________________
. दक्खत्तणयं पुरिसस्स पंचगं सइगमाहु सुंदेरं । बुद्धी पुण साहस्सा सयसाहस्साई पुन्नाई ॥ १९१ ॥ व्याख्या-'अर्थकथे'ति विद्यादिरर्थस्तत्प्रधाना कथाऽर्थकथा, एवं कामकथा धर्मकथा चैव मिश्राच कथा, अत आसां कथानां चैकैकापि च कथा अनेकविधा भवति ज्ञातव्येत्युपन्यस्तगाथार्थः। अधुनाऽर्थकथामाह-विद्याशिल्पं उपायोऽनिर्वेदः सञ्चयश्च दक्षत्वं साम दण्डो भेद उपप्रदानं चार्थकथा, अर्थप्रधानत्वादित्यक्षरार्थः, भावार्थस्तु वृद्धविवरणादवसेयः, तच्चेदम्-विजं पडुच्चऽत्थकहा जो विजाए अत्थं उवजिणति, जा एगेण विजा साहिया सा तस्स पंचयं पइप्पभायं देइ, जहा वा सच्चइस्स विजाहरचकवहिस्स विजापभावेण भोगा उवणया, सच्चइस्स उप्पत्ती जहा य सहकुलेऽवत्थितो जहा य महेसरो नाम कयं एवं निरवसेसं जहावस्सए जोगसंगहेसु तहा भाणियव्वं विजत्ति गयं। इयाणिं सिप्पेत्ति, सिप्पेणत्थो उवजिणइत्ति, एत्थ उदाहरणं कोकासो जहावस्सए, सिप्पेत्ति गयं, इयाणि उवाएत्ति, एत्थ दिटुंतो चाणको, जहा चाणक्केण नाणाविहेहिं उवायेहिं| अत्थो उवजिओ, कहं ?-दो मज्झ धाउरत्ताओ०, एयंपि अक्खाणयं जहावस्सए तहा भाणियव्वं । उवाए त्ति
१ विद्या प्रतीत्यार्थकथा यो विद्ययाऽर्थमुपार्जयति, यावदेकेन विद्या साधिता सा तस्मै पञ्चकं प्रतिप्रभातं ददाति, यथा वा सत्यकिनो विद्याधरचक्रवर्तिनो विद्याप्रभावेण भोगा उपनताः, सल्यकिन उत्पत्तिर्यथा च श्राद्धकुलेऽवस्थितो यथा च महेश्वरो नाम कृतं, एतनिरवशेष यथाऽऽवश्यके योगसंग्रहेषु तथा भणितव्यं । विद्ये|ति गतं, इदानीं शिल्पमिति, शिल्पेनार्थ उपायते इति, अत्रोदाहरणं कोकाशो यथाऽऽवश्यके। शिल्पमिति गतं, इदानीमुपाय इति, अत्र दृष्टान्तश्चाणक्यः, यथा चाणक्येन बहुविधैरुपायरथ उपार्जितः, कथं?,द्वे मम धातुरके, एतदप्याख्यानकं यथावश्यके तथा भणितव्यं । उपाय इति
JainEducation
For Private
Personel Use Only
jainelibrary.org