SearchBrowseAboutContactDonate
Page Preview
Page 482
Loading...
Download File
Download File
Page Text
________________ दशवैका ० हारि-वृत्तिः ॥ २४० ॥ Jain Education In | वेश्यादीनां कामार्थमेवाभ्यासवृत्त्यादि यथाक्रमं सर्व कुर्वन्ति प्रेष्याश्च भयेन खामिनामिति, उक्तौ कामभ यविनयौ, मोक्षविनयमाह - 'मोक्षेऽपि' मोक्षविषयो विनयः 'पञ्चविधः' पञ्चप्रकार: 'प्ररूपणा' निरूपणा तस्यैषा भवति वक्ष्यमाणेति गाथार्थः ॥ ३१४ ॥ ३१५ ॥ दंसणनाणचरित्ते तवे अ तह ओवयारिए चेवं । एसो अ मोक्खविणओ पंचविहो होइ नायव्यो । दव्वाण सव्वभावा उवइट्ठा जे जहा जिणवरेहिं । ते तह सद्दहइ नरो दंसणविणओ हवइ तम्हा ॥ नाणं सिक्खइ नाणं गुणेइ नाणेण कुणइ किञ्चाई । नाणी नवं न बंधइ नाणविणीओ हवइ तम्हा || ३१६ ॥ अट्ठविहं कम्मचयं जम्हा रित्तं करेइ जयमाणो । नवमन्नं च न बंधइ चरित्तविणओ हवइ तम्हा || ३१७ ॥ अवणे तवेण तमं उवणेइ अ सग्गमोक्खमप्पाणं । तवविणयनिच्छयमई तवोविणीओ हवइ तम्हा || ३१८ ॥ अह ओवयारिओ पुण दुविहो विणओ समासओ होइ । पडिरूवजोगजुंजण तह य अणासायणाविणओ ॥ ३१९ ॥ पडिरूवो खलु विणओ काइअजोए य वाइ माणसिओ । अट्ठ चउब्विह दुविहो परूवणा तस्सिमा होइ ॥ ३२० ॥ अट्ठाणं अंजलि आसणदाणं अभिग्गह किई अ । सुस्सूसणमणुगच्छण संसाहण काय अट्ठविहो । ३२१ ॥ हिअमिअअफरुसवाई अणुवीईभासि वाइओ विणओ । अकुसलचित्तनिरोहो कुसलमणउदीरणा चैव ॥ ३२२ ॥ व्याख्या- 'दर्शनज्ञानचारित्रेषु' दर्शनज्ञानचारित्रविषयः 'तपसि च' तपोविषयश्च तथा 'औपचारिकश्चैव' प्रतिरूपयोगव्यापारश्चैव, एष तु मोक्षविनयो- मोक्षनिमित्तः पञ्चविधो भवति ज्ञातव्य इति गाथासमासार्थः ॥ For Private & Personal Use Only ९ विनय समाध्यध्ययनम् विनय भेदाः २ उद्देश ॥ २४० ॥ Oainelibrary.org
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy