________________
मएस पोग्गलत्थिकाओ गहणलक्षणो, णोपोग्गलत्थिकाओ तिविहो, तंजहा-धम्मत्थिकाओ अधम्मत्थि
काओ आगासत्थिकाओ, तत्थ धम्मत्थिकाओ गइलक्षणो, अधम्मत्थिकाओ ठिइलक्षणो, आगासत्थिकाओ अवगाहलक्खणो, तथा चैतत्संवाद्यार्षम्-“दुविहा हुंति अजीवा पोग्गलनोपोग्गला य छ त्तिविहा परमाणुमादि पोग्गल णोपोग्गल धम्ममादीया ॥१॥ सुहुमसुहुमा य सुहमा तह चेव य सुहुमबायरा णेया। वायरसुहुमा बोयर तह वायरबायरा चेव ॥२॥ परमाणु दुप्पएसादिगा उ तह गंधपोग्गला होन्ति । वीऊ आउसरीरा तेऊमादीण चरिमा उ ॥३॥ धम्माधम्माऽऽगासा लोए णोपोग्गला तिहा होति । जीवाईण गइ-| द्विइअवगाहणिमित्तगाणेया ॥४॥"
इच्चेसिं छण्हं जीवनिकायाणं नेव सयं दंडं समारंभिजा नेवन्नेहिं दंडं समारंभाविजा दंडं समारंभंतेऽवि अन्ने न समणुजाणामि जावजीवाए तिविहं तिविहेणं १ एष पुद्गलास्तिकायो ग्रहणलक्षणः, नोपुद्गलास्तिकायस्त्रिविधः, तद्यथा-धर्मास्तिकायः अधर्मास्तिकायः आकाशास्तिकायः, तत्र धर्मास्तिकायो गतिलक्षणः अधर्मास्तिकायः स्थितिलक्षणः आकाशास्तिकायोऽवगाहलक्षणः ।-द्विविधा भवन्त्यजीवाः पुद्गला नोपुद्गलाश्च षट्विविधाः । परमाण्वादयः पुद्गला | | नोपुद्गला धर्मास्तिकायादयः ॥ १॥ सूक्ष्मसूक्ष्माच सूक्ष्मास्तथैव सूक्ष्मबादरा ज्ञेयाः । बादरसूक्ष्मा बादरास्तथा बादरबादरावैव ॥२॥ परमाणुद्धिप्रदेशिकास्तु तथा | गन्धपुद्गला भवन्ति । वायुरप्छरीराणि तेजआदीनां चरमास्तु ॥ ३ ॥ धर्माधर्माकाशास्तिकाया लोके नोपुद्गलात्रिधा भवन्ति । जीवादीनां गतिस्थित्यवगाहनिमित्ता | ज्ञेयाः ॥ ४॥
JainEducation
For Private & Personal Use Only
Yl
jainelibrary.org