________________
२-१०
दशवैकाशसस्त्रैकालिकन्यायप्रदर्शनार्थः, तथा चैते साधवः सर्वकालमेव 'यथाकृतेषु' आत्मार्थमभिनिवर्तितेष्वाहारादिषु १ दुमपुहारि-वृत्तिः रीयन्ते' गच्छन्ति, वर्तन्ते इत्यर्थः, 'पुष्पेषु भ्रमरा यथा' इति, एतच पूर्व भावितमेवेति सूत्रार्थः॥४॥ यत-IX ष्पिका० श्चैवमतो
उपसंहार॥७२॥ महुगारसमा बुद्धा, जे भवंति अणिस्सिया।नाणापिंडरया दंता, तेण वुच्चंति साहुणो ॥५॥81 शुद्धिः
त्तिबेमि । पढमं दुमपुफियज्झयणं समत्तं ॥१॥ अस्य व्याख्या-'मधुकरसमा भ्रमरतुल्याः बुध्यन्ते स्म बुद्धा-अधिगततत्त्वा इत्यर्थः, क एवंभूता इत्यत आह-ये भवन्ति भ्रमन्ति वा 'अनिश्रिताः' कुलादिष्वप्रतिबद्धा इत्यर्थः, अत्राह
अस्संजएहिं भमरेहिं जइ समा संजया खलु भवंति । एवं(य) उवमं किच्चा नूणं अस्संजया समणा ।। १२५ ॥ व्याख्या-'असंयतैः कुतश्चिदप्यनिवृत्तैः 'भ्रमरैः षट्पदैः यदि 'समाः' तुल्याः 'संयताः' साधवः, खल्विति समा एव भवन्ति, ततश्चासंज्ञिनोऽपि ते, अत एवैनामित्थंप्रकारामुपमां कृत्वा इदमापद्यते-नूनमसंयताः श्रमणा इति गाथार्थः ॥ १२५ ॥ एवमुक्ते सत्याहाचार्य:-एतच्चायुक्तं, सूत्रोक्तविशेषणतिरस्कृतत्वात्, तथा च बुद्धग्रहणादसंज्ञिनो व्यवच्छेदः, अनिश्रितग्रहणाचासंयतत्वस्येति । नियुक्तिकारस्त्वाह
ला॥७२॥ उवमा खलु एस कया पुव्वुत्ता देसलक्खणोवणया । अणिययवित्तिनिमित्तं अहिंसअणुपालणट्ठाए ॥ १२६ ॥
Jain Education in
For Private & Personel Use Only
L
ainelibrary.org