________________
प्रश० ४७
Jain Education
त्मव्रजितस्येत्यर्थः, तथा 'अधर्मसेविनः' कलत्रादिनिमित्तं षट्कायोपमर्द्दकारिणः, तथा 'संभिन्नवृत्तस्य च ' अखण्डनीयखण्डित चारित्रस्य च क्लिष्टकर्मबन्धाद् 'अधस्ताद्गतिः' नरकेषूपपात इति सूत्रार्थः ॥ १३ ॥ अस्यैव विशेषप्रत्यपायमाह - 'स' उत्प्रव्रजितो भुक्त्वा 'भोगान्' शब्दादीन् 'प्रसह्यचेतसा' धर्मनिरपेक्षतया प्रकटेन चित्तेन 'तथाविधम्' अज्ञोचितमधर्मफलं 'कृत्वा' अभिनिर्वर्त्य 'असंयमं' कृष्याद्यारम्भरूपं 'बहुम्' असंतो षात्प्रभूतं स इत्थंभूतो मृतः सन् गतिं च गच्छति 'अनभिध्याताम्' अभिध्याता- इष्टा न तामनिष्टामित्यर्थः, काचित्सुखाऽप्येवंभूता भवत्यत आह- 'दुःखां' प्रकृत्यैवासुन्दरां दुःखजननीं, 'बोधिश्चास्य' जिनधर्मप्राप्तिश्चा| स्यान्निष्क्रान्तस्य न सुलभा 'पुनः पुनः प्रभूतेष्वपि जन्मसु दुर्लभैव, प्रवचनविराधकत्वादिति सूत्रार्थः ॥ १४ ॥ इमस्स ता नेरइअस्स जंतुणो, दुहोवणीअस्स किलेसवत्तिणो । पलिओवमं झिज्झ सागरोवमं, किमंग पुण मज्झ इमं मणोदुहं ? ॥ १५ ॥ न मे चिरं दुक्खमिणं भविस्सइ, असासया भोगपिवास जंतुणो । न चे सरीरेण इमेण विस्सइ, अविस्साई जी - विअपज्जवेण मे ॥ १६ ॥ जस्सेवमप्पा उ हविज्ज निच्छिओ, चइज देहं न हु धम्मसासणं । तं तारिसं नो पइलंति इंदिआ, उर्वितवाया व सुदंसणं गिरिं ॥ १७ ॥
For Private & Personal Use Only
jainelibrary.org