________________
wortortor
वारेयब्बु उवाएण जइवा वाऊलिओ वदेजाहि । सव्वेऽवि नत्थि भावा किं पुण जीवो स वोत्तव्वो ॥ ७० ॥ व्याख्या-वारयितव्यों' निषेद्धव्यः, किं यथाकथश्चित् ? नेत्याह-'उपायेन' प्रवचनप्रतिपादितेन, यथाऽसौ सम्यग्वर्त्तत इति भावार्थः । एवं तावल्लौकिकं चरणकरणानुयोगं चाधिकृत्य व्याख्यातं प्रत्युत्पन्नविनाशद्वारम् , अधुना द्रव्यानुयोगमधिकृत्याह-यदिवा 'वातूलिको' नास्तिको वदेत्, किं ?-'सर्वेऽपि घटपटादयः 'णत्धित्ति प्राकृतशैल्या न सन्ति 'भावाः' पदार्थाः किं पुनर्जीवः?, सुतरां नास्तीत्यभिप्रायः, 'स वक्तव्य' सोऽभिधातव्या, किमित्याह
जं भणसि नत्थि भावा वयणमिणं अत्थि नत्थि ? जइ अस्थि । एव पइन्नाहाणी असओ गु निसेहए को णु! ॥ ७१ ॥ व्याख्या-'यद्भणसि' यहवीषि 'न सन्ति भावा' न विद्यन्ते पदार्था इति, 'वचनमिदं' भावप्रतिषेधकमस्ति नास्तीति विकल्पौ?, किं चातो?, यद्यस्ति एवं प्रतिज्ञाहानिः, प्रतिषेधवचनस्यापि भावत्वात्, तस्य च सत्त्वादिति भावार्थः, द्वितीयं विकल्पमधिकृत्याह-'असओ गुत्ति अथासनिषेधते को नु?, निषेधवचनस्यैवासत्त्वादित्ययमभिप्राय इति गाथात्रयार्थः ।। यदुक्तम्-'किं पुनर्जीवः' इत्यत्रापि प्रत्युत्पन्नविनाशमधिकृत्याह
णो य विवक्खापुब्बो सद्दोऽजीवुभवोत्ति न य सावि । जमजीवस्स उ सिद्धो पडिसेहधणीओ तो जीवो ॥ ७२ ॥ व्याख्या-चशब्दस्यैवकारार्थत्वेनावधारणार्थत्वात् 'नच नैव 'विवक्षापूर्वो विवक्षाकारणः इच्छाहेतुरि
EISLUSASLAUGOSLASHES
t RROR
Jan Education Intel
For Private Personel Use Only
Jainelibrary.org