SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ ५ पिण्डैषणाध्य० दशवैका० तानि' प्राणिनो-द्वीन्द्रियादयः भूतानि-एकेन्द्रियाः, एतदेवाह-प्रसानथवा स्थावरान्, प्रपातेनात्मानं चेत्येहारि-वृत्तिः । वमुभयविराधनेति सूत्रार्थः ॥५॥ यतश्चैवं 'तम्हा' सूत्रं, व्याख्या-तस्मात्तेन-अवपातादिमार्गेण न गच्छेत संयतः सुसमाहितो, भगवदाज्ञावर्तीत्यर्थः, 'सत्यन्येने ति अन्यस्मिन् समादौ 'मार्गेणे ति मार्गे, छान्दसत्वा ॥ १६४॥ त्सप्तम्यर्थे तृतीया, असति त्वन्यस्मिन्मार्गे तेनैवावपातादिना 'यतमेव पराक्रमेत् यतमिति क्रियाविशेषणं. यतमात्मसंयमविराधनापरिहारेण यायादिति सूत्रार्थः॥६॥ अत्रैव विशेषतः पृथिवीकाययतनामाह-ई. गाल'मिति सूत्रम्, आङ्गारमिति अङ्गाराणामयमाङ्गारस्तमाङ्गारं राशिम्, एवं क्षारराशि, तुषराशिं च गोमयराशिं च, राशिशब्दः प्रत्येकमभिसंबध्यते 'सरजस्काभ्यां पद्भया' सचित्तपृथिवीरजोगुण्डिताभ्यां पादाभ्यां 'संयतः' साधुः'तम्' अनन्तरोदितं राशिं नाकामेत्, मा भूत्पृथिवीरजोविराधनेति सूत्रार्थः॥७॥ अत्रैवाप्कायादियतनामाह-'न चरेजत्ति सूत्रं, न चरेद्वर्षे वर्षति, भिक्षार्थ प्रविष्टो वर्षणे तु प्रच्छन्ने तिष्ठेत्, तथा महिकायां वा पतन्त्यां, सा च प्रायो गर्भमासेषु पतति, महावाते वा वाति सति, तदुत्खातरजोविराधनादोपात, तिर्यसंपतन्तीति तिर्यसंपाता:-पतङ्गादयः तेषु वा सत्सु कचिदशनिरूपेण न चरेदिति सूत्रार्थः॥८॥ न चरेज वेससामंते, बंभचेरवसाणु(ण)ए । बंभयारिस्स दंतस्स, हुज्जा तत्थ विसु१ ईतिरूपो हि पतङ्गादेरापात इति पूर्वेणान्वयः, यद्वा हेतौ तृतीयेति साधुखरूपाख्यानं. ॥१४॥ Jain Education Intel For Private Personal Use Only
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy