________________
ASSOS
५ पिण्डै| षणाध्य. १ उद्देशः
दशवैका०शून्यचट्टमठादि 'भित्तिमूलं वा' कुड्यैकदेशादि, प्रत्युपेक्ष्य चक्षुषा प्रमृज्य च रजोहरणेन 'प्रासुकं' बीजादिरहारि-वृत्तिः हितं चेति सूत्रार्थः ॥ ८२॥ तत्र 'अणुन्नवित्ति सूत्रं, 'अनुज्ञाप्य' सागारिकपरिहारतो विश्रमणव्याजेन त
त्खामिनमवग्रहं 'मेधावी' साधुः 'प्रतिच्छन्ने तत्र कोष्ठकादौ 'संवृत' उपयुक्तः सन् साधुरीर्याप्रतिक्रमणं कृत्वा ॥१७८॥
तदनु 'हस्तकं' मुखवस्त्रिकारूपम्, आदायेति वाक्यशेषः, संप्रमृज्य विधिना तेन कार्य तत्र भुञ्जीत 'संयतो रागद्वेषावपाकृत्येति सूत्रार्थः ॥ ८३ ॥'तत्थ'त्ति सूत्रं, 'तत्र' कोष्ठकादौ से तस्य साधोkञानस्य अस्थि कण्टको वा स्यात्, कथंचिद्वृहिणां प्रमाददोषात् , कारणगृहीते पुद्गल एवेत्यन्ये, तृणकाष्ठशर्करादि चापि स्यात्, उचितभोजनेऽन्यद्वापि तथाविधं बदरकर्कटकादीति सूत्रार्थः ॥ ८४॥ 'तं उक्खिवित्तु' इति सूत्रं, 'तद'अस्थ्यादि उत्क्षिप्य हस्तेन यत्र कचिन्न निक्षिपेत्, तथा 'आस्येन' मुखेन नोज्झेत्, मा भूद्विराधनेति, अपितु हस्तेन गृहीत्वा तद्' अस्थ्यादि एकान्तमवक्रामेदिति सूत्रार्थः ॥ ८५॥ 'एगंत'त्ति सूत्रं, एकान्तमवक्रम्य अचित्तं प्रत्युपेक्ष्य यतं प्रतिष्ठापयेत्, प्रतिष्ठाप्य प्रतिक्रामेदिति, भावार्थः पूर्ववदेवेति सूत्रार्थः॥८६॥
सिआ य भिक्खू इच्छिज्जा, सिज्जमागम्म भुत्नुअं। सपिंडपायमागम्म, उंडुअं पडिलेहिआ ॥ ८७ ॥ विणएणं पविसित्ता, सगासे गुरुणो मुणी । इरियावहियमायाय, आगओ अ पडिक्कमे ॥ ८८ ॥ आभोइत्ताण नीसेस, अईआरं जहक्कम । गमणाग
॥१७८॥
Jain Education in
For Private & Personel Use Only
Diljainelibrary.org