________________
दशवैका ० हारि-वृत्तिः
॥ १९० ॥
Jain Education Int
दिए, तिव्वलज्जगुणवं विहरिजासि ॥ ५० ॥ तिबेमि समत्तं पिंडेसणानामज्झयणं पंचमं ॥ ५ ॥
अध्ययनार्थमुपसंहरन्नाह - 'सिक्खिऊण' त्ति सूत्रं, 'शिक्षित्वा' अधीत्य 'भिक्षेषणाशुद्धिम्' पिण्डमार्गणाशुद्धिमुद्गमादिरूपां, केभ्यः सकाशादित्याह - 'संयतेभ्यः' साधुभ्यो 'बुद्धेभ्यः' अवगततत्त्वेभ्यः गीतार्थेभ्यो न द्रव्यसाधुभ्यः सकाशात्, ततः किमित्याह - 'तत्र' भिक्षैषणायां 'भिक्षुः साधुः 'सुप्रणिहितेन्द्रियः' श्रोत्रादिभिर्गाढं तदुपयुक्तः 'तीव्रलज्ज' उत्कृष्टसंयमः सन् अनेन प्रकारेण गुणवान् विहरेत् - सामाचारीपालनं कुर्याद्, इति ब्रवीमीति पूर्ववदिति सूत्रार्थः । उक्तोऽनुगमः । साम्प्रतं नयाः, ते च पूर्ववदेव । व्याख्यातं पिण्डैषणाध्ययनम् ॥ ५० ॥
इति श्रीहरिभद्रसूरिविरचितायां दशवैकालिकशब्दार्थवृत्तौ पिण्डैषणाध्ययनं समाप्तम् ॥ ५ ॥
For Private & Personal Use Only
५ पिण्डैषणाध्य०
२ उद्देशः
॥ १९० ॥
jainelibrary.org