________________
दशवैका
तुझ पिया मह पिउणो धारेइ अणूणयं पडिनिभमि । हारि-वृत्तिः गाथादलम् । अस्य व्याख्या-तव पिता मम पितुर्धारयत्यनूनं शतसहस्रमित्यादि गम्यते । 'प्रतिनिभपिका इति द्वारोपलक्षणम्, अयमक्षरार्थः, भावार्थः कथानकादवसेयः, तच्चेदम्-ऐगम्मि नगरे एगो परिवायगो सोव-18
प्रतिनिमे ण्णएण खोरएण तहिं हिंडइ, सो भणइ-जो मम असुयं सुणावेइ तस्स एयं देमि खोरयं, तत्थ एगो सावओ, शतसहस्र तेण भणि"तुज्झ पिया मम पिउणो धारेइ अणूणयं सयसहस्सं । जइ सुयपुव्वं दिजउ अह न सुयं हेतौ यवखोरयं देहि ॥१॥ इदं लौकिकम्, अनेन च लोकोत्तरमपि सूचितमवगन्तव्यम्, तत्र चरणकरणानुयोगे क्रयणं येषां सर्वथा हिंसायामधर्मः तेषां विध्यनशनविषयोद्रेकचित्तभङ्गादात्महिंसायामपि अधर्म एवेति तदकरणम् । द्रव्यानुयोगे पुनरदृष्टं मदचनमिति मन्यमानो यः कश्चिदाह-अस्ति जीव' इति, अत्र वद किञ्चित्, सवक्तव्यो यद्यस्ति जीवः एवं तर्हि घटादीनामप्यस्तित्वाज्जीवत्वप्रसङ्ग इति । गतं प्रतिनिभम्, अधुना हेतुमाह
किं नु जवा किजते ? जेण मुहाए न लन्भंति ॥ ८५ ॥ व्याख्या-किं नु यवाः क्रीयन्ते?, येन मुधा न लभ्यन्त इत्यक्षरार्थः। भावार्थस्त्वयम्-कोवि गोधो जवे किणाइ,
१ एकस्मिन् नगरे एकः परिव्राजकः सौवर्णेन खोरकेण (तापसभाजनेन) तत्र हिण्डते, स भपति-यो मखमश्रुतं श्रावयति तसै एतद्ददामि खोरकं, ततात्रैकः श्रावकः, तेन भणितम्-"तब पिता मम पितुः धारयति अनूनं शतसहस्रम् । यदि श्रुतपूर्व ददातु अथ न श्रुतं खोरकं देहि ॥१॥ २ कोऽपि व्यवहारी ॥५६॥
यवान् क्रीणाति.
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org