SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ ROCCALCCARALLAR भिक्षः स्लानजलोज्झनक्रियया 'विकृतेन प्रासुकोदकेनोप्लावयति, तथा च तद्विराधनातः संयमपरित्याग इति सूत्रार्थः॥११॥ निगमयन्नाह–तम्हत्ति सूत्रं, यस्मादेवमुक्तदोषप्रसंगस्तस्मात् ते साधवो न स्लान्ति शीतेन वोष्णेनोदकेन, प्रासुकेनाप्रासुकेन वेत्यर्थः, किंविशिष्टास्त इत्याह-यावज्जीवम्' आजन्म व्रतं 'घोरें दुरनुचरमलानमाश्रित्य 'अधिष्ठातार' अस्यैव कर्तार इति सूत्रार्थः ॥६२॥ किंच 'सिणाण'ति सूत्रं, 'स्लान' पूर्वोक्तम्, अथवा 'कल्क' चन्दनकल्कादि' 'लोधं गन्धद्रव्यं 'पद्मकानि च कुङ्कुमकेसराणि, चशब्दादन्यचैवंविधं गात्रस्य 'उद्वर्तनार्थम्' उद्वर्त्तननिमित्तं नाचरन्ति कदाचिदपि, यावज्जीवमेव भावसाधव इति सूत्रार्थः॥१३॥ नगिणस्स वावि मुंडस्स, दीहरोमनहसिणो । मेहुणा उवसंतस्स, किं विभूसाइ कारिअं? ॥ ६४ ॥ विभूसावत्तिअं भिक्खू , कम्मं बंधइ चिक्कणं । संसारसायरे घोरे, जेणं पडइ दुरुत्तरे ॥६५॥ विभूसावत्तिअं चेअं, बुद्धा मन्नंति तारिसं । सावजबहुलं चेअं, नेयं ताईहिं सेविअं ॥ ६६ ॥ उक्तोऽस्लानविधिः, तदभिधानात्सप्तदशस्थानं, साम्प्रतमष्टादशंशोभावर्जनास्थानमुच्यते-शोभायां नास्ति दोषः 'अलङ्कतश्चापि चरेद्धर्म'मित्यादिवचनाद् (इति) पराभिप्रायमाशङ्ख्याह-'नगिणस्स'त्ति सूत्रं, 'नग्नस्य वापि' कुचेलवतोऽप्युपचारनग्नस्य निरुपचरितस्य नग्नस्य वा जिनकल्पिकस्येति सामान्यमेव सूत्रं मुण्डस्य CHAROSAROSASSASSOCALCC HainEducation in For Private Personel Use Only mainelibrary.org
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy