SearchBrowseAboutContactDonate
Page Preview
Page 526
Loading...
Download File
Download File
Page Text
________________ १० सभिक्ष्वध्य० दशवैका० णश्चैव' विशुद्धब्रह्मचारी चैव, परिव्राजकश्च-पापवर्जकश्च, श्रमणः पूर्ववत्, निग्रंथः संयतो मुक्त इत्येतदपि । हारि-वृत्तिः पूर्ववदेवेति गाथार्थः ॥ तथा साहू लूहे अ तहा तीरट्ठी होइ चेव नायब्वो । नामाणि एवमाईणि होति तवसंजमरयाणं ॥ ३४७ ॥ ॥२६२॥ साधू रूक्षश्च तथेति निर्वाणसाधकयोगसाधनात्साधुः स्वजनादिषु स्नेहविरहाद्रूक्षः 'तीरार्थी चैव भवति ज्ञातव्य इति तीरार्थी भवार्णवस्य, 'नामानि' एकार्थिकानि पर्यायाभिधानान्येवमादीनि यथोक्तलक्षणानि भवन्ति । केषामित्याह-तपःसंयमरतानां भावसाधूनामिति गाथार्थः ॥ प्रतिपादितमेकार्थिकद्वारम्, इदानीं लिङ्गद्वारं व्याचिख्यासुराह ____ संवेगो निव्वेओ विसयविवेगो सुसीलसंसग्गो । आराहणा तवो नाणदंसणचरित्तविणओ अ ॥ ३४८॥ ला 'संवेगो' मोक्षसुखाभिलाषः, 'निर्वेदः' संसारविषयः, 'विषयविवेको विषयपरित्यागः, 'सुशीलसंसर्गः' शीलवद्भिः संसर्गः, तथा 'आराधना' चरमकाले निर्यापणरूपा, 'तपों' यथाशक्त्यनशनाद्यासेवनं, 'ज्ञान' ४ यथावस्थितपदार्थविषयमित्यादि 'दर्शन' नैसर्गिकादि 'चारित्रं' सामायिकादि 'विनयश्च' ज्ञानादिविनय इति गाथार्थः ॥ तथा खंती अ मद्दवऽज्जव विमुत्तया तह अदीणय तितिक्खा । आवस्सगपरिसुद्धी अ होति भिक्खुस्स लिंगाई ॥ ३४९॥ 'क्षान्तिश्च' आक्रोशादिश्रवणेऽपि क्रोधत्यागश्च 'मार्दवार्जवविमुक्ततेति जात्यादिभावेऽपि मानत्यागा SHRSSRAS ॥२६२॥ SHASSASS Join Education in For Private Personel Use Only Jainelibrary.org
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy