________________
दशवैका० हारि-वृत्तिः
॥२१५॥
॥ १७ ॥ अजए पजए वावि, बप्पो चुल्लपिउत्ति अ। माउलो भाइणिज त्ति, पुत्ते ७वाक्यणतुणिअत्ति अ॥ १८॥ हे भो हलित्ति अन्नित्ति, भट्टे सामिअ गोमिअ । होल
शुद्ध
भाषास्वगोल वसुलि त्ति, पुरिसं नेवमालवे ॥ १९ ॥ नामधिजेण णं बूआ, पुरिसगुत्तेण वा
रूपम् पुणो । जहारिहमभिगिज्झ, आलविज लविज वा ॥ २०॥
२ उद्देशः 'तहेव'त्ति सूत्रं, तथैव 'परुषा भाषा' निष्ठुरा भावलेहरहिता 'गुरुभूतोपघातिनी' महाभूतोपघातवती, यथा कश्चित्कस्यचित् कुलपुत्रत्वेन प्रतीतस्तदा तं दासमित्यभिदधतः, सर्वथा सत्यापि सा बाह्यार्थातथाभा-15 वमङ्गीकृत्य न वक्तव्या, 'यतो' यस्या भाषायाः सकाशात् 'पापस्यागमः' अकुशलबन्धो भवतीति सूत्रार्थ: ॥ ११ ॥ 'तहेवत्ति सूत्रं, तथैवेति पूर्ववत्, 'काणं'ति भिन्नाक्षं काण इति, तथा 'पण्डक नपुंसकं पण्डक इति । वा, व्याधिमन्तं वापि रोगीति, स्तेनं चौर इति नो वदेत्, अप्रीतिलजानाशस्थिररोगबुद्धिविराधनादिदोषप्रसङ्गादिति गाथार्थः ॥ १२ ॥ 'एएण'त्ति सूत्रं, एतेनान्येन वाऽर्थेनोक्तेन सता परो येनोपहन्यते, येन केनचित्प्रकारेण । आचारभावदोषज्ञो यतिन तं भाषेत प्रज्ञावांस्तमर्थमिति सूत्रार्थः ॥१३॥ 'तहेव'त्ति सूत्रं, तथैवेति पूर्ववत्, होलो गोल इति श्वा वा वसुल इति वा द्रमको वा दुर्भगश्चापि नैवं भाषेत प्रज्ञावान् । इह ॥२१५॥ होलादिशब्दास्तत्तद्देशप्रसिद्धितो नैष्ठुर्यादिवाचकाः अतस्तत्प्रतिषेध इति सूत्रार्थः ॥१४॥ एवं स्त्रीपुरुषयोः
Jain Education Intemala
For Private & Personal Use Only
Liainelibrary.org