________________
Jain Education Inte
मणे चेव, भत्तपाणे व संजए ॥ ८९ ॥ उज्जुप्पन्नो अणुव्विग्गो, अव्वक्खित्तेण चेअसा । आलोए गुरुसगासे, जं जहा गहिअं भवे ॥ ९० ॥ न सम्ममालोइअं हुज्जा, पुठिंब पच्छा व जं कडं । पुणो पडिक्कमे तस्स, वोसट्टो चिंतए इमं ॥ ९१ ॥ अहो जिणेहिं असावज्जा, वित्ती साहूण देसिआ । मुक्खसाहणहेउस्स, साहुदेहस्स धारणा ॥ ९२ ॥ णमुक्कारेण पारित्ता, करिता जिणसंथवं । सज्झायं पट्टवित्ता णं, वीसमेज्ज खणं मुणी ॥ ९३ ॥ वीसमंतो इमं चिंते, हियमटुं लाभमस्सिओ । जइ मे अणुग्गहं कुज्जा, साहू हुज्जामि तारिओ ॥ ९४ ॥ साहवो तो चिअत्तेणं, निमंतिज जहकमं । जइ तत्थ ha इच्छा, तेहिं सद्धिं तु भुंजए ॥ ९५ ॥ अह कोइ न इच्छिज्जा, तओ भुंजिज एक्कओ । आलोए भायणे साहू, जयं अप्परिसाडियं ॥ ९६ ॥
वसतिमधिकृत्य भोजनविधिमाह - 'सिआ य'त्ति सूत्रं, 'स्यात्' कदाचित् तदन्यकारणाभावे सति भिक्षुरिच्छेत् 'शय्या' वसतिमागम्य परिभोक्तुं तत्रायं विधिः- सह पिण्डपातेन - विशुद्धसमुदानेनागम्य, वसति
For Private & Personal Use Only
jainelibrary.org