SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ % % % % दशवैका यथावदुपयोगादि कृत्वा, नान्यथेत्यर्थः, 'अमूञ्छितः' पिण्डे शब्दादिषु वा अगृद्धो, विहितानुष्ठानमितिकृत्वा, ५ पिण्डैहारि-वृत्तिः न तु पिण्डादावेवासक्त इति, 'अनेन' वक्ष्यमाणलक्षणेन 'क्रमयोगेन' परिपाटीब्यापारेण 'भक्तपानं' यति- पणाध्यः योग्यमोदनारनालादि गवेषयेद्' अन्वेषयेदिति सूत्रार्थः॥१॥ यत्र यथा गवेषयेत्तदाह-से इत्यादि सूत्रं, ॥१६३॥ व्याख्या-'से' इत्यसंभ्रान्तोऽमूर्च्छितः ग्रामे वा नगरे वा, उपलक्षणत्वादस्य कर्बटादौ वा, 'गोचराग्रगत' इति । गोरिव चरणं गोचरः-उत्तमाधममध्यमकुलेष्वरक्तद्विष्टस्य भिक्षाटनम् अग्रः-प्रधानोऽभ्याहृताधाकर्मादिपरित्यागेन तद्गतः-तद्वर्ती मुनि:-भावसाधुः चरेत्-गच्छेत् 'मन्दं शनैः शनैने द्रुतमित्यर्थः, 'अनुद्विग्नः' प्रशान्तः द्र परीषहादिभ्योऽविभ्यत् 'अव्याक्षिप्तेन चेतसा' वत्सवणिग्जायादृष्टान्तात् शब्दादिष्वगतेन 'चेतसा' अन्त:Mकरणेन एषणोपयुक्तेनेति सूत्रार्थः ॥२॥ पुरओ जुगमायाए, पेहमाणो महिं चरे । वजंतो बीअहरियाई, पाणे अ दगमट्टिकं ॥३॥ ओवायं विसमं खाणुं, विजलं परिवजए । संकमेण न गच्छिज्जा, विजमाणे परकमे ॥ ४॥ पवडते व से तत्थ, पक्खलंते व संजए । हिंसेज पाणभूयाई, तसे अदुव थावरे ॥ ५॥ तम्हा तेण न गच्छिज्जा, संजए सुसमाहिए । सइ अन्नेण ॥१६३॥ मग्गेण, जयमेव परक्कमे ॥ ६॥ इंगालं छारियं रासिं, तुसरासिं च गोमयं । ससर RECARRORESERA -%२-१२-% । - - Jain Education inciation For Private & Personel Use Only - Harjainelibrary.org
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy