________________
दशवैका ० हारि-वृत्तिः
॥ १५२ ॥
Jain Education In
पया शलाकाहस्तेन वा-शलाकासंघातरूपेण 'णालिहिज्ज'त्ति नालिखेत् न विलिखेत् न घट्टयेत् न भिन्द्यात्, तत्र ईषत्सकृद्वाऽऽलेखनं, नितरामनेकशो वा विलेखनं, घट्टनं चालनं, भेदो विदारणम्, एतत् स्वयं न कुर्यात्, तथा अन्यमन्येन वा नालेखयेत् न विलेखयेत् न घट्टयेत् न भेदयेत्, तथाऽन्यं स्वत एव आलिखन्तं वा | विलिखन्तं वा घट्टयन्तं वा भिन्दन्तं वा न समनुजानीयादित्यादि पूर्ववत् ॥
सेभिक्खू वा भिक्खुणी वा संजयविरयपडिहय पञ्चक्खायपावकम्मे दिआ वा राओ वा एगओ वा परिसागओ वा सुते वा जागरमाणे वा से उदगं वा ओसं वा हिमं वा महियं वा करगं वा हरतणुगं वा सुद्धोदगं वा उदउल्लं वा कार्य उदउल्लं वा वत्थं ससिणिद्धं वा कार्यं ससिणिद्धं वा वत्थं न आमुसिज्जा न संफुसिजा न आवीलिज्जा न पवीलिज्जा न अक्खोडिज्जा न पक्खोडिज्जा न आयाविज्जा न पयाविज्जा अन्नं न आमुसाविज्जा न संफुसाविजा न आवीलाविजा न पवीलाविज्जा न अक्खोडाविज्जा न पक्खोडाविज्जा न आयाविज्जा न पयाविज्जा अन्नं आमुसंतं वा संफुसंतं वा आवीतं वा पवितं वा अक्खोडतं वा पक्खोडंतं वा आयावंतं वा पयावंतं वा न सम
For Private & Personal Use Only
४ षड्जीव| निकाध्य० जीवस्वरूपं
-॥ १५२ ॥
ainelibrary.org