________________
वशवैका हारि-वृत्तिः ॥१९१॥
६महाचारकथाध्य. २ उद्देशः
नाणदंसणसंपन्नं, संजमे अ तवे रयं । गणिमागमसंपन्नं, उज्जाणम्मि समोसढं ॥१॥ रायाणो रायमच्चा य, माहणा अदुव खत्तिआ । पुच्छंति निहुअप्पाणो, कहं भे आयारगोयरो? ॥२॥ तेसिं सो निहुओ दंतो, सव्वभूअसुहावहो । सिक्खाए सुसमाउत्तो, आयक्खइ विअक्खणो ॥ ३ ॥ हंदि धम्मत्थकामाणं, निग्गंथाणं सुणेह मे। आयारगोअरं भीम, सयलं दुरहिटिअं ॥ ४॥ नन्नत्थ एरिसं वुत्तं, जे लोए परमदु
चरं । विउलट्ठाणभाइस्स, न भूअं न भविस्सइ ॥ ५॥ अस्य व्याख्या 'ज्ञानदर्शनसंपन्नं ज्ञानं-श्रुतज्ञानादिदर्शन-क्षायोपशमिकादि ताभ्यां संपन्नं-युक्तं 'संयमें पञ्चाश्रवविरमणादौ'तपसिच'अनशनादौरतम्'आसक्तं, गणोऽस्यास्तीति गणीतंगणिनम्-आचार्यम् 'आगमसंपन्नं विशिष्टश्रुतधरं, बह्वागमत्वेन प्राधान्यख्यापनार्थमेतत्, 'उद्याने' कचित्साधुपायोग्ये 'समवसृतं स्थितं धर्मदेशनार्थ वा प्रवृत्तमिति सूत्रार्थः॥१॥ तत्किमित्याह-रायाणोत्ति सूत्रं, 'राजानों नरपतयः 'राजामात्याच' मत्रिणः'ब्राह्मणा' प्रतीताः 'अदुव'त्ति तथा क्षत्रियाः' श्रेष्ठ्यादयः पृच्छन्ति 'निभृतात्मानः' असंभ्रान्ता रचिताञ्जलयः कथं 'भे' भवताम् 'आचारगोचरः' क्रियाकलापः स्थित इति सूत्रार्थः॥२॥'तेसिंति सूत्रं,
॥
9
॥
JainEducationiraN
For Private
Personal Use Only
inelibrary.org