________________
दशवैका कहवि सोभणा भणिया ते कह्यइ,अहवा मिच्छावादोणत्थित्तं भन्नइ सम्मावादो अत्थितं भण्णति, तत्थ पुब्धि क्षुल्लिकाहारि-वृत्तिःणाहियवाईणं दिट्ठीओ कहित्ता पच्छा अत्थित्तपक्खवाईणं दिट्ठीओ कहेइ, एसा तइया विक्खेवणी गया।
चारकथा इयाणि चउत्थी विक्खेवणी, सा वि एवं चेव, णवरं पुब्बिं सोभणे कहेइ पच्छा इयरेत्ति, एवं विक्खिवति ॥१११ ॥
आक्षेपसोयारं ति गाथाभावार्थः । साम्प्रतमधिकृतकथामेव प्रकारान्तरेणाह-या खसमयवर्जा खत्तुशब्दस्य विशेष-1 ण्याद्या दाणार्थस्वादत्यन्तं प्रसिद्धनीत्या खसिद्धान्तशून्या, अन्यथा विधिप्रतिषेधद्वारेण विश्वव्यापकत्वात् खसमयस्य धर्मकथाः तर्जा कथैव नास्ति, भवति कथा 'लोकवेदसंयुक्ता', लोकग्रहणाद्रामायणादिपरिग्रहः वेदास्तु ऋग्वेदादय एव, एतदुक्ता कथेत्यर्थः, परसमयानां च साङ्ख्यशाक्यादिसिद्धान्तानां च कथा या सा सामान्यतो दोषदर्शन-2 द्वारेण वा एषा विक्षेपणी नाम, विक्षिप्यतेऽनया सन्मार्गात् कुमार्गे कुमार्गाद्वा सन्मार्गे श्रोतेति विक्षेपणी, तथाहि-सामान्यत एव रामायणादिकथायामिदमपि तत्त्वमिति भवति सन्मार्गाभिमुखस्य ऋजुमतेः कुमार्गप्रवृत्तिः, दोषदर्शनद्वारेणाप्येकेन्द्रियप्रायस्याहो मत्सरिण एत इति मिथ्यालोचनेनेति गाथार्थः । अस्या अकथने प्राप्ते विधिमाह-या खसमयेन-खसिद्धान्तेन करणभूतेन पूर्वमाख्याता-आदौ कथिता तां क्षिपेत् परस-1||
१ कथमपि शोभना भणितास्तान् कथयति, अथवा मिथ्यावादो नास्तिक्यं भण्यते सम्यग्वाद आस्तिक्यं भण्यते, तत्र पूर्व नास्तिकवादिनां दृष्टीः कथयित्वा पश्चादास्तिकपक्षवादिना दृष्टीः कथयति, एषा तृतीया विक्षेपणी गता, इदानी चतुर्थी विक्षेपणी-साऽप्येवमेव, नवरं पूर्व शोभनान् कथयति पश्चादितरान् इत्येवं ४ विक्षिपति श्रोतारमिति.
CASSASON SEASES
in Education Intematona
For Private & Personel Use Only
W
Rjainelibrary.org