SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ य । संकिलेसकरं ठाणं, दूरओ परिवज्जए ॥ १६ ॥ पडिकुटकुलं न पविसे, मामगं परिवजए । अचिअत्तकुलं न पविसे, चिअत्तं पविसे कुलं ॥ १७॥ साणीपावारपिहिअं, अप्पणा नावपंगुरे । कवाडं नो पणुल्लिज्जा, उग्गहंसि अजाइआ ॥ १८॥ __ 'साणं'ति सूत्रं, 'श्वान' लोकप्रतीतम्, 'सूतां गाम्' अभिनवप्रसूतामित्यर्थः 'दृसं च दर्पित, किमित्याहगावं हयं गज, गौः-बलीवर्दो हयः-अश्वो गजो-हस्ती। तथा 'संडिम्भ' बालक्रीडास्थानं 'कलह' वाक्प्रतिबद्धं 'युद्ध' खड्गादिभिः, एतत् 'दूरतों दूरेण परिवर्जयेत्, आत्मसंयमविराधनासंभवात् , श्वसूतगोप्रभृतिश्य आत्मविराधना, डिम्भस्थाने वन्दनाद्यागमनपतनभण्डनप्रलुठनादिना संयमविराधना, सर्वत्र चात्मपात्रभेदादिनोभयविराधनेति सूत्रार्थः॥१२॥ अत्रैव विधिमाह-'अणुण्णए'त्ति सूत्रम्, 'अनुन्नतो' द्रव्यतो भावतश्च, द्रव्यतो नाकाशदर्शी भावतो न जात्यायभिमानवान्, 'नावनतो द्रव्यभावाभ्यामेव, द्रव्यानवनतोऽनीचकायः भावानवनतः अलब्ध्यादिनाऽदीनः 'अपहृष्टः' अहसन् 'अनाकुलः' क्रोधादिरहितः 'इन्द्रियाणि' स्पर्शनादीनि 'यथाभार्ग' यथाविषयं 'दमयित्वा' इष्टानिष्टेषु स्पर्शादिषु रागद्वेषरहितो 'मुनि' साधुः 'चरेद्' गच्छेत्, विपर्यये प्रभूतदोषप्रसङ्गात्, तथाहि-द्रव्योन्नतो लोकहास्यः भावोन्नत ईयां न रक्षति द्रव्यावनतः बक इति संभाव्यते भावावनतः क्षुद्रसत्व इति, प्रहृष्टो योषिदर्शनाद्रक्त इति लक्ष्यते, आकुल एवमेव, अदान्तः प्रवज्यानहे इति Jain Education Intel For Private & Personel Use Only Mainelibrary.org
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy