________________
AGROCRORECAU
धभावं न गच्छेत् क्वचित् खपक्षादौ श्रुत्वा 'जिनशासन' क्रोधविपाकप्रतिपादकं वीतरागवचनं । “जहा चउहि 8 ठाणोहिं जीवा आसुरत्ताए कम्मं पकरेंति, तंजहा-कोहसीलयाए पाहुडसीलयाए जहा ठाणे जाव जणं मए
एस पुरिसे अण्णाणी मिच्छादिट्ठी अक्कोसइ हणइ वा तं ण मे एस किंचि अवरज्झइत्ति, किं तु मम एयाणि 8/वेयणिज्जाणि कम्माणि अवरज्झंतित्ति सम्ममहियासमाणस्स निजरा एव भविस्सइत्ति सूत्रार्थः ॥२५॥
तथा 'कण्ण'त्ति सूत्रं, कर्णसौख्यहेतवः कर्णसौख्याः शब्दा-वेणुवीणादिसंबन्धिनस्तेषु 'प्रेम' रागं 'न अभिनिवेशयेत्' न कुर्यादित्यर्थः, 'दारुणम्' अनिष्टं 'कर्कशं' कठिनं स्पर्शमुपनतं सन्तं कायेनाधिसहेत् न तत्र द्वेषं कुर्यादिति, अनेनाद्यन्तयो रागद्वेषनिराकरणेन सर्वेन्द्रियविषयेषु रागद्वेषप्रतिषेधो वेदितव्य इति सूत्रार्थः ॥ २६ ॥ किं च-खुहं पित्ति सूत्रं, 'क्षुधं' बुभुक्षां 'पिपासा' तृष 'दुःशय्यां' विषमभूम्यादिरूपां शीतोष्णं प्रतीतम् 'अरतिं' मोहनीयोद्भवां 'भयं व्याघ्रादिसमुत्थमतिसहेदेतत्सर्वमेव 'अव्यथितः' अदीनमनाः सन् देहे दुःखं महाफलं संचिन्त्येति वाक्यशेषः। तथा च शरीरे सत्येतदुःखं, शरीरं चासारं, सम्यगतिसद्यमानं |च मोक्षफलमेवेदमिति सूत्रार्थः॥ २७॥ किंच-'अत्यति सूत्रं, 'अस्तं गत आदित्ये अस्तपर्वतं प्राप्ते अद
१ यथा चतुर्भिः स्थानर्जीवा आसुरत्वाय कर्म प्रकुर्वन्ति, तद्यथा-क्रोधशीलतया प्राभूतशीलतया यथा स्थानाओं यावत् यन्मामेष पुरुषोऽज्ञानी मिथ्यादृष्टिराकोशति हन्ति वा तत्र मे एष किञ्चिदपराध्यतीति, किन्तु ममैतानि वेदनीयानि कर्माणि अपराध्यन्तीति सम्यगध्यासीनस्य निर्जरैव भविष्यतीति,
RANGAROKAR
Join Education in
For Private
Personal Use Only
Mainelibrary.org