________________
दशवैका० हारि-वृत्तिः
९ विनयसमाध्यध्ययनम् १ उद्देशः
॥२४५॥
जहा ससी कोमुइजोगजुत्तो, नक्खत्ततारागणपरिवुडप्पा । खे सोहई विमले अब्भमुक्के, एवं गणी सोहइ भिक्खुमज्झे ॥ १५ ॥ महागरा आयरिआ महेसी, समाहिजोगेसुअसीलबुद्धिए । संपाविउकामे अणुत्तराई, आराहए तोसइ धम्मकामी ॥ १६ ॥ सुच्चाण मेहावि सुभासिआई, सुस्सूसए आयरिअप्पमत्तो ।आराहइत्ताण गुणे अणेगे,
से पावई सिद्धिमणुत्तरं ॥१७॥ति बेमि।विणयसमाहीए पढमो उद्देसो समत्तो ॥९-१॥ केन प्रकारेणेत्याह-'जहाहिअग्गित्ति सूत्रं, यथा 'आहिताग्नि' कृतावसथादिर्ब्राह्मणो 'ज्वलनम्' अग्निं नमस्यति, किंविशिष्टमित्याह-नानाहुतिमन्नपदाभिषिक्तं तत्राहतयो-घृतप्रक्षेपादिलक्षणा मनपदानिअग्नये वाहेत्येवमादीनि तैरभिषिक्तं-दीक्षासंस्कृतमित्यर्थः, 'एवम् अग्निमिवाचार्यम् 'उपतिष्ठेत्' विनयेन सेवेत, किंविशिष्ट इत्याह-'अनन्तज्ञानोपगतोऽपीति अनन्तं खपरपर्यायापेक्षया वस्तु ज्ञायते येन तदनन्तज्ञानं तदुपगतोऽपि सन्, किमङ्ग पुनरन्य इति सूत्रार्थः ॥११॥ एतदेव स्पष्टयति-'जस्स'त्ति सूत्रं, 'यस्यान्तिके' यस्य समीपे 'धर्मपदानि' धर्मफलानि सिद्धान्तपदानि 'शिक्षेत' आदद्यात् 'तस्यान्तिके' तत्समीपे किमित्याह-वैनयिकं प्रयुञ्जीत' विनय एव वैनयिकं तत्कुर्यादिति भावः, कथमित्याह-सत्कारयेदभ्युत्था
॥२४५॥
Join Education Intematonal
For Private Personal Use Only
www.jainelibrary.org