________________
%
%
%
%
दशवैका यथावदुपयोगादि कृत्वा, नान्यथेत्यर्थः, 'अमूञ्छितः' पिण्डे शब्दादिषु वा अगृद्धो, विहितानुष्ठानमितिकृत्वा, ५ पिण्डैहारि-वृत्तिः न तु पिण्डादावेवासक्त इति, 'अनेन' वक्ष्यमाणलक्षणेन 'क्रमयोगेन' परिपाटीब्यापारेण 'भक्तपानं' यति- पणाध्यः
योग्यमोदनारनालादि गवेषयेद्' अन्वेषयेदिति सूत्रार्थः॥१॥ यत्र यथा गवेषयेत्तदाह-से इत्यादि सूत्रं, ॥१६३॥
व्याख्या-'से' इत्यसंभ्रान्तोऽमूर्च्छितः ग्रामे वा नगरे वा, उपलक्षणत्वादस्य कर्बटादौ वा, 'गोचराग्रगत' इति । गोरिव चरणं गोचरः-उत्तमाधममध्यमकुलेष्वरक्तद्विष्टस्य भिक्षाटनम् अग्रः-प्रधानोऽभ्याहृताधाकर्मादिपरित्यागेन तद्गतः-तद्वर्ती मुनि:-भावसाधुः चरेत्-गच्छेत् 'मन्दं शनैः शनैने द्रुतमित्यर्थः, 'अनुद्विग्नः' प्रशान्तः द्र परीषहादिभ्योऽविभ्यत् 'अव्याक्षिप्तेन चेतसा' वत्सवणिग्जायादृष्टान्तात् शब्दादिष्वगतेन 'चेतसा' अन्त:Mकरणेन एषणोपयुक्तेनेति सूत्रार्थः ॥२॥
पुरओ जुगमायाए, पेहमाणो महिं चरे । वजंतो बीअहरियाई, पाणे अ दगमट्टिकं ॥३॥ ओवायं विसमं खाणुं, विजलं परिवजए । संकमेण न गच्छिज्जा, विजमाणे परकमे ॥ ४॥ पवडते व से तत्थ, पक्खलंते व संजए । हिंसेज पाणभूयाई, तसे अदुव थावरे ॥ ५॥ तम्हा तेण न गच्छिज्जा, संजए सुसमाहिए । सइ अन्नेण
॥१६३॥ मग्गेण, जयमेव परक्कमे ॥ ६॥ इंगालं छारियं रासिं, तुसरासिं च गोमयं । ससर
RECARRORESERA
-%२-१२-%
।
-
-
Jain Education inciation
For Private & Personel Use Only
-
Harjainelibrary.org