________________
दशवैका. हारि-वृत्तिः ॥३४॥
भेदी
न्तिकार्थप्रतिपत्तिर्जन्यते, तद्यथा-दुःखाय निदानं, यथा ब्रह्मदत्तस्य । तथा कल्पितं खबुद्धिकल्पनाशिल्पनि
१ दुमपुमितमुच्यते, तेन च कस्यचिद्दा न्तिकार्थप्रत्तिपत्तिर्जन्यते, यथा-पिष्पलपत्रैरनित्यतायामिति, उक्तं चा पिका० -"जह तुन्भे तह अम्हे तुन्भेवि अ होहिहा जहा अम्हे । अप्पाहेर पडतं पंडुअपत्तं किसलयाणं ॥१॥ उदाहरण णवि अत्थि णवि अ होही उल्लावो किसलपंडुपत्ताणं । उवमा खलु एस कया भविअजणविबोहणवाए ॥२॥" इत्यादि । आह-इदमुदाहरणं दृष्टान्त उच्यते, तस्य च साध्यानुगमादि लक्षणमिति, उक्तं च-"साध्येनानुगमो हेतोः, साध्याभावे च नास्तिता । ख्याप्यते यत्र दृष्टान्तः, स साधम्र्येतरो द्विधा ॥ १ ॥” अस्य पुनस्तल्लक्षणाभावात् कथमुदाहरणत्वमिति, अत्रोच्यते, तदपि कथश्चित्साध्यानुगमादिना दार्शन्तिकार्थप्रतिपत्तिजनकत्वात्फलत उदाहरणम् , इहापि च साऽस्त्येवेतिकृत्वा किं नोदाहरणतेति ? । साध्यानुगमादि लक्षणमपि सामान्यविशेषोभयरूपानन्तधर्मात्मके वस्तुनि सति कथञ्चिझेदवादिन एव युज्यते, नान्यस्य, एकान्तभेदाभेदयोस्तदभावादिति, तथाहि-सर्वथा प्रतिज्ञादृष्टान्तार्थभेदवादिनोऽनुगमतः खलु घटादौ कृतकत्वादेरनित्यत्वादिप्रतिबन्धदर्शनमपि प्रकृतानुपयोग्येव, भिन्नवस्तुधर्मत्वात्, सामान्यस्य च परिकल्पितत्वादसत्त्वाद्, इत्थमपि च तहलेन साध्यार्थप्रतिबन्धकल्पनायां सत्यामतिप्रसङ्गादित्यत्र बहु वक्तव्यं तत्तु नोच्यते ग्रन्थ
PI॥३४॥ १ यथा यूयं तथा वयं यूयमपि भविष्यथ यथा वयम् । उपालभते पतत् पाण्डुरपत्रं किशलयान् ॥१॥ नैवास्ति नैव भविष्यति उल्लापः किशलयपाण्डुरपत्रयोः । उपमा खल्वेषा कृता भविकजनविबोधनार्थाय ॥२॥
HainEducation
For Private Personal use only