________________
गायत्रयष्टिः प्रतातडका सुवर्णकाराणाशयन' पयङ्कार
७वाक्यशुद्ध भाषास्व
रूपम् २ उद्देश:
दशवैका०तथा उदकद्रोणीनां अलम्, उदकद्रोण्योऽरहहजलधारिका इति सूत्रार्थः ॥ २७ ॥ तथा 'पीढएत्ति सूत्रं, हारि-वृत्तिः पीठकायालमेते वृक्षाः, पीठकं प्रतीतं तदर्थम् , 'सुपां सुपो भवन्तीति चतुर्थ्यर्थे प्रथमा, एवं सर्वत्र योजनीयं,
तथा 'चंगबेरा येति चङ्गवेरा-काष्ठपात्री तथा नंगले त्ति लागलं-हलं, तथा अलं मयिकाय स्यात्, मयिकम् | ॥२१८॥
४-उप्तबीजाच्छादनं, तथा यन्त्रयष्टये वा, यन्त्रयष्टिः प्रतीता, तथा नाभये वा, नाभिः शकटरथाङ्गं, गण्डिकायै ४
वाऽलं स्युरेते वृक्षा इति, नैवं भाषेत प्रज्ञावानिति वर्तते, गण्डिका सुवर्णकाराणामधिकरणी (अहिगरणी) स्थापनी भवतीति सूत्रार्थः॥२८॥ तथा 'आसणं ति सूत्रं, 'आसनम् आसन्दकादि शयनं' पर्यादि 'यानं' युग्यादि भवेद्वा किश्चिदुपाश्रये-वसतावन्यद्-द्वारपात्राद्येतेषु वृक्षेष्विति 'भूतोपघातिनी' सत्त्वपीडाकारिणी भाषां नैव भाषेत प्रज्ञावान् साधुरिति सूत्रार्थः ॥ दोषाश्चात्र तदनस्वामी व्यन्तरादिः कुप्येत्, सलक्षणो वा वृक्ष इत्यभिगृह्णीयात् , अनियमितभाषिणो लाघवं चेत्येवमादयो योज्याः॥ २९ ॥ अत्रैव विधिमाह-'तहेव'त्ति सूत्रं, वस्तुतः पूर्ववदेव, नवरमेवं भाषेत ॥३०॥ 'जाइमंत'त्ति सूत्रं, 'जातिमन्तः' उत्तमजातयोऽशोकादयः अनेकप्रकारा 'एत' उपलभ्यमानखरूपा वृक्षा 'दीर्घवृत्ता महालयाः' दीर्घा नालिकेरीप्रभृतयः वृत्ता नन्दिवृक्षादयः महालया वटादयः 'प्रजातशाखा' उत्पन्नडाला 'विटपिन' प्रशाखावन्तो वदेदर्शनीया इति च । एतदपि प्रयोजन उत्पन्ने विश्रमणतदासन्नमार्गकथनादौ वदेन्नान्यदेति सूत्रार्थः ॥ ३१॥ 'तहा फलाणि'त्ति सूत्रं, तथा 'फलानि' आम्रफलादीनि 'पक्कानि' पाकप्राप्तानि तथा 'पाकखाद्यानि
॥२१८॥
Jan Education in
For Private & Personal Use Only