________________
*
****
माओ अप्पाणमेवे'त्यादि भावनयेति सूत्रार्थः ॥ ८॥ अस्यैव विधिमाह-एगंतंति सूत्रं, एकान्तम् 'अवक्रम्य गत्वा 'अचित्तं' दग्धदेशादि प्रत्युपेक्ष्य चक्षुषा प्रमृज्य रजोहरणेन स्थण्डिलमिति गम्यते 'यतम् अत्वरित प्रतिष्ठापयेद्विधिना त्रिर्वाक्यपूर्व व्युत्सृजेत् । प्रतिष्ठाप्य वसतिमागतः प्रतिक्रामेदीर्यापथिकाम् । एतच बहिरागतनियमकरणसिद्धं प्रतिक्रमणमबहिरपि प्रतिष्ठाप्य प्रतिक्रमणनियमज्ञापनार्थमिति सूत्रार्थः॥८॥
सिआ अ गोयरम्गगओ, इच्छिज्जा परिभुत्तुअं(भुंजिउं) । कुटुगं भित्तिमूलं वा, पडिलेहित्ताण फासुअं॥ ८२॥ अणुन्नवित्तु मेहावी, पडिच्छन्नंमि संवुडे। हत्थगं संपमजित्ता, तत्थ भुजिज्ज संजए ॥ ८३॥ तत्थ से भुंजमाणस्स, अट्रिअं कंटओ सिआ। तणकटुसकरं वावि, अन्नं वावि तहाविहं ॥ ८४ ॥ तं उक्खिवित्तु न निक्खिवे, आसएण न छड्डए । हत्थेण तं गहेऊण, एगंतमवक्कमे ॥ ८५ ॥ एगंतमवक्कमित्ता, अचित्तं पडिलेहिआ । जयं परिदृविज्जा, परिठ्ठप्प पडिक्कमे ॥ ८६ ॥ एवमन्नपानग्रहणविधिमभिधाय भोजनविधिमाह-'सिआ अत्ति सूत्रं, 'स्यात्' कदाचिद् 'गोचराग्रगतो' ग्रामान्तरं भिक्षां प्रविष्ट इच्छेत्परिभोक्तुं पानादि पिपासाद्यभिभूतः सन्, तत्र साधुवसत्यभावे 'कोष्ठकं'
2
***
Jain Education in
For Private & Personel Use Only
Anjainelibrary.org
.