________________
दशवैका ० हारि-वृत्तिः
॥ १६५ ॥
दिगयभावस्स मेहुणं पीडिज्जह, अणुवओगेणं ऐसणाकरणे हिंसा, पडुपायणे अन्नपुच्छणअवलवणाऽसच्चवयणं, अणणुण्णायवेसाइदंसणे अदत्तादाणं, ममत्तकरणे परिग्गहो, एवं सव्ववयपीडा, दव्वसामन्ने पुण संसयो उण्णिक्खमणेण त्ति सूत्रार्थः ॥ १० ॥ निगमयन्नाह - 'तम्हा' इति सूत्रम्, यस्मादेवं तस्मादेतत् विज्ञाय 'दोषम् ' अनन्तरोदितं दुर्गतिवर्धनं वर्जयेद्वेश्यासामन्तं मुनि' 'एकान्तं' मोक्षमाश्रित इति सूत्रार्थः ॥ ११ ॥ आह-प्रथमव्रत विराधनानन्तरं चतुर्थव्रतविराधनोपन्यासः किमर्थम् ?, उच्यते, प्राधान्यख्यापनार्थम्, अन्यत्रतविराधनाहेतुत्वेन प्राधान्यम्, तच्च लेशतो दर्शितमेवेति । अत्रैव विशेषमाह
Jain Education International
साणं सूइअं गावं, दित्तं गोणं हयं गयं । संडिम्भं कलहं जुद्धं, दूरओ परिवज्जए ॥१२॥ अणुन्नए नावणए, अप्पहिट्टे अणाउले इंदिआणि जहाभागं, दमइत्ता मुणी चरे ॥ १३ ॥ दवदवस्स न गच्छेजा, भासमाणो अ गोअरे । हसंतो नाभिगच्छिज्जा, कुलं उच्चावयं सया ॥ १४ ॥ आलोअं थिग्गलं दारं, संधिं दगभवणाणि अ । चरंतो न विनिज्झाए, संकट्ठाणं विवज्जए ॥ १५ ॥ रण्णो गिहवईणं च, रहस्सारक्खियाण
१ पमाणाऽकरणे प्र. २ दर्शने वि. प.
For Private & Personal Use Only
५ पिण्डैषणाध्य०
॥ १६५ ॥
jainelibrary.org