SearchBrowseAboutContactDonate
Page Preview
Page 504
Loading...
Download File
Download File
Page Text
________________ Catara हारि-वृत्तिः ॥ २५१ ॥ Jain Education Intermand भवति 'शिक्षा' ग्रहणासेवनारूपाम् 'असौ' इत्थंभूतः अधिगच्छति - प्राप्नोति, भावत उपादेयपरिज्ञानादिति सूत्रार्थः ॥ २१ ॥ एतदेव दृढयन्नविनीतफलमाह - पश्चापि 'चण्ड' प्रव्रजितोऽपि रोषण: 'ऋद्धिगौरवमतिः' ऋद्विगौरवे अभिनिविष्टः 'पिशुनः' पृष्ठिमांसखादकः 'नरो' नरव्यञ्जनो न भावनरः 'साहसिकः' अकृत्यकरणपरः 'हीनप्रेषण:' हीनगुर्वाज्ञापर: 'अदृष्टधर्मा' सम्यगनुपलब्धश्रुतादिधर्मा 'विनयेऽकोविदो' विनयविषयेऽप|ण्डितः 'असंविभागी' यत्र वचन लाभे न संविभागवान् । य इत्थंभूतोऽघमो नैव तस्य मोक्षः, सम्यग्दृष्टेचारित्रवत इत्थंविधसंक्लेशाभावादितिसूत्रार्थः ॥ २२ ॥ विनयफलाभिधानेनोपसंहरन्नाह - निर्देश - आज्ञा तद्वर्त्तिनः पुनर्ये 'गुरूणाम्' आचार्यादीनां 'श्रुतार्थधर्मा' इति प्राकृतशैल्या श्रुतधर्मार्था गीतार्था इत्यर्थः, विनये कर्त्तव्ये कोविदा-विपश्चितो य इत्थंभूतास्तीर्त्वा ते महासत्त्वा 'ओघमेनं' प्रत्यक्षोपलभ्यमानं संसारसमुद्रं दुरुत्तारं तीचैव तीर्त्वा चरमभवं केवलित्वं च प्राप्येति भावः, ततः क्षपयित्वा कर्म निरवशेषं भवोपग्राहिसंज्ञितं गतिमुत्तमां सिद्ध्याख्यां 'गताः' प्राप्ताः । इति ब्रवीमीति पूर्ववदिति सूत्रार्थः ॥ २३ ॥ ॥ इति विनयसमाधौ व्याख्यातो द्वितीय उद्देशः ॥ २ ॥ १ जं च पेसगं आयरिएहिं दिष्णं तं देसकालादीहिं हीणं करेइ. For Private & Personal Use Only ९ विनय समाध्यध्ययनम् २ उद्देशः ॥ २५१ ॥ www.jainelibrary.org
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy