________________
दशवैका०
हारि-वृत्तिः
॥५२॥
5ASHRASESAR
चंदगुत्ते रायाणए ठविए एवं सव्वं वण्णित्ता जहा सिक्खाए, तत्थ णंदसंतिएहिं मणुस्सेहिं सह चोरग्गाहो
१ दुमपुमिलिओ, णगरं मुसइ, चाणक्कोऽवि अन्नं चोरग्गाहं ठविउकामो तिदंडं गहेऊण परिवायगवेसेण णयरं प- पिका० विट्ठो, गओ णलदामकोलियसगासं, उवविट्ठो वणणसालाए अच्छइ, तस्स दारओ मक्कोडएहिं खइओ, तेण तद्दोषे - कोलिएण बिलं खणित्ता दड्डा, ताहे चाणक्केण भण्णइ-किं एए डहसि ?, कोलिओ भणइ-जइ एए समूलजाला धर्मयुक्त ण उच्छाइज्जति, तो पुणोऽवि खाइस्संति, ताहे चाणक्केण चिंतियं-एस मए लद्धो चोरग्गाहो, एस णंदतेणया समूलया उद्धरिस्सिहिइत्ति चोरग्गाहो कओ, तेण तिखंडिया विसंभिया अम्हे संमिलिया मुसामोत्ति, तेहिं अन्नेवि अक्खाया जे तत्थ मुसगा, बहुया सुहतरागं मुसामोत्ति, तेहिं अन्नेवि अक्खाया, ताहे ते तेण |चोरग्गाहेण मिलिऊण सब्वेवि मारिया । एवं अहम्मजुत्तं ण भाणियब्वं, ण य कायव्वंति । इदं तावल्लौकि-31 कम् , अनेन लोकोत्तरमपि चरणकरणानुयोगं चाधिकृत्य सूचितमवगन्तव्यम्, 'एकग्रहणे तज्जातीयग्रहण'
१ चन्द्रगुप्ते राजनि स्थापिते एवं सर्वे वर्णयित्वा यथा शिक्षायाम् , तत्र नन्दसत्कैर्मनुष्यैः सह चौरग्राहो मिलितः, नगरं मुष्णाति, चाणक्योऽपि अन्य चौरग्राहं स्थापयितुकामः त्रिदण्डं गृहीत्वा परिव्राजकवेषेण नगरं प्रविष्टः, गतो नलदामकोलिकसकाशमुपविष्टो वयनशालायां तिष्ठति, तस्य दारको मत्कोटकैः खादितः, तेन कोलिकेन बिलं खनित्वा दग्धाः, तदा चाणक्येन भण्यते-किमेतान् दहसि ?, कोलिको भणति-यद्येते समूलजाला नोच्छाद्यन्ते तदा पुनरपि खादिष्यन्ति, तदा चाणक्येन चिन्तितम्-एष मया लब्धश्चौरग्राहः, एष नन्दस्तेनकान् समूलान् उद्धरिष्यतीति चौरमाहः कृतः, तेन त्रिखण्डिकाः (स्तेनाः) ॥५३॥ विश्रम्भिताः-वयं सम्मिलिता मुष्णाम इति, तैरन्येऽप्याख्याता ये तत्र मोषकाः, बहवः सुखतरं मुष्णीम इति, तैरन्येऽप्याख्याताः, तदा तेन ते चौराहेण | मिलित्वा सर्वेऽपि मारिताः । एवमधर्मयुक्तं न भणितव्यं न च कर्तव्यमिति.
Jain Education Inter
For Private & Personel Use Only
LANMainelibrary.org |