________________
दशवैका ० हारि-वृत्तिः
॥ २८२ ॥
Jain Education Intel
जिइंदिअस्स, धिईमओ सप्पुरिसस्स निच्चं । तमाहु लोए पडिबुद्धजीवी, सो जीअजमजीविणं ॥ १५ ॥ अप्पा खलु सययं रक्खिअव्वो, सव्विंदिएहिं सुसमा - हिहिं । रक्खओ जाइपहं उवेइ, सुरक्खिओ सव्वदुहाण मुच्चइ ॥ १६ ॥ ि aa || विवित्तचरिआ चूला समत्ता ॥ २ ॥
॥ इइ दसवेआलिअं सुतं समत्तं ॥
असंक्लिष्टैः समं वसेदित्युक्तमत्र विशेषमाह - कालदोषाद 'न यदि लभेत' न यदि कथञ्चित् प्राप्नुयात् 'निपुणं' संयमानुष्ठानकुशलं 'सहायं' परलोकसाधनद्वितीयं, किंविशिष्टमित्याह - 'गुणाधिकं वा' ज्ञानादिगुणोत्कटं वा, 'गुणतः समं वा तृतीयार्थे पञ्चमी गुणैस्तुल्यं वा, वाशब्दादीनमपि जात्यकाञ्चनकल्पं विनीतं वा, ततः किमित्याह-एकोऽपि संहननादियुक्तः 'पापानि' पापकारणान्यसदनुष्ठानानि 'विवर्जयन् ' विविधमनेकैः प्रकारैः सूत्रोक्तैः परिहरन् विहरेदुचितविहारेण 'कामेषु' इच्छाकामादिषु 'असज्यमानः' सङ्गमगच्छन्नेकोऽपि विहरेत्, नतु पार्श्वस्थादिपापमित्रसङ्गं कुर्यात्, तस्य दुष्टत्वात् तथा चान्यैरप्युक्तम्- “ वरं विह सह पन्नगैर्भवेच्छ ठात्मभिर्वा रिपुभिः सहोषितुम् । अधर्मयुक्तैश्चपलैर पण्डितैर्न पापमित्रैः सह वर्त्तितुं क्षमम् ॥ १ ॥ इहैव हन्युर्भुजगा हि रोषिताः, धृतासयछिद्रमवेक्ष्य चारयः । असत्प्रवृत्तेन जनेन संगतः, परत्र
For Private & Personal Use Only
विविक्तचर्याचू ला
॥ २८२ ॥
ainelibrary.org