SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ दशवैका० हारि-वृत्तिः ॥३३॥ १ द्रुमपुष्पिका. प्रतिज्ञादयोऽवयवाः प्रति हन्दीत्युपमदर्शनापूर्णव, न च पुनान यते न दृष्टान्तः, यथा मदीयोऽयमश्वो, विशिष्टचिहोपलब्ध्यन्यथानुपपत्तेरित्यलं प्रसङ्गेनेति गाथार्थः ॥ तथा कत्थइ पंचावयवं दसहा वा सव्वहा न पडिसिद्धं । न य पुण सव्वं भण्णइ हंदी सविआरमक्खायं ॥ ५० ॥ व्याख्या-श्रोतारमेवाङ्गीकृत्य कचित्पश्चावयवं 'दशधा वेति कचिद्दशावयवं, 'सर्वथा' गुरुश्रोत्रपेक्षया न प्रतिषिद्धमुदाहरणाद्यभिधानमिति वाक्यशेषः, यद्यपि च न प्रतिषिद्धं तथाप्यविशेषेणैव, न च पुनः सर्व भण्यते उदाहरणादि, किमित्यत आह–'हंदी सविआरमक्खायं हन्दीत्युपप्रदर्शने, किमुपप्रदर्शयति?, यस्मादिहान्यत्र च शास्त्रान्तरे 'सविचारं सप्रतिपक्षमाख्यातं साकल्यत उदाहरणाद्यभिधानमिति गम्यते, पचावयवाश्च प्रतिज्ञादयः, यथोक्तम्-"प्रतिज्ञाहेतूदाहरणोपनयनिगमनान्यवयवाः' (न्यायद० १-१-३२)। दश पुनः प्रतिज्ञाविभक्त्यादयः, वक्ष्यति च-"ते उ पइण्णविहत्ती" इत्यादि । प्रयोगाश्चैतेषां लाघवार्थमिहैव स्वस्थाने दर्शयिष्याम इति गाथार्थः ॥ साम्प्रतं यदुक्तम्-'जिणवयणं सिद्धं चेव भण्णई कत्थई उदाहरणं" इत्यादि, तत्रोदाहरणहेत्वोः खरूपाभिधित्सयाऽऽह तत्थाहरणं दुविहं चउव्विहं होइ एकमेकं तु ॥ हेऊ चउब्विहो खलु तेण उ साहिजए अत्थो । ५१ ।। __ व्याख्या-तत्रशब्दो वाक्योपन्यासार्थो निर्धारणार्थो वा, उदाहरणं पूर्ववत्, तच्च मूलभेदतो 'द्विविधं द्विप्रकारं, चरितकल्पितभेदात्, उत्तरभेदतस्तु चतुर्विधं भवति, तयोर्द्वयोरेकैकमुदाहरणमाहरणश्तद्देशरतद्दोषोपन्यास४भेदात्, तच वक्ष्यामः, तथा हिनोति-गमयति जिज्ञासितधर्मविशिष्टानानिति हेतुः, स 'चतुर्विधः' NROERACHA4 ॥३३॥ Jan Education Themational For Private Personel Use Only
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy