SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ दशवका० हारि-वृत्तिः ॥१५१॥ तीयाणागयसंपतिगुणियं कालेण होइ इमं ॥१॥सीयालं भंगसयं, कह ? कालतिएण होति गुणणा उ।तीतस्स ४ षड्जीवपडिक्कमणं पञ्चुप्पन्नस्स संवरणं ॥२॥ पञ्चकखाणं च तहा होइ य एसस्स एस गुणणा उ। कालतिएणं भणियं निकाध्य जिणगणधरवायएहिं च ॥३॥' इति गाथार्थः ॥ उक्तश्चारित्रधर्मः, साम्प्रतं यतनाया अवसरः, तथा चाह-18जीवस्वरूपं से भिक्ख वा भिक्खणी वा संजयविरयपडिहयपञ्चक्खायपावकम्मे दिआ वा राओ वा एगओ वा परिसागओ वा सुत्ते वा जागरमाणे वा से पुढविं वा भित्तिं वा सिलं वा लेलं वा ससरक्खं वा कायं ससरक्खं वा वत्थं हत्थेण वा पाएण वा कटे. ण वा किलिंचेण वा अंगुलियाए वा सिलागाए वा सिलागहत्थेण वा न आलिहिज्जा न विलिहिज्जा न घहिज्जा न भिंदिजा अन्नं न आलिहाविज्जा न विलिहाविजा न घटाविज्जा न भिंदाविज्जा अन्नं आलिहंतं वा विलिहंतं वा घटुंतं वा भिंदंतं वा न सम णुजाणेजा जावज्जीवाए तिविहं तिविहेणं, मणेणं वायाए काएणं न करेमि न कार१ अतीतानागतसंप्रतिकालेन गुणितं भवतीदम् ॥१॥ सप्तचत्वारिंशं भजशतं, कथं ? कालत्रयेण भवति गुणनात्तु । अतीतस्य प्रतिक्रमणं प्रत्युत्पन्नस्य ॥१५॥ संवरणम् ॥ २॥ प्रत्याख्यानं च तथा भवति च एष्यत एषा (एतस्मात् ) गुणना तु । कालत्रिकेण भणिता जिनगणधरवाचकैः ॥३॥ COM Jnin Education Inter For Private Personal use only www.jainelibrary.org
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy