SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ दशवैका कादवसेयमिति । साम्प्रतं व्युत्सर्गः, स च द्विधा-द्रव्यतो भावतश्च, द्रव्यतश्चतुर्धा-गणशरीरोपध्याहारभे १दुमपुहारि-वृत्तिः दात्, भावतश्चित्रः, क्रोधादिपरित्यागरूपत्वात्तस्येति, उक्तं च-"देव्वे भावे अ तहा दुहा विसग्गो चउ-3 पिका० विहो व्वे । गणदेहोवहिभत्ते भावे कोहादिचाओ त्ति ॥१॥ काले गणदेहाणं अतिरित्तासुद्धभत्तपा तपोऽधि० ॥३२॥ णाणं । कोहाइयाण सययं कायवो होइ चाओ त्ति ॥२॥” उक्तो व्युत्सर्गः, 'अभितरओ तवो होई' त्ति, इदं प्रायश्चित्तादि व्युत्सर्गान्तमनुष्ठानं लौकिकैरनभिलक्ष्यत्वात्तत्रान्तरीयैश्च भावतोऽनासेव्यमानत्वान्मोक्षप्रास्यन्तरङ्गत्वाचाभ्यन्तरं तपो भवतीति गाथार्थः॥ शेषपदानां प्रकटार्थत्वात् सूत्रपदस्पर्शिका नियुक्तिकृता नोक्ता, खधिया तु विभागे (न) स्थापनीयति॥ अत्राह-'धर्मो मङ्गलमुत्कृष्टमित्यादौ धर्मग्रहणे सति अहिंसासंयमतपोग्रहणमयुक्तं, तस्याहिंसासंयमतपोरूपत्वाव्यभिचारादिति, उच्यते, न, अहिंसादीनां धर्मकारणत्वाधर्मस्य च कार्यत्वात्कार्यकारणयोश्च कश्चिद्भेदात्, कथंचिभेदश्च तस्य द्रव्यपर्यायोभयरूपत्वात्, उक्तंच -"त्थि पुढवीविसिट्ठो घडोत्ति जं तेण जुज्जइ अणण्णो । जं पुण घडत्ति पुव्वं नासी पुढवीइ तो अन्नो ॥१॥” इत्यादि, गम्यादिधर्मव्यवच्छेदेन तत्वरूपज्ञापनार्थ वाहिंसादिग्रहणमदुष्टमित्यलं विस्तरेण ॥ आह द्रव्ये भावे च तथा द्विधा व्युत्सर्गः चतुर्विधो द्रव्ये । गणदेहोपधिभक्तेषु भावे क्रोधादित्याग इति ॥१॥ काले गणदेहयोः अतिरिक्ताशुद्धभक्तजापानानाम् । क्रोधादिकानां सततं कर्त्तव्यो भवति त्याग इति ॥ २॥ २ नास्ति पृथ्वीविश्लिष्टो घट इति यत्तेन युज्यते अनन्यः । यत्पुनर्वट इति पूर्व नासी- म ॥३२॥ तत्पृथिव्यास्ततोऽन्यः ॥१॥ विभागनिहंसासंघमतपोरूपत्वा कचिदभेदश्च तस्य टुक्ति पुष्यं नासी पूढतीहत आहार Jain Education a l IMI For Private 3 Personal Use Only Awtjainelibrary.org
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy