SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ दशवैका ० हारि-वृत्तिः ॥ १३ ॥ Jain Education पुनरधिकाराभिधानद्वारेणैव च व्याचिख्यासुः सम्बन्धकत्वेनेदं गाथादलमाह-अधिकारानपि चातो वक्ष्ये प्रत्येकमेकैकस्मिन् अध्ययने, तत्रा अध्ययनपरिसमाप्तेर्योऽनुवर्त्तते सोऽधिकार इति गाथार्थः ॥ पढमे धम्मपसंसा सो य इहेव जिणसासणम्मित्ति । बिइए धिइए सका काउं जे एस धम्मोति ॥ २० ॥ ase आयारका खुड्डिया आयसंजमोवाओ । तह जीवसंजमोऽवि य होइ चउत्थंमि अज्झयणे ॥ २१ ॥ मिक्खविसोही तवसंजमस्स गुणकारिया उ पंचमए । छट्टै आयारकहा महई जोग्गा मध्यणस्स ॥ २२ ॥ वयणविभत्ती पुण सत्तमम्मि पणिहाणममे भणियं । णवमे विणओ दसमे समाणियं एस भिक्खुत्ति ॥ २३ ॥ व्याख्या - प्रथमाध्ययने कोऽर्थाधिकार इत्यत आह- 'धर्मप्रशंसा' दुर्गतौ प्रपतन्तमात्मानं धारयतीति धर्मः तस्य प्रशंसा - स्तवः सकलपुरुषार्थानामेव धर्मः प्रधानमित्येवंरूपा, तथाऽन्यैरप्युक्तम्- "धनदो धनार्थिनां प्रोक्तः, कामिनां सर्वकामदः । धर्म एवापवर्गस्य, पारम्पर्येण साधकः ॥ १ ॥” इत्यादि । स चात्रैव - जिनशासने धर्मो नान्यत्र, इहैव निरवयवृत्तिसद्भावाद्, एतच्चोत्तरत्र न्यक्षेण वक्ष्यामः । धर्माभ्युपगमे च सत्यपि मा भूदभिनवप्रव्रजितस्याधृतेः सम्मोह इत्यतस्तन्निराकरणार्थाधिकारवदेव द्वितीयाध्ययनम् आह च - द्वितीयेऽध्ययनेऽयमर्थाधिकारः- धृत्या हेतुभूतया शक्यते कर्त्तुम्, 'जे' इति पूरणार्थी निपातः 'एष' जैनो धर्म इति, उक्तं च- “ जस्स धिई तस्स तवो जस्स तवो तस्स सोग्गई सुलहा । जे अधितिमंत पुरिसा तवोवि खलु १ यस्य धृतिस्तस्य तपो यस्य तपस्तस्य सुगतिः सुलभा । येऽधृतिमन्तः पुरुषास्तपोऽपि खलु दुर्लभं तेषाम् ॥ १ ॥ For Private & Personal Use Only अध्ययनार्थाधि काराः ॥ १३ ॥ w.jainelibrary.org
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy