________________
दशवैका० हारि-वृत्तिः ॥२५७॥
नइहरू, तथा नवव्यापी मार, अपितु भवति त नियम कमनिर्जरामा'
९ विनयसमाध्यध्ययनम् ४ उद्देशः
उक्तः श्रुतसमाधिः, तपासमाधिमाह-चतुर्विधः खलु तपासमाधिर्भवति, 'तद्यथे'त्युदाहरणोपन्यासार्थः, न 'इहलोकार्थम्' इहलोकनिमित्तं लब्ध्यादिवाञ्छया 'तपः' अनशनादिरूपम् 'अधितिष्ठेत्' न कुर्याडम्मिलवत् १, तथा न 'परलोकार्थ जन्मान्तरभोगनिमित्तं तपोऽधितिष्ठेब्रह्मदत्तवत्, एवं न 'कीर्तिवर्णशब्दश्लाघार्थ मिति सर्वदिग्व्यापी साधुवादः कीर्तिः एकदिग्व्यापी वर्णः अर्द्धदिग्व्यापी शब्दः तत्स्थान एव श्लाघा, नैतदर्थ तपोऽधितिष्ठेत् , अपि तु 'नान्यत्र निर्जरार्थमिति न कर्मनिर्जरामेकां विहाय तपोऽधितिछेत्, अकामः सन् यथा कर्मनिर्जरैव फलं भवति तथाऽधितिष्ठेदित्यर्थः चतुर्थ पदं भवति । भवति चात्र श्लोक इति पूर्ववत् ॥स चायम्-विविधगुणतपोरतो हि नित्यम्-अनशनाद्यपेक्षयाऽनेकगुणं यत्तपस्तद्रत एव सदा भवति 'निराशो' निष्पत्याश इहलोकादिषु 'निर्जरार्थिकः' कर्मनिर्जरार्थी, स एवंभूतस्तपसा विशुद्धेन 'धुनोति' अपनयति 'पुराणपापं चिरन्तनं कर्म, नवं च न बनात्येवं युक्तः सदा तप:समाधाविति सूत्रार्थः ॥४॥
चउव्विहा खलु आयारसमाही भवइ, तंजहा-नो इहलोगट्टयाए आयारमहिट्ठिजा १, नो परलोगट्टयाए आयारमहिद्विजा २, नो कित्तिवण्णसदसिलोगट्टयाए आयारमहिद्विज्जा ३, नन्नत्थ आरहंतेहिं हेऊहिं आयारमहिटिजा ४ चउत्थं पयं भवइ । भवइ अ इत्थ सिलोगो-जिणवयणरए अतिंतिणे, पडिपुन्नाययमाययट्ठिए । आयारसमा
EROSISAAREMAA
॥२५७॥
JainEducation intell
For Private Personal use only
Mainelibrary.org