SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ कथयति परसमयं-परसिद्धान्तमित्येको भेदः, अथवा विपर्यासाद-व्यत्ययेन कथयति-परसमयं कथयित्वा खसमयमिति द्वितीयः, मिथ्यासम्यग्वादयोरेवमेव भवतो द्वौ भेदाविति, मिथ्यावादं कथयित्वा सम्यग्वादं |कथयति सम्यग्वादं च कथयित्वा मिथ्यावादमिति, एवं विक्षिप्यतेऽनया सन्मार्गात् कुमार्गे कुमार्गाद्वा सन्मार्गे श्रोतेति विक्षेपणीति गाथाक्षरार्थः। भावार्थस्तु वृद्धविवरणादवसेयः, तच्चेदम्-विक्खेवणी सा चउव्विहा पनत्ता, तंजहा-ससमयं कहेत्ता परसमयं कहेइ १ परसमयं कहेत्ता ससमयं कहेइ २ मिच्छावादं कहेत्ता सम्मावादं कहेइ ३ सम्मावादं कहेत्ता मिच्छावायं कहेइ.४ तत्थ पुल्वि ससमयं कहेत्ता परसमयं कहेइ-ससमयगुणे दीवेइ परसमयदोसे उवदंसेइ, एसा पढमा विक्खेवणी गया। इयाणि बिइया भन्नइ-पुर्वि परसमयं कहेत्ता तस्सेव दोसे उवदंसेइ, पुणो ससमयं कहेइ, गुणे य से उवदंसेइ, एसा बिइया विक्खेवणी गया। इयाणिं तइया-परसमयं कहेता तेसु चेव परसमएसु जे भावा जिणप्पणीएहिं भावेहिं सह विरुद्धा असंता चेव वियप्पिया ते पुचि कहित्ता दोसा तेसिं भाविऊण पुणो जे जिणप्पणीयभावसरिसा घुणक्खरमिव १ विक्षेपणी सा चतुर्विधा प्रज्ञप्ता, तद्यथा-खसमयं कथयित्वा परसमयं कथयति, परसमयं कथयित्वा खसमयं कथयति, मिथ्यावादं कथयित्वा सम्यग्वाद | कथयति, सम्यग्वादं कथयित्वा मिथ्यावादं कथयति, तत्र पूर्व खसमयं कथयित्वा परसमयं कथयति-खसमयगुणान् दीपयति परसमयदोषान् उपदर्शयति, एषा प्रथमा विक्षेपणी गता । इदानी द्वितीया भण्यते-पूर्व परसमयं कथयित्वा तस्यैव दोषान् उपदर्शयति पुनः खसमयं कथयति गुणांश्च तस्योपदर्शयति, एषा द्वितीया | विक्षेपणी गता । इदानीं तृतीया-परसमयं कथयित्वा तेष्वेव परसमयेषु ये भावा जिनप्रणीतैर्भावविरुद्धा असन्त एवं विकल्पितास्तान् पूर्व कथयित्वा दोषांस्तेषा| मुक्त्वा पुनर्ये जिनप्रणीतभावसदृशा घुणाक्षरमिव. Jain Education For Private & Personel Use Only www.jainelibrary.org
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy