________________
इति तुच्छं रागद्वेषयोनिमित्तमिति सूत्रार्थः ॥५९॥ एतदेव स्पष्टयन्नाह-पोग्गलाणं ति सूत्रं, 'पुदलाना' शब्दादिविषयान्तर्गतानां 'परिणामम्' उक्तलक्षणं तेषां 'ज्ञात्वा' विज्ञाय यथा मनोज्ञेतररूपतया भवन्ति तथा ज्ञात्वा 'विनीततृष्णः' अपेताभिलाषः शब्दादिषु विहरेत् 'शीतीभूतेन' क्रोधाद्यन्युपगमात्प्रशान्तेनात्मनेति सूत्रार्थः ॥ ६॥
जाइ सद्धाइ निक्खंतो, परिआयट्ठाणमुत्तमं । तमेव अणुपालिज्जा, गुणे आयरिअसंमए ॥ ६१ ॥ तवं चिमं संजमजोगयं च, सज्झायजोगं च सया अहिट्टए । सुरे व सेणाइ समत्तमाउहे, अलमप्पणो होइ अलं परेसिं ॥ ६२॥ सज्झायसज्झाणरयस्स ताइणो, अपावभावस्स तवे रयस्स । विसुज्झई जंसि मलं पुरेकडं, समीरिअं रुप्पमलं व जोइणा ॥ ६३ ॥ से तारिसे दुक्खसहे जिइंदिए, सुएण जुत्ते अममे अकिंचणे । विरायई कम्मघणंमि अवगए, कसिणब्भपुडावगमे व चंदिमि ॥ ६४ ॥ त्ति
बेमि ॥ आयारपणिही णाम अज्झयणं समत्तं ८॥ किं च-'जाइ'त्ति सूत्रं, यया 'श्रद्धया' प्रधानगुणखीकरणरूपया निष्क्रान्तोऽविरतिजम्बालात् 'पर्याय
Jain Education Inter
For Private & Personel Use Only
M
ainelibrary.org