________________
दशवैका० हारि-वृत्तिः
॥१६९॥
आले हिंगुलए, मणोसिला अंजणे लोणे ॥ ३३ ॥ गेरुअवन्निअसेढिअसोरटिअपिट्ठ- ५ पिण्डैकुक्कुसकए य । उकिट्ठमसंसट्टे, संसटे चेव बोद्धव्वे ॥ ३४ ॥
षणाध्य
१ उद्देशः तथा 'साहटु'त्ति सूत्रं, संहृत्यान्यस्मिन् भाजने ददाति, 'तं फासुगमवि वजए, तत्थ फासुए फासुयं साहरइ फासुए अफासुअंसाहरइ अफासुए फासुयं साहरइ अफासुए अफासु साहरइ, तत्थ जं फासुअंडू फासुए साहरइ तत्थवि थेवे थेवं साहरइ थेवे बहुअंसाहरइ बहुए थेवं साहरइ बहुए बहुअंसाहरइ । एवमादि यथा पिण्डनियुक्तौ । तथा निक्षिप्य भाजनगतमदेयं षट्सु जीवनिकायेषु ददाति, 'सचित्तम्' अलातपुष्पादि 'घदृयित्वा' संचाल्य च ददाति तथैव 'श्रमणार्थ' प्रव्रजितनिमित्तमुदकं 'संप्रणुद्य' भाजनस्थं प्रेर्य ददातीति सूत्रार्थः ॥ ३०॥ 'ओगाहइत्ता' सूत्रं, तथा च 'अवगाह्य' उदकमेवात्माभिमुखमाकृष्य ददाति तथा चालयित्वा उदकमेव ददाति, उदके नियमादनन्तवनस्पतिरिति प्राधान्यख्यापनार्थ सचित्तं घयित्वेत्युक्तेऽपि भेदेनोपादानम्, अस्ति चायं न्यायो-यदुत सामान्यग्रहणेऽपि प्राधान्यख्यापनार्थ भेदेनोपादानं, यथा-ब्राह्मणा आयाता वशिष्ठोऽप्यायात इति, ततश्चोदकं चालयित्वा "आहरेत् आनीय दद्यादित्यर्थः, किं तदित्याह
१ तत् प्रासुकमपि वर्जयेत् , तत्र प्रासुके प्रासुकं संहरति प्रामुकेऽप्रासुकं संहरति अप्रासुके प्रासुकं संहरति अप्रासुके अप्रासुकं संहरति, तत्र यत् प्रासुके प्रा- ॥१६९॥ सुकं सहरति तत्रापि स्तोके स्तोकं संहरति स्तोके बहु संहरति बही स्तोकं संहरति बही बहु संहरति.
Jain Education Intematon
For Private Personal Use Only
www.jainelibrary.org