SearchBrowseAboutContactDonate
Page Preview
Page 481
Loading...
Download File
Download File
Page Text
________________ CAR CARRANGAROO लोगोवयारविणओ अत्थनिमित्तं च कामहेउं च । भयविणय मुक्खविणओ विणओ खलु पंचहा होइ ॥ ३१० ॥ अब्भुट्ठाणं अंजलि आसणदाणं अतिहिपूआ य । लोगोवयारविणो देवयपूआ य विहवेणं ॥ ३११ ॥ अब्भासवित्तिछंदाणुवत्तणं देसकालदाणं च । अब्भुट्ठाणं अंजलिआसणदाणं च अत्थकए ॥ ३१२ ॥ एमेव कामविणओ भए अ नेअव्वमाणुपुव्वीए । मोक्खंमिऽवि पंचविहो परूवणा तस्सिमा होइ ।। ३१३ ॥ व्याख्या-लोकोपचारविनयो लोकप्रतिपत्तिफलः 'अर्थनिमित्तं च' अर्थप्राप्त्यर्थं च 'कामहेतुश्च कामनिमित्तश्च तथा 'भयविनयो' भयनिमित्तो 'मोक्षविनयों' मोक्षनिमित्तः, एवमुपाधिभेदाद्विनयः खलु 'पञ्चधा' | पञ्चप्रकारो भवतीति गाथासमासार्थः ॥ व्यासार्थाभिधित्सया तु लोकोपचारविनयमाह-'अभ्युत्थानं' तदुचितस्यागतस्याभिमुखमुत्थानम् 'अञ्जलि' विज्ञापनादौ, आसनदानं च गृहागतस्य प्रायेण, अतिथिपूजा चाहारादिदानेन 'एष' इत्थंभूतो लोकोपचारविनयः, देवतापूजा च यथाभक्ति बल्याापचाररूपा 'विभवेने ति यथाविभवं विभवोचितेति गाथार्थः ॥ उक्तो लोकोपचारविनयः, अर्थविनयमाह-'अभ्यासवृत्तिः' नरेन्द्रादीनां समीपावस्थानं 'छन्दोऽनुवर्तनम्' अभिप्रायाराधनं 'देशकालदानं च कटकादौ विशिष्टनृपतेः प्रस्तावदानं, तथाऽभ्युत्थानमञ्जलिरासनदानं च नरेन्द्रादीनामेव कुर्वन्ति 'अर्थकृते' अर्थार्थमिति गाथार्थः ॥ उक्तोऽर्थविनयः, कामादिविनयमाह-एवमेव' यथार्थविनय उक्तोऽभ्यासवृत्त्यादिः तथा कामविनयः 'भये चेति भयविनयश्च 'ज्ञातव्यों विज्ञेयः 'आनुपू- परिपाट्या, तथाहि-कामिनो नां समीपावस्थान त गाथार्थः ॥ उक्तो लोकतापूजा च यथाभक्ति बल RORSCICCATEG Jain Education inte For Private & Personel Use Only ainelibrary.org
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy