SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ दश० २५ तप्रतिषेधस्य आदरेणाभिधानं करोमीत्यर्थः, अनेन व्रतार्थपरिज्ञानादिगुणयुक्त उपस्थानाई इत्येतदाह, उक्तं च - " पढिए य कहिय अहिगय परिहरउवठावणाई जोगोत्ति । छकं तीहिँ विसुद्धं परिहर णवएण भेद्रेण ॥ १ ॥ पडपासाउरमादी दिहंता होंति वयसमारुहणे । जह मलिणाइसु दोसा सुद्धाद्दसु णेवमिहापि ॥ २ ॥” इत्यादि, एतेसिं लेसुद्देसेण सीसहियट्टयाए अत्थो भण्णइ-पढियाए सत्यपरिण्णाए दसकालिए छज्जीवणिकाए वा, कहियाए अत्थओ, अभिगयाए समं परिक्खिऊण-परिहरइ छज्जीवणियाए मणवयणकाएहिं कयकारावियाणुमइभेदेण, तओ ठाविज्जइ, ण अन्नहा । इमे य इत्थ पडादी दिहंता-महलो पडो ण रंगिजह सोहिओ रंगिजर, असोहिए मूलपाए पासाओ ण किज्जइ सोहिए किज्जइ, वमणाईहिं असोहिए आउरे ओसहं न दिज्जइ सोहिए दिजइ, असंठविए रयणे पंडिबंधो न किज्जइ संठविए किज्जइ, एवं पढियकहिया १ पठिते च कथिते अधिगते परिहरति उपस्थापनाया योग्य इति । षटुं त्रिभिर्विशुद्धं परिहर नवकेन भेदेन ॥ १ ॥ पटप्रासादातुरादयो दृष्टान्ता भवन्ति | व्रतसमारोहणे । यथा मलिनादिषु दोषाः शुद्धेषु नैवमिहापि ॥ २ ॥ एतयोर्लेशोद्देशेन शिष्यहितार्थायार्थो भण्यते - पठितायां शस्त्रपरिज्ञायां दशवैकालिकस्य षड्जीवनिकायां वा कथितायामर्थतः, अभिगतायां सम्यक् परीक्ष्य — परिहरति षड्जीवनिकायान् मनोवचनकायैः कृतकारितानुमतिभेदेन तत उपस्थाप्यते, नान्यथा । इमे चात्र पटादयो दृष्टान्ताः - मलिनः पटो न रज्यते शोधितो रज्यते, अशोधिते मूलपादे प्रासादो न क्रियते शोधिते क्रियते, वमनादिभिरशोधिते आतुरे औषधं न दीयते शोधिते दीयते, असंस्थापिते रत्ने प्रतिबन्धो न क्रियते संस्थापिते क्रियते, एवं पठितकथितादिभिरशोधिते शिष्ये न व्रतारोपणं क्रियते शोधिते क्रियते, अशोधिते च (उपस्थापनायाः ) करणे गुरोर्दोषाः, शोधितेऽपालने शिष्यस्य दोष इति कृतं प्रसङ्गेन २ अलङ्कारेषु न्यासः . Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy