________________
अरपत्तो संजमलक्खम्मि नायव्वो ॥१॥” गोल' इति “जह जगोलो अगणिस्स णाइदूरे ण आवि आसन्ने । सक्का काऊण तहा संजमगोलो गिहत्थाणं ॥१॥ दूरे अणेसणाऽदसणाइ इयरम्मि तेणसंकाइ । तम्हा मियभूमीए चिहिजा गोयरग्गगओ॥१॥'पुत्र'इति पुत्रमांसोपमया भोक्तव्यम् , सुसमादृष्टान्तोऽत्र वक्तव्यः। "उदक मिति पूत्युदकोपमानतः खल्वन्नपानमुपभोक्तव्यमिति, अत्रोदाहरणम्-जहा एगणं वाणियएणं दारिद्ददुक्खाभिभूएणं कहंवि हिंडतेणं रयणदीवं पावित्ता तेलुक्कसुंदरा अणग्घेया रयणा समासादिआ, सो अते चोराकुलदीहद्धाणभएण ण सक्कइ णित्थारिऊणमुवओगभूमिमाणेउं, तओ सो बुद्धिकोसल्लेण ताणि एगम्मि पएसे ठवेऊण अण्णे जरपाहाणे घेत्तुं पढिओगहिल्लगवेसेणं "रयणवाणिओगच्छइत्ति"भावितण तिणि वारे, जाहे कोई ण उट्ठइ ताहे घेत्तूण पलाओ, अडवीए तिव्वतिसाए गहिओ जाव कुहियपाणि छिल्लरं विणटुं
१ यथा जतुगोलोऽमेर्नातिदूरे न चाप्यासन्ने । शक्यते कर्तुं तथा संयमगोलो गृहस्थानाम् (संयमलक्षे ज्ञातव्यः)॥१॥२ दूरेऽनेषणाऽदर्शनादि इतरस्मिन् Vास्तेनशङ्कादिः । तस्मान्मितभूमौ गोचराग्रगतः तिष्ठेत् ॥१॥ ३ यथैकेन वणिजा दारिद्यदुःखाभिभूतेन कथमपि हिण्डमानेन रत्नद्वीपं प्राप्य त्रैलोक्यसुन्दराणि ||
अनाणि रत्नानि समासादितानि, स च तानि चौराकुलदीर्घावभयेन न शक्नोति निस्तार्य उपभोगभूमिमानेतुम्, ततः स बुद्धिकौशल्येन तानि एकस्मिन् प्रदेशे स्थापयित्वा अन्यान् जरत्पाषाणान् गृहीत्वा प्रस्थितो ग्रहगृहीतवेषेण रत्नवणिग् गच्छतीति भावयन् तिखो वाराः, यदा कोऽपि नोत्तिष्ठति तदा गृहीत्वा पलायितः, अटव्यां तीव्रतृषा गृहीतो यावत्कुथितपानीयं पल्वलं विनष्टं पश्यति, तत्रापि बहवो हरिणादयो मृताः, तेन तत्सर्वमुदकं वसारूपं जातं, तदा तत्तेन अनुच्छ्सताऽनाखादयता पीतं, निस्तारितानि चानेन रत्नानि, एवं रत्नस्थानकानि ज्ञानदर्शनचारित्राणि चौरस्थानीया विषयाः कुथितोदकस्थानीयानि प्रासुकैषणीयानि अन्तप्रान्तानि आहारादीनि आहारयता। तदा तद्बुलेन यथा वणिक् इह भवे सुखी जातः, एवं साधुरपि सुखी भविष्यति इति । अटवीस्थानीयं संसारं निस्तरति इति ।
दश.४
Jain Education Inted
ForPrivate sPersonal use Only
jainelibrary.org