SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ दशवैका लज्जानाशो-गुर्वादिसमक्षमपि तद्गुणोत्कीर्तनं, प्रमादः-तदर्थमेव सर्वारम्भेष्वपि प्रवर्तनम् , उन्मादो-नष्टचित्त-1|| ६ धर्मार्थहारि-वृत्तिः । तया आलजालभाषणं, तद्भावना-स्तम्भादीनामपि तदबुद्ध्याऽऽलिङ्गनादिचेष्टेति गाथार्थः॥ कामा० Pा मरणं १० च होइ दसमो संपत्तंपिअ समासओ वोच्छं । दिट्ठीए संपाओ १ दिट्ठीसेवा य संभासो २ ॥ २६१॥ | २ उद्देशः ॥ १९४॥ व्याख्या-मरणं च-शोकातिरेकेण क्रमेण भवति दशमः असंप्राप्तकामभेदः । संप्राप्तमपि च कामं समासतो वक्ष्य इति, तत्र दृष्टेः पुन: संपातः स्त्रीणां कुचाद्यवलोकनं दृष्टिसेवा च-भावसारं तदृष्टेदृष्टिमेलनं, संभाषणम्-उचितकाले स्मरकथाभिर्जल्प इति गाथार्थः॥ XI हसिअ ३ललिअ ४उवगूहिअ ५दंत ६नहनिवाय ७चुंबणं ८होइ।आलिंगण ९मायाणं १०कर ११ सेवण १२संग १३किड्डा १४ अ ॥२६२।। व्याख्या-हसितं-वक्रोक्तिगर्भ प्रतीतं ललितं-पाशकादिक्रीडा उपरहितं-परिष्वक्तं दन्तनिपातो-दशनगच्छेद्यविधिः नखनिपातो-नखरदनजातिः चुम्बनं चैवेति-चुम्बनविकल्पः आलिङ्गनम्-ईषत्स्पर्शनम् आदानं कुचादिग्रहणं 'करसेवणं'ति प्राकृतशैल्या करणासेवने, तत्र करणं नाम-नागरकादिप्रारम्भयन्त्रम् आसेवनं | -मैथुनक्रिया अनङ्गक्रीडा च-अस्यादावर्थक्रियेति गाथार्थः । उक्तः कामः, साम्प्रतं धर्मादीनामेव सपत्नतासपनते अभिधित्सुराह ॥१९४॥ धम्मो अत्थो कामो भिन्ने ते पिंडिया पडिसवत्ता । जिणवयणं उत्तिन्ना असवत्ता होंति नायव्वा ॥ २६३ ।।। व्याख्या-धर्मोऽर्थः कामः त्रय एते पिण्डिता युगपत्संपातेन 'प्रतिसपत्नाः' परस्परविरोधिनः लोके कुप्रवच 25545ASAROSASC05 Jain Education For Private & Personel Use Only Foldjainelibrary.org
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy