SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ ५ पिण्डे दशवैका० हारि-वृत्तिः ॥१६६॥ सूत्रार्थः ॥१३॥ किं च-दवदवस्स' त्ति सूत्रं, “द्रुतं द्रुतं त्वरितमित्यर्थः न गच्छेत् भाषमाणो वा न गोचरे गच्छेत्, तथा हसन्नाभिगच्छेत्, कुलमुच्चावचं सदा, उच्च-द्रव्यभावभेदाविधा-द्रव्योचं धवलगृहवासिषणाध्य. भावोचं जात्यादियुक्तम् , एवमवचमपि द्रव्यतः कुटीरकवासि भावतो जात्यादिहीनमिति । दोषा उभय-13 विराधनालोकोपघातादय इति सूत्रार्थः ।। १४॥ अत्रैव विधिमाह-'आलोअंथिग्गलं' ति सूत्रम्, 'अवलोक' नि!हकादिरूपं 'थिग्गलं' चितं द्वारादि, संधिः-चितं क्षत्रम्, 'उदकभवनानि' पानीयगृहाणि चरन् भिक्षार्थ न 'विनिध्यायेत्' विशेषेण पश्येत्, शङ्कास्थानमेतद्वलोकादि अतो विवर्जयेत्, तथा च नष्टादौ तत्राशङ्कोपजायत इति सूत्रार्थः ॥ १५॥ किंच-रणो'त्ति सूत्रं, राज्ञः-चक्रवादेः 'गृहपतीनां श्रेष्ठिप्रभृतीनां रहसाठाणमिति योगः, 'आरक्षकाणां च दण्डनायकादीनां रिहास्थानं गुद्यापवरकमब्रगृहादि 'संक्लेशकरम् असदिच्छाप्रवृत्त्या मनभेदे वा कर्षणादिनेति, दूरतः परिवर्जयेदिति सूत्रार्थः ॥ १६ ॥ किंच-पडिकुट्ठ'त्ति सूत्रं, प्रतिकुष्टकुलं द्विविधम्-इत्वरं यावत्कथिकं च, इत्वरं सूतकयुक्तं, यावत्कथिकम्-अभोज्यम्, एतन्न प्रविशेत् शासनलघुत्वप्रसङ्गात्, 'मामक' यत्राऽऽह गृहपतिः-मा मम कश्चिद्गृहमागच्छेत्, एतत् वर्जयेत्, भण्डनादिप्रसङ्गात्, 'अचिअत्तकुलम्' अप्रीतिकुलं यत्र प्रविशद्भिःसाधुभिरप्रीतिरुत्पद्यते, न च निवारयन्ति, कुतश्चिन्निमित्तान्तरात्, एतदपि न प्रविशेत्, तत्संक्लेशनिमित्तत्वप्रसङ्गात्, 'चिअत्तम्' अचिअत्तविपरीतं ॥१६६॥ प्रविशेत्कुलं, तदनुग्रहप्रसङ्गादिति सूत्रार्थः॥१७॥ किं च-'साणित्ति सूत्रं, 'शाणीप्रावारपिहित मिति शाणी Jan Education in For Private & Personal Use Only njainelibrary.org
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy