SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ दशवैका हारि-वृत्तिः ॥२२७॥ ACCUSANDSAMSUCLOSAR अस्य व्याख्या-'आचारप्रणिधिम्' उक्तलक्षणं 'लब्ध्वा प्राप्य 'यथा' येन प्रकारेण कर्तव्यं विहितानुष्ठानं 18 आचारभिक्षणा' साधुना 'त' प्रकारं 'भे' भवद्भ्यः 'उदाहरिष्यामि' कथयिष्यामि 'आनुपूर्त्या परिपाट्या शृणुता प्रणिध्यममेति गौतमादयः वशिष्यानाहुरिति सूत्रार्थः ॥१॥ ध्ययनम् पुढविदगअगणिमारुअ, तणरुक्खस्सबीयगा । तसा अ पाणा जीवत्ति, इइ वुत्तं २ उद्देशः महेसिणा ॥ २ ॥ तेसिं अच्छणजोएण, निच्चं होअव्वयं सिआ। मणसा कायवक्केणं, एवं हवइ संजए ॥ ३ ॥ पुढविं भित्तिं सिलं लेलं, नेव भिंदे न संलिहे । तिविहेण करणजोएणं, संजए सुसमाहिए ॥ ४॥ सुद्धपुढवीं न निसीए, ससरक्खंमि अ आसणे । पमजित्तु निसीइजा, जाइत्ता जस्स उग्गहं ॥ ५ ॥ सीओदगं न सेविज्जा, सिलावुटुं हिमाणि अ । उसिणोदगं तत्तफासुअं, पडिगाहिज्ज संजए ॥ ६॥ उदउल्लं अप्पणो कायं, नेव पुंछे न संलिहे । समुप्पेह तहाभूअं, नो णं संघट्टए मुणी ॥७॥ इंगालं अगणिं अच्चिं, अलायं वा सजोइअं। न उंजिजा न घट्टिजा, नो णं निव्वावए मुणी ॥ ८॥ तालिअंटेण पत्तेण, साहाए विहुणेण वा । न वीइज्जऽप्पणो कार्य, SASSERRASLISSAN AT॥२२७॥ Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy