SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ 'पडिसेहोत्ति विपक्षप्रतिषेधः, विपक्षशब्द इहानुक्तोऽपि प्रकरणाज्ज्ञातव्य इति गाथार्थः ॥ १४४ ॥ एवं हेतुतच्छुद्धयोर्विपक्षप्रतिषेधो दर्शितः, साम्प्रतं दृष्टान्तविपक्षप्रतिषेधं दर्शयन्नाह बुद्धाई उवयारे पूयाठाणं जिणा उ सब्भावं । दिटुंते पडिसेहो छट्ठो एसो अवयवो उ ॥ १४५ ॥ व्याख्या-'बुद्धादयः' आदिशब्दात्कपिलादिपरिग्रहः, उपचार इति 'सुपां सुपो भवन्तीति न्यायादुपचारेण किञ्चिदतीन्द्रियं कथयन्तीतिकृत्वा न वस्तुस्थित्या पूजायाः स्थानं पूजास्थानम् , जिनास्तु 'सद्भावं' परमार्थमधिकृत्येति वाक्यशेषः सर्वज्ञवाद्यसाधारणगुणयुक्तत्वादिति भावना, 'दृष्टान्तप्रतिषेध' इति विपक्षशब्दलो-14 पाद् दृष्टान्तविपक्षप्रतिषेधः, किम् ?-षष्ठ एषोऽवयवः, तुर्विशेषणार्थः, किं विशिनष्टि ?-सर्वोऽप्ययमनन्तरोदितः प्रतिज्ञादिविपक्षप्रतिषेधः पञ्चप्रकारोऽप्येक एवेति गाथार्थः ॥ १४५ ॥ षष्ठमवयवमभिधायेदानीं सप्तमं दृष्टान्तनामानमभिधातुकाम आह अरिहंत मग्गगामी दिलुतो साहुणोऽवि समचित्ता । पागरएसु गिहीसु एसते अवहमाणा उ ॥ १४६ ॥ व्याख्या-पूजामहन्तीत्यहन्तः, न रुहन्तीति वा अरुहन्तः, किम् ?-दृष्टान्त इति सम्बन्धः, तथा 'मार्गगा|मिन' इति प्रक्रमात्तदुपदिष्टेन मार्गेण गन्तुं शीलं येषां त एव गृह्यन्ते, के च त इत्यत-आह–साधवः' सा धयन्ति सम्यग्दर्शनादियोगैरपवर्गमिति साधवः, तेऽपि दृष्टान्त इति योगः, किंभूताः ?-'समचित्ता' रागद्वेकोषरहितचित्ता इत्यर्थः, किमिति तेऽपि दृष्टान्त इति?, अहिंसादिगुणयुक्तत्वात् , आह च-पाकरतेषु' आत्मा 545440SAR 54SASHARASIS Jain Education inte For Private Personal Use Only Mainelibrary.org
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy