SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ दशवैaro हारि-वृत्तिः ॥ ३९ ॥ Jain Education In परित्याज्य इति वर्त्तते, तत एवापायसम्भवादिति भावना, एतदुक्तं भवति - अशिवादिदुष्ट एष्यत्कालः द्वादशभिर्वर्षैरनागतमेवोज्झितव्य इति उक्तं चं - "संवैच्छरवारसएण होहिति असिवंति ते तओ णिंति । सुत्तत्थं कुत्र्ता अतिसयमादीहिं नाऊणं ॥ १ ॥" इत्यादि । तथा 'क्रोधादिविवेको भाव' इति क्रोधादयोऽप्रशस्त भावास्तेषां विवेकः - नरकपातनाद्यपाय हेतुत्वात्परित्यागः, भाव इति भावापाये, कार्य इत्ययं गाथार्थः ॥ एवं तावद्वस्तुतश्चरणकरणानुयोगंमधिकृत्यापायः प्रदर्शितः, साम्प्रतं द्रव्यानुयोगमधिकृत्य प्रदर्श्यतेदव्वादिहिं निचो एगंतेणेव जेसिं अप्पा उ । होइ अभावो तेसिं सुहदुहसंसारमोक्खाणं ॥ ५९ ॥ व्याख्या- 'द्रव्यादिभिः' द्रव्यक्षेत्रकालभावैः नारकत्वविशिष्टक्षेत्रवयोऽवस्थितत्वाप्रसन्नत्वादिभिः 'नित्यः' अविचलितखभावः 'एकान्तेनैव' सर्वथैव 'येषां वादिनाम् 'आत्मा' जीवः तुशब्दादन्यच्च वस्तु भवति - संजायते 'अभाव:' असंभवः 'तेषां' वादिनां केषाम् ? - 'सुखदुःखसंसारमोक्षाणाम्' तत्राह्लादानुभवरूपं क्षणं सुखम्, तापानुभवरूपं दुःखम् तिर्यग्नरनारकामरभवसंसरणरूपः संसारः, अष्टप्रकारकर्मबन्धवियोगो मोक्षः, तत्र कथं पुनस्तेषां वादिनां सुखाद्यभावः ?, आत्मनोऽप्रच्युतानुत्पन्न स्थिरेकखभावत्वाद्, अन्यथा| त्वापरिणतेः सदैव नारकत्वादिभावाद्, अपरित्यक्ताप्रसन्नत्वे पूर्वरूपस्य च प्रसन्नत्वेनाभवनादू, एवं शेषे ष्वपि भावनीयमिति गाथार्थः ॥ ततश्चैवम् - १ संवत्सरद्वादशकेन भविष्यति अशिवमिति ते ततो निर्यान्ति । सूत्रार्थं कुर्वन्तोऽतिशयादिभिर्ज्ञात्वा ॥ १ ॥ For Private & Personal Use Only १ द्रुमपुष्पिका० द्रव्याद्या अपायाः ॥ ३९ ॥ vjainelibrary.org
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy