SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ ७ वाक्य-- शुद्य० भाषास्व रूपम् २ उद्देश: दशवैका-12माईत्ति सूत्रम्, एवमाया तु या भाषा, आदिशब्दात् पुस्तकं ते दास्याम्येवेत्येवमादिपरिग्रहः, 'एष्यत्काले हारि-वृत्तिः भविष्यत्कालविषया, बहुविनत्वात् मुहूर्तादीनां 'शङ्किता' किमिदमित्थमेव भविष्यत्युतान्यथेत्यनिश्चितगो चरा, तथा साम्प्रतातीतार्थयोरपि या शङ्किता, साम्प्रतार्थे स्त्रीपुरुषाविनिश्चये एष पुरुष इति, अतीतार्थेऽ॥२१४॥ ४ प्येवमेव बलीवर्दतत्ख्याद्यनिश्चये तदाऽत्र गौरस्माभिर्दष्ट इति। याप्येवंभूता भाषा शङ्किता तामपि धीरो विवर्जयेत्, तत्तथाभावनिश्चयाभावेन व्यभिचारतो मृषास्वोपपत्तेः, विघ्नतोऽगमनादौ गृहस्थमध्ये लाघवादिप्रसङ्गात्, सर्वमेव सावसरं वक्तव्यमिति सूत्रार्थः॥७॥ किंच अईअंमि अ कालंमि, पञ्चुप्पण्णमणागए । जमटुं तु न जाणिज्जा, एवमेअंति नो वए ॥ ८॥ अईअंमि अ कालंमि, पञ्चुप्पण्णमणागए । जत्थ संका भवे तं तु, एवमेअंति नो वए ॥ ९॥ अईयंमि अ कालंमि, पञ्चुप्पण्णमणागए । निस्संकिअं भवे जं तु, एवमेअं तु निदिसे ॥ १०॥ 'अईयंमि'त्ति सूत्रं, अतीते च काले तथा 'प्रत्युत्पन्ने वर्तमानेऽनागते च यमर्थ तु न जानीयात् सम्यगेव|मयमिति, तमङ्गीकृत्य एवमेतदिति न ब्रूयादिति सूत्रार्थः, अयमज्ञातभाषणप्रतिषेधः॥८॥ तथा-'अईयम्मित्ति सूत्रं, अतीते च काले प्रत्युत्पन्नेऽनागते यत्रार्थे शङ्का भवेदिति तमप्यर्थमाश्रित्यैवमेतदिति न ब्रूया HEREASIAS ॥२१४॥ Jain Education For Private Personel Use Only dainelibrary.org
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy