________________
दशवैका ० हारि-वृत्तिः
॥ १५५ ॥
Jain Education Inte
अण्डकादीनि कोलो-बुणस्तत्प्रतिनिश्रितानि तदुपरिवर्तनि दार्वादीनि गृह्यन्ते, एतेषु किमित्याह-न ग च्छेज्जा' न गच्छेत् न तिष्ठेत् न निषीदेत् न त्वग्वर्तेत, तत्र गमनम् - अन्यतोऽन्यत्र स्थानम् - एकत्रैव निषीदनम्उपवेशनं त्वग्वर्तनं-खपनम् एतत्स्वयं न कुर्यात्, तथाऽन्यमेतेषु न गमयेत् न स्थापयेत् न निषीदयेत् न स्वापयेत्, तथाऽन्यं स्वत एव गच्छन्तं वा तिष्ठन्तं वा निषीदन्तं वा खपन्तं वा न समनुजानीयादित्यादि पूर्ववत् ॥ से भिक्खू वा भिक्खुणी वा संजयविरयपडिहयपञ्चक्खायपावकम्मे दिआ वा राओ वा एगओ वा परिसागओ वा सुत्ते वा जागरमाणे वा से कीडं वा पयंगं वा कुंथुं वा पिपीलियं वा हत्यंसि वा पायंसि वा बाहुंसि वा ऊरुंसि वा उदरंसि वा सीसंसि वा वत्थंसि वा पडिग्र्गहंसि वा कंबलंसि वा पोयपुंछणंसि वा रयहरणंसि वा गोच्छगंसि वा उंडगंसि वा दंडगंसि वा पीढगंसि वा फलगंसि वा सेज्जंसि वा संथारगंसि वा अन्नयरंसि वा तहप्पगारे उवगरणजाए तओ संजयामेव पडिलेहिअ पडिलेहिअ पमजिअ पमज्जिअ एगंतमवणेजा नो णं संघायमावजेजा ॥ ( सू० १५)
१ नैतानि व्याख्यातानि टीकायां दीपिकायां तु व्याख्यातानि
For Private & Personal Use Only
४ षड्जीवनिकाध्य•
जीवस्वरूपं
॥ १५५ ॥
www.Jainelibrary.org