SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ १ दुमपुष्पिका० अर्थाधिकाराः दशवैका 18/पासइ, तत्थवि बहवे हरिणादयो मआ, तेण तं सव्वं उद्गं वसा जायं, ताहे तं तेण अणुस्सासियाए हारि-वृत्तिः अणासायंतेण पीअं,नित्थारियाणि यऽणेण रयणाणि। एवं रयणस्थाणगाणिणाणदसणचरित्ताणि चोरत्थाणिआ विसया कुहिओदगत्याणिआणि फासुगेसणिज्जाणि अंतपंताणि आहाराइयाणि आहारतेण । ताहे तब्बलेण ॥१९॥ जहा वाणियगो इह भवे सुही जाओ, एवं साह वि सुही भविस्सइत्ति । अडवित्थाणीअं संसारं णित्थरेइत्ति। एवमेतान्यथैकार्थिकानि, अर्थाधिकारा एवान्ये इति गाथार्थः । उक्तो नामनिष्पन्नः, साम्प्रतं सूत्रालापकनिष्पन्नस्थावसरः, स च प्राप्तलक्षणोऽपि न निक्षिप्यते, कस्मात् कारणात् ?, यस्मादस्ति इह तृतीयमनुयोगद्वारमनुगमाख्यं, तत्र निक्षिप्त इह निक्षिप्तो भवति, इह निक्षिप्तो वा तत्र निक्षिप्तो भवति, तस्माल्लाघवार्थ तत्रैव निक्षेप्स्यामः । अत्र चाक्षेपपरिहारावावश्यकविशेषविवरणादवसेयौ, साम्प्रतमनुगमः, स च द्विधा-सूत्रानुगमो नियुक्त्यनुगमश्च, तत्र नियुक्त्यनुगमस्त्रिविधः, तद्यथा-निक्षेपनियुक्त्यनुगमः उपोद्घातनिर्युक्त्यनुगमः सूत्रस्पर्शिकनियुक्त्यनुगमश्चेति, तत्र निक्षेपनियुक्त्यनुगमो गतः, य एषोऽध्ययनादिनिक्षेप इति, उपोद्घातनिर्युक्त्यनुगमस्तु द्वारगाथाद्वयादवसेयः, तच्चेदम्-उद्देसे निद्देसे य निग्गमे खित्तकालपुरिसे य । कारण पच्चय लक्खण नए समोयारणाऽणुमए ॥१॥ किं कइविहं कस्स कहिं केसु कहं केचिरं हवइ कालं । कइसंतरमविरहियं १ एषोऽधो नामादिनिक्षेपः प्र. २ उद्देशः निर्देशश्च निर्गमः क्षेत्र कालः पुरुषश्च । कारणं प्रत्ययः लक्षणं नयाः समवतारणाऽनुमतम् ॥१॥ किं कतिविधं कसक केषु कथं कियचिरं भवति कालम् । कति सान्तरमविरहितं. ACCOUNLOADINOSAUSA ॥१९॥ Jain Education Internationa For Private & Personel Use Only ainelibrary.org
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy