Book Title: Acharangasutram Sutrakrutangsutram Cha
Author(s): Sagaranandsuri, Anandsagarsuri, Jambuvijay
Publisher: Motilal Banarasidas
Catalog link: https://jainqq.org/explore/001423/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ प्राचाराङ्गसूत्रं सूत्रकृताङ्गसूत्रं च ACARANGASUTRAM AND SUTRAKRTANGASUTRAM Page #2 -------------------------------------------------------------------------- ________________ नियुक्ति टीकासमल तं आचाराङ्गसूत्रं सूत्रकृताङ्गसूच Page #3 -------------------------------------------------------------------------- ________________ Lala Sundarlal Jain Agamagranthamālā Vol. I ĀCĀRĀNGASŪTRAM AND SŪTRAKRTĀNGASŪTRAM WITH THE NIRYUKTI OF ĀCĀRYA BHADRABĀHU SVĀMĪ AND THE COMMENTARY OF SILANKĀCĀRYA THE TEXT ORIGINALLY EDITED BY LATE ACARYA SĀGARANANDASŪRIJI MAHARAJA Re-edited with appendices etc. by Muni Jambūvijayaji the disciple of Late H. Holiness Munirāja Śri Bhuvanavijayaji Mahārāja MOTILAL BANARSIDASS INDOLOGICAL TRUST DELHI Page #4 -------------------------------------------------------------------------- ________________ लाला सुन्दरलाल जैन आगमग्रन्थमाला भाग १ पञ्चमगणधर-श्रीमत्सुधर्मस्वामिविरचितं श्रीभद्रबाहुस्वामिविरचितनियुक्ति-श्रीशीलाङ्काचार्यविरचितटीकासमन्वितम् आचाराङ्गसूत्रं सूत्रकृताङ्गसूत्रं च नियुक्ति-टीकासमन्वितसूत्रद्वयस्य सम्पादकाः संशोधकाश्च प्रागमोद्धारकाः स्व० प्राचार्यमहाराजश्रीसागरानन्दसूरीश्वराः आगमप्रभाकरस्व० मुनिराजश्रीपुण्यविजयजीमहाराजसंगृहीतप्राचीनसामग्यनुसारेण शुद्धि-वृद्धिपत्रकादिविविधपरिशिष्टादिभिः परिष्कर्ता प्राचार्यमहाराजश्रीमद्विजयसिद्धिसूरीश्वरपट्टालंकारप्राचार्यमहाराजश्रीमद्विजयमेघसूरीश्वरशिष्य मुनिराजश्रीभुवनविजयान्तेवासी मुनिः जम्बविजयः सहायको मुनि: धर्मचन्द्रविजयः मोतीलाल बनारसीदास इण्डोलाजिक दृस्ट । दिल्ली Page #5 -------------------------------------------------------------------------- ________________ मुख्य वितरक मोतीलाल बनारसीदास भारतीय संस्कृति के प्रमुख प्रकाशक एवं पुस्तक-विक्रेता प्रधान कार्यालय : बंगलो रोड, जवाहर नगर, दिल्ली-७ शाखाएँ : (१) चौक, वाराणसी-१ (उ० प्र०) २ अशोक राजपथ, पटना-४ (बिहार) प्रथम संस्करण, दिल्ली १९७८ मूल्य रु० १२०.०० मोतीलाल बनारसीदास इण्डोलाजिकल ट्रस्ट, बंगलो रोड, जवाहर नगर, दिल्ली-११०००७ द्वारा प्रकाशित तथा शान्तिलाल जैन, श्री जैनेन्द्र प्रेस, ए-४५, फेस-१, इण्डस्ट्रियल एरिया, नारायणा, नई दिल्ली-२८ द्वारा मुद्रित । Page #6 -------------------------------------------------------------------------- ________________ प्रकाशक-विज्ञप्तिः जैनसङ्के शास्त्रदृष्ट्याऽऽगमशास्त्रस्य भूयानुत्कर्ष इति विदितचरमेव विदुषाम् । भगवता महावीरस्वामिना जीवनकाले यदुपदिष्टं तदुत्तरवर्तिभिश्च जैनाचार्यैर्यदाचार्यपरम्परया गृहीतं तदत्र निवेशितम् । इत्थं पुण्यश्लोकस्य महनीयकीर्तेर्भगवतो महावीरस्य पुण्यवचसामागमशास्त्रेषु सङ ग्रहो जातः । सङग्रहात्मका एते पुण्यग्रन्था व्याख्यासहिताः पुरा प्राकाश्यमिताः कालान्तरेण च दुर्लभाः सजाताः । कदाचित् क्वचिदुपलब्धा अपि नेष्टसिद्धिकरा असंस्कृतपाठप्रचुरत्वात्संशोधनमपेक्षन्त इति मत्वा लालासुन्दरलालमहाभागास्तेषां प्रकाशनाय समुत्सुका आसन् । संशोधनकार्यविधये तत्रभवन्तमाचार्यवरं श्रीजम्बूविजयमुनि साग्रहं प्रार्थितवन्तः। तैश्च पुण्यात्मभिर्धर्मानुष्ठानपरैर्यथाकथञ्चिदधिगतसमय: सुश्रावकाग्रहेण स्वधर्माङ्गत्वेन च जैनागमशास्त्रस्य शुद्धिवृद्धिपत्रकादि परिशिष्टकार्य सम्पाद्य बहुपकृतं जिज्ञासूनाम् । प्राचाराङ्गसूत्रकृताङ्गसूत्रद्वयात्मकोऽयं प्रथमो भागः श्रीमति लालासुन्दरलालमहाभागे जीवत्येव मुद्रापितोऽभूत्, केवलमुद्घाटनविधिरेवावशिष्ट प्रासीत् । कालवशात्पूर्वमेव दिवङ्गतोऽसौ महाभाग इति तस्यानुपस्थितावेव ग्रन्थोऽयं प्रकाश्यते । शासनदेवश्च तदेषणां परिपुरयतु, जैनागम ग्रन्थमालां च निर्बाधं प्राकाश्यमियादिति परमकृपालु देवं प्रार्थयामहे । Page #7 -------------------------------------------------------------------------- ________________ Page #8 -------------------------------------------------------------------------- ________________ Lala Sundarlal Jain born : February 15, 1900 died : January 23, 1978 Page #9 -------------------------------------------------------------------------- ________________ Page #10 -------------------------------------------------------------------------- ________________ लाला सुन्दरलाल जैनः स्थिरप्रतिज्ञस्य परोपकारिणो धर्मकर्मनिष्ठस्य लाला सुन्दरलाल महोदयस्यास्मिन् 1978 वर्षे जनवरीमासे त्रयोविंशे दिवसेऽतकितोपगतं निधनं न केवलं बन्धुजनस्य, परं तत्सम्पर्कवतो निखिलस्य विद्यावतो मानवसमुदायस्य महतीं व्यथां जनयति। शोकाकुलस्य परिवारस्यैव न क्षतिरियम्, अपितु निखिलस्य सहृदयवर्गस्य, यस्याः पूर्ति केवलं कठिना परमसम्भवैव। अयं महाभागः प्राचीनर्षिवत् संस्कृतसेवापरायण आसीत् । सत्यमेवायं “मोतीलाल बनारसीदास” इति नाम्ना लब्धख्याते: प्रकाशनसंस्थानस्याधारस्तम्भ आसीत् । स्वयं प्रकाशितेन साहित्येन भारतीयसंस्कृतेर्धर्मदर्शनयोश्च देशे विदेशे प्रसारमकरोत् । तद्द्वारा प्रकाशिताः सर्वे ते ग्रन्था विश्वसाहित्यस्यामूल्यनिधयो गण्यन्ते । कर्मयोगिनोऽस्य निस्स्वार्थभावेन परिपोषितेयं प्रकाशनसंस्था साकारा स्मृतिः सजाता। चिरस्मरणीयस्य कर्मयोगिनोऽस्य स्तिसंवत्सरस्यकोनविंशतिशततमे वर्षे फरवरीमासे पञ्चदशे दिवसे पाञ्चनदराजधान्यां लवपुरे (लाहौर) नगरे 'ओसवाल' जातौ जन्माभूत् । अस्य पूर्वजः श्रीमान् बूटाशाहमहोदयस्तत्रभवतो महाराजरणजीतसिंहस्य रत्नपरीक्षाध्यक्ष आसीदिति कुलपरम्पराप्रसिद्धम् । सिक्ख राज्यभ्रंशादनन्तरमप्ययं महानुभावो ब्रिटिश राज्येऽसुलभं नगरनिगमसदस्यपदमलञ्चकारेति राजकीयपत्रेषु लिखितम् । एतत्संस्थानस्य संस्थापकस्त्वस्य पिता श्रीमान् मोतीलालमहोदय प्रासीत् । अयञ्च वंशपरम्परायातं रत्नव्यवसायमनुसरन्नपि लवपुरे प्राच्यविद्याग्रन्थप्रकाशनव्यवसायमारभत, तत्कार्यं च स्वं प्रियमात्मजं बनारसीदासमहाभागं न्ययुङ क्त । अल्पीयस्येव वयसि दिवङ्गते श्रीमति बनारसीदासमहाभागे नवोपात्तमदृढमूलमेतत्संस्थानकार्य द्रढियतुतदनुजं स्वतनयं सुन्दरलालमहाभागमादिशत् । अप्राप्तयौवनोऽप्ययं बालः स्वर्गतस्य ज्येष्ठभ्रातुस्तनयस्य शान्तिलालमहाभागस्य साहचर्येण प्राच्यग्रंथप्रकाशनकार्यमारभत । अथोपरते पितरि सर्वात्मना कार्यभारमुद्वहन् पण्डितभगवद्दत्तनिर्दिष्टया सरण्या श्रीमतां मजुमदारजायस्वालस्वरूपकैलेण्डजालीटामस. प्रभृतीनां विद्यावारिधिपयोनिष्णातानामनेकेषां विदुषां प्रशस्ताः कृतीः प्राकाशयत्, गुणग्राहिताञ्च बहुमन्यमानो व्यवसायमार्गे शुद्धाचारमवलम्ब्य तथा प्रावर्तत यथा स्वल्पैरेव वर्षेः प्रकाशनसंस्थाया दिशिदिशि यशः प्रासरत्, स्वयञ्च महता श्रमेण परमया च निष्ठया समुपाजितं प्राच्यविद्याप्रकाशकेष्वपूर्व यशोऽलभत ।। __सन् 1915 वर्षादारभ्य सन् 1928 वर्षपर्यन्तमयं प्रकाशनालयो महतीमुन्नतिमासन्नः । मुद्रणालयश्च प्रचुरं प्रसृतः । प्रकाशनसंस्थानस्य व्यवहारशुद्धता चर्चा च देशदेशान्तरेषु व्याप्ता । अस्य सेवाकार्यञ्च ईशवीये 1928 तमे वर्षे लवपुरेऽखिलभारतीयप्राच्यविद्यागोष्ठीसम्मेलनसभापतिपदमलङ कुर्वाणैस्तत्रभवद्भिर्महामहोपाध्याय डाक्टर हरप्रसाद शास्त्रिभिः सुष्ठु पलाषितम् । ई० 1930-1947 वर्षेषु एतद् व्यवसायगृहस्य भूयान्प्रचारो जातः । अस्यका शाखा बिहारप्रान्ते पटनानगरे संस्थापिता। तवायमाशैशवात्परिपालितमेकं बान्धवं प्रबन्धकार्ये नियुक्तवान् । बहुप्रसृतस्य व्यवसायस्योद्वहनाय स्वभ्रातृतनयं शान्तिलालमहाभागं नियुज्य निरीक्षणकार्य कुर्वाणः समाजोन्नयनकार्ये सविशेषमात्मानं व्यापारितवान् __अथ ईशवीये 1947 तमे वर्षे विधिवशाद् जाते देशभङ्गे, प्रवृत्ते भीषणे चोपप्लवे, दग्धे मुद्रणालये, वह्निसात्कृते च व्यवसायालये यथाकथञ्चिदात्मानं परिरक्षन् सपरिवारो वाराणसीमुपेतः तत्त्रक व्यवसायालयं मुद्रणालयं च संस्थाप्य प्रकाशनकार्य समारब्धवान् । अत्र निरन्तरेणौजसा, परया भक्त्या, अनुपमेनावधानेन रात्रिन्दिवं कार्यपरायणो व्यवसायालयं पुनरपि स्वं गौरवमलम्भयत । ततश्च ईशवीये 1957 तमे वर्षे मुख्यो व्यवसायकार्यालयोऽनेन महाभागेन दिल्लीनगर्यां संस्थापितः । तत्राखिलभारतीयप्राच्यविद्यागोष्ठीसम्मेलने सभापतिपदमल ङ् कुर्वाणाः श्रीमन्तो डा०एस०एल०अल्तेकर महोदया दिल्लीविश्वविद्यालयक्षेत्रे बंगलोमार्गेऽस्य संस्थानस्य नवनिर्मितं सुन्दरं बहुभूमिकं व्यवसायालयम् उद्घाटितवन्तः । तत आरभ्य अद्यावधि व्यतीतेषु विशेषु वर्षेषु महाभागेनानेन महता श्रमेणात्मा व्यापारितः । नगर्या उपकण्ठं नारायणाख्ये चौद्योगिकक्षेत्रे महान् मुद्रणालयः संस्थापितो यत्र प्राच्यविद्याग्रन्थाः प्रकाश्यन्ते। अत्र “सेक्रेड बुक्स् आफ दि ईस्ट, लिंग्विस्टिक सर्वे आफ इंडिया," "एन्शियन्ट इण्डियन ट्रेडिशन एण्ड माइथोलाजी" प्रभृतयो ग्रन्थमालाः प्रका Page #11 -------------------------------------------------------------------------- ________________ लाला सुन्दरलाल जैनः शिताः । अस्मिन् महति कार्येऽद्यत्वेऽस्य व्यवसायगृहस्याधिष्ठातॄणां श्रीमतां शान्तिलालमहाभागानां, सोत्साहानां कुशलानामेषामात्मजानाञ्च भूयान् योग आसीत् । साम्प्रतं ते कुलक्रमागतं प्रकाशनकार्यं परमया निष्ठयाऽनुभूतियुतया धियाऽनुतिष्ठन्ति । समाजोन्नयनाय विद्याप्रसाराय प्राच्यसंस्कृतिप्रचाराय चास्य महान्त्याश्चर्याणि श्रूयन्ते । सामाजिकसंस्थानेम्यो धार्मिकसंस्थाभ्यश्चानेन भूरि द्रव्यं वितीर्णम् । अर्थानामर्जने, अजितानाञ्च सम्यग् वितरणेऽनेन स्वं कौशलं प्रशितम् । औचित्यमवगम्यवार्थिनामिष्टपूतिविहिताऽनेन । वृत्तिभाजोऽनेके छात्राः साम्प्रतमुच्चपदासीना अस्य गौरवगाथा गायन्ति । श्री आत्मानन्दजनसभायाः सदस्यत्वेन, दिल्लीश्रीसङ्घस्य प्रमुखनेतृत्वेन, श्री प्रात्मानन्द जैन विद्यालयस्याद्यसंस्थापकत्वेन, 'हस्तिनापुरतीर्थकमेटी हस्तिनापुर', 'श्री आनन्दजी कल्याणजी बोर्ड अहमदाबाद,' 'श्वेताम्बर जैन तीर्थसभा वाराणसी' 2500 महावीरनिर्वाणोत्सवसभा दिल्ली, प्रभृतीनां सदसां सदस्यत्वेन च चिरस्मरणीयमस्य नाम जातम् । जैनधर्मेऽस्य कुलक्रमागता प्रगाढा निष्ठा । अयं हि तत्रभवतामाचार्यप्रवराणां श्री 1008 विजयवल्लभसूरीणां परमभक्तः, एवमेव निखिलस्य विद्वद्वर्गस्यापि । साधुप्रकृतिरयं प्रकाशनसंस्थानकार्येषु नितरां सक्तोऽप्यसक्त इवासीत् । ऋषीणां मुनीनां सम्पर्कमासाद्यास्य बहुगामिनी धी नास्रोतोभ्यो ज्ञानजितवती । व्यवसायव्यापृतोऽपि समय विभागेन प्रातःसायमात्मचिन्तनपरोऽभूत् । अपूर्व एव कश्चित्प्रभावोऽस्य सविधेऽन्वभूयत जनेन । एतद्गोष्ठ्या प्रभाविता जना अस्य दाक्षिण्यं सौजन्यमौदार्य गाम्भीर्यममन्यन्ततराम् । अस्य निधनेन न केवलं जैनसमाजस्य बहुमूल्यं रत्नं विलुप्तम्, अपितु मानववर्गस्यादर्शमानवो विनष्टः । एतादृशा जनाः कालत्रितयेऽपि विरला एव जायन्ते । धर्मनिष्ठः समाजोत्कर्षाभिलाषी जनप्रियः सत्यवक्ता भारतीयसाहित्यस्य प्रकाशने प्रचारे च सततं कृतप्रयासोऽयं महानुभावो जैनसमाजे व्यावसायिकक्षेत्रे बुद्धिवादिक्षेत्रे च चिरस्मरणीयः स्थास्यति । शासनदेवश्चास्य मायामोहानुपहितं चैतन्यं शाश्वतशान्ति नयेदिति प्रार्थयामहे । Page #12 -------------------------------------------------------------------------- ________________ LALA SUNDARLAL JAIN Lala Sundarlal Jain, a solid and strong pillar to the house of Messrs Motilal Banarsidass, Delhi, Varanasi, Patna, passed away on 23-1-78 at his residence 41 U.A. Bungalow Road, Delhi. Calm and serene, assiduous and alert, interprising and vigilant, this grand old man of Indological publishers was the most beloved of all. His sudden and unexpected demise is an irreparable loss to the family, the international community of scholars and publishers associated with him. He was born on 15-2-1900 in the Oswal Jain family of Lahore, the capital of undivided punjab where all facets of religious movements flourished, reviving the ancient glory of India and giving a fillip to traditional and modern learning of Sanskrit and Indic studies. His ancestor, Lala Buta Shah Jauhari, was the court-jeweller of Maharaja Ranjit Singh of Punjab. Even in the crucial days of political turmoil, following the fall of Sikh rule, the family maintained its social status. It is recorded that Lala Buta Shah was nominated a municipal commissioner by the British regime. The hereditary profession of the family continued for generations till Lala Motilal Jauhari diverted his mind to book trade and opened a book shop at Lahore in 1903. He set up his son Banarsidass at the shop and himself continued the profession of jewellery. After the passing away of Lala Banarsidass at young age, the boy Sundarlal, the younger brother of Banarsidass, was called from school and initiated to the trade. He took charge of business at the age of fifteen and worked under the direction of his father who also desolated him in 1930. The sole survivor of seven brothers, given to devotion and saintly life he shouldered the management of the firm for his loving nephew Shantilal Jain, son of his elder brother Lala Banarsidass. What was undertaken as a duty became a hobby with him and then a national mission. In the publication of books he received guidance from the great Indological scholar Pandit Bhagavaddatta whose direction he always acknowledged with gratitude. By the grace of god and under the guidance of scholars he started the Punjab Oriental Series, published works of distinguished scholars like Drs. Majumdar, Jayaswal, Law, Sarup, Caland, Jolly, Thomas and others. His missionary zeal, singular devotion to work and policy of integrity in business played a conspicuous role in creating good will for the firm. By dint of hard labour infused with faith and devotion he earned reputation in the field of Indological Publications. In all his activities he received complete cooperation from his nephew Shantilal Jain, the present head of the family and the senior partner of the firm Messrs Motilal Banarsidass. During 1915-1928 the publishing house made rapid strides. The printing press of the firm had also developed by this time. Eminent scholars in India and abroad began to admire its services and extended cooperation by recommending its valuable publications to their institutions for purchase. The services were recognized by no less authority than Mahamahopadhyāya Dr. Har Prasad Shastri in his presidential address at the All India Oriental Conference, held at Lahore in 1928. From 1930 to 1941 was the period of intense activity. While he entrusted the task of administration to his nephew Shantilal Jain, he applied himself to bringing social reforms in Jain commu Page #13 -------------------------------------------------------------------------- ________________ 10 nity which he did through practice rather than precept. He opened a branch of the firm at Patna and appointed as a manager, a near relative whom he had nurtured from childhood. Then came a crash with the partition of the country. The firm suffered complete destruction at the hands of fanatics who set fire to the entire stock of books and the printing press. In 1947, the family, homeless and hearthless, migrated to Varanasi where they opened a book house and set up a printing press. Here he worked with unabated vigour and unswerving devotion and restored the firm to its former glory and excellence. In 1957 he established permanent head office at Delhi when on the occasion of All India Oriental Conference Dr. A. S. Altekar opened the firm's splendid mansion at the Bungalow Road. Since then, during the twenty years from 1958 to 1978 he had been very active. He set up a big printing press in the suburbs of Delhi and published over 1200 books including the Sacred Books of the East, Linguistic Survey of India, Ancient Indian Tradition and Mythology Series. In this he was assisted by his co-partners Lala Shantilal Jain and his sons who worked shoulder to shoulder with him and are discharging responsibility with the spirit of devotion and zeal. A versatile genius and a humane man he devoted his life for the betterment of society, diffusion of knowledge, propagation of ancient culture. Large-hearted and liberal-minded he gave large sums of money to social and religious institutions. To the needy and deserving individuals his purse was always open. He contributed splendidly to the progress of S. A. Jain College and as a founder member played a crucial role in bringing it to the present form and position. He was attached to several societies which received the benefit of his sound advice and wholesome direction. He was a member of Shri Atmanand Jain Mahasabha, Panjab, S. A. Jain College Committee, Ambala, Hastinapur Jain Tirth Committee, Hastinapur, Seth Anand Ji Kalyana Ji Board, Ahmedabad, Shri Atmanand Jain Sabha, Roop Nagar, Delhi, Svetambara Jain Tirth Society, Varanasi, 2500 years Mahavir Nirvana Celebration Committee, Delhi, and a founder Trustee of Atma Vallabha Jain Smaraka Trust. An ardent believer in the preachings of Acarya Shri Vijaya Vallabha Suri, he developed a multi-dimensional personality by his constant association with seers and saints preaching different religions and advocating various ways of Sadhana. He could read 'sermons in stones, books in running brooks' and receive knowledge from whatever source it came. He was a man of pragmatic nature, religious and benevolent in words and deeds. His quest of truth was inward. He devoted most of his precious time, snatched from business tangles, to meditation for Self-realization. There was a kind of halo around him and anyone who came to see him could not have left his presence without a very real sense of having been in touch with a very special mind and a most superior person, His sweet memory will long be cherished by us all. May his soul rest in peace. Page #14 -------------------------------------------------------------------------- ________________ ॥ श्रीगौतमस्वामिकेवलज्ञानकल्याणकदिनम् ॥ समर्पणम् प्रातःस्मरणीयानां परमोपकारिणां परमपूज्यानां गृहावस्थायां पितृचरणानां सम्प्रति श्रमणावस्थायां श्रीसद्गुरुदेवानां मुनिराज श्रीभुवनविजयजीमहाराजानां, तथा परमोपकारिण्याः परमवत्सलायाः परमपूज्यायाः पूर्वावस्थायां जनन्याः सम्प्रति श्रमण्याः साध्वीजी श्री मनोहरश्रिय इत्येवम् अनन्तोपकारिणोर्माता-पित्रोः पवित्रकरकमलयोरेतद् ग्रन्थरत्नं समाऽद्य परममानन्दं कृतार्थतां चानुभवामि । -तत्रभवतां शिशुः जम्बूविजयः विक्रम संवत् २०३४ कात्तिकशुक्लप्रतिपद् Page #15 -------------------------------------------------------------------------- ________________ Page #16 -------------------------------------------------------------------------- ________________ ग्रन्थानुक्रमः पृष्ठ प्रस्तावना परिशिष्टोपयुक्तग्रन्थसूचिः सङ्केतविवरणं च प्रस्तावना प्राचाराङ्गसूत्रस्य विषयानुक्रमः श्रीपाचाराङ्गसूत्रं नियुक्ति-टीकासमेतम् प्रथमः श्रुतस्कन्धः (नवाध्ययनात्मकः) द्वितीयः श्रुतसन्धः (षोडशाध्ययनानि) सूत्रकृताङ्गस्य विषयानुक्रमः श्रीसूत्रकृताङ्गसूत्रं नियुक्ति-टीकासमेतम् प्रथमः श्रुतस्कन्धः (षोडशाध्ययनात्मकः) द्वितीयः श्रुतस्कन्धः (सप्ताध्ययनात्मकः) प्राचाराङ्गसूत्रस्य नियुक्ति-टीकासमेतस्य परिशिष्टानि वृद्धिपत्रकम् शुद्धिपत्रकम् अङ्कशुद्धिपत्रकम् टीकायामुद्धृताः पाठाः प्राचाराङ्गसूत्राणां गद्यरूपाणामकारादिक्रमः प्राचाराङ्गसूत्रान्तर्गतानां गाथानामकारादिक्रमः प्राचाराङ्गनियुक्तीनामकारादिक्रमः सूत्रकृताङ्गस्य नियुक्ति-टीकासमेतस्य परिशिष्टानि वृद्धिपत्रकम् शुद्धिपत्रकम् टीकायामुद्धृताः पाठा: सूत्रकृताङ्गसूत्राणां गद्यरूपाणामकारादिक्रमः सूत्रकृताङगगाथानामकारादिक्रमः सूत्रकृताङ्गनियुक्तीनामकारादिक्रमः 14-15 17-42 1-16 1-288 1-212 212-288 1-14 1-285 1-178 178-285 287-341 289-305 305-320 320 321-326 327-332 333-335 336-341 343-400 345-357 358-378 379-385 386-387 388-397 398-400 Page #17 -------------------------------------------------------------------------- ________________ प्रस्तावना-परिशिष्टोपयुक्तग्रन्थसूचिः सङ्कतविवरणं च प्रन्थाः प्रकाशकादि आगमोदयसमितिः श्रीमहावीर जैन विद्यालयः, बम्बई, ईसवीय सन् १९७७ श्रीऋषभदेवजी केशरीमलजी, रतलाम अत्र मुद्रिता अत्र मुद्रिता श्रीऋषभदेवजी केशरीमलजी, रतलाम मोतीलाल बनारसीदास, दिल्ली भा० दिगम्बरजैनसंघ ग्रन्थमाला, मथुरा मुनि श्री हजारीमल स्मृतिग्रन्थ, ब्यावर अनुयोगद्वारसूत्रम् अनुयोगद्वारवृत्तिः [मलधारिहेमचन्द्रसूरिविरचिता] आचाराङ्गसूत्रम् आचाराङ्गचूणिः आचाराङ्गनियुक्तिः प्राचाराङ्गवृत्तिः [शीलाचार्यविरचिता] आवश्यकचूर्णिः उपनिषदः जयधवला (वीरसेनाचार्यविरचिता कसायपाहुडटीका) जैन आगमधर और प्राकृत वाङमय तत्त्वार्थसूत्रम् तत्त्वार्थभाष्यम् तत्त्वार्थसूत्रस्य व्याख्या सर्वार्थसिद्धिः तत्त्वार्थसूत्रस्य व्याख्या राजवात्तिकम् त्रिषष्टिशलाकापुरुषचरित्रम् (दशमं पर्व) दशवकालिकचूर्णिः (अगस्त्यसिंहविरचिता) धवला (षट्खण्डागमटीका वीरसेनाचार्यविरचिता) नन्दीसूत्रम् नन्दीसूत्रचूणिः नन्दीसूत्रस्य हारिभद्री वृत्तिः नन्दीवृत्तिटिप्पनकम् परिशिष्टपर्व पालित्रिपिटिकान्तर्गता ग्रन्थाः थेरगाथा दीघनिकाय बुद्धवंस मज्झिमनिकाय सुत्तपिटक सुत्तनिपात सुत्तनिपात-अट्ठकथा संयुत्तनिकाय प्रतिक्रमणग्रन्थत्रयी श्री ऋषभदेवजी केशरीमलजी, रतलाम भारतीय ज्ञानपीठ, काशी भारतीय ज्ञानपीठ, काशी गंगाबाई जैन चेरिटेबल ट्रस्ट, मुंबई-५६ प्राकृतटेक्स्ट सोसायटी जैन संस्कृति संरक्षक संघ, शोलापुर प्राकृतटेक्स्ट सोसायटी प्राकृतटेक्स्ट सोसायटी प्राकृतटेक्स्ट सोसायटी प्राकृतटेक्स्ट सोसायटी जैनधर्म प्रसारकसभा, भावनगर नवनालन्दामहाविहार, नालन्दा, बिहार जिनसेन भट्टारक, पट्टाचार्य महास्वामी संस्थान मठ, कोल्हापुर बौद्धभारती, वाराणसी प्रमाणवात्तिकम् प्रशमरतिः Page #18 -------------------------------------------------------------------------- ________________ प्रस्तावना-परि शिष्टोपयुक्तग्रन्थसूचिः सङ केतविवरणं च बृहत्कल्पसूत्रम् जैन आत्मानन्दसभा, भावनगर मूलाराधनाटीका विजयोदया अपराजितसूरिविरचिता, स्वामी देवेन्द्रकीति दिगम्बर जैनग्रन्थमाला, कारंजा, ईसवीय सन् १९३५ श्रावकभूमिः काशीप्रसाद जायस्वाल रिसर्च इन्स्टीट्यूट, पटना, बिहार समवायाङ्गसूत्रम् आगमोदयसमितिः समवायाङ्गवृत्तिः [अभयदेवसूरिविरचिता] सांख्यकारिका सूत्रकृताङ्गसूत्रम् श्री महावीरजैन विद्यालयः, बम्बई, सन् १९७८ । सूत्रकृताङ्गणिः (प्रथमश्रुतस्कन्धः) प्राकृतटेक्स्ट सोसायटी सूत्रकृताङ्गचूणिः (द्वितीयश्रुतस्कन्धः) श्री ऋषभदेवजी केशरीमलजी, रतलाम सूत्रकृताङ्गनियुक्तिः अत्र मुद्रिता सूत्रकृताङ्गवृत्तिः [शीलाचार्यविरचिता] अव मुद्रिता स्त्रीमुक्तिकेवलिभुक्तिप्रकरणे जैन आत्मानन्दसभा, भावनगर स्थानाङ्गसूत्रम् आगमोदयसमितिः टि०-टिप्पणम्। नि० =निर्वाणसम्वत्। पृ० = पृष्ठम्। पं० -पंक्तिः। प्र० = प्रत्यन्तरे (हस्तलिखितादर्शान्तरे)। भा०=भागः। सू० सूत्रम् P_Page. L-Line Jain Education Interational Page #19 -------------------------------------------------------------------------- ________________ Page #20 -------------------------------------------------------------------------- ________________ श्रीशङ्कश्वरपार्श्वनाथाय नमः । श्रीअजितनाथस्वामिने नमः । प्राचार्यमहाराजश्रीमद्विजयसिद्धिसूरीश्वरजीपादपग्रेभ्यो नमः । प्राचार्यमहाराजश्रीमद्विजयमेघसूरीश्वरजीपादपत्रेभ्यो नमः । सद्गुरुदेवमुनिराजश्रीभुवनविजयजीपादपत्रेभ्यो नमः । प्रस्तावना परमकृपालोः परमात्मनः सद्गुरुदेवानां च कृपया भद्रबाहुस्वामिविरचितनियुक्ति-शोलाचार्यविरचितवृत्तिसहितं श्री प्राचाराङ्गसूत्रं श्री सूत्रकृताङ्गसूत्रं चेति प्रागमशास्त्रद्वयं विदुषां पुरत उपन्यस्यते । ___केवलज्ञानप्रादुर्भावानन्तरं चतुर्विंशतितमजैनतीर्थकरेण श्रमणेन भगवता महावीरस्वामिना (श्रीवर्धमानस्वामिना) अपापापुर्यां महासेनवने प्रारब्धां धर्मदेशनामनुसत्य भगवच्छिष्यैः श्री इन्द्रभूतिगौतमादिभिर्गणधरैरर्धमागध्यां प्राकृतभाषायां द्वादश अङ्गसूत्राणि प्रणीतानि, तद्यथाप्राकृते नाम संस्कृते नाम प्राकृते नाम संस्कृते नाम १. प्रायारो प्राचारः ७. उवासगदसानो उपासकदशाः २. सूयगडो सूत्रंकृतम् ८. अंतगडदसामो अन्तकृद्दशाः . ३. ठाणं स्थानम् ६. अणुत्तरोववाइयदसाम्रो अनुत्तरौपपातिकदशाः ४. समवानो समवायः १०. पण्हावागरणाई प्रश्नव्याकरणम् ५. वियाहपण्णत्ती व्याख्याप्रज्ञप्तिः ११. विवागसुयं विपाकश्रुतम् ६. णायाधम्मकहानो' ज्ञातधर्मकथाः १२. दिद्विवानो दृष्टिवाद: इयं च द्वादशाङ्गी 'द्वादशाङ्गं गणिपिटकम्' इत्यपि शास्त्रेषु गीयते । श्रुतपुरुषस्य अङ्गस्थानीयत्वादमीषाम् आचार-सूत्रकृत १. नन्दीसूत्रानुसारेणेमानि नामानि ।। २. भगवईसुत्त (भगवतीसूत्र) नाम्नाप्यस्य प्रसिद्धिः ।। ३. दिगम्बरग्रन्थेषु जयधवला [पृ० ११४] दिषु 'णाहधम्मकहा' इत्यपि उल्लेखः । ४. तत्त्वार्थभाष्ये [१।२०] इदं नाम । अन्यत्र नन्दी [हारिभद्री] वृत्त्यादौ ज्ञाताधर्मकथाः इत्यपि उल्लेखः । तत्त्वार्थसूत्र [१।१२०]व्याख्यासर्वार्थसिद्धयादौ ज्ञातृधर्मकथा इत्यपि नाम ।। ५. 'पण्हवायरणं' इति जयधवलादौ [पृ० ११९] ।। ६. "विवागसुत्तं' इति जयधवलादौ [पृ० ११९] । ७. 'विपाकसूत्रम्' इति तत्त्वार्थभाष्यादौ ११२० ॥ ८. 'दृष्टिपातः' इति तत्त्वार्थभाष्ये ॥२०॥ इदं दृष्टिवादाख्यं द्वादशमङ्गसूत्रं चिराद् व्यवच्छिन्नम् । किन्तु यदा तदासीत् तदा महासमुद्रवदतिविशालमासीत् । अस्मिन् १ परिकर्म, २ सूत्राणि, ३ पूर्वगतम्, ४ चूलिका, ५ प्रथमानुयोग इति विभागा आसन्, तेषु पूर्वगते उत्पावपूर्वादीनि उत्तरोत्तरम् अतिमहान्ति चतुर्दश पूर्वाणि आसन् ॥ ९. नन्दीसूत्रादिषु ।। Page #21 -------------------------------------------------------------------------- ________________ १८ प्रस्तावना स्थानादीनां द्वादशानामागमग्रन्थानाम् 'अङ्ग' सूत्रत्वेन व्यवहारः प्रवर्तते, यथा-१. प्राचाराङ्गसूत्रम्, २. सूत्रकृताङ्गसूत्रम्, ३. स्थानाङ्गसूत्रमित्यादि । एतद् द्वादशाङ्गीश्रुतम् 'अङ्गप्रविष्टम् उच्यते, यत्तु प्राय एतदुपजीव्य तत्कालीनैः पश्चात्कालीनैश्च स्थविरर्यानि सूत्राणि विरचितानि तद् 'अङ्गबाह्यम्' श्रुतमुच्यते। श्वेताम्बरमूर्तिपूजकजैनपरम्परायां' सम्प्रति अधस्ताद् निर्दिष्टा ग्रन्था अङ्गबाह्येषु आगमग्रन्थेषु परिगण्यन्ते-- १. "पायदुगं २ जंघो २ रू २ गातदुगद्धं (गातदुयगं--हरिभद्रसूरिरचितवृत्तौ पाठः) २ तु दो य बाहुयो २। गीवा १ सिरं च १ पुरिसो बारसग्रंगो सुयविसिट्ठो ॥ १॥” इति नन्दीसूत्रस्य चूणौं । "इह पुरुषस्य द्वादश अंगानि भवन्ति, तद्यथा-द्वौ पादौ, द्वे जङ्घ, द्वे उरुणी, द्वे गानार्धे, द्वौ बाहू, ग्रीवा, शिरश्च । एवं श्रुतरूपस्यापि परमपुरुषस्य पाचारादीनि द्वादश अङ्गेन क्रमेण वेदितव्यानि ।.. श्रुतपुरुषस्य अङ्गेषु प्रविष्टम् अङ्गभावेन व्यवस्थितमित्यर्थः । यत् पुनरेतस्यैव द्वादशाङ् गात्मकस्य श्रुतपुरुषस्य व्यतिरेकेण स्थितम् अङ्गबाह्यत्वेन व्यवस्थितं तदनङगप्रविष्टम्” इति मलयगिरिसूरिविरचितायां वृत्ती । २. "गणधर-थेरकतं वा आतेसा मुक्कवागरणतो वा। धुव-चलविसेसतो वा अंगाणंगेसु णाणत्तं ।। ५४७॥ गणधर० गाहा । गणधरकृतमङ्गप्रविष्टमाचारादि अर्थादेशनियतं च, स्थविरकृतमङ्गबाह्यम् उत्सृष्ट-व्याकरणमात्रोपसंहृतं वा । अथवा सर्वतीर्थेषु नियतमङ्गप्रविष्टम्, अनियतमितरत् ।"-विशेषावश्यकभाष्यस्वोपज्ञवृत्ति पृ० ११५ । गणधरकतमंगगतं जं कतं थेरेहिं बाहिरं तं च । णियतं वंगपविट्ठ अणियतसुतं बाहिरं भणितं ।।--नंदीचूणि पृ० ५७ ।। "अथ श्रुतज्ञानस्य द्विविधमनेक-द्वादशविधमिति किंकृतः प्रतिविशेष इति ? अनोच्यते--वक्तविशेषाद् द्वैविध्यम् । यद् भगवद्भिः सर्वज्ञः सर्वदशिभिः परमर्षिभिरहद्भिः तत्स्वाभाव्यात् परमशुभस्य च प्रवचनप्रतिष्ठापनफलस्य तीर्थकरनामकर्मणोऽनुभावादुक्तं भगवच्छिष्यरतिशयवद्भिरुत्तमातिशयवाग्बुद्धिसम्पन्नर्गणधरैर्दृब्धं तदङ्गप्रविष्टम्, गणधरानन्तर्यादिभिस्त्वत्यन्तविशुद्धागमैः परमप्रकृष्ट वाङमतिशक्तिभिराचार्यः काल-संहनना-ऽऽयुर्दोषादल्पशक्तीनां शिष्याणामनुग्रहाय यत् प्रोक्त तदङ्गबाह्यमिति"--तत्त्वार्थभाष्य १।२०। "किकृतोऽयं विशेषः ? वक्तृविशेषकृतः । सर्वज्ञस्तीर्थकर इतरो वा, श्रुतकेवली, पारातीयश्चेति । तत्र सर्वज्ञेन परमर्षिणा परमाचिन्त्यकेवलज्ञानविभूतिविशेषेण अर्थत आगम उद्दिष्टः, तस्य प्रत्यक्षदर्शित्वात् प्रक्षीणदोषत्वाच्च प्रामाण्यम् । तस्य साक्षाच्छिष्यबुद्ध्यतिशद्धियुक्तं गणधरैः श्रुतकेवलिभिरनुस्मृतग्रन्थरचनमङ् गपूर्वलक्षणम् । तत् प्रमाणम्, तत्प्रामाण्यात् । पारातीयः पुनराचार्यैः कालदोषात् संक्षिप्तायुर्मतिबलशिष्यानुग्रहार्थं दशवकालिकाद्युपनिबद्धम् । तत् प्रमाणमर्थतस्तदेवेदमिति क्षीरार्णवजलं घटगृहीतमिव"--तत्त्वार्थसूत्रस्य व्याख्या सर्वार्थसिद्धिः ॥२०॥ ३. “महावीरोऽर्थकर्ता । तेण महावीरेण केवलणाणिणा कहिदत्थो ......... बम्हणेण गोदमगोत्तेण ....... इंदभूदिणावहारिदो। .........पुणो तेणिंदभूदिणा बारहंगाणं चोद्दसपुव्वाणं च गंथाणमेक्केण चेव मुहूत्तेण कमेण रयणा कदा । .. .... तेण विगोदमेण दुविहमवि सुदणाणं लोहज्जस्स संचारिदं। तेण वि जंबूसामिस्स संचारिदं गोदमथेरो लोहज्जाइरियो जंबूसामी य एदे तिण्णि वि सत्तविहलद्धिसंपण्णा सयलसुयसायरपारया होऊण केवलणाणमुप्पाइय णिव्वुइं पत्ता। तदो विण्हू णंदिमित्तो अवराइदो गोवद्धणो भद्दबाहू त्ति एदे पुरिसोलीकमेण पंच वि चोद्दसपुव्वहरा । तदो विसाहाइरियो पोट्ठिलो खत्तियो जयाइरियो णागाइरियो सिद्धत्थथेरो धिदिसेणो विजयाइरियो बुद्धिल्लो गंगदेवो धम्मसेणो त्ति एदे पुरिसोलीकमेण एक्कारसवि आइरिया एक्कारसहमंगाणं उप्पायपुवादिदसण्हं पुव्वाणं च पारया जादा। सेसो वरिमचदुण्हं पुव्वाणमेगदेसधरा य तदोणक्खत्ताइरियो जयपालोपांडुसामी धुवसेणो कंसाइरियो त्ति एदे पुरिसोलीकमेण पंच वि आइरिया एक्कारसंगधारया जादा चोद्दसण्हं पुव्वाणमेगदेसधरा य । तदो सुभद्दो जसभद्दो जसबाहू लोहज्जो त्ति एदे चत्तारि वि आइरिया आयारंगधरा सेसंगपुव्वाणमेगदेसधरा य । तदो सवेसिमंगपुवाणमेगदेसो पाइरियपरंपराए पागच्छमाणो धरसेणाइरियं संपत्तो"-धवला पृ० ६५-६८ । "तेण महावीर भडारएण इंदभूदिस्स ....... अत्थो कहियो। तदो तेण गोअमगोत्तेण इंदभुदिणा अतोमुहत्तणावहारियदुवालसंगत्थेण तेणेव कालेण कयदुवालसंगगंथरयणेण गुणेहिं सगसमाणस्स सुहम्माइरियस्स गंथो बक्खाणिदो। तदो केत्तिएण वि कालेण केवलणाणमुप्पाइय बारस १२ वासाणि केवलविहारेण विहरिय इंदभूदिभडारो णिव्वुई संपत्तो। तद्दिवसे चेव सुहम्माइरियो जंबूसामियादीणमणेयाणमाइरियाणं बक्खाणिददुवालसंगो घाइचउक्कखएण केवली जादो। तदो सुहम्मभडारो वि बारह १२ वस्साणि केवलविहारेण विहरिय णिव्वुई पत्तो । तद्दिवसे चेव जंबूसामिभडारो विण्डाइरियादीणमणेयाणं वक्खाणिददुवालसंगो केवली जादो। सो वि अद्वत्तीस ३८ वासाणि केवलविहारेण विहरिदूण णिव्वुइं गदो । एसो एत्थोसप्पिणीए अंतिमकेवली । एदम्हि णिव्वुइं गदे विण्डाइरियो सयलसिद्धतिम्रो Page #22 -------------------------------------------------------------------------- ________________ प्रस्तावना द्वादश उपाङ्गानि १. प्रोवाइयं २. रायपसेणियं ३. जीवाभिगमो ४. पण्णवणा ५. सूरपण्णत्ती ६. जंबुद्दीवपण्णत्ती औपपातिकम् राजप्रश्नीयम् जीवाभिगमः प्रज्ञापना सूर्यप्रज्ञप्तिः जम्बूद्वीपप्रज्ञप्तिः ७. चंदपण्णत्ती ८. निरयावलिया ९. कप्पडिसिया १०. पुफिया ११. पुप्फचूलिया १२. वहिदसा चन्द्रप्रज्ञप्तिः निरयावलिका कल्पावतंसिका पुष्पिता पुष्पचूला वृष्णिदशा दश प्रकीर्णकाः (पइन्नगा) १. चउसरणं २. पाउरपच्चक्खाणं ३. महापच्चक्खाणं ४. भत्तपरिणा ५. तंदुलवेयालियं चतु शरणम् ६. संथारगो आतुरप्रत्याख्यानम् ७. गच्छाचारो महाप्रत्याख्यानम् ८. गणिविज्जा भक्तपरिज्ञा ९. देविदथवो तन्दुलवैचारिकम् १०. मरणसमाही 'चंदावेज्मय' प्रकीर्णकमपि केचित् परिगणयन्ति । संस्तारक: गच्छाचार: गणिविद्या देवेन्द्रस्तवः मरणसमाधिः षट् छेदसूत्राणि ---- १. दसानो २. कप्पो ३. ववहारो दशाश्रुतस्कन्धः कल्प: व्यवहारः ४. निसीहं ५. महानिसीहं ६. जीयकप्पो निशीथम् महानिशीथम् जीतकल्पः द्वे चूलिकासूत्रे-- ३. नन्दी नन्दिः २. अणुप्रोगदाराई अनुयोगद्वाराणि चत्वारि मूलसूत्राणि १. उत्तरज्झयणाई २. दस वेयालियं उत्तराध्ययनानि दशवकालिकम ३. आवस्सयं ४. प्रोघणिज्जुत्ती आवश्यकम् प्रोघनियुक्तिः स्वसमियचउकसायो णंदिमित्ताइरियस्स समप्पियदुवालसंगो देवलोमं गदो। पुणो एदेण कमेण अवराइयो गोवद्धणो भद्दबाहु त्ति एदे पंच पुरिसोलीए सयलसिद्धतिया जाया । एदेसिं पंचण्हं पि सुदकेवलीणं कालो वस्सपदं १०० । तदो भद्दबाहुभयवंते सग्गं गदे सयलसुदणाणस्स वो छदो जादो। णवरि विसाहाइरियो तक्काले आयारादीणमेक्कारसण्हमंगाणमुप्पायपुव्वाईणं दसण्हं पुव्वाणं च पच्चक्खाण-पाणावाय -- किरियाविसाललोगबिंदुसारपुव्वाणमेगदेसाणं च धारो जादो। पुणो अतुट्टसंताणेण पोछिल्लो खत्तिो जयसेणो नागसेणो सिद्धत्थो धिदिसेणो विजयो बुद्धिल्लो गंगदेवो धम्मसेणो त्ति एदे एक्कारस जणा दसपुव्वहरा जादा । तेसिं कालो तेसीदिसदवस्साणि १८३ । धम्मसेणे भयवंते सग्गं गदे भारहवस्से दसण्हं पुव्वाणं वोच्छेदो जादो। णवरि णक्खन्ताइरियो जसपालो पांडू धुवसेणो कंसाइरियो चेदि एदे पंच जणा जहाकमेण एक्कारसंगधारिणो चोद्दसण्हं पुव्वाणमेगदेसधारिणो च जादा । एदेसि कालो वीसुतरविसदवासमेत्तो २२० । पुणो एक्कारसंगधारए कंसाइरिए सम्गं गदे एत्थ भरहखेत्ते णत्थि कोइ वि एक्कारसंगधारो। णवरि तक्काले पुरिसोलीकमेण सुहद्दो जसभद्दो जहबाहू लोहज्जो चेदि एदे चत्तारि वि पायारंगधरा सेसंगपुव्वाणमेगदेसधरा य जादा । एदेसिमायारंगधारीणं कालो अट्ठारसुत्तरं वाससदं ११८। पुणो लोहाइरिए सग्गं गदे पायारंगस्स वोच्छेदो जादो। एदेसि सबेसि कालाणं समासो छस्सदवासाणि तेसीदिवासेहि समहियाणि ६८३ । वड्ढमाणजिणिदे णिव्वाणं गदे पुणो एत्तिएसु सेसेसु अइक्कतेसु एदम्हि भरहखेते सव्वे पाइरिया सव्वेसिमंगपुव्वाण मेगदेसधारया जादा । तदो अंगपुव्वाणमेगदेसो चेव आइरियपरंपराए प्रागंतूण गुणहराइरियं संपत्तो।"--जयधवला पृ० ७५-७९ । Page #23 -------------------------------------------------------------------------- ________________ प्रस्तावना द्वादशमङ्ग दृष्टिवादः सम्प्रति नास्ति, अतः ११ अङ्गानि+१२ उपाङ्गानि+१० प्रकीर्णकाः+६ छेदसूत्राणि+द्वे चूलिकासूत्रे+४ मूलसूत्राणि-इत्येवं ४५ आगमाः श्वेताम्बरमूर्तिपूजकजनपरंपरायां सम्प्रति प्रसिद्धाः। तेषु प्राद्यमङ्गसूत्रद्वयमस्मिन् ग्रन्थे प्रकाश्यते। भाषा–यद्यपि सर्वेऽपीमे ४५ आगमग्रन्था अर्धमागध्यां भाषायां गणधरभगवद्भिविरचितास्तथापि कालक्रमेण केचिद् भाषायाः संस्कारास्तेषु सजाताः । किन्तु प्राचाराङ्ग-सूत्रकृताङ्गयोरुपलभ्यमाना भाषा अतिप्राचीनेति ऐतिह्यविदो बदन्ति । अनयोः किञ्चित् स्वरूपमत्र क्रमेण प्रस्तूयते-- प्राचारागसूत्रम् द्वादशाङ ग्यां प्रथममाचाराङ्गसूत्रं जनानां किल वेदः । अस्य प्राथम्यं प्राधान्यं च जिनप्रवचनसारभूतत्वादिना हेतुकलापेन प्राचाराङ्गनियुक्तौ [गाथाः ८-११] भगवता भद्रबाहुस्वामिना परमेण बहुमानेन वर्णितम्, दृश्यतां पृ. ४ । विभागाः--आचाराङ्गसूत्रस्य द्वौ मुख्यविभागौ, एतौ च 'श्रुतस्कन्धौ' इति व्यपदिश्यते। तत्र प्रथम प्राचाराख्यः श्रुतस्कन्धः, असौ च ब्रह्मचर्यनाम्नापि—नवाध्ययनात्मकत्वाद् नवब्रह्मचर्यनाम्नापि-प्रसिद्धः । तस्यैव पञ्चचूलिकारूपो' द्वितीयः श्रुतस्कन्धः, १. "सव्वेसि आयारो तित्थस्स पवत्तणे पढमयाए । सेसाई अंगाई एक्कारस आणुपुवीए ॥ ८ ॥ आयारो अंगाणं पढ मं अंग दुवालसण्हं पि । एत्थ य मोक्खोवानो एत्थ य सारो पवयणस्स ॥ ९॥ पायारम्मि अहीए जं णाम्रो होई समणधम्मो उ । तम्हा आयारधरो भण्णइ पढमं गणिवारणं ॥ १०॥ नवबंभचेरमइयो अट्ठारसपयसहस्सिमो वेदो । हवइ य स पंचचूलो बहु-बहुतरो पयग्गेणं ॥११॥"-आचाराङ्गनियुक्तिः । "से किं तं पुव्वगतं ? ति, उच्यते--जम्हा तित्थकरो तित्थपवत्तणकाले गणधराण सव्वसुताधारत्तणतो पुव्वं पुव्वगतसुत्तत्थं भासति तम्हा पुव्व त्ति भणिता, गणधरा पुण सुत्तरयणं करेंता आयाराइकमेण रयंति ट्ठति य । अण्णायरियमतेणं पुण पुव्वगतसुत्तत्थो पुव्वं अरहता भासितो, गणहरेहि वि पुवगतसुत्तं चेव पुव्वं रइतं, पच्छा आयाराइ। एवमुक्त चोदक आह--णणु पुवावरविरुद्धं, कम्हा? जम्हा आयारनिज्जुत्तीए भणितं “सब्बेसि आयारो०" गाहा [प्राचाराङ्गनियुक्ति गा० ८] । आचार्याऽऽह--सत्यमुक्तं, किंतु सा ठवणा, इमं पुण अक्खररयणं पडुच्च भणितं, पुव्वं पुब्वा कता इत्यर्थः ।" --नन्दीचूणिः पृ० ७५ । नन्दीवृत्तिः हारिभद्री पृ०८८ । समवायांगवृत्तिः पृ० १३०-१३१ ।। "इयाणि पवत्तणं-सव्वेसि आयारो० (गा०८) गाहा। सव्वतित्थगरा वि आयारस्स अत्थं पढमाइक्खंति, ततो सेसगाणं एक्कारसण्हं अंगाणं, ताए च्चेव परिवाडीए गणहरा वि सुत्तं गंथंति। इयाणि पढमंगं ति, किंनिमित्तं आयारो पढमं ठवियो? एत्थ गाहा-आयारो अंगाणं० (गा० ९)। जेण कारणेण एत्थ आयारो चरणं चेव मोक्खस्स सारो, तत्थ य ठितो सेसाणि अंगाणि अहिज्जइ, तेण सो पढमं कतो।" --आचारांगचूणि: । “इदानी प्रवर्तनाद्वारम् । कदा पुनर्भगवताऽऽचारः प्रणीत इत्यत आह--सब्बेसिमित्यादि । सर्वेषां तीर्थङ्कराणां तीर्थप्रवर्तनादावाचारार्थः प्रथमतयाऽभवद् भवति भविष्यति च ततः शेषाङ्गार्थ इति । गणधरा अप्यनयवानुपूर्व्या सूत्रतया ग्रथ्नन्तीति । इदानीं प्रथमत्वे हेतुमाह--आयारो इत्यादि ।"-आचाराङ्गवृत्ति पृ०६। "प्रथममङ्गं स्थापनामधिकृत्य, रचनापेक्षया तु द्वादशमङ्गम्"--समवायाङ्गवृत्ति पृ० १०१। २. “जावोग्गहपडिमाओ पढमा १, सत्तिक्कगा बिइअचूला २। भावण ३ विमुत्ती ४ आयारपकप्पा ५ तिन्नि इअ पंच॥ २९७ ॥" -आचाराङ्गनियुक्तिः पृ० ३२० । "आयारस्स णं भगवो सचूलियागस्स पंचासीई उद्देसणकाला पण्णता" (समवायाङ्गसूत्र)। वृत्ति:--"तत्र आचारस्य प्रथमाङ्गस्य नवाध्ययनात्मकप्रथमश्रुतस्कन्धस्य सचूलियागस्स त्ति, द्वितीये हि तस्य श्रुतस्कन्धे पञ्च चूलिकाः, तासु च पञ्चमी निशीथाख्येह न गृह्यते भिन्नप्रस्थानरूपत्वात् तस्याः, तदन्याश्चतस्रः, तासु च प्रथमद्वितीये सप्तसप्ताध्ययनात्मिके, तृतीयचतुर्थ्यावेककाध्ययनात्मिके, तदेवं सह चूलिकाभिर्वर्तत इति सचूलिकाकः, तस्य पञ्चाशीतिरुद्देशनकाला भवन्तीति।"-समवायाङ्गवृत्तिः पृ० ९२ । ___ "पुव्वाणुपुव्वीए इच्चेयं णिसीहचूलज्झयणं छव्वीसइम"--निशीथचूणिः भा० १ पृ० ४ । "प्रायारस्स णं भगवनो सचूलियायस्स पणवीसं अज्झयणा पण्णत्ता, तं जहा-सत्थपरिण्णा १ लोगविजयो २ सीसोसणी ३ सम्मत्तं ।। आवंति ५ धुय ६ विमोहो ७ उवहाणसुयं ८ महपरिण्णा ९॥ १॥ पिंडेसण १० सिज्जिरिया ११-१२ भासज्झयणा १३ य वत्थपाएसा १४-१५ । उग्गहपडिमा १६ सत्तिक्कसत्तया २३ भावण २४ विमुत्ती २५ ॥२॥ निसीहज्झयणं पणवीस (छव्वीस) इमं ।"-समवायाङ्गसूत्रम् । Page #24 -------------------------------------------------------------------------- ________________ प्रस्तावना स च उपकारकत्वादुपचाररूपत्वाद्वा' 'अग्र'नाम्ना 'पाचाराङ ग'नाम्ना वा व्यपदिश्यते। द्वितीये श्रुतस्कन्धे पञ्च चूला:, तासु पञ्चमी निशीथाख्या चूला आचाराङ्गसूत्रात् पृथक्कृत्य 'निशीथ'सूत्रनाम्ना पृथक् सूत्ररूपेण चिराद् व्यवह्रियते, चूणिकृतः शीलाचार्यादयो वृत्तिकृतश्चापि प्राचाराङ्गसूत्रस्य चतुर्थचूलिकापर्यन्तं व्याख्यां विहितवन्तः । अतः प्रथमः श्रुतस्कन्धः, चूलाचतुष्टयात्मको द्वितीयश्च श्रुतस्कन्धः सम्प्रति प्राचाराङ्गसूत्ररूपेण प्रसिद्धः । "तिण्हं गणिपिडगाणं आयारचूलियावज्जाणं सत्तावन्नं अज्झयणा पण्णत्ता, तं जहा--आयारे सूयगडे ठाणे।" -समवायाङ्गसूत्रम् । अस्य वृत्ति:--"गणिपिडगाणं ति गणिन:-आचार्यस्य पिटकानीव पिटकानि सर्वस्वभाजनानीति गणिपिटकानि तेषाम् । आचारस्य श्रुतस्कन्धद्वयरूपस्य प्रथमाङ्गस्य चूलिका सर्वान्तिममध्ययनं विमुक्त्यभिधानमाचारचूलिका, तद्वर्जानाम् । तत्राचारे प्रथमश्रुतस्कन्धे नवाध्ययनानि, द्वितीये षोडश, निशीथाध्ययनस्य प्रस्थानान्तरत्वेनेहानाश्रयणात्, षोडशानां मध्ये एकस्य आचारचूलिकेति परिहृतत्वात् शेषाणि पञ्चदश, सूत्रकृते द्वितीयाङ्गे प्रथमश्रुतस्कन्धे षोडश, द्वितीये सप्त, स्थानाङ्गे दशेत्येवं सप्तपञ्चाशदिति।"-समवायाङ्गवृत्ति पृ०७३ । “से कि तं पायारे? से णं अंगठ्ठयाए पढमे अंगे, दो सुयक्खंधा, पणुवीसं अज्झयणा, पंचासीती उद्देसणकाला, पंचासीती समुद्देसणकाला, अट्ठारस पयसहस्साइं पदग्गेणं...। सेत्तं पायारे १।"-नन्दीसूत्र ८७, समवायाङ्गसूत्र। १. "नियुक्तिकृदाह- . . अग्गं भावे उ पहाण-बहुय-उवया (गा-प्र०) रो तिविहं ॥... .भावाग्रं तु विविधम्-प्रधानाग्रं प्रभूताग्रम् २ उपकाराग्रं ३ च । तत्र प्रधानाग्रं सचित्तादि त्रिधा · · ·। प्रभूताग्रं त्वापेक्षिकं तद्यथा--जीवा पोग्गल समया दब्व पएसा य पज्जवा चेव । थोवाऽणताणंता विसेसमहिया दुवे णंता । अत्र च यथोत्तरमग्रम्, पर्यायाग्रं तु सर्वाग्रमिति । उपकाराग्रं तु यत् पूर्वोक्तस्य विस्तरतोऽनुक्तस्य च प्रतिपादनादुपकारे वर्तते तद् यथा दशवैकालिकस्य चूडे, अयमेव वा श्रुतस्कन्ध आचारस्येति अतोऽत्रोपकाराग्रेणाधिकार इति । आह च नियुक्तिकारः--उवयारेण उ पगयं पायारस्सेव उवरिमाइं तु। रुक्खस्स य पव्वयस्स य जह अग्गाई तहेयाइं । उपकाराग्रेणात्र प्रकृतम्-- अधिकारः, यस्मादेतान्याचारस्यैवोपरि वर्तन्ते तदुक्तविशेषवादितया तत्सम्बद्धानि यथा वृक्ष-पर्वतादेरग्राणीति ।"--आचाराङ्गवृत्ति पृ० ३१८-३१९। ___ "भावग्गं वि (ति) विहं पहाणग्गं १, बहु अग्गं २, उवचारग्गं ३ । पहाणग्गं खाइयो भावो। बहुअग्गे जीवादीणं छण्हं पज्जवग्गं । उवचारेण (चारणे-प्र०) णव बंभचेराणि उवचरितं प्राचारग्गाणि विज्जति (दिज्जंति-प्र०), अतो आयारस्सेव अग्गाणि पायारग्गाणि, जहा रुक्खस्स पव्वयस्स वा अग्गाणि तधेयाणि आयारस्स अग्गाणि । जहा रुक्खग्गं पव्वतग्गं वा ण रुक्खा पव्वता वा अत्यंतरभूतं एवं ण आयारा आयारग्गाणि अत्यंतरभूयाणि । एत्थ पुण भावेण अहीगारो। तत्थ वि अायारउवयारभावग्गेण । उवचर (रि)तं ति वा अहीयं ति वा म (गि? ) ज्झितं ति वा एगळं।" --आचाराङ्गणि: (द्वितीयश्रुतस्कन्धप्रारम्भे)। "अगं भावो तु पहाण-बहुय-उपचारतो तिविधं ॥४६॥ . . . . . . . पहाणो खाइगो भावो । जीवादिछक्कए पुण बहुयग्गं पज्जवा होंति ॥५५॥ "अग्गं भावो' ति, तं एवं वत्तव्वं भावो अग्गं । पहाणभावग्गं बहुयभावग्गं उवचारभावग्गं एवं तिविहं । - तत्थ पहाणभावगं उदइयादीण भावाण समीवानो पहाणो खातितो भावो। पहाणे ति गयं । इयाणि बहुयग्गं भण्णति--जीवो आदि जस्स छक्कगस्स तं जीवाइछक्कगं। तं चिम--जीवा पोग्गला समया दव्वा पदेसा पज्जया चेति । एयम्मि छक्कगे सव्वत्थो वा जीवा' . . . पज्जवा अणतगुणा ।: 'बहुयग्गं पज्जवा होति। बहुत्तेण अग्गं बहुयग्गं, बहुत्वेनाग्रं पर्याया भवंतीति · · · गतं बहुअग्गं । इयाणि उवचारग्ग--उवचरणं उवचारो । उवचारो नाम ग्रहणम् अधिगमेत्यर्थः। - - - पिट्ठिमो जो घेप्पइ सो उवचारग्गं भावग्गं भवति । . . तं चिमं चेव पकप्पज्झयणं । कहं ? जो भणति-- पंचण्ह वि अग्गाणं उवयारेणेदं पंचमं अग्गं । जं उवचरित्तु ताई तस्सुवयारो ण इहरा तु॥ • • • “उपचरणं उपचारः। तेण उवचारेण करणभूतेण इदमित्याचारप्रकल्प: पंचमं अग्गं ति। - - - -शिष्याह-कथं ? आचार्याह--जं उवचरित्तु ताई। जं यस्मात् कारणात् उवचरत्तु गृहीत्वा ताई ति चउरो अग्गाई तस्सेति प्राचारप्रकल्पस्य उपचारो ग्रहणम् । ण इति प्रतिषेधे, इतरहा तु तेष्वगृहीतेषु । सीसो पुच्छति -दसविहवक्खाणे कथमेण अग्गेणाहिकारो? भण्णति-उपचारेण तु पगतं उवचरिताधीतगमितमेगट्ठा । उवचारो वक्खातो । पगतं अहिगारः प्रयोजनमित्यर्थः । · · ·उवचारो त्ति वा अहितं ति वा आगमियं ति वा गृहीतं ति वा एगळं।"-निशीथचूणि भा० १, पृ० २७-३० । "शिष्याह--कालियसुयं आयारादि एक्कारस अंगा, तत्थ पकप्पो आयारगतो। जे पुण अंगबाहिरा छेयसुयज्झयणा ते कत्थ अणुप्रोगे वत्तव्वा ? उच्यते--जं च महाकप्पसुयं जाणि य सेसाई छेदसुत्ताए। चरणकरणाणुयोगो त्ति कालित्थेउवगयाणि य ॥६१९०॥"--निशीथचूणि भा० ४, पृ० २५४॥ , Page #25 -------------------------------------------------------------------------- ________________ प्रस्तावना २. एतासु चत्वारश्चूला पाचाराङ्गसूत्रस्य प्रथमश्रुतस्कन्धत एव नियंढा:, केवलं पञ्चमी निशीथाख्या चूला नवमपूर्वतो नियूंढा। एतच्च आचाराङ्गनियुक्ति-चूर्णि-वृत्तिषु विस्तरेणेत्थं वर्णितम्-- बिइअस्स य पंचमए अट्ठमगस्स बिइयम्मि उद्देसे।। १ भणियो पिंडो सेज्जाश्वत्थं ५ पाउग्गहो ६-७ चेव ॥७॥ पंचमगस्स चउत्थे इरिया ३ वणिज्जई समासेणं । छटुस्स य पंचमए भासज्जायं ४ वियाणाहि ॥८॥ सत्तिक्कगाणि ८-१४ सत्त वि निज्जूढाई महापरिनायो। . सत्थपरिन्ना भावण १५ निज्जूढा उ धुय विमुत्ती १६ ॥९॥ आयारपकप्पो पुण पच्चक्खाणस्स तइयवत्थूयो। आयारनामधेज्जा वीसइमा पाहुडच्छेया ॥१०॥"--प्राचाराङ्गनियुक्तिः "सो पुण कतरेहितो कतो ? बितियस्स अज्झयणस्स पंचमगातो उद्देसातो 'जमिणं विस्वरूहि सत्थेहि लोगस्स कम्मसमारंभा कज्जंति, तं जहा-अप्पणो से पुत्ताणं धूयाणं' [सू० ८७] । सव्वामगंधं वा परिण्णाय (सू० ८८) वत्थ (त्थं) पडिग्गह (हं) कंबल (लं) पादपुंछणं तो (प्रो) ग्गहं च कट्ठा (डा)सणं [सू०८९] । अट्ठमस्स बितियातो उद्देसगातो तं भिक्खू उवस (संक) मित्तु गाहावई बूया-पाउसंतो समणा! अहं खलु तव अढाए असणं वा पाणं वा खाइमं वा साइमं वा बत्थं वा पडिग्गहं वा कंबलं वा पायपुंछणं वा पाणाइं भूयाई जीवाइं सत्ताई समारंभ समुद्दिस्सा कोयं पामिच्चं अच्छिज्जं अणिसट्ठ अभिहडं पाहट्ट चेतेमि पावसहं वा समुस्सिणेमि (सू० २४०) एतेहितो पिंडेसणा सेज्जा वत्थेसणा पादेसणा उग्गहपडिमा णिज्जूढा । पंचमस्स लोगसार[ज्झयणस्स चउत्थाम्रो उद्देसगानो गामाणुगाम दूइज्जमाणस्स० तद्दिट्ठीए० पलिबाहिरे पासित पाणे गच्छिज्जा से अभिक्कममाणे पडिक्कममाणे संकुचेमाणे पसारेमाणे विणियट्टमाणे संपलिज्जमाणे [सू० १६२] एत्तो रिया णिज्जूढा । छठुस्स पंचमातो उद्देसगातो पाइन्नं (ईणं) पडिन्नं (डीणं) दाहिणं उदीणं प्राइक्खे विभए किट्टे [सू० १९६] एतो भासज्जाया। सत्तिक्कगाई सत्त वि महापरिण्णातो एक्केक्कं उद्देसायो। सत्थपरिण्णानो भावणा। धुयायो विमुत्ती। अायार[प]कप्पो पच्चक्खाणपुव्वस्स ततियवत्थूतो आयारणामधिज्जातो वीसतिमातो पाहुडछेदातो। अहवा बितियादेसेणं सयातो पायारातो आयारग्गाई णिज्जूढाई, बितियातो जहा पुण्णस्स कत्थति तहा तुच्छस्स कथति[सू० १०२]।"--पाचाराङ्गचूर्णि। "द्वितीयमध्ययनं लोकविजयाख्यं, तत्र पञ्चमोद्देशक इदं सूत्रम्-सव्वामगंधं परिन्नाय निरामगंधो परिव्वए (सू० ८८) । तत्र 'आम'ग्रहणेन हननाद्यास्तिस्रः कोटयो गृहीताः, गन्धोपादानादपरास्तिस्रः, एताः षडपि अविशोधिकोट्यः । · · तवैव सूत्रम्-- -अदिस्समाणो कयविक्कएहि [सू० ८८], अनेनापि तिस्रो विशोधिकोटयो गृहीताः । · · · · अष्टमस्य विमोहाध्ययनस्य द्वितीयोद्देशक इदं सूत्रम्-भिक्खू परक्कमेज्ज वा चिट्ठज्ज वा निसीएज्ज वा तुयट्टेज्ज वा सुसाणंसि वा [सू० २०४] इत्यादि यावद् बहिया विहरेज्जा, तं भिक्खू गाहावती उवसंकमित्तु वएज्जा--अहमाउसंतो समणा तुब्भट्टाए असणं वा पाणं वा खाइमं वा साइमं वा पाणाइं भूयाइं जीवाई सत्ताई समारंभ समुद्दिस्स कीयं पामिच्चं [सू० २०४] इत्यादि। एतानि सर्वाण्यपि सूत्राण्याश्रित्य एकादश पिण्डैषणा निर्मूढाः । तथा तस्मिन्नेव द्वितीयाध्ययने पञ्चमोद्देशके सूत्रम्--से वत्थं पडिग्गहं कंबलं पायपुंछणं उग्गहं च कडासणं [सू० ८९] इति। तत्र वस्त्रकम्बल-पादपुञ्छनग्रहणाद् वस्त्रषणा नियूंढा, पतद्ग्रहपदात् पाषणा नियूंढा, अवग्रह इत्येतस्मादवग्रहप्रतिमा नियूढा, कटासनमित्येतस्माच्छय्येति । तथा पञ्चमाध्ययनावन्त्याख्यस्य चतुर्थोद्देशके सूत्रम्--गामाणुगामं दूइज्जमाणस्स दुज्जायं दुष्परिक्कंतं [सू० १६२] इत्यादिना ईर्या सङ्क्षेपेण व्यावणितेत्यत एव ईर्याध्ययनं निर्दृढम् । तथा षष्ठाध्ययनस्य धूताख्यस्य पञ्चमोद्देशके सूत्रम् --प्राइक्खइ विहयइ किट्टइ धम्मकामी [सू० १९६] इत्येतस्माद् भाषाध्ययनमाकृष्टमित्येवं विजानीयास्त्वमिति। तथा महापरिज्ञाध्ययने सप्तोद्देशकाः, तेभ्यः प्रत्येक सप्तापि सप्तकका निर्मूढाः । तथा शस्त्रपरिज्ञाध्ययनाद् भावना निर्दू ढा । तथा धूताध्ययनस्य द्वितीयचतुर्थोद्देशकाभ्यां विमुक्त्यध्ययनं नियंढमिति । तथा आचारप्रकल्पो निशीथः, स च प्रत्याख्यानपूर्वस्य यत् तृतीयं वस्तु तस्यापि यदाचाराख्यं विंशतितमं प्राभृतं ततो निर्दृढ इति । ब्रह्मचर्याध्ययनेभ्य प्राचाराग्राणि निढानि, अतो निर्यहनाधिकारादेव तान्यपि शस्त्रपरिज्ञाध्ययनाद् नियूढानीति दर्शयति-अव्बोगडो इत्यादि।" -आचाराङ्गवृत्ति पृ० ३१९-३२० । "अयं संधि [सू० ८८] इत्यारभ्य कालेणुढाइ [सू० ८८] त्ति यावदेतेभ्यः सूत्रेभ्य एकादश पिण्डैषणा नियंढा इति । वस्त्रग्रहणेन वस्त्रषणा सूचिता। पात्रम्, एतद्ग्रहणेन पानषणा सूचिता । एतेभ्य एव वस्त्रैषणा पात्रैषणा च निर्मूढा । । 'अवग्रहः · · · ·अनेन चावग्रहप्रतिमाः सर्वाः सूचिताः, अत एवासौ नियूंढा । - ‘ासनग्रहणेन शय्या सूचिता, अत एव नियुंढेति ।"-पाचाराङ्गवृत्ति पृ० १३३-१३४ । Page #26 -------------------------------------------------------------------------- ________________ प्रस्तावना धुतं अध्ययनानि--प्राचाराङ्गसूत्रस्य प्रथमे श्रुतस्कन्धे नवाध्ययनानि । तेषाम् आचाराङ्गनियुक्तो' समवायाङ्गसूत्रादौ च कश्चिनामभेदः क्रमभेदश्च दृश्यते सोऽप्यत्र प्रदर्श्यतेप्राचाराङ्गनि समवायाङ्ग प्राचाराङ्गनि० समवायाङ्ग १. सत्थपरिण्णा सत्थपरिणा ६. धुतं २. लोगविजयो लोगविजो ७. महापरिण्णा विमोहायणं ३. सीयोसणिज्जं सीअोसणीयं ८. विमोक्खो उवहाणसयं ४. सम्मत्तं सम्मत्तं ६. उवहाणसुयं महपरिण्णा ५. लोगसारो आवंति अत्र 'प्रावति" इति पञ्चमस्य लोकसाराध्ययनस्यैव नामान्तरम् । 'विमोक्खो' इति विमोहायतनस्यैव नामान्तरम् । वस्तुतः ७-८-९ अध्ययनेषु क्रमभेदो वर्तते । ७ विमोहो, ८ महापरिन्ना, ९ उवहाणसुयं-इत्येवमपि क्रमः नन्दीवृत्ति'-समवायाङ्गवृत्त्यादौ दृश्यते । उमास्वातिविरचिते प्रशमरतिप्रकरणेऽपि समवायाङ्गसूत्रनिर्दिष्टः क्रमोऽभिप्रेत इति भाति । १. "सत्थपरिण्णा १ लोगविजयो २ य सीमोसणिज्ज ३ सम्मत्तं ४। तह लोगसारनामं ५ धुतं ६ तह महापरिण्णा ७ य ॥३१॥ अट्ठमए य विमोक्खो ८ उवहाणसुयं ९ च नवमगं भणियं । इच्चेसो पायारो आयारग्गाणि सेसाणि ॥३२॥"-पाचाराङ्गनियुक्ति पृ० ९। "नव बंभचेरा पण्णता, तंजहा--सत्थपरिण्णा १ लोगविजयो २ सीग्रोसणिज्ज ३ सम्मत्तं ४ । आवंती ५ धुतं ६ विमोहायणं ७ उबहाणसुयं ८ महपरिण्णा ९॥"--समवायाङ्गसूत्र । "णव बंभचेरा पण्णत्ता, तंजहा--सत्थपरिन्ना लोगविजो जाव उबहाणसुयं महपरिण्णा ॥"---स्थानाङ्गसूत्र । ३. १ शस्त्रपरिज्ञा, २ लोकविजयः, ३ शीतोष्णीयम्, ४ सम्यक्त्वम्, ५ लोकसारः, ६ धूतम्, ७ महापरिज्ञा, ८ विमोक्षः, ९ उपधानश्रुतम् ॥ ४. “द्विधा नाम-आदानपदेन गौणं चेति । एतद् द्विविधमपि नियुक्तिकारः प्रतिपादयितुमाह-आयाणपएणावंति गोण्णनामेण लोगसारु त्ति · ॥२३९।। आदीयते प्रथममेव गृह्यत इत्यादानं, तच्च तत् पदम् आदानपदं, तेन कारणभूतेन 'पावंती' इत्येतद् नाम, अध्ययनादौ 'पावन्ती' शब्दस्योच्चारणात् । गुणनिष्पन्नं गौणं, तच्च तन्नाम च गौणनाम, तेन हेतुना लोकसार इति।"--आचाराङ्गवृत्ति पृ० १९६। "से कि त प्रायाणपदेणं ? पायाणपदेणं पावती"---अनुयोगद्वारसूत्र २६६ । "प्रावतीत्याचारस्य पञ्चमाध्ययनम्, तत्र ह्यादावेव आवंती केयावंती इत्यालापको विद्यते इत्यादानपदेनैतन्नाम"--अनुयोगद्वारवृत्ति पृ० १३० । " 'आवंती' ति आद्यपदेन, नामान्तरेण तु लोकसार:"--स्थानाङ्गवृत्ति पृ० ४४४ । ५. "द्वौ श्रुतस्कन्धावध्ययनसमुदायलक्षणौ । पञ्चविंशतिरध्ययनानि । तद्यथा सत्थपरिन्ना १ लोगविजयो य २ सीतोसणिज्ज ३ सम्मत्तं ४। आवंति ५ धुन ६ विमोहो ७ महापरिन्नो ८ वहाणसुयं ९ ॥१॥ पढमो सुयक्खंधो। पिडेसण १ सेज्जि २रिया ३ भासज्जाया ४ य वत्थ ५ पाएसा ६। उग्गहपडिमा ७ सत्त य सत्तिकया १४ भावण १५ विमुत्ती १६ ॥२॥ एवमेतानि निशीथवर्जानि पञ्चविंशतिरध्ययनानि । तथा पञ्चाशीत्युद्देशनकालाः । कथम् ? उच्यते--अङ्गस्य श्रुतस्कन्धस्याध्ययनस्योद्देशकस्य च एतेषां चतुर्णामप्येक एव, एवं सत्थपरिन्नाए सत्त उद्देसणकाला ४, लोगविजयस्स ६ (फा), सीअोसणिज्जस्स चउरो ४ (ट्क), लोगसारस्स छ ६ ((), धुतस्स पंच ५ (ना), विमोहज्झयणस्स ८ (ह्र), महापरिन्नाए सत्त ७ (ग्र), उवहाणसुतस्स चउरो ४ (क), पिंडेसणाए एक्कारस ११, सेज्जाए तिन्नि ३, इरियाए तिन्नि ३, भासज्जाए दोन्नि २, वत्थेसणाए दोन्नि २, पाएसणाए दोन्नि २, उग्गहपडिमाए दोन्नि २, सत्तिकयाए सत्त ७, भावणाए एक्को १, विमुत्तीए एक्को १, एवमेय संपिडिया पंचासीई भवंति । · · · ·एवं समुद्देसणकाला वि भाणियब्वा।"--नन्दिवृत्ति हारिभद्री पृ० ७६ । "सत्थपरिन्नेत्यादिगाथायामत्र चतुर्थपादो 'महापरिनोवहाणसुय'मिति वक्ष्यमाणव्याख्यानेनायमेवान पाठः। अन्यत्र च Page #27 -------------------------------------------------------------------------- ________________ प्रस्तावना सप्तमं महापरिज्ञाध्ययनं सम्प्रति व्यवच्छिन्नम्' इति शीलाचार्यैः स्पष्टमेव वृत्तौ [पृ. 173] अभिहितम् । प्राचाराङ्गचूर्णिकारेण “संपतं महापरिण्णा ण पढिज्जई” इति अष्टमाध्ययनप्रारम्भेऽभिहितमिति चूणिकृतां समयेऽपि तस्य पठनपाठनपरंपरा नासीदिति स्पष्टमवसीयते । द्वितीये श्रुतस्कन्धे चतुषु चूलासु प्रथमायां चूलायां सप्ताध्ययनानि, तद्यथा१. पिंडेसणा, २. सेज्जा, ३. इरिया, ४. भासज्जायं, ५. वत्थेसणा, ६. पाएसणा, ७. प्रोग्गहपडिमा। द्वितीयायां चूलायां सप्तककाभिधानानि सप्ताध्ययनानि तद्यथा १. ठाणसत्तिक्कयो, २. णिसीहियासत्तिक्को, ३. उच्चारपासवणसत्तिक्को, ४. सद्दसत्तिक्को, ५. रूवसत्तिक्कयो, ६. परकिरियासत्तिक्कयो, ७. अण्णमण्णकिरियासत्तिक्कयो । अत्र प्राचाराङ्गचूर्ण्यनुसारेण तु '४ रूवसत्तिक्कयो, ५ सद्दसत्तिक्को ' इति क्रमोऽभिप्रेतः, तथैव च तत्र व्याख्या वर्तते । विशेषतो जिज्ञासुभिः श्री महावीरजैनविद्यालय (मुंबई) प्रकाशितस्य आचाराङ्गसूत्रस्य पृ० २३९ टि० १, पृ० २४७ टि० ८ इत्यत्र, प्रस्तावनायां पृ० २९ इन्यत्र च विलोकनीयम् ।। तृतीयायां चूलायामेकमेवाध्ययनम् - १ भावणा (भावना)। चतुर्थ्यामपि चूलायामेकमेवाध्ययनम् --१ विमुत्ती (विमुक्तिः)। प्रथमे श्रुतस्कन्धे ९+द्वितीये श्रुतस्कन्धे प्रथमचूलायां ७+द्वितीयचूलायां ७+तृतीयचूलायाम् १+चतुर्थचूलायाम् १ - इत्येवं सर्वसंख्यया पाचाराङ्गसूत्रे २५अध्ययनानि । अध्ययने उद्देशकाः अध्ययने उद्देशकाः ११ १७--२५ उपवहाणसुयं महापरिग्नेति पठ्यते तच्चेह नोपपद्यते उद्देशनकालसंख्याया विघटनात् महापरिज्ञायास्तत्र प्रथममुपादानात् पश्चादुपधानश्रुतस्येति । 'हवइ य स पंचचूलो' त्ति द्वितीयश्रुतस्कन्धे पञ्च चूडाः" नन्दिवृत्तिदुर्गपदव्याख्या पृ० १६३-१६४ । "द्वौ श्रुतस्कन्धौ अध्ययनसमुदायलक्षणो, पञ्चविंशतिरध्ययनानि । तद्यथा--'सत्थपरिण्णा १. . . 'महापरिणो ८ वहाणसुयं ९ ॥ इति प्रथमः श्रुतस्कन्धः। 'पिंडेसण १. . . . विमुत्ती १६ ॥' इति द्वितीयः श्रुतस्कन्धः । एवमेतानि निशीथवर्जानि पञ्चविंशतिरध्ययनानि ।” --समवायांगवृत्ति पृ० १०८ । १. वज्रस्वामिनां समये तु महापरिज्ञाध्ययनमासीत्, यथोक्तम्"जेणुद्धरिया विज्जा आगाससमा महापरिन्नायो । वंदामि अज्जवइरं अपच्छिमो जो सुयधराणं ॥" ॥७६९।।-आवश्यकनियुक्ति । "महापरिज्ञाध्ययनादाचाराङ्गान्तरस्थितात् । श्रीवजेणोद्धृता विद्या तदा गगनगामिनी ॥१४८॥"-प्रभावकचरित, वज्रप्रबन्ध । २. १ पिण्डैषणा, २ शय्या, ३ ईर्या, ४ भाषाजातम्, ५ वस्वैषणा, ६ पावैषणा, ७ अवग्रहप्रतिमा। ३. “सत्तेक्कगाणि इक्कसरगाणि पुव्वभणियं तहिं ठाणं ।” -प्राचाराङ्गनियुक्ति पृ० ४०७ । "सत्तिका (क्का?) बितिया चूला, दारा-पाणुपुब्बीए अहिगारा एगसरण (रेण? रगा?) । उद्धट्ठाणे पगतं, तं पुव्वभणितं लोगविजए।"-आचारानचूणि । “कीदृशे स्थाने कायोत्सर्ग-स्वाध्यायोच्चार-प्रश्रवणादि विधेयमित्येतत्प्रतिपादनाय द्वितीया चूडा, सा च सप्ताध्ययनात्मिकेति नियुक्तिकृद् दर्शयितुमाह-सत्ते० गाहा । सप्तककानि (सप्तकैकानि-शीखं २) एकसराणीति सप्ताध्ययनानि उद्देशकरहितानि भवन्तीत्यर्थः । तत्रापि पूर्व प्रथम स्थानाख्यमभिहितमित्यतस्तद् व्याख्यायते ।"--आचाराङ्गवृत्ति पृ ४०७ । ४. १ स्थानसप्तककः, २ निषीधिकासप्तककः, ३ उच्चार-प्रश्रवणसप्तककः, ४ शब्दसप्तककः, ५ रूपसप्तककः, ६ परक्रियासप्तैककः, ७ अन्योन्यक्रियासप्तककः ॥ Page #28 -------------------------------------------------------------------------- ________________ प्रस्तावना १७ त: २५ पर्यन्तेष्वध्ययनेषु उद्देशकविभागो नास्ति । अतः सर्वसंख्यया २५ अध्ययनेषु ८५ उद्देशनकालाः समुद्देशनकालाश्च । परिमाणम् --प्रथमश्रुतस्कन्धस्य १८००० अष्टादश सहस्राणि पदानि परिमाणम् । शास्त्रेषु यत् १८००० पदानि परिमाणं निर्दिष्टं तत् प्रथमश्रुतस्कन्धस्यैव, दृश्यतामत्र पृ० 4 पं० ३४ । 'यत्रार्थोपलब्धिस्तत् पदम्' इति पदस्य स्वरूपं नन्दीसूत्रस्य हारिभद्र्यां वृत्तौ [पृ० ७६] निर्दिष्टम् । अन्या अपि श्वेताम्बर-दिगम्बर ग्रन्थेषु पदस्य पारिभाषिक्यो व्याख्या उपलभ्यन्ते । यथा सूत्रान्तरेषु पाठपरिहाण्या कालान्तरेण किञ्चिद् न्यूनत्वं जातं तथा पाचाराङ्गेऽपि ज्ञातव्यम् ।। सम्प्रति तु ३२ अक्षराणामेकोऽनुष्टुप् श्लोक इति गणनया प्राचाराङ्गसूत्रस्य सं० दी० प्रतौ प्रथमश्रुतस्कन्धान्ते 'ग्रन्थाग्रं ८००' इति उल्लेखदर्शनात् प्रथमश्रुतस्कन्धस्य ८०० श्लोका: परिमाणं प्रतीयते, दृश्यतां श्रीमहावीरजनविद्यालयप्रकाशितमाचाराङ्गसूत्रं पृ० ४१८ पं० ५ । सम्पूर्णस्य आचाराङ्गस्य श्लोकपरिमाणं २४५४, २५५४, २६४४, २६५४ इति विविधासु प्रतिषु भिन्न भिन्नं लिखितं दृश्यते, दृश्यतां श्रीमहावीरजैन विद्यालयप्रकाशिते प्राचाराङ्गसूत्रे पृ० २९८ टि०७। रचनाशैली--प्रथमश्रुतस्कन्धस्य सामान्यतो रचना गद्य-पद्यमिश्रा विलोक्यते । 'अष्टमाध्ययनस्य अष्टम उद्देशकः, संपूर्ण च नवममध्ययनम् एतत् पद्यनिबद्धमेव । प्रथमे श्रुतस्कन्धे प्रभूतानि वाक्यानि पद्यांशसदृशानि' प्रतीयन्ते, 'पूर्व सम्पूर्णानि पद्यानि तत्र भवेयुः, कालान्तरेण तु कस्यचिदंशस्य परिगलनात् खण्डितपद्यरूपाणि वाक्यानि तत्र सजातानि' इत्यपि संभवेत्, यथा सूत्रकृताङ्गे [१३ । २] "अहो य राम्रो य .." [पृ. 155] इति सम्पूर्णा गाथोपलभ्यते, आचाराङ्गे तु तस्या उत्तरार्धमेव सम्प्रति "समाहिमाघातमजोसयंता सत्थारमेव फरुसं वयं त" [पृ० 166] इत्युपलभ्यते । रचयितारः-प्राचाराङ्गसूत्रस्य प्रथमः श्रुतस्कन्धस्तावत् पञ्चमेन गणधरेण भगवता सुधर्मस्वामिना प्रणीत इति सर्वसम्मतम् । द्वितीयस्य तु श्रुतस्कन्धस्य रचनायां विविधा निर्देशाः प्राप्यन्ते। 'पाचाराग्राणि स्थविरविरचितानि' इति आचाराङ्गनियुक्तौ भद्रबाहुस्वामिनः, दृश्यतां पृ० 213 । अत्र "थेरा गणधरा” इति चुर्णावुक्तम्, वृत्तौ [पृ० 213 पं० ११] तु “स्थविरैः श्रुतवृद्धश्चतुर्दशपूर्वविद्भिः" इत्युक्तम् । तृतीय-चतुर्थी चूलिके स्थूलभद्रस्य भगिन्या यक्षया साध्व्या महाविदेहक्षेत्रतः [भगवतः सीमन्धरस्वामिनः सकाशात्] आनीते इत्यपि आवश्यकचूर्णी [भाग २, पृ० १८८] परिशिष्टपर्व ण' [९।९७--१०१] च श्रूयते प्रवादरूपेण । आचाराङ्गस्य पञ्चमी चुला १. “अष्टादश पदसहस्राणि पदाग्रेण, इह यत्रार्थोपलब्धिस्तत् पदम्, चोदक पाह--जदि दो सुतक्खंधा, पणुवीसं अज्झयणाणि, अट्ठारस पदसहस्साणि पदग्गेणं भवंति, तो जं भणियं “णवबंभचेरमइयो अट्ठारसपदसहस्सियो वेो।' [प्राचाराङ्गनि० गा० ११] त्ति एयं विरुज्झइ। आचार्य आह-नणु एत्थ वि भणियं "हवइ य सपंचचूलो बहु-बहुअयरो पयग्गेणं" [प्राचाराङ्गनि० गा० ११] ति, इह सुत्तालावयपदेहि सहितो बहू बहुयरो य वक्तव्य इत्यर्थः, अथवा "दो सुयक्खंधा, पणुवीसं अज्झयणाणि' एयं आयारग्गसहितस्स आयारस्स पमाणं भणियं, अट्ठारस पयसहस्साणि उण पढमसुयक्खंधस्स णवबंभचेरमतियस्स पमाणं, विचित्तत्थबद्धाणि य सुत्ताणि, गुरूवदेसतो तेसि अत्थो जाणियब्बो।"-नन्दिवृत्ति हारिभद्री पृ०७६ । "चोदक ग्राह-जदि दो . - ‘गुरूवदेसतो सिं अत्थो भाणितव्वो"--नन्दीचूणि पृ०६२। "अष्टादश पदसहस्राणि पदाग्रेण प्रज्ञप्तः । इह यत्रार्थोपलब्धिस्तत् पदम्। ननु यदि . . “गुरूपदेशतस्तेषामर्थोऽवसेय इति।"-समवायाङ्गवृत्ति पृ० १०८ । २. "गाथा कतमा ? या न गयेन भाषिता, अपि तु पादोपनिबन्धेन द्विपदा वा चतुष्पदा वा पंचपदा वा षट्पदा वा इयमुच्यते गाथा" इति बौद्धाचार्यासङ्गविरचितायां श्रावकभूमौ पृ० १३७ । ३. थेरेहिष्णुग्गहट्ठा सीसहि होउ पागडत्थं च । आयाराम्रो अत्थो आयारग्गेसु पविभत्तो ॥२८७॥ [चूणिः]---एयाणि पुण आयारग्गाणि आयारा चेव णिज्जूढाणि । केण णिज्जूढाति ? थेरेहिं । थेरा गणधरा । किणिमित्तं ? अणुग्गहत्थं साहूणं, सिस्साण हियत्थं, पागडत्थं च भवउ त्ति आयारस्स अत्थो आयारग्गेसु णिज्जूढो ठवितो विभत्तो पिडीकृतो पृथक् पृथक्, पिंडस्स पिंडेसणासु कतो, सेज्जत्थो सेज्जासु, एवं सेसाण वि । [वृत्ति:]--"तत्रेदमिदानी वाच्यम्-केनैतानि निढानि किमर्थं कुतो वेति, अत आह-थेरेहीत्यादि । स्थविरैः श्रुतवृद्धश्चतुदशपूर्वविद्भिनि!ढानि। किमर्थम् ? शिष्यहितं भवत्विति कृत्वाऽनुग्रहार्थम्, तथाऽप्रकटोऽर्थः प्रकटो यथा स्यादित्येवमर्थं च। कुतो निषूढानि? आचारात् सकाशात् समस्तोऽप्यर्थ आचारानेषु विस्तरेण प्रविभक्त इति ।" [--पृ० ३१९] । ४. "थूलभद्दस्स य तानो भगिणी प्रोसत्त वि पव्वइतिकात्रो भणंति--आयरिका ! भाउकं वंदका बच्चामो · · ·ताहे गतामो, बंदियो य, खेमकुसलं पुच्छति, जथा सिरिअो पव्वइतो अब्भत्तठेणं कालगतो, महाविदेहे य पुच्छिका गता अज्जा, दो वि अज्झयणाणि भावणा विमोत्ती य आणिताणि। वंदित्ता गतानो'।-आवश्यकचूणिः । ५. "श्रीसङ्घायोपदां प्रैषीन्मन्मुखेन प्रसादभाक् । श्रीमान् सीमन्धरस्वामी चत्वार्यध्ययनानि च ॥९७।। भावना च विमुक्तिश्च रतिकल्पमथापरम् । तथा विविक्तचर्या च तानि चैतानि नामतः ॥९८॥ Page #29 -------------------------------------------------------------------------- ________________ प्रस्तावना निशीथसूत्रम्, प्राचारप्रकल्पो निशीथस्यैव नामान्तरम्, दृश्यतामत्र पृ० 213 पं०३४ । "तेण भगवता आयारपकप्प-दसा-कप्प-बवहारा नवमपुव्वनीसंदभूता णिज्जूढा" इति हि पञ्चकल्पभाष्यचूर्णावुक्तम् । अत आचारप्रकल्पो नवमपूर्वतो भगवता भद्रबाहुस्वामिना नियूंढ इति पञ्चकल्पभाष्यचूर्णेरभिप्रायः । निशीथचूर्ण्यभिप्रायेण तु गणधररचितत्वं निशीथसूत्रस्य । विषयः-सामान्यत आचाराङ्गस्य विषयः समवायाङ्गसूत्रादौ वर्णितः । विशेषतस्तु अत्रैव मुद्रिताद् विषयानुक्रमाज्ज्ञातव्यः । भगवता उमास्वातिनापि प्रशमरतिप्रकरणे संक्षेपत आचाराङ्गस्य पञ्चविंशतेरध्ययनानां क्रमशो विषय इत्थं वर्णितः -- "इति गुणदोषविपर्यासदर्शनाद्विषयमूछितो ह्याल्मा । भवपरिवर्तनभीरुभिराचारमवेक्ष्य परिरक्ष्यः । ११२ ।। सम्यक्त्वज्ञानचारित्रतपोवीर्यात्मको जिनः प्रोक्तः । पञ्चविधोऽयं विधिवत् साध्वाचारः समनुगम्यः ।। ११३ ॥ षड्जीवकाययतना [१] लौकिकसन्तानगौरवत्यागः [२] । शीतोष्णादिपरीषहविजयः [३] सम्यक्त्वमविकम्प्यम् [४] ॥ ११४ ।। संसारादुद्वेगः [५] क्षपणोपायश्च कर्मणां निपुणः [६] । वैयावृत्योद्योग [७] स्तपोविधि [८] योषितां त्यागः [९] ॥ ११५ ।। विधिना भैक्ष्यग्रहणं [१०] स्त्रीपशुपण्डकविजिता शय्या [११] । ईर्या[१२]भाषा[१३]ऽम्बर[१४]भाजनैषणा[१५]ऽवग्रहाः शुद्धाः [१६] ॥११६ । स्थान[१७]निषद्या[१८]-व्युत्सर्ग[१९]शब्द-[२०]रूप-[२१] क्रियाः परा-ऽन्योन्याः[२२-२३] । पञ्चमहाव्रतदाढ्यं [२४] विमुक्तता सर्वसङ्गेभ्यः [२५] ।। ११७ ।। साध्वाचारः खल्वयमष्टादशपदसहस्रपरिपठितः । सम्यगनुपाल्यमानो रागादीन् मुलतो हन्ति ॥ ११८ ॥ प्राचाराध्ययनोक्तार्थभावनाचरणगुप्तहृदयस्य । न तदस्ति कालविवरं यत्र क्वचनाभिभवनं स्यात् ॥ ११९ ॥"--प्रशमरतिः । प्रशमरतौ सप्तमा-ऽष्टम-नवमाध्ययनानां विषयवर्णनं '७ विमोहायतनम्, ८ उपधानश्रुतम्, ९ महापरिज्ञा' इति समवायाङ गसूत्राभिमतक्रमानुसारेण ज्ञेयम् । अप्येकया वाचनया मया तानि धृतानि च । उद्गीतानि च सङ्घाय तत्तथाख्यानपूर्वकम् ।।१९।। आचाराङ्गस्य चूले द्वे पाद्यमध्ययनद्वयम् । दशवकालिकस्यान्यदथ सङ्घन योजितम् ॥१०॥ इत्याख्याय स्थूलभद्रानुज्ञाता निजमाश्रयम् । ता ययुः स्थूलभद्रोऽपि वाचनार्थमगाद् गुरुम् ॥१०१॥"--परिशिष्टपर्व । १. "पागमो तिविहो--अत्तागमो १ अणंतरागमो २ परंपरागमो ३ । इच्चेयस्स णिसीहचूलज्झयणस्स तित्थगराणं अत्थस्स अत्तागमे। गणहराणं सुत्तस्स अत्तागमे। गणहराणं अत्थस्स अणंतरागमे। गणहरसिस्साणं सुत्तस्स अणंतरागमे, अत्थस्स परंपरागमे। तेण परं सेसाणं सुत्तस्स वि अत्थस्स वि णो अत्तागमे, णो अणंतरागमे, परंपरागमे। से तं प्रागमो।"--निशीथचूणि भा० १, पृ० ४ । २. “से कि तं पायारे ? आयारे णं समणाणं निग्गंथाणं आयार-गोयर-विणय-वेणइय-टाण-गमण-चंकमण-पमाण-जोग-जुजणभासासमिति-गुत्ती-सेज्जोवहि-भत्त-पाण-उग्गमउप्पायणएसणाविसोहि-सुद्धासुद्धगहण-वय-णियम-तवोवहाणसुप्पसत्थमाहिज्जइ, से समासो पंचविहे पण्णत्ते, तं जहा–णाणायारे दसणायारे चरित्तायारे तवायारे विरियायारे।"--समवायाङ्गसूत्र ॥१३६।। “से कि तं आयारे? आयारे णं समणाणं णिग्गंथाणं आयार-गोयर-विणय-वेणइय-सिक्खा-भासा-प्रभासा-चरण-करणजाया-माया-वित्तीपो आघविज्जति । से समासो पंचविहे पण्णत्ते, तं जहा--णाणायारे १ दंसणायारे २ चरित्तायारे ३ तवायारे ४ वीरियायारे"----नन्दीसूत्र ८७ । “प्राचारे चर्याविधानं शुद्धयष्टकपञ्चसमितित्रिगुप्तिविकल्पं कथ्यते"-तत्त्वार्थराजवात्तिक ११२० । "जिअसंजमो अ १ लोगो जह बज्झइ जह य तं पजहियव्वं २। सुहदुक्खतितिक्खा वि य ३ सम्मत्तं ४ लोगसारो य ५ ॥३३॥ निस्संगया य छठे ६ मोहसमुत्था परीसहुवसग्गा ७। निज्जाणं अट्ठमए ८ नवमे य जिणेण एवं ति ९ ॥३४॥"--याचाराङ्गनियुक्ति। "एत्थायारंगमट्ठारहपदसहस्सेहि "कधं चरे कधं चिठे कधमासे कधं सए। कधं भुंजेज्ज भासेज्ज कधं पावं ण बज्झई ।। जदं चरे जद चिठे जदमासे जदं सए। जदं भुजेज्ज भासेज्ज एवं पावं ण बज्झई॥" एवमादियं मुणीणमायारं वण्णेदि"--धवला पृ० १००। “तत्थ आयारंग "जदं चरे जदं चिठे जदमासे जदं सए। जदं भुंजेज्ज भासेज्ज एवं पावं ण बज्झइ ॥” इच्चाइयं साहूणमाचारं वण्णेदि" --जयघवला, पृ० ११२-११३ ।। Page #30 -------------------------------------------------------------------------- ________________ प्रस्तावना पाठपरंपरा--भगवतो महावीरस्वामिनः शिष्या इन्द्रभूतिगौतमादयः सर्वेऽपि गणधरा' द्वादशाङ्गी प्रणीतवन्तः । भगवतो महावीरस्य गणधरा एकादश, गणास्तु नवैव, इति द्वादशाङ ग्या नव वाचना बभूवुः। नवस्वपि वाचनासु द्वादशाङ् गी अर्थत एकरूपैवासीदित्यत्र न मतभेदः । किन्तु सर्वा वाचनाः सूत्रत एकरूपा न वेत्यत्र विप्रतिपत्तिः । अर्थत एकरूपत्वेऽपि सूत्रतो भिन्नरूपत्वाद् नवसु वाचनासु 'नवविधा द्वादशाङगी अभूदित्येके । "जदा य गणहरा सव्वे पव्वजिता ताहे किर एगनिसज्जाए एगारस अंगाणि चोद्दसहि चोद्दस पुव्वाणि, एवं ता भगवता अत्थो कहितो, ताहे भगवंतो एगपासे सुत्तं करे (रे) ति, तं अक्खरेहि पदेहि वंजणेहिं समं, पच्छा सामी जस्स जत्तियो गणो तस्स तत्तियं अणुजाणति । आतीय सुहम्मं करेति, तस्स महल्लमाउयं, एत्तो तित्थं होहिति त्ति" [आवश्यकचूणि पृ० ३३७] इति आवश्यकच णिवचनानुसारेण सूत्रतोऽपि सर्वेषां गणधराणां द्वादशाङ्गी एकरूपा प्रतीयत इत्यपरे। पञ्चमगणधरस्य भगवतः सुधर्मस्वामिनो दीर्घायुष्कत्वात् सर्वेऽप्यन्ये गणधराः स्वं स्वं शिष्यगणं तस्मै समर्प्य निर्वाणमासादयामासुः । अतो भगवतो महावीरस्य शासने शिष्यपरम्परायां प्रवर्तमाना द्वादशाङगी सुधर्मस्वामिद्वारैव प्रवृत्ता, अतोऽस्माकं वाचना सुधर्मस्वामिसत्का इत्यत्र न कोऽपि विवादः । १. "अत्थं भासइ अरहा सुत्तं गंथंति गणहरा निउणं । सासणस्स हियट्ठाए तो सुत्तं पवत्तइ ।।।९२॥"---आवश्यकनियुक्ति । "एक्कारस वि गणहरे पवायए पवयणस्स वंदामि । · · · ॥१०६२॥ यथा अर्हन्नर्थस्य वक्तेति पूज्यस्तथा गणधरा गौतमादयः सूत्रस्य वक्तार इति पूज्यन्ते मङ्गलत्वाच्च"--विशेषावश्यकभाष्यस्वोपज्ञटीका। “तत्र सर्वज्ञेन परमर्षिणा परमाचिन्त्य-केवलज्ञानविभूतिविशेषेण अर्थत आगम उद्दिष्ट: । : : 'तस्य साक्षाच्छिष्यैः बुद्ध्यतिशद्धियुक्तः गणधरैः श्रुतकेवलिभिरनुस्मृतग्रन्थरचनमङ्गपूर्वलक्षणम्" --तत्त्वार्थसूत्र [श२०] सर्वार्थसिद्धिः। इत्येवं सर्वेषु श्वेताम्बरग्रन्थेषु बहुषु दिगम्बरग्रन्थेषु च सामान्येन गणधरकृतत्वं द्वादशाङ्गया वणितम्। केषुचिद् दिगम्बरग्रन्थेषु 'द्वादशाङ्गी इन्द्रभूतिना गौतमस्वामिना विरचिता' इत्यपि वर्णितम् । तथाहि "तेण महावीरभडारएण इंदभूदिस्स - - ‘अत्थो कहियो। तदो तेण गोअमगोत्तेण इंदभूदिणा अंतोमुहुत्तेणावहारियदुवालसंगत्थेण तेणेव कालेण कयदुवालसंगगंथरयणेण गुणेहि सगसमाणस्स सुहम्माइरियस्स गंथो वक्खाणिदो। तदो केत्तिएण वि कालेण केवलणाणमुप्पाइय बारसवासाणि केवलविहारेण विहरिय इंदभूदिभडारओ णिव्वुई संपत्तो। तद्दिवसे चेव सुहम्माइरियो जंबूसामियादीणमणेयाणमाइरियाणं वक्खाणिददुवालसंगो घाइचउक्कखएण केवली जादो"--जयधवला पृ० ७५-७६ । ___"महावीरोऽर्थकर्ता । तेण महावीरेण केवलणाणिणा कहिदत्थो तम्हि चेव काले तत्थेव खेत्ते खयोवसमजणिदचउरमलबुद्धिसंपण्णेण बम्हणेण गोदमगोत्तेण सयलदुस्सुदिपारएण जीवाजीवविसयसंदेहविणासट्ठमुवगयवड्ढमाणपादमूलेण इंदभूदिणावहारिदो। . . . ... पुणो तेणिदभूदिणा भावसुदपज्जयपरिणदेण बारहंगाणं चोद्दसपुव्वाणं च गंथाणमेक्केण चेव मुहुत्तेण कमेण रयणा कदा। तदो भावसुदस्स अत्थपदाणं च तित्थयरो कत्ता । तित्थयरादो सुदपज्जाएण गोदमो परिणदो त्ति दव्वसुदस्स गोदमो कत्ता, तत्तो गंथरयणा जादेत्ति । तेण वि गोदमेण दुविहमवि सुदणाणं लोहज्जस्स संचारिदं । तेण वि जंबूसामिस्स संचारिदं । परिवाडिमस्सिदूण एदे तिण्णि वि सयलसुदधारया भणिया। अपरिवाडिए पुण सयलसुदपारगा संखेज्जसहस्सा"--धवला पृ० ६५-६७ ॥ २. "तेणं कालेणं तेणं समएणं समणस्स भगवो महावीरस्स नव गणा इक्कारस गणहरा हुत्था । · · थेरे अकपिए गोयमसगुत्तेणं थेरे अयलभाया हारियायणे गुत्तेणं ते दुन्नि वि थेरा तिण्णि तिण्णि समणसयाई वाएंति । थेरे मेअज्जे थेरे पभासे एए दुन्नि वि थेरा कोडिन्ना गुत्तेणं तिण्णि तिण्णि समणसयाई वाएंति। से तेणठेणं अज्जो एवं वुच्चइ समणस्स भगवो महावीरस्स नव गणा इक्कारस गणहरा हुत्था"--कल्पसूत्र । ३. “एवं रचयतां तेषां सप्तानां गणधारिणाम् । परस्परमजायन्त विभिन्नाः सूत्रवाचनाः ।।१७३।। अकम्पिता-ऽचलभ्रात्रोः श्रीमेतार्य-प्रभासयोः । परस्परमजायन्त सदृक्षा एव वाचनाः ।।१७४।। श्रीवीरनाथस्य गणधरेष्वेकादशस्वपि । द्वयोर्द्वयोर्वाचनयोः साम्यादासन् गणा नव ॥१७५॥"--त्रिषष्टिशलाकापुरुषचरित्र, पर्व १०, सर्ग ५ । "तीर्थकरगणभृतां मिथोभिन्नवाचनत्वेऽपि साम्भोगिकत्वं भवति न वा। तथा सामाचार्यादिकृतो भेदो भवति न वा? इति प्रश्ने उत्तरम्--गणभृतां परस्परं वाचनाभेदेन सामाचार्या अपि कियान् भेदः सम्भाव्यते, तद्भेदे च कथञ्चिदसाम्भोगिकत्वमपि सम्भाव्यते"-सेनप्रश्न, उल्लास ३, प्रश्न ८१। ४. “जे इमे अज्जत्ताए समणा निग्गंथा विहरंति एए णं सव्वे अज्जसुहम्मस्स आवच्चिज्जा, अवसेसा गणहरा निरवच्चा वुच्छिन्ना" Jain Education Interational Page #31 -------------------------------------------------------------------------- ________________ २८ प्रस्तावना भगवतो महावीरात् १६० वर्षेषु गतेषु चतुर्दशपूर्वधरस्य भगवतो भद्रबाहुस्वामिनः समये द्वादशवर्षीयभिक्षवशाद् द्वादशाङ्ग या अनेकेंऽशा विस्मृताः साधुभिः, अत: पाटलिपुत्रे श्रमणसङ्को मिलितः, तत्र च यस्य साधोः समीपे यदङ्गाध्ययनोद्देशकादि अविस्मृतमासीत् तत् तत प्रादाय एकादशाङ्ग याः संघटनं श्रमणसंघेन विहितम् । द्वादशाङ्गस्य दृष्टिवादस्याध्ययनार्थं तु स्थूलभद्रादयो मुनयो नेपालदेशमार्गस्थस्य भद्रबाहुस्वामिनोऽन्तिकं गताः । सुधर्मस्वामिनः पश्चात् प्रथमोऽयं वाचनोद्धारः शास्त्रेषु श्रूयते। भगवतो महावीरस्वामिनो निर्वाणात् ८२७ वर्षेषु गतेषु पुनरपि द्वादशवर्षीयभिक्षवशात् साधूनांपूर्वाधीतं श्रुतज्ञानं खण्डखण्डीभूतम् । प्रतो दुभिक्षावसाने प्रार्यस्कन्दिलाचार्यसन्निधौ मथुरायाम, नागार्जुनाचार्यसन्निधौ वलभ्यां (सौराष्ट्रदेशे) पुनरपि श्रमणसंघेन एकत्रीभूय कालिकश्रुतं संघटितम् । किन्तु परस्परं क्वचित् क्वचिद् वाचनाभेदः संजातः, द्वयोरपि प्राचार्ययोः ततः परं परस्परं मिलनं कदाचिदपि न जातमिति स वाचनाभेदस्तथैव स्थितः । मथुरायां या वाचना जाता सा माथुरीति भण्यते, या तु वलभीपुर्यां नागार्जुनाचार्यसन्निधौ प्रवृत्ता सा नागार्जुनीया इति गीयते। -कल्पसूत्रस्थविरावली । “सामिस्स जीवंते णव कालगता, जो य कालं करेति सो सुधम्मसामिस्स गणं देति, इंदभूती सुधम्मो य सामिम्मि परिनिव्वुए परिनिव्वुता"-आवश्यकचूर्णि पृ० ३३९ ।। १. "तम्मि य काले बारबरिसो दुक्कालो उवट्टितो, संजता इतो इतो य समुद्दतीरे गच्छित्ता पुणरवि पाडलिपुते मिलिता। तेसि अण्णस्स उद्देसो, अण्णस्सखंड, एवं संघाडितेहि एक्कारस अंगाणि संघातिताणि, दिट्टिवादो नत्थि। नेपाल-वत्तिणीए य भद्दबाहुसामी अच्छंति चोद्दसपुव्वी, तेसि संघेण पत्थवितो संघाडो 'दिट्टिवादं वाएहि त्ति गतो, निवेदितं संघकज्ज । तं ते भणंति दुक्कालनिमित्तं महापाणं न पविट्ठो मि, इयाणि पविट्ठो मि, तो न जाति वायणं दातुं । पडिनियत्तेहि संघस्स अवखातं । तेहि अण्णो वि संघाडो विसज्जितो, जो संघस्स आणं अतिक्कमति तस्स को दंडो? ते गता, कहितं । तो अक्खाइ--उग्घाडिज्जइ, ते भणंति मा उग्घाडेह, पेसेह मेधावी, सत्त पडिपुच्छगाणि देमि"।-- आवश्यकचूणि, भाग २, पृ० १८७ । “इतश्च तस्मिन् दुष्काले कराले कालरात्रिवत् । निर्वाहार्थं साधुसङ्घस्तीरं नीरनिधेर्ययो ॥५५।। अगुण्यमानं तु तदा साधूनां विस्मृतं श्रुतम् । अनभ्यसनतो नश्यत्यधीतं धीमतामपि ॥५६॥ सङ्घोऽथ पाटलिपुत्रे दुष्कालान्तेऽखिलोऽमिलत् । यदङ्गाध्ययनोद्देशाद्यासीद् यस्य तदाददे ॥ ५७ ॥ ततश्चैकादशाङ्गानि श्रीसङ्घोऽमेलयत् तदा । दृष्टिवादनिमित्तं च तस्थौ किञ्चिद् विचिन्तयन् ।।५८॥ नेपालदेशमार्गस्थं भद्रबाहुं च पूर्विणम् । ज्ञात्वा सङ्घः समाह्वातुं ततः प्रेषीन्मुनिद्वयम् ॥५९।। गत्वा नत्वा मुनी तौ तमित्यूचाते कृताञ्जली । समादिशति वः सङ्घस्तत्रागमनहेतवे ॥६०॥ सोऽप्युवाच महाप्राणध्यानमारब्धमस्ति यत् । साध्यं द्वादशभिव गमिष्याम्यहं ततः ॥६१॥ : 'सप्त दास्यामि वाचनाः ॥८६॥ तत्रैकां वाचनां दास्ये भिक्षाचर्यात आगतः । तिसृषु कालवेलासु तिस्रोऽन्या वाचनास्तथा ॥६८॥ सायाह्नप्रतिक्रमणे जाते तिस्रोऽपराः पुनः । सेत्स्यत्येवं सङ्घकार्य मत्कार्यस्याविबाधया ॥६९॥"-- परिशिष्टपर्व, नवम सर्ग । २. "जेसि इमो अणुप्रोगो पयरइ अज्जावि अड्ढभरहम्मि। बहुनगरनिग्गयजसे ते वंदे खंदिलायरिए ॥३२॥” इति नन्दीसूत्रगाथाया व्याख्यायां चूर्णिकारेण इत्थमभिहितम्-“कहं पुण तेसि अणुप्रोगो? उच्यते--बारससंवच्छरिए महंते दुब्भिक्खकाले भत्तट्टा अण्णण्णतो फिडिताणं गहण-गुणणा-ऽणुप्पेहाभावातो सुते विप्पणढे पुणो सुभिक्खकाले जाते मधुराए महंते साहुसमुदए खंदिलायरियप्पमुहसंघेण 'जो जं संभरति' ति एवं संघडितं कालिय-सुतं । जम्हा य एतं मधुराए कतं तम्हा माधुरा वायणा भण्णति । सा य खंदिलायरियसम्मय त्ति का तस्संतियो अणुगोगो भण्णति । सेसं कळं। अण्णे भणंति जहा-सुतं ण णटुं, तम्मि दुब्भिक्खकाले जे अण्णे पहाणा अणुप्रोगधरा ते विणट्ठा, एगे खंदिलायरिए संधरे, तेण मधुराए अणुअोगो पुणो साधूणं पवत्तितो त्ति माधुरवायणा भण्णति । तस्संतितो य अणुयोगो भण्णति ॥३२॥"-नन्दीचूणि पृ०६। "अत्थि महुराउरीए सुयसमिद्धो खंडिलो नाम सूरी, तहा वलहिनयरीए नागज्जुणो णाम सूरी। तेहि य जाए बारसवरिसिए दुक्काले निव्वउभावप्रो विफुट्टि (?) काऊण पेसिया दिसोदिसिं साहवो। गमिउं च कहवि दुत्थं ते पुणो मिलिया सुगाले । जाव सज्झायंति ताव खंडखरुडीभूयं पुव्वाहीयं । ततो मा सुयवोच्छित्ती होउ त्ति पारद्धो सूरिहि सिद्धंतुद्धारो। तत्थ वि जं न वीसरियं तहेव संठवियं । पम्हुट्ठाणं उण पुव्वावरावडंतसुत्ताणुसारो कया संघडणा।"--कहावली। “परोप्परमसंपण्णमेलावा य तस्समयानो खंदिल्ल-नागज्जुणायरिया कालं काउं देवलोगं गया। तेण तुल्लयाए वि तदुद्धरियसिद्धंताणं जो संजायो कत्थ य वायणाभेश्रो सो य न चालियो पच्छिमेहि, तप्रो विवरणकारेहि पि 'नागज्जुणीया उण एवं पढंति' त्ति समुल्लिगिया तहेवायाराइसु ।"-कहावली । “दुभिक्षातिक्रमे सुभिक्षप्रवृत्तौ द्वयोः सङ्घयोर्मेलापकोऽभवत्, तद्यथा-एको वलभ्याम् एको मथुरायाम्, तत्र च सूत्रार्थसंघटनेन परस्परवाचनाभेदो जातः ।"-ज्योतिष्करण्डकटीका मलयगिरिसूरि-विरचिता पृ० ४१ । Page #32 -------------------------------------------------------------------------- ________________ प्रस्तावना माथुर-नागार्जुनीयवाचनयोर्मध्ये यः पाठभेदः संजातस्तस्य कतिपया उल्लेखा पाचाराङ्गचूणि-सूत्रकृताङ्गचूणि-शीलाचार्यविरचितवृत्ति-उत्तराध्ययनचूणि-दशवकालिकचूणिषु दृश्यन्ते । प्राचाराङ्गचूाँ पञ्चदशकृत्व:, शीलाचार्यविरचितायामाचाराङ्गवृत्तौ दशकृत्वः, सूत्रकृताङ्गचूणौं त्रयोदशकृत्वः, शीलाचार्यविरचितसूत्रकृताङ्गवृत्तौ तु चतुर्दा स्थानेषु चाचाराङ्ग-सूत्रकृताङ्गसंबन्धिनां नागार्जुनीयवाचनागतानां पाठभेदानां नामग्राहमुल्लेखो दृश्यते । भगवतो महावीरस्य निर्वाणात् ९८० वर्षे वलभ्यां देवधिगणिक्षमाश्रमणप्रमुखसंघेनागमग्रन्थाः पुस्तकेषु लिखिताः । देवधिगणिक्षमाश्रमणाः माथुरसंघस्य प्राचार्याः । पुस्तकलेखनसमये माथुरी वाचना तैः प्रामुख्येनानुसृता इति साम्प्रतकालीनाः संशोधका विद्वांसः संभावयन्ति । तदभिप्रायेण सम्प्रति वर्तमाना प्राचाराङ्ग-सूत्रकृताङ्गादीनां बहूनामागमग्रन्थानां पाठपरंपरा माथुरी वाचनामनुसरति । मुनिराजश्रीपुण्यविजयजीमहाभागैः 'जैन आगमधर और 'प्राकृत वाङमय' इत्यस्मिन् निबन्धे माथुर-वालभीवाचनादिविषये हिन्दीभाषायां यच्चचितं तदप्यत्र उपयोगित्वादक्षरश उद्धि यते-- "स्कन्दिलाचार्य व नागार्जुनाचार्य (वीर नि. ८२७ से ८४०)-ये स्थविर क्रमश: माथुरी या स्कान्दिली और वालभी या नागार्जुनी वाचना के प्रवर्तक थे. दोनों ही समकालीन स्थविर प्राचार्य थे. इनके युग में भयंकर दुभिक्ष उपस्थित होने के कारण जैन श्रमणों को इधर-उधर विप्रकीर्ण छोटे-छोटे समूहों में रहना पड़ा. श्रुतधर स्थविरों की विप्रकृष्टता एवं भिक्षा की दुर्लभता के कारण जैनश्रमणों का अध्ययन-स्वाध्यायादि भी कम हो गया. अनेक श्रुतधर स्थविरों का इस दुर्भिक्ष में देहावसान हो जाने के कारण जैनागमों का बहुत अंश नष्ट-भ्रष्ट, छिन्न-भिन्न एवं अस्त-व्यस्त हो गया, दुभिक्ष के अंत में ये दोनों स्थविर, जो कि मुख्य रूप से श्रुतधर थे, बच रहे थे किन्तु एक-दूसरे से बहुत दूर थे. आर्य स्कन्दिल मथुरा के आसपास थे और आर्य नागार्जुन सौराष्ट्र में. दुर्भिक्ष के अन्त में इन दोनों स्थविरों ने वी. सं. ८२७ से ८४० के बीच किसी वर्ष में क्रमशः मथुरा व वलभी में संघसमवाय एकत्र करके जैन आगमों को जिस रूप में याद था उस रूप में ग्रन्थरूप से लिख लिया. दोनों स्थविर वृद्ध होने के कारण परस्पर मिल न सके. इसका परिणाम यह हुआ कि दोनों के शिष्यप्रशिष्यादि अपनी-अपनी परम्परा के आगमों को अपनाते रहे और उनका अध्ययन करते रहे. यह स्थिति लगभग डेढ सौ वर्ष तक रही. इस समय तक कोई ऐसा प्रतिभासम्पन्न व्यक्ति नहीं हुआ जो आगमों के इस पाठभेद का समन्वय कर पाता. इसी कारण आगमों का व्यवस्थित लेखन आदि भी नहीं हो सका. जो कुछ भी हो आज जो जैनागम विद्यमान हैं वे इन दोनों स्थविरों की देन है.... देवधिगणि व गन्धर्व वादिवेताल शान्तिसूरि (वीर नि. ९९३)--देवधिगणि क्षमाश्रमण माथुरी वाचनानुयायी प्रतिभासम्पन्न समर्थ प्राचार्य थे. इन्हीं की अध्यक्षता में वलभी में माथुरी एवं नागार्जुनी वाचनाओं के वाचनाभेदों का समन्वय करके जैनागम व्यवस्थित किये गये और लिखे भी गये. गन्धर्व वादिवेताल शान्तिसूरि वालभी वाचनानुयायी मान्य स्थविर थे. इनके विषय में-- १. दृश्यतां श्रीमहावीरजैनविद्यालयप्रकाशिते आचाराङ्गसूत्रे प० २१ टि० १,८, पृ० ३३ टि० १०, पृ० ३५ टि० १३, पृ०४० टि० १२, पृ० ४६ टि० १,पृ० ४७ टि० २,पृ.० ६० टि० १,१०६३ टि०११,१०६४ टि० ९, पृ०६६ टि० १०, पृ० ६७ टि०६, पृ०६८ टि० १८, पृ० ८४ टि० ५, पृ० ९० टि० १०, पृ० ९४ टि० १० ।। २. दृश्यतामस्मिन् ग्रन्थे प्राचाराङ्ग वृत्तौ पृ० 79,111, 122,132, 134, 159, 163, 171, 202।। ३. दृश्यतां श्रीमहावीरजैनविद्यालयप्रकाशिते सूत्रकृताङ्गसूत्रे पृ० ११ टि० १२, पृ० १६ टि० ७, पृ० २१ टि० १९, पृ० २२ टि०८.पृ० १९१ टि०८,पृ० १९४ टि० ७, पृ० १९५ ट०४,प.० २१२ टि० ४९, १० २४० टि० १७, २३, पृ० २४५ टि० १५, पृ० ५४२ टि० १६ ॥ ४. दृश्यतामस्मिन् ग्रन्थे सूत्रकृताङ्गवृत्तौ पु. 43, 43, 233, 243 ।। ५. "श्रीदेवद्धिगणिक्षमाश्रमणेन श्रीवीरादशीत्यधिकनवशतवर्षे (९८०) जातेन द्वादशवर्षीयदुभिक्षवशाद् बहुतरसाधुव्यापत्तौ बहुश्रुतविच्छित्तौ च जातायां । भविष्यद्भव्यलोकोपकाराय श्रुतभक्तये च श्रीसङ्घाग्रहाद् मृतावशिष्टतदाकालीनसर्वसाधून वलभ्यामाकार्य तन्मुखाद् विच्छिन्नावशिष्टान् न्यूनाधिकान् त्रुटितानुत्रुटितानागमालपकाननुक्रमेण स्वमत्या संकलय्य पुस्तकारूढाः कृताः"--इति सामाचारीशतके उपाध्यायसमयसुन्दररचिते । “तथोक्त'--बल्लहिपुरम्मि णयरे देवढिपमुहसयलसंधेहिं । पुत्ये आगमलिहियो नवसयअसियानो वीरानो ।"--कल्पसूत्रसुबोधिका पृ० १२६ । । "जिनवचनं च दुष्षमाकालवशादुच्छिन्नप्रायमिति मत्वा भगवद्भिर्नागार्जुन-स्कन्दिलाचार्यप्रभृतिभिः पुस्तकेषु न्यस्तम् ।"--योगशास्त्रवृत्ति,पृ० २०७ । एतदनुसारेण नागार्जुनाचार्याणां समयेऽपि पुस्तकलेखनमभूदिति हेमचन्द्रसूरीणामभिप्रायः प्रतीयते । Page #33 -------------------------------------------------------------------------- ________________ प्रस्तावना वालब्भसंघकज्जे उज्जमियं जुगपहाणतुल्लेहि । गंधव्ववाइवेयालसंतिसूरीहि वलहीए ॥ इस प्रकार का प्राचीन उल्लेख भी पाया जाता है. इस गाथा में 'वलभी में वालभ्यसंघ के कार्य के लिए गन्धर्व वादिवेताल शांतिसूरि ने प्रयत्न किया था ऐसा जो उल्लेख है वह वालभ्यसंघकार्य वालभी-वाचना को लक्ष्य करके ही अधिक संभावित है. अन्यथा 'वालभसंघकज्जे ऐसा उल्लेख न होकर 'संघकज्जे' इतना ही उल्लेख काफी होता. इस उल्लेख से प्रतीत होता है कि श्री देवधिगणि क्षमाश्रमण को माथुरी-वाचनामों को व्यवस्थापित करने में इनका प्रमुख साहाय्य रहा होगा. दिगंबराचार्य देवसेनकृत दर्शनसारनामक ग्रन्य में श्वेताम्बरों की उत्पत्ति के वर्णनप्रसंग में-- छत्तीसे वरिससए विक्कमरायस्स मरणपत्तस्स सोरठे उप्पण्णो सेवडसंघो हु वलहीए ॥४२॥ एक्क पुण संतिणामो संपत्तो बलहीणामणायरीए। बहुसीससंपउत्तो विसए सोरट्ठए रम्मे ॥४६॥ इस प्रकार का उल्लेख है. यद्यपि इस उल्लेख में दिया हुआ संवत् मिलता नहीं है तथापि उपर्युक्त 'वालब्भसंघकज्जे' गाथा में निर्दिष्ट वालभ्यसंघकार्य, शांतिसूरि, वलभी आदि उल्लेख के साथ तुलना करने के लिए दर्शनसार का यह उल्लेख जरूर उपयुक्त है. देवधिगणि जो स्वयं माथुर संघ के युग प्रधान थे, उनकी अध्यक्षता में वलभीनगर में एकत्रित संघसमवाय में दोनों वाचनाओं के श्रुतधर स्थविरादि विद्यमान थे, इस संघसमवाय में सर्वसम्मति से माथुरी वाचना को प्रमुख स्थान दिया गया होगा, इसका कारण यह हो सकता है कि माथुरी-वाचना के जैनागमों की व्यवस्थितता एवं परिमाणाधिकता थी. इसमें ज्योतिष्करंडक जैसे ग्रन्थों को भी स्थान दिया गया जो केवल वालभी-वाचना में ही थे. इतना ही नहीं अपितु माथुरी-वाचना से भिन्न एवं अतिरिक्त जो सूत्रपाठ एवं व्याख्यान्तर थे उन सबका उल्लेख नागार्जुन.चार्य के नाम से तत्तत् स्थान पर किया भी गया. याचारांग आदि की चूणियों में ऐसे उल्लेख पाए जाते हैं. समझ में नहीं पाता कि जिस समय जैन आगमों को पुस्तकारूढ किया गया होगा उस समय इन वाचनाभेदों का संग्रह किस ढंग से किया गया होगा? जैनागम की कोई ऐसी हस्तप्रति मौजूद नहीं है जिसमें इन वाचना भेदों का संग्रह या उल्लेख हो. आज हमारे सामने इस वाचनाभेद को जानने का साधन प्राचीन चूणिग्रन्थों के अलावा अन्य एक भी ग्रन्थ नहीं है. चूणियाँ भी सब आगमों की नहीं किन्तु केवल आवश्यक, नन्दी, अनुयोगद्वार, दशवकालिक, उत्तराध्ययन, आचारांग, सूत्रकृतांग, भगवती, जीवाभिगम, जम्बू द्वीपप्रज्ञप्ति, निशीथ, कल्प, पंचकल्प व्यवहार एवं दशाश्रुतस्कन्ध की ही मिलती हैं. ऊपर जिन आगमों की चूणियों के नाम दिए गए हैं उनमें से नागार्जुनीय-वाचनाभेद का उल्लेख केवल आचारांग, सूत्रकृतांग उत्तराध्ययन व दशवैकालिक की चूर्णियों में ही मिलता है. अन्य आगमों में नागार्जुनीय वाचना की अपेक्षा न्यूनाधिक्य या व्याख्याभेद क्या था, इसका आज कोई पता नहीं लगता. बहुत संभव है, ये वाचनाभेद चूर्णि-वृत्ति आदि व्याख्यानों के निर्माण के बाद में सिर्फ पाठभेद के रूप में परिणत हो गए हों. यही कारण है कि चूर्णिकार और वृत्तिकारों की व्याख्या में पाठों का कभी-कभी बहुत अन्तर दिखाई देता है."-पृ० ७२१-७२३ । "पाचाराङ्गसूत्र की चूणि में नागार्जुनीय वाचना का उल्लेख पंद्रह जगह पाया जाता है चूणि पृ० वृत्तिपत्र चूणि पृ० वृत्तिपत्र १ भदन्त नागार्जुनीयास्तु पढंति ११८ ९ भदन्तणागज्जुणा तु २१९ २४५ २ णागज्जुणिया पढंति १० णागज्जुणिया उ २१९ ३ भदंत णागज्जुणिया तु पढंति ११३ ११ णागज्जुणा २५३ ४ भदंत णागज्जुणिया १२० १६६ १२ णागज्जुणा तु २३७ ५ भदंतणागज्जुणिया पढंति १३९ १८३ १३ णागज्जुणा २८७ ६ एत्थ सक्खी भदन्तनागार्जुनाः १९८ १४ णागज्जुणा तु पढंति ३०३ ७ नागार्जुनीयास्तु २०१ १५ भदन्तनागार्जुनीया तु ८ णागज्जुणीया २०७२३९ यहाँ पर आचारांगचूणि और शीलांकाचार्यरचित वृत्ति के जो पृष्ठ-पत्रांक आदि दिये गये हैं वे पागमोद्धारक पूज्य आचार्य श्री सागरानन्दसूरि सम्पादित आवृत्ति के हैं । उपर्युक्त पंद्रह उल्लेखों में से पांच उल्लेख शीलांकीय वृत्ति में नहीं हैं। बाकी के दस उल्लेख शीलांकाचार्य ने दिये हैं । वे सभी उल्लेख पाचारांग के प्रथम श्रुतस्कन्ध की चूर्णि-वृत्ति में ही हैं। द्वितीय श्रुतस्कन्ध की चूणि-वृत्ति में २३२ Page #34 -------------------------------------------------------------------------- ________________ ३१ नागार्जुनीय वाचना का कोई उल्लेख नहीं है । यहां प्राचारांग चूर्णि में से नागार्जुनीय वाचना के जो पंद्रह उल्लेख उद्धृत किये गये हैं उनमें सात जगह प्रतिपूज्यतासूचक 'भदन्त' विशेषण का प्रयोग किया है जो अन्य किसी चूर्णि वृत्ति आदि में नहीं है । इससे अनुमान होता है कि इस चूर्णि के प्रणेता, जिनके नाम का उल्लेख कहीं भी नहीं मिलता, कम से कम नागार्जुनीय परंपरा के प्रति प्रादर रखने वाले थे । प्रस्तावना सूत्रकृतांग की चूर्णि में नागार्जुनीय वाचना के जो उल्लेख मिलते हैं उन सभी स्थानों पर 'नागार्जुनीयास्तु' ऐसा लिखकर ही नागार्जुनीय वाचनाभेद का उल्लेख किया गया है जो प्रथम श्रुतस्कन्ध में चार जगह व दूसरे श्रुतस्कन्ध में नौ जगह पाया गया है । प्राचार्य शांक ने अपनी वृत्ति में 'नागार्जुनीयास्तु पठन्ति' लिखकर नागार्जुनीय बाचना का उल्लेख चार जगह किया है। संभव है पिछले जमाने में नागार्जुनीय वाचनाभेद का कोई खास महत्त्व रहा न होगा । उत्तराध्ययन सूत्र की भूमि में चूर्णिकार द्याचार्य ने पांच स्थानों पर नागार्जुनीय वाचनाभेद का उल्लेख किया है। पाइपटीकाकार यादिवेताल शान्तिमूरिजी ने भी इन पांचों स्थानों पर नागार्जुनीय वाचनाभेद का उल्लेख किया है, किन्तु सिर्फ एक स्थान पर नागार्जु नीय वाचना का नाम न लेकर पठ्यते च [ पत्र २६४-४] ऐसा लिखकर नागार्जुनीय वाचनाभेद का उल्लेख किया है। कुछ विद्वान् स्थविर प्रार्य देवधिराणि के श्रागम व्यवस्थापन व ग्रागम-लेखन को वालभी वाचनारूप से बतलाते हैं किंतु ऊपर वाली वाचना के विषय में जो कुछ कहा गया है उससे उसका यह कथन भ्रान्त सिद्ध होता है, वास्तव में वालभी वाचना वही है जो माथुरी वाचना के समय में स्थविर प्रार्य नागार्जुन ने वलभीनगर में संघसमवाय एकत्र कर जैन ग्रागमों का संकलन किया था । स्थविर आर्य देवद्धणि ने वलभी में संघसमवाय को एकत्रित कर जैन आगमों को व्यवस्थित किया व लिखवाया उस समय लेखन की प्रारंभिक प्रवृत्ति किस रूप में हुई इसका स्पष्ट उल्लेख कहीं भी नहीं मिलता। सामान्यतया मुखोपमुख कहा जाता है कि वलभी में हजारों की संख्या में ग्रंथ लिखे गए थे, किन्तु हमारे सामने शीलांकाचार्य, नवांगवृत्तिकार यभवदेवपूरि यदि व्यायाकार याचायों के जो विवादपूर्ण उल्लेख विद्यमान हैं उनसे तो यह माना नहीं जा सकता कि इतने प्रमाण में ग्रंथलेखन हुआ होगा । श्री शीलांकाचार्य ने सूत्रकृतांग की अपनी वृत्ति में इस प्रकार लिखा है : "इह च प्रायः सूत्रादर्शेषु नानाविधानि सूत्राणि दृश्यन्ते, न च टीकासंवादी एकोऽप्यादर्शः समुपलब्ध:, श्रत एकमादर्शमङ्गीकृत्यास्माभिविवरणं क्रियत इति एतदवगम्य मूत्रविसंवा ददर्शनाच्चित्तव्यामोहो न विधेय इति ।" (मुद्रित पत्र ३३६१) अर्थात् चूर्णिसंमत मूलसूत्र के साथ तुलना की जाय ऐसी एक भी मूलसूत्र की हस्तप्रति प्राचार्य शीलांक को नहीं मिली थी । श्री अभयदेवाचार्य ने भी स्थानांग, समवायांग व प्रश्नव्याकरण इन तीनों अंग श्रागमों की वृत्ति के प्रारम्भ एवं अंत में इसी आशय का उल्लेख किया है जो क्रमश: इस प्रकार है । १. वाचनानामनेकत्वात् पुस्तकानामशुद्धितः । सूत्राणामतिगांभीर्याद् मतभेदाच्च कुत्रचित् ॥ २ ॥ २. यस्य ग्रंथवरस्य वाक्यजलसं सहस्राणि च चत्वारिशदहो ! चतुभिरधिका मानं पदानामभूत् । तस्योच्चैश्वलाकृति विदधतः कालादिदोषात् तथा दुखात् खितां गतस्य कुधियः कुर्वन्तु कि मादृशाः ? ॥ २ ॥ ३. अशा वयं शास्त्रमिदं गंभीर प्रायोज्य कूटानि च पुस्तकानि सूतं व्यवस्थाप्यमतो विमृश्य, व्यायपान कल्पादित एवं नैव ॥ ५॥ ऊपर उदाहरण के रूप में श्री शीलांकाचार्य व श्री अभयदेवाचार्य के जो उल्लेख दिए हैं उनसे प्रतीत होता है कि वलभी में स्थविर आर्य देवद्विगणि, गंधर्ववादिवेताल शांतिसूरि आदि के प्रयत्न से जो जैन आगमों का संकलन एवं व्यवस्थापन हुआ और उन्हें पुस्तकारूढ किया गया, यह कार्य जैन स्थविर धमणों की जैनागमादि को संचारुद करने की अल्परुचि के कारण बहुत संक्षिप्त रूप में ही हुआ होगा तथा निकट भविष्य में हुए वलभी के भंग के साथ ही वह व्यवस्थित किया हुआ आगमों का लिखित छोटा-सा ग्रंथ संग्रह नष्ट हो गया होगा। परिणाम यह हुआ कि आखिर जो स्थविर आर्य स्कन्दिल एवं स्थविर आर्य नागार्जुन के समय की हस्तप्रतियां होंगी, उन्हीं की शरण व्याख्याकारों को लेनी पड़ी होगी । यही कारण है कि प्राचीन चूर्णियां एवं व्याख्याग्रंथों में सैकड़ों पाठभेद उल्लिखित प हैं जिनका उदाहरण के रूप में मैं यहाँ संक्षेप में उल्लेख करता हूं । आचारांगन की चूमि में चूर्णिकार ने नागार्जुनीय वाचना के उल्लेख के अलावा पहिज्ज य' ऐसा लिखकर उन्नीस स्थानों पर पाठभेद का उल्लेख किया है। आचार्य श्री शीलांक ने भी अपनी वृत्ति में उपलब्ध हस्तप्रतियों के अनुसार कितने ही सूत्रपाठभेद दिये हैं । इसी प्रकार सूत्रकृताँगचूर्णि में भी नागार्जुनीय वाचनाभेद के अलावा 'पठ्यते च पठ्यते चान्यथा सद्भिः, अथवा, अथवा इह तु, मूलपाठस्तु पाठविशेषस्तु, अन्यथा पाठस्तु श्रयमचरकल्पः पाठान्तरम्' आदि वाक्यों का उल्लेख कर केवल प्रथमभूतस्कन्ध की चूर्णि में ही लगभग सवासौ जगह जिन्हें वास्तविक पाठभेद माना जाय ऐसे उल्लेखों की गाथा की गाथाएं, पूर्वार्ध के पूर्वार्ध व चरण के चरण पाये जाते हैं। द्वितीय तस्कन्ध के पाठभेद तो इसमें शामिल ही नहीं किये गये हैं। प्राचार्य शीलांक ने भी बहुत से पाठभेद दिये हैं, फिर भी चूर्णिकार Page #35 -------------------------------------------------------------------------- ________________ ३२ प्रस्तावना की अपेक्षा ये बहुत कम हैं। यहां पर एक बात विशेष ध्यान देने योग्य है कि स्वयं प्राचार्य शीलांक ने स्वीकार किया है कि 'हमें चूर्णिकारस्वीकृत आदर्श मिला ही नहीं।' यही कारण है कि उनकी टीका में चूणि की अपेक्षा मूल सूत्रपाठ एवं व्याख्या में बहुत अन्तर पड़ गया है। इसके साथ मेरा यह कथन है कि आज हमारे सामने जो प्राचीन सूत्रप्रतियां विद्यमान हैं उनके पाठभेदों का संग्रह किया जाय तो सीमातीत पाठभेद मिलेंगे। इनमें अगर भाषाप्रयोग के पाठभेदों को शामिल किया जाय तो मैं समझता हूं कि पाठभेदों का संग्रह करने वाले का दम निकल जाय। फिर भी यह कार्य कम महत्त्व का नहीं है।" देवधिगणिक्षमाश्रमणप्रमुखसंघेन वलभ्यां पुस्तकेषु लिखितायामपि अागमवाचनायां कालान्तरेण बहवः पाठभेदाः संजाता इति संभाव्यते, यतः चुणिषु वृत्तिषु च तत्र तत्र बहवः पाठभेदा निर्दिष्टाः । किञ्च, आचाराङ्ग-सूत्रकृताङ्गचूर्णिकृतां समक्षं या पाठपरम्परा आसीत् ततोऽप्यनेकेषु स्थानेषु अल्पीयसा भूयसा वांशेन भिन्ना पाठपरम्परा वृत्तिकृतां शीलाचार्याणां समक्षमासीत् । अतएव शीलाचार्य: ___ "इह च प्रायः सूत्रादर्शषु नानाविधानि सूत्राणि दृश्यन्ते, न च टीका (चूणि) संवादी एकोऽप्यादर्शः समुपलब्धः । अत एकमादर्शमङ्गीकृत्यास्माभिविवरणं क्रियत इति, एतदवगम्य मूत्रविसंवाददर्शनाच्चित्तव्यामोहो न विधेय इति ।" (सूत्रकृताङ्गवृत्ति पृ० ३३६) इति वचनेन स्वकीयं मानसिक कष्टं स्पष्टमेवावेदितम् । एवं च चरिणकृद्भिः तेषां समक्षं यः पाठ प्रासीत् तदनुसारेण चूणिविरचिता, वृत्तिद्भिः शीलाचार्यैस्तु तेषां समक्षं य पाठ आसीत् तदनुसारेण टीका विरचिता । तत उभयोः पाठयोराचाराङ्गसूत्रस्य प्रथमे श्रुतस्कन्धे क्वचित् क्वचित् स्वल्पो भेदो दृश्यते, द्वितीये श्रुतस्कन्धे तु भयान् पाठभेदः, तत्रापि दशमाध्ययनादारभ्य अनेकेषु स्थानेषु अतीव अतीव पाठभेदो दृश्यते । वृत्तिकृच्छीलाचार्यानसृतपाठपरम्परापेक्षया प्राचाराङ्गणिकृदनुसृता पाठपरम्परातीव प्राचीना प्रायः शोभनतरा च वर्तते। सम्प्रति या आचाराङ्गसूत्रस्य पाठपरम्परा हस्तलिखितादर्शेष दृश्यते सा वृत्तिकृदनुसृतपाठपरम्परयैव प्रायशः संवदति। चूणिकृदनुसृतपाठपरम्परासम्बद्धा बहव आचारांगसूत्रप्रतीकाश्च णों समपलभ्यन्ते, तदनुसारेण चूणिकृदभिमताः पाठभेदाः, श्रीमहावीरजैनविद्यालयप्रकाशित प्राचारागसत्रे टिप्पणेष विस्तरेण दशिता इति तत्रैव विलोकनीयाः विशेषतो जिज्ञासुभिः । किञ्चान्यत्, आचाराङ्गसूत्रस्य द्वितीये श्रुतस्कन्धे द्वितीयायां चूलायां सप्तककाख्यानि सप्ताध्ययनानि वर्तन्ते तत्र चूणिकृता चतों 'रूप'सप्तककः पञ्चमश्च 'शब्द'सप्तकको निर्दिष्टो व्याख्यातश्च तथा, शीलाचार्यादिभिर्वृत्तिकारस्तु चतुर्थः 'शब्द'सप्तककः पञ्चमस्त 'रूप'सप्तकको निर्दिष्टस्तथैव व्याख्यातच, अतोऽत्र चूणि-वृत्तिनिर्दिष्टयोः पाठयोर्मध्ये परस्परमत्यन्तं भेदो वर्तते । द्वितीये श्रुतस्कन्धे षोडशे भावनाध्ययने चूर्णिकृता व्याख्यातः 'छिन्नसोते निरुवलेवे कंसपादी व मुक्कतोये' इत्यादि यान् पाठः सम्पति भावनाध्ययने नोपलभ्यते, भावनाध्ययनप्रान्तभागे चूर्णिकृता व्याख्याताः 'रियासु नित्यं समितो सता जते' इत्यादयः षड् गाथा अपि सम्प्रति भावनाध्ययने न दृश्यन्ते । जिज्ञासुभिर्महावीरजैनविद्यालयप्रकाशितमाचाराङ्गसूत्रं द्रष्टव्यम् । केनचिदंशेन दिगम्बरैस्तुल्यः केनचिच्चांशेन श्वेताम्बरैस्तुल्यो यापनीयसंघोऽपि पुरातनकाले आसीत् । यापनीयसंघस्य भूयांसो ग्रन्था मन्दिर-मादिकं च सम्प्रति दिगम्बरसंघे समाविष्टम् । यापनीयसंघे दिगम्बरसंघे वा प्राचाराङ्गस्य विभिन्ना विशिष्टा वा पाठपरम्परा मीदित्यपि दिगम्बरेष बहमतस्य मूलाराधनाग्रन्थस्य अपराजितसूरिविरचिताया' विजयोदयायाष्टीकाया अवलोकनात प्रतीयते । तथाहि तत्तुलना १. स्थानाङ्गसूत्रे तु नवमेऽध्ययने जहा भावणाए इति भावनाध्ययनस्थस्यास्य पाठस्यातिदेशो दृश्यते ।। २. दृश्यतां स्त्रीनिर्वाण-केवलि-भुक्तिप्रकरणप्रस्तावना ॥ ३. अयं टीकाकारो दिगम्बरः, प्रासङ्गिकवस्त्रपात्रादिस्वीकाराद् यापनीयसंघानुयायी वा प्रतीयते । तथा चायं तट्टीकागतः पाठ:-- ___ "अथैवं मन्यसे पूर्वागमेषु वस्त्रपात्रादिग्रहणमुपदिष्टम् । तथाहि प्राचारप्रणिधौ भणितम्-'प्रतिलिखेत् पात्रकम्बलं ध्रुवम्" धुवं च पडिलेहेज्जा जोगसा पायकम्बलं। दशवै०८।१७] इति। असत्सु पात्रादिषु कथं प्रतिलेखना ध्रुवं क्रियते ? आचारस्यापि द्वितीयोऽध्यायो लोकविच (ज? )यो नाम, तस्य पञ्चमे उद्देशे एवमुक्तम्-“पडिलेहणं पादपुंछणं उग्गहं कडासणं अण्णदरं उवधि पावेज्ज" इति । तथा वत्थेसणाए वृत्तं-"तत्थ ए (ये) से हिरिमणे सेगं वत्थं वा धारेज्ज पडिलेहणगं बिदियं । तत्थ ए से जुग्गिदे दे(?) से दुवे वत्थाणि धारिज्ज, पटिलेहणगं तदियं । तत्थ ए से परिस्सहं अणधिहासस्स तोवत्थाणि धारेज्ज पडिलेहणं चउत्थं ।" तथा पायेसणाए कथितं। --"हिरिमणे वा जग्गिदे वा विअण्णगे वा तस्स णं कप्पदि वत्थादिकं पादं चारित्तए" इति । पुनश्चोक्त तत्रैव-"अलाबुपत्तं वा दारुगपत्तं वा मट्टिगपत्तं वा अप्पपाणं अप्पस (ह)रिदं तथाप्पकारं पात्र लाभे सति पडिग्गहिस्सामि" इति । वस्त्र-पात्रे यदि न ग्राह्ये, कथमेतानि सूत्राणि नीयन्ते ? भावनायां चोक्तम्-"वरिसं चीवरधारी तेण परमचेलके तु जिणे' इति । तथा सूत्रकृतस्य पुण्डरीकेऽध्याये कथितम्-"ण कहेज्जा धम्मकहं वत्थपत्तादिहेदु" इति । Page #36 -------------------------------------------------------------------------- ________________ प्रस्तावना मूजाराधनाटीका तथाचोक्तमाचाराङ्गे —— सुदं मे ग्राउस्संतो भगवदा एवमक्खादं - इह तु संयमाभिमुखा दुविहा इस्वीपुरिसा ( स ) जादा भवति, तं जहा -- सव्वसम णागदे, णोसव्वसमा (मण्णा ) गदे चेव । तत्थ जे सव्वसमण्णागदे थिरांग - हत्थ - पाणि-पादे सव्विंदियसमण्णागदे तस्स णं णो कष्पदि एगमवि वत्वं धारिउ एवं परिहिउ एवं चरगत्व एमेग पडिलेहमेण । " " ग्रह पुण एवं जाणिज्जा-उपातिकते हेमते चि पविणे, से अथ परिजुष्णमुवधि पदिट्ठावेज्ज । -- ४/४२१ टीका, पृ० ६१२ पहिलेहणं पादपुंछ उग्गहं कारणं अण्णदरं उबधि पावेज्ज । -- ४।४२१ टीका, पृ० ६११ तथा बत्थेसणाए वृत्तं तत्थ मे से हरिमणे सेगं वत्वं वा धारेज्ज, पडिलेहणगं बिदियं । तत्थ ये से जुग्गिदे दे से दुवे वत्थाणि धारिण्य, पडिसेणयं तदियं तत्थ मे से परिसा (सहा) हूं प्रणधिहास (से) स्स (से) तो यत्याणि धारेज्ज, पडिलेह चउत्थं । " -- ४१४२१ टीका, पृ० ६११ तवा पाएसणाए कथितं -- हिरिमणे वा जुग्गिदे या विद्य वा तस्स र कम्पदि बत्यादिकं पाद (द) ना(धा) रितए पुनश्वोक्त' तवैवापत वा दामपत्तं वा मट्टिगपतं वा अप्पपाप्पबीजं अप्पस (ह) रिदं तथाप्पकारं पात्रं लाभे सति परिगहिस्सामि ।' - ४।४२१ टीका, पृ० ६११ भावनायां चोक्तम्- "वरिसं चीवरधारी तेण परमचेलके तु जिले।" -- ४१४२१ टीका, पृ० ६११ आचाराङ्गम् ग्रह पुण एवं जाणेज्जा 'उवातिक्कते खलु हेमंते, गिम्हे पडिवणे' हापरिजुणाई वत्थाई परिट्ठवेज्जा । ( सू० २१२ ) ३३ जाजा यत्पग्ग व पादपुंछ उग का एते चैव (मु० ८९) जे णिग्गंथे तरुणे जुगवं बलवं अप्पायंके थिरसंघय से एगं वत्थं धारेज्जा, गो बितियं । (पू० 262 सू० १४१ ) सेभिक्खु वा भिखेापायं एसित्तए से ज्पुण पाये जाना, जहा नाउपाय वा दारुपायं वा महावातह पगारं पायं जे णिग्गंथे तरुणे जाव थिरसंघयणे से एगं पायं धारेज्जा गो बितियं । (१० 266 ० १५२ ) निषेधे (निशीथे) उप्युक्तम् - कसिणा वत्य-वलाई जो भिक्खू पडिम्महिदि पज्जदि मासिगं लहूगं एवं सूत्रनिर्दिष्टे चेले बचेलता कथम् ? इत्यवोच्यते--धाविकानामागमे अनुज्ञातं वस्त्रं कारणापेक्षया भिक्षूणां हीमान् अयोग्यशरीरावयवो दुश्नमभिलम्ब मानवीजो वा परपसहने वा प्रक्षमः स गृह्णाति तथा चोक्तमाचारा सुदं मे भासतो (तो) ! भगवदा एवमक्खादं — इह खलु संयमाभिमुखा दुविहा इत्थी पुरिसजादा भवंति तं जहा -- सव्वसमण्णागदे णोसव्वसमागदे चैव तत्व जे सच्चसमणागदे विरांगांवपाणिपादे सव्विदियसमण्णागदे तस्स णं णो कप्पदि एगमवि बत्यं धारिजं, एवं परिहिडं, एवं अण्णत्थ एगेण पडिलेह[ण] गेण । तथा चोक्तं कल्पे--हिरिहेतुकं व होइ देहदुगुंछंति देहे जुग्गिदगे । धारेज्ज सियं वत्थं परिस्सहाणं चर्णाधिहासीति । द्वितीयमपि सूतं कारणमपेक्ष्य वस्त्रग्रहणमित्यस्य प्रसाधकम् श्राचारे विद्यते - 'ग्रह पुण एवं जाणेज्ज उपातिकते हेमंते हि (चि) सु पडिवणे से अथ परिणमुवधि पविद्वावेज्ज' इति हिमसमये शीतवाधाऽसहः परिगृह्य चेवं तस्मिनि ष्क्रान्ते ग्रीष्मे समायाते प्रतिष्ठापयेदिति कारणापेक्षं ग्रहणमाख्यातम् । परिजीर्णविशेषोपादानाद् दृढानामपरित्याग इति चेत्, प्रचेलतावचनेन विरोधः । प्रक्षालनादिकसंस्कारविरहात् परिजीर्णता वस्त्रस्य कथिता न तु दृढस्य (स्या) त्यागकथनार्थम् । पात्रप्रतिष्ठापना सूत्रे णो(नो) क्तेति संयमार्थं पातग्रहणं सिध्यति इति मन्यसे नैव, अचेलता नाम परिग्रहत्यागः, पात्रं च परिग्रह इति तस्यापि त्यागः सिद्ध एवेति । तस्मात् कारणापेक्षं वस्त्रपात्रग्रहणम् । यदु (द्यु) पकरणं गृह्यते कारणमपेक्ष्य ग्रहणविधिः गृहीतस्य च परिहरणमवश्यं वक्तव्यमेव । तस्माद् वस्त्रं पातं चार्वाधिकारमपेक्ष्य सूत्रेषु बहुषु यदुक्तं तत् कारणमपेक्ष्य निर्दिष्टमिति ब्राह्मम्। " ० ६११-१२ । 3 Page #37 -------------------------------------------------------------------------- ________________ प्रस्तावना तुलना-आचाराङ्गसूत्रे विद्यमानाः केचन विचाराः शब्दाश्च बौद्धादिग्रन्थेष्वपि दृश्यन्ते, यथा--पृ. 11 मध्ये 'नत्थि मे आया उववाइए' इति वर्तते। बौद्धग्रन्थे दीघनिकायादौ (भाग १, पृ ४८) 'नत्थि सत्ता प्रोपपातिका' इति अजितकेशकम्बलमतं वर्णितमस्ति । पृ० 87 मध्ये 'सव्वामगंधं परिन्नाय निरामगंधो परिव्वए' इति द्वितीयाध्ययने पञ्चमोद्देशके वर्तते । बौद्धानां सुत्तपिटके सुत्तनिपाते (पृ० ३०५-३०६) प्रामगन्धसुत्तं वर्तते, तत्र पुनः पुनः 'प्रामगध' शब्दो वर्तते, 'निरामगन्ध' शब्दोऽपि वर्तते । “पामगन्धो नाम मंस-मच्छंम्” इति व्याख्यापि बुद्धघोषाचार्यविरचितायां सुत्तनिपात-अट्ठकथायां (भाग २, पृ० ४६) वर्तते । पृ० 101 मध्येऽत्र 'सुत्ता अमुणी सया मुणिणो जागरंति' इति सूत्रं वर्तते । भगवद्गीतायां “या निशा सर्वभूतानां तस्यां जागति संयमी । यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः ।।२।६९॥” इति वर्तते । पृ० 106-107 मध्येऽत्र 'तिविज्ज' शब्दो वर्तते, वृत्तौ चूणौ च 'अतिविद्वान्' 'अतिविद्यः' इति चार्थद्वयमस्य दशितम् । वेदत्रयज्ञाता त्रैविद्य उच्यते वैदिकशास्त्रेषु । बौद्धग्रन्थे सुत्तनिपाते [पृ० २४८-२५०] तेविज्जसुत्तं वर्तते, १ पूर्वजन्मज्ञानं, २ जन्ममरणज्ञानम्, ३ अाश्रवथयज्ञानं चेति विद्यालयं तत्राभिप्रेतम्, तद्वांश्च तेविज्ज उच्यते बौद्धग्रन्थेषु ।। १० 111 मध्ये 'दोहि वि अंतेहिं अदिस्समाणेहि' इति वर्तते, पृ. 129 मध्ये च "जस्स नत्थि पुरा पच्छा मज्झे तस्स कुप्रो सिया" इति वर्तते । तेजोबिन्दूपनिषदि "पादावन्ते च मध्ये च जनो यस्मिन्न विद्यते । येनेदं सततं व्याप्तं स देशो विजनः स्मृतः ॥ २३॥” इति वर्तते । गौडपादकारिकायाम् "प्रादावन्ते च यन्नास्ति वर्तमानेऽपि तत्तथा । २।६।” इति वर्तते । बौद्धग्रन्थे सुत्तनिपाते [पृ० ३६७] "यस्स पुरे च पच्छा च मज्झे च नत्थि किञ्चनं । अकिञ्चनं अनादानं तमहं ब्रूमि ब्राह्मणम् ॥” इति वर्तते । पृ०111 मध्ये 'से न छिज्जइ न भिज्जइ न डज्झइ न हंमइ कंचणं सव्वलोए' इति वर्तते । भगवद्गीतायामपि "न हन्यते हन्यमाने शरीरे ॥२॥२०॥'अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य एव च ॥ २॥२४॥" इत्यादि वर्तते । “न भिद्यते न दह्यते न छिद्यते न कम्पते न कुप्यते, सर्वदहनोऽयमात्मा" इति सुबालोपनिषदि नवमखण्डे दृश्यते । पु० 140 मध्येऽत्र 'पुव्वुट्ठाई पच्छानिवाई' इति वर्तते । बौद्धग्रन्थे दीघनिकायेऽपि (भाग १, पृ० ५३) 'पुब्बुट्ठायी पच्छानिपाती' इति दृश्यते। पृ० 150 मध्येऽत्र "तुमं सि नाम सच्चेव" इत्यादि सूत्रं वर्तते । छान्दोग्योपनिषदि (६।८।७।इत्यादी) "तत् त्वमसि" इति महावाक्यं वर्तते । पृ० 153 मध्ये "सव्वे सरा नियट्टति" इत्यादि सिद्धस्वरूपवर्णनमत्र वर्तते। एतेन किञ्चित् किञ्चित्तुल्यं ब्रह्मणः स्वरूपं बृहदारण्यकोपनिषदि (३।८।३) अन्यासु च केन-कठ-माण्डूक्य-तैत्तिरीयाद्युपनिषत्सु संक्षेपेण दृश्यते । प्राचाराङ्गसूत्रस्य व्याख्याः नियुक्ति:--पाचाराङ्गसूत्रस्य सम्प्रति उपलभ्यमानासु व्याख्यासु चतुर्दशपूर्व विदा भगवता भद्रबाहुस्वामिना प्राकृतभाषायां विरचिता नियुक्तिः प्राचीनतमा व्याख्या । अस्याश्च परिमाणं ३६७ गाथाः । सप्तमं महापरिज्ञाध्ययनं सूत्रतो व्यवच्छिन्नम्, किंतु तस्य १८ नियुक्तिगाथाः सन्ति । तासु उपयोगिन्यः सप्तव गाथा अत्र ग्रन्थप्रान्ते [पृ०288] मुद्रिताः । गाथात्रयं पृ० 239 मध्येऽनवधानादमुद्रितम्, तदपि पृ० 320 मध्येऽस्माभिः शुद्धिपत्रके निर्दिष्टम् । क्वचिद्धस्तलिखितादर्श तु पृ० 288 इत्यत्र निर्दिष्टं “सत्तहि छहिं' इत्यादि अन्त्यं गाथाद्वयं नोपलभ्यत इत्यपि ध्येयम्। विवरणम्--ततः परं विक्रमनपतो द्विशतवर्षेषु व्यतीतेषु गन्धहस्तिविरचितम् आचाराङ्गसूत्र विवरणमासीदिति हिमवंतथेरावलीवचनादवसीयते । शीलाचार्यस्तु आचाराङ्गसूत्रस्य प्रारम्भे [पृ० 1 पं० ४] "शस्त्रपरिज्ञाविवरणमतिबहु गहनं च गन्धहस्तिकृतम् । तस्मात् सुखबोधार्थं गृलाम्यहमञ्जसा सारम् ।।३॥” इत्युक्तम्, द्वितीयाध्ययनप्रारम्भे (पृ० 55 पं० २) च "शस्त्रपरिज्ञाविवरणमतिगहनमितीव किल वृतं पूज्यः । श्रीगन्धहस्तिमिविवृणोमि ततोऽहमवशिष्टम् ॥२॥” इत्यभिहितम्, अतः शीलाचार्यवचनानुसारेण शस्त्रपरिज्ञाख्यस्य प्रथमाध्ययनस्यैव विवरणं गन्धहस्तिना विरचितम् । यद्वा तेषां समये प्रथमाध्ययनपर्यन्तमेव गन्धहस्तिविरचितं विवरणमभूत्। सम्प्रति तु विवरणमिदं नोपलभ्यते । १. “आर्यरेवतीनक्षत्राणाम् आर्यसिंहाख्याः शिष्या अभूवन्, ते च ब्रह्मद्वीपिकाशाखोपलक्षिता अभूवन् । तेषामार्यसिंहानां स्थविराणां मधुमित्राऽऽयस्कन्दिलाचार्यनामानौ द्वौ शिष्यावभूताम् । आर्यमधुमित्राणां शिष्या आर्यगन्धहस्तिनोऽतीव विद्वांसः प्रभावकाश्चाभूवन् । तैश्च पूर्वस्थविरोत्तंसोमास्वातिवाचकरचिततत्त्वार्थोपरि अशीतिसहस्रश्लोकप्रमाणं महाभाष्यं रचितम् । एकादशाङ्गोपरि चार्यस्कन्दिलस्थविराणामुपरोधतस्तैविवरणानि रचितानि । यदुक्तं तद्रचिताचाराङ्गविवरणान्ते यथा-- थेरस्स महुमित्तस्स, सेहेहि तिपुव्वनाणजुत्तेहिं । मुणिगणविवंदिएहि, ववगयरागाइदोसेहिं ॥१॥ बंभद्दीवियसाहामउडेहिं गंधहत्थिविबुहेहिं । विवरणमेयं रइयं दोसयवासेसु विक्कमयो ॥२॥"-हिमवंतथेरावली । बृहत्कल्पसूत्रस्य षष्ठभागस्य प्रस्तावनायाम् आमुखे (पृ० ३-४) उद्धृतोऽयं हिमवंतर्थरावलीपाठः ।। Page #38 -------------------------------------------------------------------------- ________________ प्रस्तावना चूणिः-प्राचाराङ्गसूत्रस्य नियुक्त श्च पाचीनतमेयं व्याख्या, इयं च संस्कृतमिश्रितप्राकृतभाषायां लिखिता। यापनीयानां निर्देशः, शून्यवादिबौद्धानां' बौद्धाचार्यदिङ नागमतस्य, सांख्यकारिकादेश्वोल्लेख इत्यादि बहुतरमैतिह्योपयोग्यपि अत्र दृश्यते । अस्याः प्रकाशनम ऋषभदेवजी केसरीमलजी-रतलाम-इत्यनया संस्थया कृतमस्ति, तथापि तव पदे पदे प्रचुरा अशुद्धयो दृश्यन्ते, अतोऽस्य ग्रन्थस्य संशोधन विधाय पुनर्मुद्रणमावश्यकम् । टीका--ततः परं शीलाचार्यः संस्कृतभाषायां विरचिता महती वृत्तिरुपलभ्यते। सा चास्मिन् ग्रन्थे प्रकाश्यते । इमामेव महती वृत्तिमुपजीव्य कालान्तरे विरचिता दीपिकादयोऽनेकाः संक्षिप्ता वृत्तयः समुपलभ्यन्ते । बहूनां विषयाणां वादानां चाकररूपेयं वृत्तिः । अस्या वृत्ते रचयितणां शीलाचार्याणां 'शीलाङ्काचार्य नाम्ना प्रसिद्धिः सम्प्रति वर्तते, तथापि आचाराङ्गटीकायां पृ० 211-212 मध्ये सूत्रकृताङ्गटीकायां च पृ० 285 मध्ये 'शीलाचार्य' नाम्नैव स्वोल्लेखस्तैरेव विहित इति वयमपि 'शीलाचार्य' नाम्ना निदिशामः । तत्त्वादित्य इत्यपि तेषामपरं नाम । __ खंभातनगरे श्रीशान्तिनाथतालपत्रीयजनज्ञानभाण्डागारे विद्यमानायां विक्रमसंवत् १३२७ वर्षे पौषशुदि १० भौमे लिखितायां प्राचीनतरायां प्रतौ-- "शकनृपकालातीतसंवत्सरशतेषु सप्तसु चतुरशीत्यधि केषु वैशाखपञ्चम्यामाचारटीका दृब्धेति । १. निशीथचूणिजिनदासगणिमहत्तरविरचिता । निशीथचूर्णेः प्रारम्भे भणिया "विमुत्तिचूला अहुणावसरो णिसीहचूलाए। को संबंधो तस्सा ? भण्णइ इणमो णिसामेहि ॥४॥” इति गाथा विलोक्यते, तदनुसारेण आचाराङ्गचूणिरपि एककर्त काऽतश्च जिनदासगणिमहत्तरविरचितेति प्रतिभाति ॥ २. "आह--जइ एवं अप्प-बहु-अणु-थुल्लचेयणाचेयणदव्वादाणातो परिग्गहो भवति, तेण जे इमे सरीरमित्तपरिग्गहा पाणिपुडभोइणो ते णाम अपरिग्गहा, तं जहा--उदंडग-बोडिय-सरक्खमादि, तेसि अप्पादिपरिग्गहवियप्पा णत्थि, तं च [5]परिग्गहं भत्तं (वतं) लद्धं सेसाणि वि वयाणि तेसि भविस्संति, वतित्ते य संजमो, ततो मोक्ख इति । तं च ण भवति, जम्हा एतदेवेगेसि महब्भयं भवति। जे बोडियादि प्राउकाया रसगादि तिविहेति (आउक्काय-उद्देसिगादि गिण्हेंति ?) तेसि तदेव सरीरं महब्भयं । जे वि आउक्काय-उद्देसिगादि परिहरंति जावणिज्जाइणो ते वि अपडिलेहितं भुंजंति अपडिलेहिते य ठाणादीणि करेंति"-१४९ सूत्रस्य आचाराङ्गणिः । ३. “अततीति अप्पा, हेउ-पच्चयसामग्गिपिब्भावेसु अहावा (= अभावा), हेतुर्वीर्य, पच्चो पाणियं भूमी आगासं कालो एवमादि, एतेहिं कुहेऊहि 'अत्थि अप्पा' एवं एगेसि णो परिण्णातं भवति”-प्रथमसूत्रस्य आचाराङ्गणिः । "पुन्बुत्तरविरुद्धं भासित्ता तो(ते) य विणासेंति' • • 'केति भणंति-अस्थि लोगो। णणु अत्थिमेव लोगो, तेण कहं विणासितं ? भणिज्जइ-लोगअत्थितं पति अविरोधो (धा?) नाणाविहेहि सच्छंद-विगप्पेहि विणासेंति, तंजहा--लोगो किर वामतो केसिंचि णिच्चं भवति आदिच्चे। अवट्ठियमेव तं आदिच्चमंडलं । दूरत्तानो जे पुव्वं पासंति तेसिं प्राइच्चोदयो, प्राइच्चमंडलहिट्ठियाणं मज्झण्ह (व्हं), जे तु दूरातिक्कता प्राइच्चमंडलं ण पस्संति तेसिं अत्थमियो । - - ‘णत्थि लोए त्ति वइत्तलिया पडिवन्ना, तंजहा-'गंधव्वनगरतुल्लं माताकारग हेतु-पच्चय-सामग्गिपिहब्भावेहि अभावा' एवमादि हेऊहि णत्थि लोगो पडिवज्जति । धुवो लोगो वायं वियुंजंति सत्कार्यकारणत्वात्, तेसिं ण किंचि उप्पज्जति विणस्सती वा। असदकरणादुपादानग्रहणात् सर्वसम्भवाभावात् । शक्तस्य शक्यकरणात् कारणभावाच्च सत् कार्यम् ॥ [सांख्यकारिका ९] एगे भणंति “जातिरेव भावानां विनाशहेतु" मि (रि)ति ।"--१९९ सूत्रस्य प्राचाराङ्गचूणिः । हेतुप्रत्ययसामग्रीपृथग्भावेष्वभावात् सर्वभावानां शून्यत्वं विग्रहव्यावर्तन्यादौ नागार्जुनेन सिद्धान्तितम् । वैदल्यप्रकरणमपि नागार्जुनेन विरचितम् ॥ ४. “प्रत्लानामप्यादर्शानामशुद्धतमत्वात् कृतेऽपि यथामति शोधने न सन्तोषः, परं प्रवचनभक्तिरसिकताप्रसारणेऽस्याः प्रयोजिकेति विद्वद्भिः शोधनीयैषा चूणिः, क्षाम्यतु चापराधं श्रुतदेवीति ।" इत्येवमाचाराङ्गचूर्णे: प्रान्ते तत्सम्पादकैः श्रीसागरानन्दसूरिपादैः स्वयमेवाभिहितम् ।। ५. खंभातनगरे श्रीशान्तिनाथतालपत्रीयजैनज्ञानभाण्डागारे विद्यमानायां विक्रमसंवत् १३२७ वर्षे लिखितायां प्रतौ "प्राचार्यश्रीसीलांगविरचितायामाचारटीकायां द्वितीयश्रुतस्कन्धः समाप्तः” [पृ० ३६६] इत्युल्लेखोपि दृश्यते, पत्तन (पाटण)नगरे विद्यमानायां संघवीपाडाजैनज्ञानभाण्डागारसत्कायां विक्रमसंवत् १४६७ वर्षे लिखितायां प्रतावपि "प्राचार्यश्रीशीलांगविरचितायामाचारटीकायां द्वितीयश्रुतस्कन्धः परिसमाप्तः" [पृ० ३६६] इति शीलांगनाम्नोऽपि उल्लेखो दृश्यते, 'शीलाचार्य'नाम्नस्तु उल्लेख उभयत्रापि वर्तत एव । Jain Education Interational Page #39 -------------------------------------------------------------------------- ________________ ३६ शीलाचार्येण कृता गम्भूतायां स्थितेन टीकैषा सम्यगुपयुज्य शोध्या मात्सर्यविनाकृतैरार्यैः ।। " 1 इत्युल्लेख प्राचारांगटीकासमाप्तौ दृश्यते । तदनुसारेण ७८४ शकसंवत्सरे [विक्रमसंवत् ९१८ वर्षे ] शीलाचार्यैरियं वृत्तिविरचिता प्रथम श्रुतस्कन्धान्ते तु तत्र " ब्रह्मचर्याख्यश्रुतस्कन्धस्य निर्वृ तिकुलीनश्रीशीलाचार्येण तत्त्वादित्यापरनाम्ना वाहरिसाघुसहायेन कृता टीका परिसमाप्तेति । ग्रन्थप्रमाण ९६६१ । प्रस्तावनां सत्त सहस्सा पंच य सयाई अहियाइं णेय णूणाई । गन्थस्स य रइयाई विहिणा कम्मक्खयट्ठाए || अक्खर मत्ता बिन्दु वयण पयं तह य गाह वित्तं च । जं एत्थ ग मे लिहियं तं समयविऊहि खमियव्वं ॥ कृतिः शीलाचार्यस्येति" इत्युलेख दृम्यते । एवमेव धन्यास्वपि प्रतिषु प्रथमस्कन्धान्ते समयनिर्देशो नास्ति, किन्तु केवलं द्वितीयतस्कन्धान्ते-"प्राचारटीकाकरणे यदाप्तं पुष्पं मया मोगमै कहेतु। तेनापनीयाशुभरातिमुचैराचारमार्ग प्रवणोऽस्तु लोकः ।। शकनृपकालातीत संवत्सरशतेषु सप्तसु प्रष्टानवतीत्यधिकेषु वैशाखशुद्धपञ्चम्यामाचारटीका कृतेति इत्युलेख दृश्यते, तदनुसारेण ७९८ शकसंवत्सरे [विक्रमसंवत् १३२ वर्ष] वृत्तिरियं शीलाचा विरचिता । " कस्याञ्चिद्धस्तलिखितायां प्रतौ प्राचाराङ्गसूत्रप्रथमश्रुतस्कन्धटीकान्ते "द्वासप्तत्यधिकेषु हि शतेषु सप्तसु गतेषु गुप्तानाम् । संवत्सरेषु मासि च भाद्रपदे शुक्लपञ्चम्याम् ||१|| शीलाचार्येण कृता गम्भूतायां स्थिर्तन टीपा सम्यगुपयुज्य शोध्यं मात्सर्वविनाकृतैरायैः ॥ श" इत्यपि पाठ उपलभ्यते, अत्रापि पृ० 212 मध्येऽयं पाठो मुद्रितः । श्रयं च गुप्तसंवत्सरो यदि शकसंवत्सर एव तर्हि ७७२ शकसंवत्सरे [९०६ विक्रमसंवत्सरे प्रथमभूतस्कन्धटीका विरचिता । सूत्रकृताङ्गवृत्ती [ पृ० 231] यापनीयसंघाग्रणीशाकटायनाचार्यविरचितात् केवलिभुक्तिप्रकरणात् "अपवर्ततेऽकृतार्थं नायुर्ज्ञानादयो न हीयन्तं । ॥१६॥ " इति कारिका उद्धृता । शाकटायनस्य समयो वैक्रमस्य नवमस्य शतकस्योत्तरार्धे दशमस्य शतकस्य प्रारम्भे च वर्तते, अतस्तेनापि सह संवदति शीलाचार्याणामुपरि निर्दिष्टः समयः । दृश्यतां स्त्रीनिर्वाण केवलिभुक्तिप्रकरणयोः प्रस्तावना q. 16, 22-23 ****** (१) दीपिका-खरतरगच्छीयाचार्य जिनसमुद्रसूरिपट्टशिष्यैः श्रीजिनहंसरिभिः १५८२ विक्रमसंवत्सरे विरचिता । (२) दीपिका-अञ्चल गण्डीवमेतुरिशिष्यमानश्वशेखरसूरिविरचिता । तत्त्वावगमा-- प्रायः १६०६ विक्रमसंवत्सरे हर्षकल्लोलशिष्यलक्ष्मीकल्लोलविरचिता । श्रथ सूत्रकृताङ्गं प्रस्तूयते- सूत्रकृताङ्गस्य नाम – सूत्रकृताङ्गनियुक्तौ [गाथा २ पृ० 2] प्राकृतभाषायां १ सूतगडं २ सुत्तगडं ३ सूयगड' इति त्रीणि नामान्यस्य सूत्रस्य विलोक्यन्ते क्रमेणास्य नामत्रयस्य १ सूतकृतं २ सूचकृतं ३ सूचाकृतम्' इति त्रय पर्यायाः संस्कृतभाषायां भवन्ति । भूषि 1 १. एतदनन्तरं खंभातनगरस्थायां प्रतौ " इति भद्रम् । यादृशं पुस्तके दृष्टं तादृशं लिखितं मया। यदि शुद्धमशुद्धं वा मम दोषो न दीयते । १॥ उदकानलचौरेभ्यो मूषकेभ्यो विशेषतः रक्षणीया प्रयत्नेन यतः कष्टेन लिख्यते ॥ २ ॥ श्री भद्रमस्तु। शुभं भवतु लेखकपाठकावधारणादिसमस्तलोकजनश्रावकसंघस्य ॥ सं० १३२७ वर्षे पोष शुदि १० भौमे आचारांगपुस्तकं ठ० विक्रमसिंहेन लिखितमिदमिति । मंगलमस्तु ॥ छ ॥ इत्युल्लेखो] दृश्यते ।। २. "सूयगडं गाणं वितिय तस्स व इमाणि नामाणि सूतगडं सुत्तगडं सूपगह चेव गोष्णाई || २ || " -- सूवकृताङ्गनियुक्ति । “सुप्रपुरुसस्स बारसंगाणि मूलत्थाणीयाणि । सेससुतक्खंधा उवंगाणि कलाच्यङ्ग ुष्ठादिवत् । तेसिं बारसं अंगाणं एतं वितियं अंगं । णामाणि एगट्टियाणि इन्द्र-शक्र पुरन्दरवत्, तं जधा -- सूतकडं ति वा सुत्तकडं ति वा सूयकडं ति वा । णामं पुण दुविधं गोण्णं इतरं च, गुणेभ्यो जायते गौणम्, जधा तवतीति तवणो, जलतीति जवण एवमादि तत्वाणि एमट्टियणामानि गोण्णाति तत्थत प्राणिप्रसवे" [पा० धा० ११३२] 'भावप्रसवो गणधरेभ्य इदं प्रसूतम्, अथवा " प्रत्थं भासति अरहा" [ प्राव० नि० गा० ९२], ततः सूत्रं प्रसवति सूतकड ति 'भावसूत्रेण तु सूत्रानुसारेण निर्वाणपथं गम्यते । सूतकडं भावे ससमय परसमयसूयणामेत्तं । " --सूत्रकृतांगचूर्ण पृ० ४। " सूत्रकृतमित्येतदङ्गानां द्वितीयम्, तस्य चामून्येकाथिकानि, तद्यथा सूतम् उत्पन्नमर्थरूपतया तीर्थकृद्भ्यः, ततः कृतं ग्रन्थरचनया गणधरैरिति तथा सूत्रकृतमिति सूत्रानुसारेण तत्त्वावबोधः क्रियतेऽस्मिन्निति तथा सूचाकृतमिति स्वपरसमयसूचना साऽस्मिन् कृतेति । एतानि चास्य गुणनिष्पन्नानि नामानीति ।" - शीलाचार्यविरचिता सूत्राङ्गतिः पु० २ । Page #40 -------------------------------------------------------------------------- ________________ प्रस्तावना ३७ कृता चूर्णी वृत्तिकृता शोलाचार्येण च वृत्तौ त्रयाणामप्येतेषां नाम्नामर्थः सम्यक् स्पष्टीकृतः । 'सोऊण जिणवरमयं" [गा० १८ पृ. 4] इति नियुक्तौ उल्लेखदर्शनात् 'श्रुत (त्वा) कृतम्' इत्यपि संस्कृतपर्यायः संभवेत् । तथापि 'सूयगड' इति प्राकृतनाम्नैव सूत्रकृतम्' इति संस्कृतनाम्नव चास्य सर्वत्र प्रसिद्धिः श्वेताम्बरपरम्परायाम्। समवायाङ्ग-नन्दीसूवादिष्वागमशास्त्रेष्वपि 'सूयगड' नाम्नोल्लेखोऽस्य दृश्यते । यद्यपि 'सूयगड' शब्दस्य व्युत्पत्त्यर्थोऽन्येष्वपि सूत्रेषु घटते तथापि रूढ्या द्वितीयमेवाङ्गं 'सूयगड' शब्देन 'सूत्रकृत' शब्देन वोच्यते । एतच्च नन्दीसूत्रवृत्त्यादौ स्पष्टम् । दिगम्बरपरम्परायां' १ सुद्दयडं, २ सूदयडं, ३ सूदयदं' इति त्रिधा नामनिर्देशः प्राकृतभाषायामुपलभ्यते, तत्र सुद्द इति 'सूत्र' शब्दस्य रूपम् । सूद इत्यपि 'सूत्र' शब्दस्य 'सूत' शब्दस्य वा रूपम्, यड इति यद इति च 'कृत' शब्दस्य प्राकृते रूपम् । संस्कृतभाषायां सर्वत्र 'सूत्रकृत' नाम्नव निर्देशः। विभागा :--सूत्रकृताङ्गस्य द्वौ मुख्यविभागौ, ती च 'श्रुतस्कन्धौ' इति व्यपदिश्यते । तत्र षोडशाध्ययनात्मके प्रथमश्रुतस्कन्धे गाथाध्ययनं षोडशं वर्तते, अतो 'गाहासोलसग (गाथाषोडशक)' नाम्नापि तत्प्रसिद्धिः। द्वितीये श्रुतस्कन्धे वर्तमानानि पुण्डरीकादीनि सप्ताध्ययनानि महान्ति, अतो 'महज्झयण'शब्देनापि तेषां व्यपदेशः, दृश्यतां पृ० 178 प्रथमे श्रुतस्कन्धे षोडश अध्ययनानि, द्वितीये तु सप्त, इति सर्वसंख्यया सूत्रकृताने त्रयोविंशतिरध्ययनानि । तेषां प्राकृतभाषायां संस्कृतभाषायां चाभिधानानि इत्थं वर्तन्तेप्राकृतनाम संस्कृतनाम प्राकृतनाम संस्कृतनाम १ समय समय १४ गंथ ग्रन्थ २ वेयालिय बैतालीय १५ प्रायाणिज्ज आदानीय वेयालिय दारिक संकलित संकलिका ३ उवसग्गपरिणा उपसर्गपरिज्ञा जमतीत यमकीय ४ इत्थीपरिणा स्त्रीपरिज्ञा १६ गाहा गाथा ५ णिरयविभत्ति नरकविभक्ति १७ पोंडरीय पौण्डरीक पुण्डरीक ६ महावीरत्थव महावीरस्तव १८ किरियाठाण क्रियास्थान ७ कुसीलपरिभासिय कुशीलपरिभाषित १९ अाहारपरिण्णा आहारपरिज्ञा कुसोलपरिभासा कुशीलपरिभाषा २० पच्चक्खाणकिरिया प्रत्याख्यानक्रिया ८ वीरिय वीर्य २१ अायारसुत प्राचारश्रुत ९ धम्म धर्म अणगारसुय अनाचारश्रुत १० समाहि समाधि अणगारसुय अनगारश्रुत ११ मग मार्ग २२ अद्दइज्ज आर्द्रकीय १२ समोसरण समवसरण २३ णालंदइज्ज नालन्दीय १३ पाहत्तहिय याथातथ्य १. “सोऊण जिणवरमतं गणहारी काउ तवखोवसमं । अज्झवसाणेण कयं सुत्तमिणं तेण सूयगडं ॥१८॥. . . . अवखरगुणमतिसंघायणाए कम्मपरिसाडणाए य । तदुभयजोगेण कयं सुत्तमिणं तेण सुत्तगडं ॥२०॥"--सूत्रकृताङ्गनियुक्ति ॥ "श्रुत्वा निशम्य जिनवराणां तीर्थकराणां मतम् अभिप्राय मातृकादिपदं गणधरैः गौतमादिभिः, कृत्वा ग्रन्थरचने क्षयोपशमं, ' ' ' शुभाध्यवसायेन च सता कृतमिदं सूत्रं तेन सूत्रकृतमिति" सूत्रकृताङ्गवृत्तिः पृ० ६ । २. “से कि तं सूयगडे ? सूयगडे णं ससमया सूइज्जति . . . ."-समवायांगसूत्र । “से किं तं सूयगडे ? सूयगडे णं लोए सूइइज्जति . . . . ."--नन्दीसूत्र। “से कि तं सूयगडेत्यादि सुत्तं । सूइज्जइ त्ति जधा णट्ठा सूई तंतुणा सूइज्जइ उवलब्भतेत्यर्थः । अहवा जहा सूयी पडं सूतेइ तहा सूयगडे जीवादिपदत्था सूइज्जति"-नन्दीचूणि पृ०६३ । “से किं तं सूयगडे ? सूच् सूचायाम् [ ], सूचनात् सूत्रम्, सूत्रेण कृतं सूत्रकृतं रूढयोच्यते"--नन्दीवृत्ति हारिभद्री पृ० ७७ । “सूयगडेत्यादि रूढयोच्यते इति सूत्रकृतशब्देन द्वितीयमेवाङ्गमुच्यते नान्यत्"-नन्दीवृत्तिटिप्पनक पृ० १६४ । ३. "तेवीसाए सुद्दयडज्झाणेसु"-प्रतिक्रमणग्रंथत्रयी । “जं तमंगपविठें तं बारसविहं आयारो सूदयडं ठाणं वियाहपण्णत्ती णाहधम्मकहा उवासयज्झयणं अंतयडदसा अणुत्तरोववादियदसा पण्हवायरणं विवायसुत्तं दिट्टिवादो चेदि।"-जयधवला प० २३ । प्रायारंगे अट्ठारह पदसहस्साणि १८०००, सूदयदे छत्तीस पदसहस्साणि ३६०००"-जयधवला पृ० ८५ । Page #41 -------------------------------------------------------------------------- ________________ ३८ प्रस्तावना प्रथमेयने चत्वार उद्देशकाः द्वितीये तपः तृतीये चत्वार, चतुर्थ-मयोडों द्वौ इत्येवं पञ्चानामध्ययनानां १५ उद्दे शका, तावन्त एव उद्देशनकालाः समुदेशनकाला। अवशिष्टेषु २२ अध्ययनेषु उद्देशक विभागी नास्ति यतः २२ उद्देजनकाला, तावन्त एव च समुद्देशनकाला ग्रतः सूतकृताङ्गे सर्वसंख्या ३७ उद्देशनकालाः समुद्देशनकालाश्च । परिमाणम् -सूत्रकृताङ्गस्य ३६००० पदानि शास्त्रीय प्राचीनं परिमाणम् । सम्प्रति ३२ अक्षराणामेकोऽनुष्टुप् श्लोक इति गणनयाऽनेकेषु हस्तलिखितादर्थेषु २१०० श्लोकाः प्रमाणं लिखितं दृश्यते । क्वचित् किञ्चिदधिकमपि दृश्यते। दृश्यतां श्रीमहावीरजैनविद्यालयप्रकाशिते सूत्रकृताङ्गे पृ० २५८ टि० ३, ६,९ । महापरिज्ञास्वसप्तमाध्ययनरहितस्य याचाराजस्व [प्रथमभूतस्कन्धात्मकस्यैव] ८०० श्लोकाः प्रमाणमिति आचाराङ्गस्य परिमाणनिर्देशेऽभिहितमस्माभिः सप्तोकमहापरिज्ञाध्ययनश्लोकसंख्यामीतने तु एतत् प्रमाणं किञ्चिदधिकं भवति प्रत आचाराङ्गात् सूत्रकृतं द्विगुणम् इति सूत्रकृताङ्गनिर्यु को यदभिहितं तदपि सम्यक् संगच्छते । रचनाशैली -- सूत्रकृताङ्गस्य प्रथमे श्रुतस्कन्धे 'आयाणिज्ज' पर्यन्तानि पञ्चदशाध्ययनानि पद्यनिबद्धानि षोडशं गाथाध्ययनं सम्प्रति गद्यरूपं विलोक्यते तथापि तत् सामुद्रेण छन्दसा निबद्धमिति सूत्रकृताङ्गनिर्यु क्त्यादौ वणितम्, पूर्वस्मिन् काले तत् कथञ्चिद् गीयते स्म इत्यपि वृत्त्यादौ निर्देशः, दृश्यतां पृ० 175 | "पद्यं गाधासोलसगादि" इति सूत्रकृताङ्गचूर्णी [पृ० ४] प्रभिहितम् । “सत्त महज्झयणा”-- स्थानाङ्गसूत्र । “गाधा सोलसगम्मी जेसि प्रज्झयणाणं ते इमे गाधासोलसगा । महन्ति श्रज्झयणाणि अधवा महंति च ताणि ब्रायणाणि च महायणाणि । " सूत्रकृताङ्गपूर्ण पृ० १५ । "दो चेव सुयक्खंधा प्रज्झयणाई च हुंति तेवीसं । तेत्तिसुदेसणकाला ( तेत्तीस उद्देसा - प्र० ) आयाराम्रो दुगुणमंगं ॥ २२॥ " --सूत्रकृताङ्गनियुक्ति "द्वात धृतस्कन्धी, [तयोविशतिध्ययनानि त्रयस्त्रिमदुद्देशनकालाः । ते चैव भवन्ति - प्रमाध्ययने चत्वारो द्वितीये वयस्तृतीये चत्वारः एवं चतुर्वन्मयो डौ, सबैकादशरवेकरसकेकादशति प्रथमश्रुतस्कन्धे तथा द्वितीय सप्ताध्ययनानि तेषां सप्तैवोद्देशनकाला, एवमेते सर्वेऽपि त्रयस्त्रिंशदिति । एतच्चाचाराङ्गाद् द्विगुणमङ्गम्, षट्त्रिंशत्पदसहस्रपरिमाणमित्यर्थः । " - सूत्रकृताङ्गवृत्तिः शीलाचार्यविरचिता पृ० ८ । “से णं अंगट्टयाए बिइए अंगे, दो सुयवखंधा, तेवीसं अज्झयणा, तेत्तीस उद्देसणकाला, तेत्तीस समुद्देसणकाला, छत्तीसं पदसहस्साणि पयग्गेणं " - - नन्दीसूत । समवायाङ्गसूत्र - । "तेवीसाए सूतगडज्झयणेहिं सूत्रम् । तत्थ इमा गाधा -- “ पुंडरीय १ किरियठाणं २ आहारपरिण्ण ३ पच्चखाणे ४ य । अणगार ५ अट् ६ णानंद ७ सोलसाई १६ च तेवीस | आवश्यकचूणिः (प्रतिक्रमणाध्ययने) पू० १४३ "तेबीसाए सूपपणेहि प्रयोविंशतिमि सूत्रकृताध्ययन किया पूर्ववत्, तानि पुनरमूनि पुंडरि १ किरियठाणं २ आहारपरिष्ण ३ पञ्चवखाकिरिया ४ य अणगार ५ ६ ५ नालंद ६ सोलसाई १६ च तेवीस २३|| गाथा निगदसिद्धैव ।" श्रावश्यक वृत्ति हारिभद्री पृ० ६५८ । "तेवीसं सूयगडज्झयणा प० ० १ समए, २ वेतालिए, ३ उवसग्ग-परिण्णा, ४ थीपरिण्णा, ५ नरयविभत्ती, ६ महावीरथुई, ७ कुसीलपरिभासिए, ८ वीरिए, ९ धम्मे, १० समाही, ११ मग्गे, १२ समोसरणे, १३ ग्राहतहिए. १४गये, १५ जमईए १६ माहा, १७ पुंडरीए १८ किरियाठाणे, १९ प्रहारपरिणा २० प्रपञ्चवखाणकिरिना, २१ अणगारसुयं, २२ ग्रहइज्ज, २३ णालंदइज्जं ।" -- समवायाङ्गसूत्र । दिगम्बराचार्यप्रभाचन्द्रविरचितायां प्रतिक्रमणसूत्रवृत्तौ “तेवीसाए सुद्दयडज्झाणेसु” इत्यस्य वृत्तौ सूत्रकृताङ्गस्य त्रयोविंशतिरध्ययनानि एवं वर्णितानि ( दृश्यतां प्रतिक्रमणग्रन्थत्रयी) - ני " समए १, वेदालिज्जे २, एत्तो उवसग्ग ३, इत्थपरिणामे ४ । णरयंतर ५, वीरथुदी ६, कुसीलपरिभास (सि) ए ७, वीरिए ८ ।। १ ॥ धम्मो य९, अग्ग (अघ ? ) १०, मग्गे ११, समोवसरणं १२, तिकाल १३, गंथहिदे १४ । धावा (हा ?) तत्व १५ गाथा १६ पुरीको १७ किरियठाणे व १८ ।। २ ।। आहारयपरिणामे १९, पञ्चवखाण २०, अणगारगुणकित्ति । सुद २१, अत्थ ( ? ) २२, णालंदे २३ सुद्दयउज्झाणाणि तेवीसं ॥ ३॥ ' " १. "होति पुण भावनाहा सागारुवयोगभावनिष्करणा महूराभिहाणजुत्ता तेषं गाह ति णं विति ॥। १३८ ।। गाहीया व अत्या ग्रहव ण सामुद्दएण छंदेणं । एएण होति गाहा एसो अन्नो वि पज्जा ।। १३९ ।। पण्णरससु अज्झयणेसु पिडितत्थेसु जो अवितह त्ति । पिंडियवयपोणत्वं महेति तम्हा ततो गाहा ।। १४० ।। " मूत्रकृताङ्गनिर्युक्ति । “मधुराभिधापजुत्ता चोयतो वा पुच्छतो वा परिपतो या गायतीति गीयते वा गाथा" -- चूर्णि पृ० २४५ । “मधुरं श्रुतिपेशलमभिधानम् उच्चारणं यस्याः सा मधुराभिधानयुक्ता, गाथाछन्दसोपनिबद्धस्य प्राकृतस्य मधुरत्वादित्यभिप्रायः । गीयते पठ्यते मधुराक्षरप्रवृत्त्या गायन्ति वा तामिति गाथा । यत एवमतस्तेन गाथामिति तां ब्रुवते, णमिति वाक्यालङ्कारे, एनां वा गाथामिति । अन्यथा वा निरुक्तिमधिकृत्याह -- गाथीकृताः पिण्डीकृता विक्षिप्ताः सन्त एकत्र मीलिता प्रर्था यस्यां सा गाथेति । अथवा सामुद्रेण छन्दसा या निबद्धा सा यायेत्युच्यते तच्चेदं छन्दः अनिबद्धं च यल्लोके गाथेति तत् पण्डितः प्रोक्तम् । एषोऽनन्तरोक्तो गाथाशब्दस्य पर्यायो निरुक्तं तात्पर्यार्थो द्रष्टव्यः, तद्यथा - गीयतेऽसौ गायन्ति वा तामिति, गाथीकृता वार्थाः, सामुद्रेण वा छन्दसेति गाथेत्युच्यते, अन्यो वा स्वयमभ्यूह्य निरुक्तविधिना विधेय इति ।" वृत्ति पृ० २६२ । “ गाथाऽत्रानुक्तम् । अत्र शास्त्रे यन्नोक्त छन्दस्तद् गाथासंज्ञम् । Page #42 -------------------------------------------------------------------------- ________________ प्रस्तावना ३९ द्वितीये श्रुतस्कन्धे पञ्चम-षष्ठे अध्ययने पद्यनिबद्धे। अवशिष्टानि पञ्चाप्यध्ययनानि पद्यनिबद्धानि, केवलं तृतीयाध्ययनान्ते चत्वारि पद्यानि वर्तन्ते। विषयः--१ चरणकरणानुयोगः, २ धर्मकथानुयोगः, ३ गणितानुयोगः, ४ द्रव्यानुयोग इति चतुविधेष्वनुयोगेषु इह चरण-करणानुयोगेनाधिकार इति सूत्रकृताङ्गचूणिकृतामभिप्रायः', इह द्रव्यानुयोगेनाधिकार इति तु वृत्तिकृतां शीलाचार्याणामभिप्रायः । उभयमप्येतदापेक्षिकत्वात् संगच्छते। केषुचिदध्ययनेषु स्व-परसिद्धान्तानामत्र व्यावर्णनं वर्तत इति द्रव्यानुयोगोऽप्यत्राधिकृतः, बहुष्वध्ययनेषु चारित्रशुद्धेविचारोऽत्र मुख्यतया वर्तत इति चरणकरणानुयोगोऽप्यनाधिकृतः । __सामान्यतोऽस्य सूत्रस्य विषयः समवायाङ गादिषु वर्णितः, विशेषतो विषयानुक्रमे विस्तरेण विलोकनीयः । तथापि किञ्चिद् विशिष्याभिधीयते प्रथमेऽध्ययने पञ्चमहाभूतवादः, एकात्मवादः (आत्माद्वैतवादः), तज्जीव-तच्छरीरवादः,अकारकवादः, प्रात्मषष्ठपञ्चमहाभूतवादः, अफलवादः (क्षणिकवादिनो बौद्धाः), नियतिवादः, आज्ञानिकवादः, ज्ञानवादः, भिक्षुसमये (बौद्धमते) १ अविज्ञोपचितं, २ परिज्ञोपचितं ३ ईर्यापथं, ४ स्वप्नान्तिकं च कर्मचयं न गच्छति' इति वादः, 'ईश्वरेण कृतमिदं जगत, प्रधानेन कृतमिदं जगत' इत्यादयो विविधा जगत्कर्तृत्ववादा इत्येवं बहवः परप्रवादा उपदशिता दूषिताश्च । तथाविधायामापदि पुत्रमपि व्यापाद्य तन्मांसभक्षणे न दोष इति बौद्धमतं' प्रदर्य तदपि दूषितम् । यथा--"दश धर्म न जानन्ति धृतराष्ट्र ! निबोध तान् । मत्त: प्रमत्त उन्मत्तः क्रुद्धः श्रान्तो बुभुक्षितः । त्वरमाणश्च भीरुश्च लुब्ध: कामीति ते दश ॥" [महाभारत, ५ उद्योगपर्व, अध्याय ३३, श्लोक ८२], अत्र त्रिभिः पड्भिर्वा पादैः श्लोकः।"--इति हेमचन्द्राचार्यविरचिते छन्दोनुशासने सप्तमाध्याये ।। ___ "गाथा कतमा ? या न गयेन भाषिता, अपि तु पादोपनिबन्धेन द्विपदा वा चतुष्पदा वा पञ्चपदा वा षट्पदा वा इयमुच्यते गाथा" इति बौद्धाचार्येण प्रसङ्गेन विरचितायां श्रावकभूमौ पृ० १३७ ।। १. "तत्थ कालियसूयं चरण-करणाणुयोगो १ इसिभासियोत्तरज्झयणाणि धम्माणुयोगो २ सूरपण्णत्तादिगणिताणुयोगो ३ दिट्ठिवातो दव्वाणुजोगो त्ति ४।... इह चरणाणयोगेण अधिकारो"--सूत्रकृताङ्गणि पृ०३। "अण्णोण्णक्खराभिधाणद्वितं जं पढिज्जति तं अगमियं, तं च प्रायसो आयारादि कालियसुतं"---नन्दीचूणि पृ० ५६ । “अगमिकं तु प्रायो गाथादि असमानग्रन्थत्वात् कालिकश्रुतमाचारादि"---नन्दीवृत्ति हारिभद्री पृ० ६९ । "पागमश्च द्वादशाङ्गादिरूपः, सोऽप्यार्यरक्षितमिभैरैदंयुगीनपुरुषानुग्रहबुद्ध्या चरणकरण-द्रव्य धर्मकथा-गणितानुयोगभेदाच्चतुर्धा व्यवस्थापितः तत्राचाराङ्गं चरणकरणप्राधान्येन व्याख्यातम्, अधुनाऽवसरायातं द्रव्यप्राधान्येन सूत्रकृताख्यं द्वितीयमङ्गं व्याख्यातुमारभ्यत इति"--सूत्रकृताङ्गवृत्तिः शीलाचार्यविरचिता पृ० १। २. “से किं तं सूयगडे । सूयगडे णं ससमया सूइज्जति। परसमया सूइज्जति ससमयपरसमया सूइज्जति जीवा सूइज्जति अजीवा सूइज्जति जीवाजीवा सूइज्जति लोगे सूइज्जति अलोगे सूइज्जति लोगालोगे सूइज्जति सूयगडे णं जीवाजीव-पुण्ण-पावा-ऽऽसव-संवर-निज्जर-बंधमोक्खा-बसाणा पयत्था सूइज्जति, समणाणं अचिरकालपव्वइयाणं कुसमय मोह-मोह-मइ-मोहियाणं संदेहजाय-सहजबुद्धि-परिणामसंसइयाणं पावकर मइलमइ-गुण-विसोहणत्थं पासीतस्स किरियावादिसतस्स चउरासीए अकिरियवाईणं, सत्तट्ठीए अण्णाणियवाईणं, बत्तीसाए वेणइय वाईणं-तिण्हं तेसट्ठाणं अण्णदिट्ठियसवाणं वूहं किच्चा ससमए ठाविज्जति । णाणादिळंतवयणणिस्सारं सुठ्ठ दरिसयंता विविहवित्थराणुगमपरमसब्भाव-गुण-विसिट्ठी मोक्खपहोयारगा उदारा अण्णाणतमंधकारदुग्गेसु दीवभूता सोवाणा चेव सिद्धिसुगइधरुत्तमस्स णिक्खोभ-निप्पकंपा सुत्तत्था।" इति समवायाङ्गसूत्रे । “से कि तं सूयगडे ? सूयगडे णं लोए सूइज्जइ, अलोए सुइज्जइ, लोयाऽलोए सूइज्जइ, जीवा सूइज्जति, अजीवा सूइज्जति, जीवा-ऽजीवा सूइज्जति, ससमए सू इज्जइ, परसमए सूइज्जइ, ससमय-परसमए सूइज्जइ। सूयगडे णं आसीतस्स किरियावादिसयस्स, चउरासीईए अकिरियवादीणं, सत्तट्ठीए, अण्णाणियवादीणं, बत्तीसाए वेणइयवादीणं, तिप्हं तेसट्ठाणं पावादुयसयाणं वूहं किच्चा ससमए ठाविज्जइ।" इति नन्दीसूत्रे । “सूदयदं णाम अंग ससमयं परसमयं थीपरिणामं क्लव्या-स्फुटत्व-मदनावेशविभ्रमाऽऽस्फालनसुख-पुंस्कामतादिस्त्रीलक्षणं च प्ररूपयति ।" जयधवला पृ० ११२। “सूदयदं णाम अंग छत्तीसपय सहस्सेहि णाणाविणयपण्णावणा-कप्पाकप्प-च्छेदोवट्ठावण-ववहारधम्मकिरियाप्रो परुवेइ" धवला पृ० १०० । “सूत्रकृते ज्ञानविनयप्रज्ञापना-कल्प्याकल्प्यछेदोपस्थापना-व्यवहारधर्मक्रिया: प्ररूप्यन्ते ।"--तत्त्वार्थराजवात्तिक १।२०। ३. बौद्धानां सुत्तपिटके खुद्दकनिकाये जातकपालिमध्ये २४६ तमे बालोवादजातके "पुत्त-दारं पि चे हन्त्वा देति दानं असञतो। भुञ्जमानो पि सप्पञो न पापमुपलिम्पतीति ।" इति गाथा वर्तते । अस्य मतस्य निर्देशः सूत्रकृताङ्गस्य प्रथमेऽध्ययने द्वितीय उद्देशके "पुत्तं Page #43 -------------------------------------------------------------------------- ________________ प्रस्तावना एषु केचिद् वादाः पालित्रिपिटकान्तर्गतेषु दीघनिकाय-मज्झिमनिकायादिबौद्धग्रन्थेषु मनुस्मृत्यादिषु च वैदिकग्रन्थेष्वपि वर्णिता विलोक्यन्ते । विस्तरेण जिज्ञासुभिः श्री महावीरजनविद्यालयप्रकाशितसूत्रकृताङ्गस्य तृतीये परिशिष्टे विलोकनीयम्। तृतीयेऽध्ययने चतुर्थे उद्देशके नमिविदेहि-रामगुप्त-बाहुक-तारागण-आसिलदेविल-द्वीपायन-पाराशरादय ऋषयो यथा स्वेन स्वेनाचारेण मुक्तिं गतास्तथा वर्णितम् । एते च केचिदृषय इसिभासियाइं (ऋषिभाषितानि) इति ग्रन्थे जैनानामपि सम्मताः । 'सुखेन सुखं लभ्यते' इति बौद्धमतमपि वणितमस्मिन्नध्ययने। विस्तरेण जिज्ञासुभिः श्रीमहावीरजैनविद्यालयप्रकाशितस्य सूत्रकृताङ्गस्य तृतीये परिशिष्टे प्रस्तावनायां च विलोकनीयम् ।। द्वादशेऽध्ययने समोसरणे (समवसरणे) १ क्रियावादिनाम्, २ अक्रियावादिनां, ३ विनयवादिनाम्, ४ अज्ञानवादिनां च स्वरूपं वणितम् । सापेक्षः क्रियावादश्च सम्यग्वादत्वेन दर्शितः । सप्तदशेऽध्ययने पौण्डरीके तज्जीव-तच्छरीरवादिना पञ्चमहाभूतवादिनाम् पात्मषष्ठपञ्चमहाभूतवादिनाम् ईश्वरकारणिकानां नियतिवादिनां च मतानि किञ्चिद्विस्तरेण वणितानि । द्वाविशेऽध्ययने आर्द्रकुमारस्य गोशालकादिभिः सह वादो वणितः, अस्मिंश्च प्रसंगे गोशालक-बौद्ध भिक्षु-ब्रह्मवति-त्रिदण्डि-हस्तितापसानां मतानि वर्णितानि । त्रयोविशेऽध्ययने भगवतो गौतमस्वामिनः पार्श्वनाथसन्तानीयेन उदकेन पेढालपुत्रेण सह जातस्य पालापस्य वर्णनम् । इत्येवं विविधाः स्व-परसमयविचाराः सूत्रकृताङ्गे दृश्यन्ते । पाठपरम्पराविषयक इतिहास आचाराङ्गवदवगन्तव्यः। सूत्रकृताङ्गचूणिकृद्भिस्तेषां समक्षं यः सूत्रकृताङ्गस्य पाठ आसीत् तदनुसारेण चूणिविरचिता, वृत्तिकृद्भिः शीलाचार्यस्तु तेषां समक्षं यः पाठ आसीत् तदनुसारेण टीका विरचिता। अत उभयोः पाठयोः प्रथमे श्रुतस्कन्धे क्वचित् क्वचिद् भेदः, द्वितीयश्रुतस्कन्धे तु भूयान् पाठभेदः । सम्प्रति या सूत्रकृताङ्गस्य पाठपरम्परा हस्तलिखितादर्शेषूपलभ्यते सा टीकाकृदनुसृतया पाठपरम्परया प्रायशः संवदति । चूर्णिकृदनुसृता अपि केचन पाठाः क्वचिद्धस्तलिखितादर्श दृश्यन्ते । एते च चूर्णिगता पि ता समारंभ पाहारेज्ज असंजए। भुंजमाणो वि मेहावी कम्मुणा नोवलिप्पते ॥” इति गाथायां दृश्यते। (अत्र "पुत्तं पिया समारंभ.... भुजमाणो य....नोवलिप्पइ ॥” इति वृत्तिसम्मतः पाठः, दृश्यतां पृ. 26)। अस्य चूर्णी वृत्ती च व्याख्या "पुत्रमपि तावत् समारभ्य, समारम्भो नाम विक्रीय मारयित्वा तन्मांसेन वा द्रव्येण वा, किमंग पुणरपुर्व शूकरं वा छागलं वा, आहारार्थं कुर्याद् भक्तं भिक्खूणं, अस्संजतो नाम भिक्खुव्यतिरिक्तः, स पुनरुपासकोऽन्यो वा, तं च भिक्षुः त्रिकोटिशुद्धं भुजानोऽपि मेधावी कम्मुणा णोवलिप्पते"---सूत्रकृताङ्गचूर्णिपृ० ३८। “पुत्तं पिता इत्यादि। पुत्रमपत्यं पिता जनकः समारभ्य व्यापाद्य आहारार्थ कस्याञ्चित् तथाविधायामापदि तदुद्धरणार्थमरक्तद्विष्ट: असंयतो गृहस्थ: तत्पिशितं भुजानोऽपि, चशब्दस्य अपिशब्दार्थत्वादिति, तथा मेधाव्यपि संयतोऽपीत्यर्थः; तदेव गृहस्थो भिक्षुर्वा शुद्धाशयः पिशिताश्यपि कर्मणा पापेन नोपलिप्यते नाश्लिष्यते"--सूत्रकृताङ्गवृत्ति शीलाचार्यविरचिता पृ० ३९। १. “समवसरंति जेसु दरिसणाणि दिट्ठीयो वा ताणि समोसरणाणि।"--चूणि पृ० २०७। “सम्यग् एकीभावेनावसरणम् एकत्र मेलापकः समवसरणम्"--वृत्ति पृ० २०७, “वादिनां सम्यगवसरणं मेलापक:"--वृत्ति पु० २१०, “समवसरणानि परतीथिकाभ्युपगमसमूहरूपाणि"--वृत्ति पृ० २१२ । असियसयं किरियाणं अक्किरियाणं च होइ चुलसीती ।अण्णाणिय सत्तट्ठी वेणइयाणं च बत्तीसा ॥११९॥ --सूत्रकृतांगनियुक्ति । तुलना-“यानि च तीणि यानि च सट्टि समणप्पवादसितानि भूरिपञ। साक्खरसञ्जनिस्सितानि प्रोसरणानि विनेय्य प्रोद्यतमगा ॥” इति बौद्धानां सुत्तपिटके सुत्तनिपाते पृ० ३५१ । “प्रोसरणानीति प्रोगहणानि तित्थानि, दिट्ठियो ति अत्थो, तानि यस्मा सक्कायदिट्ठिया सह ब्रह्मजाले वुत्तद्वासट्ठिदिट्ठिगतानि गहेत्वा तेसट्टि होन्ति । यस्मा च तानि अञतित्थिय समणाणं पवादभूतानि सत्थानि सितानि उपदिसित ब्बसेन, न उप्पत्तिवसेन" इति बुद्धघोषाचार्यविरचितायां सुत्तनिपात-अट्ठकथायाम् पृ० २६५-२६६ ॥ २. “सम्मट्ठिी किरियावादी मिच्छा य सेसगा वाई। जहिऊण मिच्छवायं सेवह वायं इमं सच्चं ॥१२१॥"--सूत्रकृताङ्गनियुक्ति । "सम्यग्दृष्टि . . . .क्रियाम् 'अस्ति' इत्येवम्भूतां वदितुं शीलमस्येति क्रियावादी . . . 'सर्वानपि कालादीन् कारणत्वेनाभ्युपगच्छन् तथात्मपुण्य-पाप-परलोकादिकं चेच्छन् क्रियावादी सम्यग्दृष्टित्वेनाभ्युपगन्तव्यः । शेषकास्तु वादा प्रक्रियावादा-ज्ञानवाद-वैनयिकवादा मिथ्यावादा इत्येवं द्रष्टव्याः"--वृत्ति पृ० २१० । “क्रियावादित्वेऽपि सति सम्मद्दिट्रिणो चेव एगे सम्मावादी, अवसेसा चत्तारि वि समोसरणा मिच्छावादिणो"-चूणि पृ० २०७। Page #44 -------------------------------------------------------------------------- ________________ प्रस्तावना ४१ अपरे च पाठभेदा श्रीमहावीरजनविद्यालयेन प्रकाशिते सूत्रकृतांगे विस्तरेणास्माभिर्दशिताः, बौद्धादिग्रन्थान्तरैः सह विस्तरेण तुलनापि तत्र परिशिष्टादौ दशिता, अतो विस्तरेण जिज्ञासुभिस्तत्र विलोकनीयम् । पृ० 199 पं०४ मध्ये विद्यमानः पाठः सम्प्रति दिगम्बरेषु बहुमतस्य मूलाराधनाग्रन्थस्य अपराजितसूरिविरचितायां विजयोदयाटीकायां [पृ० ६१२] तथा सूत्रकृतस्य पुण्डरीकेऽध्याये कथितं 'ण कहेज्जा धम्मकहं वत्थपत्तादिहेतुं' इति पाठभेदेन दृश्यते, अतो दिगम्बराणामपि किञ्चिद् भिन्ना पाठपरम्परासीदिति प्रतीयते । सूत्रकृताङ्गस्य व्याख्याः नियुक्तिः प्राकृतभाषायां श्रीभद्रबाहुस्वामिविरचिता, २०५ गाथात्मिका । चूणिः संस्कृतमिश्रितप्राकृतभाषायां विरचिता। अस्याः कर्तुर्नाम न ज्ञायते। "अरणतरणाणदंसणधरो, एतेण एकत्वं णाणदंसणाणं ख्यापितं भवति" (२।४।२२, पृ० ७६) इत्युल्लेखदर्शनादेते चूर्णिकृतः सिद्धसेन दिवाकराचार्यमतानुयायिनः संभाव्यन्ते । अत्र दूषगणिक्षमाश्रमणशिष्यभद्दियाचार्या ब्रुवते" इत्युल्लेखः, गुर्जरदेशवर्तिनः [चाणस्मासमीपस्थस्य] मोढेरगग्रामस्योल्लेखश्च द्वितीयश्रुतस्कन्धचूगौं वर्तते। टीका शीलाचार्यविरचिता ३२ अक्षराणामेकः श्लोक इति गणनया १२८५० श्लोकप्रमिता। इयं चात्र मुद्रिता । इमामेव महतीं वृत्तिमुपजीव्यान्यः कालान्तरे संक्षिप्ता वृत्तयो विरचिताः । वृत्तिरियं बहूनां वादानां विचाराणां चाकरकल्पा। शीलाचार्याणां समयादिविषये प्राचाराङ्गवर्णने पूर्वमेव विचारितम् । (१) दीपिका हेमविमलसूरिशिष्यहर्षकुलगणिना विक्रमसंवत् १५८३ वर्षे विरचिता । (२) दीपिका विक्रमसंवत् १५९९ वर्षे भुवनसोमशिष्य-उपाध्यायसाधुरङ्गविरचिता। वर्तमानं संस्करणम् नमुपलब्धान् हस्तलिखित । आगमोदयसमितिस्प रपादः संपादनं विहित भद्रबाहुस्वामिसन्दुब्धनियुक्ति-शीलाचार्यविरचितवृत्तिसमन्वितयोराचाराङ्ग-सूत्रकृताङ्गसूत्रयोः तदानीमुपलब्धान् हस्तलिखितादर्शानवलम्ब्य महता प्रयासेन संशोधन विधाय आगमोद्धारकसागरानन्दसूरीश्वरपादैः संपादनं विहितम्, तच्च क्रमेण विक्रमसंवत् १९७२, १९७३ वर्षे च आगमोदयसमित्या प्रकाशितम् । आगमोदयसमितिप्रकाशितमिदं सटीक सूत्रद्वयं सम्प्रति अतिदुर्लभम् । किञ्चान्यत्, ततः परं स्व० आगमप्रभाकर मुनिराजश्री पुण्यविजयजीमहाभागः पत्तन-जेसलमेरदुर्ग-खंभात-प्रभृतिस्थानेषु विद्यमानाः प्राचीनतराः प्राचीनतमा वा बहवो हस्तलिखितादर्शाः सूत्राणां तट्टीकानां च महता प्रयासेन समुपलब्धाः। तत्र च स्थाने स्थाने बहवः पाठभेदाः सन्ति । एतेषां सर्वेषां पाठभेदानां संग्रहो मुद्रितप्रतिषु मुनिराजश्रीपुण्यविजयमहाभागः कृतः कारितो वा। तेषु बहवः पाठभेदा अत्युपयोगिनः । अत उपयोगिपाठभेदानां समावेशं विधाय सूत्राणां तट्टीकानां च पुनर्मुद्रणं सम्प्रति अत्यावश्यकम् । किन्तु संस्कृतमुद्रकास्तथाविधा मुद्रणालयाः सम्प्रति न सुलभाः, पुनर्मुद्रणेऽत्यन्तं कालविलम्बोऽपि जायते, अन्यदपि बहुविधं काठिन्यं पुनर्मुद्रणे वर्तते । अतः पुनर्मुद्रणक्लेशपरिहाराय प्रागमोदयसमित्या प्रकाशितमेवेदं ग्रन्थद्वयं प्रतिबिम्ब Photo-Copy रूपेणात्र मुद्यते, ये तत्र अत्यावश्यकाः शुद्धा विशिष्टा वा पाठभेदास्तेऽत्र ग्रन्थान्ते प्रथम-द्वितीयपरिशिष्टयोवृद्धिपत्रके शुद्धिपत्रके च संगृहीताः। ये तु अल्पमहत्त्वकाः पाठभेदास्ते उपेक्षिताः। अनयो प्रथम १. पृ० 43 मध्येऽत्र (२।२।११) “महयं पलिगोव जाणिया जावि य वंदणपूयणा इहं । सुहुमे उसल्ले दुरुद्धरे. . . . .॥" इति गाथा वर्तते । बौद्धग्रन्थे सुत्तपिटके थेरगाथायां “पङ्को ति हि नं पवेदयु यायं वन्दन पूजना कुलेसु। सुखुमं सल्लं दुरुब्बहं सक्कारो कापुरिसेन दुज्जहो ।" इति गाथा वर्तते पृ० २६३, ३१४, ३७२ । पृ० 44 मध्येऽत्र (२।२।१७) "उवणीयतरस्स ताइणो भयमाणस्स विविक्कमासणं । सामाइयमाहु तस्स जं जो अप्पाण भए ण दंसए ॥” इति गाथा वर्तते । बौद्धग्रन्थे सुत्तपिटके सुत्तनिपाते (पृ० ३९४) “पतिलीनचरस्स भिक्खुनो भजमानस्स विवित्तमासनं । सामग्गियमाहु तस्स तं यो अत्तानं भवने न दस्सये ॥” इति दृश्यते । पृ० 143 मध्ये (१२१७) "णाइच्चो उएइ ण अत्थमेति ण चंदिमा वड्ढति हायती वा। सलिला ण संदंति ण वंति वाया वंझो णियतो कसिणो हु लोए ॥” इति गाथा वर्तते । बौद्धग्रन्थे सुत्तपिटके संयुत्तनिकाये (पृ०४१४) “न वाता वायन्ति, न नज्जो सन्दन्ति, न गब्भिनियो विजायन्ति, चन्दम-सूरिया उदेन्ति वा अपेन्ति वा, एसिक-ट्ठायि-ट्ठिता" इति पाठो वर्तते । “महावाता न वायन्ति न सन्दन्ति सवन्तियो। तानि अज्ज पदिस्सन्ति धुवं बुद्धो भविस्सति ।। ८३॥" इति सुत्तपिटके बुद्धवंसे पृ० ३११ विद्यते । २. "भद्दियापरिप्रोवएसेणं भिन्नरूवा एक्कका दससद्देण संगिहीया भवंति" इति अगस्त्यसिंहविरचितायां दशवकालिकचूणों पृ. ३ ॥ Page #45 -------------------------------------------------------------------------- ________________ प्रस्तावना द्वितीयपरिशिष्टयोरुपयोग विधायव ग्रन्थोऽयमध्येतव्य इत्यभ्यर्थ्यते । अवशिष्टेषु परिशिष्टेषु टीकायामुद्धतानां पाठानां सूत्राणां नियुक्तिगाथानां चाकारादिक्रम उपन्यस्तः । - इदं पुनरत्नावधेयम्-टीकागताः पाठभेदा एवात्र परिशिष्टयोः प्रामुख्येन संगृहीताः । ये तु मूलसूत्रगताः पाठभेदास्तेऽतिबहव इति पत्र प्रायो न संगृहीताः । किन्तु श्रीमहावीरजन विद्यालय-बम्बई-प्रकाशितयोराचाराङ्ग-सूत्रकृताङ्गसूत्रयोः सूत्रगता पाठभेदा महता विस्तरेणास्माभिर्दशिता इति जिज्ञासुभिस्तत्रैव विलोकनीयाः । प्रतिबिम्ब (Photocopy) रूपेणाऽस्मिन् ग्रन्थे येऽक्षरमात्रादयो न सम्यक् प्रकटीभूतास्ते तत्र तत्न सुधीभिः स्वयमेवाभ्यू ह्याः। धन्यवादा: सटीकयोराचाराङ्गसूत्र ताङ्गयोः संशोधनं सम्पादनं च प्रागमोद्धारकः स्व०श्रीसागरानन्दसूरीश्वरपादैर्महता महता परिश्रमेण विहितम्, तदेव चात्र प्रतिबिम्ब (Photo) रूपेण प्रकाश्यते, अतस्ते सहस्रशो धन्यवादमर्हन्ति । आगमप्रभाकरैराजीवनश्रुतोपासकैः स्व० मुनिराजश्रीपुण्यविजयमहाभागैर्महता परिश्रमेण संगृहीताः पाठभेदा एवात्र प्रथमद्वितीयपरिशिष्टनिर्माणेऽत्यन्तमुपयोगिनः सञ्जाता इति तेऽप्यनेकशो धन्यवादमर्हन्ति । देहली (Delhi) प्रभृतिनगरेषु विद्यमानस्य 'मोतीलाल बनारसीदास' इति पुस्तकापणस्याधिपतयो जिनागमभक्ता लाला श्री सुंदरलालजी महोदया आगमानां सटीकानां पुनर्मुद्रणे नितान्तं स्वरसमावहन्ति । मुद्रण-प्रकाशनादिव्यवस्था सर्वापि तैरेव स्वीकृता । तेषामेव प्रेरणया उत्साहेन च द्वादशाङ ग्यामादिमे इमे सटीके प्राचाराङ्ग-सूत्रकृताङ्गसूत्रे प्राकाश्यमाप्नुतः अग्रेतनानपि स्थानाङ्गसूत्रादीनागमग्रन्थाननयव रीत्या शीघ्र प्रकाशयितुं ते समीहन्त इति तेऽपि भूयसो धन्यवादानहन्ति । परिशिष्ट-विषयानुक्रमादिसर्वपरिष्कारेषु विविधेषु चान्यकार्येषु विनेयाः मुनिराज श्रीधर्मचन्द्रविजयमहोदया नितान्तं साहायकमनुतिष्ठन्ति स्म । परमात्मा सद्गुरुदेवाश्च तं परमश्रेयसा युजीरन्निति प्रार्थ्यन्ते । परमकृपालोरनन्तोपकारिणः श्रीशङ्केश्वरपार्श्वनाथप्रभोः परमोपकारिणां परमपूज्यानां प्रातःस्मरणीयानां सद्गुरुदेवानां पितृचरणानां मुनिराजश्रीभुवनविजयजीमहाराजानां च परमकृपया साहाय्याच्चैव कार्यमिदं सम्पन्नमिति तेषां चरणेष्वनन्तशः प्रणिपातं विधाय प्रभुमहावीरस्वामिनिर्वाण कल्याणकपवित्रितेऽद्य दीपालिकापर्वदिने प्रणम्य श्रीमहावीरं मयाम्यतेन कुसुमेन । विक्रमसंवत् २०३३ श्रीमहावीरस्वामिनिर्वाणकल्याणकदिनम् पूज्यपादाचार्यमहाराजश्रीमद्विजयसिद्धिसूरीश्वरपट्टालंकार१०-११-७७ पूज्यपादाचार्यमहाराजश्रीमद्विजयमेघसूरीश्वरशिष्यवाव (जिला बनासकांठा) पूज्यपादमुनिराजश्रीभुवनविजयान्तेवासी उत्तर गुजरात मुनिः जम्बूविजय : with Best Compliments, from: refe, Resi........... ... office. 90396 35795 Smt. Visi N. Trumani. A/3, Sl: : : Society, Ashram kund, fert i liyapill, AHMEDABAD-13. Page #46 -------------------------------------------------------------------------- ________________ श्री भद्रबाहुस्वामिसन्दृब्धनियुक्ति-शीलाचार्यविरचितविवरणसमन्वितस्य आचाराङ्गसूत्रस्य विषयानुक्रमः ॥ सूत्रारिण ४०२, सूत्रगाथाः १४७, नियुक्तिगाथाः ३५६ ॥ AAACcc00000 oranA १ नि० नियुक्तिकारमङ्गलं नियुक्तिकथनप्रतिज्ञा च । " प्राचारादीनि निक्षेपपदानि (१०) " चरणे षट्, दिशि सप्त, शेषेषु चत्वारः नामादिचतुष्टयस्य सर्वव्यापित्वम् आचाराङ्गयोनिक्षेपचतुष्टयम् भावाचारे द्वाराणि (७) प्राचारस्यकाथिकानि (१०) प्रवर्तनाद्वारेऽस्य प्रथमत्वम् प्रथमत्वे हेतुः आचारायत्तं गणित्वम् अध्ययनादिभिराचारस्य परिमाणम् १२-१४ समवतारद्वारे ब्रह्मचर्याध्ययनेषु चूडाऽवतरणम् महाव्रतानां सर्वद्रव्येष्ववतारः 5 १६-१७ " सारद्वारेऽङ्गादीनां सारप्रदर्शनम् ब्रह्मनिक्षेपाः (८) स्थापनायां ब्राह्मणस्योत्पत्तिः, वर्ण(७)वर्णान्तराणा(९) च " वर्णवर्णान्तरोत्पत्तिः " वर्णवर्णान्तरसङ्ख्या सप्तवर्णप्रदर्शनम् वर्णान्तरनामानि वर्णान्तरे हेतुः वर्णान्तराणां संयोगोत्पत्तिः द्रव्यभावब्रह्मप्रतिपादनम् चरणनिक्षेपाः (६) गत्याहारगुणभेदेन भावचरणम् अध्ययननामानि अध्ययनार्थाधिकारा: २० शस्त्रपरिज्ञाया उद्देशार्थाधिकार: शस्त्रनिक्षेपाः (४) द्रव्ये शस्त्राग्न्यादिः, भावे दुष्प्रयोगोऽविरतिश्च ३७ " द्रव्यभावयोर्ज्ञानप्रत्याख्याने (प्रासाददृष्टान्तः) 7 १ सू० केषाञ्चित्सज्ञाऽभावः ३८ नि० द्रव्ये सचित्ताचितमिश्रभेदाः, भावे ज्ञानमनुभवश्च सज्ञा ३९ " अनुभवनसज्ञा षोडशधा २ सू० पूर्वाद्यागमनज्ञानाभावः केषाञ्चित् ४० नि० दिनिक्षेपा: (७) " त्रयोदशप्रदेशावगाढं द्रव्यं द्रव्यदिक् क्षेत्रदिशो रुचकात् दिग्नामानि दिग्विदिक्स्वरूपम् दिक्संस्थानम् ४७-४८ " तापदिक्चतुष्टयज्ञानम् ४९-५० " मेरुलवणयोरुत्तरदक्षिणयोः स्थिति: ५१ नि० प्रज्ञापकदिक् (१८) ५२-५८ " प्रज्ञापकदिग्ज्ञानं तन्नामानि च प्रज्ञापकदिक्संस्थानम् भावदिग् (२८) निरूपणम् ६१-६२ " प्रज्ञापकभावदिग्गुणनेन सर्वासु दिक्षु जीवाजीवानां गत्यागती ६३ " ज्ञानसचाया अस्तिनास्तित्वम् ३ सू० औपपातिकेतरत्वे पूर्वापरभवज्ञानं च (आत्मसिद्धिः, ३६३ पाखण्डिनश्च) ४ " जातिस्मृत्यादिना ज्ञानम् 13-14 ६४.६६ नि विशिष्टसज्ञाकारणे नियुक्तिगाथाः 14 ५ सू० आत्मवादिनो लोककर्मक्रियावादित्वम् 15 ६ " अनतिशयिनो मतिज्ञानेन सद्भावागमः " क्रियापरिमाणनिश्चयः । 15 " अपरिज्ञातकर्मणोऽपायप्रदर्शन विपाकप्रदर्शनं वा 16 " तस्य योनिभ्रमणं दुःखवेदनं च 16-17 १० " परिज्ञावर्णनम् 17 ६७ नि० सदसन्मतिहेतुभ्यां बन्धज्ञानम् 17 ११ सू० जीवितस्य परिवन्दनाद्यर्थ कर्म 17-18 २३-२५ + २५०००.00 or or mrr orm Page #47 -------------------------------------------------------------------------- ________________ 19 19-20 20 20 20-21 26-27 27 21 १२ सू० क्रियाविशेषपरिमाणनिश्चयः १३ " कर्मारम्भपरिज्ञावान् मुनिः ॥प्रथमोद्देशक: १॥ ६८ नि० पृथिव्या निक्षेपादीनि द्वाराणि (९) ६९ " पृथिव्या निक्षेपचतुष्टयम् " द्रव्यभावपृथिवीवर्णनम् ७१-७६ ” सर्वलोके सूक्ष्माः , बादरे श्लक्ष्णा: (५) खराः (३६) ७७-७८ " वर्णादिना योनिभेदा: ७९ " बादरे पर्याप्तापर्याप्तभेदानां तुल्यत्वं सूक्ष्मे च वृक्षाद्यौषध्याद्य दाहरणेन पृथ्वीभेदप्रदर्शनम् असङ्ख्यपृथिवीजीवशरीराणां दृश्यत्वम् चक्षुःस्पर्शागतपृथिवीशरीरकथनोप- संहारः शेषाणामाज्ञाग्राह्यता लक्षणद्वारे उदयलेश्याभेदाः (११) शरीरास्थिदृष्टान्तेन कठिनपृथिवीशरीरे चेतनत्वम् ८६-८८ " पृथिवीकायपरिमाणम् क्षेत्रकालयोः सूक्ष्मबादरत्वम् कालतः पृथ्वीकायपरिमाणम् पृथिवीकायानां परस्परमवगाहः चक्रमणादिभि (१६) मनुष्याणां पृथ्व्या उपभोगः सुखार्थ परदुःखोदीरकत्वम् शस्त्रद्वारे हलकुलिकादिसमासद्रव्यशस्त्रप्रतिपादनम् विभागद्रव्यभावशस्त्रप्रतिपादनम् पृथ्वीकाये वेदनाः पृथ्वीकायस्याङ्गोपाङ्गरहितत्वेऽपि वेदनाऽस्तित्वम् वधद्वारे कुतीथिकस्वरूपम् " दृष्टान्तगर्भ कुतीथिकस्वरूपनिगमनम् कृतकारितानुमतिभिर्वधः पृथिवीकायवघे निदानिदाभ्यां तदाश्रितान्यदृश्यादृश्यजीववधप्रदर्शनम् १०३ नि० पृथ्व्या वषे तनिश्रितानां सूक्ष्मादीनां वधः १०४-१०५ " पृथ्वीवधविरता गुप्त्यादिमन्त श्चानगाराः - सू० पृथ्वीहिंसका पातपरिघु नादिमन्तः '' असङ्ख्येयजीवसङ्घातरूपा पृथिवीति प्रदर्शनम् कृतकारितानुमतिभिः पृथिवीसमारम्भे प्रवृत्तिप्रदर्शनम् अन्धादिवत् पृथिवीसमारम्भे प्रवृत्तमतेरहितादि, भोग्यफलप्राप्तिः पृथिबीदण्डविरतो मुनिः ॥ द्वितीय उद्देशकः ।। १०६ नि० अप्कायद्वाराणि भेदपरिमाणोप भोगशस्त्रलक्षणेषु विशेषः । १०७-१०८ " अप्कायस्य भेदनानात्व, बादरे पञ्च शुद्धोदकाद्या भेदाः अप्कायपरिमाणद्वारम् अप्कायलक्षणद्वारम् अप्कायोपभोग (७) द्वारम् ११२ " अप्कायवधप्रवर्तने हेतुः ११३ " अप्काये शस्त्रद्वारम् (उत्सिञ्चनादि ६) ११४ नि० विभागतो द्रव्यभावशस्त्रम् ११५ " पृथिवीवदप्कायस्य शेषद्वाराणि सू० अनगारस्वरूपम् निष्क्रमणश्रद्धारक्षोपदेशः महापुरुषः कृतपूर्वो मार्गः प्राज्ञयाऽपकायज्ञाने संयमः अप्कायलोकात्माभ्याख्यानव्याप्तिः शाक्यादिदृष्टान्तेनाप्कायसमारम्भे दोषप्रदर्शनम् जिनप्रवचने उदकजीवोपदेशः अप्कायस्य नानविधशस्त्रप्रदर्शनम् प्रशस्त्रोपहताप्कायपरिभोगेऽदत्तादानदूषणम् ܘ?? Page #48 -------------------------------------------------------------------------- ________________ 39.40 १४२ १४३ १२५ " उक्त १५१ " २८ सू० पानविभूषार्थमशस्त्रोपहताप्काय. परिभोगेऽन्यमतानि २९ " अन्यमतेऽप्कायजीवच्छेदनत्वम् 31 ३० " अन्यागमासारत्वम् अप्कायवधविरतो मुनिः ॥ तृतीय उद्देशकः ॥ ११६ नि० तेजसो द्वारातिदेशः विधानादिषु भेदः 33 ११७-११८ " तेजोजीवानां वैविध्यं, बादरपञ्च भेदप्रतिपादनं च " खद्योतकज्वरोष्मदृष्टान्तेन तेजसो जीवत्वम् तेजोजीवपरिमाणद्वारम् तेजस उपभोगद्वारम् (५) तेजःकायिकहिंसने हेतु: १२३ " तेजःकायिकानां समासतो द्रव्यशस्त्रम् १२४ ” तेजःकायिकानां विभागतो द्रव्यशस्त्रम् उक्तशेषद्वारातिदेशेनोपसंहारः ३२ सू० अग्निलोकात्माभ्याख्यानव्याप्तिः " वनस्पतिसंयमखेदज्ञानव्याप्तिः " अग्निशस्त्रस्य वीरदृष्टपूर्वता प्रमत्तो रन्धनाद्यर्थी दण्डवान् अग्निसमारम्भाकर्त्तव्यता अग्निशस्त्रसमारम्भेऽन्यतीथिका नामयथावादित्वम् " अग्निसमारम्भे नानाप्राणिविहिंसनम् । ३९ " अग्निसमारम्भपरिज्ञाता मुनिः 37-38 ॥ चतुर्थ उद्देशकः ॥ १२६ नि० पृथिवीतो वनस्पतिद्वारे नानात्वं विधानादिभिः १२७ " द्विद्विभेदेन सूक्ष्मबादरा वनस्पतयः १२८ " बादरवनस्पतेर्भेदाः प्रत्येकतरोर्वादश भेदाः प्रत्येकवनस्पतिजीवभेदाः (अग्रबीजाद्याः ६) १३१-१३२ " प्रत्येकतरुशरीरसङ्घातदृष्टान्तः १३३ " पत्रस्कन्धादौ एकजीवत्वम् १३४ नि० प्रत्येकतरुजीवराशिपरिमाणम् १३५ " शेषा प्राज्ञाग्राह्याः १३६-१३७ साधारणवनस्पतिलक्षणम् १३८ " मूलप्रथमपत्रयोरेकजीवत्वम् १३९-१४० " अनन्तकायलक्षणम् १४१ " साधारणवनस्पतेर्भेदाः एकाद्यसङ्ख्यातानां प्रत्येके दृश्यत्वम् साधारणेऽनन्तानां दृश्यत्वम् १४४ " सूक्ष्मानन्तजीवपरिमाणम् १४५ बादरनिगोदपरिमाणम् १४६-१४७ उपभोगविधिः, आहारादिरातो द्यादिश्च १४८ " उपभोगोपसंहारः, वधहेतुश्च वनस्पतेः समासद्रव्यशस्त्रं कल्पन्यादि १५० " वनस्पतेविभागतो द्रव्यभावशस्त्रम् वनस्पतेरुक्तशेषद्वाराणां पृथिव्याः सादृश्यम् ४० सू० वनस्पत्यारम्भाकरणेऽनगारत्वम् गुणावर्त्तयोरक्यम् वनस्पत्यभिनिर्वृत्तशब्दादीनां सर्वदिग्भाक्त्वम् शब्दादिगुणागुप्तत्वेऽनाज्ञाकारित्वम् " शब्दादिगुणास्वादेऽसंयमानुष्ठायित्वम् " शब्दादिगुणप्रमत्तत्वे गृहस्थत्वम् " बनस्पतिशस्त्रसमारम्भेऽन्यतीर्थिकदशा वनस्पतिजीवास्तित्वे लिङ्गम् (जन्मवृद्धयादि) वनस्पत्यारम्भतत्परिहाराभ्यां बन्ध-मुनित्वे ॥ पञ्चम उद्देशकः ।। १५२ नि० पृथ्वीत्रसद्वारसादृश्य, नानात्वं विधानादिना १५३ " त्रस-लब्धिगतिभ्यां द्विधा १५४ " त्रसजीवभेदाः १५५ " त्रसजीवोत्तरभेदाः (योनिकुलानि) 37 १०१ " १३० " पो Page #49 -------------------------------------------------------------------------- ________________ 55 47-48 १५६-१५७ नि० त्रसजीवानां दर्शनादीनि (१९) लक्षणानि 45-46 १५८ " त्रसजीवानां परिमाणम् १५९ " अविरहितप्रवेशनिर्गमपरिमाणम् 46 उपभोगशस्त्रवेदनाद्वारत्रयम् १६१-१६२ " मांसाद्य पभोगार्थ जीववधः उक्तशेषद्वाराणां पृथिव्याः सादृश्यम् ४९ सू० अण्डजादित्रसभेदकथनपूर्वक संसारस्वरूपम् अज्ञानिनो भवभ्रमणम् संसारो दुःखम् वध्यमानदुःखम् त्रसेष्वन्यतीथिकानामयथावादित्वं तत्फलं च ५४ " त्रसवधे कारणानि त्रसकायसमारम्भपरिज्ञातृत्वे मुनित्वम् ॥ षष्ठ उद्देशकः ॥ १६४ नि० वायुपृथिवीद्वारसादृश्यं, नानात्वं विधानादिना १६५-१६६ " सूक्ष्माः सर्वलोके, पञ्चधा बादरा उत्कालिकाद्याः देवान्तहितशरीरवद् वायोः सत्त्वम् वायुजीवानां परिमाणम् बादरवायुकायोपभोग: व्यजनधमनादिभिः वायुकायानां व्यजनादि द्रव्यशस्त्रम् उक्तशेषद्वाराणां पृथिव्याः सादृश्यम् ५६ सू० वायुसमारम्भनिवृत्तौ मनुष्यस्य शक्तत्वम् 50 ५७ " अन्तर्बहिर्ज्ञानयोाप्तिः (द्रव्यातङ्क क्षारगलितपुरुषदृष्टान्तः) वायुजीवसंरक्षणे साधुत्वम् वायुशस्त्रसमारम्भेऽन्यतीथिकस्वरूपम् वायुकायारम्भपरिज्ञाने मुनित्वम पृथिव्यादिसमारम्भे कर्मबन्धनम ६२ सू० सर्वारम्भनिवृत्ति, नित्वम् (उपस्थापनाविधिः) 52 - ॥ सप्तम उद्देशकः ।।-54 ॥ इति शस्त्रपरिज्ञाध्ययनम् १॥ -54 १७२-१९६ नि० लोकविजयाध्ययनं 55-99 १७२ ” उद्देशषट्कार्थाधिकाराः १७३-१७५ " लोक (८) विजय (६) गुण-मूलानां निक्षेपाः, पाद्ययोनिष्पन्ने, परयोः सूत्रालापे 56 १७६ " लोकनिक्षेपातिदेशः, भावकषायलोकविजयेनाधिकारः भावलोकविजयेन फलम 56 १७८ गुणनिक्षेपाः (१५) सचित्ताचित्तमिश्रभेदेन द्रव्यगुणस्त्रिधा 57 जीवगुणः, सङ्कोचविकाशौ लोकपूरणं च 57 देवकुर्वादिषु सुषमसुषमादिपर्यनिर्भजना, गणनायां द्विकादि, करणे कलाः, अभ्यासे भोजनं, ऋजुता अगुणगुणे, गुणागुणे वक्रता, भवे नारकादि, शीले क्षान्त्यादि, भावे जीवाजीवयोः 57 मूलनिक्षेपाः (६) 58-59 १८३ " भावमूलस्य विध्यम्, प्रौदयिक उपदेष्टा आदिः (विनयकषायादि) १८४ " स्थाननिक्षेपाः (१५) १८५ " शब्दादिविषयेषु मूलस्थानत्वम् १८६ " पादपदृष्टान्तेन कर्मण: संसारप्रतिष्ठितमूलत्वम् कर्माणि मोहनीयमूलानि काममूलानि वा, ततश्च संसारः मोहनीयस्य द्वैविध्यम् कर्मणि कषायाणां प्रधानकारणत्वं, तेषां स्थानविशेषाश्च कषायनिक्षेपाः (८) १९१ " संसारः पञ्चधा १९२ कर्म निक्षेपाः नामस्थापनाद्रव्यप्रयोग समुदानेर्यापथिकाऽधातपःकृतिभावकर्मभेदेन (वर्गणास्वरूपं मूलोत्तरप्रकृतिस्थित्यनुभावप्रदेशबन्धाः) 61-62 १६८ 52 Page #50 -------------------------------------------------------------------------- ________________ 73 92 73 १९३ नि० अष्टविधकर्मणाऽधिकारः ८४ सू० अर्थस्य दायादादिसाधारणत्वम ६३ सू० गुणमूलस्थानयोरक्यं प्रमत्तस्वरूपं ८५ " स्त्रीभिर्व्यथितो म ढोऽसमर्थो धर्म मात्रादिममत्वं च (परशुराम-चाणक्य " भोगलिप्सोस्तत्प्राप्त्यप्राप्त्योः स्वरूपम् जरासिन्धुदृष्टान्ताः) 66-67 द्वितीये चतुर्थः २-४ ॥ १९४ " स्वजनत्यागात् कषायकम भवच्छेदा: 67 पुत्राद्यर्थ कर्मसमारम्भाः १९५ " स्नेहासक्तत्वेन जन्ममरणप्राप्तिः 67 समुत्थितानगारस्याऽऽमगन्धपरिज्ञातृत्वम् ६४ सू० जरायामिन्द्रियाणां शिथिलता (इन्द्रिय क्रयादिनिषेधः, कालादिज्ञानं निर्ममनिरूपणम्) त्वादिश्च, (४२ दोषाः) " वार्द्धक्ये लोकावगीतत्वम् (वृद्धदृष्टान्तः) 70 अस्नेहस्य वस्त्रादेहो गृहिभ्यः प्रशस्तमूलस्थानम्, अप्रमादः आहारविधिः संसाराभिष्वङ्गिस्वरूपम् धर्मोपकरणस्यापरिग्रहत्वम् 90 जराधभिभवेऽर्थस्यात्राणत्वम् 72-73 कामानां कामकामिनश्च स्वरूपम् 90-91 स्वकृतकर्मफलसुखदुःख योर्ज्ञाने प्रतिमोचको बहिरन्तर्ज्ञानवान्, श्रवत्पूतिदेहऽवैक्लव्यम् दर्शनम यौवने धर्मोद्यमः वान्ताशनमायानिषेधः, अविरतिफलम क्षणे द्रव्ये त्रसादि, क्षेत्रे कर्मभूमयः, काले (दघिघटिकाद्रमक-धनसार्थवाहदृष्टान्तौ) 92 तृतीयचतुर्थारको, भावे कर्मणि न्यूनकोटि अनगारत्वाय बालसङ्गनिषेधः सागरता (ध्र वप्रकृतयः), नोकर्मणि ॥ द्वितीये पञ्चमः २-५ ॥ आलस्या (२३) द्यभावः 73 अनगारस्य पापकर्माकरणम् ७२ " यावदिन्द्रियशक्ति आत्मार्थोपदेशः ९८ " हिंसायामन्यान्यपि पापानि, अनगारस्य ॥ द्वितीये प्रथम: २-१ ॥ कर्मोपशान्तिप्रकारश्च ७३ " अरतिरहितो मुच्येत 74-75 ९९ " ममतात्यागे मुनित्वम् १९६ नि० संयमावधावनहेतवः २ सू०गा. वीरलक्षणम् सू० अनाज्ञावतिनाम भयभ्रष्टत्वम् ३ " स्पर्शऽसक्तः नन्दीनिविण्णः कर्मच्छेदको संसारविमुक्तस्वरूपम् अनगारस्वरूपमज्ञानोपहतस्वरूपं च १०० सू० रूक्षसेविसम्यक्त्वदशिनो वीराः अज्ञानस्वरूपज्ञातुः कर्त्तव्यम १०१ " दुर्वसु-सुवसुमुनिलक्षणं, लोकसंयोगात्ययः 96 गोत्राभिमानपरिहारः (पुद्गलावत १०२ ॥ अनन्यदर्शनानन्यारामयोाप्तिः पूर्णतुच्छयोः स्वरूपम् ) कथनव्याप्तिश्च " अन्धत्वादिप्रेक्ष्यसमितीभाव: 79-80 १०३ " देशकस्य पुरुषादिज्ञानावश्यकता ८० " उच्चर्गोत्राभिमानम ढस्वरूपम 80 १०४ " जिनकृताकृतयोः करणाकरणे 97-98 सू०गा० मोक्षचारिस्वरूपम् 81 १०५ सू० बालस्य दुःखावतें भ्रमणम् 99 - सू० मृत्यागमानियततादि दृष्ट्वा हितार्थी, ॥ द्वितीये षष्ठः २-६ ॥ " विज्ञस्यानुपदेश्यत्वं, बालस्यावतः ॥ इति द्वितीयं लोकविजयाध्ययनम् २ ॥ ॥ द्वितीये तृतीयः २-३॥ ___ अथ शीतोष्णीयाध्ययनम्-३ ८३ " भोगिनां रोगादावसहायता (ब्रह्मदत्तदृष्टान्तः) 84 १९७-१९८ नि० उद्देशचतुष्कार्थाधिकाराः 76 मुनिः 96 97 97 83 99 Page #51 -------------------------------------------------------------------------- ________________ २०५ " हेत: 101 101 ___P. १९९ " शीतोष्णयोनिक्षेपाः (४) .. 100 ११५ " द्वितीयानासेवानिःसारतादर्शनादिद्रव्यभावशीतोष्णे - 100 स्वरूपो मुनिः 109 २०१ " प्रमादादिपरीषहाणां शीतत्वं, ८ सू० गा० क्रोधादित्यागिनो लघुभूतगामिता 109 तपउद्यमादिपरीषहाणां चोष्णत्वम् - 100 100 ९ " " धीरत्वलक्षणम 110 २०२-२०४ " स्त्री-सत्कारयोः, मन्दपरिणामानां परीषहानां ॥ तृतीये द्वितीयः ३-२ ॥ धर्मे प्रमादिनो वा शीतत्वम् 100 ११६ सू० पापकर्माकरणमात्रेण न मुनित्वम 110 उपशमकाथिकानि (६) 100 १० सू०गा० ११७ सू० प्रात्मप्रसादी यात्रामात्रासंयमासंयमयोः शीतोष्णत्वे हेतु: 100 यापको विरक्तश्छेदभेदाद्यविषयः 111 २०७ सुखदुःखयोः शीतोष्णत्वे हेतु: 101 ११-१२ " साम्प्रतक्षिणामतिक्रान्ताऽनागत२०८ ” कषायादीनामुष्णत्वे तपस उष्णतरत्वे च विचाराभावः Ill 101 ११८ सू० महायोगीश्वरस्वरूपम्, आत्ममित्रता 112 २०९ " शीतोष्णादिसहानां मुनित्वम् 101 कर्मापनेतृमोक्षमागिणोाप्तिः २१० " भिक्षूणां परीषहसहनं कामत्यागश्च आत्मोपदेशश्च 112-113 १०६ सू० मुनीनां जागरणम् . १२० " प्रमत्तलक्षणम् 113 २११ नि० मुनीनां स्वापेऽपि जागरणम् 101 १२१ " अप्रमत्तलक्षणम् - 113 २१२ " द्रव्यसुप्तस्येव भावसुप्तस्यापि ॥ तृतीये तृतीयः ३-३ ।। दुःखप्राप्तिः _101 १२२ सू० कषायवमने तीर्थकृदुपदेशः, स्वकृतकर्म२१३ " पलायनपथ्यादिषु सचेतनवत् सुखी भेत्तृत्वं च 114 श्रमणः 102 एकसर्वज्ञानयोाप्तिः ।। 114-5 १०७ सू० शब्दादिरूपवेदिनः संयमः 102-103 १२४ प्रमत्तस्य भयम्, एकबहुक्षपणव्याप्तिः , १०८ " विषयविरक्तमुनिस्वरूपम् ___103 निर्लोभस्य महायानं, परात्परत्वं च। 115 " निग्रंथो रत्यरत्यादिसहः वैरोपरतः, धर्माज्ञानी १२५ " प्राज्ञया संयमः, शस्त्राशस्त्रयोः तु मूढः (देवानां जरा) 103-104 पारंपर्यम् । 116 ११० सू० भावजागरस्य कर्त्तव्यं, पर्यायशस्त्रसंयम १२६ " क्रोधमानादिभिर्मानमायादीनां व्याप्तिः, खेदयोाप्तिः, उपाधि: कर्म पश्यककृत्यं च । 116 (कर्मसत्तास्थानानि) 104 ॥ तृतीये चतुर्थः ३-४ ।। १११ " रागद्वेषयोरदृश्यो मुनिः 106 ॥ इति शीतोष्णीयाध्ययनम् ॥ ३ ॥ 117 ॥ तृतीये प्रथमः ३-१ ॥ २१४-२१५ नि० उद्देशचतुष्कार्थाधिकाराः (७)। 117 सू०गा० सम्यक्त्वदर्शिलक्षणम् 106. २१६ " सम्यक्त्वनिक्षेपाः (४)। 117 कामसङ्गो गर्भमूलम् 106 २१७-२१८ " कृतसंस्कृतसंयुक्तप्रयुक्तत्यक्तभिन्नअमृतात्मस्वरूपम 107 च्छिन्नद्रव्ये, दर्शन (३) ज्ञान (२) आतङ्कदर्शी पापविरतोऽग्रम लं चारित्र (३) र्भावे, (वीरसेनसूरसेनछिन्द्यात् 107 दृष्टान्तः) ____117 ११२ सू० निष्कर्मदशिनः स्वरूपम् (प्रकृतिबन्ध- २१९-२२१ नि० अन्धानन्धशत्रुजयाजयदृष्टान्तेन स्थानानि) सम्यग्मिथ्यादृष्टयोः सिद्धयसिद्धी ११३ " सत्ये धृतिः, पापक्षपणं च 108 २२२-२२३ " सम्यक्त्वोत्पत्यादिजिनान्तश्रेण्या ११४ " अनेकचित्तपुरुषप्रवृत्तिः 109 असङ्ख्यगुणनिर्जरकत्वम् 118 107 Jain Education Interational Page #52 -------------------------------------------------------------------------- ________________ 131 २२४ नि० त्यक्ताहाराद्य पधेः श्रमणत्वम् । 119 १२७ सू० उत्थितादिषु सर्वकालीनजिनभाषितं तत्त्वं सर्वप्राणाद्यहिंसादि । 119-120 २२५-२२६ नि० सर्वजिनानामहिंसावादित्वम् । 120 १२८ सू० दृष्टनिर्वेदो लोकेषणात्यागः । 120 १२९ ” गृद्धानां भवभ्रमः । 121 १३० " प्रमत्तान् दृष्ट्वा धीरस्याप्रमत्तता। 121 ॥ चतुर्थे प्रथमः ॥ ४-१ ॥ १३१ सू० पाथवनिर्जरयोाप्तिः । 121 १३२ " न मृत्योरनागमः, यथेच्छानां भवभ्रमः । 121-22 १३३ " क्रूराक्रूरयोः फले केवलिश्रुतकेवलिनोरेकवाक्यता। 123 १३४ ” प्राणादीनां हन्तव्याहन्तव्यादिना आर्यानार्यत्वम् 124 २२७-२३१ नि० रोहगुप्तकारिता स्वान्यसाधुपरीक्षा 125 २३२-२३३ , शुष्केतरगोलकदृष्टान्तेन विरक्ता विरक्तयोर्लेपालेपौ। 125-126 ॥ चतुर्थे द्वितीयः ४-२ ॥ १३५ सू० पाखण्डिनां धर्मबाह्यता, प्रारम्भजे कर्मदुःखे, (प्रकृत्युदयस्थानानि) 126 १३६ , जीर्णकाष्ठदाहवत् शरीरकर्मधुननदाही 126 २३४ नि० शुषिरकाष्ठदाहदृष्टान्तेन मुनीनां कर्मक्षयः। १३७ सू० अल्पमायुरागमिष्यद् दुःखं निवृत्तपाप स्यानिदानतेति न च क्रुध्येत् । 128 ॥ चतुर्थे तृतीयः ४-३ ॥ १३८ , त्यागी स्मारको मार्गस्थितो धुनाति कर्म। 129 १३९ , प्रमत्तस्वरूपम् 129 १४० ,, बुद्धस्य पश्यत्ता, वेदविदो निर्याणम् । 129 १४१ , वीराणां सत्यरतता, पश्यकस्य नोपाधिः । 130 ॥ चतुर्थे चतुर्थः ४-४ ।। 130 इति सम्यक्त्वाध्ययनम् ॥ ४॥ २३५-२३७ नि० उद्देशषट्कार्थाधिकाराः । - २३८ " लोकसारयोनिक्षेपाः (४) (लोक खण्डुकानि) २३९ , सर्वस्वस्थूलादिषु धनरण्डादीनां सारता द्रव्ये। 131 २४० , भावे सिद्धिः, तस्याः साधनं च ज्ञानादि । 131 २४१ , ज्ञानादेः सिद्धयुपायस्य भावसारता प्रतिपादनम् । २४२ , जीवमोक्षयतनानां ग्राह्यता। 132 २४३-२४४ नि० लोकादीनां धर्मादिः सारः । 132 १४२ सू० अविरताना काममारसंसाराः 132 १४३ , कुशाग्रबदायुः क्रूरकर्मणो मोहगर्भमरणपारम्पर्यम् । 133 १४४ , संशयज्ञानात्संसारपरिज्ञानम् 133 १४५ , छेको मैथुनाद्विरतः, बालस्य द्वितीया बालता। 134 गृद्धः प्रारम्भी पापरतः एकचारी बहुक्रोधादिः अज्ञातधर्मो भवभ्रमी। 134 २४५ नि० चारशब्दस्य निक्षेपाः (६) एकाथिकाश्च (३) द्रव्ये दारुसङ्क्रमादिः । 135 २४६ , क्षेत्रादिचाराः, भावे प्रशस्ताप्रशस्तौ। 135 २४७ , प्रश्नद्वारेण प्रशस्तभावचारः । 135-6 २४८ , द्रव्यादिचारेषु यतेविशेषता। 135-6 पञ्चमे प्रथमः ।। ५-१॥ १४७ सू० सन्धिदर्शी उत्थितः पृथक्कर्मज्ञाता विरतः 136 १४८, पूर्वपश्चाद्भावभिदुरादिधर्मत्वाच्छरीरस्य विरतपापस्याध्यासनम्। 137 शरीरासारतादशिनो न पर्यटनम् । 137 १५० , अविरतवादिनः परिग्रहवत्त्वम् 138 १५१ , परमचक्ष : पराक्रमी, श्रुताद्यध्यात्म स्थता, प्रमत्तस्य बाह्यत्वम् । 139 ॥ पञ्चमे द्वितीयः ॥ ५-२॥ १५२ , सन्धिक्षपणाय वीर्यम् । 139 १५३ , पूर्वोत्थायिपश्चान्निपातिभङ्ग स्वरूपम् । १५४ , अकामोऽझञ्झो बाहन न युध्येत । 140 १५५ ,, अन्तरारिषड्वर्गरिपुजयसामग्र्या दुष्प्रापत्वम् 141-2 128 140 131 Jain Education Intemational Page #53 -------------------------------------------------------------------------- ________________ 150 १५६ सू० सम्यक्त्वमौनयोाप्तिः, अप्रमत्तस्यैव सम्यक्त्वमौने । 142 ॥ पञ्चमे तृतीयः ॥ ५-३ ॥ १५७ , अव्यक्तभिक्षोर्द विहारता। 142-3 १५८ , अज्ञस्य क्रोधमोहसंबाधभावाः, तद्दृष्टि-मुक्त्यादिमुनिः 144 १५९ , अप्रमत्तस्याकुट्टिकृतकर्मविवेकः । 145 १६० , ज्ञानधर्मबाधितस्यावमोदरिकादिः। 146 ॥पञ्चमे चतुर्थः ।। ५-४ ॥ १६१ , ह्रदवत्प्रतिपूर्ण उपशान्तरजा प्राचार्यः 147 (सम्पदष्टकम्) १६२ , विचिकित्सकोऽसमाधिमान् बौधा बोधयोनिर्वेदः भव्यत्वशङ्का 148 १६३ , जिनप्रवेदितस्य सत्यनिःशङ्कता। 148 १६४ , प्राक्पश्चात्सम्यक्त्वे षड्भङ्गी 158 १६५ सू० हन्तव्यघातकयोरेकता । १६६ , आत्मज्ञानयोरभिन्नता । 151 ॥पञ्चमे पञ्चमः ।। ५-५ ।। १६७ , प्राज्ञाऽनाज्ञयोनिरुद्यमी, तदृष्ट्यादिकः स्यात् 151 १६८ , अबहिर्मना महान्, प्रवादस्वरूपं च। 152 १६९ , तीर्थकरनिर्देशानतिवर्ती, निष्ठितार्थ आगमन पराक्रमेत । 153 १३ सू०गा० सङ्ग आश्रवः । 153 १७० सू० आवर्तप्रेक्षी गत्यागत्यनाकाङ्क्षकः। 153-4 १७१ , मुक्तात्मस्वरूपम् । 154 १७२ , मुक्तात्मनामशब्दादिरूपत्वम् 154 ॥पञ्चमे षष्ठः ॥ ५-६ ।। ।। इति लोकसाराध्ययनम् ॥ ५॥ २४९-२५० नि० धुताख्याध्ययनस्योद्देशपञ्चकार्था धिकाराः, द्रव्यभावधूते च । 155 २५१ ॥ उपसर्गसहस्य कर्मधुनना भावधूतम् । 165 १७३ सू० समुत्थितादण्डसमाहितप्राज्ञानां मुक्तिमार्गोपदेशः, अवसीदतां दोषाश्च। 155-6 १४-१६ सू०गा० षोडश रोगाः । 157 १७४ सू० नारकदुःखानि, प्राणिनां क्लेशश्च महद्भयम् । (योनिकुलानि) 157-8 १७५ सू० बहुदुःखता कामासक्तिः, भगुरं शरीरम् । 159 १७६ , धूतवादे कर्मधूननोपायः । 159 १७७ , कुटुम्बविलापेऽपि प्रव्रजति । 160 ॥ षष्ठे प्रथमः ।। ६-१॥ १७८ सू० त्यागी ज्ञान्यपि जातु कुशीलः 160 १७९ सू० कुशीलस्वरूपम् 160 १८० , प्रवर्द्धमानाध्यवसायसाधुविचाराः । 161 १८१ , मुमुक्षोराजैव धर्मः, शुद्धषणादि परीषहसहनं च। 161 १८२ , अचेलकस्य चेलजीर्णतादिविचाराभावः। 162-3 १८३ , साधोः शरीरावयवानां कृशत्वम । 164 १८४ , चिररात्रोषितस्याप्यायधमऽरतिः । (एडकाक्षसाधुदृप्टान्तः) 164-165 १८५ , गृद्धानां प्रव्राजकशिक्षकगुरुष्ववज्ञा 166 १८६ , अपरसाधुनिन्दा द्वितीया बालता। 167 १८७ , शिथिला अपि सत्यप्ररूपकाः, अन्ये ज्ञानसम्यक्त्वभ्रष्टाः। 167 १८८ , बाह्यक्रियोपेतानामप्यात्मनाशः। 168 , प्रारम्भी, अधर्मी, धर्मस्य घोरता च। 168 १९० , समुत्थितानामपि पश्चाद्दीनता, वशालता, समन्वागतादिष्वसमन्वागतत्वादि । 169 ॥ षष्ठे चतुर्थः ।। ६-४ ॥ १९१ , वीरस्य परीषहसहनता, उत्थितादिषु शान्त्याद्याख्यानम् । (उपसर्गाः) 170 १९२ , धर्मकथनप्रकारः ।। १९३ , मरणं सङ्ग्रामशीर्षम् । 172 ॥ षष्ठे पञ्चमः ।। ६-५ ।। ॥ इति धुताध्ययनम् ।। ६ ।। (सप्तमं व्युच्छिन्नम्) ॥ ७ ॥ 173 २५६ नि० उद्देशाष्टकार्थाधिकाराः। 173 १ , पार्श्वस्थत्यागः । 173 २ , अकल्पितत्यागः रुष्टे सद्भावकथनम्। 173 १८९ " 171 Page #54 -------------------------------------------------------------------------- ________________ 173 185 186 175 २६६ 190 ३ सू० कामाद्याशङ्कायां कथनम्, उपकरण शरीरमोक्षः ४-८ , वैहानसादि। 173 , ग्लानिर्भक्तपरिज्ञा च । 173 , एकत्वेङ्गिनीमरणे 173 ७ , प्रतिमापादपोपगमने च । 173 ८ , आनुपूर्वीविहारभक्तपरिशेङ्गिनीपादपोपगमनानि । 173-4 २५९ नि० विमोक्षनिक्षेपः । 174 २६१ ,, बन्धमोक्षस्वरूपम् 174 २६२ , अनशनत्र विध्यं भावविमोक्षश्च। 174-5 २६३ , सपराक्रमेतरे मरणे समाधिमरणकर्तव्यता च । 175 २६४ , आर्यवज्रपादपोपगमनम् २६५ , समुद्राचार्यस्यापराक्रमपादपोपगमनम् 175 तोसलेयाघातिमम् । 175 २६७ अव्याघातिममरणम् 175 २६८ , भावसंलेखनाया आवश्यकत्वम् 175 १६९-२७२ , संलेखनापादपोगमनविधिः 176 १७३-२७४ , आहारह्रासः - 177 १९४-१९५ सू० पार्श्वस्थान्यतीथिकेभ्योऽशनादिदान निषेधः । पार्श्वस्थादीनामशनाद्यनङ्गीकारः । 176-177 १९६ सू० परेषामस्तिनास्तिध्र वाध्र वादिवादित्वम् 177 १९७ , सुप्रज्ञापितधर्मता। 179 १९८ सू० ऊर्वाधस्तिर्यगादिषु दण्डनिषेधः। ॥ अष्टमे प्रथमः ॥ ८-१॥ १९९ , प्राधाकर्माद्यशनाद्यप्रतिज्ञानम् 181 २०० , प्राधाकर्माद्यशनाद्यग्रहणम् 181 २०१ , घातादिसहनं धर्माख्यानं च । 182 २०२ , अमनोज्ञायाशनादिदाननिषेधः । 182 , समनोज्ञायाशनदानाद्य पदेशः । 182 अष्टमे द्वितीयः ।। ८-२ ।। २०४ , यूनां त्यागधर्मवत्वम् । 183 २०५ , केषाञ्चित्परीषहभग्नत्वम् 183 २०६ , साधोः परीषहे कर्तव्यम् । 184 २०७ , परकृताग्नेरसेवनम् । 184 ॥ अष्टमे तृतीयः ।। २०८ सू० त्रिवस्त्रधारिसमाचारः। 185 २०९ , शीतापगमे वस्त्रत्यागः । २१० , एकैकवस्त्रत्यागे तपस्त्वम् 185 २११ , भगवदुक्तज्ञानक्रियावत्त्वम् । 186 २१२ , शीताद्याा मरणेऽपि मोक्षः । ॥अष्टमे चतुर्थः ॥ ८-४ ।।। २१३ , द्विवस्त्रधारिसमाचारः अभ्याहृतान्नादिनिषेधश्च । 187 - २१४ , वैयावृत्त्यस्य कारणेऽकारणे च मोक्षः 187-8 ।। अष्टमे पञ्चमः ॥ ८-५ ॥ 188 २१५ , एकवस्त्रधारिसमाचारः । 188-9 २१६ , एकाकित्वभावना । 189 २१७ सू० पाहारादेहन्वन्तरेऽप्रचारः । __ 189 २१८ , संलेखनाऽनशनबुद्धिः । 189-190 २१९ , अनशनविधिः । ॥ अष्टमे षष्ठः ८-६ ॥ 191 २२० " अचेलकस्य समाचारः । 191 २२१ । अचेलकस्य तृणशीततेजप्रादिस्पर्श सहनम् २२२ " पाहारग्रहणादौ चतुर्भङ्गी 192 २२३ " अचेलकस्योद्यतमरणम् । 192 ॥ अष्टमे सप्तमः ८-७ 193 १७-२० सू०गा० मरणे धीरस्य समाधिः । कर्माष्टक त्रोटनम् । कषायाहारयोरल्पत्वमन्तेऽग्लानिश्च । जीवितमरणयोरसङ्गः। 193 २१-२४ सू०गा० समाधिना शुद्धात्मषणम् । अर्द्धसंलिखिते ऽन्यत्र चापि संलेखनाऽनशनम् । ग्रामादौ संस्तारकः । अनाहारेऽप्युपसर्ग-. सहनम् । 194 २५-२८ " पिपीलिकाद्युपसर्गे हिंसानिवारणयोरभावः । देहक्लेशेऽपि विषयादिबाघासहनम् । गीतार्थस्य सेङ्गितमरणम्। प्रात्मवर्जक्रियात्यागस्त्रिधा विधा। 194 २९-३२ ॥ महरिते संस्तारके परीषहादिसहनम् । इन्द्रियग्लानौ अगो, अचेलस्य समाधिः । 192 180 Jain Education Interational Page #55 -------------------------------------------------------------------------- ________________ 204 204 ६२ " अप P. . इङ्गितदेशेऽभिक्रान्तादिः । तत्र व चक्रमणो ५२. " एकत्वभावनाभावनादिगुणवत्ता । 202 पवेशनादिः ।। 195५३-५४ षट्कायप्रतिलेखना। 203 त्रसस्थावरयोः सर्वजीवानां च परस्परं ३३-३६ सू०गा० अशुषिरान्वेषणम् प्रात्मोत्कर्षः गमागमः ।। 203 स्पर्शाध्यासनं च । पादपोपगमन- - सोपभ्रंमणं पापनिषेधश्च । 203 स्थितिः । पादपोपगमनपालनम्। 195 ५ ७ " इन्द्रियहिंसाद्याश्रवत्यागेन ३७-४० " अचित्ते स्थितिः, कायत्यागश्च । संयमस्याख्यानम् । 203 त्यक्तदेहस्योपसर्गे पीडासहनम् । ५८ " संसारस्त्रीविरतस्य कर्मदृष्टिः । 204 कामेष्विच्छालोभयोस्त्यागः । प्राधाकर्मपरित्यागः प्रासुकभोजनं च । देवर्लोभनेऽपि मायात्यागः । 196 परवस्त्रपात्रत्यागः शुद्धषणा च । । 204 ४१ " अमूर्च्छस्यान्तेऽपि तितिक्षा। 197 मात्राज्ञोऽगृद्धोऽक्षणोऽप्रमार्जनो।। अष्टमेऽष्टमः ८-८ ।। .. 197 ऽकण्डूयनश्च । २७५ नि० उपधाने जिनानां तपोवर्णने नियमः 198 अप्रतिभणतो यतनया पथि २७६ ” वीरस्य व तपः सोपसर्गम्। 198 प्रेक्षिण: चर्या । 204 २७७-२७८ " तीर्थकरस्य तपस्युद्यममपेक्ष्य तत्कृतिः । 198 ६३. " शीतेऽध्वनि स्कन्धे बाहोरनालम्बः । 204 २७९ " उद्देशकचतुष्टयार्थाधिकारः ६४ " अप्रतिज्ञस्य भगवतो विहारः । 205 १ श्रीवीरस्य चर्या। ॥ नवमे प्रथमः ।। ९-२।। २ " शय्या। ६५ सू०गा० भगवच्छय्यायां शिष्यप्रश्नः । 205 ३ " परीषहाः । ६८ " आवेशनसभादौ प्रत्रयोदशवर्षी ४ " ऽचिकित्सा। भगवतो निवासः । 205 तपश्चरणे सर्वत्र । ६९ " निद्रात्यागे जागरणम् 205 २८०-२८२ " उपधानस्य निक्षेपाः । 198 ७० " अप्रमत्तस्य बहिश्चमित्वा ध्याने २८३ " तपसा कर्मणोऽवधूननाद्या अवस्था: . 198 स्थितिः। 205 २८४ " शिवाप्त्युपायो वीरतपः । भीमोपसर्गाविसहनम् ऐहलौकिकादिसू०गा० श्रीवीरचर्याकथने प्रतिज्ञा। 201 शब्दसहनम्। 206 " वस्त्रे यावज्जीवमपिधानादिः । 201 ७४, " विरूपस्पर्शसहनं रत्यरत्योरभिभवो" साधिकमासचतुष्टयमुपसर्गः । 201 ऽबहुवादिता च । 206 " साधिकसंवत्सरमासाद्वस्त्रत्याग: 201 ७५ ", जनः प्रश्ने मौने कषाये समाधिः । 206 " अन्तश्चक्षुषो ध्यानेऽपि वधः । 201 ७६ ” गृहिप्रश्ने उत्तरेऽनुत्तरे कषाये मैथुनं त्यक्त्वा वसतो ध्यानम् । 201 मौनेन ध्यानम् । 206 " गृहिसङ्ग त्यक्त्वा ध्यानं मौनवतः -७७-७९ " निबिडे शीते निवातसंघाटी- संयमक्रिया। 202 वह्नयादिसेविष्वपरेष्वप्रतिज्ञो भगवान् ", अनभिवादनं वधसहनं च । प्रतिमास्थायी। .. ." स्पर्शसहन नत्यादावकौतुकं च । 202 प्रस्तुतविधेर्बहुशः सेवनम् 206 " गृहिकथायां विशोकहर्षस्य ॥ नवमे द्वितीय: ९-२॥ . संयमायोद्योगः ।। 202 ... ८१ ” तृणशीततेजप्रादिस्पर्श सहनम् 207 ५२ " प्राक् साधिकवर्षद्वयं शीतोदकस्याभोगः 202 ८२ " लाढे प्रान्तशय्यासनादिः । 207 201 202 206 ८० " प्रस Page #56 -------------------------------------------------------------------------- ________________ P. P. 208 208 208 208 208 ८३ सू०गा० लाढे दण्डकुक्कुरादिना वधादिः। 2074 २८५ नि० द्रव्याग्रनिक्षेपः । 212 ८४ " निवारकस्याभावश्छुत्कारकरणं च । 207 उपकाराग्राधिकारः। 213 ८५-८६ " लाढ़े यष्टिनालिका गृहीत्वा २८७ ” अग्राणामुद्धारक-प्रयोजना-पादानानि । 213 शाक्यादेविहारेऽपि दशनादिना २८८-२९२ " अग्रोद्धारस्य विभागेनाख्यानम्। .213 दुश्चरत्वम् । 207 २९२ " प्राचाराग्राणां शस्त्रपरिज्ञाध्यायनाअद्वन्द्वोऽदण्डो व्युत्सृष्टकायो| निर्दृढत्वम् । 213 ग्रामकण्टकसोढ़ा । 207 २९३-२९४ " सङ्क्रपाभिहितसंयमस्य ८८ " लाढे स्थानस्याप्राप्तावपि रणे नाग ।। विस्तारप्रदर्शनम् । 213-4 इव स्थिरो वीरः । निः208 - २९५ " पञ्चमहाव्रतप्रज्ञापने हेतुः। 214 ८९ " ग्रामप्रवेशेऽपि निवारणम् _२९६ " तद्रक्षणार्थमेकैकस्य भावनापञ्चकं, . ९०-९२ " दण्डादिना घाते आक्रोशे छेदे लोचे तासां शस्त्रपरिज्ञाध्ययनापांशौ पाते व्युत्सृष्टकायस्य दुःख भ्यन्तरत्वम् । 214 सहनम् । २९७ " चूडानां यथास्वं परिमाणम् 214 " रणे शूर इव विरूपस्पशेऽचलो २२४ सू० अशनादिविषयो विधिः । 214 भगवान्। २२५ ” औषधिविषयो विधिः । 215 ९४ " उपसंहारः। २२६ " आहारस्य ग्राह्याग्राह्यविधिः 216 ॥ नवमे तृतीय: ९-३॥ 208 २२७ गृहपतिकुलप्रवेशविधिः । 216 " रोगेऽप्यवमौदरिकोऽचिकित्सा च । २२८ अन्यतीथिकेभ्योऽशनादिदान" संशोधनवमनादेस्त्यागः। 208 प्रतिषेधः। 216 ९७ " बिरतो भगवान् शिशिरे छायायां २२९ " अनेषणीयविशेषप्रतिषेधः । 216 ध्याता। प्रकारान्तरेणाविशुद्धिकोटिः । 217 ९८ " ग्रीष्मे पातपे स्थाता, विशोधिकोटिः। 217 रूक्षौदनाद्याहारः 209 " नित्याग्रपिण्डवर्जनम्। 218 ९९-१०१ " शिशिरग्रीष्मयोर्मासार्द्धमासादिना ॥प्रथमे प्रथमः ।। २-१-१-१॥ पानभोजनम् । 209 - २३३ " अष्टमीपौषधिकाद्यशनादिपापस्य त्रिविधं त्रिविधेन विरतिः । 209 वर्जनम् । परकृताहारसेवा। 209 भिक्षार्थ प्रवेष्टव्यकुलानि । 218 १०४-१०६ " बायसादेवी वायसादेाह्मणादेर्वृत्तिच्छेदम २३५ " समवायाद्यशनादिप्रतिषेधः । प्रीतिकं परिहृत्य ग्रासैषणा २३६ अन्यग्रामसङ्खड्याहारादिप्रतिषेधः, १०७ ” प्रार्द्र शुष्कादौ पिण्डे समता । 210 पूर्वप्रवृत्तगमनेन परिपाटयागतग्रामे । १०८ " भगवतो ध्यानम् सङ्खडिज्ञानेऽन्यदिग्गमनं, तन्निमित्तं कषायादिरहितस्य प्रमादत्यागः । 210 गच्छतः साधूनुद्दिश्य गृहस्थस्य ११० " यावज्जीवमायतयोगादिः । 211 वसतिकरणप्रकारश्च । 219-220 उपसंहारः । ॥ प्रथमे द्वितीयः ।। २-१-१-२॥ ॥ नवमे चतुर्थः ९-८ ॥ 210-212 २३७ सू० सङ्खड्याहारिदोषाः। 220 ।। इत्युपधानश्रुताध्ययनम् ९ ॥ २३८ " संखड्याम् ऐहिकामुष्मिकापायश्च ।। इति प्रथमश्रुतस्कन्धः ॥ २३९ " अन्यतरसङ्खड्याहारप्रतिषेधः। 221 r 209 mr r mm 218 له 219 209 " 210 210 221 Page #57 -------------------------------------------------------------------------- ________________ 12 222 234 235 222 223 223 223 २४९ 225 २५० २५२ २४० सू० ग्रामादिसखडीप्रतिषेधः । 221 . प्रथमेऽष्टमः २-१-१-८॥ 233 २४१ " सामान्येन पिण्डशङ्का। २७३ सू० अनेषणीयपिण्डपरिहार्यत्वोपदेशः 233 २४२ ” गच्छनिर्गताधिकारः । 222 २७४ " अनेषणीयपिण्डयाचनप्रतिषेधः । २४३ " सर्वभण्डकसहितगृहपतिकुल गृहीताहारस्य सुरभिदुरभिगमनाभावे निमित्तम् । 222 गन्यत्वेऽपरित्यागत्वम् । अजुगुप्सितेष्वपि दोषदर्शना २७६ " गृहीतपानकस्य पुष्पकषायपानकात्प्रवेशप्रतिषेधः । परित्यागत्वम् । 235 ॥ प्रथमे तृतीयः ॥ २-१-१-३॥ २७७ " अधिकाहारे परिगृहीते विधिः । 235 २४५ " मांसादिसङ्खडीप्रतिषेधः । २७८ " अनेषणीयाहारपरित्यागे भिक्षोः XE " दुह्यमानगोप्रेक्षणे भिक्षार्थ सामग्र्यम् । 235 प्रवेशप्रतिषेधः । ॥प्रथमे नवमः ॥२-१-१-९॥ 235 २४० " प प्राघूर्णकभिक्षोराहारविधिः । र 224 २७९-२८० " साधारणादिपिण्डावाप्ती वसति॥ प्रथमे चतुर्थः ॥२-१-१-४॥ 224 गतसाधोः कर्त्तव्यविधिः, असाधारणपिण्डा२४८ " अग्रपिण्डादिप्रतिषेधः । 224-5 वाप्ती कर्तव्यविधिश्च । 235-6 भिक्षाटनविधिः। २८१ ” इक्ष पर्वमध्याद्यकल्पनीयपरिग्रहणे " भिक्षार्थ प्रविष्टस्य पथ्युपयोगः । 225 परिष्ठापनविधिः 236 भिक्षोः पिहितद्वारमुद्घाट्य २८२ " अप्रासुकलवणागमे विधिः । 237 प्रवेशाप्रवेशविधिः । 226 ॥ प्रथमे दशमः ॥ २-१-१-१० यथाविध्युद्घाटय प्रविष्टस्य विधिः। 226 २८३ सू० ग्लानाय गृहीते पिण्डे मायानिषेधः। 237 २५३ " बहिरालोकस्थानप्रवेशप्रतिषेधः । ग्लानाय दत्ते पिण्डे मिथ्याग्लानाप्रथमे पञ्चमः ।। २-१-१-५॥ 227 न्तरायनिषेधः । 237 २५४ " कुक्कुटादिप्राण्यन्तरायभयाद् २८५ " पिण्डपानेषणासप्तके । 238 गृहप्रवेशप्रतिषेधः। 227 प्रतिपद्यमानपूर्वप्रतिपन्नपिण्डगृहपतिकुलप्रविष्टस्य साधोविधिः ।। पानेषणस्य कर्तव्यो विधिः । 239 ॥ प्रथमे षष्ठः ॥२-१-१-६॥ ॥ प्रथमे एकादशः ॥ २-१-१-११॥ 239 मालाहृताहारप्रतिषेधः । 229 इति पिण्डैषणाध्ययनम् ।।२-१-१॥ 239 पृथिवीकायावलिप्ताहार २९८-३०२ नि० द्रव्यादिभेदेन शय्याया निक्षेपप्रतिषेधः । 230 चतुष्कम् । सूर्यादिना शीतीकृताहारप्रतिषेधः 230 ३०३ नि० सचित्तद्रव्यशय्यायां गौतमनैमित्तिकवनस्पतित्रसकायप्रतिष्ठिताहार दृष्टान्तः । 240 प्रतिषेधः 230 ३०४ " काये षड्भावे भावशय्या । 240 पानकग्रहणविधिः । 230-1 ३०५-३०७ " उद्देशत्रये शय्याधिकारः । 240 ॥ प्रथमे सप्तमः ।। २-१-१-७ ।। १ उद्गमदोषाः संसक्तापायाश्च ।। 240 २६६ " पानकविधिगतविशेषः । 231 २ शौचवादिदोषाः शय्याभक्तपान विशेषे रागाकरणीयत्वो त्यागश्च । 240 पदेशः । 232 ३ छलनापरिहारः स्वाध्याययोग्य२७२ " अकल्पनीयाग्राह्यत्वोपदेशः 232-3 स्थानम् । 240 227 २८४ " २५९ 227 229 239 २ 231 २६७ " Page #58 -------------------------------------------------------------------------- ________________ 247 247 248 "पावा। २८७ सू० साण्डायेकबहुसार्मिकश्रमणभिवाद्यु ३१४ सू० साग्निके वसत वस्थानम् । द्दिष्टादिशय्यायां स्थानादि ३१५ , कुलमध्यगमनयुक्तेऽस्थानम् । वर्जनम् 241 ३१६-३१९ ,, गाथापत्यादेः परस्परमाक्रोशाद्यभ्यङ्गाद्या२८८ " साधूद्देशेन महाद्वारकरणे कन्दपीठादि घर्षणादिस्नानादियुक्त ष्वस्थानम् । 247 सङ्क्रमणे स्थानादिनिषेधः 241 ३२० ,, नग्नादिगृहपत्यादियुक्त ऽस्थानम् । 248 २८९ " विनाऽऽगाढानागाढकारणः स्कन्धमञ्चा- ३२१-३२२ ,, साण्डादिसंस्तारकस्य निषेधः (४) इतरस्य दावस्थानं, स्थाने यतना च 241 ग्रहः (५) 248 २९० " स्त्रीक्षुल्लकादियुक्त उपाश्रये व्याधाव ३२३ ,, उद्दिष्टकसंस्तारकप्रतिमा । भ्यङ्गादिप्रसङ्गादस्थानम् । 242 ३२४ ,, प्रेक्ष्यसंस्तारकप्रतिमा शय्यातरसंस्तारक२९१ , गाथापत्याद्याक्रोशादेः शुभाशुभमनो प्रतिमा च । 248 भावात् तथाविधोपाश्रये स्थानादिनिषेधः । 242 ३२५ ,, यथासंस्तृतप्रतिमा । 249 २९२ ,, साग्निकस्थाननिषेधः । 242 ३२६ ,, प्रतिपन्नसंस्तारकप्रतिमापालनम् । 249 २९३ , सकुण्डलादिके निषेधः । 242 ३२७-३२८ ,, संस्तारकप्रत्यर्पणविधिः । 249 २९४ ,, गाथापतिस्त्यादियुक्ते स्थानादिनिषेधः । 243 ३२९ ,, उच्चारादिभूमिप्रतिलेखनम् । 249 ॥ द्वितीये प्रथमः २-१-२-१ ॥ 243 ३३० ,, प्राचार्यादिभूमीर्मुक्त्वा संस्तारकः । 249 २९५ ,, शौचवाधुपाश्रये स्थानादिनिषेधः । 243 ३१ ,, संस्तारारोहशयनविधिः । 249 २९६ , पुनरशनाद्युपस्कृते सागारिकोपाश्रये ३३२ ,, अन्योऽन्यहस्तादिस्पर्शनिषेधः उच्छ वासादिऽस्थानम् । 243 निषेधश्व । 249 २९७ ,, दारुभेद-क्रयणाद्यग्निकायातापनादिप्रसङ्गा ३३३ ,, समविषमादौ साम्येन स्थानम् 249 त्तथाविधेऽस्थानम् । ॥ द्वितीये तृतीयः २-१-२-३ ।। १९८ ,, द्वारोद्घाटने स्तेनप्रसङ्गेऽस्थानम् । 243 ॥ इति शय्यषणाध्ययनम् २-१-२॥ २९९ ,, सतृणादावस्थानम् । 244 ३०८ नि० ईर्याया नामादिनिक्षेपेण षड्विधत्वम्।। 250 ३०० , भूयः सार्मिकावपातेऽस्थानम् । ३०९ नि० द्रव्यक्षेत्रकालेर्याप्रतिपादनम् । 250 ३०१ ,, कालातिक्रान्तशय्या 244 ३१०-३११ ,, भावेर्या, भावेर्या पालम्बनादिभङ्गः ३०२ ,, उपस्थानक्रिया। 244 षोडशधा। 250 ३०३ ,, अभिक्रान्तशय्या। 244 ३१२ , साधोर्गमनस्य कारणचतुष्टयेन परि३०४ ,, अनभिक्रान्तशय्या । 244 शुद्धत्वम् । 250 ३०५ ,, वय॑क्रिया वसतिः । ३१३ ,, ईर्योद्देशार्थाधिकारः । ०६ ,, महावय॑क्रिया। 245 ३१४-३१५ ,, उद्देशकत्रयाधिकारः । 250 ३०७ ,, सावद्यक्रिया । १ वर्षाकालादौ स्थानं शरत्कालादौ ३०८ ,, महासावधक्रिया 245 निर्गमश्च । 250 ३०९ , अल्पक्रिया वसतिः 245 २ नावादावारूढस्य प्रक्षेपणं, जङ्घा॥ द्वितीये द्वितीय: २-१-२-२॥ सन्तारे यतना, नानाप्रकारप्रश्ने ३१० , प्रचुरप्रासुकान्ने ग्रामे शुद्धवसतिकथनम् । 246 विधेयविधिश्च । 250 ३११ ,, लघूपाश्रयेऽन्यच्छत्राद्यसंघट्टेन गमनादि। 246-247 ३ उदकादिप्रश्ने जानताऽप्यप्रदर्शनता ३१२ ,, वसतियाज्ञाविधिः । 247 विधेया, उपधावप्रतिबन्धः, तदपहरणे ३१३ ,, शय्यातरपिण्डवर्जनम । 247 स्वजनराजगृहगमनादिनिषेधश्च । 250 243 244 245 250 245 Page #59 -------------------------------------------------------------------------- ________________ ३३४ सू० अभिप्रवृष्टे पयोमुचि साधोरनागताषाढ-' चतुर्मासिकेऽपि ग्रामानुग्रामविहारप्रतिषेधः, तत्प्रयोजनं च । लघुविहारभूम्यादियुक्ते वर्षावासनिषेधः । 251 निवृत्तवर्षाकाले यदा यथा च गमनं 250 तत्प्रकारः । ग्रामानुग्रामविहारे मार्गयतना । प्रात्यन्तिकादिम्लेच्छस्थानेषु संयमात्मविराधनाप्रसङ्गाद्विहारप्रतिषेधः । अराजादिस्वाने विहारप्रतिषेधः । ३३५ ३३६ ३३७ । ३३८ ३३९ ३४० " ३४१-३४२, नावारोहणप्रतिषेधः कारणजाते तदा ३४४, , रोहणविधिः, आरूढस्य विधिरुपसंहार श्च । ।। तृतीये प्रथमः २-१-३-१ ।। ३४३ ० नावासाधो हरचकथितच्छत्रादिधारण प्रतिषेधः । तदकरणे प्रद्विष्टनवः प्रतिप्तस्य कर्त्तव्यम् । ३५० 11 ३४५ उदके प्लवमानस्य विधिः । ३४६ " उदकनिःसृतस्य गमनविधिः । ३४७ मार्गान्तराने जङ्घातरणविधिः । उदकोत्तीर्णस्य गमनविधिः । ३४८ ३४९, अन्तराले गच्छतः प्रातिपथिकग्रमस्वरूपे पृष्ठे निरुत्तरत्वम् । ॥ तृतीये द्वितीयः २-१-३-२ ॥ प्राणिसंत्रासदोषभयात्साधोर्वप्रादीनामप्रदर्शनम् आचार्यादिभिः सह विहरणं च ३५१ आचार्यादिना सह गच्छतः साधोविधिः ३५२ प्रातिपथिकप्रश्नेषु साधोनिस्तरत्वम् । ३५३ पथि हिंसकप्राणिभयाद्दीर्घाध्वनि स्तेनादिभयाच्चोन्मार्गगमनादिनिषेधः । ३५४, पथि स्तेनादिना लुण्टिते ग्रामे गृहस्थादिभ्योऽकथनम् । ॥ तृतीये तृतीयः २-१-३-३ ।। ॥ इति तृतीयमीर्याध्ययनम् २-१-३-३ ।। " 31 77 17 11 251-252 252 अनेकाहगमनीयपथि विहारप्रतिषेधः । 252 P. ३१६ नि० भाषाजातशब्दयोनिलेपाः । 251 251 252-253 253 253 253 253 254 254 254-255 256 255 255 256 256 257 14 ३१७ ३५५ सू० कोधादिवाग्निषेधः पोटराधा वचनं भाषा चतुष्कं च शब्दस्य कृत्वाविष्करणम् पुरुषादीन् प्रति साधोर्भाषणविधिः । साधोः 'नभोदेव इति वा इत्यादिभाषानिषेधः । 37 ३५६ ३५७ सू० ३५८ " ३५९ " ३६० ३६१ " " ३६२ शब्दादिविषयो भाषाभाषणविधिः । ३६३, क्रोधादित्यागेन निष्ठादिभाषित्वम् । 71 ३७० ३६७ " ३६८ " ३६९ ३७१ उद्देशाधिकारः ॥ १ एकवचनादिषोडशविधवचनविभागः । २ क्रोधाद्युत्पत्तिर्यथा न भवति तथा भाषणविधिः । ३१८ नि० वस्त्रेषणोमयाधिकारः । १] वस्त्रहणविधिः २ वस्त्रधारणविधिः । पाननिक्षेपः, गुणधारिसाधोरेव भावपानत्वं च । ३६४ सू० वस्त्रग्रहणधारणविधिः । ३६५ स्वार्थं दूरगमननिषेधः । आधाकर्मिकप्रकारः । ३६६ " साधुनिमित्तक्रीतधौतादिकवस्त्रनिषेधः । ॥ चतुर्थे प्रथमः २-२-४-१ ।। गण्डीकुष्ठ्यादिभाषानिषेधः । अशनादिगतसावद्यभाषानिषेधः । मनुष्यादीन् प्रति पुष्टपुष्टाविभाषानिषेधः । " ॥ चतुर्थे द्वितीयः ॥ २-१-४-२ ॥ इति भाषाध्ययनम् ।। २-१-४ ।। बहुमूल्यवस्त्रग्रहणनिषेधः । वस्त्रप्रतिमाचतुष्कं वस्त्रग्रहणविधिश्च । साण्डादिकनिषेध: अभिनववस्त्रनिषेधः मलापनयनार्थं निषिद्धं तद्दानं न । धौतस्य प्रतापनविधिः । पञ्चमे प्रथमः ।। २-१-४-१ ।। ३७२ सू० वस्त्रधारणविधिः । ३७३ प्रातिहारिकोपहतवस्त्रविधिः । P. 257 257 257 257 257 259 259 259 260 260 261 261 262 262 262 262 262 262 262 262 262 263 264 264 265 265 Page #60 -------------------------------------------------------------------------- ________________ 15 P. ३७४ ,, वर्णान्तराद्यकरणं स्तेनादिप्रसङ्गे गोपनं च। 265 ॥पञ्चमे द्वितीयः ।। २-१-५-२॥ ॥ इति वस्त्रैषणाध्ययनम् ॥ २-१-५ ॥ २, ३७५ , पात्रग्रहणधारणविधिः । 266-267 || षष्ठे प्रथमः ।। २-१-६-१॥ . ३७६ ,, पात्रप्रत्युपेक्षणानन्तरं पिण्डग्रहणम् । 267 ३७७ , पात्रेषु पानकग्रहणविधिः । 267 ॥ षष्ठे द्वितीयः ।। २-१-६-२॥ ॥ इति पाषणाध्ययनम् ॥ २-१-६ ॥ ३१९ नि० अवग्रहप्रतिमाया द्रव्यादिनिक्षेपचतुष्टयम्। 268 ३२०, द्रव्याद्यवग्रहप्रतिपादनम् । 268 ३२१ , भावावग्रहः 268 ३२२ , ग्रहणावग्रहः 268 . ३७८ सू० अदत्तादाननिषेधः, छत्रादीनामनुज्ञाप्य ग्रहणं च । 268 ३७९ , अवग्रहयाचनविधिः, तत्रागतप्राघूर्णकसाधुविधिश्च । । 269 ३८० , परप्रत्ययिकपीठादिना प्रातिहारिक सूच्यादिना परनिमन्त्रणम् दानविधिश्च। 269 सपृथिवीकादौ स्थूणादौ कुलिकादौ स्कन्धादौ सस्त्रीकादौ गृहमध्यमार्गे परस्पराक्रोशादिमति गृहेऽवग्रहग्रहणनिषेधः । 269-270 ॥ सप्तमे प्रथमः ॥ २-१-७-१॥ ३८२ , यथालन्दिकावग्रहे श्रमणादेश्छतादेर परावर्तनम् । ३८३ , ईक्ष्वाम्रलशुनवनेषु स्थानविधिः । 270 ३८४ ,, अवग्रहभेदसप्तकम् । 270-271 ३८५ , देवेन्द्राद्यवग्रहाः । 271 ॥ सप्तमे द्वितीयः ॥ २-१-७-२॥ ॥ इत्यवग्रहप्रतिमाऽध्ययनम् ॥ २-१-७॥ ।। इति प्रथमा आचाराङ्गचूला ॥१॥ ३२३ नि० स्थानसप्ततिकायामूर्द्धस्थानेन प्रकृतं, निशीथ-निक्षेपषट्कं च । 271 ३८६ सू० अनण्डादिके स्थानं चतुर्धा प्रतिमा [271-272 ॥ इति स्थानसप्तककाख्यमष्टमाध्ययनम् ।। ॥२-२-८॥ . ३८७ सू० अनण्डादिके स्वाध्याये आलिङ्गनादिनिषेधः 272 ॥ इति निषीधिकासप्तककाध्ययनम् ।। ॥२-२-९॥ ३२४-३२५ नि० उच्चारप्रश्रवणशुद्धिः तत्करणविधिश्च 273 ३८८ सू० याचितपावेऽनाण्डादिके उच्चारादिकरणम्, 273 सबीजादिके सरन्धनादिके आरामाडालकत्रिकाङ्गारदाहनद्यायतनमृत्खनि डागाशनवनादिषूच्चारादिनिषेधः। 273-274 . ३९० ,, उच्चारप्रश्रवणविधिः । 274 ॥ इत्युच्चारप्रश्रवणसप्तककाध्ययनम् ॥ ॥२-२-१०॥ ३२६ नि० शब्दस्य द्रव्यभावनिक्षेपो 275 ३९१ सू० भिक्षोविततादिशब्दश्रवणार्थं गमननिषेधः 275 - ३९२ , वप्रादिस्थानवर्णकश्रव्यगेयादिशब्द - श्रवणप्रतिज्ञया तत्र गमननिषेधः। 275 ३९३ , कथानकतवर्णनस्थानादिश्रवणार्थ गमननिषेधः । 275 ॥इति शब्दसप्तककाध्ययनम् ।। २-२-११॥ ३२७ नि० रूपस्य द्रव्यभावनिक्षेपी 276 ३९४ सू० ग्रथितवेष्टिमादि रूपं, तदर्शनार्थ गमननिषेधः । 276 ३२७ नि० परशब्दस्य निक्षेपषट्कम् । 277 ॥इति रूपसप्तककाध्ययनम् ॥२-२-१२ ॥ ३९५ सू० परकृतक्रियायाः (शुश्रूषायाः) विविधेन निषेधः । साधोग्बिलादिभिः परकृतचिकित्सानिषेधः । 278 ॥ इति परक्रियासप्तककाध्ययनम् ॥ ॥२-२-१३ ॥ ३२८ नि० अन्यशब्दस्य निक्षेपषट्कम् 278 ३२९ , गच्छनिर्गतानामन्यक्रियाया अप्रयोजनम् 278 ३९७ सू० अन्योऽन्यक्रियानिषेधः । 278 ॥ इत्यन्योऽन्यक्रियासप्तककाध्ययनम् ॥ ॥२-२-१८॥ ॥ इति सप्तसप्तककाख्या द्वितीया चूला ॥२॥ 270 277 Page #61 -------------------------------------------------------------------------- ________________ 16 279 279 ३३० नि० भावनायां द्रव्यभावभावनयोनिक्षेपी, ।। इति भावनाध्ययनम् ।। २-३-१५ ।। भावे द्विविधत्वम् । ॥ इति भावनाख्या तृतीया चूला ॥ ३ ॥ ३३१ , अप्रशस्तभावना । ३४५ नि० अनित्य-पर्वत-रूप्य-भुजगत्वक्-समुद्रा३३२, प्रशस्तभावना । 279 धिकाराः। 286 -- ३३३ , दर्शनभावना । 279 ३४६ , साधुसिद्धयोर्देशसर्वविमुक्तत्वम् । 1286 ३३४-३३५ नि० जन्मभूम्यादिगतजिनचंत्येष्वभिगमनादि १३६ सू० गा० अनित्यावासः । 286 कुर्वतो दर्शनशुद्धिः। 279 १३८ ।, पर्वतदृष्टान्तः । 286 ३३६-३३७ नि० प्रावचनिकाचार्यादेः प्रशंसागुणमाहा १४३ , रूप्यदृष्टान्तः । 287 त्म्यादि कुर्वतो दर्शनशुद्धिः । 279 १४४ , भुजगत्वग्दृष्टान्तः । 287 ३३८-३४०, ज्ञानभावना । 279 १४५-१४७ ,, समुद्रदृष्टान्तः । 287 ३४१-३४२ , चारित्रभावना 280 ॥ इति विमुक्तयध्ययनं समाप्तम् ॥ ३४३-३४४ , तपोभावना । 280 ॥२-३-१६ ॥ ३९८ सू० सङक्षिप्त-मध्यमवाचनया वीरचरित्रम् 280 ॥ इति चतुर्थचूला समाप्ता॥४॥ ३९९ , च्यवनाद् यौवनं यावत् श्रीवीरवर्णनम् । 281 ३४७ नि० चतुर्थचूलोपसंहारः पञ्चमचूलाप्रतिज्ञा। 288 ४०० , श्रीवीरतत्पितृमातृपितृव्यभ्रातृभगिनी ३४८, नवाध्ययनोद्देशसंख्या । 288 भार्यादुहितुनप्त्रभिधानानि । 281 ३४९ ,, द्वितीयश्रुतस्कन्धाध्ययनोद्देशसङख्या ।। 288 ४०१ , श्रीवीरमातापित्रोरन्त्याराधना देव ३५०-३५२, महच्छब्दनिक्षेपः । 288 गतिश्च । 281-282 ३५३-३५६ , परिज्ञाशब्दनिक्षेपाः । 288 ४०२ सू०, ११२-१३५ सू० गा०, दीक्षोपसर्गकेवल ॥ इत्याचाराङ्गसूत्रस्य विषयानुक्रमः ॥ सभावनाकमहाव्रतदेशना। 282-286 Page #62 -------------------------------------------------------------------------- ________________ * १८+RNA५२.५ ॥ अहम् ॥ श्रासुधर्मस्वामिविरचितं। श्रीश्रुतकेवलिभद्रबाहुस्वामिदृब्धनियुक्तियुतं । श्रीशीलाङ्काचार्यविहितविवरणसमन्वितं । श्रीआचाराङ्गसूत्रम्। अध्ययन उद्देशकः१ ॐ नमः सर्वज्ञाय ॥ जयति समस्तवस्तुपर्याय विचारापास्ततीर्थक, विहितैकैकतीर्थनयवादसमूहवशात्प्रतिष्ठितम् । बहुविधभङ्गिसिद्धसिद्धान्तविधूनितमलमलीमसं, तीर्थमनादिनिधनगतमनुपममादिनतं जिनेश्वरैः॥१॥ (स्कन्दकच्छन्दः) आचारशास्त्रं सुविनिश्चितं यथा, जगाद वीरो जगते हिताय यः। तथैव किश्चिद्गदतः स एव मे, पुनातु धीमान् विनयार्पिता गिरः ॥२॥ शस्त्रपरिज्ञाविवरणमतिबहुगहनं च गन्धहस्तिकृतम् । तस्मात् सुखबोधार्थ गृह्णाम्यहमञ्जसा सारम ॥३॥ श्रीआचा- इह हि रागद्वेषमोहाभिभूतेन सर्वेणापि संसारिजन्तुना शारीरमानसानेकातिकटुकदुःखोपनिपातपीडितेन तदपनयनाय राङ्गवृत्तिः हेयोपादेयपदार्थपरिज्ञाने यतो विधेयः, स च न विशिष्टविवेकमृते, विशिष्टविवेकश्च न प्राप्ताशेषातिशयकलापाप्तोपदेश(शी०) मन्तरेण, आप्तश्च रागद्वेषमोहादीनां दोषाणामात्यन्तिकप्रक्षयात्, स चाहत एव, अतः प्रारभ्यतेऽर्हद्वचनानुयोगः, स च चतुर्धा, तद्यथा-धर्मकथानुयोगो गणितानुयोगो द्रव्यानुयोगश्चरणकरणानुयोगश्चेति, तत्र धर्मकथानुयोग उत्तराध्ययनादिकः, गणितानुयोगः सूर्यप्रज्ञप्त्यादिकः, द्रव्यानुयोगः पूर्वाणि सम्मत्यादिकश्च, चरणकरणानुयोगश्चाचारादिकः, स च प्रधानतमः, शेषाणां तदर्थत्वात् , तदुक्तम्-चरणपडिवत्तिहेर्ड जेणियरे तिण्णि अणुओग"त्ति, तथा "चरणपडिवत्तिहेउं धम्मकहाकालदिक्खमादीया । दविए दसणसोही दंसणसुद्धस्स चरणं तु ॥१॥" गणधरैरप्यत एव तस्यैवादौ प्रणयनमकारि, अतस्तत्प्रतिपादकस्याचाराङ्गस्यानुयोगः समारभ्यते, स च परमपदप्राप्तिहेतुत्वात्सविघ्नः, तदुक्तम्"श्रेयांसि बहुविघ्नानि, भवन्ति महतामपि । अश्रेयसि प्रवृत्तानां, कापि यान्ति विनायकाः॥ १ ॥" तस्मादशेषप्रत्यू होपशमनाय मङ्गलमभिधेयं, तच्चादिमध्यावसानभेदात्रिधा, तत्रादिमङ्गलं 'सुर्य मे आउसंतेणं भगवया एवमक्खाय'मिदत्यादि, अत्र च भगवद्वचनानुवादो मङ्गलम् , अथवा श्रुतमिति श्रुतज्ञानं, तच्च नन्वन्तःपातित्वान्मङ्गलमिति, एतच्चा विघ्नेनाभिलषितशास्त्रार्थपारगमनकारणं, मध्यमङ्गलं लोकसाराध्ययनपश्चमोद्देशकसूत्रं 'से.जहा. केवि हरए पडिपुण्णे | चिट्ठइ समंसि भोम्मे उवसन्तरए सारक्खमाणे इत्यादि, अत्र च इदगुणैराचार्यगुणोत्कीर्तनम् , आचार्याश्च पश्चनमस्का| चरणप्रतिपत्तिहेतवो येनेतरे त्रयोऽनुयोगाः । चरणप्रतिपत्तिहेतवो धर्मकथाकालदीक्षादिकाः । द्रव्ये दर्शनशुद्धिर्दर्शनशुद्धस्य वरणं तु ॥१॥ रान्तःपातित्वान्मङ्गलमिति, एतच्चाभिलषितशास्त्रार्थस्थिरीकरणाथेम्, अवसानमङ्गलं नवमाध्ययनेऽवसानसूत्रम् 'अभिनिव्वुडे अमाई आवकहाए भगवं समियासी' अत्राभिनिवृतग्रहणं संसारमहातरुकन्दोच्छेबाईविप्रतिपया ध्यानकारि स्वान्मङ्गलमिति, एतच्च शिष्यप्रशियसन्तानाव्यवच्छेदार्थमिति, अध्ययनगतसूत्रमङ्गलत्वप्रतिपादेनैनवाध्ययनानामपि मङ्गदलत्वमुक्तमेवेति न प्रतन्यते, सर्वमेव वा शास्त्रं मङ्गल, ज्ञानरूपत्वात् , ज्ञानस्य च निर्जरार्थत्वात्, निर्जरार्थत्वेन च तस्याविप्रतिपत्तिः, यदुक्तम्-"जं अन्नाणी कम्म खवेइ बहुयाहिं वासकोडीहिं । तं नाणी तिहिँ गुत्तो खवेइ उस्सासमित्तेणं ॥१॥" मङ्गलशब्दनिरुक्तं च मां गालयत्यपनयति भवादिति मङ्गलं, मा भूद्गलो विघ्नो गालो वा नाशः शास्त्रस्वेति मङ्गलमित्यादि, शेषं त्वाक्षेपपरिहारादिकमन्यतोत्रसेयमिति । __ साम्प्रतमाचारानुयोगः प्रारभ्यते-आचारस्यानुयोगः-अर्थकथनमाचारानुयोगः, सूत्रादनु-पश्चादर्थस्य योगोऽनुयोगः, ४ सूत्राध्ययनात्पश्चादर्थकथनमिति भावना, अणोर्वा लघीयसः सूत्रस्य महताऽर्थेन योगोऽनुयोगः, स चामीभिद्वारैरनुग-४ न्तव्यः, तद्यथा-निक्खेवेगहनिरुत्तिविहिपवित्ती य केण वा कस्स । तद्दारभेयलक्खण तदरिहपरिसा य सुत्तत्थो ॥ १ ॥ तत्र निक्षेपो-नामादिः सप्तधा, नामस्थापने क्षुण्णे, द्रव्यानुयोगो द्वेधा-आगमतो नोआगमतश्च, तत्रागमतो ज्ञाता तत्र चानुपयुक्तो, नोआगमतो ज्ञशरीरभव्यशरीरतहातिरिक्तोऽनेकधा, द्रव्येण-सेटिकादिना द्रन्यस्य-आत्मपरमाण्यादेर्द्रव्येनिषद्यादौ वा अनुयोगो द्रव्यानुयोगः, क्षेत्रानुयोगः क्षेत्रेण क्षेत्रस्य क्षेत्रे वाऽनुयोगः क्षेत्रानुयोगः, एवं कालेन कालस्य * प्रतिशिष्येति प्र. १ यदज्ञानी कर्म क्षपयति बटुकाभिर्वर्षकोटीभिः । तज्ज्ञानी त्रिभिप्तः क्षपयत्युच्छ्वासमात्रेण ॥१॥ %A4%AAAAAAAAAKAARAKHARA SARKARMANANAGAR Jain Education Interational Page #63 -------------------------------------------------------------------------- ________________ श्रीआचा- काले वाऽनुयोगः कालानुयोगः, वचनानुयोग एकवचनादिना, भावानुयोगी द्वेधा-आगमतो नोआगमतश्च, तत्राग-1 अध्ययन राङ्गवृत्तिःमतो ज्ञातोपयुक्तो, नोआगमतस्तु औपशमिकादिभावैः, तेषां चानुयोगोऽर्थकथनं भावानुयोगः, शेषमावश्यकानुसारेण दाउद्देशक (शी०) ज्ञेयं, केवलमिहानुयोगस्य प्रस्तुतत्वासस्य चाचार्याधीनत्वात् केनेति द्वारं वित्रियते, तथोपक्रमादीनि च द्वाराणि प्रचुर तरोपयोगित्यात्प्रदर्श्यन्ते, तत्र केनेति कथम्भूतेन ?, यथाभूतेन च सूरिणा व्याख्या कर्त्तव्या तथा प्रदर्श्यते-"देसकुल॥२॥ जाइरूवी संघयणी धिइजुओ अणासंसी । अविकत्थणो अमाई थिरपरिवाडी गहियवक्को ॥१॥ जियपरिसो जियनिहो| मज्झत्थो देसकालभावन्नू । आसन्नलद्धपइभो णाणाविहदेसभासण्णू ॥ २॥ पंचविहे आयारे जुत्तो सुत्तत्थतदुभयविहिन्नू । आहरणहेउकारणणयणिउणो गाहणाकुसलो ॥३॥ ससमयपरसमयविऊ गंभीरो दित्तिमं सिवो सोमो । गुणसयकलिओ जुत्तो पवयणसारं परिकहेउं ॥४॥ आर्यदेशोद्भूतः सुखावबोधवचनो भवतीत्यतो देशग्रहणं, पैतृकं कुलमिक्ष्वाकादि ज्ञातकुलश्च यथोत्क्षिप्तभारवहने न श्राम्यतीति, मातृकी जातिस्तसंपन्नो विनयादिगुणवान् भवति, 'यत्राकृतिस्तत्र गुणा बसन्ती'ति रूपग्रहणं, संहननधृतियुतो व्याख्यानादिषु न खेदमेति, अनाशंसी श्रोतृभ्यो न वस्त्राद्याका ति, अविकत्थनो हितमितभाषी, अमायी सर्वत्र विश्वास्यः, स्थिरपरिपाटिः परिचितग्रन्थस्य सूत्रार्थगलनासंभवात् , ग्राह्यवाक्यः सर्वत्रास्खलिताज्ञः, जितपर्षद् राजादिसदसि न क्षोभमुपयाति, जितनिद्रोऽप्रमत्तत्वान्निद्राप्रमादिनः शिष्यान् सुखेनैव प्रबोधयति, मध्यस्थः शिष्येषु समचित्तो भवति, देशकालभावज्ञः सुखेनैव गुणवद्देशादौ विहरिष्यति, आसन्न ॥२ ॥ लब्धप्रतिभो द्राक परवाद्युत्तरदानसमर्थो भवति, नानाविधदेशभाषाविधिज्ञस्य नानाविधदेशजाः शिष्याः व्याख्यानं सुखमवभोत्स्यन्ते, ज्ञानाद्याचारपञ्चकयुक्तः श्रद्धेयवचनो भवति, सूत्रार्थतदुभयविधिज्ञ उत्सर्गापवादप्रपञ्च यथावत् ज्ञाप| यिष्यति, हेतूदाहरणनिमित्तनयप्रपञ्चज्ञः अनाकुलो हेत्वादीनाचष्टे, ग्राहणाकुशलो बहीभिर्युक्तिभिः शिष्यान् बोधयति, स्वसमयपरसमयज्ञः सुखेनैव तत्स्थापनोच्छेदो करिष्यति, गम्भीरः खेदसहः, दीप्तिमान् पराधृष्यः, शिवहेतुत्वात् शिवः, तदधिष्ठितदेशे मार्याद्युपशमनात् , सौम्यः सर्वजननयनमनोरमणीयः, गुणशतकलितः प्रश्रयादिगुणोपेतः, एवंविधः सूरिः प्रवचनानुयोगे योग्यो भवति ॥ तस्य चानुयोगस्य महापुरस्येव चत्वार्यनुयोगद्वाराणि-व्याख्याङ्गानि भवन्ति, तद्यथा -उपक्रमो निक्षेपोऽनुगमो नयः, तत्रोपक्रमणमुपक्रमः उपक्रम्यतेऽनेनास्मादस्मिन्निति वोपक्रमः-व्याचिख्यासितशास्त्रस्य समीपानयनमित्यर्थः, स च शास्त्रीयलौकिकभेदाद् द्विधा, तत्र शास्त्रीयः आनुपूर्वी नाम प्रमाणं वक्तव्यतार्था-15 धिकारः समवतारश्चेति पोढा, लौकिको नामस्थापनाद्रव्यक्षेत्रकालभावभेदात् पोव । निक्षेपणमनेनास्मादस्मिन्निति वा निक्षेपः, उपक्रमानीतस्य व्याचिख्यासितशास्त्रस्य नामादिन्यसनमित्यर्थः, स च त्रिविधः, तद्यथा-ओघनिष्पन्नो नामनिष्पन्नः सूत्रालापकनिष्पन्नश्च, तत्रौघनिष्पन्नोऽङ्गाध्ययनादिसामान्याभिधानन्यासः, नामनिष्पन्न आचारशस्त्रपरिज्ञादिविशेषाभिधाननामादिन्यासः, सूत्रालापकनिष्पन्नश्च सूत्रालापकानां नामादिन्यसनमिति । अनुगमनमनेनास्मादस्मिन्निति वाऽनुगमः, अर्थकथनमित्यर्थः, स च द्विधा-निर्युक्त्यनुगमः सूत्रानुगमश्चेति, तत्र निर्युक्त्यनुगमस्त्रिविधः, तद्यथानिक्षेपनियुक्त्यनुगमः उपोद्घातनिर्युक्त्यनुगमः सूत्रस्पर्शिकनिर्युक्त्यनुगमश्चेति, तत्र निक्षेपनियुक्त्यनुगमो निक्षेप एव सामान्यविशेषाभिधानयोरोघनिष्पन्ननामनिष्पन्नाभ्यां निक्षेपाभ्यामनुगतः सूत्रापेक्षया वक्ष्यमाणलक्षणश्चेति, उपोद्घातपीआचा- नियुक्त्यनुगमश्चाभ्यां द्वारगाथाभ्यामनुगन्तव्यः, क्यथा-"उद्देसे णिद्देसे य णिग्गमे खेत्तकालपुरिसे य । कारणपञ्चयल- अध्ययन निवृत्तिःक्ख ण णए समोयारणाऽणुमए ॥१॥ किं कतिविहं कस्स कहिं केसु कहं केचिरं हवइ कालं। कइ संतरमविरहियं भवा(शी०) |गरिस फासणणिरुत्ती ॥९॥" सूत्रस्पर्शिकनियुक्त्यनुगमः सूत्रावयवानां नयैः साक्षेपपरिहारमर्थकथनं, स च सूत्रे सति | उद्देशकः१ भवति, सूत्रं च सूत्रानुगमे, स च सूत्रोच्चारणरूपः पदच्छेदरूपश्चेति । अनन्तधर्माध्यासितं वस्त्वेकेनैव धर्मेण नयन्ति -परिच्छिन्दन्तीति ज्ञानविशेषा नयाः, ते च नैगमादयः सप्तेति । साम्प्रतमाचाराङ्गस्योपक्रमादीनामनुयोगद्वाराणां यथायोग किश्चिद् बिभणिषुरशेषप्रत्यूहोपशमनाय मङ्गलार्थ प्रेक्षापूर्वकारिणां च प्रवृत्त्यर्थ सम्बन्धाभिधेयप्रयोजनप्रतिपादिका नियुक्तिकारो गाथामाह__वंदित्तु सव्वसिद्धे जिणे अ अणुओगदायए सब्वे । आयारस्स भगवओ निजति कित्सहस्सामि ॥२॥ तत्र वन्दित्वा सर्वसिद्धान् जिनांश्चेति मङ्गलवचनम् , अनुयोगदायकानित्येतच्च सम्बन्धवचनमपि, आचारस्येत्यभिधेयवचनं, नियुक्तिं करिष्ये इति प्रयोजनकथनमिति तात्पर्यार्थः, अवयवार्थस्तु 'वन्दित्वे'ति 'वदि अभिभवादनस्तुत्यो रित्यर्थद्वयाभिधायी धातुः, तत्राभिवादनं कायेन स्तुतिर्वाचा, अनयोश्च मनःपूर्वकत्वात्करणत्रयेणापि नमस्कार आवेदितो भवति, सितं ध्मातमेषामिति सिद्धाः-प्रक्षीणाशेषकर्माणः, सर्वे च ते सिद्धाश्च सर्वसिद्धाः, सर्वग्र१ उद्दशो निर्देवाश्च निर्गमः क्षेत्र कालः पुरुषश्च । कारणं प्रत्ययः लक्षणं नयाः समवतारः अनुमतम् ॥१॥ कि कति विधं कस्य क केष कथं कियश्चिरं भवति ॥ ३॥ कालम् । कति सान्तरमविरहितं भवाकर्षाः स्पर्शना निरुक्तिः ॥२॥ KASANASANSACROSSANAACARRANSAC%ANSRXXX AS Page #64 -------------------------------------------------------------------------- ________________ KARNAGACAAAAA% जाहणं तीर्थातीर्थानन्तरपरम्परादिसिद्धप्रतिपादक, तान्वन्दित्वेति सम्बन्धः सर्वत्र योग्यः, रागद्वेष जितो जिना:-तीर्थ कृतस्तानपि सर्वान् अतीतानागतवर्तमानसर्वक्षेत्रगतानिति, अनुयोगदायिनः-सुधर्मस्वामिप्रभृतयो यावदस्य भगवतो नियुक्तिकारस्य भद्रबाहुस्वामिनश्चतुर्दशपूर्वधरस्याचार्योऽतस्तान् सर्वानिति, अनेन चाम्नायकथनेन स्वमनीषिकाव्युदासः कृतो भवति, 'वन्दित्वे ति क्त्वाप्रत्ययस्योत्तरक्रियासव्यपेक्षत्वादुत्तरक्रियामाह-'आचारस्य' यथार्थनाम्नः 'भगवत' इति अर्थधर्मप्रयत्नगुणभाजस्तस्यैवंविधस्य, निश्चयेनार्थप्रतिपादिका युक्तिनियुक्तिस्तां 'कीर्तयिष्ये' अभिधास्ये इति अन्तस्तत्वेन निष्पन्नां नियुक्तिं वहिस्तत्त्वेन प्रकाशयिष्यामीत्यर्थः ॥१॥ यथाप्रतिज्ञातमेव बिभणिषुनिक्षेपार्हाणि पदानि तावत् सुहद्भूत्वाऽऽचार्यः संपिण्ड्य कथयति आयार अंग सुयखंध बंभ चरणे तहेव सत्थे य । परिणाए संणाए निक्खेवो तह दिसाणं च ॥२॥ आचारअङ्गश्रुतस्कन्धब्रह्मचरणशस्त्रपरिज्ञासंज्ञादिशामित्येतेषां निक्षेपः कर्तव्य इति । तत्राचारब्रह्मचरणशस्त्रपरिज्ञाशब्दा नामनिष्पन्ने निक्षेपे द्रष्टव्याः, अङ्गश्रुतस्कन्धशब्दा ओघनिष्पन्ने, संज्ञादिक्शब्दौ सूत्रालापकनिष्पने निक्षेपे द्रष्टहाव्याविति ॥ २॥ एतेषां मध्ये कस्य कतिविधो निक्षेप इत्यत आह चरणदिसावजाणं निखेवो चउक्कओ य नायब्यो । चरणमि छविहो खलु सत्तविहो होइ उ दिसाणं ॥॥ १ चान्द्रमतेन णिज उभयपदभावात् । श्रीआचा- चरणदिग्वर्जानां चतुर्विधो निक्षेपः, चरणस्य षविधः, दिक्शब्दस्य सप्तविधो निक्षेपः, अत्र च क्षेत्रकालादिकं यथा-IP अध्ययनं १ राङ्गवृत्तिः सम्भवमायोज्यम् ॥३॥ नामादिचतुष्टयं सर्वव्यापीति दर्शयितुमाह(शी०) जत्थ य ज जाणिजा निक्खेवं निक्खिवे निरवसेसं। जत्थविय न जाणिज्जा चउक्कयं निक्विचे तत्थ ॥ ४॥ उद्देशकः१ | 'यत्र' चरणदिक्शब्दादौ यं निक्षेप-क्षेत्रकालादिकं जानीयात्तं तत्र निरवशेष निक्षिपेद्, यत्र तु निरवशेषं न जानीयादा-1 ॥४ ॥ चाराङ्गादौ तत्रापि नामस्थापनाद्रव्यभावचतुष्कात्मकं निक्षेपं निक्षिपेदित्युपदेश इति गाथार्थः॥४॥ प्रदेशान्तरप्रसिद्धस्यापर्थस्य लाघवमिच्छता नियुक्तिकारेण गाथाऽभ्यधायि| आयारे अंगंमि य पुवुट्टिो चउक्कनिक्खेवो । नवरं पुण नाणतं भावायारंमि तं वोच्छं ॥५॥ क्षुल्लिकाचारकथायामाचारस्य पूर्वोद्दिष्टो निक्षेपः अङ्गस्य तु चतुरङ्गाध्ययन इति, यश्चात्र विशेषः सोऽभिधीयते-'भावाचारविषय' इति ॥५॥ यथाप्रतिज्ञातमाह तस्सेगह पवत्तण पढमंग गणी तहेव परिमाणे । समोयारे सारो य सत्तहि दारेहि नाणत्तं ॥६॥ | 'तस्य' भावाचारस्य एकार्थाभिधायिनो वाच्याः, तथा केन प्रकारेण प्रवृत्तिः-प्रवर्तनमाचारस्याभूत् तच्च वाच्यं, तथा|8 प्रथमाङ्गता च वाच्या, तथा गणी-आचार्यस्तस्य कतिविधं स्थानमिदमिति च वाच्यं, तथा 'परिमाणम्' इयत्ता है। वाच्या, तथा किं व समवतरतीत्येतच्च वाच्यं, तथा सारश्च वाच्यः, इत्येभिरैः पूर्वस्माद्भावाचारादस्य भेदो-नाना-1 ॥४॥ स्वमिति पिण्डार्थः॥६॥ अवयवार्थ तु नियुक्तिकृदेवाभिधातुमाह आयारो आचालो आगालो आगरो य आसासो। आयरिसो अंगति य आइण्णाऽऽजाइ आमोक्खा ॥७॥ आचर्यते आसेव्यत इत्याचारः, स च नामादिचतुर्डा, तत्र शशरीरभव्यशरीरतथ्यतिरिक्तो द्रव्याचारो|नया गाथयाऽनुसतव्यः-'णामणधोयणवासणसिक्खावणसुकरणाविरोहीणि । दव्वाणि जाणि लोए दवायारं वियाशाणाहि ॥१॥ भावाचारो द्विधा-लौकिको लोकोत्तरश्च, तत्र लौकिकः पाण्डिकादयः पञ्चरात्रादिकं यत् कुर्वन्ति ४)स विज्ञेयो, लोकोत्तरस्तु पश्चधा ज्ञानादिकः, तत्र ज्ञानाचारोऽष्टधा, तद्यथा-काले विणए बहुमाणे उवहाणे हातहा अणिण्हवणे । वंजणअत्थतदुभए अहविहो णाणमायारो ॥१॥' दर्शनाचारोऽप्यष्टधैव, तद्यथा-'निस्स-1 कियनिकंखिय निन्वितिगिच्छा अमूढदिट्टी य । उववूहथिरीकरणे वच्छल्लपभावणे अह ॥२॥' चारित्राचारो१ऽप्यष्टधैव,-'तिन्नेव य गुत्तीओ पंच समिइओ अह मिलियाओ । पवयणमाईउ इमा तासु ठिओ चरणसंपन्नो ॥ ३ ॥' तपआचारो द्वादशधा, तद्यथा-'अणसणमूणोयरिया वित्तीसंखेवणं रसच्चाओ । कापकिलेसो संलीणया य MACACAAAAAACHACK १नामनधावनवासनशिक्षणमुकरणाविरोधीनि । द्रव्याणि यानि लोके द्रव्याचार विजानीहि ॥ १।। २ कालो विनयः बहुमानः उपधान तथा अनिवः । व्यजनमर्थस्तदुभयलिन् अष्टविधो ज्ञानाचारः ॥१॥ निश्शक्तिो निष्कासितो निर्विचिकित्सोऽमूढदृष्टिश्च ।। उपबृंहा स्थिरीकरणं वात्सल्यं प्रभावनाऽष्टी ।। २॥ तिस एव च गुप्तयः पञ्च समितयोऽष्ट मिलिताः । प्रवचनमातर इमास्तासु स्थितधरणसंपन्नः ॥ ३ ॥ अनशन-र मवमौदर्य वृत्तिसंक्षेपणं रसत्यागः । कायक्लेशः संलीनता च बाह्यं तपो भवति ॥ ४॥ प्रायश्चित्तं विनयो वैयावृत्त्यं तथैव स्वाध्यायः । ध्यानमुत्सर्गोऽपि च अभ्यन्तरं तपो भवति ॥ ५॥ अनिगृहितबल वीर्यः पराक्रमते यो यथोक्तमायुक्तः । युनक्ति च यथास्थाम ज्ञातव्यः स वीर्याचारः ॥६॥ eHAA Page #65 -------------------------------------------------------------------------- ________________ श्रीआचाराङ्गवृत्तिः (शी०) ॥ ५॥ श्रीआचाराङ्गवृत्तिः (शी०) ॥६॥ जन्झो यो होइ ॥ ४ ॥ पावच्छित्तं विणओ वेयायचं सहेब सज्झाओ। शार्ण उस्सग्गोविय अभिंतरओ तयो होइ ॥ ५ ॥ वीर्याचारस्त्वनेकधा – 'अणि गूहियबल विरिओ परकमइ जो जहुत्तमाङतो जुजर व जहाथामं नावच्यो वीरि यायारो ॥ ६ ॥ एष पञ्चविध आचारः, एतत्प्रतिपादकश्चायमेव ग्रन्थविशेषो भावाचारः, एवं सर्वत्र योज्यम् । इदानीमाचालः, आचाल्यतेऽनेनातिनिविडं कर्मादीत्याचालः, सोऽपि चतुर्धा, व्यतिरिक्तो वायुः, भावाचालस्त्वयमेव ज्ञानादिः पश्चधा इदानीमागाडा, आगा उनमा गाडा - समप्रदेशावस्थानं सोऽपि चतुर्था, व्यतिरिक्त उदकादेखि प्रदेशावस्थानं, भावामाढो ज्ञानादिक एव तस्यात्मनि रागादिरहितेऽपस्थानमितिकृत्वा । इदानीमाकरः आगत्य तस्मिन् कुर्वन्तीत्याकरः, नामादिः, तत्र व्यतिरिक्तो रजतादिः, भावाकरोऽयमेव ज्ञानादि, तव्यतिपादकश्चायमेव ग्रन्थो, निर्जरादिरनानामत्र लाभात् । इदानीमाश्वासः, आश्वसन्त्यस्मिन्नित्याश्वासो नामादिः, तत्र व्यतिरिक्तो यानपात्रद्वीपादिः, भावाश्वासो ज्ञानादिरेव । इदानीमादर्शः, आदृश्यते अस्मिन्नित्यादर्शो नामादिः, व्यतिरिक्तो दर्पणः, भावादर्श उक्त एव, यतोऽस्मि - नितिकर्त्तव्यता दृश्यते । इदानीमङ्गम्, अज्यते व्यक्तीक्रियते अस्मिन्नित्यङ्गं, नामाद्येव, तत्र व्यतिरिक्तं शिरोबाह्वादि, भावाङ्गमयमेवाचारः । इदानीमाचीर्णम् आसेवितं तच्च नामादिषोढा, तत्र व्यतिरिक्तं द्रव्याचीर्ण सिंहादेस्तृणादिपरिहारेण पिशितभक्षणं, क्षेत्राचीर्ण वाल्हीकेषु सक्तवः कोणेषु पेया, कालाचीर्ण त्विदं सरसो चंदणपंको अग्घइ सरसा य गंधकासाई पाडलिसिसमलिय पियाई काले निदानि ॥ १ ॥' भाषाचीर्ण तु ज्ञानादिपञ्चकं तत्प्रतिपादकश्चाचा १ सरसश्चन्दनपङ्गोऽति सरसा च गन्धकाषायिकी । पाटलशिरीषमल्लिकाः प्रियाः काले निदाघे ॥ १ ॥ रग्रन्थः । इदानीमाजातिः, आजायन्ते तस्यामित्याजातिः, साऽपि चतुर्द्धा, व्यतिरिक्ता मनुष्यादिजातिः, भावाजातिस्तु शानाथाचारप्रसूतिरयमेव ग्रन्थ इति । इदानीमामोक्षः, आमुच्यन्तेऽस्मिन्नित्यामोक्षणं वाऽऽमोक्षो, नामादिः, तत्र व्यति रिको निगडादे, भावामा कर्माष्टको ईटन मशेषमेतत्साधकखयमेवाचार इति । एते किचिद्विशेषादेकमेवार्थ विशिषन्तः प्रवर्त्तन्त इत्येकार्यिका शकपुरन्दरादिवत् एकार्थाभिधायिनां च इन्दधितिवन्धानुलोम्यादिप्रतिपत्त्यर्थमुद्घट्टनम् उकं च "बंधाणुलोमया तु सत्यमि व ताप असम्मोहो । संतगुणदीपणाविव एगइगुणा हवतेष्ट || ||" ॥ इदानीं प्रवर्त्तनाद्वारं, कदा पुनर्भगवताऽऽचारः प्रणीत इत्यत आह " सव्येसि आपारो तित्यस्स पदसणे पदमपाए। सेसाई अंगाई एकारस आणुपुच्चीए ॥ ८ ॥ सर्वेषां तीर्थङ्कराणां तीर्थप्रवर्त्तनादावाचारार्थः प्रथमतयाऽभवद्भवति भविष्यति च ततः शेषाङ्गार्थ इति, गणधरा अध्यन वैवानुपूर्व्या सूत्रतया प्रनन्तीति ॥ ८ ॥ इदानीं प्रथमस्येदेतुमाह आपारो अंगाणं पदमं अंगं दुबालसहंपि । इत्थ प मोबखोयाओ एस प सारो पवयणस्स ॥ ९ ॥ अयमाचारो द्वादशानामप्यङ्गानां प्रथममङ्गमित्यनूद्य कारणमाह--यतोऽत्र मोक्षोपायः - चरणकरणं प्रतिपाद्यते, एष प्रवचनस्य साध्यधानमोह हेतुपतिपादना, अत्र च स्थितस्य शेषाङ्गाध्ययनयोग्यत्वाद् अस्य प्रथमतयोपन्यास इति ॥ २ ॥ इदानीं गणिद्वारं साधुवर्गों गुणगणो वा गणः सोऽस्यास्तीति गणी, आचारायतं च गणित्यमिति प्रदर्शयत्साह १ बन्धानुलोमता खलु शास्त्रे च लाघवमसंमोहः । सगुणदीपनमपि च एकार्थगुणा भवन्त्येते ॥ १ ॥ आयारम्मि अहीए जं नाओ होह समणधम्मो उ। तम्हा आयारधरो भण्णइ पढमं गणिहाणं ॥ १० ॥ यस्मादाचाराध्ययनात् क्षान्त्यादिकश्चरणकरणात्मको वा श्रमणधर्मः परिज्ञातो भवति, तस्मात्सर्वेषां गणित्वकारणानामाचारधरस्वं प्रथमम् भार्य प्रधानं वा गणिस्थानमिति ॥१०॥ इदानीं परिमाणं किं पुनरस्याध्ययनतः पदतश्च परिमा णमित्यत आह णवयंभषेरमइओ अट्ठारसपपसहस्सिओ बेओ। वह प सपंचचूलो बहुबहुतरओ पपग्गणं ॥ ११ ॥ तत्राध्ययनतो नवब्रह्मचर्य्याभिधानाध्ययनात्मकोऽयं पदतोऽष्टादशपदसहस्रात्मको 'वेद' इति विदन्त्यस्माद्धेयोपादेयपदार्थानिति वेद-आयोपशमिकभाववर्त्ययमाचार इति सह पद्मभिश्राभिर्वर्त्तत इति सपचचूटच भवति, उषा (0) (२) (३) (४) (4) (६) (७) यादिनी चूडा, तत्र प्रथमा "विटेषण सेजिरियाभासजाया व वत्थपाएसा उग्गहपडिमति' सप्ताध्ययनात्मिका, द्वितीया सत्तसत्तिकया, तृतीया भावना, चतुर्थी विमुक्तिः, पचमी निशीथाध्ययनं 'बहुबहुरओ पदग्गेणं'ति तत्र चतुभूतिकात्मकद्वितीय श्रुतस्कन्धप्रक्षेपाद्वहुः, निशीथाख्यपश्च मचूलिकाप्रक्षेपाद्बहुतरोऽनन्तगमपर्यायात्मकतया बहुतमश्च, प दाघेण-पदपरिमाणेन भवतीति ॥ ११॥ इदानीमुपक्रमान्तर्गतं समयतारद्वारं तत्रेतादा नवसु त्रह्मचर्याध्ययनेष्ववतरन्तीति दर्शयितुमाह * पिटेकनिरिया भासा यत्थेसणा य पाएसा इति प्र. अध्ययनं १ उद्देशः १ ॥५॥ अध्ययन‍ उद्देशः १ ॥६॥ Page #66 -------------------------------------------------------------------------- ________________ ॐॐॐॐॐ5453 आ..सू.२ 5 आयारग्गाणत्यो बंभच्चेरेसु सो समोयरह। सोऽवि य सत्यपरिणाऍ पिंडिअत्यो समोयरइ ॥१९॥ सत्यपरिणाअत्थो छस्सुवि काएसु सो समोयरइ । छज्जीवणियाअत्थो पंचसुवि वएसु ओयरइ ॥१३॥ पंच य महव्वयाई समोयरंते य सबब्वेसुं । सव्वेसिं पजवाणं अणंतभागम्मि ओयरइ ॥१४॥ उत्तानार्थाः, नवरम् 'आचारामाणि'चूलिकाः द्रव्याणि-धर्मास्तिकायादीनि पर्याया-अगुरुलध्वादयः तेषामनन्तभागे ब्रतानामवतार इति ॥ १२-१३-१४ ॥ कथं पुनर्महाव्रतानां सर्वद्रव्येष्ववतार इति?, तदाह छज्जीवणिया पढमे बीए चरिमे य सब्वब्वाई । सेसा महब्वया खलु तदेकदेसेण दवाणं ॥ १५॥ 'छज्जीवणिया'इत्यादिस्पष्टा, कथं पुनर्महाव्रतानां सर्वद्रव्येष्ववतारो न सर्वपर्यायेष्विति उच्यते, येनाभिप्रायेण चोदतवांस्तमाविष्कर्तुमाह--"णणु सव्वणभपएसाणंतगुणं पढमसंजमट्ठाणं । छन्विहपरिवुड्डीए छहाणासंखया सेढी॥६॥ अन्ने के पजाया? जेणुवउत्ता चरित्तविसयम्मि । जे तत्तोऽणंतगुणा जेसिं तमणंतभागम्मि ॥२॥ अन्ने केवलगम्मत्ति ते मई ते य के तदब्भहिया । एवंपि होज तुल्ला णाणतगुणत्तणं जुत्तं ॥३॥ चो। सेढीसु णाणदसणपज्जाया तेण तप्पमाणेसा । इह पुण चरित्तमेत्तोवओगिणो तेण ते थोवा ॥४॥ अयमासामर्थों लेशतः-नन्वित्यसूयायां, संयमस्थानान्यसंख्यातानि तावद्भवन्ति, तेषां यज्जधन्यं तदविभागपलिच्छेदेन बुद्ध्या खण्ड्यमानं पर्यायैरनन्ताविभागपलिच्छेदात्मक भवति, तच्च पर्यायसंख्यया निर्दिष्टं सर्वाकाशप्रदेशसंख्याया अनन्तगुणं, सर्वनभःप्रदेशवगीकृतप्रमाणमित्यर्थः, ततो द्विती १पजीवनिकायः प्रथमे द्वितीये चरमे च सर्वद्रव्याणि । शेषाणि महाव्रतानि खलु तदेकदेशेन द्रव्याणाम् । श्रीआचा- यादिस्थानरसंख्यातगच्छगतेरनन्तभागादिकया वृद्ध्या षट्स्थानकानामसंख्येयस्थानगता श्रेणिर्भवति, एवं चैकमपि स्थान अध्ययन राङ्गवृत्तिः सर्वपर्यायान्वितं न शक्यते परिच्छेत्तुं, किं पुनः सर्वाण्यपीत्यतः केऽन्ये पर्यायाः येषामनन्तभागे व्रतानि वर्तरनिति । (शी०) स्थान्मतिः, अन्ये केवलगम्या इति, इदमुक्तं भवति-केवलगम्याप्रज्ञापनीयपर्यायाणामपि तत्र प्रक्षेपाबहुत्वम्, एवमपि ट्र उद्देशका ज्ञानज्ञेययोस्तुल्यत्वात्तुल्या एव नानन्तगुणा इति । अत्राचार्य आह-याऽसौ संयमस्थानश्रेणिनिरूपिता सा सर्वा चारिअपर्यायैनिदर्शनपर्यायसहितैः परिपूर्णा तामाणा-सर्वाकाशप्रदेशानन्तगुणा, इह पुनश्चारित्रमानोपयोगित्वासर्यायानन्तभागवृत्तित्वमित्यदोषः । इदानीं सारद्वार, कः कस्य सार इत्याह अंगाणं किं सारो? आयारो. तस्स हवइ किं सारो?। अणुओगत्थो सारो तस्सवि य परूवणा सारो॥१६॥ सष्टा, केवलमनुयोगार्थो-व्याख्यानभूतोऽर्थस्तस्य प्ररूपणा-यथास्वं विनियोग इति । अन्यच्च सारो परूवणाए चरणं तस्सवि य होइ निव्वाणं । निव्वाणस्स उ सारो अव्वाबाहं जिणा चिंति ॥१७॥ स्पष्टैव । इदानीं श्रुतस्कन्धपदयोर्नामादिनिक्षेपादिकं पूर्ववद्विधेयं, भावेन चेहाधिकारः, भावश्रुतस्कन्धश्च ब्रह्मचर्यामक इत्यतो ब्रह्मचरणशब्दौ निक्षेप्तव्यावित्याह बंभम्मी य चउक्कं ठवणाए होइ बंभणुप्पत्ती। सत्तण्हं वण्णाणं नवण्ह वण्णंतराणं च ॥१८॥ तत्र ब्रह्म नामादिचतुर्दा, तत्र नामब्रह्म ब्रह्मेत्यभिधानम् , असद्भावस्थापना अक्षादौ सद्भावस्थापना प्रतिविशिष्टय। आचार्या आहुः प्र. लाज्ञोपवीतागाकृतिमृलेप्यादौ द्रव्ये, अथवा स्थापनायां व्याख्यायमानायां ब्राह्मणोपत्तिवक्तव्या, तमसङ्गन च सप्तानां वर्णानां नवानां च वर्णान्तराणामुत्पत्तिणनीयेति । यथाप्रतिज्ञातमाह एका मणुस्सजाई रज्जुप्पत्तीह दो कया उसमे । तिण्णेव सिप्पवणिए सावगधम्मम्मि चत्तारि ॥१९॥ यावन्नाभेयो भगवान्नाद्यापि राजलक्ष्मीमध्यास्ते, तावदेकैव मनुष्यजातिः, तस्यैव राज्योत्पत्ती भगवन्तमेवाश्रित्य ये स्थितास्ते क्षत्रियाः, शेषाश्च शोचनाद्रोदनाच्च शूद्राः, पुनरभ्युसत्तावयस्कारादिशिल्पवाणिज्यवृत्त्या वेशनाद्वैश्याः, भगवतो ज्ञानोत्पत्ती भरतकाकणीलाञ्छनाच्छावका एव ब्राह्मणा जज्ञिरे, एते शुद्धात्रयश्चान्ये गाथान्तरितगाथया प्रदर्शयिष्यन्ते ॥ साम्प्रतं वर्णवर्णान्तरनिष्पन्नं संख्यानमाह- . संजोगे सोलसगं सत्त य वण्णा उ नव य अंतरिणो। एए दोवि विगप्पा ठवणा भस्स णायव्वा ॥२०॥ संयोगेन षोडश वर्णाः समुत्पन्नाः, तत्र सप्त वर्णा नव तु वर्णान्तराणि, एतच्च वर्णवर्णान्तरविकल्पद्वयं स्थापनाब्रह्मेति ज्ञातव्यम् ॥ साम्प्रतं पूर्वसूचितं वर्णनयमाह-यदि वा प्रागुद्दिष्टान् सप्त वर्णानाह पगई चउकगाणंतरे य ते हुंति सत्त वण्णा उ । आणंतरेसु चरमो वण्णो खलु होइ णायव्वो ॥ २१ ॥ १जे राय अस्सिता ते खत्तिमा जाया, अणस्सिया गिहवइणो जाया, जया अग्गी उप्पण्णो तया पागभावस्सिता सिप्पिया वाणियगा जाया, वेहि तेहिं सिप्पवाणिज्जेहिं विसि बिसंतीति वइस्सा उप्पण्णा । महारए पब्वइए भरहे अभिसित्ते सावगधम्मे उप्पण्णे बंभणा जाया, णिस्सिता बंभणा जाया, माहणत्ति उकस्सगभावा धम्मपिआ जंच किचिवि हणतं पिच्छंति तं निवारेंति मा हण भो मा हण, एवं ते जणेण सुकम्मनिव्वत्तितसण्णा भणा आया । जे पुण भणस्सिता असिप्पिणो असावगा ते वयं खला इतिकाउं तेसु तेसु पओयणेसु हिंसाचोरियादियासु दुन्भमाणा स्रोगदोहणसीला सुद्दा संवुत्ता (इति चूर्णि:). SECRE TARARHINOSASARASAAAAAAAAC%AAAAAKASAS PRASAUSOSASSASSIS%*%*%* Page #67 -------------------------------------------------------------------------- ________________ श्रीआचाराङ्गदृत्तिः (शी०) ॥ ८ ॥ श्री आचा राङ्गवृत्तिः (शी०) ॥ ९ ॥ प्रकृतयश्चतस्रः - ब्राह्मणक्षत्रियवैश्यशूद्राख्या आसामेव चतसृणामनन्तरयोगेन प्रत्येकं वर्णत्रयोत्पत्तिः, तद्यथा-द्विजेन क्षत्रिययोषितो जातः प्रधानसत्रियः संकरक्षत्रियो वा, एवं क्षत्रियेण वैश्ययोषितो वैश्येन शून्याः प्रधानसंकरभेदौ वक्तव्यावित्येवं सप्त वर्णा भवन्ति, अनन्तरेषु भवा आनन्तरास्तेषु योगेषु चरमवर्णव्यपदेशो भवति ब्राह्मणेन क्षत्रियायाः क्षत्रियो भवतीत्यादि, स च स्वस्थाने प्रधानो भवतीतिभावः ॥ इदानीं वर्णान्तराणां नवानां नामान्याह 6 अंबडुग्गनिसाया य अजोगवं मागहा य सूया य । खत्ता (य) विदेहाविय चंडाला नवमगा हुंति ॥ २२ ॥ अम्बष्ठ उग्रः निषादः अयोगवं मागधः सूतः क्षता विदेहः चाण्डालश्चेति ॥ कथमेते भवन्तीत्याहएतरिए इणमो अंबट्ठो चेव होइ उग्गो य। बिइयंतरिअ निसाओ परासरं तं च पुण वेगे ॥ २३ ॥ पडिलोमे सुदाई अजोगवं मागहो य सूओ अ । एगंतरिए खत्ता वेदेहा चैव नायव्वा ॥ २४ ॥ facयंतरे नियमा चण्डालो सोऽवि होइ णायव्वो । अणुलोमे पडिलोमे एवं एए भवे भेया ।। २५ ।। आसामर्थो यन्त्रकादवसेयः, तच्चेदम् ब्रह्मपुरुषः वैश्या स्त्री अम्बष्ठः [ क्षत्रियः पुरुषः | ब्राह्मणः पुरुषः शूद्रः पुरुषः शूदी स्त्री शूद्री स्त्री वैश्या स्त्री निषादः अयोगवम् उम्र: पारासरो वा एतानि नव वर्णान्तराणि, इदानीं वर्णान्तराणां संयोगोत्पत्तिमाह- वैश्य पुरुषः क्षत्रिया स्त्री मागधः उप्र पुरुषः क्षत्ता स्त्री क्षत्रियः पुरुषः ब्रह्मस्त्री सूतः raj खत्ता सोवागो वेणवो विदेहेणं । अंबट्टीए सुद्दीय बुकसो जो निसारणं ॥ २६ ॥ सूपण निसाईए कुक्करओ सोवि होइ णायव्वो । एसो बीओ भेओ चउव्विहो होइ णायव्वो ॥ २७ ॥ अनयोरप्यर्थो यन्त्रकादवसेयः, तच्चेदम् । विदेहः पुरुषः क्षत्ता स्त्री श्वपाकः वैणवः गतं स्थापनाब्रह्म, इदानीं द्रव्यब्रह्मप्रतिपादनाय आह दव्वं सरीरभविओ अन्नाणी वत्थिसंजमो चेव । भावे उ वत्थिसंजम णायव्वो संजमो वेव ॥ २८ ॥ ज्ञशरीरभव्यशरीरव्यतिरिक्तं शाक्यपरिव्राजकादीनामज्ञानानुगतचेतसां वस्तिनिरोधमात्रं विधवाप्रोषितभर्तृकादीनां च कुलव्यवस्थार्थ कारितानुमतियुक्तं द्रव्यब्रह्म, भावब्रह्म तु साधूनां वस्तिसंयमः, अष्टादशभेदरूपोऽप्ययं संयभ एव, सप्तदशविधसंयमाभिन्नरूपत्वादस्येति, अष्टादश भेदास्त्वमी - 'दिव्यात्कामरतिसुखात् त्रिविधं त्रिविधेन विरतिरिति नवकम् । औदारिकादपि तथा तद्ब्रह्माष्टादशविकल्पम् ॥ १ ॥ चरणनिक्षेपार्थमाह चरणमि होइ छकं गइमाहारो गुणो व चरणं च । खित्तंमि जंमि खित्ते काले कालो जहिं जाओ (जो उ ) ॥ २९ ॥ शूद्रः पुरुषः । वैश्यपुरुषः क्षत्रिया स्त्री ब्राह्मस्त्री वैदेहः क्षता निषादः पुरुषः अम्बष्ठी स्त्री शूद्री स्त्री वा बुकसः शूदपुरुषः ब्रादात्री चाण्डालः १ तच प्रथमचतुष्कोष्ठकादवगन्तव्यम् प्र. चरणं नामादिषोढा, व्यतिरिक्तं द्रव्यचरणं त्रिधा भवति - गतिभक्षणगुणभेदात्, तत्र गतिचरणं गमनमेव, आहारचरणं मोदकादेः, गुणचरणं द्विधा-लौकिकं लोकोत्तरं च, लौकिकं यत् द्रव्यार्थ हस्तिशिक्षादिकं वैद्यकादिकं वा शिक्षन्ते, लोकोत्तरं साधूनामनुपयुक्तचरणमुदायिनृपमारकादेर्वा, क्षेत्रचरणं यस्मिन् क्षेत्रे गत्याहारादि चर्य्यते व्याख्यायते वा, शब्दसामान्यान्तर्भावाद्वा शालिक्षेत्रादिचरणमिति, कालेऽप्येवमेव ॥ भावचरणमाह शूद्रः पुरुषः निषादस्त्री कुक्कुरकः भावे गइमाहारो गुणो गुणवओ पसत्थमपसत्था । गुणचरणे पसत्थेण वंभचेरा नव हवंति ॥ ३० ॥ भावचरणमपि गत्याहारगुणभेदात् त्रिधा, तत्र गतिचरणं साधोरुपयुक्तस्य युगमात्रदत्तदृष्टेर्गच्छतः, भक्षणचरणमपि शुद्धं पिण्डमुपभुञ्जानस्य, गुणचरणमप्रशस्तं मिथ्यादृष्टीनां सम्यग्दृष्टीनामपि सनिदानं, प्रशस्तं तेषामेव कर्मोद्वेष्टनार्थं मूलोत्तरगुणकलापविषयम्, इह चानेनैवाधिकारो, यतो नवाप्यध्ययनानि मूलोत्तरगुणस्थापकानि निर्जरार्थमनुशील्यन्ते ॥ एतेषां चान्वार्थाभिधानानि दर्शयितुमाह- सत्थपरिण्णा १ लोगविजओ २य सीओसणिज ३ सम्म ४ तह लोगसारनामं ५ धुयं ६ तह महापरिण्णा७य ३९ अट्ठमए य विमोक्खो ८ उवहाणसुयं ९ च नवमगं भणियं । इच्चेसो आयारो आयारग्गाणि सेसाणि ॥ १२ ॥ For Private Personal Use Only स्पष्टे, केवलमित्येष नवाध्ययना आचारो, द्वितीयश्रुतस्कन्धाध्ययनानि तु शेषाणि - आचाराप्राणीति ॥ साम्प्रतमुपक्रमान्तर्गतोऽर्थाधिकारो द्वेधा-अध्ययनार्थाधिकार उद्देशार्थाधिकारश्च तत्राद्यमाह - अध्ययनं १ उद्देशकः ५ ॥ ८ ॥ अध्ययनं १ उद्देशकः १ ॥९॥ Page #68 -------------------------------------------------------------------------- ________________ श्रीआचा राङ्गवृत्तिः (शी०) ॥ १० ॥ 116 7 |जिअसंजमो १ अ लोगो जह बज्झइ जह य तं पजहियव्वं २ । सुहदुक्खतितिक्खाविय ३ सम्मत्तं ४ लोग सारो ५५ ३.३ निस्संगया ६ य छट्ठे मोहसमुत्था परीसहुवसग्गा ७ । निजाणं ८ अट्ठमए नवमे य जिणेण एवं ति ९ ॥ ३४ ॥ तत्र शस्त्रपरिज्ञायामयमर्थाधिकारो - 'जिन संजमो'त्ति जीवेषु संयमो जीवसंयमः- तेषु हिंसादिपरिहारः, स च जीवास्तित्वपरिज्ञाने सति भवत्यतो जीवास्तित्वविरतिप्रतिपादनमत्रार्थाधिकारः । लोकविजये तु 'लोगो जह बज्झइ जह य तं पजहियन्वं'ति, विजितभावलोकेन संयमस्थितेन लोको यथा बध्यते अष्टविधेन कर्मणा यथा च तत्प्रदातव्यं तथा | ज्ञातव्यमित्ययमर्थाधिकारः । तृतीये स्वयम् - संयमस्थितेन जितकषायेणानुकूल प्रतिकूलोपसर्गनिपाते सुखदुःखतितिक्षा विधेयेति । चतुर्थे त्वयम् - प्राक्तनाध्ययनार्थसंपन्नेन तापसादिकष्टतपः से विनामष्टगुणैश्वर्यमुद्वीक्ष्यापि दृढसम्यक्त्वेन भवि - तव्यमिति । पश्चमे त्वयम् - चतुरध्ययनार्थस्थितेनासारपरित्यागेन लोकसाररत्नत्रयोद्युक्तेन भाव्यमिति । षष्ठे त्वयम्-प्रागुक्तगुणयुक्तेन निसङ्गतायुक्तेनाप्रतिबद्धेन भवितव्यम् । सप्तमे स्वयम् - संयमादिगुणयुक्तस्य कदाचिन्मोहसमुत्थाः परीपहा उपसर्गा वा प्रादुर्भवेयुस्ते सम्यक् सोढव्याः । अष्टमे त्वयम् - निर्याणम्-अन्तक्रिया सा सर्वगुणयुक्तेन सम्यग्विधेयेति । नवमे स्वयम्-अष्टाध्ययनप्रतिपादितोऽर्थः सम्यगेवं वर्द्धमानस्वामिना विहित इति, तत्प्रदर्शनं च शेषसाधूनामुत्साहार्थं, १ उदइओ भावो लोगा कसाया जाणियव्वा (इति चूर्णिः ). तदुक्तम् - "तित्थंयरो चरणाणी सुरमहिओ सिज्झियव्वयधुवंमि । अणिगूहियबलविरिओ सव्वत्थामेसु उज्जमइ ॥ १ ॥ किं पुण 'अवसेसेहिं दुक्खक्खयकारणा सुविहिएहिं । होंति न उज्जमियन्वं सपच्चवायंमि माणुस्से ॥ २ ॥ ॥ साम्प्रतमुद्दे - शार्थाधिकारः शस्त्रपरिज्ञाया अयम् जीवो छक्कायपरुवणा य तेसिं वहे य बंधोन्ति । विरईए अहिगारो सत्थपरिण्णाएँ णायव्वो ॥ ३५ ॥ तत्र प्रथमोदेश के सामान्येन जीवास्तित्वं प्रतिपाद्यं, शेषेषु तु षट्सु विशेषेण पृथिवीकायाद्यस्तित्वमिति, सर्वेषां वादसाने बन्धविरतिप्रतिपादनमिति, एतच्चान्ते उपात्तत्वात्प्रत्येक मुद्देशार्थेषु योजनीयं, प्रथमोदेशके जीवस्तद्वधे बन्धो विरतिश्चेत्येवमिति ॥ तत्र शस्त्रपरिज्ञेति द्विपदं नाम, शस्त्रस्य निक्षेपमाह - दव्वं सत्थग्गिविसन्नेहंबिलखारलोणमाईयं । भावो य दुप्पउन्तो वाया काओ अविरई या ॥ ३६ ॥ शस्त्रस्य निक्षेपो नामादिश्चतुर्द्धा व्यतिरिक्तं द्रव्यशस्त्रं खड्गाद्यग्निविषस्नेहाम्लक्षारलवणादिकं, भावशस्त्रं दुष्प्रयुक्तो भावः - अन्तःकरणं तथा वाक्कायावविरतिश्चेति, जीवोपघातकारित्वादितिभावः ॥ परिज्ञापि चतुर्जेत्याह दव्वं जाणण पचक्खाणे दविए सरीर उबगरणे । भावपरिण्णा जाणण पचक्खाणं च भावेणं ॥ ३७ ॥ १ तीर्थकर चतुर्ज्ञानी सुरमहितः धवं सेवितव्ये । अनिगूहितबलवीर्यः सर्वस्थानोद्यच्छति ॥ १ ॥ किं पुनरवशेषैर्दुःखक्षयकारणात्प्रविहितैः । भवति नोद्यन्तव्यं सस्यपाये मानुष्ये ॥ २ ॥ तत्र द्रव्यपरिज्ञा द्विधा - ज्ञपरिज्ञा प्रत्याख्यानपरिज्ञा च ज्ञपांरेज्ञा आगमनोआगमभेदाद्विधा, आगमतो ज्ञाताऽनुपयुक्तः, नोआगमतस्त्रिधा, तत्र व्यतिरिक्ता द्रव्यपरिज्ञा यो यत् द्रव्यं जानीते सचित्तादि सा परिच्छेद्यद्रव्यप्राधान्यात् द्रव्यपरिज्ञेति, प्रत्याख्यानपरिज्ञाऽप्येवमेव, तत्र व्यतिरिक्तद्रव्यप्रत्याख्यानपरिज्ञा देहोपकरणपरिज्ञानम्, उपकरणं च रजोहरणादि, साधकतमत्वात्, भावपरिज्ञापि द्विधैव-ज्ञपरिज्ञा प्रत्याख्यानपरिज्ञा च तत्रागमतो ज्ञातोपयुक्तश्च, नोआगमतस्त्विदमेवाध्ययनं ज्ञानक्रियारूपं, नोशब्दस्य मिश्रवाचित्वात् प्रत्याख्यानभावपरिज्ञापि तथैव, आगमतः पूर्ववत्, नोआगमतस्तु प्राणातिपातनिवृत्तिरूपा मनोवाक्कायकृतकारितानुमतिभेदात्मिका ज्ञेयेति । गतो नामनिष्पन्नो निक्षेपः, साम्प्रतमाचारादिप्रदानस्य सुखप्रतिपत्तयं दृष्टान्तोपन्यासेन विधिराख्यायते यथा कश्चिद्राजा अभिनवनगरनिवेशेच्छया भूखण्डानि विभज्य समतया प्रकृतिभ्यो दत्तवान् तथा कचवरापनयने शल्योद्धारे भूस्थिरीकरणे पक्केष्टकापीउप्रासादरचने रत्नाद्युपादाने चोपदेशं दत्तवान्, ताश्च प्रकृतयस्तदुपदेशानुसारेण तथैव कृत्वा यथाऽभिप्रेतान् भोगान् बुभुजिरे, अयमत्रार्थोपनयः - राजसदृशेन सूरिणा प्रकृतिसदृशस्य शिष्यगणस्य भूखण्डसदृशः संयमो मिथ्यात्वकचवराद्यपनीय सर्वोपाधिशुद्धस्यारोपणीयः, तं च सामायिकसंयमं स्थिरीकृत्य पक्केष्टिकापीठतुल्यानि व्रतान्यारोपणीयानि, ततः प्रासादकल्पोऽयमाचारो विधेयः, तत्रस्थश्चाशेषशास्त्रादिरत्नान्यादत्ते, निर्वाणभाक् भवति । साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणलक्षणोपेतं सूत्रमुच्चारणीयं, लक्षणं त्विदम् - "अप्पग्गंथमहत्थं बत्तीसादोसविरहियं जं च । लक्खणजुत्तं १ अल्पग्रन्थं महार्थ द्वात्रिंशद्दोषविरहितं यच । लक्षणयुक्तं सूत्रमष्टभिश्च गुणैरुपपेतम् ॥ १ ॥ For Private Personal Use Only अध्ययनं उद्देशकः १ ॥ १० ॥ Page #69 -------------------------------------------------------------------------- ________________ +915% अध्ययन दशकः१ 4%AAAA% ॥११॥ श्रीआचा- ॥सुर्य मे आउसं ! तेणं भगवया एवमक्खायं-इहमेगेसिं णो सण्णा भवइ (सू०१) राङ्गवृत्तिः सुतं अहहि य गुणेहिं उववेयं ॥१॥' इत्यादि, तच्चेदं सूत्रम्-'सुयं मे आउसं! तेणं भगवया एवमक्खायं-इहमेगेसिं णो (शी०) दिसण्णा भवति' अस्य संहितादिक्रमेण व्याख्या-संहितोच्चारितैव, पदच्छेदस्त्वयम्-श्रुतं मया आयुष्मन् ! तेन भगवता पवमाख्यातम्-इह एकेषां नो संज्ञा भवति । एक तिङन्तं शेषाणि सुबन्तानि, गतः सपदच्छेदः सूत्रानुगमः, साम्प्रतं सूत्रपदार्थः समुन्नीयते-भगवान् सुधर्मस्वामी जंबूनाम्न इदमाचष्टे यथा-'श्रुतम्' आकर्णितमवगतमवधारितमितियावद्, अनेन स्वमनीषिकाव्युदासो, 'मये'ति साक्षान्न पुनः पारम्पर्येण 'आयुष्मन्निति जात्यादिगुणसंभवेऽपि दीर्घायुष्कत्वगुणोपादानं दीर्घायुरविच्छंदेन शिष्योपदेशप्रदायको यथा स्यात् , इहाचारस्य व्याचिख्यासितत्वात्तदर्थस्य च तीर्थकृत्प्रणीतत्वादिति सामर्थ्यप्रापितं तेनेति तीर्थकरमाह, यदि वा-आमृशता भगवत्पादारविन्दम् , अनेन विनय आवेदितो भवति, आवसता वा तदन्तिक इत्यनेन गुरुकुलवासः कर्त्तव्य इत्यावेदितं भवति, एतच्चार्थद्वयं 'आमुसंवेण आवसंतेणे'त्येतसाठान्तरमाश्रित्यावगन्तव्यमिति, 'भगवतेति भगः-ऐश्वर्यादिषडात्मकः सोऽस्यास्तीति भगवान् तेन, 'एव'मिति वक्ष्यमाणविधिना 'आख्यात'मित्यनेन कृतकत्वव्युदासेनार्थरूपतया आगमस्य नित्यत्वमाह, 'इहे'ति क्षेत्रे प्रवचने आचारे शस्त्रपरिज्ञायां वा आख्यातमितिसंबन्धो, यदि वा-'इहेति संसारे 'एकेषां' ज्ञानावरणीयावृतानां प्राणिनां 'नो संज्ञा १ चूर्ण्यभिप्रायेण द्वितीयसूत्रावतरणमेतत्. ... २ पत्तेयं पत्तेयं (गणहरा) सिम्मेई पजुवासिजमाला एवं भणति-'मयं मे• (इति पूर्णिः). भवति' संज्ञानं संज्ञा स्मृतिरवबोध इत्यनर्थान्तरं, सा नो जायत इत्यर्थः, उक्तः पदार्थः, पदविग्रहस्य तु सामासिकपदाभावादप्रकटनम् । इदानी चालना-ननु चाकारादिकप्रतिषेधकलघुशब्दसंभवे सति किमर्थ नोशब्देन प्रतिषेधः इति?, अत्र प्रत्यवस्था, सत्यमेवं, किंतु प्रेक्षापूर्वकारितया नोशब्दोपादानं, सा चेयम्-अन्येन प्रतिषेधेन सर्वनिषेधः स्याद्, यथा न घटोऽघट इति चोक्ते सर्वात्मना घटनिषेधः, स च नेष्यते, यतः प्रज्ञापनायां दश संज्ञाः सर्वप्राणिनामभिहितास्तासां सर्वासां प्रतिषेधःप्रामोतीतिकृत्वा, ताश्चेमाः-"काणं भंते ! सण्णाओ पणत्ताओ?, गोयमा! दस सण्णाओ पण्णत्ताओ, तंजहा-आहारसण्णा भयसण्णा मेहुणसण्णा परिग्गहसण्णा कोहसण्णा माणसण्णामायासण्णा लोभसण्णा ओहसण्णा लोगसण्ण"सि, आसां च प्रतिषेधेसष्टो दोषः, अतोनोशब्देन प्रतिषेधनमकारि,यतोऽयं सर्वनिषेधवाची देशनिषेधवाचीच, तथाहि-नोघट इत्युके यथा घटाभावमात्र प्रतीयते, तथा प्रकरणादिसक्तस्य विधानं, स पुनर्विधीयमानः प्रतिषेध्यावयवो ग्रीवादिः प्रतिषेध्यादन्यो वा पटादिः प्रतीयत इति, तथा चोक्तम्-"प्रतिषेधयति समस्तं प्रसक्तमर्थ च जगति नोशब्दः। स पुनस्तदवयवो वा तस्मादर्थान्तरं वा स्यात् ॥१॥” इति, एवमिहापि न सर्वसंज्ञानिषेधः, अपितु विशिष्टसंज्ञानिषेधो, ययाऽऽत्मादिपदार्थस्वरूपं गत्यागत्यादिकं ज्ञायते तस्या निषेध इति ॥ साम्प्रतं नियुक्तिकृत्सूत्रावयवनिक्षेपार्थमाह कति भदन्त ! संज्ञाः प्राप्ताः १. गौतम! दश संशाः प्राप्ताः, तद्यथा-आहारसंज्ञा भयसंज्ञा मैथुनसंज्ञा परिप्रहसंज्ञा क्रोधसंझा मानसंझा मायासमा लोभसंझा ओघसंज्ञा लोकसंज्ञा... २.क्ते घटाभावमात्रं प्रतीयते अर्थप्रसक्तनिषेधेन चाप्रसक्तस्य प्र. श्रीआचा ब्वे सचित्ताई भावेऽणुभवणजाणणा सण्णा। मति होइ जाणणा पुण अणुभवणा कम्मसजुप्ता ॥३८॥ राङ्गवृत्तिः संज्ञा नामादिभेदाचतुर्द्धा, नामस्थापने क्षुण्णे, शरीरभव्यशरीरव्यतिरिक्ता सचित्ताचित्तमिश्रभेदानिधा, सचित्तेन (शी०) हस्तादिद्रव्येण पानभोजनादिसंज्ञा अचित्तेन ध्वजादिना मिश्रेण प्रदीपादिना संज्ञान-संज्ञा अवगम इतिकृत्वा, भाव संज्ञा पुनर्द्धिधा-अनुभवनसंज्ञा ज्ञानसंज्ञा च, तत्राल्पव्याख्येयत्वाचावत् ज्ञानसंज्ञा दर्शयति-'मइ होइ जाणणा पुण'त्ति मननं मतिः-अवबोधः सा च मतिज्ञानादिः पश्चधा, तत्र केवलसंज्ञा क्षायिकी शेषास्तु क्षायोपशमिक्यः, अनभवनसंजा व स्वकृतकर्मोदयादिसमुत्था जन्तोर्जायते, सा च पोडशभेदेति दर्शयति आहार भय परिग्गह मेहुण सुख दुक्ख मोह वितिगिच्छा ।कोह माण माय लोहेसोगे लोगे य धम्मोहे।३९।। __ आहाराभिलाष आहारसंज्ञा, सा च तैजसशरीरनामकम्र्मोदयादसातोदयाच भवति, भयसंज्ञा त्रासरूपा, परिग्रह१ संज्ञा मूर्णारूपा, मैथुनसंज्ञा स्यादिवेदोदयरूपा, एताश्च मोहनीयोदयात्, सुखदुःखसंज्ञे सातासानानुभवरूपे वेदनीयो दयजे, मोहसंज्ञा मिथ्यादर्शनरूपा मोहोदयात्, विचिकित्सासंज्ञा चित्तविप्लुतिरूपा मोहोदयात् ज्ञानावरणीयोदयाच, कोषसंज्ञा अप्रीतिरूपा, मानसंज्ञा गर्वरूपा, मायासंज्ञा वक्रतारूपा, लोभसंज्ञा गृद्धिरूपा, शोकसंज्ञा विप्रलापवैमनस्यरूपा, पता मोहोदयजाः, लोकसंज्ञा स्वच्छन्दपटितविकल्परूपा लौकिकाचरिता, यथा-न सन्त्यनपत्यस्य लोकाः, श्वानो यक्षाः, विधा देवाः, काकाः पितामहाः, बर्हिणां पक्षवातेन गर्भ इत्येवमादिका ज्ञानावरणक्षयोपशमान्मोहोदयाच भ- वति, धर्मसंज्ञा क्षमाद्यासेवनरूपा मोहनीयक्षयोपशमाज्जायते, एताश्चाविशेषोपादानासन्द्रियाणां सम्यग्मिथ्याशा IM अध्ययनं १ उद्देशकः१ STERSRKARIES १३॥ SEASOM Page #70 -------------------------------------------------------------------------- ________________ * RARES विभागस्थापन स्वावं ओगाद जो %25% ज्ञशरीरभव्य % द्रष्टव्याः, ओघसंज्ञा तु अव्यक्तोपयोगरूपा वल्लिवितानारोहणादिलिङ्गा ज्ञानावरणीयाल्पक्षयोपशमसमुत्था द्रष्टव्येति । इह पुनर्ज्ञानसंज्ञयाऽधिकारो, यतः सूत्रे सैव निषिद्धा 'इह एकेषां नो संज्ञा ज्ञानम्-अवबोधो भवतीति ॥१॥ प्रतिषिद्धज्ञानविशेषागमार्थमाह सूत्रम् तंजहा-पुरस्थिमाओ वा दिसाओ आगओ अहमसि, दाहिणाओ वा दिसाओ आगओ अहमंसि, पञ्चत्थिमाओ वा दिसाओ आगओ अहमंसि, उत्तराओ वा दिसाओ आगओ अहमंसि, उद्घाओ वा दिसाओ आगओ अहमंसि, अहोदिसाओ वा आगओ अहमंसि, अण्णयरीओ वा दिसाओ अणुदिसाओ वा आगओ अहमंसि, एवमेगेसिं णो णायं भवति (सू०२) "तंजहेत्यादि णो णायं भवतीति यावत्" तद्यथेति प्रतिज्ञातार्थोदाहरणं, 'पुरत्थिमाउ'त्ति प्राकृतशैल्या मागधदेशीभाषानुवृत्त्या पूर्वस्या दिशोऽभिधायकात् पुरत्थिमशब्दासश्चम्यन्तात्तसा निर्देशः, वाशब्द उत्तरपक्षापेक्षया विकल्पार्थः, यथा लोके भोक्तव्यं वा शयितव्यं वेति, एवं पूर्वस्या वा दक्षिणस्या वेति । दिशतीति दिक्, अतिसृजति व्यपदिशति | आ. सू. ३ || द्रव्यं द्रव्यभागं वेति भावः॥ तां नियुक्तिकृनिक्षेप्नुमाहश्रीआचा- नाम ठवणा दविए खिते तावे य पण्णवग भावे। एस दिसानिक्खेवो सत्तविहो होइ णायव्वो॥४०॥ * अध्ययनं १ राङ्गवृत्तिः नामस्थापनाद्रव्यक्षेत्रतापप्रज्ञापकभावरूपः सप्तधा दिग्निक्षेपो ज्ञातव्यः, तत्र सचित्तादेर्द्रव्यस्य दिगित्यभिधानं नाम ভয়ঙ্কঃ (शी०) दिक्, चित्रलिखितजम्बूद्वीपादेर्दिग्विभागस्थापनं स्थापनादिक । द्रव्यदिग्निक्षेपार्थमाह॥१३॥ तेरसपएसियं खलु तावइएसुं भवे पएसेसुं। दव्वं ओगाढं जहण्णयं तं दसदिसागं ॥ ४१ ।। द्रव्यदिग् द्वेधा-आगमतो नोआगमतश्च, आगमतो ज्ञाताऽनुपयुक्तो, नोआगमतो ज्ञशरीरभव्यशरीरव्यतिरिक्ता त्वियम्-त्रयोदशप्रदेशिकं द्रव्यमाश्रित्य या प्रवृत्ता, खलुरवधारणे, त्रयोदशप्रदेशिकमेव दिक्, न पुनईशप्रदेशिकं यत् कैश्चिदुक्तमिति, प्रदेशाः-परमाणवस्तैर्निष्पादितं कार्यद्रव्यं तावत्स्वेव क्षेत्रप्रदेशेष्ववगाढं जघन्यं द्रव्यमाश्रित्य दशदिविभागपरिकल्पनातो द्रव्यदिगियमिति । तत्स्थापना (२)। त्रिबाहुकं नवप्रदेशिकमभिलिख्य चतसृषु दिक्ष्वेकैकगृहवद्धिः कार्या ॥ क्षेत्रदिशमाह अट्ठ पएसो रुयगो तिरियं लोयस्स मज्झयारंमि । एस पभवो दिसाणं एसेव भवे अणुदिसाणं ॥४२॥॥ l तिर्यग्लोकमध्ये रत्नप्रभापृथिव्या उपरि बहुमध्यदेशे मेज़न्तद्वौं सर्वक्षुल्लकप्रतरौ तयोरुपरितनस्य चत्वारः प्रदेशा| गोस्तनाकारसंस्थाना अधस्तनस्यापि चत्वारस्तथाभूता एवेत्येषोऽष्टाकाशप्रदेशात्मकश्चतुरस्रो रुचको दिशामनुदिशां च प्रभव-उत्पत्तिस्थानमिति । स्थापना (३)। आसामभिधानान्याह___हंदग्गेई जम्मा य नेरुती वारुणी य वायव्वा । मोमा ईसाणावि य विमला य तमा य बोद्धव्वा ॥४३॥ आसामाटुन्द्री विजयद्वारानुसारेण शेषाः प्रदक्षिणतःसप्तावसेयाः, ऊर्ध्व विमला तमा बोद्धव्या इति ॥ आसामेव स्वरूप| निरूपणायाह दुपएसाइ दुरुत्सर एगपएसा अणुत्तरा चेव । चउरो चउरो य दिसा चउराइ अणुत्तरा दुण्णि ॥ ४४ ॥ चतस्रो महादिशो द्विप्रदेशाद्या द्विद्विप्रदेशोत्तरवृद्धाः, विदिशश्चतन एकप्रदेशरचनामिकाः 'अनुत्तरा'वृद्धिरहिताः, ऊोधोदिगद्वयं त्वनुत्तरमेव चतुष्प्रदेशादिरचनात्मकम् ॥ किञ्च अंतो साईआओ बाहिरपासे अपञ्जवसिआओ। सब्वाणंतपएसा सव्वा य भवंति कडजुम्मा ॥ ४५ ॥ सर्वाऽप्यन्तः-मध्ये सादिका रुचकाद्या इतिकृत्वा बहिश्च अलोकाकाशाश्रयणादपर्यवसिताः, 'सर्वाश्च' दशाप्यनन्तप्रदेशात्मिका भवन्ति, 'सव्वा य हवंति कडजुम्म'त्ति सर्वासां दिशां प्रत्येकं ये प्रदेशास्ते चतुष्ककेनापहियमाणाश्चतुष्कावशेषा भवन्तीतिकृत्वा, तनदेशामिकाच दिश आगमसंज्ञया कडजुम्मत्तिशब्देनाभिधीयन्ते, तथा चागमः-"कई भंते ! जुम्मा पण्णता,गोयमा! चसारि जुम्मा पण्णत्ता, तंजहा-कडजुम्मे तेउए दावरजुम्मे कलिओए।से केणडेणं भंते ! एवं बुञ्चइ, गोयमा! जे णं रासी चउकगावहारेणं अवहीरमाणे अवहीरमाणे चउपजवसिए सिया, से णं कडजुम्मे, एवं तिपजवसिए तेउए, दुपज्जवसिए दावरजुम्मे, एगपज्जवसिए कलिओए"त्ति ॥ पुनरप्यासां संस्थानमाह कांत भदन्त ! युग्माः प्राप्ताः!, गौतम! चस्वारो युग्माः प्रज्ञप्ताः, तद्यथा-कृतयुग्मः योजः द्वापर युग्मः कल्योजः। अथ केनार्थेन भदन्तैवमुच्यते ?, गौतम ! मोराशिचतुककापहारेणापहियमाणोहियमागवतुष्पर्यवासितः स्मात् स कृतयुग्मः, एवं त्रिपर्यवसितम्योजः, द्विपर्यवसितो द्वापर युग्मः, एकपर्यवसितः कल्योजः. १३॥ CAMICIAN, 05409ASAASAASAASAASAASAS -% 0345%8%A7 +RANC Page #71 -------------------------------------------------------------------------- ________________ 10 श्रीआचा सगडद्धीसंठिआओ महादिसाओ हवंति चत्तारि । मुत्तावली य चउरो दो चेव हवंति रुयगनिभा ॥ ४६॥ अध्ययनं १ राङ्गवृत्तिः महादिशश्चतस्रोऽपि शकटोर्द्धिसंस्थानाः, विदिशश्च मुक्तावलिनिभाः, ऊर्ध्वाधोदिग्द्वयं रुचकाकारमिति ॥ तापदि उद्देशकः१ (शी०) शमाह जस्स जओ आइचो उदइ सा तस्स होइ पुव्वदिसा। जत्तो अ अत्थमेइ उ अवरदिसा सा उ णायव्वा ॥४७॥ ॥१४॥ दाहिणपासंमि य दाहिणा दिसा उत्तरा उ वामेणं । एया चत्तारि दिसा तावखित्ते उ अक्खाया ॥४८॥ तापयतीति तापः-आदित्यः, तदाश्रिता दिक् तापदिक् शेषं सुगम, केवलं दक्षिणपाङदिव्यपदेशः पूर्वाभिमुखस्येति द्रष्टव्यः । तापदिगङ्गीकरणेनान्योऽपि व्यपदेशो भवतीति प्रसङ्गत आह जे मंदरस्स पुवेण मणुस्सा दाहिणेण अवरेण । जे आवि उत्तरेणं सवसिं उत्तरो मेरू॥४९॥ सव्वेसिं उत्तरेणं मेरू लवणो य होइ दाहिणओ। पुब्वेणं उढेई अवरेणं अत्थमइ सूरो ॥५०॥ ये 'मन्दरस्य' मेरोः पूर्वेण मनुष्याः क्षेत्रदिगङ्गीकरणेन, रुचकापेक्षं पूर्वादिदिक्त्वं वेदितव्यं, तेषामुत्तरो मेरुदक्षिणेन लवण इति तापदिगङ्गीकरणेन, शेषं सष्टम् ॥ प्रज्ञापकदिशमाहजत्थ य जो पण्णवओ कस्सवि साहइ दिसासु य णिमित्तं। जत्तोमुहो यठाई सा पुवा पच्छओ अवरा ॥५१॥ | प्रज्ञापको यत्र क्वचित् स्थितः दिशां बलात्कस्यचिन्निमित्तं कथयति स यदभिमुखस्तिष्ठति सा पूर्वा, पृष्ठतश्चापरेति, ॥१४॥ निमित्तकथनं चोपलक्षणमन्योऽपि व्याख्याता ग्राह्य इति ॥ शेषदिक्साधनार्थमाह दाहिणपासंमि उ दाहिणा दिसा उत्तरा उ वामेणं । एयासिमन्तरेणं अण्णा चत्तारि विदिसाओ ॥५२॥ एयासिं चेव अट्ठण्हमंतरा अट्ट हुंति अण्णाओ। सोलस सरीरउस्सयवाहल्ला सव्वतिरियदिसा ॥५३॥ हेहा पायतलाणं अहोदिसा सीसउवरिमा उड्डा । एया अट्ठारसवी पण्णवगदिसा मुणेगव्या ॥५४॥ एवं पकप्पिआणं दसण्ह अट्ठण्ह चेव य दिसाणं । नामाई वुच्छामी जहकम आणुपुवीए ॥५५॥ पुब्वा य पुरुवदक्खिण दक्षिण तह दक्षिणावरा चेव । अवरा य अवरउत्तर उत्तर पुवुत्तरा चेव ॥५६॥ सामुत्थाणी कविला खेलिज्जा खलु तहेव अहिधम्मा। परियाधम्मा य तहा सावित्ती पण्णवित्ती य ॥५॥ हेट्ठा नेरइयाणं अहोदिसा उवरिमा उ देवाणं । एयाई नामाइं पण्णवगस्सा दिसाणं तु ॥५८॥ एताः सप्त गाथाः कण्ठ्याः, नवरं द्वितीयगाथायां सर्वतिर्यग्दिशां बाहल्यं-पिण्डः शरीरोच्छ्रयप्रमाणमिति ॥ साम्प्रतमासां संस्थानमाह____ तोलस तिरियदिसाओ सगडुद्धीसंठिया मुणेयवा। दो मल्लगमूलाओ उड्ढे अ अहेवि य दिसाओ ॥ ५९॥ षोडशापि तिर्यदिशः शकटोद्धिसंस्थाना बोद्धव्याः, प्रज्ञापकप्रदेशे सङ्कटा बहिर्विशालाः, नारकदेवाख्ये द्वे एव उ.-31 धोगामिन्यौ शरावाकारे भवतः, यतः शिरोमूले पादमूले च स्वल्पत्वान्मल्लकबुनाकारे गच्छन्त्यौ च विशाले भवत इति ॥ IPI आसां सर्वासा तात्पर्य यन्त्रकादवसेयं, तच्चेदम् (४)॥ भावदिग्निरूपणार्थमाह । मणुया तिरिया काया तहऽग्गबीया चउक्कगा चउरो । देवा नेरइया वा अट्ठारस होति भावदिसा ॥ ६०॥13 श्रीआचा- मनुष्याश्चतुर्भेदास्तद्यथा-सम्मूर्छनजाः कर्मभूमिजा अकर्मभूमिजाः अन्तरद्वीपजाश्चेति, तथा तिर्यञ्चो द्वीन्द्रियास्त्री- अध्ययनं राङ्गवृत्तिः (शी०) न्द्रियाश्चतुरिन्द्रियाः पञ्चेन्द्रियाश्चेति चतुर्द्धा, कायाः पृथिव्यप्तेजोवायवश्चत्वारः, तथाऽयमूलस्कन्धपर्वबीजाश्चत्वार एव, उद्देशकः१ एते पोडश देवनारकप्रक्षेपादष्टादश, एभिर्भावैर्भवनाजीवो व्यपदिश्यत इति भावदिगष्टादशभेदेति ॥ अत्र च सामान्य॥१५॥ दिग्ग्रहणेऽपि यस्यां दिशि जीवानामविगानेन गत्यागती स्पष्टे सर्वत्र सम्भवतस्तयैवेहाधिकार इति तामेव नियुक्तिक साक्षादर्शयति, भावदिवाविनाभाविनी सामर्थ्यादधिकृतैव, यतस्तदर्थमन्या दिशश्चिन्त्यन्त इत्यत आहपण्णवगदिसहारस भावदिसाओऽवि तत्तिया चेव । इकिक विंधेजा हवंति अट्ठारसद्वारा॥१॥ पण्णवगदिसाए पुण अहिगारो एत्थ होइ णायव्वो। जीवाण पुग्गलाण य एयासु गयागई अत्थि ॥१२॥ | प्रज्ञापकापेक्षया अष्टादशभेदा दिशः, अत्र च भावदिशोऽपि तावत्प्रमाणा एव प्रत्येक सम्भवन्तीत्यतः एकैकां प्रज्ञापकदिशं भावदिगष्टादशकेन 'विन्ध्येत्' ताडयेद् , अतोऽष्टादशाष्टादशकाः, ते च संख्यया त्रीणि शतानि चतुर्विशत्यधिकानि भवन्तीति, एतच्चोपलक्षणं तापदिगादावपि यथासम्भवमायोजनीयमिति । क्षेत्रदिशि तु चतसृष्वेव महादिक्षु सम्भवो न विदिगादिषु, तासामेकप्रदेशिकत्वाच्चतुष्पदेशिकत्वाच्चेति गाथाद्वयार्थः ॥ अयं च दिक्संयोगकलापः 'अण्णयरीओ दिसाओ आगओ अहमंसी'त्यनेन परिगृहीतः, सूत्रावयवार्थश्चायम्-इह दिग्ग्रहणात् प्रज्ञापकदिशश्चतस्रः पूर्वादिका ऊद्ध १५॥ धोदिशौ च परिगृह्यन्ते, भावदिशस्त्वष्टादशापि, अनुदिग्ग्रहणातु प्रज्ञापकविदिशो द्वादशेति, तत्रासंज्ञिनां नैषोऽवगे ॐॐॐॐॐ25%25A5%%ANSARAN Page #72 -------------------------------------------------------------------------- ________________ धोऽस्ति, संज्ञिनामपि केपाश्चिद्भवति केषाश्चिन्नेति, यथाऽहममुष्या दिशः समागत इहेति । एवमेगेसिं णो णायं भवइत्ति' 'एव' मित्यनेन प्रकारेण, प्रतिविशिष्टदिग्विदिगागमनं नैकेषां विदितं भवतीत्येतदुपसंहारवाक्यम्, एतदेव नियुक्तिकृदाह। केसिंचि नाणसण्णा अस्थि केसिंचि नत्थि जीवाणं । कोऽहं परंमि लोए आसी कयरा दिसाओ वा? ॥६॥ केषाश्चिज्जीवानां ज्ञानावरणीयक्षयोपशमवतां ज्ञानसंज्ञाऽस्ति, केशञ्चित्तु तदावृतिमतां न भवतीति । यादृग्भूता संज्ञा न भवति तां दर्शयति-कोऽहं परस्मिन् 'लोके' जन्मनि मनुष्यादिरासम्, अनेन भावदिग् गृहीता, कतरस्या वा दिशः समायात इत्यनेन तु प्रज्ञापकदिगुपातेति, यथा कश्चिन्मदिरामदपूर्णितलोललोचनोऽव्यक्तमनोविज्ञानो रथ्यामा निपतितस्तच्छाकृष्टश्वगणापलिह्यमानवदनो गृहमानीतो मदात्यये न जानाति कुतोऽहमागत इति, तथा प्रकृतो मनुप्यादिरपीति गाथार्थः॥ न केवलमेषैव संज्ञा नास्ति अपराऽपि नास्तीति सूत्रकृदाह अस्थि मे आया उववाइए, नत्थि मे आया उववाइए, के अहं आसी ? के वा इओ चुए इह पेच्चा भविस्सामि ? (सू०३) ___ 'अस्ति' विद्यते 'ममे'त्यनेन षष्ठ्यन्तेन शरीरं निर्दिशति, ममास्य शरीरकस्याधिष्ठाता, अतति-गच्छति सततगतिप्रवृत्त आत्मा-जीवोऽस्तीति, किंभूतः?-'औपपातिकः' उपपातः-प्रादुर्भावो जन्मान्तरसंक्रान्तिः, उपपाते भव औपपातिक इति, औपपातिकवृत्त्यभिप्रायेणैम नृतीयसत्राकारणभागः चूर्ण्यभिप्रायेण तु 'भतिस्मामि' इति पर्यन्त उपसंझरः भवति' इति 'तंजहा' इति चाधिकम श्रीआचा अनेन संसारिणः स्वरूपं दर्शयति, स एवंभूत आत्मा ममास्ति नास्तीति च एवंभूता संज्ञा केषाञ्चिदज्ञानावष्टब्धचेतसा अध्ययनं १ राङ्गवृत्तिः न जायत इति । तथा 'कोऽहं' नारकतिर्यग्मनुष्यादिः पूर्वजन्मन्यासं ?, को वा देवादिः 'इतो' मनुष्यादेर्जन्मनः उद्देशकः१ (शी०) 'च्युतो' विनष्टः 'इह' संसारे 'प्रेत्य' जन्मान्तरे 'भविष्यामि' उत्पत्स्ये इति, एषा च संज्ञा न भवतीति ॥ इह च यद्यपि सर्वत्र भावदिशाऽधिकारः प्रज्ञापकदिशा च, तथापि पूर्वसूत्रे साक्षात्मज्ञापकदिगुपात्ताऽत्र तु भावदिगित्यवगन्तव्यम् । ननु चात्र संसारिणां दिग्विदिगागमनादिजा विशिष्टा संज्ञा निषिध्यते न सामान्यसंज्ञेति, एतच्च संज्ञिनि धर्मिमण्यात्मनि सिद्धे सति भवति, 'सति धम्मिणि धर्माश्चिन्त्यन्त' इति वचनात्, सच प्रत्यक्षादिप्रमाणगोचरातीतत्वादुरुपपादः, | तथाहि-नासावध्यक्षेणार्थसाक्षात्कारिणा विषयीक्रियते, तस्यातीन्द्रियत्वाद् , अतीन्द्रियत्वं च स्वभावविप्रकृष्टत्वाद्,5|| अतीन्द्रियत्वादेव च तदव्यभिचारिकार्यादिलिङ्गसम्बन्धग्रहणासम्भवात् नाप्यनुमानेन। तस्याप्रत्यक्षत्वे तत्सामान्यग्रहणशक्त्यनुपपत्तेः नाप्युपमानेन, आगमस्यापि विवक्षायां प्रतिपाद्यमानायामनुमानान्तभोवाद् अन्यत्र च बाह्येऽर्थे सम्ब-] न्धाभावादप्रमाणत्वं, प्रमाणत्वे वा परस्परविरोधित्वान्नाप्यागमेन, तमन्तरेणापि सकलार्थोपपत्ते प्यर्थापत्त्या, तदेवं |प्रमाणपश्चकातीतत्वात्षष्ठप्रमाणविषयत्वादभाव एवात्मनः । प्रयोगश्चायम्-नास्त्यात्मा, प्रमाणपश्चकविषयातीतत्वात्, | खरविषाणवदिति, तदभावे च विशिष्टसंज्ञाप्रतिषेधाभावसम्भवेनानुत्थानमेव सूत्रस्येति, एतत्सर्वमनुपासितगुरोर्वचः | तथाहि-प्रत्यक्ष एवात्मा, तद्गणस्य ज्ञानस्य स्वसंवित्सिद्धत्वात्, स्वसंविशिष्ठाश्च विषयब्यवस्थितयो, घटपटादीनामपि ॥ १६ ।। रूपादिगुणप्रत्यक्षत्वादेवाध्यक्षत्वमिति, मरणाभावप्रसङ्गाच न भूतगुणश्चैतन्यमाशङ्कनीय, तेषां सदा सन्निधानसम्भवादिति, हेयोपादेयपरिहारोपादानप्रवृत्तेश्चानुमानेन परात्मनि सिद्धिर्भवतीति, एवमनयैव दिशोपमानादिकमपि स्वधिया स्वविषये यथासम्भवमायोज्यं, केवलं मौनीन्द्रेणानेनैवागमेन विशिष्टसंज्ञानिषेधद्वारेणाहमिति चात्मोल्लेखेनात्मसद्भावः प्रतिपादितः, शेषागमानां चानाप्तप्रणीतत्वादप्रामाण्यमेवेति । अत्र चास्त्यात्मेत्यनेन क्रियावादिनः सप्रभेदा नास्तीत्यनेन चाक्रियावा| दिन एतदन्तःपातित्वाच्चाज्ञानिकवैनयिकाश्च सप्रभेदा उपक्षिप्ताः, ते चामी-'असियसयं किरियाणं अकिरियवाईण होइ चुलसीई । अन्नाणिय सत्तट्ठी वेणइयाणं च बत्तीसा ॥१॥ तत्र जीवाजीवाश्रवबन्धपुण्यपापसंवरनिर्जरामोक्षाख्या नव पदार्थाः स्वपरभेदाभ्यां नित्यानित्यविकल्पद्वयेन च कालनियतिस्वभावेश्वरात्माश्रयणादशीत्युत्तरं भेदशतं भवति क्रिया वादिनाम् , एते चास्तित्ववादिनोऽभिधीयन्ते, इयमत्र भावना-अस्ति जीवः स्वतो नित्यः कालतः १ अस्ति जीवः स्वतोदानित्यः कालतः २ अस्ति जीवः परतो नित्यः कालतः ३ अस्ति जीवः परतोऽनित्यः कालतः ४ इत्येवं कालेन चत्वारो भेदा लब्धाः, एवं नियतिस्वभावेश्वरात्मभिरप्येकैकेन चत्वारश्चत्वारो विकल्पा लभ्यन्ते, एते च पञ्च चतुष्कका विंशतिर्भवति, इयं च जीवपदार्थेन लब्धा, एवमजीवादयोऽप्यष्टौ प्रत्येकं विंशतिभेदा भवन्ति, ततश्च नव विंशतयः शतमशीत्युत्तरं भवति १८० । तत्र स्वत इति स्वेनैव रूपेण जीवोऽस्ति, न परोपाध्यपेक्षया इस्वत्वदीर्घत्वे इव, नित्यः-शा|श्वतो न क्षणिकः, पूर्वोत्तरकालयोरवस्थितत्वात् , कालत इति काल एव विश्वस्य स्थित्युत्पत्तिप्रलयकारणम्, उक्तं च"कालः पचति भूतानि, कालः संहरते प्रजाः । कालः सुप्तेषु जागर्ति, कालो हि दुरतिक्रमः ॥१॥" स चातीन्द्रियो युगपच्चिरक्षिप्रक्रियाभिव्यजयो हिमोष्णवर्षाव्यवस्थाहेतुः क्षणलवमुहूर्तयामाहोरात्रमासर्तुअयनसंवत्सरयुगकल्पपल्योपम Page #73 -------------------------------------------------------------------------- ________________ 19644 12 श्रीआचा- सागरोपमोत्सर्पिण्यवसर्पिणीपुद्गलपरावर्तातीतानागतवर्तमानसर्वाद्धादिव्यवहाररूपः । द्वितीयविकल्पे तु कालादेवा अध्ययन रावृत्तिः त्मनोऽस्तित्वमभ्युपेयं, किं त्वनित्योऽसाविति विशेषोऽयं पूर्वविकल्पात् २ । तृतीयविकल्पे तु परत एवास्तित्वमभ्युपग-18| उद्देशकः१ (शी.) म्यते, कथं पुनः परतोऽस्तित्वमात्मनोऽभ्युपेयते ?, नन्वेतत्प्रसिद्धमेव सर्वपदार्थानां परपदार्थस्वरूपापेक्षया स्वरूपपरिच्छेदो, यथा दीर्घत्वापेक्षया इस्वत्वपरिच्छेदो इस्वत्वापेक्षया च दीर्घत्वस्येति, एवमेव चानात्मनः स्तम्भकुम्भादीन् समीक्ष्य त॥१७॥ व्यतिरिक्त वस्तुन्यात्मबुद्धिः प्रवर्त्तत इति, अतो यदात्मनः स्वरूपं तत्परत एवावधार्यते न स्वत इति ३ । चतुर्थविकहैल्पोऽपि प्राग्वदिति चत्वारो विकल्पाः ४। तथाऽन्ये नियतित एवात्मनः स्वरूपमवधारयन्ति, का पुनरियं नियतिरिति, उच्यते, पदार्थानामवश्यतया यद्यथाभवने प्रयोजककत्री नियतिः, उक्तं च-"प्राप्तव्यो नियतिबलाश्रयेण योऽर्थः, सोडवश्यं भवति नृणां शुभोऽशुभो वा । भूतानां महति कृतेऽपि हि प्रयत्ने, नाभाव्यं भवति न भाविनोऽस्ति नाशः॥१॥" इयं च मस्करिपरिव्राण्मतानुसारिणी प्राय इति । अपरे पुनः स्वभावादेव संसारव्यवस्थामभ्युपयन्ति, कः पुनरयं स्वभावः, वस्तुनः स्वत एव तथापरिणतिभावः स्वभावः, उक्तं च-"कः कण्टकानां प्रकरोति तैक्ष्ण्यं, विचित्रभावं मृगपक्षिणां च । स्वभावतः सर्वमिदं प्रवृत्तं, न कामचारोऽस्ति कुतः प्रयलः ॥ १॥ स्वभावतः प्रवृत्तानां, निवृत्तानां स्वभावतः। नाहं कर्तेति भूतानां, यः पश्यति स पश्यति ॥२॥ केनाञ्जितानि नयनानि मृगाङ्गनानां, कोऽलङ्करोति रुचिराङ्गरुहान्मयूरान् । कश्चोखलेषु दलसन्निचयं करोति, को वा दधाति विनयं कुलजेषु पुस्सु ? ॥ ३॥" तथाऽन्येऽभि- MIL१७॥ दधते-समस्तमेतज्जीवादीश्वरात्प्रसूतं, तस्मादेव स्तरूपेऽवतिष्ठते, कः पुनरयमीश्वरः?, अणिमाद्यैश्वर्ययोगादीश्वरा, उक्तं च-"अज्ञो जन्तुरनीशः स्यादात्मनः सुखदुःखयोः। ईश्वरप्रेरितो गच्छेच्छुभ्र वा स्वर्गमेव वा ॥१॥" तथाऽन्ये ब्रुवते PI-न जीवादयः पदार्थाः कालादिभ्यः स्वरूपं प्रतिपद्यन्ते, किं तर्हि ?, आत्मनः, कः पुनरयमात्मा?, आत्माद्वैतवादिनां | विश्वपरिणतिरूपः, उक्तश्च-"एक एव हि भूतात्मा, भूते भूते व्यवस्थितः । एकधा बहुधा चैव, दृश्यते जलचन्द्रवत् ॥" तथा-"पुरुष एवेदं सर्व यद्भूतं यच्च भाव्य"मित्यादि । एवमस्त्यजीवः, स्वतः नित्यः कालत इत्येवं सर्वत्र योज्यम् ॥ PI तथा अक्रियावादिनो-नास्तित्ववादिनः, तेषामपि जीवाजीवाश्रववन्धसंवरनिर्जरामोक्षाख्याः सप्त पदार्थाः, स्वप रभेदद्वयेन तथा कालयहच्छानियतिस्वभावेश्वरात्मभिः षनिश्चिन्त्यमानाश्चतुरशीतिविकल्पा भवन्ति, सखथा-नास्ति जीवः स्वतः कालतः नास्ति जीवः परतः कालत इति कालेन द्वौ लब्धौ, एवं यदृच्छानियत्यादिष्वपि द्वौ द्वौ भेदो प्रत्येक भवतः, सर्वेऽपि जीवपदार्थे द्वादश भवन्ति, एवमजीवादि' वपि प्रत्येकं द्वादशैते, सप्त द्वादशकाश्चतुरशीतिरिति ८४ । अयमत्रार्थ:-नास्ति जीवः स्वतः कालत इति, इह पदार्थानां लक्षणेन सत्ता निश्चीयते कार्यतो वा, न चात्मनस्तादृगस्ति किचिल्लक्षणं येन सत्ता प्रतिपद्येमहि, नापि कार्यमणूनामिव महीधादि सम्भवति, यच्च लक्षणकार्याभ्यां नाभिगम्यते वस्तु तन्नास्त्येव, वियदिन्दीवरवत्, तस्मानास्त्यात्मेति । द्वितीयविकल्पोऽपि यच्च स्वतो नात्मानं विभर्ति गगनारविन्दादिकं तत्सरतोऽपि नास्त्येव, अथवा सर्वपदार्थानामेव परभागादर्शनात्सर्वार्वाग्भागसूक्ष्मत्वाच्चोभयानुपलब्धेः सर्वानुपलब्धितो नास्तित्वमध्यवसीयते, उकं च-"यावद् दृश्यं परस्तावद्भागः स च न दृश्यते” इत्यादि, तथा यदृच्छा तोऽपि नास्तित्वमात्मनः, का पुनर्यदृच्छा?, अनभिसन्धिपूर्विकाऽर्थप्राप्तिर्यदृच्छा, “अतर्कितोपस्थितमेव सर्व, चित्रं श्रीआचा- जनानां सुखदुःखजातम् । काकस्य तालेन यथाऽभिघातो, न बुद्धिपूर्वोऽत्र वृथाऽभिमानः॥१॥ सत्यं पिशाचाः स्म अध्ययनं १ राङ्गवृत्तिः वने वसामो, भेरिं करात्रैरपि न स्पृशामः । यदृच्छया सिक्ष्यति लोकयात्रा, भेरी पिशाचाः परिताडयन्ति ॥२॥” यथा (शी०) काकतालीयमबुद्धिपूर्वकं, न काकस्य बुद्धिरस्ति-मयि तालं पतिष्यति, नापि तालस्याभिप्रायः-काकोपरि पतिष्यामि, अथ उद्देशकः१ च तत्तथैव भवति, एवमन्यदप्यतर्कितोपनतमजाकृपाणीयमातुरभेषजीयमन्धकण्टकीयमित्यादि द्रष्टव्यम् , एवं सर्व जातिजरामरणादिकं लोके यादृच्छिकं काकतालीयादिकल्पमवसेयमिति। एवं नियतिस्वभावेश्वरात्मभिरण्यात्मा निराकर्त्तव्यः॥ ___ तथाऽज्ञानिकानां सप्तषष्टिर्भेदाः, ते चामी-जीवादयो नव पदार्था उत्पत्तिश्च दशमी सत् असद् सदसत् अवक्तव्यः सदवक्तव्यः असदवक्तव्यः सदसदवक्तव्य इत्येतैः सप्तभिः प्रकारैर्विज्ञातुं न शक्यन्ते न च विज्ञातैः प्रयोजनमस्ति, भावना चेयम्-सन् जीव इति को वेत्ति? किं वा तेन ज्ञातेन?, असन् जीव इति को जानाति ? किं वा तेन ज्ञातेनेत्यादि, एवमजीवादिष्वपि प्रत्येक सप्त विकल्पाः, नव सप्तकास्त्रिषष्टिः, अमी चान्ये चत्वारस्त्रिषष्टिमध्ये प्रक्षि-| प्यन्ते, तद्यथा-सती भावोत्पत्तिरिति को जानाति ? किं वाऽनया ज्ञातया? एवमसती सदसती अवक्तव्या भावोत्पत्तिरिति को वेत्ति ? किं वाऽनया ज्ञातयेति, शेषविकल्पत्रयमुत्पत्त्युत्तरकालं पदार्थावयवापेक्षमतोऽत्र न सम्भवतीति नोक्तम् , एतच्चतुष्टयप्रक्षेपात्सप्तषष्टिर्भवन्ति । तत्र सन् जीव इति को वेत्ति? इत्यस्यायमर्थः-न कस्यचिद्विशिष्टं ज्ञानमस्ति योऽतीहै न्द्रियान जीवादीनवभोत्स्यते, न च तैज्ञातैः किश्चित्फलमस्ति, तथाहि-यदि नित्यः सर्वगतो मूर्तो ज्ञानादिगुणोपेत ॥१८॥ एतद्गुणव्यतिरिक्तो वा ? ततः कतमस्य पुरुषार्थस्य सिद्धिरिति, तस्मादज्ञानमेव श्रेयः । अपि च-तुल्येऽप्यपराधे अका SCSRASAKARSANSKRA%AA%E4%AA%* + Page #74 -------------------------------------------------------------------------- ________________ आ. सू. ४ श्रीआचाराङ्गवृत्तिः (शी० ) ॥ १९ ॥ 13 मकरणे लोके स्वल्पो दोषो, लोकोत्तरेऽपि आकुट्टिकानाभोगसह साकारादिषु क्षुल्लकभिक्षुस्थविरोपाध्यायसूरीणां यथाक्र| ममुत्तरोत्तरं प्रायश्चित्तमित्येवमन्येष्वपि विकल्पेष्वायोज्यम् ॥ तथा वैनयिकानां द्वात्रिंशद्भेदाः, ते चानेन विधिना | भावनीयाः - सुरनृपयतिज्ञातिस्थ विराधममातृपितृन्वष्टसु मनोवाक्कायप्रदान चतुर्विधविनय करणात्, तद्यथा - देवानां विनयं करोति मनसा वाचा कायेन तथा देशकालोपपन्नेन दानेनेत्येवमादि । एते च विनयादेव स्वर्गापवर्गमार्गमभ्युपयन्ति, नीचैर्वृत्त्यनुत्सेकलक्षणो विनयः, सर्वत्र चैवंविधेन विनयेन देवादिषूपतिष्ठमानः स्वर्गापवर्गभाग भवति, उक्तं च - "विणया णाणं णाणाओ दंसणं दंसणाहि चरणं च । चरणाहिंतो मोक्खो मोक्खे सोक्खं अणाबाहं ॥ १ ॥ " अत्र च क्रियावादिनामस्तित्वे सत्यपि केषाञ्चित्सर्वगतो नित्योऽनित्यः कर्त्ताऽकर्त्ता मूर्तोऽमूर्त्तः श्यामाकतण्डुलमात्रोऽङ्गुष्ठपसर्वमात्रो दीपशिखोपमो हृदयाधिष्ठान इत्यादिकः, अस्ति चौपपातिकश्च, अक्रियावादिनां त्वात्मैव न विद्यते, कुतः पुनरौपपातिकत्वम् ?, अज्ञानिकास्तु नात्मानं प्रति विप्रतिपद्यन्ते, किन्तु तज्ज्ञानमकिञ्चित्कर मेषामिति, वैनयिकानामपि नात्माsस्तित्वे विप्रतिपत्तिः, किन्त्वन्यन्मोक्षसाधनं विनयाहते न सम्भवतीति प्रतिपन्नाः । तत्रानेन सामान्यात्मास्तित्वप्रतिपादनेनाक्रियावादिनो निरस्ता द्रष्टव्याः, आत्मास्तित्वानभ्युपगमे च - " शास्ता शास्त्रं शिष्यः प्रयोजनं वचनहेतुदृष्टान्ताः । सन्ति न शून्यं ब्रुवतस्तदभावाच्चाप्रमाणं स्यात् ॥ १ ॥ प्रतिषेद्धप्रतिषेधौ स्तश्चेच्छ्रन्यं कथं भवेत्सर्वम् ? । तदभावेन तु सिद्धा अप्रतिषिद्धा जगत्यर्थाः ॥ २ ॥ एवं शेषाणामप्यत्रैव यथासम्भवं निराकरणमुत्प्रेक्ष्यमिति ॥ ३ ॥ गतमानुषङ्गिकं, १ विनयात् ज्ञानं ज्ञानादर्शनं दर्शनात् (ज्ञानदर्शनाभ्यां चरणं च । वरणात् (ज्ञानदर्शनचारित्रेभ्यः) मोक्षो गोक्षे सौख्यमनाबाधम् ॥ १ ॥ प्रकृतमनुत्रियत-तत्रेह 'एवमेगेसिं णो णायं भवः' इत्यनेन केषाञ्चिदेव संज्ञानिषेधात्केषाञ्चित्तु भवतीत्युक्तं भवति, * अध्ययनं १ तत्र सामान्यसंज्ञायाः प्रतिप्राणि सिद्धत्वात्तत्कारणपरिज्ञानस्य चेहाकिश्चित्करत्वा द्विशिष्टसंज्ञायास्तु केषाञ्चिदेव भावात् तस्याश्च भवान्तरगाम्यात्मस्पष्टप्रतिपादने सोपयोगित्वाद् सामान्यसंज्ञाकारणप्रतिपादनमनादृत्य विशिष्टसंज्ञायाः कारणं सूत्रकृद्दर्शयितुमाह उद्देशकः १ से जं पुण जाणेज्जा सह संमइयाए परवागरणेणं अण्णेसिं अंतिए वा सोच्चा तंजहा - पुरत्थिमाओ वा दिसाओ आगओ अहमंसि जाव अण्णयरीओ दिसाओ अणुदिसाओ वा आगओ अहमंसि, एवमेगेसिं जं णायं भवति-अत्थि मे आया उववा - इए, जो इमाओ (दिसाओ ) अणुदिसाओ वा अणुसंचरेइ, सव्वाओ दिसाओ अ दिसाओ, सोऽहं ( सू० 8 ) 'से जं पुण जाणेज्जन्ति सूत्रं यावत् सोऽहमिति 'से' इति निर्देशो मागधशैल्या प्रथमैकवचनान्तः, स इत्यनेन च यः प्राग्निर्दिष्टो ज्ञाता विशिष्टक्षयोपशमादिमान् स प्रत्यवमृश्यते, यदित्यनेनापि यत्प्राग्निर्दिष्टं दिग्विदिगागमनं, तथा कोडहमभूवमतीतजन्मनि देवो नारकस्तिर्यग्योनो मनुष्यो वा ? स्त्री पुमान्नपुंसको वा ?, को वाऽमुतो मनुष्यजन्मनः प्रभ्रष्टो १ अणुसंसरह ( इति पा० ) ऽहं प्रेत्य दिवादिर्भविष्यामीत्येतत्सरामृश्यते, 'जानीयाद्' अवगच्छेद्, इदमुक्तं भवति न कश्चिदनादौ संसृतौ पर्यटनसुमान् दिगागमनादिकं जानीयात्, यः पुनर्जानीयात्स एवं 'सह सम्मइयार'ति सहशब्दः सम्बन्धवाची, सदिति प्रशंसायां, मतिः- ज्ञानम्, अयमत्र वाक्यार्थः - आत्मना सह सदा या सन्मतिर्वर्त्तते तया सन्मत्या कश्चिज्जानीते, सहशब्दविशेषणाश्च सदाऽऽत्मस्वभावत्वं मतेरावेदितं भवति, न पुनर्यथा वैशेषिकाणां व्यतिरिक्ता सती समवायवृत्त्याऽऽत्मनि समवेतेति । यदि वा 'सम्म'त्ति स्वकीयया मत्या स्वमत्येति, तत्र भिन्नमप्यश्वादिकं स्वकीयं दृष्टमतः सहशब्दविशेषणं, सहशब्दश्वासमस्त इति, सत्यपि चात्मनः सदा मतिसन्निधाने प्रबलज्ञानावरणावृतत्वान्न सदा विशिष्टोऽवबोध इति सा पुनः स न्मतिः स्वमतिर्वा अवधिमनःपर्यायकेवलज्ञानजातिस्मरणभेदाच्चतुर्विधा ज्ञेया, तत्रावधिमनःपर्यायकेवलानां स्वरूपमन्यत्र विस्तरणोक्तं, जातिस्मरणं त्वाभिनिबोधिकविशेषः, तदेवं चतुर्विधया मत्याऽऽत्मनः कश्चिद्विशिष्टदिग्गत्यागती जानाति, कश्चिच्च परः - तीर्थकृत्सर्वज्ञः, तस्यैव परमार्थतः परशब्दवाच्यत्वात्परत्वं, तस्य तेन वा व्याकरणम्-उपदेशस्तेन जीवांस्तद्भेदांश्च पृथिव्यादीन् तद्गत्यागती च जानाति, अपरः पुनः 'अन्येषां' तीर्थकरव्यतिरिक्तानामतिशयज्ञानिनामन्तिके श्रुत्वा जानातीति, यच्च जानाति तत् सूत्रावयवेन दर्शयति तद्यथा पूर्व्वस्था दिश आगतोऽहमस्मि एवं दक्षिणस्याः पश्चिमायाः उत्तरस्या ऊर्ध्वदिशोऽधोदिशोऽन्यतरस्या दिशोऽनुदिशो वाऽऽगतोऽहमस्मीत्येवमेकेषां विशिष्टक्षयोपशमादिमतां तीर्थकरान्यातिशयज्ञानिबोधितानां च ज्ञानं भवति, तथा प्रतिविशिष्टदिगागमन परिज्ञानान्तरमेषामेतदपि ज्ञानं भवतियथा अस्ति मेsस्य शरीरकस्याधिष्ठाता ज्ञानदर्शनोपयोगलक्षण 'उपपादुको' भवान्तरसंक्रांतिभाग असर्वगतो भोक्ता For Private Personal Use Only ॥ १९ ॥ Page #75 -------------------------------------------------------------------------- ________________ * 14 ** . । श्रीआना- मत्तिरहितोऽविनाशी शरीरमात्रव्यापीत्यादिगुणवानात्मेति । स च द्रव्यकपाययोगोपयोगज्ञानदर्शनचारित्रवीर्यात्मभे- अध्ययनं १ राङ्गवृत्तिः दादष्टधा, तत्रोपयोगात्मना बाहुल्येनेहाधिकारः, शेषास्तु तदंशतयोपयुज्यन्त इति उपन्यस्ताः। तथा अस्ति च ममात्मा, उद्देशकः१ (शी०) योऽमुष्या दिशोऽनुदिशश्च सकाशाद् 'अनुसश्चरति' गतिप्रायोग्यकर्मोपादानादनु-पश्चात् सञ्चरत्यनुसञ्चरति, पाठान्तरं वा 'अणुसंसरईत्ति दिग्विदिशां गमनं भावदिगागमनं वा स्मरतीत्यर्थः । साम्प्रतं सूत्रावयवेन पूर्वसूत्रोक्तमेवार्थमुपसंहरति-सर्वस्या दिशः सर्वस्याश्चानुदिशो य आगतोऽनुसञ्चरति अनुसंस्मरतीति वा सः 'अह' मित्यात्मोल्लेखः, अहंप्रत्ययग्राह्यत्वादात्मनः, अनेन पूर्वाद्याः प्रज्ञापकदिशः सर्वा गृहीताः भावदिशश्चेति । इममेवा) नियुक्तिकृद्दर्शयितुमना गाथात्रितयमाह जाणइ सयं मईए अग्नेसिं वावि अन्तिए सोचा । जाणगजणपण्णविओ जीवं तह जीवकाए वा ॥१४॥ इत्थ य सह संमहअत्ति जं एअंतस्थ जाणणा होई । ओहीमणपज्जवनाणकेवले जाइसरणे य॥६५॥ परवइ वागरणं पुण जिणवागरणं जिणा परं नत्थि । अण्णसिं सोचंतिय जिणेहिं सब्बो परो अण्णो ॥६६॥ कश्चिदनादिसंसृतौ पर्यटन्नवध्यादिकया चतुर्विधया स्वकीयया मत्या जानाति । अनानुपूर्वीन्यायप्रकटनार्थ पश्चादु-18 पात्तमप्यमन्येषामित्येतत्पदं तावदाचष्टे-'अन्येषां वा' अतिशयज्ञानिनामन्तिके श्रुत्वा जानाति, तथा 'जाणगजणपग्णविओ' इत्यनेन परव्याकरणमुपातं, तेनायमों-ज्ञापकः-तीर्थकृत्तत्प्रज्ञापितश्च जानाति, यजानाति तत् स्वत एव ॥२०॥ दर्शयति-सामान्यतो 'जीव'मिति, अनेन चाधिकृतोद्देशकस्यार्थाधिकारमाह, तथा 'जीवकायांश्च' पृथ्वीकायादीन् इत्य-131 नेन चोत्तरेषां षण्णामप्युद्देशकानां यथाक्रममधिकारार्थमाहेति, अत्रच 'सह सम्मइए'त्ति सूत्रे यसदं, तत्र जाणणन्ति ज्ञानमुपात्तं भवति, 'मनि ज्ञाने' मननं मतिरितिकृत्वा, तच्च किंभूतमिति दर्शयति-अवधिमनःपर्यायकेवलजाति-|| स्मरणरूप'मिति, तत्रावधिज्ञामी संख्येयानसंख्येयान्वा भवान् जानाति, एवं मनःपर्यायज्ञान्यपि, केवली तु नियमतोऽनन्तान् , जातिस्मरणस्तु नियमतः संख्येयानिति, शेषं सष्टम् । अत्र च सहसम्मत्यादिपरिज्ञाने सुखप्रतिपत्त्यर्थ त्रयो दृष्टान्ताः प्रदर्शयन्ते, तद्यथा-वसन्तपुरे नगरे जितशत्रू राजा, धारणी नाम महादेवी, तयोद्धर्मरुच्यभिधानः सुतः, सच राजाऽन्यदा तापसत्वेन प्रव्रजितुमिच्छुर्द्धर्मरुचिं राज्ये स्थापयितुमुद्यतः, तेन च जननी पृष्टा-किमिति तातो राज्यश्रियं त्यजति ?, तयोक्तम्-किमनया चपलया नारकादिसकलदुःखहेतुभूतया स्वर्गापवर्गमार्गार्गलया अवश्यमपायिन्या परमार्थत इहलोकेऽप्यभिमानमात्रफलयेत्यतो विहायैनां सकलसुखसाधनं धर्म कर्तुमुद्यतः, धर्मरुचिस्तदाकोक्तवान्-यद्येवं किमहं तातस्यानिष्टो? येनैवंभूतां सकलदोषाश्रयिणी मयि नियोजयति, सकलकल्याणहेतोर्द्धर्मात्प्रच्यावयतीत्यभिधाय | पित्राऽनुज्ञातस्तेन सह तापसाश्रममगात्, तत्र च सकलास्तापसक्रिया यथोक्ताः पालयन्नास्ते, अन्यदाऽमावास्यायाः पूर्वा हे केनचित्तापसेनो ष्टम्-यथा भो भोः तापसाः! श्वोऽनाकुट्टिभविता, अतोऽद्यैव समित्कुसुमकुशकन्दफलमूलाद्याहरणं कुरुत, एतच्चाकर्ण्य धर्मरुचिना जनकः पृष्टः-तात! केयमनाकुट्टिरिति, तेनोक्तम्-पुत्र ! कन्दफलादीनामच्छेदनं, तद्ध्य या चेत्यतो प्र० २ एकेन प्र. ३ लतादीनामच्छे. प्र. श्रीआचा मावास्यादिके विशिष्टे पर्वदिवसे न वर्तते, सावद्यत्वाच्छेदनादिक्रियायाः, श्रुत्वा चैतदसावचिन्तयत्-यदि सर्वदाऽना- अध्ययन राम कु ट्टिः स्याच्छोभनं भवेत् , एवमध्यवसायिनस्तस्थामावास्यायां तपोवनासन्नपथेन गच्छतां साधूनां दर्शनमभूत्, ते च (शी.) उद्देशका तेनाभिहिता:-किमद्य भवतामनाकुटिर्न सञ्जाता येनाटवी प्रस्थिताः, तैरप्यभिहितम्-'यथाऽस्माकं यावज्जीवमना॥२१॥ हि कुट्टिरित्यभिधायातिक्रान्ताः साध्वः, तस्य च तदाकयेहापोहविमर्शन जातिमरणमुत्पन्न-यथाऽहं जन्मान्तरे प्रव्रज्यां कृत्वा देवलोकसुखमनुभूयेहागत इति, एवं तेन विशिष्टदिगागमनं स्वमत्या-जातिस्मरणरूपया विज्ञातं, प्रत्येकबुद्धश्च जातः, एवमन्येऽपि वल्कलचीरिश्रेयांसप्रभृतयोऽत्र योज्या इति । परब्याकरणे त्विदमुदाहरणम्-गौतमस्वामिना भगवान्वर्द्धमानस्वामी पृष्ठो-भगवन् ! किमिति मे केवलज्ञानं नोत्पद्यते !, भगवता व्याकृत-भो गौतम! भवतोऽतीव ममो-४ परि स्नेहोऽस्ति, तद्वशात् , तेनोक्तम्-'भगवन्नेवमेवं, किंनिमित्तः पुनरसौ मम भगवदुपरि स्नेहः, ततो भगवता तस्य बहुषु भवान्तरेषु पूर्वसम्बन्धः समावेदितः 'चिरसंसिहोऽसि मे परिचिओऽसि मे गोयमे'त्येवमादि, तच्च तीर्थकृळ्याकरणमाकर्ण्य गौतमस्वामिनो विशिष्टदिगागमनादिविज्ञानमभूदिति । अन्यश्रवणे विदमुदाहरणम्-मल्लिस्वामिना षण्णां राजपुत्राणामुद्धाहार्थमागतानामवधिज्ञानेन तमतिबोधनार्थ यथा जन्मान्तरे सहितैरेव प्रव्रज्या कृता, यथा च तत्फलं देवलोके जयन्ताभिधानविमानेऽनुभूतं तथाऽऽख्यातं, तच्चाकर्ण्य ते लघुकर्मत्वात्प्रतिबुद्धा विशिष्टदिगागमनविज्ञानं च ॥२१॥ १.मेतत् प्र. २ चिरसंसृष्टोऽसि भया गौतम ! चिरपरिचितोऽसि मम गौतम ! *** % A4% 4%ARSA%%A4%A4%AGAR Page #76 -------------------------------------------------------------------------- ________________ 15 ***%%%********** श्रीआचा- राङ्गवृत्तिः (शी०) ॥२२॥ सञ्जातं, उक्तं च-'किं थे तैयं पम्हुहूं जं च तया भो! जयंतपवरंमि । वुच्छा समयनिवद्धं देवा! तं संभरह जातिं ॥१॥ इति गाथात्रयतापार्थः ॥४॥ | साम्प्रतं प्रकृतमनुम्रियते-यो हि सोऽहमित्यनेनाहङ्कारज्ञानेनात्मोल्लेखेन पूर्वादेर्दिश आगतमात्मानमविच्छिन्नसंततिपतितं द्रव्यार्थतया नित्यं पर्यायार्थतया त्वनित्यं जानाति स परमार्थतः आत्मवादीति सूत्रकृद्दर्शयति से आयावादी लोयावादी कम्मावादी किरियावादी (सू० ५) _ 'स' इति यो भ्रान्तः पूर्व नारकतिर्यग्नरामराद्यासु भावदिक्षु पूर्वाद्यासु च प्रज्ञापकदिक्षु अक्षणिकामूर्त्तादिलक्षणोपेतमात्मानमवैति, स इत्थंभूतः 'आत्मवादीति आत्मानं वदितुं शीलमस्येति, यः पुनरेवंभूतमात्मानं नाभ्युपगच्छति सोऽनात्मवादी नास्तिक इत्यर्थः । योऽपि सर्वव्यापिनं नित्यं क्षणिकं वाऽऽस्मानमभ्युपैति सोऽप्यनात्मवाद्येव, यतः सर्वव्यापिनो निष्क्रियत्वाद्भवान्तरसंक्रान्तिन स्यात्, सर्वथा नित्यत्वेऽपि 'अप्रच्युतानुत्पन्नस्थिरैकस्वभावं नित्य'मितिकृत्वा । मरणाभावेन भवान्तरसंक्रान्तिरेव न स्यात् , सर्वथा क्षणिकत्वेऽपि निर्मूलविनाशात्सोऽहमित्यनेन पूर्वोत्तरानुसन्धानं न स्यात् । य एव चात्मवादी स एव परमार्थतो लोकवादी, यतो लोकयतीति लोकः-प्राणिगणस्तं वदितुं शीलमस्येति, अनेन चात्माद्वैतवादिनिरासेनात्मबहुत्वमुक्तं, यदिवा 'लोकापाती'ति लोकः-चतुर्दशरज्वात्मकः प्राणिगणो वा, तत्रापतितुं १च. प्र. २ किमथ तद्विस्मृतं यच तदा भो जयन्तप्रवरे । उषिताः निबद्धसमयं देवास्तां स्मरत जातिम् ॥ ॥ ३ नं वेत्ति. शीलमस्येति, अनेन च विशिष्टाकाशखण्डस्य लोकसंज्ञाऽऽवेदिता, तत्र च जीवास्तिकायस्य सम्भवेन जीवानां गमना- अध्ययन गमनमावेदितं भवति, य एव च दिगादिगमनपरिज्ञानेनात्मवादी लोकवादी च संवृत्तः, स एवासुमान् 'कर्मवादी' कर्म उद्देशकः१ ज्ञानावरणीयादि तद्वदितुं शीलमस्य, यतो हि प्राणिनो मिथ्यात्वाविरतिप्रमादकषाययोगैः पूर्व गत्यादियोग्यानि कर्मा-| ण्याददते, पश्चात्तासु तासु विरूपरूपासु योनिषूत्पद्यन्ते, कर्म च प्रकृतिस्थित्यनुभावप्रदेशात्मकमवसेयमिति । अनेन च कालयदृच्छानियतीश्वरात्मवादिनो निरस्ता द्रष्टव्याः। तथा य एव कर्मवादी स एव क्रियावादी, यतः कर्म योगनिमित्तं वध्यते, योगश्च व्यापारः, स च क्रियारूपः, अतः कर्मणः कार्यभूतस्य वदनात्तत्कारणभूतायाः क्रियाया अप्यसावेव परमार्थतो वादीति, क्रियायाश्च कर्मनिमित्तत्वं प्रसिद्धमागमे, स चायमागमः-"जावं णं भंते ! एस जीवे सया समियं 31 एयइ वेयइ चलति फंदति पद्दति तिप्पति जाव तं तं भावं परिणमति तावं च णं अट्ठविहबंधए वा सत्तविहबंधए वा छबिहबंधए वा एगविहबंधए वा णो णं अबंधए"त्ति, एवं च कृत्वा य एव कर्मवादी स एव क्रियावादीति, अनेन च सांख्याभिमतमात्मनोऽक्रियायादित्वं निरस्तं भवति ॥ ५ ॥ साम्प्रतं पूर्वोक्ता क्रियामात्मपरिणतिरूपां विशिष्टकालाभिधायिना तिड्प्रत्ययेनाभिदधदहंप्रत्ययसाध्यस्यात्मनस्तद्भव एवावधिमनःपर्यायकेवलज्ञानजातिस्मरणव्यतिरेकेणव | त्रिकालसंस्पर्शिना मतिज्ञानेन सद्भावावगमं दर्शयितुमाह १ यावद् भदन्त ! एष जीवः सदा समितमेजते ग्येजते चलति स्पन्दते तिप्यति यावत् तं तं भावं परिणमति तावच अष्टविधवन्धको या सप्तविधयन्धको २२ । वा षद्विधयन्धको वा एकविधबन्धको वा, नाबन्धकः, अकरिस्सं चऽहं, कारवेसुं चऽहं, करओ आवि समणुन्ने भविस्सामि (सू०६) इह भूतवर्तमानभविष्यत्कालापेक्षया कृतकारितानुमतिभिनव विकल्पाः संभवन्ति, ते चामी-अहमकार्पमचीकरमहं कुर्वन्तमन्यमनुज्ञासिषमहं करोमि कारयाम्यनुजानाम्यहमिति करिष्याम्यहं कारयिष्याम्यहं कुर्वन्तमन्यमनुज्ञास्याम्यहमिति, एतेषां च मध्ये आद्यन्तौ सूत्रेणैवोपात्तौ, तदुपादानाच्च तन्मध्यपातिनां सर्वेषां ग्रहणम् , अस्यैवार्थस्याविष्करणाय द्वितीयो विकल्पः 'कारवेसुं चऽहमिति सूत्रेणोपात्तः, एते च चकारद्वयोपादानादपिशब्दोपादानाच्च मनोवाकायैश्चिन्त्यमानाः सप्तविंशतिर्भेदा भवन्ति, अयमत्र भावार्थः-अकार्षमहमित्यत्राहमित्यनेनात्मोल्लेखिना विशिष्टक्रियापरिणतिरूप आत्माऽभिहितः, ततश्चायं भावार्थो भवति-स एवाहं येन मयाऽस्य देहादेः पूर्व यौवनावस्थायामिन्द्रियवशगेन विषयविषमोहितान्धचेतसा तत्तदकार्यानुष्ठानपरायणेनाऽऽनुकूल्यमनुष्ठितम् , उक्तं च-"विहेवावलेवनडिएहिं जाई कीरंति जोवणमएणं । वयपरिणामे सरियाइँ ताई हियए खुडुकंति ॥ १ ॥" 'तथा अचीकरमह'मित्यनेन परोऽकार्यादी प्रव-18 तैमानो मया प्रवृत्ति कारितः, तथा कुर्वन्तमन्यमनुज्ञातवानित्येवं कृतकारितानुमतिभिर्भूतकालाभिधानं, तथा 'करोमी' त्यादिना वचनत्रिकेण वर्तमानकालोल्लेखः, तथा करिष्यामि कारयिष्यामि कुर्वतोऽन्यान् प्रति समनुज्ञापरायणो भविप्यामीत्यनागतकालोल्लेखः, अनेन च कालत्रयसंस्पर्शन देहेन्द्रियातिरिक्तस्यात्मनो भूतवर्तमानभविष्यत्कालपरिणतिरू १चकारद्वयापिशब्दोपादानान्मनो. प्र. २ विभवावलेपनटितैर्यानि क्रियन्ते यौवनगदेन । वयःपरिणामे स्मृतानि तानि हृदये शाल्यायन्ते ॥१॥ ************ KHA हमति सूत्रेणोपात्तः, एतामहमित्यत्राहमित्यनेनारमावस्थायामिन्द्रियवशन वित *** ** Page #77 -------------------------------------------------------------------------- ________________ 16 श्रीआचाराङ्गवृत्तिः (शी.) भादवा अनेन क्रियाप्रबन्धपात, एता एवेत्याह- .. ॥२३॥ जाणियव्वा भवंति (सू० ANSKARNUSKRISKSEIGNCREASEASEASANA पस्यास्तित्वावगतिरावेदिता भवति, सा च नैकान्तक्षणिकनित्यवादिनां सम्भवतीत्यतोऽनेन ते निरस्ताः, क्रियापरिणा- अध्ययन मेनात्मनः परिणामित्वाभ्युपगमादिति, एतदनुसारेणैव सम्भवानुमानादतीतानागतयोरपि भवयोरात्मास्तित्वमवसेयम् । यदिवा-अनेन क्रियाप्रबन्धप्रतिपादनेन कर्मण उपादानभूतायाः क्रियायाः स्वरूपमावेदितमिति ॥ ६॥ अथ किमेतावत्य उद्देशकः१ एव क्रिया उतान्या अपि सन्तीति, एता एवेत्याह एयावंति सव्वावंति लोगंसि कम्मसमारंभा परिजाणियव्वा भवंति (सू० ७) पतावन्तः सर्वेऽपि 'लोके' प्राणिसहमते 'कर्मसमारम्भा' क्रियाविशेषा ये प्रागुक्ताः अतीतानागतवर्तमानभेदेन कृतकारितानुमतिभिश्च अशेषक्रियानुयायिना च करोतिना सर्वेषां सङ्ग्रहादिति, एतावन्त एव परिज्ञातव्या भवन्ति नान्य इति । परिज्ञा चशप्रत्याख्यानभेदाद्विधा, तत्र ज्ञपरिज्ञयाऽऽस्मनो बन्धस्य चास्तित्वमेतावद्भिरेव सर्वैः कर्मसमारम्भैआतं भवति, प्रत्याख्यानपरिज्ञया च सर्वे पापोपादानहेतवः कर्मसमारम्भाः प्रत्याख्यातव्या इति । इयता सामान्येन जीवास्तित्वं प्रसाधितमधुना तस्यैवात्मनो दिगादिभ्रमणहेतूपदर्शनपुरस्सरमपायान् प्रदर्शितुमाह-यदिवा यस्तावदात्मकर्मादिवादी स दिगादिभ्रमणान्मोक्ष्यते, इतरस्य तु विपाकान् दर्शयितुमाहअपरिणायकम्मा खलु अयं पुरिसे जो इमाओ दिसाओ अणुदिसाओ अणुसंचरइ, ॥२३॥ सव्वाओ दिसाओ सव्वाओ अणुदिसाओ साहेति (सू० ) योऽयं पुरि शयनात्पूर्णः सुखदुःखाना वा पुरुषो-जन्तुर्मनुष्यो वा, प्राधान्याच पुरुषस्योपादानम्, उपलक्षणं चैतत्, सर्वोऽपि चतुर्गत्यापन्नः प्राणी गृह्यते, दिशोऽनुदिशो वाऽनुसञ्चरति, सः 'अपरिज्ञातकर्मा' अपरिज्ञातं कर्मानेनेत्यप-5 रिज्ञातकर्मा, खलुरवधारणे, अपरिज्ञातकमैव दिगादौ भ्राम्यति नेतर इति, उपलक्षणं चैतद् , अपरिज्ञातात्मापरिज्ञातक्रियश्चेति, यश्चापरिज्ञातकर्मा स सर्वा दिशः सर्वाश्चानुदिशः 'साहेति' स्वयंकृतेन कर्मणा सहानुसञ्चरति, सर्वग्रहणं सर्वासां प्रज्ञापकदिशा भावदिशां चोपसङ्ग्रहार्थम् ॥८॥ स यदामोति तदर्शयति 9ARA%******** ***** ** श्रीआचा अणेगरुवाओ जोणीओ संधेइ, विरूवरूवे फासे पडिसंवेदेड (सू० ९) अनेक संकटविकटादिकं रूपं यास तास्तथा, यौति-मिश्रीभवत्यौदारिकादिशरीरवर्गणापुद्गलैरसुमान् यासु ता योनयः-प्राणिनामुत्पत्तिस्थानानि, अनेकरूपत्वं चासां संवृतविवृतोभयशीतोष्णोभयरूपतया, यदिवा चतुरशीतिलक्षभेदेन, ते चामी चतुरशीतिर्लक्षा:-'पुढवीजलजलणमारुय एकेके सत्त सत्त लक्खाओ। वण पत्तेय अणंते दस चोद्दस जोणिलक्खाओ ॥ १ ॥ विगलिंदिएसु दो दो चउरो चउरो य णारयसुरेसुं । तिरिएसु हुंति चउरो चोदस लक्खा य पृथ्वीजसज्वलनमारतेषु एककस्मिन् सप्त सप्त लक्षाः । प्रत्येकवने अनन्ते दश चतुर्दश योनिलक्षाः॥१॥ विकलेन्द्रियेषु वे द्वे चतनश्वतनध नारकमरेषु । तिरविभवन्ति चतस्त्रचतुर्दश लक्षाव मनुष्ये ॥२॥ मणुएसु ॥२॥ तथा शुभाशुभभेदेन योनीनामनेकरूपत्वं गाथाभिः प्रदर्यते-'सीयादी जोणीओ चउरासीती य सय- अध्ययन सहस्साई । असुभाओ य सुभाओ तत्थ सुभाओ इमा जाण ॥१॥ अस्संखाउमणुरसा राईसर संखमादिआऊणं । ति उद्देशका स्थगरनामगोतं सव्वसुहं होइ नायब्वं ॥२॥ तत्थवि य जाइसंपन्नतादि सेसाउ हंति असुभाओ। देवेसु किब्धिसादी सेसाओ हुँति उ सुभाओ ॥ ३ ॥ पंचिंदियतिरिएK हयगयरयणे हवंति उ सुभाओ । सेसाओ अ सुभाओ सुभवण्णे|निदियादीया ॥४॥ देविंदचक्कवट्टित्तणाई मोत्तुं च तित्थगरभावं । अणगारभाविताविय सेसा उ अणंतसो पत्ता 8 ५ ॥" एताश्चानेकरूपा योनीदिंगादिषु पर्यटनपरिज्ञातकर्माऽसुमान् 'संधेइति सन्धयति-सन्धि करोत्यात्मना, दा सहाविच्छेदेन संघट्टयतीत्यर्थः, 'संधावई'त्ति वा पाठान्तरं, 'सन्धावति' पौनःपुन्येन तासु गच्छतीत्यर्थः, तत्सन्धाने || च यदनुभवति तदर्शयति-विरूपं-बीभत्सममनोशं रूपं-स्वरूपं येषां स्पर्शानां दुःखोपनिपातानां ते तथा, स्पर्शाश्रिता दुःखोपनिपाताः स्पर्शा इत्युक्ताः, 'तात्स्थ्यात्तव्यपदेश' इतिकृत्वा, उपलक्षणं चैतन्मानस्योऽपि वेदना मायाः, अतस्तानेवम्भूतान् स्पर्शान् 'प्रतिसंवेदयति' अनुभवति, प्रतिग्रहणात्प्रत्येकं शारीरान्मानसांश्च दुःखो (शी०) ॥२४॥ ॥ पंचिंदियत्तिा रदस्थति य जाइसंपन्नतादायमणुरसा राईसर संसा शीताचा योनयश्चतुरशीतिय शतसहस्राणि । भशुभाः शुभाश्च तत्र शुभा इमा जानीहि ॥ १ ॥असंख्यायुर्मनुष्याः संख्यायुष्काणां राजेश्वरायाः । तीर्थकरनामगोत्रं सर्वगुभं भवति ज्ञातव्यम् ॥ २॥ तत्रापि च जातिसम्पन्नतायाः शेषा भवन्त्यशुभाः । देवेषु किल्बिषायाः शेषा भवन्ति च शुभाः ॥ ३॥ पञ्चेन्द्रियति। या हयगजरमयोर्मवति शुभा। शेषाश्च शुभाः शभतणे केन्द्रियाद्याः॥४॥ देवेन्द्रचक्रवर्तित्वे मुक्त्वा तीर्थकरभाव च।भावितानगारतामपि च शेषास्त्वनन्तशः प्राप्ताः॥५॥ २ताः प्र. ॥२४॥ Page #78 -------------------------------------------------------------------------- ________________ 17 पनिपाताननुभवतीत्युक्तं भवति, स्पर्शभ्रहणं चेह सर्वसंसारान्तर्वर्तिजीवराशिसङ्ग्रहार्थ, स्पर्शनेन्द्रियस्य सर्वजीवव्यापित्वाद्, अत्रेदमपि वक्तव्यं-सर्वान्विरूपरूपान् रसगन्धरूपशब्दान् प्रतिसंवेदयतीति, विरूपरूपत्वं च स्पर्शानां कार्यभूतानां विचित्रकर्मोदयात्कारणभूताद्भवतीति वेदितव्यं, विचित्रकर्मोदयाच्चापरिज्ञातकर्मा संसारी स्पर्शादी|न्विरूपरूपांस्तेषु तेषु योन्यन्तरेषु विपाकतः परिसंवेदयतीति, आह च-"तैः कर्मभिः स जीवो विवशः संसारचक्रमुपयाति । द्रव्यक्षेत्राद्धाभावभिन्नमावर्त्तते बहुशः ॥ ॥ नरकेषु देवयोनिषु तिर्यग्योनिषु च मनुजयोनिषु च । पर्यटति घटीयन्त्रवदात्मा बिभ्रच्छरीराणि ॥ ३ ॥ सततानुबद्धमुक्तं दुःखं नरकेषु तीव्रपरिणामम् । तिर्यक्षु भयक्षुत्तधा-18/ दिदुःखं सुखं चाल्पम् ॥ १॥ सुखदुःखे मनुजानां मनःशरीराश्रये बहुविकल्पे । सुखमेव हि देवानां दुःखं स्वल्पं च मनसि भवम् ॥ ॥ कर्मानुभावदुःखित एवं मोहान्धकारगहनवति । अन्ध इव दुर्गमार्गे भ्रमति हि संसारकान्तारे ॥५॥ दुःखप्रतिक्रियार्थ सुखाभिलाषाच गुनरपि तु जीवः । प्राणिवधादीन् दोषानधितिष्ठति मोहसंछन्नः॥१॥ बनाति ततो बहुविधमन्यत्पुनरपि नवं सुबहु कर्म । तेनाथ पच्यते पुनरग्नेरग्निं प्रविश्येव ॥ ॥एवं कर्माणि पुनः पुनः स| बभंस्तथैव मुश्चंश्च । सुखकामो बहुदुःखं संसारमनादिकं भ्रमति ॥ ॥ एवं भ्रमतः संसारसागरे दुर्लभं मनुष्यत्वम् ।। संसारमहत्त्वाधार्मिकत्वदुष्कर्मबाहुल्यैः॥ ॥आर्यों देशः कुलरूपसम्पदायुश्च दीर्घमारोग्यम् । यतिसंसर्गः श्रद्धा धर्मश्रवणं च मतितक्ष्ण्यम् ॥ १० ॥ एतानि दुर्लभानि प्राप्तवतोऽपि दृढमोहनीयस्य । कुपथाकुलेऽहंदुक्तोऽतिदुर्लभो था. सू. ५का तत्रे प्र. भीआचा- जगति सन्मार्गः ॥११॥" यदि वा योऽयं पुरुषः सो दिशोऽनुदिशश्चानुसञ्चरति तथाऽनेकरूपा योनीः सन्धावति वि- अध्ययनं १ रावृत्तिः रूपरूपांश्च स्पर्शान् प्रतिसंवेदयति, सः 'अविज्ञातकर्मा' अविज्ञातम्-अविदितं कर्म-क्रिया व्यापारो मनोवाकायलक्षणः, उद्देशकः१ (शी०) अकार्षमहं करोमि करिष्यामीत्येवंरूपः जीवोपमर्दात्मकत्वेन बन्धहेतुः सावधो येन सोऽयमविज्ञातकर्मा, अविज्ञातक मित्वेन च तत्र तत्र कर्मणि जीवोपमर्दादिके प्रवर्त्तते येन येनास्याष्टविधकर्मबन्धो भवति, तदुदयाच्चानेकरूपयोन्यनुस॥२५॥ जधानं विरूपरूपपर्शानुभवश्च भवतीति ॥९॥ यद्येवं ततः किमित्यत आह। तत्थ खलु भगवता परिण्णा पवेइआ (सू०१०) 'तत्र' कर्मणि व्यापारे अकार्षमहं करोमि करिष्यामीत्यात्मपरिणतिस्वभावतया मनोवाकायव्यापाररूपे 'भगवता' वीरवर्द्धमानस्वामिना परिज्ञानं परिज्ञा सा प्रकर्षेण प्रशस्ताऽऽदौ वा वेदिता प्रवेदिता, एतच्च सुधर्मस्वामी जम्बूस्वामिनाम्ने कथयति, सा च द्विधा-ज्ञपरिज्ञा प्रत्याख्यानपरिज्ञा च, तत्र ज्ञपरिज्ञया सावधव्यापारेण बन्धो भवतीत्येवं भगवता परिज्ञा प्रवेदिता, प्रत्याख्यानपरिज्ञया च सावद्ययोगा बन्धहेतवः प्रत्याख्येया इत्येवंरूपा चेति ॥ अम्मेवार्थ नियुक्तिकृदाह-- । तत्थ अकारि करिस्संति बंधचिंता कया पुणो होइ । सहसम्मइया जाणइ कोइ पुण हेतुजुत्तीए ॥ ६७॥ 'तत्र' कर्मणि क्रियाविशेषे, किम्भूत इत्याह-'अकारि करिस्संति' अकारीति कृतवान् करिस्सन्ति-करिष्यामीति, अनेनातीतानागतोपादानेन तन्मध्यवर्तिनो वर्तमानस्य कारितानुमत्योचोपसङ्ग्रहान्नवापि भेदा आत्मपरिणामत्वेन योगरूपा उपात्ता द्रष्टव्याः, तत्रानेनात्मपरिणामरूपेण क्रियाविशेषेण 'बन्धचिन्ता कृता भवति' बन्धस्योपादानमुपात भवति, 'कर्म योगनिमित्तं बध्यते' इति वचनात्, एतच्च कश्चिजानाति आत्मना सह या सम्मतिः स्वमतिर्वा-अवधिमनःपर्यायकेवलजातिस्मरणरूपा तया जानाति, कृश्चिच्च पक्षधर्मान्वयव्यतिरेकलक्षणया हेतुयुत्तयेति । अथ किमर्थमसौ कटुकविणकेषु कर्माश्रवहेतुभूतेषु क्रियाविशेषेषु प्रवर्तत इत्याहइमस्स चेव जीवियस्स परिवंदणमाणणपूयणाए जाईमरणमोयणाए दुक्खपडिघायहेउं (सू० ११) तत्र जीवितमिति-जीवन्त्यनेनायुःकर्मणेति जीवितं-प्राणधारणम् , तच्च प्रतिप्राणि स्वसंविदितमितिकृत्वा प्रत्यक्षासनवाचिनेदमा निर्दिशति, चाब्दो वक्ष्यमाणजात्यादिसमुच्चयार्थः, एवकारोऽवधारणे, अस्यैव जीवितस्यार्थे परिफल्गु-र सारस्य तडिल्लताविलसितचञ्चलस्य बह्वपायस्य दीर्घसुखार्थ क्रियासु प्रवर्त्तते, तथाहि-जीविष्याम्यहमरोगः सुखेन भोगान् भोक्ष्य ततो व्याध्यपनयनार्थ स्नेहापानलावकपिशितभक्षणादिषु क्रियासु प्रवर्त्तते, तथाऽल्पस्य सुखस्य कृते अभिमानग्रहाकुलितचेता बहारम्भपरिग्रहाद्बशुभं कर्मादत्ते, उक्तं च-"द्वे वाससी प्रवरयोषिदपायशुद्धा, शय्याऽऽसनं करिवरस्तुरगो रथो वा । काले भिषग्नियमिताशनपानमात्रा, राज्ञः पराक्यमिव सर्वमवेहि शेषम् ॥ १ ॥ पुष्ट्यर्थमन्नमिह | यत्प्रणिधिप्रयोगैः, संत्रासदोषकलुषो नृपतिस्तु भुते । यन्निर्भयः प्रशमसौख्यरतिश्च भैक्षं, तत् स्वादुतां भृशमुपैति न दापार्थिवान्नम् ॥ २॥ भृत्येषु मन्त्रिषु सुतेषु मनोरमेषु, कान्तासु वा मधुमदाङ्करितेक्षणासु । विश्रम्भमेति न कदाचिदपि, लक्षितीशः, सर्वाभिशङ्कितमतेः कतरत्त सौख्यम् ॥ ३ ॥" तदेवमनवबुद्धतरुणकिशलयपलाशचञ्चलजीवितरतयः कर्मा Page #79 -------------------------------------------------------------------------- ________________ 18 अध्ययनं १ श्रीआचा- श्रवेषु जीवितोपमर्दादिरूपेषु प्रवर्तन्ते, तथाऽस्यैव जीवितस्य परिवन्दनमाननपूजनार्थ हिंसादिषु प्रवर्तन्ते, तत्र 'परि राङ्गवृत्तिः बन्दनं' संस्तवः प्रशंसा तदर्थमाचेष्टते, तथाहि-अहं मयूरादिपिशिताशनादली तेजसा देदीप्यमानो देवकुमार इव (शी.) लोकानां प्रशंसास्पदं भविष्यामीति 'माननम्' अभ्युत्थानासनदानाञ्जलिप्रग्रहादिरूपं तदर्थ वा चेष्टमानः कर्माचि नोति तथा पूजनं पूजा-द्रविणवस्त्रानपानसत्कारप्रणामसेवाविशेषरूपं तदर्थ च प्रवर्त्तमानः क्रियासु कर्माश्रवैरात्मानं ॥२६॥ सम्भावयति, तथाहि-वीरभोग्या वसुन्धरे'ति मत्वा पराक्रमते, दण्डभयाच्च सर्वा प्रजा बिभ्यतीति दण्डयति, इत्येवं राज्ञामन्येषामपि यथासम्भवमायोजनीयम् , अत्र च वन्दनादीनां द्वन्द्वसमासं कृत्वा तादयें चतुर्थी विधेया, परिव-| न्दनमाननपूजनाय जीवितस्य कर्माश्रवेषु प्रवर्त्तन्त इति समुदायार्थः । न केवलं परिवन्दनाद्यर्थमेव कर्मादत्ते, अन्यार्थमप्यादत्त इति दर्शयति-जातिश्च मरणं च मोचनं च जातिमरणमोचनमिति समाहारद्वन्द्वात्तादर्थे चतुर्थी, एतदर्थं च प्राणिनः क्रिया प्रवर्त्तमानाः कर्माददते, तत्र जात्यर्थ क्रौञ्चारिवन्दनादिकाः क्रिया विधत्ते, तथा यान् यान् कामान् ब्राह्मणादिभ्यो ददाति तांस्तानन्यजन्मनि पुनर्जातो भोक्ष्यते, तथा मनुनाऽप्युक्तम्-“वारिदस्तृप्तिमामोति, सुखमक्षयमन्नदः । तिलप्रदः प्रजामिष्टामायुष्कमभयप्रदः ॥ ११॥" अत्र चैकमेव सुभाषितम्-'अभयप्रदान'मिति तुषमध्ये कणिकावदिति, एवमादिकुमार्गोपदेशाद्धिसादौ प्रवृत्तिं विदधाति । तथा मरणार्थमपि पितृपिण्डदानादिषु क्रियासु प्रवतते , यदिवा ममानेन सम्बन्धी व्यापादितस्तस्य वैरनिर्यातनार्थ वधबन्धादौ प्रवर्त्तते, यदिवा मरणनिवृत्त्यर्थमात्मनो १ कार्तिकेयः. दुगाधुपयाचितमजादिना वलिं विधत्ते यशोधर इव पिष्टमयकुक्कुटेन, तथा मुक्त्यर्थमज्ञानावृतचेतसः पञ्चाग्नितपोऽनुष्ठानादिकेषु प्राण्युपमईकारिषु प्रवर्त्तमानाः कर्माददते, यदिवा जातिमरणयोर्विमोचनाय हिंसादिकाः क्रियाः कुर्वते । 'जाइभरणभोयणाए'त्ति वा पाठान्तरं, तत्र भोजनार्थ कृष्यादिकर्मसु प्रवर्त्तमाना वसुधाजलज्वलनपवनवनस्पतिद्वित्रिचतुप्पञ्चेन्द्रियव्यापत्तये व्याप्रियन्त इति । तथा दुःखप्रतिघातमुररीकृत्यात्मपरित्राणार्थमारस्नानासेवन्ते, तथाहि-व्याधिवेदनात लावकपिशितमदिराद्यासेवन्ते, तथा वनस्पतिमूलत्वपत्रनिर्यासादिसिद्धशतपाकादितैलार्थमन्यादिसमारम्भेण पापं कुर्वन्ति स्वतः कारयन्त्यन्यैः कुर्वतोऽन्यान् समनुजानत इत्येवमतीतानागतकालयोरपि मनोवाकाययोगैः कर्मादानं विदधतीत्यायोजनीयम् । तथा दुःखप्रतिघातार्थमेव सुखोपत्त्यर्थ च कलत्रपुत्रगृहोपस्कराद्याददते, तल्लाभपालनार्थं च तासु तासु क्रियासु प्रवर्त्तमानाः पापकर्मासेवन्त इति. कच-"आदौ प्रतिष्ठाऽधिगमे प्रयासो, दारेषु पश्चागृहिणः सुतेषु । कर्तुं पुनस्तेषु गुणप्रकर्ष, चेष्टा तदुच्चैःपदलङ्घनाय ॥१॥” तदेवंभूतैः क्रियाविशेषैः कर्मोपादाय नानादिश्वनुसञ्चरन्ति अनकरूपासु च योनिषु सन्धावन्ति विरूपरूपांश्च स्पर्शान् प्रतिसंवेदयन्ति, इत्येतज्ज्ञात्वा क्रियाविशेषनिवृत्तिविधेयेति ॥ ११ ॥ एतावन्त एव च क्रियाविशेषा इति दर्शयितुमाह एयावंति सव्वावंति लोगंसि कम्मसमारंभा परिजाणियव्वा भवंति (सू०१२) _ 'एआवन्ती 'सव्यावन्तीति एतौ द्वौ शब्दौ मागधदेशीभाषाप्रसिद्ध्या एतावन्तः सर्वेऽपीत्येतत्पर्यायौ, एतावन्त एव १ मोक्षाया प्र. श्रीआचा सर्वस्मिन् 'लोके' धर्माधर्मास्तिकायावच्छिन्ने नभःखण्डे ये पूर्व प्रतिपादिताः 'कर्मसमारम्भाः' क्रियाविशेषाः, नैतेभ्योरावृत्तिः |ऽधिकाः केचन सन्तीत्येवं परिज्ञातव्या भवन्ति, सर्वेषां पूर्वत्रोपादानादिति भावः तथाहि-आत्मपरोभयहिकामुष्मिका(शी०) तीतानागतवर्तमानकालकृतकारितानुमतिभिरारम्भाः क्रियन्ते, ते च सर्वेऽपि प्रागुपात्ता यथासम्भवमायोज्या इति ॥ १२ ॥ एवं सामान्येन जीवास्तित्वं प्रसाध्य तदुपमईकारिणां च क्रियाविशेषाणां बन्धहेतुत्वं प्रदोपसंहारद्वारेण ॥२७॥ है विरतिं प्रतिपादयन्नाह जस्सेते लोगसि कम्मसमारंभा परिणाया भवंति से हु मुणी परिण्णायकम्मे (सू० १३) तिबेमि ॥ प्रमथोद्देशकः १॥ भगवान् समस्तवस्तुवेदी केवलज्ञानेन साक्षादुपलभ्यैवमाह-'यस्य' मुमुक्षोः 'एते' पूर्वोक्ताः 'कर्मसमारम्भाः' क्रियाविशेषाः कर्मणो वा-ज्ञानावरणीयाधष्टप्रकारस्य समारम्भा-उपादानहेतवस्ते च क्रियाविशेषा एव, परि-समन्तात् ज्ञाताः -परिच्छिन्नाः कर्मबन्धहेतुत्वेन भवन्ति, हुरवधारणे, मनुते मन्यते वा जगतस्त्रिकालावस्थामिति मुनिः स एव मुनिजपरिज्ञया परिज्ञातकर्मा प्रत्याख्यानपरिज्ञया च प्रत्याख्यातकर्मबन्धहेतुभूतसमस्तमनोवाक्कायव्यापार इति, अनेन || च मोक्षाङ्गभूते ज्ञानक्रिये उपात्ते भवतो, न ह्याभ्यां विना मोक्षो भवति, यत उक्तम्-"ज्ञानक्रियाभ्यां मोक्ष" इति । इतिशब्द एतावानवमात्मपदार्थविचारः कर्मबन्धहेतुविचारश्च सकलोद्देशकेन परिसमापित इति प्रदर्शकः, यदिवा 4%AAAAAACAKACAAACHANKHORAKHNAACHARYANA अध्ययन उद्देशका सर्वेऽपि प्रागुपात आत्मपरोभयहिकामणिभ्यो तदुपमईकारिणा ॥२७॥ Page #80 -------------------------------------------------------------------------- ________________ 10 ॐ45454 उद्देशक 'इति' एतदहं ब्रवीमि यत्प्रागुक्तं यच्च वक्ष्ये तत्सर्व भगवदन्तिके साक्षात् श्रुत्वेति शस्त्रपरिज्ञायां प्रशमोद्देशकः समाप्तः॥ उक्तः प्रथमोद्देशकः साम्प्रतं द्वितीयः प्रस्तूयते-अस्य चायमभिसम्बन्धः-प्रथमोद्देशके सामान्येन जीवास्तित्वं प्रसा-181 |धितम् , इदानीं तस्यैवेकेन्द्रियादिपृथिव्याद्यस्तित्वप्रतिपिपादयिषयाऽऽह-यदिवा प्राक् परिज्ञातकर्मत्वं मुनित्वकारणमुपादेशि, यः पुनरपरिज्ञातकर्मत्वान्मुनिर्न भवति-विरतिं न प्रतिपद्यते स पृथिव्यादिषु बम्भ्रमीति, अथ क एते पृथिव्यादय इत्यतस्तद्विशेषास्तित्वज्ञापनार्थमिदमुपक्रम्यत इति । अनेनाभिसम्बन्धेनायातस्यास्योद्देशकस्य चत्वार्यनुयोगद्वाराणि वाच्यानि, यावन्नामनिष्पन्ने निक्षेपे पृथिव्युद्देशक इति, तत्रोद्देशकस्य निक्षेपादेरन्यत्र प्रतिपादितत्वान्नेह प्रदर्श्यते, पृथिव्यास्तु यन्निक्षेपादि सम्भवति तन्नियुक्तिकृद्दर्शयितुमाह पुदवीए निकखेवो परूवणालक्खणं परीमाणं । उवभोगो सत्थं वेयणा य वहणा निवित्तीय ॥६८।। प्राग् जीवोद्देशके जीवस्य प्ररूपणा किं न कृतेत्येतच नाशङ्कनीयं, यतो जीवसामान्यस्य विशेषाधारत्वात् विशेषस्य च पृथिव्यादिरूपत्वात् सामान्यजीवस्य चोपभोगादेरसम्भवात् पृथिव्यादिचर्चयैव तस्य चिन्तितत्वादिति । तत्र पृथिव्या. नामादिनिक्षेपो वक्तव्यः, प्ररूपणा-सूक्ष्मवादरादिभेदा, लक्षणं-साकारानाकारोपयोगकाययोगादिक, परिमाण-संवर्तितलोकप्रतरासंख्येयभागमात्रादिकम् , उपभोगः-शयनासनचक्रमणादिकः, शस्त्र-स्नेहाम्लक्षारादि, वेदना-स्वशरीराव्यक्तचेतनानुरूपा सुखदुःखानुभवस्वभावा, वधः-कृतकारितानुमतिभिरुपमईनादिकः, निवृत्तिः-अप्रमत्तस्य मनोवाक्कायगु स्याऽनुपमर्दादिकेति समासार्थः । व्यासार्थ तु नियुक्तिकृद्यथाक्रममाहश्रीआचा- नामंठवणापुढवी दवपुढवी य भावपुढवी य । एसो खलु पुढवीए निक्खवो चउविहो होइ ॥११॥ अध्ययन राङ्गवृत्तिः स्पष्टा, नामस्थापने क्षुण्णत्वादनादृत्याह(शी०) व्वं सरीरभविओ भावेण य होइ पुढविजीवो उ । जो पुढविनामगोयं कम्मं वेएइ सो जीवो ॥७॥ त द्रव्यपृथिवी आगमतो नोआगमतश्च, आगमतो ज्ञाता तत्र चानुपयुक्तः, नोआगमतस्तु पृथिवीपदार्थज्ञस्य शरीरं ॥२८॥ जीवापेतं तथा पृथिवीपदार्थज्ञत्वेन भव्यो-बालादिस्ताभ्यां विनिर्मुक्तो द्रव्यपृथिवीजीवः-एकभविको बद्धायुष्कोऽभिमुखनामगोत्रश्च, भावपृथिवीजीवः पुनर्यः पृथिवीनामादिकर्मोदीणे वेदयति । गतं निक्षेपद्वारं, साम्प्रतं प्ररूपणाद्वारम् दुविहा य पुढविजीवा मुहुमा तह पायरा य लोगंमि । सुहुमा य सव्वलोए दो चेव य थायरविहाणा ॥७॥ NI पृथिवीजीचा द्विविधाः-सूक्ष्मा वादराश्च, सूक्ष्मनामकर्मोदयात् सूक्ष्माः, बादरनामकर्मोदयात्तु बादराः, कर्मोदयजनिते एवैषां सूक्ष्मबादरत्वे न त्वापेक्षिके बदरामलकयोरिव ।। तत्र सूक्ष्माः समुद्गकपर्याप्तप्रक्षिप्तगन्धावयववत् सर्वलोकव्यापिनः, बादरास्तु मूलभेदाद्विविधा इत्याह दुविहा बायरपुढवी समासओ सहपुढवि खरपुढवी । सण्हा य पंचवण्णा अवरा छत्तीसइविहाणा ॥७२॥ ___ 'समासत:' संक्षेपाद्विविधा वादरपृथिवी-श्लक्ष्णबादरपृथिवी खरबादरपृथिवी च, तत्र श्लक्ष्णबादरपृथिवी कृष्णनीललोहितपीतशुक्लभेदात्पश्चधा, इह च गुणभेदाद्गणिभेदोऽन्युपगन्तव्यः, खरबादरपृथिव्यास्त्वन्येऽपि पत्रिंशद्विशेषभेदाः IR२८॥ सम्भवन्तीति ॥ तानाह. पुढवी य सकरा वालुगा य उवले सिला य लोणूसे । अय तंब तउअसीसग रुप्प सुवणे य वइरे य॥७३॥ हरियाले हिंगुलए मणोसिला सासगंजण पवाले। अन्भपडलम्भवालुअ बायरकाए मणिविहाणा ॥ ७४॥ गोमेज्जए य रुयगे अंको फलिहे य लोहियक्खे य । मरगय मसारगल्ले भुयमोयग इंदनीले य॥७॥ चंदप्पह बेरुलिए जलकते चेव सूरकन्ते य । एए खरपुढवीए नामं छत्तीसयं होइ ॥ ७६ ॥ अत्र च प्रथमगाथया पृथिव्यादयश्चतुर्दश भेदाः परिगृहीताः, द्वितीयगाथया त्वष्टौ हरितालादयः, तृतीयगाथया दश गोमेदकादयः, तुर्यगाथया चत्वारश्चन्द्रकान्तादयः । अत्र च पूर्वगाथाद्वयेन सामान्यपृथिवीभेदाः प्रदर्शिताः, उत्त रगाथाद्वयन मणिभेदाः प्रदर्शिताः, एताः स्पष्टा इति कृत्वा न विवृताः॥ एवं सूक्ष्मबादरभेदान् प्रतिपाद्य पुनर्वर्णादितभेदेन पृथिवीभेदान् दर्शयितुमाह__वण्णरसगंधफासे जोणिप्प हा भवंति संखेजा। णेगाइ सहस्साई इंति विहाणमि इकिके ॥ ७७ ॥ तत्र वर्णाः शुक्लादयः पञ्च रसास्तिक्तादयः पञ्च गन्धौ सुरभिदुरभी स्पर्शाः मृदुकर्कशादयः अष्टौ, तत्र वर्णादिके एकैकस्मिन् 'योनिप्रमुखा' योनिप्रभृतयः संख्यया भेद भवन्ति, संख्येयस्यानेकरूपत्वाद्विशिष्टसंख्यार्थमाह-अनेकानि सहस्राणि एकैकस्मिन् वर्णादिके 'विधाने' भेदे भवन्ति, योनितो गुणतश्च भेदानामिति । एतच्च सप्तयोनिलक्षप्रमाणत्वात १ चंदण गेश्य हंसग भुयमोय मसारगल्ले य प्र. ४ १.4- Page #81 -------------------------------------------------------------------------- ________________ श्रीआचाराङ्गवृत्तिः (शी० ) ॥ २९ ॥ श्रीआचा राङ्गवृत्तिः (शी० ) ॥ ३० ॥ 20 पृथिव्या एवं सम्भावनीयमिति । उक्तं च प्रज्ञापनायाम् - "तेत्थ णं जे ते पज्जत्तगा एएसि णं वण्णादेसेणं गंधादेसेणं | रसादेसेणं फासादेसेणं सहस्सग्गसो विहाणाई संखेज्जाई जोणिपमुहसय सहस्साई पज्जत्तयणिस्साए अपज्जत्तया वक्कमंति, तं जत्थेगो तत्थ नियमा असंखेज्जा, से त्तं खरबायरपुढविकाइया" इह च संवृतयोनयः पृथिवीकायिका उक्ताः, सा पुनः सचित्ता अचित्ता मिश्रा वा, तथा पुनश्च शीता उष्णा शीतोष्णा वेत्येवमादिका द्रष्टव्येति ॥ एतदेव भूयो निर्युक्तिकृत् स्पष्टतरमाह avita य इyिa गंधंमि रसंमि तह य फासंमि । नाणत्ती कायव्वा विहाणए होइ इक्किकं ॥ ७८ ॥ वर्णादिके एकैकस्मिन् 'विधाने' भेदे सहस्राग्रशो नानात्वं विधेयं, तथाहि - कृष्णो वर्ण इति सामान्यं तस्य च भ्र | मराङ्गार कोकिलगवलकज्जलादिषु प्रकर्षाप्रकर्षविशेषाद्भेदः कृष्णः कृष्णतरः कृष्णतम इत्यादि, एवं नीलादिष्वप्यायोज्यं, तथा रसगन्धस्पर्शेषु सर्वत्र पृथिवीभेदा वाच्याः, तथा वर्णादीनां परस्परसंयोगाद्धूसर के सर कर्बुरादिवर्णान्तरोत्पत्तिरेवमुत्प्रेक्ष्य वर्णादीनां प्रत्येकं प्रकर्षाप्रकर्षतया परस्परानुवेधेन च बहवो भेदा वाच्याः ॥ पुनरपि पर्याप्तकादिभेदादे दमाह जे बायरे विहाणा पचता तत्तिआ अपजता । सुहुमावि हुंति दुविहा पज्जत्ता चेव अपज्ञन्ता ॥ ७९ ॥ १ भावनीयमिति प्र. २ तत्र ये से पर्याप्तकाः एतेषां वर्णादेशेन गन्धमदेशेन रसादेशेन स्पर्शादेशेन सहस्राग्रशो विधानानि संख्येयानि योनिप्रमुखानि शतसहस्राणि पर्याप्तकनिश्रयाऽपर्याप्तका व्युत्क्रामन्ति तद् यत्रैकस्तत्र नियमादसंख्येयाः इत्येते खरबादरपृथ्वीकायिकाः. यानि बादरपृथिवीकाये 'विधानानि' भेदाः प्रतिपादितास्तानि यावन्ति पर्याप्तकानां तावन्त्येवापर्याप्तकानामपि, अत्र च भेदानां तुल्यत्वं द्रष्टव्यं न तु जीवानां यत एकपर्याप्तकाश्रयेणा संख्येया अपर्याप्तका भवन्ति, सूक्ष्मा अपि पर्याप्तकापर्याप्तकभेदेन द्विविधा एव, किन्तु अपर्याप्तकनिश्रया पर्याप्तकाः समुत्पद्यन्ते यत्र चैकोऽपर्याप्त कस्तत्र नियमादसंख्येयाः पर्याप्तकाः स्युः । पर्यानिस्तु 'आहारसरीरिन्दियऊसासव ओमणोऽहिनिव्वन्त्ती । होति जतो दलियाओ करणं पइ सा उ पज्जत्ती ॥ १ ॥' जन्तुरुपद्यमानः पुद्गलोपादानेन करणं निर्वर्त्तयति तेन च करणविशेषेणाहारमवगृह्य पृथग् खलरसादिभावेन परिणतिं नयति स तादृकरणविशेष आहारपर्याप्तिशब्देनोच्यते, एवं शेषपर्याप्तयोऽपि वाच्याः, तत्रैकेन्द्रियाणामाहारशरीरेन्द्रियोच्छ्वासाभिधानाश्चतस्रो भवन्ति, एताश्चान्तर्मुहूर्त्तेन जन्तुरादत्ते, अनाप्तपर्याप्तिरपर्याप्तको वाप्तपर्याप्तिस्तु पर्याप्तक इति, अत्र च पृथिव्यंव कायो येषामिति विग्रहः ॥ यथा सूक्ष्मबादरादयो भेदाः सिद्ध्यन्ति तथा प्रसिद्धभेदेनोदाहरणेन दर्शयितुमाह- रुक्खाणं गुच्छाणं गुम्माण लयाण वल्लिवलयाणं । जह दीसह नाणसं पुढवीकाए तहा जाण ॥ ८० ॥ यथा वनस्पतेर्वृक्षादिभेदेन स्पष्टं नानात्वमुपलभ्यते, तथा पृथिवीकायिकेऽपि जानीहि तत्र वृक्षा:- चूतादयो गुच्छावृन्ताकीसल्लकीकपस्यादयः, गुल्मानि-नवमालिकाकोरण्टकादीनि, लताः - पुन्नागाशोकलताद्याः, वह्न्यः - त्रपुपीवालुङ्कीकोशातक्याद्याः, वलयानि - केतकीकदल्यादीनि ॥ पुनरपि वनस्पतिभेददृष्टान्तेन पृथिव्या भेदमाह- १ आहारः शरीरमिन्द्रियाणि उच्छ्वासो वचः मनः (एषां ) अभिनिर्वृत्तिः । भवति यतो दलिकात् करणं प्रति सैव पर्याप्तिः ॥ १ ॥ ओसहि तण सेवाले पणगविहाणे य कंद मूले य । जह दीसह नाणसं पुढवीकाए तहा जाण ॥ ८१ ॥ यथा हि वनस्पतिकायस्य ओषध्यादिको भेद एवं पृथिव्या अपि द्रष्टव्यः, तत्र ओषध्यः - शाल्याचाः, तृणानि -दर्भा दीनि, सेवालं- जलोपरि मलरूपं, पनकः काष्ठादावुल्लीविशेषः पञ्चवर्णः कन्दः - सूरणकन्दादिः, मूलम् - उशीरादीति ॥ एते च सूक्ष्मत्वान्नैकद्व्यादिकाः समुपलभ्यन्ते, यत्संख्यास्तुपलम्भ्यन्ते तद्दर्शयितुमाह इकस्स दुण्ह तिन्ह व संखिजाण व न पासिउं सका। दीसंति सरीरा पुढविजियाणं असंखाणं ॥ ८२ ॥ स्पष्टा ॥ कथं पुनरिदमवगन्तव्यम् ?, सन्ति प्रथिवीकायिका इति उच्यते, तदधिष्ठितशरीरोपलब्धेः अधिष्ठातरि प्रतीतिर्गवाश्वादाविव इति एतद्दर्शयितुमाह एएहिँ सरीरे हिं पञ्चकखं ते परूविया हुंति । सेसा आणागिज्झा चक्खुफासं न जं इंति ॥ ८३ ॥ 'एभिः' असंख्येयतयोपलभ्यमानैः पृथिवीशर्करादिभेदभिन्नैः शरीरैस्ते शरीरिणः शरीरद्वारेण 'प्रत्यक्षं' साक्षात् 'प्ररूपिताः ख्यापिता भवन्ति, शेषास्तु सूक्ष्मा आज्ञाग्राह्या एव द्रष्टव्याः, यतस्ते चक्षुःस्पर्श नागच्छन्ति, स्पर्शशब्दो विषयार्थः ॥ प्ररूपणाद्वारानन्तरं लक्षणद्वारमाह उवओगजोग अज्झवसाणे मइसुय अचक्खुदंसे य । अट्ठविहोदयलेसा सन्नुस्सा से कसाया य ॥ ८४ ॥ तत्र पृथिवीकायादीना स्त्यानर्ध्याद्युदयाद्या च यावती चोपयोगशक्तिरव्यक्ता ज्ञानदर्शनरूपेत्येवमात्मक उपयोगो लक्षणं, तथा योगः - कायाख्य एक एव औदारिकतन्मिश्रकार्म्मणात्मको वृद्धयष्टिकल्पो जन्तोः सकर्मकस्यालम्बनाय For Private Personal Use Only अध्ययनं१ उद्देशकः २ ॥ २९ ॥ अध्ययनं १ उद्देशकः २ ॥ ३० ॥ Page #82 -------------------------------------------------------------------------- ________________ 21 व्याप्रियते, तथा अध्यवसायाः-सूक्ष्मा आत्मनः परिणामविशेषाः, ते च लक्षणम्, अव्यक्तचैतन्यपुरुषमनःसमुद्भूतचिन्ताविशेषा इवानभिलक्ष्यास्तेऽभिगन्तव्याः, तथा साकारोपयोगान्तःपातिमतिश्रुताज्ञानसमन्विताः पृथिवीकायिका बोद्धव्याः, तथा स्पर्शनेन्द्रियेणाचक्षुर्दर्शनानुगता बोद्धव्याः, तथा ज्ञानावरणीयाद्यष्टविधकर्मोदयभाजस्तावद्वन्धमाजश्च, तथा लेश्या-अध्यवसायविशेषरूपाः कृष्णनीलकापोततेजस्यश्चतस्रः ताभिरनुगताः, तथा दशविधसंज्ञानुगताः, ताश्च आहारादिकाः प्रागुक्ता एव, तथा सूक्ष्मोच्छासनिःश्वासानुगताः, उक्तं च-"पुढविकाइया णं भंते ! जीवा आणवन्ति |वा पाणवन्ति वा ऊससन्ति वा नीससंति वा ?, गोयमा ! अविरहियं सतयं चेव आणवन्ति वा पाणवन्ति वा ऊससन्ति । वा नीससन्ति वा" कषाया अपि सूक्ष्माः क्रोधादयः। एवमेतानि जीवलक्षणान्युपयोगादीनि कषायपर्यवसानानि पृथिवीकायिकेषु सम्भवन्तीति, ततश्चैवंविधजीवलक्षणकलापसमनुगतत्वात् मनुष्यवत्सचित्ता पृथिवीति । ननु च तदिदमसिद्धमसिद्धेन साध्यते, तथाहि-न छुपयोगादीनि लक्षणानि पृथिवीकायेषु व्यक्तानि समुपलक्ष्यन्ते, सत्यमेतद् , अव्यतानि तु विद्यन्ते, यथा कस्यचित्युंसः हृत्पूरकव्यतिमिश्रमदिरातिपानपित्तोदयाकुलीकृतान्तःकरणविशेषस्याव्यक्ता चेतना, न चैतावता तस्याचिद्रूपता, एवमत्राप्यव्यक्तचेतनासम्भवोऽभ्युपगन्तव्यः, ननु चात्रोच्छासादिकमव्यक्तचेतनालिङ्गA मस्ति, न चेह तथाविधं किञ्चिच्चेतनालिङ्गमस्ति, नैतदेवम् , इहापि समानजातीयलतोद्भेदादिकमर्शोमांसाङ्कुरवचेतना-13 १पृथ्वीकायिका भदन्त ! जीवा आनन्ति वा प्राणन्ति वा उच्छुसन्ति वा निःश्वसन्ति वा ?, गौतम ! अविरहितं सततमेव चानन्ति वा प्राणन्ति वा उच्चसन्ति आ. सू. ६Jवा निःश्वसन्ति बा. श्रीआचा- चिह्नमस्त्येव, अव्यक्तचेतनानां हि सम्भावितैकचेतनालिङ्गानां वनस्पतीनामिव चेतनाऽभ्युपगन्तव्येति, वनस्पतेश्च चैतन्यं अध्ययन १ राङ्गवृत्तिः विशिष्टतुपुष्पफलप्रदत्वेन स्पष्टं साधयिष्यते च, ततोऽव्यक्तोपयोगादिलक्षणसद्भावात् सचित्ता पृथिवीति स्थितम् ॥ उद्देशकः२ (शी०) ननु चाश्मलतादेः कठिनपुद्गलात्मिकायाः कथं चेतनत्वमित्यत आह अट्ठी जहा सरीरंमि अणुगयं चेयणं खरं दिडं । एवं जीवाणुगयं पुढविसरीरं खरं होइ ॥ ८५॥ यथाऽस्थि शरीरानुगतं सचेतनं खरं दृष्टम् , एवं जीवानुगतं पृथिवीशरीरमपीति ॥ साम्प्रतं लक्षणद्वारानन्तरं परिमाणद्वारमाह जे बायरपजसा पयरस्स असंखभागमित्ता ते । सेसा तिन्निवि रासी वीसुं लोया असंखिजा ॥८६॥ तत्र पृथिवीकायिकाश्चतुर्दा, तद्यथा-बादराः पर्याप्ता अपर्याप्ताश्च तथा सूक्ष्मा अपर्याप्ताः पर्याप्ताच, तत्र ये बादराः पर्याप्तकास्ते संवर्तितलोकप्रतरासंख्येयभागमात्रवर्तिप्रदेशराशिप्रमाणा भवन्ति, शेषास्तु त्रयोऽपि राशयः प्रत्येकमसंख्येयानां लोकानामाकाशप्रदेशराशिप्रमाणा भवन्ति, यथानिर्दिष्टक्रमेण चैते यथोत्तरं बहुतराः, यत उक्तम्-“सव्वत्थोवा बादरपुढविकाइया पज्जत्ता, बादरपुढविकाइया अपजत्ता असंखेजगुणा सुहुमपुढविकाइया अपजत्ता असंखेजगुणा सुहुमपुढविकाइया पज्जत्ता असंखेजगुणा" ॥ प्रकारान्तरेणापि राशित्रयस्य परिमाणं दर्शयितुमाह ॥३१॥ १ सर्वस्तोका बादरपृथ्वीकायिकाः पर्याप्ताः बादरपृथ्वीकायिका अपर्याप्ता असंख्येयगुणाः सूक्ष्मपृथ्वीकायिकाः अपर्याप्ता असंख्येयगुणाः सूक्ष्मपृथ्वी| कायिकाः पर्याप्ता असंख्येयगुणाः. पत्थेण व कुडवेण व जह कोह मिणिज्ज सव्वधन्नाई। एवं मविजमाणा हवंति लोया असंखिज्जा ॥ ८७ ॥ यथा प्रस्थादिना कश्चित्सर्वधान्यानि मिनुयाद्, एवमसद्भावप्रज्ञापनाङ्गीकरणालोकं कुडवीकृत्याजघन्योत्कृष्टावगाहनान् पृथिवीकायिकजीवान् यदि मिनोति ततोऽसंख्येयान लोकान् पृथिवीकायिकाः पूरयन्ति ॥ पुनरपि प्रकारान्तरेण परिमाणमाह लोगागासपएसे इकिक निक्खिवे पुढविजीवं । एवं मविजमाणा हवंति लोआ असंखिज्जा ॥४॥ स्पष्टा ॥ साम्प्रतं कालतःप्रमाणं निर्दिदिक्षुः क्षेत्रकालयोः सूक्ष्मवादरत्वमाह--- निउणो उ होइ कालो तत्तो निउणयरयं हवइ खित्तं । अंगुलसेढीमित्ते ओसप्पिणीओ असंखिजा ॥४९॥ 'निपुणः' सूक्ष्मः कालः' समयात्मकः, ततोऽपि सूक्ष्मतरं क्षेत्रं भवति, यतोऽङ्गलीश्रेणिमात्रक्षेत्रप्रदेशानां समयापहारेणासंख्येया उत्सर्पिण्यवसर्पिण्योऽपक्रामन्तीत्यतः कालात् क्षेत्रं सूक्ष्मतरम् । प्रस्तुतं कालतः परिमाणं दयितुमाह__ अणुसमयं च पवेसो निक्खमणं चेव पुढविजीवाणं । काए कायट्ठिया चउरो लोया असंखिज्जा ॥९॥ । तत्र जीवाः पृथिवीकायेऽनुसमयं प्रविशन्ति निष्कामन्ति च, एकस्मिन् समये कियतां निष्क्रमः प्रवेशश्च १-२, तथा दिविवक्षिते च समये कियन्तः पृथिवीकायपरिणताः सम्भवन्ति ३, तथा कियती च कायस्थिति ४ रित्येते चत्वारो वि कल्पाः कालतोऽभिधीयन्ते, तत्रासंख्येयलोकाकाशप्रदेशपरिमाणाः समयेनोपद्यन्ते विनश्यन्ति च, पृथिवीत्वेन परि Page #83 -------------------------------------------------------------------------- ________________ 22 श्रीआचा- (शी०) ॥३२॥ णता अप्यसंख्येयलोकाकाशप्रदेशप्रमाणाः, तथा कायस्थितिरपि मृत्वा मृत्वाऽसंख्येयलोकाकाशप्रदेशपरिमाणं कालं तत्र | तत्रोत्पद्यन्त इति, एवं क्षेत्रकालाभ्यां परिमाणं प्रतिपाद्य परस्परावगाहप्रतिपिपादयिषयाऽऽह- गायरपुढविकाइयपज्जत्तो अन्नमन्नमोगाढो । सेसा ओगाहंते सुहमा पुण सव्वलोगंमि ॥९१॥ उद्देशकः२ __बादरपृथिवीकायिकः पर्याप्तो यस्मिन्नाकाशखण्डे अवगाढः तस्मिन्नेवाकाशखण्डेऽपरस्यापि बादरपृथिवीकायिकस्य । शरीरमवगाढमिति, शेषास्तु अपर्याप्तकाः पर्याप्तकनिश्रया समुत्सद्यमाना अनन्तरप्रक्रियया पर्याप्तकावगाढाकाशप्रदेशावगाढाः, सूक्ष्माः पुनः सर्वस्मिन्नपि लोकेऽवगाढा इति ॥ उपभोगद्वारमाह चंकमणे यहाणे निसीयण तुयदृणे य कयकरणे । उच्चारे पासवणे उवगरणाणं च निक्खिवणे ॥९२॥ आलेवण पहरण भूसणे य कयविक्कए किसीए य । भंडाणंपि य करणे उवभोगविही मणुस्साणं ॥ ९३ ॥ चकमणोद्भस्थाननिषीदनत्वग्वर्तनकृतकपुत्रककरणउच्चारप्रश्रवणउपकरणनिक्षेपआलेपनाहरणभूषणक्रयविक्रयकृषीकरणभण्डकघट्टनादिषूपभोगविधिर्मनुष्याणां पृथिवीकायेन भवतीति । यद्येवं ततः किमित्यत आह एएहिं कारणेहिं हिंसंति पुढविकाइए जीवे । सायं गवेसमाणा परस्स दुक्खं उदीरंति ॥९४॥ एभिश्चमणादिभिः कारणैः पृथिवीजीवान् हिंसन्ति, किमर्थमिति दर्शयति-'सात' सुखमात्मनोऽन्वेषयन्तः परदुःखान्यजानानाः कतिपयदिवसरमणीयभोगाशाकर्षितसमस्तेन्द्रियग्रामा विमूढचेतर इति, 'परस्य' पृधिव्याश्रितजन्तुराशेः ॥ ३२॥ 'दुःखम' असातलक्षणं तदुदीरयन्ति-उत्सादयन्तीति, अनेन भ्रदानजनितः शुभफलोदयः प्रत्युक्त इति ॥ अधुना शस्त्रद्वार-शस्यतेऽनेनेति शस्त्रं, तच्च द्विधा-द्रव्यशस्त्रं भावशस्त्रं च, द्रव्यशस्नमपि समाप्तविभागभेदाद्विधैव, तत्र समासद्रव्यशस्त्रप्रतिपादनायाह| हलकुलियविसकुदालालित्तयमिगसिंगकट्ठमग्गी य । उच्चारे पासवणे एयं तु समासओ सत्थं ॥१५॥ तत्र हलकुलिकविषकुद्दालालित्रकमृगशृङ्गकाष्ठाभ्युच्चारप्रश्रवणादिकमेतत् 'समासतः' संक्षेपतो द्रव्यशस्त्रम् ॥ विभागद्रव्यशत्रप्रतिपादनायाहकिंची सकायसस्थं किंची परकाय तदुभयं किंचि । एयं तु दव्यसत्थं भावे अ असंजमो सत्थं ॥९॥ किश्चित्स्वकायशखं पृथिव्येव पृथिव्याः, किश्चिसरकायशस्त्रमुदकादि, तदुभयं किश्चिदिति भूदकं मिलितं भुव इति । तच सर्वमपि द्रव्यशवं, भावे पुनः 'असंयमः' दुष्पयुक्ता मनोवाकायाः शस्त्रमिति ॥ वेदनाद्वारमाह पायच्छेयण भेयण जंघोर तहेव अंगुवंगेसुं। जहईति नरा दुहिया पुढषिकाए तहा जाण ॥९७॥ यथा पादादिकेष्वङ्गप्रत्यङ्गेषु छेदनभेदादिकया क्रियया नरा दुःखिताः, तथा पृथिवीकायेऽपि वेदनां जानीहि ॥ यद्यपि पादशिरोग्रीवादीन्यङ्गानि पृथिवीकायिकानां न सन्ति तथापि तच्छेदनानुरूपा वेदनाऽस्त्येवेति दर्शयितुमाह नत्थि य सि अंगुषंगा तयाणुरूवा य वेयणा तेसिं । केसिंचि उदीरती केसिंचऽतियागए पाणे ॥९८॥ पूर्वार्द्ध गतार्थ, केषाश्चित्पृथिवीकायिकानां तदारम्भिणः पुरुषा वेदनामुदीरयन्ति, केषाश्चित्तु प्राणानप्यतिपातयेयुरिति । तथा हि भगवत्यां दृष्टान्त उपात्तो यथा-चतुरन्तचक्रवर्त्तिनो गन्धपेषिका यौवनवर्तिनी बलवती आर्द्रामलकप्रमाणं सचित्तपृथिवीगोलकमेकविंशतिकृत्वो गन्धपट्टके कठिमशिलापुत्रकेण पिंष्यात्, ततस्तेषां पृथिवीजीवाना कश्चि- अध्ययन त्सङ्घट्टितः कश्चित्सरितापितः कश्चिन्यापादितोऽपरः किल तेन शिलापुत्रकेण न स्पृष्टोऽपीति ॥ वधद्वारमाहपवयंति य अणगारा ण य तेहि गुणेहि जेहिं अणगारा । पुडविं विहिंसमाणा न हुतेवायाहि अणगारा॥१९॥ उद्देशकः२ | इह ह्येके कुतीर्थिका यतिवेषमास्थाय एवं च प्रवदन्ति-वयम् 'अनगाराः' प्रव्रजिताः, न च तेषु गुणेषु' निरवद्यानुष्ठानरूपेषु प्रवर्तन्ते, येष्वनगाराः, यथा चानगारगुणेषु न प्रवर्तन्ते तदर्शयति-यतस्तेऽहर्निशं पृथिवीजन्तुविपत्तिकारिणो दृश्यन्ते गुदपाणिपादप्रक्षालनार्थम् , अन्यथापि निर्लेपनिर्गन्धत्वं कर्तुं शक्यम् , अतश्च यतिगुणकलापशून्या न वाङ्मात्रेण युक्तिनिरपेक्षेणानगारत्वं बिभ्रतीति, अनेन प्रयोगः सूचितः, तत्र गाथापूर्वार्द्धन प्रतिज्ञा, पश्चार्डेन हेतुः, उत्तरगाथार्द्धन साधर्म्यदृष्टान्तः, स चायं प्रयोगः-कुतीथिका यत्यभिमानवादिनोऽपि यतिगुणेषु न प्रवर्तन्ते, पृथिवीहिंसाप्रवृत्तत्वाद् , इह || ये ये पृथिवीहिंसाप्रवृत्तास्ते ते यतिगुणेषु न प्रवर्तन्ते, गृहस्थवत् । साम्प्रतं दृष्टान्तगर्भ निगमनमाहअणगारवाइणो पुढविहिंसगा निग्गुणा अगारिसमा । निहोसत्ति य महला विरइदुगंछाइ मइलतरा ॥१०॥ ___ 'अनगारवादिनों' वयं यतय इति वदनशीलाः पृथिवीकायविहिंसकास्सन्तो निर्गुणा यतोऽतः 'अगारिसमा' गृहस्थ-| तुल्या भवन्ति, अभ्युच्चयमाह-सचेतना पृथिवीत्येवं ज्ञानरहितत्वेन तत्समारम्भवर्तिनः सदोषा अपि सन्तो वयं निर्दोषा इत्येवं मन्यमानाः स्वदोषप्रेक्षाविमुखत्वात् 'मलिनाः' कलुषितहृदयाः, पुनश्चातिप्रगल्भतया साधुजनाश्रिताया निरवद्यानुष्ठानास्मिकाया विरतेः 'जुगुप्सया' निन्दया मलिनतरा भवन्ति, अनया च साधुनिन्दयाऽनन्तसंसारित्वं प्रदर्शितं भव तिकृत्वो गमतेन शिलापुसिमाणानतेषु गुणे श्रीआचाराङ्गवृत्तिः (शी) Page #84 -------------------------------------------------------------------------- ________________ (शी०) तीति ॥ एतच्च गाथाद्वयं सूत्रोपात्तार्थानुसार्यपि वधद्वारावसरे नियुक्तिकृताऽभिहितं, तस्य स्वयमेवोपात्तत्वेन तव्याख्यानस्य न्याय्यत्वात् , तच्चेदं सूत्रम् 'लज्जमाणा पुढो पास अणगारा मोत्ति एगे पवयमाणे'त्यादि ।। अयं च वधः कृतकारितानुमतिभिर्भवतीति तदर्थमाह कई सयं वहंती केई अन्नेहि उ वहाविती । केई अणुमन्नंती पुढविकायं वहेमाणा ॥१०१ ॥ द्रा स्पष्टा, तद्वधे अन्येपामपि तदाश्रितानां वधो भवतीति दर्शयितुमाह जो पुढवि समारंभइ अन्नेऽवि य सो समारभइ काए । अनियाए अनियाए दिस्से य तहा अदिस्से य॥१२॥ ___ यः पृथ्वीकार्य 'समारभते' व्यापादयति सः 'अन्यानपि' अप्कायद्वीन्द्रियादीन् 'समारभते' व्यापादयति उदुम्बरवटफलभक्षणप्रवृत्तः तत्फलान्तःप्रविष्टत्रसजन्तुभक्षणवदिति, तथा 'अणियाए य नियाईत्ति अकारणेन कारणेन च, यदिव.ऽसङ्कल्पेन सङ्कल्पेन च पृथिवीजन्तून् समारभते तदारम्भवांश्च 'दृश्यान्' द रादीन् 'अदृश्यान्' पनकादीन् 'समारभते' व्यापादयतीत्यर्थः॥ एतदेव स्पष्टतरमाह पुढविं समारभंता हणंति तन्निसिए य बहुजीवे । सुहमे य बायरे य पजत्ते या अपजते॥१०३ ॥ स्पष्टा, अत्र च सूक्ष्माणां वधः परिणामाशुद्धत्वात्तद्विषयनिवृत्त्यभावेन द्रष्टव्य इति ॥ विरतिद्वारमाहएयं वियाणिऊणं पुढवीए निक्विवंति जे दंडं । तिविहेण सबकालं मणेण वायाए कारणं ॥ १०४ ॥ 'एवमि'त्युक्तप्रकारानुसारेण पृथिवीजीवान् विज्ञाय तद्वधं वन्धं च विज्ञाय पृथिवीतो निक्षिपन्ति ये दण्डं-पृथिवीश्रीआचा- समारम्भादयुपरमन्ति, ते ईदृक्षा अनगारा भवन्तीत्युत्तरगाथायां वक्ष्यति, 'त्रिविधेने ति कृतकारितानुमतिभिः 'सर्वकालं' अध्ययन राङ्गवृत्तिः यावजीवमपि मनसा वाचा कायेनेति ॥ अनगारभवने उक्तशेषमाह 13उद्देशकः२ गुत्ता गुत्तीहि सवाहिं समिया समिईहिं संजया। जयमाणगा सुविहिया एरिसया हुंति अणगारा ॥१०॥ - तिसृभिर्मनोवाकायगुप्तिभिर्गुप्ताः, तथा पञ्चभिरीर्यासमित्यादिभिस्समिताः, सम्यक्-उत्थानशयनचमणादिक्रियासु ॥३४॥ यताः संयताः 'यतमानाः' सर्वत्र प्रयलकारिणः, शोभनं विहितं-सम्यग्दर्शनाद्यनुष्ठानं येषां ते तथा, ते ईक्षा अनगारा भवन्ति, न तु पूर्वोक्तगुणाः पृथिवीकायसमारम्भिणः शाक्यादय इति ॥ गतो नामनिष्पन्नो निक्षेपः, अधुना सूत्रानुगमे'ऽस्खलितादिगुणोपेतं सूत्रमुच्चार्यते, तश्चेदं सूत्रम् अहे लोए परिजुण्णे दुस्संबोहे अविजाणए अस्सि लोए पव्वहिए तस्थ तत्थ पुढो पास आतुरा परितावेति (सू० १४) अस्य चायमभिसम्बन्धः-इहानन्तरसूत्रे परिज्ञातकर्मा मुनिर्भवतीत्युक्तं, यस्त्वपरिज्ञातकर्मा स भावातॊ भवतीति, तथाऽऽदिसूत्रेण सह सम्बन्धः-सुधर्मस्वामी जम्बूनाम्ने इदमाचष्टे-'श्रुतं मया' किं तच्छ्रुतं? पूर्वोदेशकार्थ प्रदर्येदमपीति, 'अट्टे' इत्यादि, परम्परसम्वन्धस्तु 'इह एगेसिं णो सन्ना भवती'त्युक्तं, कथं पुनः संज्ञा न भवतीति, आतत्वात् , तदाह- ४ ॥३४॥ 'अदृ'इत्यादि, आतॊ नामादिश्चतुर्द्धा, नामस्थापने क्षुण्णे, ज्ञशरीरभव्यशरीरव्यतिरिक्तो नोआगमतो द्रव्यातः शकटादिचक्राणामुद्धिमूले वा यो लोहमयः पट्टो दीयते स द्रव्यातः, भावार्तस्तु द्विधा-आगमतो नोआगमतच, तत्रागमतो ज्ञाता-आर्सपदार्थज्ञस्तत्र चोपयुक्तो, नोआगमतस्तु औदयिकभाववर्ती रागद्वेषग्रहपरिगृहीतान्तरात्मा प्रियविप्रयोगादि* दुःखसङ्कटनिमग्नो भावात इति व्यपदिश्यते, अथवा शब्दादिविषयेषु विषविपाकसदृशेषु तदाकातिवाद्धिताहितविचार शून्यमना भावातः कर्मोपचिनोति, यत उक्तम्-"सोइंदियवसट्टे णं भंते! जीवे किं बंधइ? किं चिणाइ ? किं उवचिणाइ?, गोयमा! अह कम्मपगडीओ सिढिलबंधणबद्धाओ धणियबंधणवद्धाओ पकरेइ, जाव अणादियं च णं अणवदग्गं दीहमद्धं चाउरन्तसंसारकन्तारमणुपरियट्टई" एवं स्पर्शनादिष्वप्यायोजनीयम् , एवं क्रोधमानमायालोभदर्शनमोहनीयचारित्रमोहनीयादिभिर्भावार्ताः संसारिणो जीवा इति, उक्तं च-"रोगबोसकसाएहिं, इंदिएहि य पञ्चहिं। दुहा वा मोहणिज्जेण, अट्टा संसारिणो जिया ॥१॥" यदिवा ज्ञानावरणीयादिना शुभाशुभेनाष्टप्रकारेण कर्मणाऽऽर्तः, कः पुनरेवंविध इत्यत्राह-लोकयतीति लोकः-एकद्वित्रिचतुष्पञ्चेन्द्रियजीवराशिरित्यर्थः, अत्र लोकशब्दस्य नामस्थापनाद्रव्यक्षेत्र कालभवभावपर्यायभेदादष्टधा निक्षेपं प्रदर्याप्रशस्तभावोदयवर्त्तिना लोकेनेहाधिकारो वाच्यः, यस्माद्यावानातः स सर्वोदापि परियूनो नाम परिपेलवो निस्सारः औपशमिकादिप्रशस्तभावहीनोऽव्यभिचारिमोक्षसाधनहीनो वेति, स च द्विधाद्रव्यभावभेदात्, तत्र सचित्तद्रव्यपरिघुनो जीर्णशरीरः स्थविरकः जीर्णवृक्षो वा, अचित्तद्रव्यपरिङ्नो जीर्णपटादिः, १ श्रोत्रेन्द्रियवशाता भदन्त ! जीवः कि बध्नाति ? किं चिनोति ! किमुपचिनोति ?, गौतम ! अष्ट कर्मप्रकृतीः शिथिलबन्धनबद्धा गाढवन्धनबद्धाः प्रकरोति, यावदनादिकमनवनता दीपावानं चातुरन्तसंसारकान्तारमनुपर्यटति. २ रागद्वेषकषायैरिन्द्रियैश्च पञ्चभिः । द्विधा मोहनीयेन वा आर्ताः संसारिणो जीवाः ॥१॥ सरकार ARACK ROCKS NAGACC+%A4 % %% %%% %%%%257 4 Page #85 -------------------------------------------------------------------------- ________________ 24 MCO श्रीआचा- भावपरिघून औदयिकभावोदयाप्रशस्तज्ञानादिभावविकलः, कथं विकल: ?, अनन्तगुणपरिहाण्या, तथाहि-पञ्च चतुस्त्रिव्ये के- अध्ययनं १ रावृत्तिः न्द्रियाः क्रमशो ज्ञानविकलाः, तत्र सर्वनिकृष्टज्ञानाः सूक्ष्मनिगोदापर्याप्तकाः प्रथमसमयोत्पन्ना इति, उक्तं च-"सर्वनिकृष्टो उद्देशकः२ (शी०) जीवस्य दृष्ट उपयोग एष वीरेण । सूक्ष्मनिगोदापर्याप्तकानां स च भवति विज्ञेयः॥ १॥ तस्मात्प्रभृति ज्ञानविवृद्धिद्देष्टा जिनेन जीवानाम् । लब्धिनिमित्तैः करणैः कायेन्द्रियवाडमनोहभिः ॥२॥" स च विषयकपायातः प्रशस्तज्ञानघूनः किमवस्थो भवतीति दर्शयति-'दुस्संबोध' इति, दुःखेन सम्बोध्यते-धर्मचरणप्रतिपत्तिं कार्यत इति दुस्सम्बोधो, मेतायवदिति, यदिवा दुस्सम्बोधो यो बोधयितुमशक्यो ब्रह्मदत्तवत, किमित्येवम्?, यतः 'अवियाणए'त्ति विशिष्टाववोधरहितः, स चैवंविधः किं विदध्यादित्याह-'अस्मिन् पृथिवीकायलोके 'प्रव्यथिते' प्रकर्षेण व्यथिते, सर्वस्यारम्भस्य रदाश्रयत्वादिति प्रकर्षार्थः, तत्तत्प्रयोजनतया खननादिभिः पीडिते नानाविधशस्त्रागीते वा व्यथ भयचलनयो रितिकृत्वा व्यथितं भीतमिति, 'तत्थ तत्थेति तेषु तेषु कृषिखननगृहकरणादिषु 'पृथग्'विभिन्नेषु कार्ये पूत्पन्नेषु 'पश्य'ति विनेयस्य लोकाकार्यप्रवृत्तिः प्रदर्श्यते, सिद्धान्तशैल्या एकादेशेऽपि प्राकृते बह्वादेशो भवतीति, 'आतुरा' विषयकषायादिभिः 'अस्मिन्' पृथिवीकाये विषयभूते सामर्थ्यात् पृथिवीकार्य 'परितापयन्ति' परि-समन्तात्तापयन्ति-पीडयन्तीत्यर्थः, बहुवचननिर्देशस्तु तदारम्भिणां बहुत्वं गमयति, यदिवा-लोकशब्दः प्रत्येकमभिसम्बध्यते, कश्चिल्लोको विषयकषायादिभिरारोंऽपरस्तु कायपरिजीर्णः कश्चिदुःखसम्बोधः तथाऽपरो विशिष्टज्ञानरहितः, एते सर्वेऽप्यातुरा विषयजीर्णदेहादिभिः सुखा १ कश्चित्तु प्र० अपरो दुःसम्बोधः नास्तीदं. तयेऽस्मिन्-पृथिवीकायलोके विषयभूते पृथिवीकार्य नानाविधैरुपायैः 'परितापन्ति' परि-समन्तात्तापयन्ति-पीडयन्तीति सूत्रार्थः॥१४॥ननु चैकदेवताविशेषावस्थिता पृथिवीति शक्यं प्रतिपत्तुं न पुनरसंख्येयजीवसङ्घातरूपेत्येतत्सरिह - काम आह संति पाणा पुढो सिया लज्जमाणा पुढो पास अणगारा मोत्ति एगे पवयमाणा जमिणं विरूवरूवेहि सत्येहिं पुढविकम्मसमारंभेणं पुढविसत्थं समारंभेमाणा अणेगरूवे पणे विहिंसइ (सू० १५) 'सन्ति' विद्यन्ते 'प्राणाः सत्त्वाः 'पृथग्' पृथग्भावेन, अङ्गलासंख्येयभागस्वदेहावगाहनया पृथिव्याश्रिताः सिता वा-सम्बद्धा इत्यर्थः, अनेनैतत्कथयति नैकदेवता पृथिवी, अपि तु प्रत्येकशरीरपृथिवीकायात्मिकेति, तदेवं सचेतनत्वमनेकजीवाधिष्ठितत्वं च पृथिव्या आविष्कृतं भवतीति । एतच्च ज्ञात्वा तदारम्भनिवृत्तान् दर्शयितुमाह-'लजमाणा पुढो पास'त्ति, लज्जा द्विविधा-लौकिकी लोकोत्तरा च, तत्र लौकिकी स्नुषासुभटादेः श्वशुरसङ्ग्रामविषया, लोकोत्तरा सप्तदशप्रकारः संयमः, तदुक्तम्-"ज्जा दया संजम बंभचेर'मित्यादि, लजमानाः-संयमानुष्ठानपराः, यदिवा लजा दया संयमो ब्रह्मचर्यम्, श्रीआचा-1-पृथिवीकायसमारम्भरूपादसंयमानुष्ठानाल्लज्जमानाः 'पृथगिति प्रत्यक्षज्ञानिनः परोक्षज्ञानिनश्च, अतस्तान् लज्जमानान् अध्ययन राङ्गवृत्तिः पश्येत्यनेन शिष्यस्य कुशलानुष्ठानप्रवृत्तिविषयः प्रदर्शितो भवतीति । कुतीर्थिकास्त्वन्यथावादिनोऽन्यथाकारिण इति दर्श(शी०) यितुमाह-'अणगारा' इत्यादि,नविद्यतेऽगारं-गृहमेषामित्यनगारा-यतयः स्मो वयमित्येवं प्रकर्षेण वदन्तःप्रवदन्त इति, 'एके। उद्देशकः२ शाक्यादयो ग्राह्याः, ते च वयमेव जन्तुरक्षणपराः क्षपितकषायाज्ञानतिमिरा इति' एवमादि प्रतिज्ञामात्रमनर्थकमारटन्ति, यशा कश्चिदत्यन्तशुचिर्वोद्रश्चतुःषष्टिमृत्तिकास्नायी गोशवस्याशुचितया परित्यागं विधाय पुनः कर्मकरवाक्याचास्थिपिशितम्बाय्वादेर्यथास्वमुपयोगार्थ सङ्ग्रहं कारितवान् , तथा च तेन शुच्यभिमानमुद्हताऽपि किं तस्य परित्यक्तम् । एवमेतेऽपि शाक्यादयोऽनगारवादमुद्वहन्ति,न चानगारगुणेषु मनागपि प्रवर्तन्ते, न च गृहस्थचर्या मनागप्यतिलयन्तीति दर्शयति'यद्' यस्माद् 'इम'मिति सर्वजनप्रत्यक्षं पृथिवीकार्य 'विरूपरूपैः' नानाप्रकारैः 'शस्वैः' हलकुद्दालखनित्रादिभिः पृथिव्या श्रयं कर्म-क्रियां समारभमाणा विहिंसन्ति, तथाऽनेन च पृथिवीकर्मसमारम्भेण पृथिवीशस्त्रं 'समारभमाणो' व्यापा-४ हरयन् पृथिवीकार्य नानाविधैः शस्त्रैर्व्यापादयन् 'अनेकरूपान्' तदाश्रितानुदकवनस्पत्यादीन् विविधं हिनस्ति, नानाविधै| रुपायापादयतीत्यर्थः, एवं शाक्यादीनां पार्थिवजन्तुवैरिणामयतित्वं प्रतिपाद्य माम्प्रतं सुखाभिलाषितया कृतकारितानुमतिभिर्मनोवाकायलक्षणां प्रवृत्तिं दर्शयितुमाह___ तत्थ खलु भगवया परिण्णा पवेइया, इमस्स चेव जीवियस्स परिवंदणमाणणपूय१ येषां ने प्र. २ सम्प्रति. Page #86 -------------------------------------------------------------------------- ________________ 25 आ. सू. ७ श्रीआचाराङ्गवृत्तिः (शी०) अध्ययनं १ उद्देशकः२ णाए जाइमरणमोयणाए दुक्खपडिघायहेउं स सयमेव पुढविसत्थं समारंभइ अण्णेहिं वा पुढविसत्थं समारंभावेइ अण्णे वा पुढविसत्थं समारंभंते समणुजाणइ (सू०१५) तत्र पृथिवीकायसमारम्भ खलुशब्दो वाक्यालङ्कारे 'भगवता' श्रीवर्द्धमानस्वामिना परिज्ञानं परिज्ञा सा प्रवेदितेति, इदमुक्तं भवति-भगवतेदमाख्यातं-यथैभिर्वक्ष्यमाणैः कारणैः कृतकारितानुमतिभिः सुखैषिणः पृथिवीकार्य समारभन्ते, तानि चामूनि-अस्यैव जीवितस्य परिपेलवस्य परिवन्दनमाननपूजनार्थ, तथा जातिमरणमोचनार्थ दुःखप्रतिघातहेतुं च स सुखलिप्सुर्दुःखद्विद स्वयमात्मनैव पृथिवीशस्त्रं समारभते, तथाऽन्यैश्च पृथिवीशस्त्रं समारम्भयति, पृथिवीशस्त्रं समारभमाणानन्यांश्च स एव समनुजानीते, एवमतीतानागताभ्यां मनोवाकायकर्मभिरायोजनीयम् । तदेवं प्रवृत्तमतेर्यद्भवति तद्दर्शयितुमाह तं से अहिआए तं से अबोहीए से तं संबुज्झमाणे आयाणीयं समुट्ठाय सोच्चा खल्लु भगवओ अणगाराणं इहमेगेसिं णातं भवति-एस खल्लु गंथे एस खल्लु मोहे एस . खलु मारे एस खलु णरए इच्चत्थं गहिए लोए जमिणं विरूवरूवेहिं सत्थेहिं पुढविकम्मसमारंभेण पुढविसत्थं समारंभमाणे अण्णे अणेगरुवे पाणे विहिंसड, से बेमि अप्पेगे अंधमब्भे अप्पेगे अंधमच्छे अप्पेगे पायमन्भे अप्पेगे पायमच्छे अप्पेगे गुप्फमब्भे अप्पेगे गुप्फमच्छे अप्पेगे जंघमब्भे २ अप्पेगे जाणुमब्भे २ अप्पेगे ऊरुमन्भे २ अप्पेगे कडिमब्भे २ अप्पेगे णाभिमब्भे २ अप्पेगे उदरमब्भे २ अप्पेगे पासमब्भे २ अप्पेगे पिटिमब्भे २ अप्पेगे उरमब्भे २ अप्पेगे हिययमब्भे २ अप्पेगे थणमभे २ अप्पेगे खंधमन्भे २ अप्पेगे बाहुमब्भे २ अप्पेगे हत्थमन्भे २ अप्पेगे अंगुलिमन्भे २ अप्पेगे णहमन्भे २ अप्पेगे गीवमन्भे २ अप्पेगे हणुमब्भे २ अप्पेगे हो?मन्भे २ अप्पेगे दंतमब्भे २ अप्पेगे जिब्भमन्भे २ अप्पेगे तालुमब्भे २ अप्पेगे गलमब्भे २ अप्पेगे गंडमब्भे २ अप्पेगे कण्णमब्भे २ अप्पेगे णासमब्भे २ अप्पेगे अच्छिमब्भे २ अप्पेगे भमुहमभे २ अप्पेगे णिडालमब्भे २ अप्पेगे सीसमन्भे २ अप्पेगे संपसारए अप्पेगे उद्दवए, इत्थं सत्थं समारंभमाणस्स इच्चेते आरंभा अपरिपणाता भवं ति (सू० १६) 'तं से अहियाए तं से अबोहीए' तत् पृथिवीकायसमारम्भणं 'से' तस्य कृतकारितानुमतिभिः पृथ्वीशस्त्रं समारभमाणस्यागामिनि काले अहिताय भवति, तदेव चाबोधिलाभायेति, न हि प्राणिगणोपमर्दनप्रवृत्तानामणीयसाऽपि हितेना|ऽऽयत्यां योगो भवतीत्युक्तं भवति, यः पुनर्भगवतः सकाशात्तच्छिष्यानगारेभ्यो वा विज्ञाय पृथ्वीसमारम्भं पापात्मकं भावयति स एवं मन्यत इत्याह-से त'मित्यादि, 'सः' ज्ञातपृथिवीजीवत्वेन विदितपरमार्थः 'त' पृथ्वीशस्त्रसमारम्भमहितं सम्यगवबुध्यमानः 'आदानीय' ग्राह्यं सम्यग्दर्शनादि सम्यगुत्थाय-अभ्युपगम्य, केन प्रत्ययेनेति दर्शयति-'श्रुत्वा' अवगम्य साक्षाद्भगवतोऽनगाराणां वा समीपे, ततः 'इह' मनुष्यजन्मनि 'एकेषां' प्रतिबुद्धतत्त्वानां साधूनां ज्ञातं भवतीति, यत् ज्ञातं भवति तद्दर्शयितुमाह-'एसे'त्यादि, एष पृथ्वीशस्त्रसमारम्भः खलुरवधारणे कारणे कार्योपचारं कृत्वा 'नड्वलोदकं पादरोग' इति न्यायेनैष एव ग्रन्थः-अष्टप्रकारकर्मबन्धः, तथैष एव पृथ्वीसमारम्भो मोहहेतुत्वान्मोहःकर्मबन्धविशेषो दर्शनचारित्रभेदोऽष्टाविंशतिविधः, तथैष एव मरणहेतुत्वान्मारः-आयुष्ककर्मक्षयलक्षणः, तथैष एव नरकहेतुत्वान्नरकः-सीमन्तकादिर्भूभागः, अनेन चासातावेदनीयमुपात्तं भवति, कथं पुनरेकपाणिव्यापादनप्रवृत्तावष्टविधकर्मबन्धं करोतीति, उच्यते, मार्यमाणजन्तुज्ञानावरोधित्वात् ज्ञानावरणीयं बनात्येवमन्यत्राप्यायोजनीयमिति, अन्यदपि तेषां ज्ञातं भवतीति दर्शयितुमाह-'इच्चस्थमित्यादि, 'इत्येवमर्थम्' आहारभूषणोपकरणार्थ तथा परिवन्दनमाननपूजनार्थ दुःखप्रतिघातहेतुं च 'गृद्धो' मूर्छितो 'लोकः' प्राणिगणः, एवंविधेऽप्यतिदुरितनिचयविपाकफले पृथ्वीकायसमारम्भे अज्ञानवशान्मूच्छितस्त्वेतद्विधत्त इति दर्शयति-'यद्' यस्माद् 'इम' पृथ्वीकार्य विरूपरूपैः शस्त्रैः पृथ्वी Page #87 -------------------------------------------------------------------------- ________________ श्रीआचाराङ्गवृत्तिः (शी० ) ॥ ३८ ॥ श्रीआचा राङ्गवृत्तिः (शी०) ॥ ३९ ॥ 26 कर्म समारभमाणो हिनस्ति, पृथिवीकायसमारम्भेण च पृथिव्येव शस्त्रं स्वकायादेः पृथिव्या वा शस्त्रं हलकुद्दालादि तत्समारभते, पृथिवीशस्त्रं समारभमाणश्चान्याननेकरूपान् 'प्राणिनो' द्वीन्द्रियादीन्विविधं हिनस्तीति । स्यादारेका, ये हि न पश्यन्ति न शृण्वन्ति न जिघ्रन्ति न गच्छन्ति कथं पुनस्ते वेदनामनुभवन्तीति ग्रहीतव्यम् ?, अमुष्यार्थस्य प्रसिजये दृष्टान्तमाह - ' से बेमी' त्यादि, सोऽहं पृष्टो भवता पृथिवीकायवेदनां ब्रवीमि अथवा 'से' इति तच्छब्दार्थे वर्त्तते, यत्त्वया पृष्टस्तदहं ब्रवीमि अपिशब्दो यथानामशब्दार्थे, यथा नाम कश्चिज्जात्यन्धो वधिरो मूकः कुष्ठी पङ्गः अनभिनिर्वृत्तपाण्याद्यवयवविभागो मृगापुत्रवत् पूर्वकृताशुभकर्मोदयाद्धिताहितप्राप्तिपरिहारविमुखोऽतिकरुणां दशां प्राप्तः, तमेवंविधमन्धादिगुणोपेतं कश्चित्कुन्ताग्रेण 'अम्भे' इति आभिन्द्यात् तथाऽपरः कश्चिदन्धमाच्छिन्द्यात्, स च भिद्यमा| नाद्यवस्थायां न पश्यति न शृणोति मूकत्वान्नोचे रारटीति, किमेतावता तस्य वेदनाऽभावो जीवाभावो वा शक्यो विज्ञातुम् ?, एवं पृथिवीजीवा अप्यव्यक्तचेतना जात्यन्धबधिरमूकपङ्गादिगुणोपेतपुरुषवदिति, यथा वा पञ्चेन्द्रियाणां | परिस्पष्टचेतनानां 'अप्पेगे पायमन्भे' इति यथा नाम कश्चित्पादमाभिन्द्यादाच्छिन्द्याद्वेत्येवं गुल्फादिष्वप्यायोजनीयमिति दर्शयति, एवं जङ्घाजानूरुकटीनाभ्युदरपार्श्वपृष्ठउरोहृदय स्तनस्कन्धबाहुहस्ताङ्गलिन खग्रीवाहन कौष्ठ दन्तजिह्वातालुगलग|ण्डकर्णनासिकाशिभ्रूललाटशिरःप्रभृतिष्ववयवेषु भिद्यमानेषु छिद्यमानेषु वा वेदनोत्सत्तिर्लक्ष्यते, एवमेषामुत्कटमोहाज्ञानभाजां स्त्यानद्युदयाद व्यक्तचेतनानामव्यक्तैव वेदना भवतीति ग्राह्यम् । अत्रैव दृष्टान्तान्तरं दर्शयितुमाह- 'अप्पेगे १ कार्य प्र. संपमारए अप्पे उद्दवए यथा नाम कश्चित् 'सम्' एकीभावेन प्रकर्षेण प्राणानां मारणम्-अव्यक्तत्वापादनं कस्यचित् कुर्यात्, मूर्च्छामापादयेदित्यर्थः, तथाऽवस्थं च यथा नाम कश्चिदपद्रापयेत् प्राणेभ्यो व्यपरोपयेत् न चासौ तां वेदनां स्फुटमनुभवति, अस्ति चाव्यक्ता तस्यासौ वेदनेति, एवं पृथिवीजीवानामपि द्रष्टव्यमिति । पृथिवीकायिकानां जीवत्वं | प्रसाध्य तथा नानाविधशस्त्रसंपाते वेदनां चाविर्भाव्य अधुना तद्वधे बन्धं दर्शयितुमाह एत्थ सत्थं असमारभमाणस्स इच्चेते आरंभा परिण्णाता भवति, तं परिण्णाय मेहावी नेव सयं पुढविसत्थं समारंभेज्जा णेवपणेहिं पुढविसत्थं समारंभावेजा, णेवणे पुढविसत्थं समारंभंते समजाणेज्जा, जस्सेते पुढविकम्मसमारंभा परिण्णाता भवंति से हुमणी परिण्णातकम्मेत्ति बेमि ( सू० १७ ) इति द्वितीय उद्देशकः ॥ 'अत्र' पृथिवीकाये 'श' द्रव्यभावभिन्नं, तत्र द्रव्यशस्त्रं स्वकायपरकायोभयरूपं, भावशस्त्रं त्वसंयमो दुष्प्रणिहितमनोवाक्कायलक्षणः, एतद्विविधमपि शस्त्रं समारभमाणस्येति 'एते' खननकृष्याद्यात्मकाः समारम्भाः बन्धहेतुत्वेन 'अपरिज्ञाता' अविदिता भवन्ति, एतद्विपरीतस्य परिज्ञाता भवन्तीति दर्शयितुमाह - 'एत्थे' त्यादि, 'अत्र' पृथिवीकाये द्विविधमपि शस्त्रम् 'असमारभमाणस्य' अव्यापारयत इति, 'एते' प्रागुक्ताः कर्मसमारम्भाः 'परिज्ञाता' विदिता भ १ चेतनेति. २ प्रतिपादयन् ३ ०तीति. वन्ति, अनेन च विरत्यधिकारः प्रतिपादितो भवतीति तामेव विरतिं स्वनामग्राहमाह - 'त' मित्यादि, तं पृथिवीकायसमारम्भे बन्धं परिज्ञाय असमारम्भे वाडबन्धमिति 'मेधावी' कुशलः एतत् कुर्यादिति दर्शयति-नैव पृथिवीशस्त्रं | द्रव्यभावभिन्नं समारभेत, नापि तद्विषयोऽन्यैः समारम्भः कारयितव्यः, न चान्यान् पृथिवीशस्त्रं समारभमाणान् समनुजानीयात् इति, एवं मनोवाक्कायकर्मभिरतीतानागतकालयोरप्यायोजनीयमिति, ततश्चैवं कृतनिवृत्तिरसौ मुनिरिति व्यपदिश्यते, न शेष इति दर्शयन्नुपसञ्जिहीर्षुराह - 'यस्य' विदितपृथिवीजीववेदनास्वरूपस्य, 'एते' पृथिवीविषयाः कर्म्म| समारम्भाः खनन कृप्याद्यात्मकाः कर्मबन्धहेतुत्वेन परिज्ञाता भवन्ति ज्ञपरिज्ञया तथा प्रत्याख्यानपरिज्ञया च परिहृता भवन्ति, हुरवधारणे, स एव मुनिर्द्विविधयाऽपि परिज्ञया परिज्ञातं कर्म - सावद्यानुष्ठानमष्टप्रकारं वा कर्म येन स परिज्ञातकर्मा, नापरः शाक्यादिः, ब्रवीमि पूर्ववदिति शस्त्रपरिज्ञायां द्वितीय उद्देशकः समाप्तः ॥ गतः पृथिव्युद्देशकः, साम्प्रतमप्कायोद्देशकः समारभ्यते, अस्य चायमभिसम्बन्धः - इहानन्तरोदेशके पृथिवीकायजीवाः प्रतिपादितास्तद्वधे बन्धो विरतिश्च, साम्प्रतं क्रमायातस्यापूकायस्य जीवत्वं तद्वधे बन्धो विरतिश्च प्रतिपाद्यते इति, अनेन सम्बन्धेनायातस्यास्योद्देशकस्य चत्वार्यनुयोगद्वाराणि वाच्यानि, तत्र नामनिष्पन्ने निक्षेपे अपकायोद्देशकः, तत्र पृथिवी काय जीवस्वरूपसमधिगतये यानि नव निक्षेपादीनि द्वाराण्युक्तानि, अपकायेऽपि तान्येव समानतयाऽतिदेष्टुकामः कानिचिद्विशेषाभिधित्सयोद्धर्तुकामश्च नियुक्तिकारो गाथामाह आउस्सवि दाराई ताई जाई हवंति पुढवीए । नाणत्ती उ विहाणे परिमाणुवभोगसत्थे य ॥ १०६ ॥ For Private Personal Use Only अध्ययनं १ उद्देशकः २ ॥ ३८ ॥ अध्ययनं ? उद्देशकः २ ॥ ३९ ॥ Page #88 -------------------------------------------------------------------------- ________________ श्रीआचा राङ्गवृत्तिः (शी० ) 1| 80 || 27 अकायस्यापि तान्येव द्वाराणि भवन्ति यानि पृथिव्याः प्रतिपादितानीति, 'नानात्वं' भेदरूपं विधानपरिमाणोपभोगशस्त्रविषत्यं द्रष्टव्यं चशब्दालक्षणविषयं च तुशब्दोऽवधारणार्थः, एतद्गतमेव नानात्वं नान्यगतमिति ॥ तत्र विधानं - प्ररूपणा, तद्गतं नानात्वं प्रदर्शयितुमाह दुविहा उ आउजीवा सुहमा तह बायरा य लोगंमि । सुहमा य सव्वलोए पंचेव य बायरविहाणा ॥ १०७ ॥ स्पष्टा ॥ तत्र पश्च बादरविधानानि दर्शयितुमाह सुद्धोदए य उस्सा हिमे य महिया य हरतणू चेव । बायर आउविहाणा पंचविहा वणिया एए ॥। १०८ ।। 'शुद्धोदकं' तडागसमुद्रनदीहदावदादिगतमवश्यायादिरहितमिति, 'अवश्यायो' रजन्यां यस्त्रेहः पतति, हिमं तु शिशिरसमये शीतपुद्गलसम्पर्कज्जलमेव कठिनीभूतमिति, गर्भमासादिषु सायं प्रातर्वा धूमिकापातो महिकेत्युच्यते, वर्षाशरत्कालयोर्हरिताङ्कुरमस्तकस्थितो जलबिन्दुर्भूमिस्नेहसम्पर्कोद्भूतो हरतनुशब्देनाभिधीयते, एवमेते पञ्च वादराकायविधयो व्यावर्णिताः । ननु च प्रज्ञापनायां बादराप्कायभेदा बहवः परिपठिताः, तद्यथा - करकशीतोष्णक्षारक्षत्रकटुम्ललवणवरुणकालोद पुष्करक्षीरघृतेक्षुरसादयः, कथं पुनस्तेषामत्र सङ्ग्रहः १, उच्यते, करकस्तावत्कठिनत्वाद्धिमान्त:पाती, शेषास्तु स्पर्शरसस्थानवर्णमात्रभिन्नत्वान्न शुद्धोदकमतिवर्त्तन्ते यद्येवं प्रज्ञापनायां किमर्थोऽपरभेदानां पाठः ?, उच्यते, स्त्रीबालमन्दबुद्ध्यादिप्रतिपत्त्यर्थमिति, इहापि कस्मान्न तदर्थं पाठः ?, उच्यते, प्रज्ञापनाध्ययनमुपाङ्गत्वादार्प, तत्र | युक्तः सकलभेदोपन्यासः ख्याद्यनुग्रहाय निर्युक्तयस्तु सूत्रार्थं पिण्डीकुर्वन्त्यः प्रवर्तन्त इत्यदोषः । त एते वादरापूकायाः समासतो द्वेधाः- पर्याप्तका अपर्याप्तकाश्च तत्रापर्याटका वर्णादीनसम्प्राप्ताः, पर्याप्तकास्तु वर्णगन्धरसस्पर्शादेशैः सहस्राप्रशो भिद्यन्ते, ततश्च सङ्घयेयानि योनिप्रमुखानि शतसहस्राणि भवन्ति भेदानामित्यवगन्तव्यं, संवृतयोनयश्चैते, सा च योनिः सचित्ताचित्तमिश्रभेदात् त्रिधा, पुनश्च शीतोष्णोभयभेदात्रिविधैव एवं गण्यमानाः योनीनां सप्त लक्षा भवन्तीति ॥ प्ररूपणानन्तरं परिमाणद्वारमाह जे बायरपज्जता पयरस्स असंखभागमिता ते । सेसा तिन्निवि रासी वीसुं लोगा असंखिजा ॥ १०९ ॥ ये बाद कायपर्याप्त कास्ते संवर्त्तितलोकप्रतरासङ्घ येयभागप्रदेशराशिपरिमाणाः, शेषास्तु त्रयोऽपि राशयों 'विष्वकू' पृथगसङ्ख्य लोकाकाशप्रदेशराशिपरिमाणा इति, विशेषश्चायम् - बादरपृथिवीकायपर्याप्तकेभ्यो बादरापूकाय पर्याप्तका असङ्खयेयगुणाः बादरपृथ्वी कायापर्यामकेभ्यो बादराप्कायिकापर्याप्तका असंख्येयगुणाः सूक्ष्मपृथिवीकायापर्याप्तकेभ्यः | सूक्ष्मात्काया पर्याप्तका विशेषाधिकाः सूक्ष्मपृथ्वीर : यपर्याप्तकेभ्यः सूक्ष्मापूकायपर्याप्ता विशेषाधिकाः ॥ साम्प्रतं परिमाणद्वारानन्तरं चशब्दसूचितं लक्षणद्वारमाह जह हथिस्स सरीरं कललाबत्थस्स अहुणोषवनस्स । होइ उद्गंडगस्स य एसुबमा सव्वजीवाणं ॥ ११० ॥ अथवा पर आक्षिपति नापकायो जीवः, तलक्षणायोगात् प्रश्रवणादिवदित्यस्य हेतोरसिद्धतोद्भावनार्थ दृष्टान्तद्वारेण | लक्षणमाह-जहेत्यादि, यथा हस्तिनः शरीरं कललावस्थायामधुनोत्पन्नस्य द्रवं चेतनं च दृष्टम् एवमपूकायोऽपीति, यथा वा उदकप्रधानमण्डकमुदकाण्ड कम धुनोत्पन्नमित्यर्थः, तन्मध्यव्यवस्थितं रसमात्रमसञ्जातावयवमनभिव्यक्तचश्वादिप्रविभागं चेतनावद् दृष्टम् एषा एवोपमा अप्कायजीवानामपीति, हस्तिशरीरकललग्रहणं व महाकायत्वात्तद्बहु भवतीत्यतः सुखेन प्रतिपद्यते, अधुनोपपन्नग्रहणं सप्ताहपरिग्रहार्थ, यतः सप्ताहमेव कललं भवति, परतस्त्वर्बुदादि, अण्डकेऽप्युदकग्रहणमेवमर्थमेव, प्रयोगश्चायम् सचेतना आपः, शस्त्रानुपहतत्वे सति द्रवत्वात्, हस्तिशरीरोपादानभूतकललवत्, विशेषणोपादानात्मश्रवणादिव्युदासः, तथा सात्मकं तोयम्, अनुपहतद्रवत्वाद्, अण्डकमध्यस्थितकललवदिति, तथा आपो जीवशरीराणि, छेद्यत्वाद्भेद्यत्वादुत्क्षेप्यत्वाद्भोज्यत्वाद्भोग्यत्वात् प्रेयत्वाद्रसनीयत्वात् स्पर्शनीयत्वात् दृश्यत्वाद् द्रव्यत्वाद् एवं सर्वेऽपि शरीरधर्मा हेतुत्वेनोपन्यसनीयाः, गगनवर्जभूतधर्माश्च रूपवत्त्वाकारवस्वादयः, सर्व्वत्र चायं दृष्टान्तः - सास्नाविषाणादिसङ्घातवदिति, ननु च रूपवत्त्वाकारवत्त्वादयो भूतधर्माः परमाणुष्वपि दृष्टा इत्यनैकान्तिकता, नैतदेवं यदत्र छेद्यत्वादिहेतुत्वेनोपन्यस्तं तत्सर्वमिन्द्रियव्यवहारानुपाति, न च तथा परमाणवः, | अतः प्रकरणादतीन्द्रियपरमाणुव्यवच्छेदः, यदिवा नैवासौ विपक्षः, सर्वस्य पुद्गलद्रव्यस्य द्रव्यशरीराभ्युपगमात्, जीवसहितासहितत्वं तु विशेषः, उक्तं च - "तर्णवोऽणन्भातिविगार मुत्तजाइत्तओऽणिलंता उ । सत्यासत्यहयाओ निजीवसजीवरूवाओ ॥ १ ॥” एवं शरीरत्वे सिद्धे सति प्रमाणं - सचेतना हिमादयः कचित् अपूकायत्वाद्, इतरोदकवत् इति, तथा सचेतना आपः, क्वचित् खातभूमिस्वाभाविकसम्भवत्वाद्, दर्दुरवत्, अथवा सचेतना अन्तरिक्षोद्भवा १ तनवोऽष्वभ्रादिविकारा मूर्त्तजातित्वतः अनिलान्तास्तु । शस्नाशस्त्रद्दता निर्जीवसजीवरूपाः ॥ १ ॥ For Private Personal Use Only अध्ययनं १ उद्देशकः * ॥ ४० ॥ Page #89 -------------------------------------------------------------------------- ________________ श्रीआचाराङ्गवृत्तिः (शी०) ॥ ४१ ॥ श्रीआचाराङ्गवृत्तिः (शी ० ) ॥ ४२ ॥ 28 आपः, स्वाभाविकव्योमसम्भूतसम्पातित्वात्, मत्स्यवत्, अत एते एवंविधलक्षणभाक्त्वाज्जीवा भवन्त्यपूकायाः ॥ साम्प्रतमुपभोगद्वारमाह पहाणे पिअणे तह घोअणे य भत्तकरणे अ सेए अ । आउस्स उ परिभोगो गमणागमणे य जीवाणं ॥ १११ ॥ स्नानपानधावनभक्तकरणसे कयानपात्रो डुपगमनागमनादिरुपभोगः ॥ ततश्च तत्परिभोगाभिलाषिणो जीवा एतानि कारणान्युद्दिश्याप्कायवधे प्रवर्त्तन्त इति प्रदर्शयितुमाह एएहिं कारणेहिं हिंसंती आउकाइए जीवे । सायं गवेसमाणा परस्स दुक्खं उदीरंति ॥ ११२ ॥ 'एभिः' स्नानावगाहनादिकैः कारणैरुपस्थितैः विषय विषमोहितात्मानो निष्करुणा अपकायिकान् जीवान् 'हिंसन्ति ' व्यापादयन्ति, किमर्थमित्याह - 'सातं' सुखं तदात्मनः 'अन्वेषयन्तः' प्रार्थयन्तः हिताहितविचारशून्यमनसः कतिपयदिवस स्थायिरम्य यौवन दर्पाध्मातचेतसः सन्तः सद्विवेकरहिताः तथा विवेकिजनसंसर्गविकलाः 'परस्य ' अवादेर्जन्तुग'णस्य 'दुःखम् ' असातलक्षणं तद् 'उदीरयन्ति' असातावेदनीयमुत्पादयन्तीत्यर्थः उक्तं च- “एकं हि चक्षुरमलं सहजो | विवेकस्तद्वद्भिरेव सह संवसतिर्द्वितीयम् । एतद्वयं भुवि न यस्य स तत्त्वतोऽन्धस्तस्यापमार्गचलने खलु कोऽपराधः ? ॥ १ ॥ इदानीं शस्त्रद्वारमुच्यते उचिणगालणधोवणे य उवगरणमत्तभंडे य । वायरआउक्काए एवं तु समासओ सत्यं ॥ ११३ ॥ शस्त्रं द्रव्यभावभेदात् द्विधा - द्रव्यशस्त्रमपि समासविभागभेदात् द्विधैत्र तत्र समासतो द्रव्यशस्त्रमिदम् - ऊ सेचनमुत्सेचनं - कूपादेः कोशादिनोत्क्षेपणमित्यर्थः, 'गालनं' घनमसृणवस्त्रार्द्धान्तेन 'धावनं' वस्त्राद्युपकरण चर्मकोशकटाहादिभण्डकविषयम्, एवमादिकं बादराप्काये 'एतत्' पूर्वोक्तं 'समासतः' सामान्येन शस्त्रं, तुशब्दो विभागापेक्षया विशेषणार्थः ॥ विभागतस्त्विदम् - किंची सकाय सत्यं किंची परकाय तदुभयं किंचि । एयं तु दव्वसत्थं भावे य असंजमो सत्थं ॥ ११४ ॥ किञ्चित् स्वकायशस्त्रं नादेयं तडागस्य किञ्चित्परकायशस्त्रं मृत्तिकास्नेहक्षारादि किञ्चिच्चोभयं उदकमिश्रा मृत्तिकोदकस्येति, भावशस्त्रमसंयमः प्रमत्तस्य दुष्प्रणिहितमनोवाक्कायलक्षण इति ॥ शेषद्वाराणि पृथिवीकायवनेतव्यानि इति दर्शयितुमाह सेसाई दाराई ताई जाई हवंति पुढवीए। एवं आउछेसे निज्जुत्ती किन्तिया एसा ( होइ ) ॥ ११५ ॥ 'शेषाणी' त्युक्तशेषाणि निक्षेपवेदनावधनिवृत्तिरूपाणि तान्येवात्रापि द्रष्टव्यानि यानि पृथिव्यां भवन्तीति, 'एवम्' उक्तप्रकारेणापकायो देशके 'निर्युक्तिः' निश्चयेनार्थघटना 'कीर्त्तिता' प्रदर्शिता भवतीति । साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं तच्चेदम् से बेमि जहा अणगारे उज्जुकडे नियायपडिवणे अमायं कुव्वमाणे त्रियाहिए (सू०१८ ) निकायं पवित्रे इति पा. 'से बेमीत्यादि अस्य चायमभिसम्बन्धः - इहानन्तरोदेश के परिसमाप्तिसूत्रे 'पृथिवीकायसमारम्भव्यावृत्तो मुनि' रित्युक्तं, न चैतावता सम्पूर्णो मुनिर्भवति, यथा च भवति तथा दर्शयति तथाऽऽदिसूत्रेणायं सम्बन्धः - सुधर्मस्वामी इदमाह श्रुतं मया भगवदन्तिके यत् प्राक् प्रतिपादितमन्यश्चेदमित्येवं परम्परसूत्रसम्बन्धोऽपि प्राग्वद्वाच्यः । सेशब्दस्तच्छब्दार्थो, स यथा पृथिवीकायसमारम्भव्यावृत्त्युत्तरकालं सम्पूर्णानगारव्यपदेशभागू भवति तदहं ब्रवीमि, अपिः समुच्चये, स यथा वाऽनगारो न भवति तथा च ब्रवीमि 'अणगारा मोति एगे पयवमाणे त्यादिनेति, न विद्यते अगारं - गृहमस्येत्यनगारः, इह च यत्यादिशब्दव्युदासेनानगारशब्दोपादानेनैतदाचष्टे -गृहपरित्यागः प्रधानं मुनित्वकारणं, तदाश्रयत्वात्सावद्यानुष्ठानस्य, निरवद्यानुष्ठायी च मुनिरिति दर्शयति- 'उज्जुकडे 'त्ति ऋजुः - अकुटिलः संयमो दुष्प्रणिहितमनोवाक्कायनिरोधः सर्वसत्त्वसंरक्षण प्रवृत्तत्वाद्दयैकरूपः, सर्वत्राकुटिलगतिरितियावत् यदिवा मोक्षस्थानगमनर्जु श्रेणिप्रतिपत्तिः सर्वसवरसंयमात्, कारणे कार्योपचारं कृत्वा संयम एव सप्तदशप्रकार ऋजुः तं करोतीति ऋजुकृत्, ऋजुकारीत्यर्थः । अनेन चेदमुक्तं भवति - अशेषसंयमानुष्ठायी सम्पूर्णोऽनगारः, एवंविधश्चेहम् भवतीति दर्शयति- 'नियागपडिवन्ने' त्ति, यजनं यागः नियतो निश्चितो वा यागो नियागो मोक्षमार्गः सङ्गतार्थत्वाद्धातोः सम्यग्ज्ञानदर्शनचारित्रात्मतया गतं सङ्गतमिति, तं नियागं- सम्यग्दर्शनज्ञानचारित्रात्मकं मोक्षमार्ग प्रतिपन्नो नियाग प्रतिपन्नः, पाठान्तरं वा 'निकायप्रतिपन्नो' निर्गतः कायः - औदारिकादिर्यस्माद्यस्मिन्वा सति स निकायो-मोक्षस्तं प्रतिपन्नो निकायप्रतिपन्नः, तत्कारणस्य सम्यग्दर्शनादेः स्वशक्त्याऽनुष्ठानात्, स्वशक्त्याऽनुष्ठानं चामायाविनो भवतीति दर्शयति For Private Personal Use Only अध्ययनं १ उद्देशकः द ॥ ४१ ॥ अध्ययन १ उद्देशकः ३ 11 82 11 Page #90 -------------------------------------------------------------------------- ________________ 29 आ. सू. ८ श्रीआचा- राङ्गवृत्तिः (शी०) ॥४३॥ -'अमायं कुब्वमाणे'त्ति माया-सर्वत्र स्ववीर्यनिगूहनं, न माया अमाया तां कुर्वाणः, अनिगूहितबलवीर्यः संयमानुठाने पराक्रममाणोऽनगारो व्याख्यात इति, अनेन च तजातीयोपादानादशेषकषायापगमोऽपि द्रष्टव्य इति, उक्तं च -"सोही य उज्जुयभूयस्स, धम्मो सुद्धस्स चिढई"त्ति ॥ तदेवमसावुद्धृतसकलमायावल्लीवितानः किं कुर्यादित्याह जाए सद्धाए निक्खंतो तमेव अणुपालिजा, वियहित्ता विसोत्तिय ( सूत्र० १९) यया श्रद्धया' प्रवर्द्धमानसंयमस्थानकण्डकरूपया 'निष्क्रान्तः' प्रव्रज्यां गृहीतवान् 'तामेव' श्रद्धामश्रान्तो यावज्जीवम् अनुपालयेद्' रक्षेदित्यर्थः, त्रज्याकाले च प्रायशः प्रवृद्धपरिणाम एव प्रव्रजति, पश्चात्तु संयमश्रेणी प्रतिपन्नो वर्द्धमानपरिणामो वा हीयमानपरिणामो वा अवस्थितपरिणामो वेति, तत्र वृद्धिकालो हानिकालो वा समयाद्युत्कर्षेणान्तमाहूर्तिकः, नातः परं सइक्लेशविशुद्ध्यद्धे भवतः, उक्तं च-"नान्तर्मुहूर्त्तकालमतिवृत्य शक्यं हि जगति सड्केष्टुम् । नापि विशोढुं शक्यं प्रत्यक्षो ह्यात्मनः सोऽर्थः ॥ १ ॥ उपयोगद्वयपरिवृत्तिः सा निर्हेतुका स्वभावत्वात् । आत्मप्रत्यक्षो हि स्वभावो व्यर्थाऽत्र हेतूक्तिः॥ २॥" अवस्थितकालश्च द्वयोवृद्धिहानिलक्षणयोर्यवमध्यवज्रमध्ययोरष्टौ समयाः, तत ऊर्द्धमवश्यं पातात् , अयं च वृद्धिहान्यवस्थितरूपः परिणामः केवलिनां निश्चयेन गम्यो न छद्मस्थानामिति । यद्यपि च प्रमज्याभिगमोत्तरकालं श्रुतसागरमवगाहमानः संवेगवैराग्यभावनाभावितान्तरात्मा कश्चित्प्रवर्द्धमानमेव परिणाम ॥ १शोधिश्चर्जुभूतस्य धर्मः शुद्धस्य तिष्टति. २ पुव्वसंजोयं इति पा. भजते, तथा चोक्तम्-"जह जह सुयमवगाहइ अइसयरसपसरसंजुयमउव्वं । तह तह पल्हाइ मुणी नवनवसंवेगस- अध्ययनं १ द्धाए ॥१॥" तथापि स्तोक एव तादृक् बहवश्च परिपतन्ति अतोऽभिधीयते 'तामेवानुपालयेदिति, कथं पुनः कृत्वा श्रद्धामनुपालयेदित्याह-विजहे'त्यादि, 'विहाय' परित्यज्य 'विस्रोतसिकां'शङ्का, सा च द्विधा-सर्वशङ्का देशशङ्का च, तत्र सर्वशङ्का किमस्ति आहतो मांझे नवेति, देशशङ्का तु किं विद्यन्ते अपकायादयो जीवाः, विशेष्य प्रवचनेऽभिहितत्वात् स्पष्टचेतनात्मलिङ्गाभावान्न विद्यन्ते इति वा, इत्येवमादिकामारेका विहाय सम्पूर्णाननगारगुणान् पालयेत् , यदिवा विस्रोतांसि द्रव्यभावभेदात् द्विधा-तत्र द्रव्यविस्रोतांसि नद्यादिस्रोतसां प्रतीपगमनानि, भावविस्रोतांसि तु मोक्षं प्रति सम्यग्दर्शनादिस्रोतसा प्रस्थितानां विरूपाणि, प्रतिकूलानि गमनानि भावविस्रोतांसि, तानि विहाय सम्पूर्णा-| नगारगुणभीग् भवति, श्रद्धां वाऽनुपालयेदिति, पाठान्तरं वा 'विजहित्ता पुव्वसंजोग' पूर्वसंयोगः-मातापित्रादिभिः, अस्य चोपलक्षणार्थत्वात्पश्चात्संयोगोऽपि श्वशुरादिकृतो ग्राह्यस्तं 'विहाय' त्यक्त्वा 'श्रद्धामनुपालयेदिति मीलनीयं ॥ तत्र यस्यायमुपदेशो दीयते यथा 'विहाय विस्रोतांसि तदनु श्रद्धानुपालनं कार्य' स एवाभिधीयते-न केवलं भवानेवापूर्वमिदमनुष्ठानमेवंविधं करिष्यति, किं त्वन्यैरपि महासत्त्वैः कृतपूर्वमिति दर्शयितुमाह___ पणया वीरा महावीहिं (सू० २०) ॥४३॥ १ यथा यथा श्रुतमवगाहतेऽतिशयरसप्रसरसंयुतमपूर्वम् । तथा तथा प्रहादते मुनिर्नवनवसंवेगश्रद्धया ॥१॥ २ मार्ग उत नेति प्र. 'प्रणताः' प्रहाः 'वीराः' परीषहोपसर्गकषायसेनाविजयात् वीथिः-पन्थाः महांश्चासौ वीधिश्च महावीथिः-सम्यग्दर्शनादिरूपो मोक्षमार्गो जिनेन्द्रचन्द्रादिभिः सत्पुरुषः प्रहतः, तं प्रति प्रह्वाः-वीर्यवन्तः संयमानुष्ठानं कुर्वन्ति, ततश्चोत्तमपुरुषमहतोऽयं मार्ग इति प्रदर्श्य तजनितमार्गविसम्भो विनेयः संयमानुष्ठाने सुखेनैव प्रवर्त्तयिष्यते ॥ उपदेशान्तर-8 माह-लोकं चेत्यादि, अथवा यद्यपि भवतो मतिर्न क्रमतेऽप्कायजीवविषये, असंस्कृतत्वात् , तथापि भगवदाज्ञेयमिति श्रद्धातव्यमित्याह लोगं च आणाए अभिसमेच्चा अकुओभयं (सू० २१) अत्राधिकृतत्वादकायलोको लोकशब्देनाभिधीयते, तमप्कायलोकं चशब्दादन्यांश्च पदार्थान् 'आज्ञया' मौनीन्द्रवचनेनाभिमुख्येन सम्यगित्वा-ज्ञात्वा, यथाऽप्कायादयो जीवाः, इत्येवमवगम्य न विद्यते कुतश्चिद्धेतोः-केनापि प्रकारेण जन्तूनां भयं यस्मात् सोऽयमकुतोभयः-संयमस्तमनुपालयेदिति सम्बन्धः, यद्वा 'अकुतोभयः' अप्कायलोको,X यतोऽसौ न कुतश्चिद्भयमिच्छति, मरणभीरुत्वात्, तमाज्ञयाऽभिसमेत्यानुपालयेद्-रक्षेदित्यर्थः ॥ अप्कायलोकमाज्ञया | अभिसमेत्य यत्कर्त्तव्यं तदाह से बेमिणेव सयं लोगं अब्भाइक्खिज्जा व अत्ताणं अब्भाइकि जे लोयं अ --RAMASSACANASAAMA . Page #91 -------------------------------------------------------------------------- ________________ 30 MARATHAMACROCHE श्रीआचा ब्भाइक्खइ से अत्ताणं अब्भाइक्खइ, जे अत्ताणं अब्भाइक्खइ से लोयं अन्भाइ- अध्ययनं १ राङ्गवृत्तिः क्ख इ (सू० २२) भाउद्देशकः३ (शी०) सोऽहं ब्रवीमि, सेशब्दस्य युष्मदर्थत्वात्स्यां वा ब्रवीमि, न 'स्वयम्' आत्मना 'लोकः' अप्कायलोकोऽभ्याख्यातव्यः, ॥४४॥ अभ्याख्यानं नामासदभियोगः, यथाऽचौरं चौरमित्याह, इह तु जीवा न भवन्त्यापः, केवलमुपकरणमात्रं, घृततैलादिवत् , एषोऽसदभियोगः, हस्त्यादीनामपि जीवानामुपकरणत्वात् , स्यादारेका-नन्वेतदेवाभ्याख्यानं यदजीवानां जीदावत्वापादनं, नैतदस्ति, प्रसाधितमपां प्राक् सचेतनत्वं, यथा हि अस्य शरीरस्याहंप्रत्यादिभिर्हेतुभिरधिष्ठाताऽऽत्मा व्यति रिक्तः प्राद प्रसाधित एवमप्कायोऽप्यव्यक्तचेतनया सचेतन इति प्राक् प्रसाधितः, न च प्रसाधितस्याभ्याख्यानं न्याय्यम् , अथापि स्याद् , आत्मनोऽपि शरीराधिष्ठातुरभ्याख्यानं कर्त्तव्यं, न च तक्रियमाणं घटामियतीति दर्शयति -'नेव अत्ताणं अभाइक्खेज्जा' नैव 'आत्मानं शरीराधिष्ठातारमहंप्रत्ययसिद्धं ज्ञानाभिन्नगुणं प्रत्यक्ष 'प्रत्याचक्षीत' अपडवीत, ननु चैतदेव कथमवसीयते-शरीराधिष्ठाताऽऽत्माऽस्तीति, उच्यते, विस्मरणशीलो देवानां प्रिय उक्तमपि भाणयति, तथाहि-आहृतमिदं शरीरं केनचिदभिसन्धिमता, कफरुधिराङ्गोपाङ्गादिपरिणतेः, अन्नादिवत्, तथोत्सृष्टमपि | केनचिदभिसन्धिमतैव, आहृतत्वात् , अन्नमलवदिति, तथा न ज्ञानोपलब्धिपूर्वकः परिस्पन्दो भ्रान्तिरूपः, परिस्पन्द ॥४४॥ त्वात् , त्वदीयवचनपरिस्पन्दवत्, तथा विद्यमानाधिष्ठातृव्यापारभाञ्जीन्द्रियाणि, करणत्वात् , दात्रादिवत्, एवं कुतकमार्गानुसारिहेतुमालोच्छेदः स्याद्वादपरशुना कार्यः, अत एवंविधोपपत्तिसमधिगतमात्मानं शुभाशुभफलभाज न प्रत्या चक्षीत, एवं च सति यो ह्यज्ञः कुतर्कतिमिरोपहतज्ञानचक्षुरपकायलोकमभ्याख्याति-प्रत्याचष्टे स सर्वप्रमाणसिद्धमात्मानमभ्याख्याति, यश्चात्मानमभ्याख्याति-नास्म्यहं, स सामर्थ्यादपूकायलोकमभ्याख्याति, यतो ह्यात्मनि पाण्याद्यवयवोपेतशरीराधिष्ठायिनि प्रस्पष्टलिङ्गेऽभ्याख्याते सत्यव्यक्तचेतनालिङ्गोऽपकायलोकस्तेन सुतरामभ्याख्यातः ॥ एवमनेकदोषोपपत्तिं विदित्वा नायमकायलोकोऽभ्याख्यातव्य इत्यालोच्य साधवो नाप्कायविषयमारम्भं कुवन्तीति, शाक्यादयस्त्वन्यथोपस्थिता इति दर्शयितुमाह लजमाणा पुढो पास-अणगारा मो त्ति एगे पवयमाणा जमिणं विरुवरुवेहिं सत्थेहि उदयकम्मसमारंभेणं उदयसत्थं समारंभमाणे अणेगरूवे पाणे विहिंसइ । तत्थ खलु भगवता परिपणा पवेदिता । इमस्स चेव जीवियस्स परिवंदणमाणणपूयणाए जाइमरणमोयणाए दुक्खपडिघायहेउं से सयमेव उदयसत्थं समारभति अण्णेहिं वा उदयसत्थं समारंभावेति अण्णे उदयसत्थं समारंभंते समणुजाणति । तं से अहि याए तं से अबोहीए । से तं संबुज्झमाणे आयाणीयं समुट्राय सोच्चा भगवओ अश्रीआचा- गगाराणं अंतिए इहमेगेसिं णायं भवति-एस खलु गंथे एस खलु मोहे एस खलु अध्ययन राङ्गवृत्तिः मारे एस खलु णरए, इच्चत्थं गड्डिए लोए जमिणं विरूवरूवेहिं सत्थेहिं उदयकम्म(शी०) उद्देशकः३ समारम्भेणं उदयसत्थं समारंभमाणे अण्णे अणेगरूवे पाणे विहिंसइ । से बेमि संति पाणा उदयनिस्सिया जीवा अणेगे (सू० २३) 'लज्जमानाः' स्वकीयं प्रव्रज्याभासं कुर्वाणाः यदिवा सावद्यानुष्ठानेन लज्जमानाः-लज्जा कुर्वाणाः 'पृथग्'विभिन्नाः शाक्योटूककणभुककपिलादिशिष्याः, पश्यति शिष्यचोदना, अविवक्षितकर्मका अपि अकर्मका भवन्ति, यथा-पश्य मृगो धावतीति, द्वितीयार्थे वा प्रथमा सुव्यत्ययेन द्रष्टव्या, ततश्चायमर्थः-शाक्यादीन् गृहीतप्रव्रज्यानपि सावद्यानुष्ठानरतान् पृथग्विभिन्नान् पश्य, किं तैरसदाचरितं ? येनैवं प्रदर्यन्त इति दर्शयति-अनगारा वयमित्येके शाक्यादयः प्रवदन्तो 'यदिदं' यदेतन, काका दर्शयति-'विरूपरूपैः' उत्सेचनाग्निविध्यापनादिशस्त्रैः स्वकायपरकायभेदभिन्नरुदककर्म समारभन्ते, उदककर्मसमारम्भेण च उदके शस्त्रं उदकमेव वा शस्त्रं समारभन्ते, तच्च समारभमाणोऽनेकरूपान्वन|स्पतिद्वीन्द्रियादीन्विविधं हिनस्ति, तत्र खलु भगवता परिज्ञा प्रवेदिता, यथा अस्यैव जीवितव्यस्य परिवन्दनमाननपूजनार्थ जातिमरणमोचनार्थ दुःखप्रतिघातहेतुं यत् करोति तदर्शयति-स स्वयमेवोदकशस्त्रं समारभते अन्यैश्चोदक- ॥४५॥ शस्त्रं समारम्भयति अन्यांश्चोदकशखं समारभमाणान् समनुजानीते, तचोदकसमारम्भणं तस्याहिताय भवति, तथा - -- - -- C ORAMANARTHANAMA -- - Page #92 -------------------------------------------------------------------------- ________________ श्रीअचा राङ्गवृत्तिः (शी०) ॥ ४६ ॥ 31 तदेवाबोधिलाभाय भवति, स एतत्सम्बुध्यमान आदानीयं सम्यग्दर्शनादि सम्यगुत्थाय - अभ्युपगम्य श्रुत्वा भगव तोsनगाराणां वाऽन्तिके इहैकेषां साधूनां यत् ज्ञातं भवति तद्दर्शयति- 'एषः ' अप्कायसमारम्भो ग्रन्थ एष खलु मोह एप खलु मार एष खलु नरक इत्येवमर्थं गृद्धो लोको यदिदं विरूपरूपैः शस्त्रैः उदककर्मसमारम्भेणोदकशस्त्रं समारभमाणोऽन्याननेकरूपान् प्राणिनो विविधं हिनस्तीत्येतत्प्राग्वत् व्याख्येयं पुनरप्याह - 'से बेमी'त्यादि, सेशब्द आत्मनिर्देशे, सोऽहमेवमुपलब्धाने कापूकायतत्त्ववृत्तान्तो ब्रवीमि - 'सन्ति' विद्यन्ते प्राणिन उदकनिश्रिताः- पूतरकमत्स्यादयो यानुदकारम्भप्रवृत्तो हन्यादिति, अथवाऽपरः सम्बन्ध - प्रागुक्तमुदकशस्त्रं समारभमाणोऽन्यानप्यनेकरूपान् जन्तून् | विविधं हिनस्तीति, तत् कथमेतच्छक्यमभ्युपगन्तुमित्यत आह- 'सन्ति पाणा' इत्यादि पूर्ववत् कियन्तः पुनस्त इति दर्शयति- 'जीवा अणेगा पुनर्जीवोपादानमुदकाश्रितप्रभूतजीवभेदज्ञापनार्थ, ततश्चेदमुक्तं भवति एकैकस्मिन् जीवभेदे उदकाश्रिता 'अनेके' असंख्येयाः प्राणिनो भवन्ति, एवं चापकायविषयारम्भभाजः पुरुषास्ते तन्निश्रितप्रभूतसत्यव्यापत्तिकारिणो द्रष्टव्याः ॥ शाक्यादयस्तूदकाश्रितानेव द्वीन्द्रियादीन् जीवानिच्छन्ति नोदकमित्येतदेव दर्शयति इहं च खलु भो ! अणगाराणं उदयजीवा वियाहिया ( सू० २४ ) खशब्दोऽवधारणे 'इहैव' ज्ञातपुत्रीये प्रवचने द्वादश) ने गणिपिटके 'अनगाराणां' साधूनाम् 'उदकजीवा' उदकरूपा जीवाश्चशब्दात्तदाश्रिताश्च पूतरकछेदन कलोदणक भ्रमरक मत्स्यादयो जीवा व्याख्याताः, अवधारणफलं च नान्येषामुदकरूपा जीवाः प्रतिपादिताः ॥ यद्येवमुदकमेव जीवास्ततोऽवश्यं तत्परिभोगे सति प्राणातिपात भाजः साधव इति, अत्रोच्यते, नैतदेवं, यतो वयं त्रिविधमष्कायमाचक्ष्महे सचितं मिश्रमचित्तं च तत्र योऽचित्तोऽपकायस्तेनोपयोगविधिः साधूनां, नेतराभ्यां, कथं पुनरसौ भवत्यचित्तः ? किं स्वभावादेवाहोश्विच्छस्त्रसम्बन्धात् ?, उभयथाऽपीति, तत्र | यः स्वभावादेवा चित्तीभवति न बाह्यशस्त्रसम्पर्कात्, तमचित्तं जानाना अपि केवलमनःपर्यायावधिश्रुतज्ञानिनो न परिभुञ्जते, अनवस्थाप्रसङ्गभीरुतया, यतो नु श्रूयते भगवता किल श्रीवर्द्धमानस्वामिना विमलसलिलसमुल्लसत्तरङ्गः शैवलपटल सादिरहितो महाइदो व्यपगताशेषजलजन्तुकोऽचित्तवारिपरिपूर्णः स्वशिष्याणां तृड्वाधितानामपि पानाय नानुजज्ञे, तथा अचित्ततिलशकटस्थण्डिलपरिभोगानुज्ञा चानवस्थादोषसंरक्षणाय भगवता न कृतेति श्रुतज्ञानप्रामाण्यज्ञापनार्थ च, तथाहि - सामान्यश्रुतज्ञानी बाह्येन्धनसम्पर्कारुषितस्वरूपमेवाचित्तमिति व्यवहरति जलं, न पुनर्निरिन्धनमेवेति, अतो यद्वाह्यशस्त्रसम्पर्कात् परिणामान्तरापन्नं वर्णादिभिस्तदचित्तं साधुपरिभोगाय कल्पते, किं पुनस्तच्छस्त्रमि - * त्यत आह सत्थं चेत्थं अणुवीइ पासा, पुढो सत्थं पवेइयं ( सू० २५ ) शस्यन्ते - हिंस्यन्तेऽनेन प्राणिन इति शस्त्रं, तञ्चोत्सेचनगालनउपकरणधावनादि स्वकायादि च वर्णाद्यापत्तयो वा पूर्वावस्थाविलक्षणाः शस्त्रं, तथाहि - अग्निपुद्गलानुगतत्वादीषसिङ्गलं जलं भवत्युष्णं गन्धतोऽपि धूमगन्धि रसतो वि | रसं स्पर्शत उष्णं तच्चोद्वृत्तत्रिदण्डम्, एवंविधावस्थं यदि ततः कल्पते, नान्यथा, तथा कचवरकरीषगोमूत्रोषादीन्धनस|म्बन्धात् स्तोकमध्यबहुभेदात स्तोकं स्तोके प्रभिपतीत्यादि चतुर्भङ्गिकाभावना कार्या, एवमेतत् त्रिविधं शस्त्रं, चशब्दो |ऽवधारणार्थः, अन्यतमशस्त्रसम्पर्कविध्वस्तमेव ग्राह्यं, नान्यथेति, 'एत्थ'त्ति एतस्मिन् अपकाये प्रस्तुते 'अनुविचिन्त्य' विचार्य इदमस्य शस्त्रमित्येवं ग्राह्यं, 'पश्ये' त्यनेन शिष्यस्य चोदनेति । तदेवं नानाविधं शस्त्रमप्कायस्यास्तीति प्रतिपादितम्, एतदेव दर्शयति- 'पुढो सत्थं पवेदितं' 'पृथग्' विभिन्नमुत्सेचनादिकं शस्त्रं 'प्रवेदितम्' आख्यातं भगवता, पाठान्तरं वा 'पुढोsपासं पवेदितं' एवं पृथग्विभिन्नलक्षणेन शस्त्रेण परिणामितमुदकग्रहणमपाशं प्रवेदितम् - आख्यातं भगवता, अपाशः - अबन्धनं शस्त्रपरिणामितोदकग्रहण मबन्धनमाख्यातमितियावद् ॥ एवं तावत्साधून सचित्तमिश्राप्कायपरित्यागेनाचित्तपयसा परिभोगः प्रतिपादितः, ये पुनः शाक्यादयोऽपकायोपभोगप्रवृत्तास्ते नियमत एवाकायं विहिंसन्ति, तदाश्रितांश्चान्यानिति, तत्र न केवलं प्राणातिपातापत्तिरेव तेषां किमन्यदित्यत आह अदुवा अदिन्नादाणं ( सू० २६ ) 'अथवे 'ति पक्षान्तरोपन्यासद्वारेणाभ्युच्चयोपदर्शनार्थः, अशस्त्रोपहताप्कायोपभोगकारिणां न केवलं प्राणातिपातः, अपि त्वदत्तादानमपि तत्तेषां यतो यैरपूकायजन्तुभिर्यानि शरीराणि निर्वर्त्तितानि तैरदत्तानि ते तान्युपभुञ्जते, यथा कश्चित् पुमान् सचित्तशाक्यभिक्षुकशरीरकात् खण्डमुत्कृत्य गृह्णीयाद्, अदत्तं हि तस्य तत्, परपरिगृहीतत्वात्, परकीयगवाद्यादानवत्, एवं तानि शरीराण्यब्जीवपरिगृहीतानि गृह्णतोऽदत्तादानमवश्यम्भावि, स्वाम्यनुज्ञानाभावादिति, ननु यस्य तत्तडागकूपादि तेनानुज्ञातं सकृत्तस्य इति, ततश्च नादत्तादानं, स्वामिनाऽनुज्ञातत्वात् परानुज्ञातपश्वादिघातवत्, नन्वेतदपि साध्यावस्थमेवोपन्यस्तं यतः पशुरपि शरीरप्रदानविमुख एव भिन्नार्यमर्यादैरुच्चैरारटन्विशस्यते, For Private Personal Use Only अध्ययनं १ उद्देशकः ३ ॥ ४६ ॥ Page #93 -------------------------------------------------------------------------- ________________ श्रीआचाराङ्गवृत्तिः (शी०) 1180 11 श्रीआचा - राङ्गवृत्तिः (शी०) ॥ ४८ ॥ 32 ततश्च कथमिव नादत्तादानं स्यात् ? न चान्यदीयस्यान्य. स्वामी दृष्टः परमार्थचिन्ताया, नन्वेवमशेषलोकप्रसिद्ध गोदानादिव्यवहारस्त्रुट्यति, त्रुट्यतु नामैवंविधः पापसम्बन्धः, तद्धि देयं यद्दुःखितं स्वयं न भवति दासीबलीवर्दादिवत्, न चान्येषां दुःखोसत्तेः कारणं हलखङ्गादिवत्, एतद्व्यतिरिक्तं दातृपरिगृहीत्रोरेकान्तत एवोपकारकं देयं प्रतिजानते जिनेन्द्रमतावलम्बिनः, उक्तं च- " यत् स्वयमदुःखितं स्यान्न च परदुःखे निमित्तभूतमपि । केवलमुपग्रहकरं धर्मकृते तद्भवेद्देयम् ॥ १ ॥” इति, तस्मादवस्थितमेतत्-तेषां तददत्तादानमपीति ॥ साम्प्रतमेतद्दोषद्वयं स्वसिद्धान्ताभ्युपगमद्वारेण परः परिजिहीर्षुरराह कप्पड़ णे कप्पइ पाउ, अदुवा विभूसाए ( २७ सू० ) अशो हतोदकारम्भिणो हि चोदिताः सन्त एवमाहुः यथा नैतत् स्वमनीषिकातः समारम्भयामो वयं, किं त्वागमे निर्जीवत्वेनानिषिद्धत्वात् 'कल्पते' युज्यते 'नः' अस्माकं 'पातुम्' अभ्यवहर्तुमिति, वीप्सया च नानाविधप्रयोजनविषय उपभोगोऽभ्यनुज्ञातो भवति, तथाहि -आजीविकभस्मस्नाय्यादयो वदन्ति पातुमस्माकं कल्पते न स्त्रातुं वारिणा, शाक्यपरिव्राजकादयस्तु स्नानपानावगाहनादि सर्व कल्पते इति प्रभाषन्ते, एतदेव स्वनामग्राहं दर्शयति-अथवोदकं विभूषार्थमनुज्ञातं नः समये, विभूषा - करचरणपायूपस्थमुखप्रक्षालनादिका वस्त्र भण्डकादिप्रक्षालनात्मिका वा, एवं स्नानादि| शौचानुष्ठायिनां नास्ति कश्चिद्दोष इति । एवं ते परिफल्गुवचसः परिव्राजकादयो निजराद्धान्तोपन्यासेन मुग्धन्विमोह्य किं कुर्वन्तीत्याह पुढो सत्थेहिं विहन्ति ( सू० २८ ) 'पृथग्' विभिन्नलक्षणैः नानारूपैरुत्सेचनादिशस्त्रस्ते अनगारायमाणाः 'विउट्टन्ति' त्ति अप्कायजीवान् जीवनाद्व्यावर्त्तयन्ति - व्यपरोपयन्तीत्यर्थः, यदिवा पृथग्विभिन्नैः शस्त्रैरपूकायिकान्त्रिविधं कुट्टन्ति- छिन्दन्तीत्यर्थः, कुट्टेर्द्धातोः छेदनार्थत्वात् ॥ अधुनैषामागमानुसारिणामागमासारत्वप्रतिपादनायाह एत्थवि तेसिं नो निकरणाए (सू० २९ ) 'एतस्मिन्नपि' प्रस्तुते स्वागमानुसारेणाभ्युपगमे सति 'कल्प णे कप्पइ णे पाउं, अदुवा विभूसाए'त्ति एवंरूपस्तेपा मयमागमो यद्धलादपूकायपरिभोगे ते प्रवृत्ताः स स्याद्वादयुक्तिभिरभ्याहतः सन् 'नो निकरणाए ति नो निश्चयं कर्त्तु समर्थो भवति, न केवलं तेषां युक्तयो न निश्चयायालम्, अपि त्वागमोऽपीत्यपिशब्दः, कथं पुनस्तदागमो निश्चयाय नालमिति, अत्रोच्यते, त एवं प्रष्टव्याः कोऽयमागमो नाम ? यदादेशात्कल्पते भवतामपकायारम्भः, त आहुः- प्रतिवि - शिष्ठानुपुर्वीविन्यस्तवर्णपदवाक्यसङ्घात आप्तप्रणीत आगमः, नित्योऽकर्तृको वा ?, ततश्चैवमभ्युपगते यो येन प्रतिपन्न आशः स निराकर्त्तव्यः, अनाप्तोऽसौ अप्कायजीवापरिज्ञानात् तद्बधानुज्ञानाद्वा भवानिव जीवत्वं चापां प्राकू प्रसा धितमेव, ततस्तत्प्रणीतागमोऽपि सद्धर्म्मचोदनायामप्रमाणम्, अनाप्तप्रणीतत्वाद्, रथ्यापुरुषवाक्यवत्, अथ नित्योकर्तकः समयोऽभ्युपगम्यते ततो नित्यत्वं दुष्प्रतिपादं यतः शक्यते वक्तुं भवदभ्युपगतः समयः सकर्तृको वर्णपदवाक्यात्मकत्वात्, विधिप्रतिषेधात्मकत्वात् उभयसम्मतसकर्तृकग्रन्थसन्दर्भवदिति, अभ्युपगम्य वा ब्रूमः - अप्रमाणमसौ, नित्यत्वादाकाशवत् यच्च प्रमाणं तदनित्यं दृष्टं प्रत्यक्षादिवदिति, तथा विभूषासूत्रावयवेऽपि पृष्टा न प्रत्युत्तरदाने क्षमाः, यतियोग्यं स्नानं न भवति, कामाङ्गत्वात्, मण्डनवत्, कामाङ्गता च सर्वजनप्रसिद्धा, तथा चोक्तम्- "स्नानं मदद करं, कामाङ्गं प्रथमं स्मृतम् । तस्मात्कामं परित्यज्य, नैव स्नान्ति दमे रताः ॥ १ ॥” शौचार्थोऽपि दुष्कलो, वारिणा बाह्यमलापनयनमात्रत्वात् न ह्यन्तर्व्यवस्थितकर्ममलक्षालनसमर्थं वारि दृष्टं, तस्माच्छरीरवाङ्मनसामकुशलप्रवृत्तिनिरोधो भावशौचमेव कर्मक्षयायालं तच्च वारिसाध्यं न भवति, कुतः ?, अन्वयव्यतिरेकसमधिगम्यत्वात्सर्वभावानां, न हि मत्स्यादयः तत्र स्थिता मत्स्यादित्वकर्मक्षय भाकत्वेनाभ्युपगम्यन्ते, विना च वारिणा महर्षयो विचित्रतपोभिः कर्म्म क्षपयन्तीति, अतः स्थितमेतत् - तत्समयो न निश्चयाय प्रभवतीति ॥ तदेवं निःसपत्नमणं जीवत्वं प्रतिपाद्य तलावृत्तिनिवृत्तिविकल्प फलप्रदर्शनद्वारेणोपसंजिहीर्षुः सकलमुद्देशार्थमाह " एत्थ सत्थं समारभमाणस्स इच्चेए आरंभा अपरिण्णाया भवंति, एत्थ सत्थं असमारभमाणस्स इच्चेते आरंभा परिण्णाया भवंति, तं परिण्णाय मेहावी णेव सयं उदयसत्थं समारम्भेजा णेवण्णेहिं उदयसत्थं समारंभावेजा उदयसत्थं समारंभंतेऽवि For Private Personal Use Only अध्ययनं १ उद्देशका ३ ॥ ४७ ॥ अध्ययनं १ उदेशकः ३ ।। ४८ ।। Page #94 -------------------------------------------------------------------------- ________________ भा. सू. ९ श्रीआचाराङ्गवृत्तिः (शी०) ॥ ४९ ॥ 33 अण् ण समणुजाणेजा, जस्सेते उदयसत्थसमारंभा परिण्णाया भवंति से हु मुणी परिणातकम्मे ( सू० ३० ) ति बेमि ॥ इति तृतीयोऽप्कायोद्देशकः ॥ 'एतस्मिन् ' अपकाये 'शस्त्रं' द्रव्यभावरूपं समारभमाणस्येत्येते समारम्भा बन्धकारणत्वेनापरिज्ञाता भवन्ति, अत्रैवापकाये शस्त्रमसमारभमाणस्येत्येते आरम्भा ज्ञपरिज्ञया परिज्ञाता भवन्ति प्रत्याख्यानपरिज्ञया च परिहृता भवन्ति, तामेव प्रत्याख्यानपरिज्ञां विशेषतो ज्ञपरिज्ञापूर्विकां दर्शयति- 'तद्' उदकारम्भणं बन्धायेत्येवं परिज्ञाय मेधावी मर्या दाव्यवस्थितो नैव स्वयमुदकशस्त्रं समारभेत, नैवान्यैरुदकशस्त्रं समारम्भयेत् नैवान्यानुदकशस्त्रं समारभमाणान्समनुजानीयात्, यस्यैते उदकशस्त्रसमारम्भाः द्विधा परिज्ञाता भवन्ति स एव मुनिः परिज्ञातकर्मा भवति । ब्रवीमीति पूर्ववद् । इति शस्त्रपरिज्ञायां तृतीयोद्देशकः समाप्तः ॥ उक्तस्तृतीयोदेशकः, साम्प्रतं चतुर्थ आरभ्यते, अस्य चायमभिसम्बन्धः - इहानन्तरोदेशके मुनित्वप्रतिपत्तये अपूकायः प्रतिपादितः, तदधुना तदर्थमेव क्रमायात स्तेजस्कायप्रतिपादनायायमुदेशकः समारभ्यते तस्य चोपक्रमादीनि चत्वार्यनुयोगद्वाराणि वाच्यानि तावद्यावन्नामनिष्पन्ने निक्षेपे तेजउद्देशक इति नाम, तत्र तेजसो निक्षेपादीनि द्वाराणि वाध्यानि, अत्र च पृथिवीविकल्पतुल्यत्वात् केषाञ्चिदतिदेशो द्वाराणामपरेषां तद्विलक्षणत्वात् अपोद्धार इत्येतत् द्वयमुररीकृत्य नियुक्तिकृद् गाथामाह तेस्स दाराई ताई जाई हवंति पुढवीए । नाणसी उ विहाणे परिमाणुवभोगसत्थे य ॥ ११६ ॥ 'तेजसोsपि' अग्नेरपि 'द्वाराणि' निक्षेपादीनि यानि पृथिव्याः समधिगमेऽभिहितानि तान्येव वाच्यानि, अपवादं दर्शयितुमाह- 'नानात्वं' भदो विधानपरिमाणोपभोगशस्त्रेषु, तुरवधारणे, विधानादिष्वेव च नानात्वं नान्यत्रेति, चशब्दालक्षणद्वारपरिग्रहः ॥ यथाप्रतिज्ञातनिर्वहणार्थमादिद्वारव्याचिख्यासयाऽऽह दुविहा य तेजीवा सुहुमा तह बायरा य लोगंमि । सुहमा य सव्वलोए पंचैव य बायरविहाणा ॥ ११७ ॥ स्पष्टा ॥ वादरपञ्चभेदप्रतिपादनायाह इंगाल अगणि अची जाला तह मुम्मुरे य बोद्धवे । बायरतेउविहाणा पंचविहा वणिया एए ॥ ११८ ॥ दग्धेन्धनो विगतधूमज्वालोऽङ्गारः-, इन्धनस्थः प्ठोषक्रियाविशिष्टरूपः तथा विद्युदुल्काऽशनिसङ्घर्षसमुत्थितः सूर्यमणिसंसृतादिरूपञ्चाग्निः, दाह्यप्रतिबद्धो ज्वालाविशेषोऽचिः, ज्वाला छिन्नमूलाऽनङ्गारप्रतिबद्धा, प्रविरलाग्निकणानुविद्धं भस्म मुर्मुरः, एते बादरा अग्निभेदाः पञ्च भवन्तीति ॥ एते च बादराग्नयः स्वस्थानाङ्गीकरणान्मनुष्यक्षेत्रेऽर्द्धतृतीयेषु | द्वीपसमुद्रेष्वव्याघातेन पञ्चदशसु कर्म्मभूमिषु व्याघाते सति पञ्चसु विदेहेषु नान्यत्र, उपपाताङ्गीकरणेन लोकासङ्घयेयभागवर्तिनः, तथा चागमः -- " उववाएणं दोसु उढकवाडेसु तिरियलोयतट्टे (हे) य" अस्यायमर्थः - अर्द्ध तृतीयद्वीपसमुद्रबाहल्ये पूर्वापरदिक्षणोत्तरस्वयम्भूरमणपर्यन्तायते ऊर्द्धाधोलोकप्रमाणे कपाटे तयोः प्रविष्टा बादराग्निषूद्यमानकास्तद्व्यपदेशं लभन्ते, तथा 'तिरियलोयतट्टे (हे ) य'त्ति तिर्यग्लोकस्थालके च व्यवस्थितो बादरानिषूत्पद्यमानो बादराग्निव्यपदेशभाग् भवति । अन्ये तु व्याचक्षते -तयोस्तिष्ठतीति तत्स्थः, तिर्यग्लोकश्चासौ तत्स्थश्च तिर्यग्लोकतत्स्थः, तत्र च स्थित | उत्पित्सुर्बादराग्निव्यपदेशमासादयति, अस्मिंश्च व्याख्याने कपाटान्तर्गत एव गृह्यत, स च द्वयोरूर्द्धकपाटयोरित्यनेनैवोपात्त इति तद्व्याख्यानाभिप्रायं न विद्मः । कपाटस्थापना चेयम् । समुद्घातेन सर्वलोकवर्त्तिनः, ते च पृथिव्यादयो मारणान्तिकसमुद्घातेन समवहता बादरानिषूत्पद्यमानास्तद्व्यपदेशभाजः सर्वलोकव्यापिनो भवन्ति, यत्र च बादराः पर्याष्टकास्तत्रैव बादरा अपर्याप्तकाः, तन्निश्रया तेषामुत्पद्यमानत्वात्, तदेवं सूक्ष्मा वादराञ्च पर्याप्तकापर्याप्तकभेदेन प्रत्येकं द्विधा भवन्ति, एते च वर्णगन्धरसस्पर्शादेशैः सहस्राग्रशो भिद्यमानाः सङ्क्षेचयोनिप्रमुखशतसहस्रभेदपरिमाणा भवन्ति, तत्रैषां संवृता योनिरुष्णा च सचित्ताचित्तमिश्रभेदात् त्रिधा, सप्त चैषां योनिलक्षा भवन्ति ॥ साम्प्रतं चशब्दसमुच्चितं लक्षणद्वारमाह जह देहप्परिणामो रतिं खज्जोयगस्स सा उबमा । जरियस्स य जह उम्हा तओवमा ते जीवाणं ॥ ११९ ॥ 'यथेति दृष्टान्तोपन्यासार्थः 'देहपरिणामः' प्रतिविशिष्टा शरीरशक्ति: 'रात्रा' विति विशिष्टकालनिर्देशः 'खद्योतक' इति प्राणिविशेषपरिग्रहः, यथा तस्यासौ देहपरिणामो जीवप्रयोगनिर्वृत्तशक्तिराविश्चकास्ति, एवमङ्गारादीनामपि प्रति| विशिष्टा प्रकाशादिशक्तिरनुमीयते जीवप्रयोगविशेषाविर्भावितेति । यथा वा ज्वरोष्मा जीवप्रयोगं नातिवर्त्तते, जीवाघिटितशरीरकानुपात्येव भवति, एषैवोपमाऽऽग्नेयजन्तूनां न च मृता ज्वरिणः क्वचिदुपलभ्यन्ते, एवमन्वयव्यतिरेकाभ्यामग्नेः सचित्तता मुक्तकग्रन्थोपपत्तिमुखेन प्रतिपादिता, सम्प्रति प्रयोगमारोप्यते अयमेवार्थः - जीवशरीराज्यारादयः, छेद्यत्वादिहेतुगणान्त्रितत्वात् सास्नाविषाणादिसङ्घातवत्, तथा आत्मसंयोगाविर्भूतोऽङ्गारादीनां प्रकाशपरिणामः, For Private Personal Use Only | अध्ययनं १ * उद्देशकः ४ ॥ ४९ ॥ Page #95 -------------------------------------------------------------------------- ________________ अध्ययनं १ उद्देशकः४ मेयपर्याप्तका विसूक्ष्मपृथिवीकायापकायवभावनीयामाणाः भवन्ति, । ५०॥ श्रीआचा- शरीरस्थत्वात् , खद्योतकदेहपरिणामवत्, तथा आत्मसम्प्रयोगपूर्वकोऽङ्गारादीनामूष्मा, शरीरस्थत्वात् , ज्वरोष्मवत्, राङ्गवृत्तिः न चादित्यादिभिरनेकान्तः, सर्वेषामात्मप्रयोगपूर्वकं यत उष्णपरिणामभाक्त्वं तस्मान्नानेकान्तः, तथा सचेतनं तेजो, (शी०) यथायोग्याहारोपादानेन वृद्धिविशेषतद्विकारवत्त्वात्, पुरुषवत्, एवमादिना लक्षणेनाग्नेया जन्तवो निश्रेया इति । उक्तं लक्षणद्वारं, तदनन्तरं परिमाणद्वारमाह॥५०॥ जे बायरपजत्ता पलिअस्स असंखभागमिसा उ । सेसा तिपिणवि रासी वीसुं लोगा असंखिज्जा ॥१२०॥ ये वादरपर्याप्तानलजीवाः क्षेत्रपल्योपमासङ्खयेयभागमात्रवर्तिप्रदेशराशिपरिमाणाः भवन्ति, ते पुनर्बादरपृथिवीकायपप्तिकेभ्योऽसङ्खयेयगुणहीनाः, शेषास्त्रयोऽपि राशयः पृथ्वीकायवद्भावनीयाः, किन्तु बादरपृथिवीकायापर्याप्तकेभ्यो बादराग्यपर्याप्तका असंख्येयगुणहीनाः सूक्ष्मपृथिवीकायापर्याप्तकेभ्यः सूक्ष्माग्नेयापर्याप्तका विशेषहीनाः सूक्ष्मपृथिवीकायपर्याप्तकेभ्यः सूक्ष्माग्नेयपर्याप्तका विशेषहीना इति ॥ साम्प्रतमुपभोगद्वारमाह दहणे पयावण पगासणे य सेए य भत्तकरणे य । बायरतेउकाए उवभोगगुणा मणुस्साणं ॥ १२१॥ | दहनं-शरीरायवयवस्य वाताद्यपनयनार्थ प्रकृष्टं तापनं प्रतापन-शीतापनोदाय प्रकाशकरणमुद्योतकरणं-प्रदीपादिना भक्तकरणम्-ओदनादिरन्धनं स्वेदो-ज्वरविसूचिकादीनाम् , इत्येवमादिष्वनेकप्रयोजनेषूपस्थितेषु मनुष्याणां वादरतेजस्कायविषया उपभोगरूपा गुणा उपभोगगुणा भवन्तीति ॥ तदेवमेवमादिभिः कारणैः समुपस्थितैः सततमारम्भप्रवृत्ता गृहिणो यत्याभासा वा सुखैषिणस्तेजस्कायजन्तून हिंसन्तीति दर्शयितुमाह एएहिं कारणेहिं हिंसंती तेउकाइए जीवे । सायं गवेसमाणा परस्स दुक्खं उदीरंति ॥ १२२ ॥ 'एतैः' दहनादिभिः कारणैस्तेजस्कायिकान् जीवान् 'हिंसन्तीति सङ्घटनपरितापनापद्रावणानि कुर्वन्ति 'सात' सुख तदात्मनोऽन्विष्यन्तः 'परस्य' बादराग्निकायस्य दुःखम् 'उदीरयन्ति' उत्पादयन्तीति ॥ साम्प्रतं शस्त्रद्वारं, तच्च द्रव्य|भावशस्त्रभेदात् द्विधा, द्रव्यशस्त्रमपि समासविभागभेदात् द्विधैव, तत्र समासतो द्रव्यशस्त्रप्रतिपादनायाह पुढवी आउक्काए उल्ला य वणस्सई तसा पाणा । बायरतेउक्काए एयं तु समासओ सत्थं ॥ १२३ ॥ 'पृथिवी' धूलिः अपकायश्च आर्द्रश्च वनस्पतिः त्रसाश्च प्राणिनः, एतद्वादरतेजस्कायजन्तूनां 'समासतः' सामान्येन | शस्त्रमिति ॥ विभागतो द्रव्यशस्त्रमाह किंची सकायसत्थं किंची परकाय तदुभयं किंची। एयं तु व्वसत्थं भावे य असंजमो सत्थं ॥१२४ ॥ किञ्चिच्छस्त्रं स्वकाय एव-अग्निकाय एव अग्निकायस्य, तद्यथा-तार्णोऽग्निः पार्णाग्नेः शस्त्रमिति, किञ्चिच्च परकायशस्त्रम्उदकादि, उभयशस्त्रं पुनः-तुषकरीषादिव्यतिमिश्रोऽग्निरपराग्नेः, तुशब्दो भावशस्त्रापेक्षया विशेषणार्थः, 'एतत्तु' पूर्वोक्तं समासविभागरूपं पृथिवीस्वकायादि द्रव्यशस्त्रमिति । भावशस्त्रं दर्शयति-भावे शस्त्रम् असंयमो-दुष्प्रणिहितमनोवाक्का|यलक्षण इति ॥ उक्तव्यतिरिक्तद्वारातिदेशद्वारेणोपसञ्जिहीर्षुर्नियुक्तिकृदाह सेसाई दाराइं ताई जाई हवंति पुढवीए । एवं तेउद्देसे निजुत्ती कित्तिया एसा ॥ १२५ ॥ उक्तशेषाणि द्वाराणि तान्येव यानि पृथिव्युद्देशकेऽभिहितानि 'एवम् ' उक्तप्रकारेण तेजस्कायाभिधानोदेशके श्रीआचा- नियुक्तिः 'कीर्तिता' व्यावर्णिता भवतीति ॥ साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं, तच्चेदम्राङ्गवृत्तिः से बेमि व सयं लोगं अब्भाइक्खेज्जा व अत्ताणं अब्भाइक्खेज्जा, जे लोयं अ(शी०) ब्भाइक्खइ से अत्ताणं अब्भाइक्खइ, जे अत्ताणं अब्भाइक्खइ से लोयं अब्भाइ॥५१॥ क्खइ (सू० ३१) अस्य च सम्बन्धः प्राग्वद्वाच्य इति, येन मया सामान्यात्मपदार्थपृथिव्यप्कायजीवप्रविभागव्यावर्णनमकारि स दिएवाहमव्यवच्छिन्न ज्ञानप्रवाहस्तेजोजीवस्वरूपोपलम्भसमुपजनितजिनवचनसम्मदो ब्रवीमि, किं पुनस्तदिति दर्शयति 'नैवे'त्यादि, इह हि प्रकरणसम्बन्धाल्लोकशब्देनाग्निकायलोकोऽभिधित्सितः, अतस्तमग्निलोकं जीवत्वेन नैव 'स्वयम्' आत्मनाऽभ्याचक्षीत-नैवापहवीतेत्यर्थः, एतदभ्याख्याने ह्यात्मनोऽपि ज्ञानादिगुणकलापानुमितस्याभ्याख्यानमवाप्नोति, अथ च प्राक् प्रसाधितत्वादभ्याख्यानं नैवात्मनो न्याय्यम् , एवं तेजस्कायस्यापि प्रसाधितत्वात् अभ्याख्यानं क्रियमाणं न युक्तिपथमवतरति, एवं चास्य युक्त्यागमबलप्रसिद्धस्याभ्याख्याने क्रियमाणे सत्यात्मनोऽप्यहंप्रत्ययसिद्धस्याभ्याख्यानं भवतःप्राप्तम् । एवमस्तिति चेत् , तन्नेति दर्शयति-नेव अत्ताणं अब्भाइक्खेजा' नैवात्मानं-शरीराधिष्ठातारं ज्ञानगुणं प्रत्यात्मसंवेद्यं प्रत्याचक्षीत, तस्य शरीराधिष्ठातृत्वेन आहृतमिदं शरीरं केनचिदभिसन्धिमता, तथा त्यक्तमिदं शरीरं केनचिदभिसन्धिमतैवेत्येवमादिभिर्हेतुभिः प्रसाधितत्वात् , न च प्रसाधितप्रसाधनं पिष्टपेषणवत् विद्वजनमनांसि रजयति, अध्ययन उद्देशकः४ SARRISOARA त्यर्थः, एतदभ्या न्याय्यम्, एवं तक्रियमाणे सत्या वात्मान ॥५१॥ Page #96 -------------------------------------------------------------------------- ________________ 35 एवं च सत्यात्मवत्प्रसाधितमग्निलोकं यः प्रत्याचक्षीत सोऽतिसाहसिक आत्मानमभ्याख्याति-निराकरोति, यश्चात्माभ्याख्यानप्रवृत्तः स सदैवाग्निलोकमभ्याख्याति, सामान्यपूर्वकत्वाद्विशेषाणां, सति ह्यात्मसामान्ये पृथिव्याद्यात्मविभागः |सिद्ध्यति, नान्यथा, सामान्यस्य विशेषव्यापकत्वात् , व्यापकविनिवृत्तौ च व्याप्यस्याप्यवश्यंभाविनी विनिवृत्तिरिति-|| कृत्वा । एवमयमग्निलोकः सामान्यात्मवन्नाभ्याख्यातव्य इति प्रदर्शितम् , अधुनाऽग्निजीवप्रतिपत्तौ सत्यां तद्विपयसमारम्भकटुकफलपरिहारोपन्यासाय सूत्रमाह जे दीहलोगसत्थस्स खेयपणे से असत्यस्स खेयपणे जे असत्थस्स खेयपणे से दीह लोगसत्थस्स खेयपणे (सू०३२) 'य' इति मुमुक्षुदीर्घलोको-वनस्पतिर्यस्मादसौ कायस्थित्या परिमाणेन शरीरोच्छ्रयेण च शेषेकेन्द्रियेभ्यो दीर्घो वर्तते, तथाहि-कायस्थित्या तावत् 'वणस्सइकाइए णं भंते ? वणस्सइकाइएत्ति कालओ केवञ्चिरं होइ ?, गोयमा ! अणंतं कालं अणंताओ उस्सप्पिणिअवसप्पिणिओ खेत्तओ अणंता लोया असंखेज्जा पोग्गलपरियट्टा, ते णं पुग्गलपरियट्टा आव. लियाए असंखेज्जइभागे' परिमाणतस्तु 'पर्दुप्पन्नवणस्सइकाइयाणं भंते ! केवतिकालस्स निल्लेवणा सिया?, गोयमा! १ वनस्पतिकायो भदन्त ! वनस्पतिकाय इति कालतः कियचिरं भवति !, गौतम ! अनन्तं कालम् , अनन्ता उत्सर्पिण्यवसर्पिण्यः, क्षेत्रतोऽनन्ता लोकाः, असंख्येयाः पुद्गलपरावर्ताः, ते पुद्गलपरावर्ती आवलिकाया असोये भागे. २ प्रत्युत्पन्नवनस्पतिकायिकानां भदन्त! कियता कालेन निलेपना स्यात् १, गीतम! प्रत्युत्पन्नवनस्पतिकायिकानां नास्ति निलेपना. श्रीआचा- पडुप्पन्नवणस्सइकाइयाणं नत्थि निल्लेवणा' तथा शरीरोच्छ्याच्च दीर्घो वनस्पतिः 'वणस्सइकाइयाणं भंते ! के महालिया अध्ययनं १ राङ्गवृत्तिः र सरीरोगाहणा पण्णत्ता ?, गोयमा! साइरेगं जोयणसहस्सं सरीरोगाहणा' न तथाऽन्येषामेकेन्द्रियाणाम् , अतः स्थित(शी०) मेतत्-सर्वथा दीर्घलोको वनस्पतिरिति, अस्य च शस्त्रमग्निः, यस्मात्स हि प्रवृद्धज्वालाकलापाकुलः सकलतरुगणप्रध्वं. उद्देशकः४ सनाय प्रभवति, अतोऽसौ तदुत्सादकत्वाच्छस्त्रं, ननु च सर्वलोकप्रसिद्ध्या कस्मादग्निरेव नोक्तः?, किं वा प्रयोजनमुर-16 ॥५२॥ रीकृत्योक्तं दीर्घलोकशस्त्रमिति, अत्रोच्यते, प्रेक्षापूर्वकारितया, न निरभिप्रायमेतत्कृतमिति, यस्मादयमुत्पाद्यमानो ज्वाल्यमानो वा हव्यवाहः समस्तभूतग्रामघाताय प्रवर्तते, वनस्पतिदाहप्रवृत्तस्तु बहुविधसत्त्वसंहतिविनाशकारी विशेपतः स्यात् , यतो वनस्पतौ कृमिपिपीलिकाभ्रमरकपोतश्वापदादयः सम्भवन्ति, तथा पृथिव्यपि तरुकोटरव्यवस्थिता स्यात्, आपोऽप्यवश्यायरूपाः, वायुरपीपच्चञ्चलस्वभावकोमलकिशलयानुसारी सम्भाव्यते, तदेवमग्निसमारम्भप्रवृत्तः एतावतो जीवान्नाशयति, अस्यार्थस्य सूचनाय दीर्घलोकशस्त्रग्रहणमकरोत् सूत्रकार इति, तथा चोक्तम्-"जायतेयं न इच्छन्ति, पावगं जलइत्तए । तिक्खमन्नयरंसत्थं, सव्वओऽवि दुरासयं ॥ १ ॥ पाईणं पडिणं वावि, उ8 अणुदि|सामवि । अहे दाहिणओ वावि, दहे उत्तरओऽवि य ॥२॥ भूयाणमसमाधाओ, हववाहो न संसओ। तं पईवपयावठा, १ वनस्पतिकायिकानां भदन्त ! का महती शरीरावगाहना प्रज्ञप्ता !, गौतम ! सातिरेक योजनसहस्र शरीरावगाहना. २ जाततेजसं नेच्छन्ति पावकं ज्वल X ॥५२॥ यितुम् । तीक्ष्णमन्यतरत् शत्रं सर्वतोऽपि दुराश्रयम् ॥ १॥ प्राचीनं प्रतीचीनं वापि ऊर्ध्वमनुदिक्ष्वपि । अधो दक्षिणतो वापि दहति उत्तरतोऽपि च ॥२॥ भूतानामेप आघातो हव्यवाहो न संशयः । तत् प्रदीपप्रतापाथै संयतः किश्चित्रारभेत ॥ ३ ॥ संजओ किंचि नारभे॥ ३ ॥" अथवा बादरतेजस्कायाः पर्याप्तकाः स्तोकाः, शेषाः पृथिव्यादयो जीवकाया बह्वः, भवस्थितिरपि त्रीण्यहोरात्राणि स्वल्पा इतरेषां पृथिव्यब्वायुवनस्पतीनां यथाक्रमं द्वाविंशतिसप्तत्रिदशवर्षसहस्रपरिमाणा दीर्घा अवसेया इति, अतो दीर्घलोकः-पृथिव्यादिस्तस्य शस्त्रम्-अग्निकायस्तस्य 'क्षेत्रज्ञो निपुणः अग्निकार्य वर्णादितो जानातीत्यर्थः, 'खेदज्ञो वा' खेदः-तद्व्यापारः सर्वसत्त्वानां दहनात्मकः पाकाधनेकशक्तिकलापोपचितः प्रवरमणिरिव जाज्वल्यमानो लब्धाग्निव्यपदेशः यतीनामनारम्भणीयः, तमेवंविधं खेदम्-अग्निव्यापार जानातीति खेदज्ञः, अतो य एव दीर्घलोकशस्त्रस्य खेदज्ञः स एव 'अशस्त्रस्य' सप्तदशभेदस्य संयमस्य खेदज्ञः, संयमो हि न कश्चिजीव व्यापादयति अतोऽशस्त्रम् , एवमनेन संयमेन सर्वसत्त्वाभयप्रदायिनाऽनुष्ठीयमानेनाग्निजीवविषयः समारम्भः शक्यः परिहतु पृथिव्यादिकायसमारम्भश्चेत्येवमसौ संयमे निपुणमतिर्भवति, ततश्च निपुणमतित्वाद्विदितपरमार्थोऽग्निसमारम्भाद्यावृत्य संयमानुष्ठाने प्रवर्त्तते । इदानीं गतप्रत्यागतलक्षणेनाविनाभावित्वप्रदर्शनार्थ विपर्ययेण सूत्रावयवपरामर्श करोति-'जे असत्थस्से' त्यादि, यश्चाशस्त्रे-संयमे निपुणः स खलु दीर्घलोकशस्त्रस्य-अग्नेः क्षेत्रज्ञः खेदज्ञो वा, संयमपूर्वकं ह्यग्निविषयखेदज्ञत्वम्, अग्निविषयखेदज्ञतापूर्वकं च संयमानुष्ठानम्, अन्यथा तदसम्भव एवेत्येतद्गतप्रत्यागतफलमाविर्भावित भवति ॥ कैः पुनरिदमेवमुपलब्धमित्यत आह-'वीरेही गादि, अथवा सद्वक्तप्रसिद्धौ सत्यां वाक्यप्रसिद्धिर्भवतीत्यत उपदिश्यते वीरेहिं एयं अभिभूय दिटुं, संजएहिं सया जत्तेहिं सया अप्पमत्तेहिं (सू० ३३) Jain Education Interational Page #97 -------------------------------------------------------------------------- ________________ % 1 36 श्रीआचा- पनघातिकर्मसङ्घातविदारणानन्तरप्राप्तातुलकेवलश्रिया विराजन्त इति वीरा:-तीर्थकरास्तैवीरैरर्थतो दृष्टमेतद्गण अध्ययनं १ राजवृत्तिः धरैश्च सूत्रतोऽग्निशस्त्रं दृष्टम् अशस्त्र संयमस्वरूपं चेति । किं पुनरनुष्ठायेदं तैरुपलब्धमिति, अत्रोच्यते, 'अभि-दा शका४ (शी०) भूयेति अभिभवो नामादिश्चतुर्दा, द्रव्याभिभवो-रिपुसेनादिपराजयः आदित्यतेजसा वा चन्द्रग्रहनक्षत्रादितेजोऽभि भवः, भावाभिभवस्तु परीपहोपसर्गानीकज्ञानदर्शनावरणमोहान्तरायकर्मनिईलनं, परीपहोपसर्गादिसेनाविजयाद्विमलं चरणं, चरणशुद्धेानावरणादिकर्मक्षयः, तत्क्षयान्निरावरणमप्रतिहतमशेषज्ञेयमाहि केवलज्ञानमुपजायते, इदमुक्तं भवतिपरीषहोपसर्गज्ञानदर्शनावरणीयमोहान्तरायाण्यभिभूय केवलमुत्साद्य तैरुपलब्धमिति । यथाभूतैस्तैरिदमुपलब्धं तद्दर्शयति-'संजएहिं सम्यग् यताः संयताः प्राणातिपातादिभ्यस्तैः, तथा 'सदा' सर्वकलं चरणप्रतिपत्ती मूलोत्तरगुण|भेदायां निरतिचारत्वाद्यलवन्तस्तैः, तथा 'सदा' सर्वकालं न विद्यते प्रमादो-मद्यविषयकषायविकथानिद्राख्यो येषां तेऽप्रमत्तास्तैः, एवंभूतैर्महावीरैः केवलज्ञानचक्षुषेदं दीर्घलोकशस्त्रम् अशस्त्रं च संयमो दृष्टम्-उपलब्धमिति । अत्र च ४ यत्नग्रहणादीर्यासमित्यादयो गुणा गृह्यन्ते, अप्रमादग्रहणात्तु मद्यादिनिवृत्तिरिति । तदेवमेतत्प्रधानपुरुषप्रतिपादितमग्नि शस्त्रमपायदर्शनादप्रमत्तैः साधुभिः परिहार्यमिति ॥ एवं प्रत्यक्षीकृतानेकदोपजालमप्यग्निशस्त्रमुपभोगलोभाप्रमादवशगा जाये न परिहरन्ति तानुद्दिश्य विपाकदर्शनायाह जे पमत्ते गुणट्रीए से हदंडेत्ति पवुच्चइ (सू०३४) यो हि प्रमत्तो भवति मद्यविषयादिप्रमादैरसंयतो 'गुणार्थी' रन्धनपचनप्रकाशातापनाद्यग्निगुणप्रयोजनवान् स दुष्पणिहितमनोवाक्कायोऽग्निशस्त्रसमारम्भकतया प्राणिनां दण्डहतत्वाद्दण्डः प्रकर्षणोच्यते प्रोच्यते, आयुघृतादिव्यपदेशवदिति ॥ यतश्चैवं ततः किं कर्त्तव्यमित्यत आह तं परिणाग मेहावी इयाणिं णो जमहं पुव्वमकासी पमाएणं (सू० ३५) 'तम्' अग्निकायसमारम्भं दण्डफलं परिज्ञाय-ज्ञपरिज्ञाप्रत्याख्यानपरिज्ञाभ्यां 'मेधावी' मर्यादाव्यवस्थितो वक्ष्यमाणप्रकारेण व्यवच्छेदमात्मन्याचिनोतीति । तमेव प्रकारं दर्शयितुमाह-'इयाणी' त्यादि, यमहमग्निसमारम्भं विषयप्रमादेनाकुलीकृतान्तःकरणः सन् पूर्वमकार्ष तमिदानीं जिनवचनोपलब्धाग्निसमारम्भदण्डतत्त्वः नो करोमीति ॥ अन्ये त्वन्यथावादिनोऽन्यथाकारिण इति दर्शयितुमाह लजमाणा पुढो पास-अणगारा मोत्ति एगे पवदमाणा जमिणं विरूवरूवेहि सत्थेहिं अगणिकम्मसमारम्भेणं अगणिसत्यं समारभमाणे अण्णे अणेगरूवे पाणे विहिंसंति । तत्थ खल भगवता परिण्णा पवेदिता. इमस्स चेव जीवियस्स परिवंदणमाणणप्रय णाए जाइमरणमोयणाए दुक्खपडिघायहेउं से सयमेव अगणिसत्थं समारभइ अण्णे हिं वा अगणिसत्यं समारंभावेइ अण्णे वा अगणिसत्थं समारभमाणे समणुजाश्रीआचा- णइ, तं से अहियाए तं से अबोहियाए से तं संबुज्झमाणे आयाणीयं समुट्ठाय अध्ययन र राजवृत्तिः सोच्चा भगवओ अणगाराणं इहमेगेसिं णायं भवति-एस खलु गंथे एस खलु मोहे (शी०) उद्देशका एस खलु मारे एस खल्ल णरए, इच्चत्थं गहिए लोए जमिणं विरूवरूवेहिं सत्थेहिं ॥५४॥ अगणिकम्मसमारंभमाणे अण्णे अणेगरूवे पाणे विहिंसइ (सू० ३६) अस्य ग्रन्थस्योक्तार्थस्यायमों लेशतः प्रदर्श्यते-'लज्जमानाः' स्वागमोकानुष्ठानं कुर्वाणाः सावधानुष्ठानेन वा लज्जा कुर्वाणाः 'पृथग्' विभिन्नाः शाक्यादयः 'पश्ये ति संयमानुष्ठाने स्थिरीकरणाथै शिष्यस्य चोदना, अनगारा वयमित्येके प्रवदमानाः, किं तैर्विरूपमाचरितं येनैवं प्रदर्श्यन्त इति दर्शयति यदिदं विरूपरूपैः शखैरग्निकर्मसमारम्भेण अग्निशस्त्रं समारभमाणः सन्नन्याननेकरूपान् प्राणिनो विहिनस्ति, तत्र खलु भगवता परिज्ञा प्रवेदिता, यथाऽस्यैव परिफल्गुजीवितस्य परिवन्दनमाननपूजनार्थजातिमरणमोचनार्थ दुःखप्रतिघातहेतुं यत्करोति तदर्शयति-स' परिवन्दनाद्यर्थी स्वत एवाग्निशस्त्रं समारभते तथा अन्यैश्चाग्निशस्त्र समारम्भयति तथाऽन्यांश्च अग्निशखं समारभमाणान् समनुजानीते, तच्चाने समारम्भणं 'से' तस्य सुख लिप्सोरमुत्रान्यत्र चाहिताय भवति, तथा तदेव च तस्याबोधिलाभाय भवति, 'स' इति यस्यैतदसदाचरणं प्रदर्शित, स तु शिष्यस्तदग्निसमारम्भणं पापायेत्येवं सम्बुध्यमान 'आदानीय ग्राह्यं सम्यग्दर्शनादि 'सम्य- ॥५४॥ गुत्थाय' अभ्युपगम्य श्रुत्वा भगवदन्तिकेऽनगाराणां वा इहैकेषां साधूनां हातं भवति, किम् ?, तदर्शयति-'एप' 4%CREAKANGANAGARIKAARAKACAKASH Page #98 -------------------------------------------------------------------------- ________________ | अग्निसमारम्भः ग्रन्थः-कर्महेतुत्वाद् एष एव मोह एष एव मार एष एव नरकस्तद्धे तुत्वादिति भावः, इत्येवमर्थ च गृद्धो लोको यत्करोति नदर्शयति-यदिदं विरूपरूपैः शस्त्रैरग्निकर्म समारभते तदारम्भेण चाग्निशस्त्र समारभते तच्चा-18 हरभमाणोऽन्याननेकरूपान् प्राणिनो विहिनस्तीति ॥ कथं पुनरग्निसमारम्भप्रवृत्ता नानाविधान् प्राणिनो विहिंसन्तीति दर्शयितुमाह से बेमि-संति पाणा पुढवीनिस्सिया तणणिस्सिया पत्तणिस्सिया कट्टनिस्सिया गोमयणिस्सिया कयवरणिस्सिया, संति संपातिमा पाणा आहच्च संपयंति, अगणिं च खलु पुट्ठा एगे संघायमावजंति, जे तत्थ संघायमावजंति ते तत्थ परियावजंति, जे तत्थ परियावजंति ते तत्थ उद्दायंति (सू० ३७) तदहं ब्रवीमि यथा नानाविधजीवहिंसनमनिकायसमारम्भेण भवतीति । यथाप्रतिज्ञातार्थ दर्शयति-'सन्ति' विद्यन्ते | 'प्राणा' जन्तवः, पृथिवीकायनिश्रिताः पृथिवीकायत्वेन परिणता इत्यर्थः, तदाश्रिता वा कृमिकुन्थुपिपीलिकागण्डूपदा हिमण्डूकवृश्चिककर्कटकादयः, तथा वृक्षगुल्मलतावितानादयः, तथा तुणपत्रनिश्रिताः पतङ्गेलिकादयः, तथा काष्ठनिआ. सू. १० श्रिता-धुणोदेहिकापिपीलिकाऽण्डादयः, गोमयनिश्चिताः-कुन्थुपनकादयः, कचवरः-पत्रतृणधूलिसमुदायस्तनिश्रिताः श्रीआचा- कृमिकीटपतङ्गादयः। तथा 'सन्ति' विद्यन्ते सम्पतितुमुत्प्लुत्योत्प्लुत्य गन्तुमागन्तुं वा शीलं येषां ते सम्पातिनः प्राणिनो अध्ययनं१ राङ्गवृत्तिः -जीवा मक्षिकाभ्रमरपतङ्गमशकपक्षिवातादयः, एते च सम्पातिनः 'आहत्य' उपेत्य स्वत एव, यदिवा अत्यर्थ कदाचिद्वा उद्देशकः४ (शी०) अग्निशिखायां सम्पतन्ति च । तदेवं पृथिव्यादिनिश्रितानां जीवानां यद्भवति तद्दर्शयितुमाह-'अगणिं चेत्यादि, रन्ध नपचनतापनाघनिगुणार्थिभिरवश्यमग्निसमारम्भो विधेयः, तत्समारम्भे च पृथिव्यादिनिनितानां जीवानामेता वक्ष्य-12 माणा अवस्था भवन्ति, छान्दसत्वात् तृतीयार्थे द्वितीया, ततश्चायमर्थः-अग्निना 'स्पृष्टा'छुप्ता एके केचन सङ्घातम्-1 अधिकं गात्रसङ्कोचनं मयूरपिच्छवदापद्यन्ते, चशब्दस्याधिक्यार्थत्वात्, खलुशब्दोऽवधारणे, अग्नेरेवायं प्रतापो नापर| स्येति, यदिवा सप्तम्यर्थे द्वितीया स्पृष्टशब्दश्च पतितवचनः, ततश्चायमर्थो भवति-अग्नावेव स्पृष्टाः-पतिता 'एके शलभादयः 'सलात' समेकीभावेनाधिकं गात्रसङ्कोचनम् 'आपद्यन्ते' प्राप्नुवन्ति, ये च 'तत्र'अग्नौ पतिताः सहातमापद्यन्ते ते प्राणिनः 'तत्र'अग्नौ पर्यापद्यन्ते, पर्यापत्तिः-सम्मूर्छनम् , ऊष्माभिभूता मूर्छामापद्यन्ते इत्यर्थः । अथ किमर्थ सूत्रकृता विभक्तिपरिणामोऽकारीति, उच्यते, मागधदेशीसमनुवृत्तेः व्याख्याविकल्पप्रदर्शनार्थ वा, अध्याहारादयोऽपि व्याख्याझानीत्यनेन शिष्यो ज्ञापितो भवति । अथ के पुनस्तेऽध्याहारादय इति ?, उच्यन्ते, अध्याहारो विपरिणामो व्यवहितक-18 ल्पना गुणकल्पना लक्षणा वाक्यभेदश्चेति, इह च द्वितीयाविभक्केः सप्तमीपरिणामः कृत इति । ये च 'तत्र'अग्नौ पर्यापद्यन्ते ते प्राणिनः कृमिपिपीलिकाभ्रमरनकुलादयस्तत्राग्नावपदावन्ति-प्राणान् मुश्चन्तीत्यर्थः, तदेवमग्निसमारम्भे सति न DIL॥५५॥ केवलमग्निजन्तूनां विनाशः किं त्वन्येषामपि पृथिवीतृणपत्रकाष्ठगोमयकचवराश्रितानां सम्पातिनां च व्यापत्तिरवश्य म्भाविनीति, अत एव च भगवत्यां भगवतोक्तम्-"दो पुरिसा सरिसवया अन्नमन्नेहिं सद्धिं अगणिकार्य समारंभंति, तत्थ नणं एगे पुरिसे अगणिकायं समुजालेति, एगे विशवेति, तत्थ णं के पुरिसे महाकम्मयराए? के पुरिसे अप्पकम्मयराए?, |गोयमा! जे उज्जालेति से महाकम्मयराए, जे विज्झवेति से अप्पकम्मयराए" ॥ तदेवं प्रभूतसत्त्वोपमईनकरमग्यारम्भ | विज्ञाय मनोवाकायैः कृतकारितानुमतिभिश्च तपरिहारः कार्य इति दर्शयितुमाह एत्थ सत्यं असमारंभमाणस्स इच्छेते आरंभा परिण्णाया भवंति, तं परिण्णाय मेहावी व सयं अगणिसत्थं समारंभे नेवण्णेहि अगणिसत्थं समारंभावेज्जा अगणिसत्थं समारंभमाणे अण्णेन समणुजाणेजा, जस्सेते अगणिकम्मसमारंभा परिणाया भवंति से हु मुणी परिण्णायकम्मे (सू० ३८) त्ति बेमि ॥ इति चतुर्थ उद्देशकः ॥ 'अत्र' अग्निकाये 'शस्त्रं' स्वकायपरकायभेदभिन्नं 'समारभभाणस्य' व्यापारयत इत्येते आरम्भाः पचनपाचनादयो दबन्धहेतुत्वेनापरिज्ञाता भवन्ति, तथा अत्रैवाग्निकाये शस्त्रमसमारभमाणस्यैते आरम्भाः परिज्ञाता भवन्ति, यस्यैते अग्नि-1|| FL द्वौ पुरुषौ सदृशवयसौ अन्योऽन्यं समकमग्निकार्य समारम्भयतः, तत्रैकः पुरुषोऽमिकार्य समुज्वलयति, एको विध्यापयति, तत्र कः पुरुषो महाकर्मा कः पुरुIPषोऽल्पकर्मा, गौतम ! य उज्ज्वलयति स महाकर्मा यो विध्यापयति सोऽल्पकर्मा. 9 Page #99 -------------------------------------------------------------------------- ________________ 38 ५. ० ८ -- --- - श्रीआचा- कायसमारम्भा ज्ञपरिज्ञया ज्ञाता भवन्ति प्रत्याख्यानपरिज्ञया च परिहृता भवन्ति स एव मुनिः परमार्थतः परिज्ञातक- अध्ययन १ तिम्र्मेति ब्रवीमीति पूर्ववत् । इति शस्त्रपरिज्ञायां चतुर्थोद्देशकटीका समाप्ता ॥ उद्देशकः५ (शी) ___ उक्तश्चतुर्थोद्देशकः, साम्प्रतं पञ्चमः समारभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरोद्देशके तेजस्कायः प्रतिपादितः, १५६ ॥ तदनन्तरमविकलसुसाधुगुणप्रतिपत्तये कमायातवायुकायप्रतिपादनावसरे वनस्पतिकायजीवस्वरूपमाविर्भाव्यते, किं पुनः क्रमोल्लङ्घनकारणमिति, उच्यते, एष हि वायुरचाक्षुषत्वादुःश्रद्धानः, अतः समधिगताशेषपृथिव्यायेकेन्द्रियप्राणिगणस्वरूपः शिष्यः सुखमेव वायुजीवस्वरूपं प्रतिपत्स्यते, स एव च क्रमो येन शिष्याः जीवादितत्त्वं प्रति प्रोत्सहन्ते यथावअतिपत्तुमिति, वनस्पतिकायस्तु समस्तलोकप्रत्यक्षपरिस्फुटजीवलिङ्गकलापोपेतः, अतः स एव तावत्प्रतिपाद्यते, इत्यनेन सम्बन्धेनायातस्यास्य चत्वार्यनुयोगद्वाराणि वाच्यानि यावन्नामनिष्पन्ने निक्षेपे वनस्पत्युद्देशकः, तत्र वनस्पतेः स्वभेदकलापप्रतिपादनाय पूर्वप्रसिद्धार्थातिदेशद्वारेण नियुक्तिकृदाह पुढवीए जे दारा वणसइकाएऽवि हुंति ते चेव । नाणत्ती उ विहाणे परिमाणुवभोगसत्थे य ॥ १२६॥ यानि पृथवीकायसमधिगतये द्वाराण्युक्तानि तान्येव वनस्पती द्रष्टव्यानि, नानात्वं तु प्ररूपणापरिमाणोपभोगशस्त्रेषु चशब्दालक्षणे च द्रष्टव्यमिति ॥ तत्रादौ प्ररूपणास्वरूपनिपिनायाह जा॥५६॥ दुविह वणस्सइजीवा सुहुमा तह बायरा य लोगंमि । सुहुमा य सव्वलोए दो चेव य बायरविहाणा ॥१२७॥ वनस्पतयो द्विविधाः-सूक्ष्मा बादराश्च, सूक्ष्माः सर्वलोकापन्नाश्चक्षुर्ग्राह्याश्च न भवन्त्येकाकारा एव, वादराणां पुनढे | विधाने ॥ के पुनस्ते बादरविधाने इत्यत आह पत्तेया साहारण बायरजीवा समासओ दुविहा । बारसविहऽणेगविहा समासओ छविहा हुंति ॥१२८ ॥ बादराः समासतः द्विविधाः-प्रत्येकाः साधारणाच, तत्र पत्रपुष्पमूलफलस्कन्धादीन् प्रति प्रत्येको जीवो येषां ते प्रत्येकजीवाः, साधारणास्तु परस्परानुविद्धानन्तजीवसङ्घातरूपशरीरावस्थानाः, तत्र प्रत्येकशरीरा द्वादशविधानाः, साधारणास्त्वनेकभेदाः, सर्वेऽप्येते समासतः पोढा प्रत्येतव्याः॥ तत्र प्रत्येकतरुद्वादशभेदप्रत्यायनायाहरुक्खा गुच्छा गुम्मा लया य वल्ली य पव्वगा चेव । तणवलयहरियओसहिजलरुहकुहणा य बोद्धव्वा ॥१२॥ | वृश्यन्त इति वृक्षाः, ते द्विविधाः-एकास्थिका बहुबीजकाच, तत्रैकास्थिकाः-पिचुमन्दाम्रकोशम्बशालाङ्कोलपीलुशल्लक्यादयः, बहुबीजकास्तु-उदुम्बरकपित्थास्तिकतिन्दुकबिल्वामलकपनसदाडिममातुलिङ्गादयः, गुच्छास्तु-वृन्ताकीकर्पासीजपाआढकीतुलसीकुसुम्भरीपिप्पलीनील्यादयः, गुल्मानि तु-नवमालिकासेरियककोरण्टकबन्धुजीवकबाणकरवीरसिन्दुवारविचकिलजातियूथिकादयः, लतास्तु-पद्मनागाशोकचम्पकचूतवासन्तीअतिमुक्तककुन्दलताद्याः, वल्यस्तु-कुप्माण्डीकालिङ्गीत्रपुषीतुम्बीवालुङ्कीएलालुकीपटोल्यादयः, पर्वगाः पुनः-इक्षुवीरणशुण्ठशरवेत्रशतपर्ववंशनलवेणुकादयः । तृणानि तु-श्वेतिकाकुशदर्भपर्वकार्जुनसुरभिकुरुविन्दादीनि, वलयानि च-तालतमालतकलीशालसरलाकेतकीकदलीक १ शतपत्री. प्र. २ वर्चका. प्र. श्रीआचा- न्दल्यादीनि, हरितानि-तन्दुलीयकाधूयारुहवस्तुलबदरकमार्जारपादिकाचिल्लीपालक्यादीनि, औषध्यस्तु-शालीव्रीहिगोधू- अध्ययनं१ राङ्गवृत्तिः मयवकलममसूरतिलमुद्रमापनिष्पावकुलत्थातसीकुसुम्भकोद्रवकनवादयः, जलरुहा-उदकावकपनकशैवलकलम्बुकापावक(शी०) कशेरुकउसलपमकुमुदनलिनपुण्डरीकादयः, कुहुणास्तु-भूमिस्फोटकाभिधानाः आयकायकुहुणकुण्डुकोदेहलिकाशलाकास उद्देशकः५ पच्छत्रादयः, एषां हि प्रत्येकजीवानां वृक्षाणां मूलस्कन्धकन्दत्वक्शालप्रवालादिष्वसंख्येयाः प्रत्येकं जीवाः, पत्राणि पुष्पाणि चैकजीवानि मन्तव्यानि, साधारणास्त्वनेकविधाः, तद्यथा-लोहीनिहुस्तुभायिकाअश्वकर्णीसिंहकर्णीशृङ्गबेरैमालुकामूलककृष्णकन्दसूरणकन्दकाकोलीक्षीरकाकोलीप्रभृतयः ॥ 'सर्वेऽप्येते संक्षेपात् पोढा भवन्ती'त्युक्तं, के पुनस्ते भेदा 31 इत्याह अग्गषीया मूलबीया खंधषीया चेव पोरवीया य । बीयरुहा समुच्छिम समासओ वणसईजीवा ॥१३०॥ | तत्र कोरिण्टकादयोऽप्रबीजाः, कदल्यादयो मूलबीजाः, निहुशल्लकवरणिकादयः स्कन्धबीजाः, इक्षुवंशवेत्रादयः पर्वबीजाः, बीजरुहाः शालिनीह्यादयः, सम्मूर्छनजाः पद्मिनीशृङ्गाटकपाठशैवलादयः, एवमेते समासात्तरुजीवाः षोढा कथिताः, नान्ये सन्तीति प्रतिपत्तव्यं ॥ किंलक्षणाः पुनः प्रत्येकतरवो भवन्तीत्यत आह जह सगलसरिसवाणं सिलेसमिस्साण वत्तिया वट्टी। पत्तेयसरीराणं तह हंति सरीरसंघाया ॥ १३१॥ यथेति दृष्टान्तोपन्यासार्थः, यथा सकलसर्पपाणां श्लेषयतीति श्लेषः-सर्जरसादिस्तेन मिश्रितानां 'वर्तिता' वलिता वर्तिः |॥ ५७॥ १०त्रिलरी. प्र. २०पावाक• प्र. ३ कुहणेति नि. ४ रा.प्र. AAKA4%AMRAPAL.4% AAAAAA%% %%%%SESS Page #100 -------------------------------------------------------------------------- ________________ श्रीआचा राङ्गवृत्तिः (शी०) ॥ ५८ ॥ 39 तस्यां च वर्ती प्रत्येकप्रदेशाः क्रमेण सिद्धार्थकाः स्थिताः, नान्योऽन्यानुवेधेन, चूर्णितास्तु कदाचिदन्योऽन्यानुवेधभाजोऽपि स्युरित्यतः सकलग्रहणं, यथाऽसौ वर्त्तिस्तथा प्रत्येकतरुशर (रसङ्घातः, यथा च सर्षपास्तथा तदधिष्ठायिनो जीवाः, यथा श्लेषविमिश्रितास्तथा रागद्वेषप्रचितकर्मपुद्गलोदयमिश्रिताः जीवाः, पश्चिमार्जेन गाथाया उपन्यस्तदृष्टान्तेन सह | साम्यं प्रतिपादितं तथेति शब्दोपादानादिति ॥ अस्मिन्नेवार्थे दृष्टान्तान्तरमाह जह वा तिलसकुलिया बहुएहिं तिलेहिं मेलिया संती । पत्तेयसंरीराणं तह हुंति सरीरसंघाया ॥ १३२ ॥ यथा वा तिलशष्कुलिका - तिलप्रधाना पिष्टमयपोलिका बहुभिस्तिलैर्निष्पादिता सती भवति, तथा प्रत्येकशरीराणां तरूणां शरीरसङ्घाता भवन्तीति द्रष्टव्यमिति ॥ साम्प्रतं प्रत्येकशरीरजीवानामेका नेकाधिष्ठितत्वप्रतिपिपादयिषयाऽऽह नाणाविहसंठाणा दीसंती एगजीविया पत्ता । खंधावि एगजीवा तालसरलनालिएरीणं ॥ १३३ ॥ नानाविधं - भिन्नं संस्थानं येषां तानि नानाविधसंस्थानानि पत्राणि यानि चैवंभूतानि दृश्यन्ते तान्येकजीवाधिष्ठितान्यवगन्तव्यानि, तथा स्कन्धा अप्येकजीवाधिष्ठितास्तालसरलनालिकेर्यादीनां नात्रानेकजीवाधिष्ठितत्वं सम्भवतीति, अवशिष्टानां त्वनेकजीवाधिष्ठितत्वं सामर्थ्यात्प्रतिपादितं भवति ॥ साम्प्रतं प्रत्येकतरुजीवराशिपरिमाणाभिधित्सयाऽऽह पत्या पज्जत्ता सेढीऍ असंखभागमित्ता ते । लोगासंखप्पज्जतगाण साहारणाणता ॥ १३४ ॥ प्रत्येकतरुजीवाः पर्याप्तकाः संवर्त्तितचतुरस्रीकृत लोकश्रेण्यसंख्येयभागवत्त्र्त्या काशप्रदेशराशितुल्यप्रमाणाः, एते च पुनबोंदरतेजस्कायपर्याप्तकरा शेरसङ्घयेयगुणाः, ये पुनरपर्याप्तकाः प्रत्येकतरुजन्तवः ते ह्यसङ्ख्यंयानां लोकानां यावन्तः प्रदेशास्तावन्त इति एतेऽप्यपर्याष्टका बादरतेजस्काय जीवराशेरसङ्घयेयगुणाः, सूक्ष्मास्तु वनस्पतयः प्रत्येकशरीरिणः पयतका अपर्याप्तका वा न सन्त्येव, साधारणास्त्वनन्ता इति विशेषानुपादानात् ?, साधारणाः सूक्ष्मबादरपर्याप्तकापर्या| तकभेदेन चतुर्विधा अपि पृथक् पृथगनन्तानां लोकानां यावन्तः प्रदेशास्तावन्त इति, अयं तु विशेषः-- साधारणबादरपर्याप्तकेभ्यो बादरा अपर्याप्तका असंख्येयगुणाः बादरापर्याष्टकेभ्यः सूक्ष्माः अपर्याप्तका असङ्ख्येयगुणास्तेभ्योऽपि सूक्ष्माः पर्याप्तकाः असङ्घचेयगुणा इति ॥ सम्प्रत्येषां तरूणां यो जीवत्वं नेच्छति तं प्रति जीवत्वप्रतिपादनेच्छया निर्युक्तिकृदाहएएहिं सरीरेहिं पञ्चक्खं ते परूविया जीवा । सेसा आणागिज्झा चक्खुणा जे न दीसंति ॥ १३५ ॥ 'एतैः ' पूर्वप्रतिपादितैस्तरुशरीरैः प्रत्यक्षप्रमाणविषयैः 'प्रत्यक्ष' साक्षात् 'ते' वनस्पतिजीवाः 'प्ररूपिताः ' प्रसाधिताः, तथाहि न ह्येतानि शरीराणि जीवव्यापारमन्तरेणैवंविधाकारभाजि भवन्ति, तथा च प्रयोगः - जीवशरीराणि वृक्षाः, अक्षाद्युपलब्धिभावात्, पाण्यादिसङ्घातवत्, तथा कदाचित् सचित्ता अपि वृक्षाः, जीवशरीरत्वात्, पाण्यादिसङ्घातव| देव, तथा मन्दविज्ञानसुखादिमन्तस्तरवः अव्यक्तचेतनानुगतत्वात्, सुप्तादिपुरुषवत्, तथा चोक्तम् — “वृक्षादयोऽक्षाद्युपलब्धिभावात्साण्यादिसङ्घातवदेव देहाः । तद्वत्सजीवा अपि देहतायाः, सुप्तादिवत् ज्ञानसुखादिमन्तः ॥ १ ॥” 'शेषा' इति सूक्ष्मास्ते च चक्षुषा नोपलभ्यन्त इत्याज्ञया ग्राह्या इति, आज्ञा च भगवद्वचनमवितथमरक्तद्विष्टप्रणीतमिति श्रद्धातव्यमिति ॥ साम्प्रतं साधारणलक्षणमभिधित्सुराह साहारणमाहारो साहारण आणपाणगहणं च । साहारणजीवाणं साहारणलक्खणं एयं ॥ १३६ ॥ समानम् एकं धारणम्-अङ्गीकरणं शरीराहारादेर्येषां ते साधारणाः तेषां साधारणानाम्-अनन्तकायानां जीवानां 'साधारणं' सामान्यमेकमाहारग्रहणं तथा प्राणापानग्रहणं च साधारणमेव, एतत्साधारणलक्षणम्, एतदुक्तं भवति - एकस्मिन्नाहारितवति सर्वेऽप्याहारितवन्तस्तथैकस्मिन्नुच्छ्रसिते निःश्वसिते वा सर्वेऽप्युच्छ्रसिता निःश्वसिता वेति ॥ अमुमेवार्थ स्पष्टयितुमाह एगस्स उ जं गहणं बहूण साहारणाण ते चेव । जं बहुयाणं गहणं समासओ तंपि एगस्स ॥ १३७ ॥ एको यदुच्छ्रासनिःश्वासयोग्यपुद्गलोपादानं विधत्ते बहनामपि साधारणजीवानां तदेव भवति, तथा यच्च बहवो | ग्रहणमकार्षुरेकस्यापि तदेवेति ॥ अथ ये बीजात्मरोहन्ति वनस्पतयस्तेषां कथमाविर्भाव इत्यत आह जोणिग्भूए बीए जीवो वकमह सो व अन्नो वा । जोऽवि य मूले जीवो सो चिय पत्ते पढमयाए । १३८ ॥ अत्र भूतशब्दोऽवस्थावचनः, योन्यवस्थे बीजे योनिपरिणाममजहतीत्यर्थः, बीजस्य हि द्विविधावस्था -योन्यवस्था अयोन्यवस्था च यदा योन्यवस्थां न जहाति बीजमुज्झितं च जन्तुना तदा योनिभूतमुच्यते, योनिस्तु जन्तोरुत्पत्तिस्थानमविनष्टमिति, तस्मिन् बीजे योनिभूते जीवो 'व्युत्क्रामति' उत्पद्यते, स एव पूर्वको बीजजीवोऽन्यो वाऽऽगत्य तत्रोपद्यते, एतदुक्तं भवति-यदा जीवेनायुषः क्षयाद्वीजपरित्यागः कृतो भवति, तस्य च यदा बीजस्य क्षित्युदकादिसंयोगस्तदा कदाचित्स एव प्राक्तनो जीवस्तत्रागत्य परिणमते कदाचिदन्य इति, यश्च मूलतया जीवः परिणमते स एव प्रथम For Private Personal Use Only अध्ययनं १ उद्देशक:५ ।। ५८ ।। Page #101 -------------------------------------------------------------------------- ________________ भाषा राजवृत्तिः (at) ॥ ५९ ॥ श्री भाचा - राजवृनिः (शी०) ॥ ६० ॥ 40 " पत्रतयाऽपीति, एकजीवकर्तृके मूलपत्रे इतियावत् प्रथमपत्रकं च वासी बीजस्य समुष्नावस्था भूजलकालापेक्षा दो च्यत इति नियमप्रदर्शनमेतत् शेषं तु किसलयादि सकलं न मूलजीचपरिणामाविर्भावितमेवेत्यवगन्तव्यमिति ॥ यत उच्तम्- "सेन्वोऽवि किसलओ खड उग्गममाणो अनन्त भणिओ" इत्यादि । तथाऽपरं साधारणलक्षणमभिधित्सुराह चक्कागं भज्जमाणस्स गंठी चुण्णघणो भवे । पुढविसरिस भेएणं अनंतजीवं वियाणेहि ॥ १३९ ॥ यस्य मूलकन्दत्व पत्रपुष्पफलादेर्भज्यमानस्य चक्रकं भवति, चक्राकारः समच्छेदो भङ्गो भवतीतियावत् यस्य च प्रधिः पर्व भङ्गस्थानं वा 'चूर्णेन' रजसा 'पनो' व्याप्तो भवति, यो वा भिद्यमानो वनस्पतिः पृथिवीसटशेन भेदेन केदारोपरिशुष्कत्तरिकावत् पुटभेदेन भिद्यते, तमनन्तकायं विजानीहि ॥ तथा लक्षणान्तरमाह " गढसिरागं पत्तं सच्छीरं जंच होह निच्छीरं । जं पुण पणडुसंघिय अनंतजीवं विद्याणाहि ॥ १४० ॥ स्पष्टार्था ॥ एवं साधारणजीवान् क्षणतः प्रतिपाद्य सम्प्रति नामग्राहमनन्तान् वनस्पतीन् दर्शवितुमाहसेवालकल्पभाणिपअवर पणए व किंनए व हटे। एए अनंतजीवा भणिया अण्णे अणेगविहा ॥ १४१ ॥ सेवाकरथभाणिकाऽवकपन किण्वादयोऽनन्तजीवा गदिता अनेकप्रकाराचान्वेऽपीत्यमत्रगन्तव्या इति ॥ सम्प्रति प्रत्येकतरूणामेकादिजी यपरिगृहीतशरीररश्वत्वं प्रतिपिपादविषयाह एस दुहति व संखियाण व तहा असंखाणं । पत्तेयसरीराणं दीसंति सरीरसंपाया ।। १४२ ॥ १ सर्वोऽपि किशलयः खलुद्रच्छन्ननन्तको भणितः. एकजीव परिगृहीतशरीरं तालसरलनालिकेर्यादिस्कन्धः, स च चक्षुर्ग्राह्यः, तथा बिसमृणालकर्णिकाकुणक कटाहानामेकजीवपरिगृहीतत्वं चश्यत्वं च द्विविसङ्घ पेयासङ्घ बेयजीव परिगृहीतत्यमप्येवं दृश्यतया भावनीयमिति ॥ किमनन्तानामप्येवं ? नेत्यत आह इक्कस दुण्ह तिन्ह व संखिज्ञाण व न पासिउं सक्का । दीसंति सरीराई निओयजीवाणऽणंताणं ॥ १४३ ॥ नैकादीनामधेयावसानानामनन्ततरुजीवानां शरीराण्युपलभ्यन्ते, कुतः १ अभावात् न होकादिजीवपरिगृहीतान्यनन्तानां शरीराणि सन्ति, अनन्तजीव पिण्डत्वादेव, कथं तद्युपलभ्यासे भवन्तीति दर्शयति-दश्यन्ते शरीराणि वादरनिगोदानामनन्त जीवानां सूक्ष्मनिगोदानां तु नोपलभ्यन्ते, अनन्तजीवसङ्गतत्वे सत्यप्यतिसूक्ष्मत्वादिति भावः नियो दास्तु नियमत एवानन्तजीवसङ्घाता भवन्तीति, उच" गोठा य असलेला हुंति णिभोमा असङ्ख्या गोले एफेको य निओए अनंतजीवो मुणेयव्वो ॥ १ ॥” एवं वनस्पतीनां वृक्षादिप्रत्येकादिभेदात्तथा वर्णगन्धरसस्पर्शभेदात् सहस्रा - शो विधानानि सङ्घयेयानि योनिप्रमुखानि शतसहस्राणि भेदानामवसेयानीति, तथाहि वनस्पतीनां संवृता योनिः, सा सचित्ताचित्तमिश्रभेदात् त्रिधा तथा शीतोष्णमिश्रभेदाच, तथा प्रत्येकतरूणां दश हा योनिभेदानां साधारणानां च चतुर्दश, कुलकोटीनां द्वयोरपि पञ्चविंशतिकोटिशतसहस्राणीति ॥ उच्तं विधानद्वारम् इदानीं परिमाणमभिधीयतेतत्र प्रथमं सूक्ष्मानन्तजीवानां दर्शवितुमाह १ गोलावास वा भवन्ति निगोदा असङ्ख्येया गोले । एकैकश्च निगोदोऽनन्तजीवो मुणितव्यः ॥ १ ॥ " 1 जे वापरपचता पपरस्स असंल भागमिता ते सेसा असंखलोपा तिनिनि साहारणाणता ।। १४५ ।। ये पर्यायकवादनिगोदास्ते संवर्धित चतुरश्री कृतसकललोकप्रतरासङ्घ चैव भागवर्त्तिप्रदेशराशिपरिमाणा भवन्ति एते पुनः प्रत्येकशरीरमादवनस्पतिपर्याप्तकजीवेभ्योऽसङ्घ बेयगुणाः शेषाखयोऽपि राशयः प्रत्येकमसयेवढोकाकाशप्रदे शपरिमाणाः के पुनखय इति ?, उच्यन्ते, अपर्याप्तकबादरनिगोदा अपर्याप्तसूक्ष्मनिगोदाः पर्याटकसूक्ष्मनिगोदाः, एते च क्रमशो बहुतरका द्रष्टव्या इति, साधारणजीवास्तेभ्योऽनन्तगुणाः, एतच्च जीवपरिमाणं, प्राक्तनं तु राशिचतुष्टयं निगोदपरिमाणमिति ॥ परिमाणद्वारानन्तरमुपभोगद्वारमभिधित्सुराह पत्येण व कूटवेण व जह कोई मिणिच सव्वधना एवं मचित्रमाणा हवंति लोगा अनंता ॥ १४४ ॥ प्रस्थकुडवादिना यथा कश्चित्सर्वधान्यानि प्रमिशुयात्, मित्वा चान्यत्र प्रक्षिपेद् एवं यदि नाम कचित्साधारणजीवरार्थि लोककुडवेन मित्वाऽन्यत्र प्रक्षिपेत् तत एवं मीयमाना अनन्ता छोका भवन्तीति । इदानीं वादनिगोदपरि-५ माणाभिधित्सयाऽऽ 7 आहारे उवगरणे सयणासण जाण जुग्गकरणे य । आवरण पहरणेसु अ सत्थविहाणसु अ बहुसुं ॥ १४६ ॥ आहार - फलपत्र किशलयमूलकन्दस्वगादिनिर्वः, उपकरणं व्यजनकटकवलकालादि शयनं सदाफलकादि, आ. सनम्-आसन्दकादि, यानं शिबिकादि, युग्यं-गन्त्रिकादि, आवरणम् - फलकादि, प्रहरणं - लकुट मुसुण्ड्यादि, शस्त्रविधानानि बहूनि तशिर्वयनि, शरदाजख धुरिकादिगण्डोपयोगित्वादिति । तथाऽपरोऽपि परिभोगविधिः, तदर्थनायाह अध्ययनं १ उद्देशक: ५ ।। ५९ ।। अध्ययनं १ ॥ ६० ॥ Page #102 -------------------------------------------------------------------------- ________________ 41 अध्ययनं १ उद्देशकः ५ आउन कट्ठकम्मे गंधंगे वत्थ मल्ल जोए य । झावणवियावणेसु अ तिल्लविहाणे अ उज्जोए ॥१४७॥ आतोद्यानि-पटहभेरीवंशवीणाझल्लादीनि, काष्ठकर्म-प्रतिमास्तम्भद्वारशाखादि, गन्धाङ्गानि-वालकप्रियङ्गपत्रकदमनकत्वक्कन्दनोशीरदेवदार्वादीनि, वस्त्राणि-वल्कलकार्पासमयादीनि, माल्ययोगा-नवमालिकाबकुलचम्पकपुन्नागाशोकमालतीविचकिलादयः, ध्मापनं-दाहो भस्मसात्करणमिन्धनैः, वितापन-शीताभ्यर्दितस्य शीतापनयनाय काष्ठप्रज्वालनात्, तैलविधानं-तिलातसीसर्षपेङ्गदीज्योतिष्मतीकरनादिभिः, उद्योतो-वर्तितृणचूडाकाष्ठादिभिरिति ॥ एवमेतान्युपभोगस्थानानि प्रतिपाद्य तदुपसञ्जिहीर्घराह___ एएहिं कारणेहिं हिंसंति वणस्सई बह जीवे । सायं गवेसमाणा परस्स दुक्खं उदीरंति ॥ १४८ ॥ _ 'एतैः' गाथाद्वयोपात्तैः 'कारणः' प्रयोजनैः 'हिंसन्ति' व्यापादयन्ति प्रत्येकसाधारणवनस्पतिजीवान बहून् वनस्पतिसमारम्भिणः पुरुषाः, किंभूतास्त इति दर्शयति-'सात' सुखं तदन्वेषिणः 'परस्य' वनस्पत्यायेकेन्द्रियादेः 'दुःखं' बाधामुत्सादयन्ति ॥ साम्प्रतं शस्त्रमुच्यते-तच्च द्विधा-द्रव्यभावभेदात्, द्रव्यशस्त्रमपि समासविभागभेदात् द्विधैव, तत्र समासद्रव्यशस्त्राभिधित्सयाऽऽहकप्पणिकुहाणिअसियगदत्तियकुद्दालवासिपरसू अ । सत्थं वणस्सईए हत्था पाया मुहं अग्गी ॥ १४९ ॥ कल्प्यते-छिद्यते यया सा कल्पनी-शस्त्रविशेषः, कुठारी प्रसिद्धैव, असियगं--दात्रं, दात्रिका प्रसिद्धा, कुद्दालकवासू. पासिपरशवश्च, एते वनस्पतेः शस्त्रं, तथा हस्तपादमुखाग्नयश्च इत्येतत्सामान्यशस्त्रमिति ॥ विभागशस्त्राभिधित्सयाऽऽहश्रीआचा- किंची सकायसत्थं किंची परकाय तदुभयं किंचि । एयं तु बसस्थं भावे य असंजमो सत्थं ॥१५०॥ । राङ्गवृत्तिः किञ्चित् स्वकायशस्त्र-लकुटादि किश्चिच्च परकायशस्त्रं-पाषाणाच्यादि तथोभयशस्व-दात्रदात्रिकाकुठारादि, एतद् द्रव्य(शी०) शस्त्रं, भावशस्त्रं पुनरसंयमः दुष्पणिहितमनोवाकायलक्षण इति । सकलनियुक्त्यर्थपरिसमाप्तिप्रचिकटयिषयाऽऽह॥ ६१॥ सेसाई दाराइं ताई जाई हवंति पुढवीए । एवं वणस्सईए निज्जुत्ती कित्तिया एसा ॥१५१॥ उक्तव्यतिरिक्तशेषाणि तान्येव द्वाराणि यानि पृथिव्यामभिहितानि ततस्तद्वाराभिधानादनस्पती नियुक्तिः 'कीर्तिता' व्यावर्णितेति ॥ साम्प्रतं सूत्रानुगमे अस्खलितादिगुणोपेतं सूत्रमुच्चारणीय, तच्चेदम् तं णो करिस्सामि समुट्ठाए, मत्ता मइमं, अभयं विदित्ता, तं जे णो करए, एसोवरए, एत्थोवरए, एस अणगारेनि पवुच्चई (सू० ३९) अस्य चानन्तरपरम्परादिसूत्रैः सम्बन्धः प्राग्वद्वाच्यः, उक्तं प्राक् 'सातान्वेषिणो हि वनस्पतिजन्तूनां दुःखमुदीर-| | यन्ति, ततश्च तन्मूलमेव दुःखगहने संसारसागरे भ्राम्यन्ति सत्त्वाः' इत्येवं विदितकटुकविपाकः समस्तवनस्पतिसत्त्व| विषयविमर्दनिवृत्तिमात्यन्तिकीमात्मनि दर्शयन्नाह-'तत्' वनस्पतीनां दुःखमहं दृष्टप्रत्यपायो न करिष्ये, यदिवा तद्दुःखोत्पत्तिनिमित्तभूतं वनस्पतावारम्भ-छेदनभेदनादिरूपं नो करिष्ये मनोवाकायैः, तथाऽपरैर्न कारयिष्ये, तथा कुर्वतश्चान्यानानुमंस्ये, किं कृत्वेति दर्शयति-सर्वज्ञोपदिष्टमार्गानुसृत्या सम्यक् प्रव्रज्योत्थानेनोत्थाय समुत्थाय, प्रव्रज्यां प्रतिपद्येत्यर्थः, तदेवं वर्जितसकलसावद्यारम्भकलापः संस्तद्वनस्पतिदुःखं तदारम्भं वा नो करिष्यामीति, अनेन च संयमक्रिया दर्शिता, न च क्रियात एव मोक्षावाप्तिः, किं तहिं !, ज्ञानक्रियाभ्यां, तदुक्तम्-"नाणं किरियारहियं किरियामेत्तं च दोऽवि एगन्ता। न समत्था दाउं जे जम्ममरणदुक्खदाहाई॥१॥" यत एवमतो विशिष्टमोक्षकारणभूत ज्ञानप्रतिपिपादयिषयाऽऽह-'मत्ता मइम' मत्वा-ज्ञात्वा अवबुध्य यथावत् जीवान् , मतिरस्यास्तीति मतिमान् , मतिमानेवोपदेशा) भवतीत्यतस्तद्वारेणैव शिष्यामन्त्रणं हे मतिमन् ! प्रव्रज्यां प्रतिपद्य जीवादिपदार्थाश्च ज्ञात्वा मोक्षमवामोतीति, सम्यग्ज्ञानपूर्विका हि क्रिया फलवतीति दर्शितं भवति । पुनरत्रैवाह-'अभयं विदित्ता' अविद्यमानं भयमस्मिन्सत्त्वानामित्यभयः-संयमः, स च सप्तदशविधानस्तं चाभयं-सर्वभूतपरिपालनात्मकं संसारसागरान्निर्वाहकं विदित्वा || वनस्पत्यारम्भान्निवृत्तिर्विधेयेति । एतदेव दर्शयितुमाह-'तं जे नो करए' इत्यादि, 'त' वनस्पत्यारम्भ 'यो' विदिततदारम्भकटुकविपाकः नो कुर्यात् , तस्य प्रतिविशिष्टेष्टफलावाप्तिर्नान्यस्यान्धमूया प्रवर्त्तमानस्य, अभिलषितविप्रकृष्ट स्थानप्राप्तिप्रवृत्तान्धक्रियाव्याघातवदिति मन्तव्यं, ज्ञानमपि क्रियाहीनं न मोक्षाय, गृहान्तर्दधमाननिनक्षुपङ्गचक्षुर्ज्ञानवदिति, एवं ज्ञात्वाऽभ्युपेत्य च तत्परिहारः कर्त्तव्य इति दर्शितं भवति । एवं यः सम्यग्ज्ञानपूर्विकां निवृत्ति करोति स एव समस्तारम्भनिवृत्त इति दर्शयति-'एसोवरए'त्ति एष एव सर्वस्मादारम्भादूनस्पतिविषयादुपरतो यो यथावत् ज्ञात्वाऽऽरम्भं न करोतीति, स पुनरेवंविधनिवृत्तिभाकिं शाक्यादिष्वपि सम्भवत्युतेहैव प्रवचन इति दर्शयति–'एत्थोव १ज्ञानं क्रियारहितं क्रियामात्रं च द्वेभप्येकान्तात् । न समर्थे दातुं यानि जन्ममरणदुःखदाहकानि ॥१॥ 4000+KACTSANCTICAAAA% सस Page #103 -------------------------------------------------------------------------- ________________ अध्ययनं १ उद्देशकः५ ॥ २॥ श्रीआचा- रए'त्ति एतस्मिन्नेव जैनेन्द्रे प्रवचने परमार्थत उपरतो नान्यत्र, यथाप्रतिज्ञातनिरवद्यानुष्ठायित्वादुपरतव्यपदेश- राङ्गवृत्तिःभाग् भवति न शेषाः शाक्यादयः, तद्विपरीतत्वाद् , एष एव च सम्पूर्णानगारव्यपदेशमश्नुते इति दर्शयति-'एस (शी०) अणगारेत्ति पवुच्चई' 'एषः' अतिक्रान्तसूत्रार्थव्यवस्थितोऽविद्यमानागारोऽनगारः प्रकर्षेण उच्यते प्रोच्यते इति, किं- कृतः प्रकर्षः ?, अनगारव्यपदेशकारणभूतगुणकलापसम्बन्धकृतः प्रकर्षः, इतिशब्दोऽनगारव्यपदेशकारणपरिसमाप्तिद्योती, एतावदनगारलक्षणं नान्यदिति, ये पुनः प्रोज्झितपारमार्थिकानगारगुणाः शब्दादीन्विषयानङ्गीकृत्य प्रवर्त्तन्ते ते तु नापेक्षन्ते वनस्पतीन् जीवान, यतो भूयांसः शब्दादयो गुणा वनस्पतिभ्य एव निष्पद्यन्ते, शब्दादिगुणेष्वेव वर्तमाना रागद्वेषविषमविषविघूर्णमानलोललोचना नरकादिचतुर्विधगत्यन्तःपातिनो बोद्धव्याः, तदन्तःपातिन एव च शब्दादिविषयाभिष्वङ्गिणो भवन्तीति ॥ अस्यार्थस्य प्रसिद्धये गतप्रत्यागतलक्षणमितरेतरावधारणफलं सूत्रमाह . जे गुणे से आवढे जे आवट्टे से गुणे (सू०४०) | यो 'गुणः' शब्दादिकः स आवतः, आवर्तन्ते-परिभ्रमन्ति प्राणिनो यत्र स आवतः-संसारः, इह च कारणमेव कार्यत्वेन व्यपदिश्यते यथा नड्डलोदकं पादरोगः, एवं य एते शब्दादयो गुणाः स आवतः, तत्कारणत्वात् , अथवैकवचनोपादानात्पुरुषोऽपिताम्बध्यते, यः शब्दादिगुणे वर्तते स आवर्ते वर्त्तते, यश्चावर्ते वर्त्तते स गुणे वर्तत इति, अत्र कश्चिच्चोद्यचञ्चराह-यो गुणेषु वर्तते स आवर्ते वर्तत इति साधु, यः पुनरावर्ते वर्तते नासौ नियमत एव गुणेषु वर्त्तते, यस्मात्साधवो वर्तन्त आवर्ते न गुणेषु तदेतत्कथमिति, अत्रोच्यते, सत्यम् , आवर्ते यतयो वर्त्तन्ते न गुणेषु, किन्तु रागद्वेषपूर्वकं गुणेषु वर्तनमिहाधिक्रियते, तच्च साधूनां न सम्भवति, तदभावात् , आवर्तोऽपि संसरणरूपो दुः खात्मको न सम्भवति, सामान्यतस्तु संसारान्तःपातित्वं सामान्यशब्दादिगुणोपलब्धिश्च सम्भवत्येवातो नोपलब्धिः ६ प्रतिषिध्यते, रगपरिणामो द्वेषपरिणामो वा यस्तत्र स प्रतिषिध्यते, तथा चोक्तम्-"कण्णसोक्खेहिं सद्देहिं पेम्म नाभि नवेसए" इत्यादि, तथा-"न शक्य रूपमद्रष्टुं, चक्षुर्गोचरमागतम् । रागद्वेषौ तु यौ तत्र, तौ बुधः परिवर्जयेत् ॥ १॥" कथं पुनर्गुणभूयस्त्वं वनस्पतिभ्य इति प्रदर्श्यते-वेणुवीणापटहमुकुन्दादीनामातोद्यविशेषाणां वनस्पतेरुत्पत्तिः, ततश्च मनोहराः "दा निष्पद्यन्ते, प्राधान्यमत्र वनस्पतेर्विवक्षितं, अन्यथा तु तन्त्रीचर्मपाण्यादिसंयोगाच्छन्दनिष्पत्तिरिति, रूपं पुनः काष्ठकर्मस्त्रीप्रतिमादिषु गृहतोरणवेदिकास्तम्भादिषु च चथरमणीयं, गन्धा अपि हि कर्पूरपाटलालवलीलवकेतकीसरसचन्दनागुरुकक्कोलकेलाजातिफलपत्रिकाकेसरमांसीत्वपत्रादीनां सुरभयो गन्धेन्द्रियावादकारिणः प्रादुभवन्ति, रसास्तु विसमृणालमूलकन्दपुष्पफलपत्रकण्टकमञ्जरीत्वगङ्कुरकिसलयारविन्दकेसरादीनां जिह्वेन्द्रियप्रहादिनो निष्पद्यन्ते अतिबहव इति, तथा स्पर्शाः पद्मिनीपत्रकमलदलमृणालवल्कलदुकूलशाटकोपधानतूलिकप्रच्छादनपटादीनां स्पर्शनेन्द्रियसुखाः प्रादुष्ष्यन्ति, एवमेतेषु वनस्पतिनिष्पन्नेषु शब्दादिगुणेषु यो वर्त्तते स आवर्ते वर्त्तते, यश्च आवर्त्तवती स रागद्वेषात्मकत्वात् गुणेषु वर्तत इति, स चावतॊ नामादिभेदाच्चतुर्दा, नामस्थापने क्षुण्णे, द्रव्यावतः स्वामित्वकरणाधिकरणेषु यथासम्भवं योज्यः, स्वामित्वे नद्यादीनां क्वचित्तविभागे जलपरिचमणं द्रव्यस्यावतः, कर्णसौख्येषु शब्देष प्रेम नाभिनिवेशयेत . श्रीआचा- द्रव्याणा वा हंसकारण्डवचक्रवाकादीनां योनि क्रीडतामावर्तनादावर्तः, करणे तु तेनैव जलद्रव्येण भ्रमता यदन्यराजवृत्तिः दावर्त्तते तृणकलिञ्चादि स द्रव्येणावतः, तथा पुसीसकलोहरजतसुवणरावर्त्यमानैर्यदन्यत्तदन्तःपात्यावर्त्यते स द्रव्य(शी०) रावर्त्तत इति, अधिकरणविवक्षायामकस्मिन् जलद्रव्ये आवर्तस्तथा रजतसुवर्णरीतिकात्रपुसीसकेष्वेकस्थीकृतेषु बहुषु द्रव्येष्वावर्तः, भावाव? नामान्योऽन्यभावसङ्क्रान्तिः, औदयिकभावोदयाद्वा नरकादिगतिचतुष्टयेऽसुमानावर्त्तते, इह च ॥६३॥ भावावर्तेनाधिकारो न शेषैरिति ॥ अथ य एते गुणाः संसारावर्त्तकारणभूताः शब्दादयो वनस्पतेरभिनिवृत्तास्ते किं नियतदिग्देशभाजः उत सर्वदिक्षु इत्यत आह उहूं अहं तिरियं पाईणं पासमाणे रूवाइं पासति, सुणमाणे सदाइं सुणेति, उहूं अहं पाईणं मुच्छमाणे रूवेसु मुच्छति, सद्देसु आवि (सू० ४१) प्रज्ञापकदिगङ्गीकरणादूर्द्धदिग्व्यवस्थित रूपगुणं पश्यति प्रासादतलहादिषु, 'अध'मित्यवा अधस्तात् गिरिशिखरप्रासादाधिरूढोऽधोव्यवस्थितं रूपगुणं पश्यति, अधःशब्दार्थे अवाडिन्त्ययं वर्तते, गृहभित्त्यादिव्यवस्थितं रूपगुणं तिर्यक् पश्यति, तिर्यक्शब्देन चात्र दिशोऽनुदिशश्च परिगृह्यन्ते, ताश्चेमाः–'प्राचीन मिति पूर्वा दिग्, एतच्चोपलक्षणम् , | अन्या अप्येतदाद्यास्तिर्यग्दिशो द्रष्टव्या इति, एतासु दिक्षु पश्यन् चक्षुर्ज्ञानपरिणतो रूपादिद्रव्याणि चक्षुर्ग्राह्यतया परिPणतानि पश्यति-उपलभत इत्यर्थः, तथा तासु च शृण्वन् शृणोति शब्दानुपयुक्तः श्रोत्रेण नान्यथेति ॥ अत्रोपलब्धिमात्रं AASARORAKA+ अध्ययन उद्देशकः५ Page #104 -------------------------------------------------------------------------- ________________ 43 श्रीआचारावृत्तिः (शी०) अध्ययनं १ उद्देशक ॥६४॥ प्रतिपादितं, न चोपलघिमात्रात्संसारप्रपातः, किन्तु यदि मूर्छा रूपादिषु करोति, ततोऽस्य बन्ध इति दर्शयितुमाह'उड'मित्यादि पुनरूदे सम्बन्धनार्थमुपादानं, मूर्छन् रूपेषु मूर्छति, रागपरिणाम यान् रज्यते रूपादिवित्यर्थः,। एवं शब्देष्वपि मूर्छति, अपिशब्दः सम्भावनायां समुच्चये वा, रूपशब्दविषयग्रहणाच्च शेषा अपि गन्धरसस्पर्शा गृहीता भवन्ति, 'एकग्रहणे तजातीयानां ग्रहणाद्, आद्यन्तग्रहणाद्वा तन्मध्यग्रहणमवसेयमिति ॥ एवं विषयलोकमाख्याय विवक्षितमाह एस लोए वियाहिए एत्थ अगुत्ते अणाणाए (सू० ४२) __ 'एष' इति रूपरसगन्धस्पर्शशब्दविषयाख्यो लोको व्याख्यातः, लोक्यते परिच्छिद्यते इतिकृत्वा, एतस्मिंश्च प्रस्तुते । शब्दादिगुणलोकेऽगुप्तो यो मनोवाक्कायैः मनसा द्वेष्टि रज्यते वा वाचा प्रार्थनं शब्दादीनां करोति कायेन शब्दादि| विषयदेशमभिसर्पति, एवं यो ह्यगुप्तो भवति सोऽनाज्ञायां वर्तते, न भगवत्प्रणीतवचनानुसारीतियावदिप्ति ॥ एवंगुणश्च यत्कुर्यात्तदाह पुणो पुणो गुणासाए, वंकसमायारे (सू० ४३) __ ततश्चासावसकृच्छब्दादिगुणलुब्धो न शक्नोत्यात्मानं शब्दादिगृद्धेनिवर्त्तयितुम् , अनिवर्तमानश्च पुनः पुनर्गुणास्वादो भवति, क्रियासातत्येन शब्दादिगुणानास्वादयतीत्यर्थः, तथा च यादृशो भवति तदर्शयति-वक्र:-असंयमः कुटिलो नरकादिगत्याभिमुख्यप्रवणत्वात् , समाचरणं समाचारः-अनुष्ठानं, वक्रः समाचारो यस्थासौ वक्रसमाचारः, असंयमानुष्ठायी- त्यर्थः, अवश्यमेव शब्दादिविषयाभिलाषी भूतोपमईकारीत्यतो वक्रसमाचारः, प्राक् शब्दादिविषयलवसमास्वादनामृद्धः पुनरात्मानमाचारयितुमसमर्थत्वादपथ्यात्रफलभोजिराजवद्विनाशमाशु संश्रयत इति ॥ एवं चासौ नितरां जितः शब्दादिविषयसमास्वादनात् 'खंतपुत्तोब्ब' इदमाचरति पमत्तेऽगारमावसे (सू० ४४) प्रमत्तो विषयविषमूर्छितः 'अगारं' गृहमावसति, योऽपि द्रव्यलिङ्गसमन्वितः शब्दादिविषयप्रमादवान् असावंपि विरतिरूपभावलिङ्गरहितत्वात् गृहस्थ एवेति ॥ अन्यतीर्थिकाः पुनः सर्वदा सर्वथाऽन्यथावादिनोऽन्यथाकारिण इति दर्शयितुमाह लज्जमाणा पुढो पास, अणगारा मोत्ति एगे पवदमाणा जमिणं विरूवरूवेहिं सत्थेहि वणस्सइकम्मसमारंभेणं वणस्सइसत्थं समारभमाणा अण्णे अणेगरूवे पाणे विहिसंति, तत्थ खलु भगवया परिण्णा पवेदिता, इमस्स चेव जीवियस्स परिवंदणमाणणपूयणाए जातीमरणमोयणाए दुक्खपडिघायहेउं से सयमेव वणस्सइसत्थं समारंभइ अण्णेहिं वा वणस्सइसत्थं समारंभावेइ अण्णे वा वणस्सइसत्थं समारभमाणे समणुजाणइ, तं से अहियाए तं से अबोहीए, से तं संबुज्झमाणे आयाणीयं समुट्ठाए सोच्चा भगवओ अणगाराणं वा अंतिए इहमेगेसिं णायं भवति-एस खलु गंथे एस खलु मोहे एस खल्लु मारे एस खल्लु णरए, इच्चत्थं गड्डिए लोए, जमिणं विरूवरूवेहि सत्थेहिं वणस्सइकम्मसमारंभेणं वणस्सइसत्थं समारंभमाणे अण्णे अणेगरूवे पाणे विहिंसंति (सू० ४५) प्राग्वत् ज्ञेयं, नवरं वनस्पत्यालापो विधेय इति ॥ साम्प्रतं वनस्पतिजीवास्तित्वे लिङ्गमाह से बेमि इमंपि जाइधम्मयं एयपि जाइधम्मयं इमंपि वुड्डिधम्मयं एयपि वुविधम्मयं इमंपि चित्तमंतयं एयंपि चित्तमंतयं इमंपि छिपणं मिलाइ एयंपि छिण्णं मिलाइ इमंपि आहारगं एयपि आहारगं इमंपि अणिचयं एयपि अणिञ्चयं इमंपि असासयं एयपि असासयं इमंपि चओवचइयं एयपि चओवचइयं इमंपि विपरिणामधम्मयं एयपि विपरिणामधम्मय (सू० ४६) ॥ ६४॥ CACROROSCORCAMERICANAMSACSCRICACAK Page #105 -------------------------------------------------------------------------- ________________ CA4% अध्ययन१ उद्देशक.५ श्रीआचा- सोऽनुपलब्धतत्त्वो ब्रवीमि, अथवा वनस्पतिचैतन्यं प्रत्यक्षप्रमाणसमधिगम्यमानस्वरूपं यत्तदहं ब्रवीमि, यथा-1 राङ्गवृत्तिः प्रतिज्ञातमर्थ दर्शयति-'इमंपि जाइधम्मयंति इहोपदेशदानाय सूत्रारम्भस्तद्योग्यश्च पुरुषो भवत्यतस्तस्य सामर्थन (शी०) सन्निहितत्वात्तच्छरीरं प्रत्यक्षासन्नवाचिनेदमा परामृशति, इदमपि-मनुष्यशरीरं, जननं-जातिरुत्पत्तिस्तद्धर्मकम्, एत दपि वनस्पतिशरीरं तद्धर्मक-तत्स्वभावमेव, इतिपूर्वकोऽपिशब्दः सर्वत्र यथाशब्दार्थे द्वितीयस्तु समुच्चये व्याख्येयः, ततश्चायमर्थः-यथा मनुष्यशरीरं बालकुमारयुववृद्धतापरिणामविशेषवत् चेतनावत्सदाधिष्ठितं प्रस्पष्टचेतनाकमुपलभ्यते, तथेदमपि वनस्पतिशरीरं, यतो जातः केतकतरुर्वालको युवा वृद्धश्च संवृत्त इति, अतस्तुल्यत्वादेतदपि जातिधर्मकं, न च कश्चिद्विशेषोऽस्ति, येन सत्यपि जातिधर्मवे मनुष्यादिशरीरमेव सचेतनं न वनस्पतिशरीरमिति, ननु च जातिधर्मत्वं केशनखदन्तादिष्वष्यस्ति, अव्यभिचारि च लक्षणं भवत्यस्ति च व्यभिचारः, तस्मादयुक्तं कल्पयितुं जातिधर्मत्वं जीवलिङ्गमिति, उच्यते, सत्यमस्ति जननमात्र, किन्तु मनुष्यशरीरप्रसिद्धवाल कुमारकाद्यवस्थानामसम्भवः केशादिष्वस्ति स्फुटः, तस्मादसमञ्जसमेतद् , अपि च-केशनखं चेतनावपदार्थाधिष्ठितशरीरस्थं जातमित्युच्यते, वर्द्धते इति वा, न पुनस्त्वयैवं तरवोऽपि चेतनावत्पदार्थाधारस्था इष्यन्ते, त्वन्मते भुवोऽचेतनत्वात्तस्मादयुक्तमिति ।। अथवा जातिधर्मत्वादीनि समुदितानि सूत्रोक्तान्येक एव हेतुः, न पृथक् हेतुता, न च समुदायहेतुः केशादिष्वस्ति || तस्माददोष इति । तथा यथेदं मनुष्यशरीरकमनवरतं बालकुमाराद्यवस्थाविशेषर्वर्द्धते, तथैतदपि वनस्पतिशरीरमङ्कुर-| 16 किशलयशाखाप्रशाखादिभिर्विशेषैर्वर्द्धत इति, तथा यथेदं मनुष्यशरीरं चित्तवदेवं वनसतिशरीरमपि चित्तवत् , कथम् ?, चेतयति येन तच्चित्तं-ज्ञानं, ततश्च यथा मनुष्यशरीरं ज्ञानेनानुगतमेवं वनस्पतिशरीरमपि, यतो धात्रीप्रपुन्ना-1 टादीनां स्वापविबोधसद्भावः तथाऽधोनिखातद्रविणराशेः स्वप्ररोहणावेष्टनं प्रावृइजलधरनिनादशिशिरवायुसंस्पर्शादकरोद्भेदः, तथा मदमदनसङ्गस्खलद्गतिविघूर्णमानलोललोचनविलासिनीसन्नूपुरसुकुमारचरणताडनादशोकतरोः पल्ल कुसुमोद्गमः, तथा सुरभिसुरागण्डूपसेकाद्बकुलस्य स्पृष्टप्ररोहिकादीनां च हस्तादिसंपर्शात्सङ्कोचादिका परिस्फुटा क्रियोपलब्धिः, न चैतदभिहिततरुसम्बन्धि क्रियाजालं ज्ञानमन्तरेण घटते, तस्मात्सिद्धं चित्तवत्त्वं वनस्पतेः इति । तथा यथेदं छिन्नं म्लायति तथैतदपि छिन्नं म्लायति, मनुष्यशरीरं हि हस्तादि छिन्नं म्लायति-शुष्यति, तथा तरुशरीरमपि पल्लवफलकुसुमादि छिन्नं शोषमुपगच्छत् दृष्टं, न चाचेतनानामयं धर्म इति । तथा यथेदं मनुष्यशरीरं स्तनक्षीरव्यञ्जनौदनाद्याहाराभ्यवहारादाहारकं तथैतदपि वनस्पतिशरीरं भूजलाद्याहाराभ्यवहारकं, न चैतदाहारकत्वमचेतनानां दृष्टम् , अतस्तद्भावात्सचेतनत्वमिति । तथा यथेदं मनुष्यशरीरमनित्यक-न सर्वदाऽवस्थायि तथैतदपि वनस्पतिशरीरमनित्यं नियतायुष्कत्वात् , तथाहि-अस्य दश वर्षसहस्राणि उत्कृष्टमायुः । तथा यथेदं मनुष्यशरीरमशाश्वतं-प्रतिक्षणमावीचीमरणेन मरणात् तथैतदपि वनस्पतिशरीरमिति । तथा यथेदमिष्टानिष्टाहारादिप्राध्या 'चयापचयिक' वृद्धिहान्या|त्मकं तथैतदपि इति । तथा यथेदं मनुष्यशरीरं विविधपरिणामः-तत्तद्रोगसम्पर्कात् पाण्डुत्वोदरवृद्धिशोफकृशत्वाङ्गुलिना| सिकाप्रवेशादिरूपो बालादिरूपो वा, तथा रसायनस्नेहाधुपयोगाद्विशिष्टकान्तिबलोपचयादिरूपो विपरिणामः तद्धम्मेकं तत्स्वभावकं तथैतदपि वनस्पतिशरीरं तथाविधरोगोद्भवात्पुष्पपत्रफलत्वगाद्यन्यथाभवनात् तथा विशिष्टदौहृदप्रदानेन श्रीआचा- पुष्पफलाद्युपचयाद्विपरिणामधर्मकम् । एवमनन्तरोक्तधर्मकलापसद्भावादसंशयं गृहाणैतत्-सचेतनास्तरव इति ॥ एवं राङ्गवृत्तिः * वनस्पतेश्चैतन्यं प्रदर्य तदारम्भे बन्धं तत्परिहाररूपविरत्यासेवनेन च मुनित्वं प्रतिपादयन्नुपसञ्जिहीर्षुराह(शी०) एत्थ सत्थं समारभमाणस्स इच्चेते आरंभा अपरिपणाता भवंति, एत्थ सत्थं असमारभमाणस्स इच्चेते आरंभा परिणाया भवंति, तं परिणाय मेहावी व सयं वणस्सइसत्थं समारंभेजा णेवण्णेहिं वणस्सइसत्थं समारंभावेजा जेवण्णे वणस्सइसत्थं समारंभंते समणुजाणेजा, जस्सेते वणस्सतिसत्थसमारंभा परिणाया भवंति से हु मुणी परिण्णायकम्मे (सू० ४७) त्ति बेमि ॥ पञ्चम उद्देशकः समाप्तः ॥ 'एतस्मिन्' वनस्पती शस्त्रं द्रव्यभावाख्यमारभमाणस्येत्येते आरम्भा अपरिज्ञाता-अप्रत्याख्याता भवन्ति, एतस्मिंश्च वनस्पती शस्त्रमसमारभमाणस्येत्येते आरम्भाः परिज्ञाताः-पत्याख्याता भवन्तीति पूर्ववचर्चः, यावत् स एव मुनिः परिज्ञातकर्मेति ब्रवीमि पूर्ववदिति । शस्त्रपरिज्ञाध्ययने पञ्चमोद्देशकटीका परिसमातेति । उक्तः पञ्चमोद्देशकः, साम्प्रतं षष्ठः समारभ्यते-अस्य चायमभिसम्बन्धः-इहानन्तरोद्देशके वनस्पतिकायः प्रतिपादितः, तदनन्तरं च त्रसकायस्यागमे परिपठितत्वात् तत्स्वरूपाधिगमायायमुद्देशकः समारभ्यते, तस्य चोपक्रमादीनि चत्वार्य अध्ययन १ उद्देशकः५ Page #106 -------------------------------------------------------------------------- ________________ . सू. १२ श्रीआचाराङ्गवृत्तिः (शी० ) ॥ ६७ ॥ 45 नुयोगद्वाराणि वाच्यानि यावन्नामनिष्पन्ने निक्षेपे सकायोदेशकः, तत्र त्रसकायस्य पूर्व्वप्रसिद्धद्वार क्रमातिदेशाय तद्विभिन्नलक्षणद्वाराभिधानाय च नियुक्तिकृदाह तसकाए दाराई लाई जाई हवंति पुढवीए । नाणत्ती उ विहाणे परिमाणुवभोगसत्थे य ।। १५२ ।। त्रस्यन्तीति प्रसास्तेषां काय काय स्मिंस्तान्येव द्वाराणि भवन्ति यानि पृथिव्यां प्रतिपादितानि नानाविधा नपरिमाणोपभोगशखद्वारेषु शन्दालक्षणे च प्रतिपत्तव्यमिति । तत्र विधानद्वारमाह- दुविहा तु तसजीवा लदितसा चैव गहतसा चैव द्रीय सेवा मेणऽहिगारो इहं नश्चि ।। १५३ ।। 'द्विविधा' द्विभेदा, खरवधारणे, प्रसत्वं प्रति द्विभेदत्यमेव वसनात्-स्पन्दनात् साः, जीवनायाणधारणाजीवा, असा एव जीवास्खसजीवाः, उधित्रमा गतित्रसाथ, उपध्या तेजोवा सी उम्पितच्छतिमात्रं तब्धित्र साभ्यामिहाधिकारो नास्ति, तेजसोऽभिहितत्वाद्वायोश्चाभिधास्यमानत्वाद्, अतः सामर्थ्याद्गतित्रसा एवाधिक्रियते । के पुनस्ते कियद्भेदा वेत्यत आह 9 " नेरयतिरियमणुया सुरा य गइओ चउग्विहा चेव । पजत्ताऽपजत्ता नेरइयाई अ नायव्वा ॥ १५४ ॥ नारका - रक्षप्रभादिमहातमा पृथ्वीपर्यन्तनरकावासिनः सप्तभेदाः, तिर्यथोऽपि द्वित्रिचतुष्पथेन्द्रियाः, मनुष्याः सम्मूर्तनजाः गर्भम्युत्कान्तयश्च सुरा भवनपतिव्यन्तरज्योतिष्कवैमानिका, एते गतित्रसाश्चतुर्विधाः, नामकर्मोदयाभिनिर्वृरागतिलाभाङ्गतित्रसत्यम् एते च नारकादयः पर्याप्तापर्याप्तभेदेन द्विविधा ज्ञातव्या, तत्र पर्याप्तिः पूर्वोक्तव पोढा, तथा यथासम्भयं निष्पन्नाः पर्याप्ताः तद्विपरीतात्वपर्याटका अन्तर्मुहूर्तकालमिति ॥ इदानीमुत्तरभेदानाह तिविहा तिविहा जोणी अंडापोअअजराडआ व बेइंद्रिय तेइन्दिय चउरो पंबिंदिया चेव ।। १५५ ।। दारं ।। अत्र हि शीतोष्णमिश्रभेदात्तथा सचित्ताचित्तमिश्रभेदात्तथा संवृतविवृततदुभयभेदात्तथा स्त्रीपुंनपुंसकभेदाच्चेत्यादीनि वहनि योनीनां त्रिकाणि सम्भवन्ति तेषां सर्वेषां सहार्थं विविधा विविधेति वीप्सानिर्देशः, तत्र नारकाणामाद्यासु तिसृषु भूमिषु शीतैव योनिः चतुर्थ्यामुपरितननरकेषु शीता अधस्तननरकेषूष्णा पञ्चमीषष्ठी सप्तमी पूष्णैव नेतरे, गर्भव्युत्क्रान्तिकतिर्यङमनुष्याणामशेषदेवानां च शीतोष्णा योनिर्नेतरे, द्वित्रिचतुःपञ्चेन्द्रियसंमूर्च्छन जतिर्यङ्मनुष्याणां त्रिविधाऽपि योनिः शीता उष्णा शीतोष्णा चेति तथा नारकदेवानामचित्ता नेतरे, द्वीन्द्रियादिसम्मूर्छन जपथेन्द्रियतिर्यखानुष्याणां त्रिविधाऽपि योनिः सवित्ताचित्ता मिश्रा च गर्भव्युत्क्रान्तिकतिर्यमनुष्याणां मिश्रा योनिनेंतरे, तथा देव नारकाणां संवृत्ता योनिर्नेतरे, द्वित्रिचतुरिन्द्रियसम्मूर्छन जपञ्चेन्द्रियतिर्यङ्मनुष्याणां विवृता योनिर्नेतरे, गर्भव्युत्क्रान्तिकतिमनुष्याणां संवृतविवृता योनिनंतरे, तथा नारका नपुंसकवोनय एवं तिर्वशविविधाः स्त्रीपुंनपुंसकयोनयोऽपि मनुष्या अध्येवं त्रैविध्यभाजः, देवा: स्त्रीपुंयोनय एव, तथाऽपरं मनुष्ययोने स्त्रैविध्यं तद्यथा - कूर्मोन्नता, तस्यां चाहत चक्रवत्य १ शीता शीतोष्णेति । तत्र नारकाणामायासु तिसृषु भूमिघूष्णैव योनिः चतुर्थ्यांमुपरितननर के घूष्णाऽध स्तननरकेषु शीता पश्चमीषष्ठीसप्तमीषु शीतैव नेवरे इति पा., मतान्तराभिप्रायकश्चायं पाठः अस्ति समणीत्तावेवं मतद्वयमपि. दिसत्पुरुषाणामुखतिः तथा शङ्खावर्त्ता सा च खीरस्येव तस्यां च प्राणिनां सम्भवोऽस्ति न निष्पत्तिः, तथा वंशीपत्रा, सा च प्राकृतजनस्येति, तथाऽपरं त्रैविध्यं निर्युक्तिकृद्दर्शयति तद्यथा - अण्डजाः पोतजाः जरायुजाश्चेति, तत्राण्डजाः पश्चादयः पोतजाः वल्गुलीगजकलभकादयः, जरायुजा गोमहिषीमनुष्यादयः, तथा द्वित्रिचतुःपशेन्द्रियदाच भिद्यन्ते, एवमेते प्रसाखिविधयोन्यादिभेदेन प्ररूषिताः, एतयोनिसङ्ग्राहियो च गाधे' पुढे विभगणिमास्यपत्तेय निओयजीवजोणीणं । सत्तग सत्तग सत्तग सत्तग दस चोद्दस य लक्खा ॥ १ ॥ विगलिदिएसु दो दो चउरो चउरो य नारवसुरेसु तिरियाण होन्ति चडरो चोदस मणुआण क्लाई ॥ २ ॥ एवमेते चतुरशीतियोगिता भवन्ति, तथा कुछपरिमाणं 'कुलेकोटिसहस्सा बत्तीसडनव व पणवीसा । एमिंदिववितिइंदियचरिदियहरियकावाणं ॥ १ ॥ अद्धत्तेरस बारस दस दस नव चेव कोडिलक्खाई । जलयरपक्खिचउप्पय उरभुयपरिसप्पजीवाणं ॥ २ ॥ पणुवीसं छव्वीसं च सय सहस्साईं नारयसुराणं । बारस य सयसहस्सा कुलकोडीणं मणुस्साणं ॥ ३ ॥ एगा कोडाकोडी सत्ताणउतिं च सयसहस्साइं । पश्चासं च सहस्सा कुलकोडीणं मुणेयब्वा ॥ ४ ॥ अङ्कतोऽपि १९७५००००००००००० सकलकुलसङ्ग्रहोऽयं बोद्धव्य इति ॥ उक्ता परूपणा, तदनन्तरं लक्षणद्वारमाह १ पृव्युदका निभारत प्रत्येकनिगोदजीवयोनीनाम् । सप्त सप्त सप्त सप्त दश चतुर्दश च लक्षाः ॥ १ ॥ विकलेन्द्रियेषु द्वे द्वे चतस्रवतनश्च नारकसुरयोः । तिरक्षां भवन्ति चतस्रश्चतुर्दश मनुष्याणां लक्षाः ॥ २ ॥ २ कुलकोटिशतसहस्राणि द्वात्रिंशत् अष्टाष्टनव च पञ्चविंशतिः । एकेन्द्रियद्वित्रीन्द्रियचतुरिन्द्रियहरितकायानाम् ॥ १ ॥ अर्धत्रयोदश द्वादश दश दश नव चैव कोटीलक्षाः । जलचरपक्षिचतुष्पदोरोभुजपरिसर्पजीवानाम् ॥२॥ पञ्चविंशतिः शितिश्च शतसहस्राणि नारकसुरयोः । द्वादश च शतसहस्राणि कुलकोटीनां मनुष्याणाम् ॥ ३ ॥ एका कोटीकोटी सप्तनवतिश्व शतसहस्राणि । पश्चाशश्च सहस्राणि कुलकोटीन: मुणितव्यानि ॥ ४ ॥ ३ सतह य नव य अट्ठवीसं च बेइन्दियतेइन्दिय. प्र. अध्ययन १ उद्देशा ॥ ६७ ॥ Page #107 -------------------------------------------------------------------------- ________________ 46 - (शी०) श्रीआचा दंसणनाणचरित्ते चरियाचरिए अदाणलाभे अ। उवभोगभोगवीरिय इंदियविसए य लद्वी य ॥ १५६॥ अध्ययन राङ्गवृत्तिः उवओगजोगअज्झबसाणे वीसुं च लद्धि ओदइया(णं उदया)। अट्टविहोदय लेमा सन्नुमासे कसाए अ १५७ 'दर्शन' सामान्योपलब्धिरूपं चक्षुरचक्षुरवधिकेवलाख्यं, मत्यादीनि ज्ञानानि स्वपरपरिच्छेदिनो जीवस्य परिणामाः उहशकः६ ज्ञानावरणविगमव्यक्तास्तत्त्वार्थपरिच्छेदाः, सामायिकच्छेदोपस्थाप्यपरिहारविशुद्धिसूक्ष्मसम्पराययथाख्यातानि चारित्रं, ॥६८॥ चारित्राचारित्रं देशविरतिः स्थूलप्राणातिपातादिनिवृत्तिलक्षणं श्रावकाणां, तथा दानलाभभोगोपभोगवीर्यश्रोत्रचक्षुर्घाणरसनर्देशनाख्याः दश लब्धयः जीवद्रव्याव्यभिचारिण्यो लक्षणं भवन्ति, तथोपयोगः-साकारोऽनाकारश्चाष्टचतुर्भेदः, योगो मनोवाकायाख्यस्त्रिधा, अध्यवसायाश्चानेकविधाः सूक्ष्माः मनःपरिणामसमुत्थाः, विष्वग्-पृथग लब्धीनामुदयाःप्रादुर्भावाः शीरमध्वाम्रवादयः, ज्ञानावरणाद्यन्तरायावसान कर्माष्टकस्य स्वशक्तिपरिणाम उदयः, लेश्याः-कृष्णादिभेदा अशुभाः शुभाश्च कपाययोगपरिणामविशेषसमुत्थाः, संज्ञास्त्वाहारभयपरिग्रहमैथुनाख्याः, अथवा दशभेदाः-अनन्तरोताश्चतस्त्रः क्रोधाद्याश्च चतस्रस्तथौघसंज्ञा लोकसंज्ञा च, उच्छासनिःश्वासो प्राणापानौ, कषायाः कषः-संसारस्तस्यायाः क्रोधादयोऽनन्तानुबन्ध्यादिभेदात् षोडशविधाः । एतानि गाथाद्वयोपन्यस्तानि द्वीन्द्रियादीनां लक्षणानि यथासम्भवमवगन्तव्यानीति, न चैवंविधलक्षणकलापसमुच्चयो घटादिष्वस्ति, तस्मात्तत्राचैतन्यमध्यवस्यन्ति विद्वांसः॥ अभिहितलक्षणकलापोपसञ्जिहीर्षया तथा परिमाणप्रतिपादनार्थ गाथामाह__ लक्खणमेवं चेव उ पयरस्स असंखभागमित्ताउ । निक्खमणे य पवेसे एगाईयावि एमेव ॥ १५८॥ तुशब्दः पर्याप्तिवचनः, द्वीन्द्रियादिजीवानां लक्षणं-लिङ्गमेतावदेव दर्शनादि परिपूर्ण, नातोऽन्यदधिकमस्तीति । परिमाणं पुनः क्षेत्रतः संवर्तितलोकप्रतरासङ्खयेयभागवर्तिप्रदेशराशिपरिमाणास्त्रसकायपर्याप्तकाः, एते च बादरतेजस्कायपर्याप्तकेभ्योऽसङ्खयेयगुणाः, त्रसकायपर्याप्तकेभ्यस्त्रसकायिकापर्याप्तकाः असङ्खयेयगुणाः, तथा कालतः प्रत्युत्पनत्रसकायिकाः सागरोपमलक्षपृथक्त्वसमयराशिपरिमाणा जघन्यपदे, उत्कृष्टपदेऽपि सागरोपमलक्षपृथक्त्वपरिमाणा ए-| वेति, तथा चागमः-“पडुप्पन्नतसकाइया केवतिकालस्स निल्लेवा सिया?, गोयमा! जहन्नपए सागरोवमसयसहस्सपुहुत्तस्स उक्कोसपदेऽवि सागरोवमसयसहस्सपुहुत्तस्स"। उद्वर्तनोपपातौ गाथाशकलेनाभिदधाति-निष्क्रमणम्-उद्वर्त्तनं प्रवेशःउपपातः जघन्येनैको द्वौ त्रयो वा उत्कृष्टतस्तु 'एवमेवेति प्रतरस्यासङ्खयेयभागप्रदेशपरिमाणा एवेत्यर्थः ॥ साम्प्रतमविरहितप्रवेशनिर्गमाभ्यां परिमाणविशेषमाहनिक्खमपवेसकालो समयाई इस्थ आवलीभागो। अंतोमुहत्तऽविरहो उदहिसहस्साहिए दोन्नि ॥१५९॥ दारं। ___ जघन्येन अविरहिता संतता त्रसेषु उत्पत्तिनिष्क्रमो वा जीवानामेकं समयं द्वौ त्रीन् वेत्यादि, उत्कृष्टेनात्रावलिकाऽस-| येयभागमात्रं कालं सततमेव निष्क्रमः प्रवेशो वा, एकजीवाङ्गीकरणेनाविरहश्चिन्त्यते गाथापश्चिमायिन-अविरहः सात| त्येनावस्थानम् , एकजीवो हि त्रसभावेन जघन्यतोऽन्तर्मुहूर्तमासित्वा पुनः पृथिव्यायेकेन्द्रियेषत्वद्यते, प्रकर्षणाधिकं सागरोपमसहस्रद्वयं च त्रसभावेनावतिष्ठते सन्ततमिति ॥ उक्तं प्रमाणद्वारं, साम्प्रतमुपभोगशस्त्रवेदनाद्वारत्रयप्रतिपादनायाह १ प्रत्युत्पनत्रसकायिकाः कियता कालेन निलेपाः स्युः ?, गौतम ! जघन्यपदे सागरोपमशतसहस्रपृथक्त्वेन उत्कृष्टपदेऽपि सागरोपमशतसहस्रपृथक्त्वेन । श्रीआचा- मसाईपरिभोगो सत्थं सत्धाइयं अणेगविहं । सारीरमाणसा वेयणा य दुविहा बहुविहा य ॥ १६० ॥ दारं ॥ 18 अध्ययन राङ्गवृत्तिः हा मांसचर्मकेशरोमनखपिच्छदन्तस्नायवस्थिविषाणादिभिस्त्रसजीवसम्बन्धिभिरुपभोगो भवति, शस्त्रं पुनः 'शस्त्रादिक(शी०) मिति' (शस्त्र) खगतोमरक्षुरिकादि तदादिर्यस्य जलानलादेस्तच्छस्त्रादिकमनेकविधं-स्वकायपरकायोभयद्रव्यभावभेदभिन्न मनेकप्रकारं त्रसकायस्येति, वेदना चात्र प्रसङ्गेनोच्यते-सा च शरीरसमुत्था मनःसमुत्था च द्विविधा यथासम्भवं, ॥६९॥ तत्राद्या शल्यशलाकादिभेदजनिता, इतरा प्रियविप्रयोगाप्रियसम्प्रयोगादिकृता, बहुविधा च ज्वरातीसारकासश्वासभगन्दरशिरोरोगशूलगुदकीलकादिसमुत्था तीब्रेति ॥ पुनरप्युपभोगप्रपश्चाभिधित्सयाऽऽह मंसस्स केइ अट्ठा के चम्मस्स केह रोमाणं । पिच्छाणं पुच्छाणं दंताणऽट्ठा वहिजंति ॥१६१ ॥ केई वहंति अट्ठा केह अणट्ठा पसंगदोसेणं । कम्मपसंगपसत्ता बंधंति वहंति मारंति ॥ १६२॥ मांसाथै मृगशूकरादयो वध्यन्ते, चर्मार्थ चित्रकादयः, रोमार्थ मूषिकादयः, पिच्छार्थ मयूरगृद्धकपिशुरुदुकादयः, पुच्छार्थ चमर्यादयः, दन्तार्थं वारणवराहादयः, वध्यन्त इति सर्वत्र सम्बध्यते इति ॥ तत्र केचन पूर्वोक्तप्रयोजनमुद्दिश्य नन्ति, केचित्तु प्रयोजनमन्तरेणापि क्रीडया नन्ति, तथा परे प्रसङ्गदोपात् मृगलक्षक्षिप्तेषुलेलुकादिना तदन्तरालव्यवस्थिता अनेके कपोतकपिञ्जलशुकसारिकादयो हन्यन्ते, तथा कर्म-कृष्याद्यनेकप्रकारं तस्य प्रसङ्ग:-अनुष्ठानं तत्र प्रसक्ताः-सन्निष्ठाः सन्तस्त्रसकायिकान् बहून् घ्नन्ति रज्ज्वादिना, नन्ति-कशलकुटादिभिः ताडयन्ति, मारयन्ति-18 ॥६९॥ प्राणैर्वियोजयन्तीति ॥ एवं विधानादिद्वारकलापमुपवर्ण्य सकलनिर्युक्त्यर्थोपसंहारायाह RAAAAAAXASASRANASACARRORAN Page #108 -------------------------------------------------------------------------- ________________ 47 सेसाई दाराइं ताई जाइं हवंति पुढवीए । एवं तसकायंमी निज्जुत्ती कित्तिया एसा ॥ १६३ ॥ उक्तव्यतिरिक्तानि शेषाणि द्वाराणि तान्येव वाच्यानि यानि पृथ्वीस्वरूपसमधिगमे निरूपितानि, अत एवमशेषद्वाराभिधानात्रसकाये नियुक्तिः कीर्तितैषा सकला भवतीत्यवगन्तव्येति ॥ साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं, तच्चेदम् से बेमि संतिमे तसा पाणा, तंजहा-अंडया पोयया जराउआ रसया संसेयया संमुच्छिमा उब्भियया उववाइया, एस संसारेत्ति पवुच्चई (सू०४८) अस्य चानन्तरपरम्परादिसूत्रसम्बन्धः प्राग्वद्वाच्यः, सोऽहं ब्रवीमि येन मया भगवद्वदनारविन्द विनिसृतार्थजातावधारणात् यथावदुपलब्धं तत्त्वमिति, 'सन्ति' विद्यन्ते त्रस्यन्तीति त्रसाः-प्राणिनो द्वीन्द्रियादयः, ते च कियझेदाः |किंप्रकाराश्चेति दर्शयति-तद्यथेति वाक्योपन्यासार्थः, यदिवा 'तत्' प्रकारान्तरमर्थतो यथा भगवताऽभिहितं । तथाऽहं भणामीति, अण्डाजाताः अण्डजाः-पक्षिगृहकोकिलादयः, पोता एवं जायन्ते पोतजाः 'अन्येष्वपि दृश्यते' (पा-३-२-१०१) इति जनेर्डप्रत्ययः, ते च हस्तिवल्गुलीचर्मजलूकादयः, जरायुवेष्टिता जायन्त इति जरायुजाः, पूर्व वत् डप्रत्ययः, गोमहिष्यजाविकमनुष्यादयः, रसाजाता रसजाः-तक्रारनालदधितीमनादिषु पायुकृम्याकृतयोऽतिसूक्ष्मा भवन्ति, संस्वेदाजाताः संस्वेदजाः-मत्कुणयूकाशतपदिकादयः, सम्मुर्छनाजाताः सम्मूर्छनजाः-शलभपिपीलिकामक्षि काशालिकादयः, उद्भेदनमुद्भित्ततो जाता उद्भिजाः, पृषोदरादित्वाद्दलोपः, पतङ्गखञ्जरीटपारीप्रवादयः, उपपाताजाता श्रीआचा- उपपातजाः, अथवा उपपाते भवा औपपातिकाः-देवा नारकाच, एवमष्टविधं जन्म यथासम्भव संसारिणो नातिवर्तन्ते, अध्ययन राङ्गवृत्तिः एतदेव शास्त्रान्तरे त्रिविधमुपन्यस्तं “सम्मूर्छनगर्भोपपाता जन्म" (तत्त्वार्थ०अ० २ सू० ३२) रसस्वेदजोद्भिज्जानां | (शी०) || सम्मूर्छनजान्तःपातित्वात् अण्डजपोतजजरायुजानां गर्भजान्तःपातित्वात् देवनारकाणामौपपातिकान्तःपातित्वात् | उद्देशका ॥ इति त्रिविधं जन्मेति, इह चाष्टविधं सोत्तरभेदत्वादिति । एवमेतस्मिन्नष्टविधे जन्मनि सर्वे त्रसजन्तवः संसारिणो निप॥७ ॥ तन्ति, नैतद्व्यतिरेकेणान्ये सन्ति, एते चाष्टविधयोनिभाजोऽपि सर्वलोकप्रतीता बालाङ्गनादिजनप्रत्यक्षप्रमाणसमधिगम्याः, 'सन्ति च' अनेन शब्देन त्रैकालिकमस्तित्वं प्रतिपाद्यते सानां, न कदाचिदेतैर्विरहितः संसारः सम्भवतीति, एतदेव दर्शयति-'एस संसारोत्ति पवुञ्चति' एषः-अण्डजादिप्राणिकलापः संसारः प्रोच्यते, नातोऽन्यस्त्रसानामुसत्तिप्रकारोऽस्तीत्युक्तं भवति ॥ कस्य पुनरत्राष्टविधभूतग्रामे उत्पत्तिर्भवतीत्याह मंदस्सावियाणओ (सू० ४९) मन्दो द्विधा-द्रव्यभावभेदात्, तत्र द्रव्यमन्दोऽतिस्थूलोऽतिकृशो वा, भावमन्दोऽप्यनुपचितबुद्धिर्बालः कुशास्त्रवा|| सितबुद्धिर्वा, अयमपि सद्बुद्धेरभावाद्वाल एव, इह भावमन्देनाधिकारः, 'मन्दस्येति बालस्याविशिष्टबुद्धेः अत एव अविजानतो-हिताहितप्राप्तिपरिहारशून्यमनसः इत्येषोऽनन्तरोक्तः संसारो भवतीति ॥ यद्येवं ततः किमित्याह ॥७०॥ निज्झाइत्ता पडिलेहित्ता पत्तेयं परिनिव्वाणं सव्वेसि पाणाणं सव्वेसि भूयाणं सव्वेसि जीवाणं सव्वेसि सत्ताणं अस्सायं अपरिनिव्वाणं महब्भयं दुक्खं तिबेमि, तसंति पाणा पदिसो दिसासु य (सू० ५०) एवमिमं त्रसकायमागोपालाङ्गनादिप्रसिद्धं निश्चयेन ध्यात्वा निाय चिन्तयित्वेत्यर्थः, क्त्वाप्रत्ययस्योत्तरक्रियापेक्षत्वात् ब्रवीमीत्युत्तरक्रिया सर्वत्र योजनीयेति । पूर्व च मनसाऽऽलोच्य ततः प्रत्युपेक्षणं भवतीति दर्शयति-'पडिलेहेत्त'त्ति प्रत्युपेक्ष्य-दृष्ट्वा यथावदुपलभ्येत्यर्थः, किं तदिति दर्शयति-'प्रत्येक'मित्येकमेकं त्रसकार्य प्रति परिनिर्वाणसुखं प्रत्येकसुखभाजः सर्वेऽपि प्राणिनः, नान्यदीयमन्य उपभुते सुखमित्यर्थः, एष च सर्वप्राणिधर्म इति दर्शयति-सर्वेषां प्राणिनां-द्वित्रिचतुरिन्द्रियाणां, तथा सर्वेषां भूतानां-प्रत्येकसाधारणसूक्ष्मबादरपर्याप्तकापर्याप्तकतरूणामिति, तथा सर्वेषां जीवानां-गर्भव्युत्क्रान्तिकसम्मूर्छनजौपपातिकपञ्चेन्द्रियाणां, तथा सर्वेषां सत्त्वानां-पृथिव्यायेकेन्द्रियाणामिति, इह च प्राणादिशब्दानां यद्यपि परमार्थतोऽभेदस्तथापि उक्तन्यायेन भेदो द्रष्टव्यः, उक्कं च-'प्राणा द्वित्रिचतुःप्रोक्ताः, भूतास्तु तरवः स्मृताः । जीवाः पञ्चेन्द्रियाः प्रोक्ताः, शेषाः सत्त्वा उदीरिताः॥ १ ॥” इति, यदिवाशब्दव्युत्पत्तिद्वारेण समभिरूढनयमतेन भेदो द्रष्टव्यः, तद्यथा-सततप्राणधारणास्राणाः कालत्रयभवनाद् भूताः त्रिकालजीवनात् जीवाः सदाऽस्तित्वात्सत्त्वा इति, तदेवं विचिन्त्य प्रत्युपेक्ष्य च यथा सर्वेषां जीवानां प्रत्येक परिनिर्वाणं-सुखं तथा प्रत्येकमसातम्-अपरिनिर्वाणं महाभयं दुःखमहं ब्रवीमि, तत्र दुःखयतीति दुःखं, तद्विशिष्यते-कि Page #109 -------------------------------------------------------------------------- ________________ 48 श्रीआचा- विशिष्टम् ?-'असातम्' असद्वेद्यकर्मीशविपाकजमित्यर्थः, तथा 'अपरिनिर्वाण'मिति समन्तात् सुखं परिनिर्वाणं न परि- अध्ययन राङ्गवृत्तिः निर्वाणमपरिनिर्वाणं समन्तात् शरीरमनःपीडाकरमित्यर्थः, तथा 'महाभय'मिति महच्च तद्भयं च महाभयं, नातः। (शी०) परमन्यद् भयमस्तीति महाभयं, तथाहि-सर्वेऽपि शारीरान्मानसाच्च दुःखादुद्विजन्ते प्राणिन इति, इति शब्दएवमर्थे, उद्देशक एवमहं ब्रवीमि सम्यगुपलब्धतत्त्वो यत्यागुक्तमिति । एतच्च ब्रवीमीत्याह-'तसंती त्यादि, एवं विधेन च असातादिविशे॥ ७१ ॥ पणविशिष्टेन दुःखेनाभिभूतास्त्रस्यन्ति-उद्विजन्ति प्राणा इति प्राणिनः, कुतः पुनरुद्विजन्तीति दर्शयति-प्रगता दिक् । है प्रदिग्विदिक् इत्यर्थः, ततः प्रदिशः सकाशादुद्विजन्ति, तथा प्राच्यादिषु च दिक्षु व्यवस्थितास्त्रस्यन्ति, एताश्च प्रज्ञाप कविधिविभक्ता दिशोऽनुदिशश्च गृह्यन्ते, जीवव्यवस्थानश्रवणात्, ततश्चायमर्थः प्रतिपादितो भवति काका-न काचिहिगनुदिना यस्यां न सन्ति त्रसाः त्रस्यन्ति वा यस्यां स्थिताः कोशिकारकीटवत्, कोशिकारकीटो हि सर्वदिग्भ्योऽनु| दिग्भ्यश्च बिभ्यदात्मसंरक्षाणार्थ वेष्टनं करोति शरीरस्येति, भावदिगपि न काचित्तादृश्यस्ति यस्यां वर्तमानो जन्तुर्न त्रस्येत्, शारीरमानसाभ्यां दुःखाभ्यां सर्वत्र नरकादिषु जंघन्यन्ते प्राणिनोऽतस्त्रासपरिगतमनसः सर्वदाऽवगन्तव्याः॥ एवं सर्वत्र दिक्ष्वनुदिक्षु च त्रसाः सन्तीति गृहीमः, दिग्विदिग्व्यवस्थितास्त्रसास्त्रस्यन्तीत्युक्तं, कुतः पुनस्वस्यन्ति ?-यस्मासदारम्भवद्भिस्ते व्यापाद्यन्ते, किं पुनः कारणं, ते तानारम्भन्त इत्यत आह x ॥७१॥ | तत्थ तत्थ पुढो पास आतुरा परितावंति, संति पाणा पुढो सिया (सू०५१) 'तत्र तत्र' तेषु तेषु कारणेपूत्पन्नेषु वक्ष्यमाणेषु अर्चाजिनशोणितादिषु च पृथग्विभिन्नेषु प्रयोजनेषु, पश्येति शिष्यचोदना, किं तत्पश्येति दर्शयति-मांसभक्षणादिगृद्धा आतुराः-अस्वस्थमनसः परि-समन्तात्तापयन्ति-पीडयन्ति नानाविधवेदनोत्पादनेन प्राणिव्यापादनेन वा तदारम्भिणस्त्रसानिति, येन केनचिदारम्भेण प्राणिनां सन्तापनं भवतीति दर्शयन्नाह-'संती'त्यादि, 'सन्ति' विद्यन्ते प्रायः सर्वत्रैव प्राणाः-प्राणिनः 'पृथक् विभिन्नाः द्वित्रिचतुःपञ्चेन्द्रियाः 'श्रिताः' पृथिव्यादिश्रिताः, एतच्च ज्ञात्वा निरवद्यानुष्ठायिना भवितव्यमित्यभिप्रायः ॥ अन्ये पुनरन्यथावादिनोऽन्यथाकारिण इति दर्शयन्नाह लजमाणा पुढो पास अणगारा मोत्ति एगे पवयमाणा जमिणं विरूवरूवेहिं सत्थेहिं तसकायसमारंभेण तसकायसत्थं समारभमाणा अण्णे अणेगरूवे पाणे विहिंसति, तत्थ खलु भगवया परिण्णा पवेइया, इमस्स चेव जीवियस्स परिवंदणमाणणपूयणाए जाईमरणमोयणाए दुक्खपडिघायहेउं से सयमेव तसकायसत्थं समारभति अण्णेहिं वा तसकायसत्थं समारंभावेइ अपणे वा तसकायसत्थं समारभमाणे समगुजाणइ, तं से अहियाए तं से अबोहीए, से तं संबुज्झमाणे आयाणीयं समुट्ठाय सोच्चा भगवओ अणगाराणं अंतिए इहमेगेसिं णायं भवति-एस खल गंथे एस खलु श्रीआचा- मोहे एस खलु मारे एस खलु णरए, इच्चत्थं गहिए लोए जमिणं विरूवरूवेहिं अध्ययनं. रागवृत्तिः सत्थेहिं तसकायसमारंभेण तसकायसत्थं समारंभमाणे अपणे अणेगरूवे पाणे (शी०) उद्देशकः विहिंसति (सू० ५२) पूर्ववत् व्याख्येयं, यावत् 'अण्णे अणेगरूवे पाणे विहिंसइ'त्ति ॥ यानि कानिचित्कारणान्युद्दिश्य त्रसवधः क्रियते तानि दर्शयितुमाह से बेमि अप्पेगे अच्चाए हणंति, अप्पेगे अजिणाए वहंति, अप्पेगे मंसाए वहंति, अप्पेगे सोणियाए वहंति, एवं हिययाए पित्ताए वसाए पिच्छाए पुच्छाए वालाए सिंगाए विसाणाए दंताए दाढाए णहाए पहारुणीए अट्टीए अट्टिमिंजाए अट्टाए अणटाए, अप्पेगे हिंसिंसु मेत्ति वा वहति अप्पेगे हिंसंति मेत्ति वा वहति अप्पेगे हिंसिस्संति मेत्ति वा वहंति (सू० ५३) II तदहं ब्रवीमि यदर्थ प्राणिनस्तदारम्भप्रवृत्तापाद्यन्त इति, अप्येकेऽर्चायै नन्ति, अपिरुत्तरापेक्षया समुच्चयार्थः, ॥७२॥ 'एके' केचन तदर्थित्वेनातुराः, अर्च्यतेऽसावाहारालङ्कारविधानैरित्यर्चा-देहस्तदर्थ व्यापादयन्ति, तथाहि-लक्षणवत्पुरु ॥७२॥ Page #110 -------------------------------------------------------------------------- ________________ r m.muAMEmain iande पमक्षतमव्यङ्गं व्यापाद्य तच्छरीरेण विद्यामन्त्रसाधनानि कुर्वन्ति उपयाचितं वा यच्छन्ति दुर्गादीनामग्रतः, अधला विषं येन भक्षितं स हस्तिनं मारयित्वा तच्छरीरे प्रक्षिप्यते पश्चाद्विषं जीयेति, तथा अजिनार्थ-चित्रकव्यापार व्यापादयन्ति, एवं मांसशोणितहृदयपित्तवसापिच्छपुच्छवालशृङ्गाविषाणदन्तदंष्ट्रानखस्नाय्वस्थ्यस्थिमिजादिष्वपि मारमा मांसाथै सूकरादयः, त्रिशूलालेखार्थ शोणितं गृह्णन्ति, हृदयानि साधका गृहीत्वा मश्नन्ति. पित्तार्थ मयूरादयः, वसा व्याघमकरवराहादयः, पिच्छार्थ मयूरगृध्रादयः, पुच्छार्थ रोझादयः, वालाई चमर्यादयः, शृङ्गार्थ रुसमा हादराः, तत्किल शृङ्गं पवित्रमिति याज्ञिका गृहणन्ति, विषाणार्थ हस्त्यादयः, दन्तार्थ शृगालादयः: तिमिरापहत्वात्तदन्तानां दंष्ट्रार्थ वराहादयः, नखार्थ व्याघ्रादयः, स्नाय्वर्थ गोमहिष्यादयः, अस्थ्यर्थ शजशुक्त्यादयः, अस्थिमिजाथै महिपवराहादयः, एवमेके यथोपदिष्टप्रयोजनकलापापेक्षया नन्ति, अपरे तु कृकलासगृहकोकिलादीन् विना प्रयोजनेन व्यापादयन्ति, अन्ये पुनः 'हिंसिसु मेत्ति' हिंसितवानेषोऽस्मतस्वजनान्सिहः सोऽरिर्वाऽतो नन्ति, मम वा पीडां कृतवन्त इत्यतो हन्ति, तथा अन्ये वर्तमानकाल एव हिनस्ति अस्मान् सिंहोऽन्यो वेति नन्ति, तथाऽन्येऽस्मानयं हिंसिष्यतीत्यना-1 गतमेव सपोदिकं व्यापादयन्ति । एवमनेकप्रयोजनोपन्यासेन हननं त्रसविषयं प्रदश्ये उद्देशकाथेमुपसञ्जिहीराह एत्थ सत्थं समारभमाणस्स इच्चेते आरंभा अपरिणाया भवंति, एत्थ सत्थं असमा रभमाणस्स इच्चेते आरंभा परिणाया भवन्ति, तं परिणाय मेहावी व सयं तसआ. स. १३ | १ विषाणार्थ गालादयः, दन्तार्थ हस्त्यादयः इति प्र०, परं 'विषाणं तु गे कोलेभदन्तयोः' इत्यनेकार्थवचनामायमसुन्दरः. श्रीआचाकायसत्थं समारंभेजा जेवण्णेहिं तसकायसत्थं समारंभावेज्जा णणे तसकायसत्थं परि१ राङ्गवृत्तिः समारंभंते समणुजाणेजा, जस्सेते तसकायसमारंभा परिणाया भवंति से ह मुणी उद्देशक (शी.) परिणायकम्मे (सू० ५४) तिबेमि ॥ इति षष्ठ उद्देशकः ॥ प्राग्वद्वाच्यं, यावत्स एव मुनिस्त्रसकायसमारम्भविरतत्वात् परिज्ञातकर्मत्वात्प्रत्याख्यातपापकरमत्वादिति बीमिका भगवतः त्रिलोकबन्धोः परमकेवलालोकसाक्षात्कृतसकलभुवनप्रपञ्चस्योपदेशादिति षष्ठोदेशकः समाप्तः ॥ उक्तः षष्ठोद्देशकः, साम्प्रतं सप्तमः समारभ्यते, अस्य चायमभिसम्बन्धः-अभिनवधर्माणां दुःश्रद्धानवादपरिभागत्वादुत्क्रमायातस्योक्तशेषस्य वायोः स्वरूपनिरूपणार्थमिदमुपक्रम्यते-तदनेन सम्बन्धेनायातस्यास्योद्देशकन्योपक्रमादीनि । चत्वार्यनुयोगद्वाराणि वाच्यानि यावन्नामनिष्पन्ने निक्षेपे वायूद्देशक इति, तत्र वायोः स्वरूपनिरूपणाय कतिचिद्दारसतिदेशगी नियुक्तिकृद्गाथामाह बाउस्सऽवि दाराइं ताई जाई हवंति पुढवीए । नाणत्ती उ विहाणे परिमाणुवमोगसत्येय।।१६४॥ । वातीति वायुस्तस्य वायोरपि तान्येव द्वाराणि यानि पृथिव्यां प्रतिपादितानि, नानात्वं-भेदः, तच्च विधानपरिमागोष-1 सभोगशस्त्रेषु, चशब्दालक्षणे च द्रष्टव्यमिति ॥ तत्र विधानप्रतिपादनायाह १ वनावनीर्य प्र. दुविहा उ वाउजावा सुहमा तह बायरा उ लोगंमि । सुहमा य सव्वलोए पंचेव य बायरविहाणा ॥१३५।।। वायुरेव जीवा वायुजीवाः, ते च द्विविधाः-सूक्ष्मवादरनामकर्मोदयात् सूक्ष्मा बादराश्च, तत्र सूक्ष्माः सकललोकच्यापितया अवतिष्ठन्ते, दत्तकपाटसकलवातायनमारगेहान्त मवत् व्याप्त्या स्थिताः, बादरभेदास्तु पञ्चवानन्तरगाथया क-1 क्ष्यमाणा इति ॥ बादरभेदप्रतिपादनायाह उक्कलिया मंडलिया गुंजा घणवाय सुद्धवाया य । बायरवारविहाणा पंचविहा वणिया एए॥ १६६ ॥ स्थित्वा स्थित्योत्कलिकाभिर्यो वाति स उत्कलिकावातः, मण्डलिकावातस्तु वातोलीरूपः, गुञ्जा-भम्भा तद्वत् गुञ्जन् यो वाति स गुावातः, घनवातोऽत्यन्तघनः पृथिव्याधाधारतया व्यवस्थितो हिमपटलकल्पो, मन्दस्तिमितः शीतकालादिषु शुद्धवातः, ये त्वन्ये प्रज्ञापनादौ प्राच्यादिवाता अभिहितास्तेषामेष्वेव यथायोगमन्तर्भावो द्रष्टव्य इति, एवमित्येते बादरवायुविधानानि-भेदाः पञ्चविधाः' पञ्चप्रकारा व्यावर्णिता इति ॥ लक्षणद्वाराभिधित्सयाऽऽह जह देवस्स सरीरं अंतद्वाणं व अंजणाईसुं। एओवम आएसो वाएऽसंतेवि रूवंमि ॥ १६७॥ __ यथा देवस्य शरीरं चक्षुषाऽनुपलभ्यमानमपि विद्यते चेतनावच्चाध्यवसीयते, देवाः स्वशक्तिप्रभावात्तथाभूतं रूपं कुर्च- न्ति यच्चक्षुषा नोपलभ्यते, न चैतद्वक्तुं शक्यते-नास्त्यचेतनं चेति, तद्वद्वायुरपि चक्षुषो विषयो न भवति, अस्ति च चित्तवांश्चेति, यथा वाऽन्तर्वानमञ्जनविद्यामन्त्रैर्भवति मनुष्याणां, न च नास्तित्वमचेतनत्वं चेति, एतदुपमानो वायावपि भवति १ एतदुपमानेन प्र जात्यावर्णिता जास्तेषामेव हिमपटल Page #111 -------------------------------------------------------------------------- ________________ श्रीआचाराङ्गवृत्तिः (शी०) ॥ ७४ ॥ श्रीआचा राङ्गवृत्तिः (शी०) ।। ७५ ।। 50 शस्त्र. परि१ * उद्देशकः ७ 'आदेशो' व्यपदेशोऽसत्यपि रूप इति, अत्र चासच्छन्दो नाभाववचनः, किं त्वसद्रूपं वायोरिति चक्षुर्गाह्यं तद्रूपं न भवति, सूक्ष्मपरिणामात्, परमाणोरिव, रूपरसस्पर्शात्मकश्च वायुरिप्यते, न यथाऽन्येषां वायुः स्पर्शवानेवेति, प्रयोगार्थश्च गाथया प्रदर्शितः, प्रयोगश्चायं चेतनावान् वायुः, अपरप्रेरिततिर्यगनियमितगतिमत्त्वात्, गवाश्वादिवत् तिर्यगेव गमननियमाभावात् अनियमित विशेषणोपादानाच्च परमाणुनाऽनेकान्तिकासंभवः, तस्य नियमितगतिमत्त्वात्, जीवपुद्गलयोः + 'अनुश्रेणिगति ( तत्त्वा० अ० २ सू० २७) रिति वचनात् एवमेष वायुः - घनशुद्धवातादिभेदोऽशस्त्रोपहतश्चेतनावानवगन्तव्य इति ॥ परिमाणद्वारमाह जे वायरपज्जत्ता पयरस्स असंखभागमित्ता ते । सेसा तिन्निवि रासी वीसुं लोगा असंखिज्जा ।। १६८ ।। ( दारं ) ये बादरपर्याप्तका वायवस्ते संवर्त्तितलोकप्रतरासङ्घयेयभागवर्त्तिप्रदेशराशिपरिमाणाः, शेपास्त्रयोऽपि राशयो विष्वक्| पृथगसङ्खः येयलोकाकाशप्रदेशपरिमाणा भवन्ति, विशेषश्चायमत्रावगन्तव्यः - वादराकाय पर्याप्तकेभ्यो वादरायुपर्याप्तका असङ्खयेयगुणाः वादापूकायापर्याप्तकेभ्यो बादरवायुकायापर्याप्तका असङ्घयेयगुणाः सूक्ष्मापूकायापर्याप्तकेभ्यः सूक्ष्मवाय्वपर्याप्तका विशेषाधिकाः सूक्ष्मापूकायपर्याप्तकेभ्यः सूक्ष्मवायुपर्याप्तका विशेषाधिकाः ॥ उपभोगद्वारमाह विधमणाभिधारण उस्सिंचणफुसणआणुपाणू अ । बायरवाउक्काए उपभोगगुणा मणुस्साणं ।। १६९ ॥ व्यजनभस्त्राध्माताभिधारणोत्सिश्चन फूत्कारप्राणापानादिभिर्वादरवायुकायेन उपभोग एव गुण उपभोगगुणो मनुष्या[णामिति ॥ शस्त्रद्वाराभिधित्सयाऽऽह, तत्र शस्त्रं द्रव्यभावभेदाद्विविधं द्रव्यशस्त्राभिधित्सयाऽऽह विअणे अ तलवंडे सुप्पसियपत्त चेलकण्णे य । अभिधारणा य वाहिं गंधग्गी वासत्थाई ॥ १७० ॥ व्यजनं तालवृन्तं सूर्पसितपत्रचेल कर्णादयः द्रव्यशस्त्रमिति, तत्र सितमिति चामरं, प्रस्विन्नो यद्बहिरवतिष्ठते वातागमनमार्गे साऽभिधारणा, तथा गन्धाः- चन्दनोशीरादीनां अग्निज्वाला प्रतापश्च तथा प्रतिपक्षवातश्च शीतोष्णादिकः, प्रतिपक्षवायुग्रहणेन स्वकायादिशस्त्रं सूचितमिति, एवं भावशस्त्रमपि दुष्प्रणिहितमनोवाक्कायलक्षणमवगन्तव्यमिति ॥ अधुना सकलनियुक्त्यर्थोपस जिहीर्षुराह - सेसाई दारारं ताई जाई हवंति पुढवीए । एवं वाउछेसे निज्जुन्ती कित्तिया एसा ॥ १७१ ॥ 'शेषाणि' उक्तव्यतिरिक्तानि तान्येव द्वाराणि पृथिवीसमधिगमे यान्यभिहितानीति, एवं सकलद्वार कलापव्यावर्णनाद् वायुकायोदेशके निर्युक्तिः कीर्त्तितैपाऽवगन्तव्येति ॥ गतो नामनिष्पन्नो निक्षेपः, साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं तच्चेदम्- 'पहू एजस्स दुर्गुछणाए 'त्ति, अस्य चायमभिसम्बन्धः - इहानन्तरोद्देशके पर्यन्तसूत्रे त्रसकायपरिज्ञानं तदारम्भवर्जनं च मुनित्वकारणमभिहितम्, इहापि तदेव द्वयं वायुकायविषयं मुनित्वकारणमेवोच्यते, तथा परपरसूत्रसम्बन्धः 'इहमेगेसिं णो णायं भवइत्ति, किं तत् ज्ञातं भवति ?, 'पहु एजस्स दुगुंछणाए 'त्ति, तथा आदि सूत्रसम्बन्धञ्च 'सुयं मे आउसंतेण' मित्यादि, किं तत् श्रुतं १ यत्प्रागुपदिष्टं तथैतच्च पहू एजस्स दुर्गुछणाए ( सू० ५५ ) 'दुगुञ्छ 'त्ति जुगुप्सा प्रभवतीति प्रभुः समर्थः योग्यो वा, कस्य वस्तुनः समर्थ इति ?, 'एजू कम्पने' एजतीत्येजोवायुः कम्पनशीलत्वात् तस्यैजस्य जुगुप्सा - निन्दा तदासेवनपरिहारो निवृत्तिरितियावत् तस्या- तद्विषये प्रभुर्भवति, वायुकायसमारम्भनिवृत्तौ शक्तो भवतीतियावत् पाठान्तरं वा 'पहू य एगस्स दुर्गुछणाए' उद्रेकावस्थावर्त्तिनैकेन गुणेन स्पर्शाख्येनोपलक्षित इत्येको - वायुस्तस्यैकस्य एकगुणोपलक्षितस्य वायोर्जुगुप्सायां प्रभुः चशब्दात् श्रद्धाने च प्रभुर्भवतीति, अर्थात् यदि श्रद्धाय जीवतया जुगुप्सते ततः ॥ योऽसौ वायुकायसमारम्भनिवृत्तौ प्रभुरुक्तस्तं दर्शयतिआयंकसी अहिंयंति णच्चा, जे अज्झत्थं जाणइ से बहिया जाणइ, जे बहिया जा इसे अज्झत्थं जाणइ, एयं तुलमन्नेसिं ( सू० ५६ ) 'तकि कृच्छ्रजीवन' इत्यातङ्कनमातङ्कः - कृच्छ्रजीवनं दुःखं, तच्च द्विविधं - शारीरं मानसं च तत्राद्यं कण्टकक्षारशस्त्रगण्डलूतादिसमुत्थं, मानसं प्रियविप्रयोगाप्रियसम्प्रयोगेप्सितालाभदारिद्र्य दौर्मनस्यादिकृतम्, एतदुभयमातङ्कः, एनमातङ्कं पश्यति तच्छीलश्चेत्यातङ्कदर्शी, अवश्यमेतदुभयमपि दुःखमापतति मय्यनिवृत्तवायुकायसमारम्भे, ततश्चैतद्वायुकायसमारम्भणमातङ्कहेतुभूतमहितमिति ज्ञात्वैतस्मान्निवर्त्तने प्रभुर्भवतीति । यदिवाऽऽतङ्को द्वेधा- द्रव्यभावभेदात्, तत्र द्रव्यातङ्के इदमुदाहरणम् - जंबुद्दीवे दीवे भरहे वासंमि अत्थि सुपसिद्धं । बहुणयरगुणसमिद्धं रायगिहं णाम णयरंति ॥ १ ॥ तत्थासि गरुयदरियारिमद्दणो भुयणनिग्गयपयावो । अभिगयजीवाजीवो राया णामेण जियसत्तू ॥ २ ॥ अण१० मापतितमय्यनिवृत्त० प्र. अत्रायीति सम्बोधनेऽन्यस्याश्वर्ये वा. २ जम्बूद्वीपे द्वीपे भरते वर्षेऽस्ति सुप्रसिद्धम् । बहुनगरगुणसमृद्धं राजगृहं नाम नगरमिति ॥ १ ॥ तत्रासीत् गुरुदतारिमर्दनो भुवननिर्गत प्रतापः । अभिगतजीवाजीवो राजा नाम्रा जितशत्रुः ॥ २ ॥ For Private Personal Use Only 11 68 11 शस्त्र. परि १ उद्देशकः ७ ।। ७५ ।। Page #112 -------------------------------------------------------------------------- ________________ श्रीआचाराङ्गवृत्तिः (शी०) वरयगरुयसंवेगभाविओ धम्मघोसपामूले । सो अन्नया कयाई पमाइणं पासए सेहं ॥३॥ चोइजतमभिक्खं अवराह १ तं पुणोऽवि कुणमाणं । तस्स हियह राया सेसाण य रक्खणहाए ॥४॥ आयरिणाणुण्णाए आणावइ सो उ णिययपुरिसेहिं । तिब्बुक्कडदव्वेहिं संधियपुवं तहिं खारं ॥५॥ पक्खित्तो जत्थ णरो णवरं गोदोहमेत्तकालेणं । णिजिण्णमंससो|णिय अद्वियसेसत्तणमुवेइ ॥६॥दो ताहे युवमए पुरिसे आणावए तहिं राया। एगं गिहत्थवेसं बीयं पासंडिणेवत्थं ॥ ७ ॥ पुव्वं चिय सिक्खविए ते पुरिसे पुच्छए तहिं राया। को अवराहो एसिं? भणंति आणं अइक्कमइ ॥ ८॥ पासंडिओ जहुत्ते ण वट्टइ अत्तणो य आयारे । पक्खिवह खारमझे खित्ता गोदोहमेत्तस्स ॥९॥ दणऽहिवसेसे ते पुरिसे | अलियरोसरत्तच्छो । सेहं आलोयंतो राया तो भणइ आयरियं ॥ १० ॥ तुम्हवि कोऽवि पमादी ? सासेमि य तंपि णत्थि | भणइ गुरू । जइ होही तो साहे तुम्हे च्चिय तस्स जाणिहिह ॥११॥ सेहो गए णिवमी भणई ते साहुणो उ ण पुणत्ति । होहं पमायसीलो तुम्हें सरणागओ धणियं ॥ १२ ॥ जइ पुण होज पमाओ पुणो ममं सडभावरहियस्स । तुम्ह गुणेहिं १ अनवरतगुरुसंवेगभावितो धर्मघोषपादमूले । सोऽन्यदा कदाचित्प्रमादिनं पश्यति शिष्यम् ॥३॥ चोद्यमानमभीषणमपराधं तं पुनरपि कुर्वन्तम् । तस्य हितार्थ राजा शेषाणां च रक्षणार्थाय ॥४॥ आचार्यानुज्ञया आनयति स तु निजपुरुः । तीमोत्कटदव्यैः संयुकपूर्व तत्र क्षारम् ॥ ५॥ प्रक्षिप्तो यत्र नरो नवरे गोदोहमात्रकालेन । निर्माणमांसशोणितोऽस्थि शेषत्वमुपैति ॥ ६॥ द्वौ तदा पूर्वमृती पुरुषावानयति तत्र राजा । एक प्रहस्थवेषं द्वितीयं पाषण्डिनेपथ्यम् ॥ ७॥ पूर्वमेव शिक्षितान् तान् पुरुषान् पृच्छति तत्र राजा । कोऽपराधोऽनयोः भणन्ति आज्ञामतिकामति ॥८॥ पाखण्डिको यथोक्त न वर्तते आत्मनवाचारे । प्रक्षिपत क्षारमध्ये | क्षिप्तौ गोदोहमात्रेण ॥९॥ दृष्ट्वाऽस्थ्यवशेषी ती पुरुषी अलि करोषरक्ताक्षः। शैक्षकमालोकयन् राजा ततो भणयाचार्यम् ॥ १०॥ युष्माकमपि कोऽपि प्रमादी ?, शासयामि च तमपि नास्ति भणति गुरुः । यदि भविष्यति तदा कथयिष्यामि यूयमेव तं शास्मथ ॥11॥ शैक्षको गते नृपे भणति तान् साधूंस्तु न पुनरिति । भविष्यामि प्रमादशीलो युष्माकं शरणागतोऽत्यर्थम् ॥ १२ ॥ यदि पुनर्भवेत्प्रमादः पुनर्मम शठ(धार) भावरहितस्य । युष्माकं गुणैः सुविहिय! तो सावगरक्खसा मुच्चे ॥१३॥ आयंकभओविग्गो ताहे सो णिच्चउज्जुओ जाओ। कोवियमती य समए रण्णा 18 शस्त्र.परि मरिसाविओ पच्छा ॥ १४ ॥ दब्वायंकादंसी अत्ताणं सव्वहा णियत्तेइ । अहियारंभाउ सया जह सीसो धम्मघोसस्स ॥ १५ ॥ भावातङ्कादर्शी तु नरक्रतियङमनुष्यामरभवेषु प्रियविप्रयोगादिशारीरमानसातङ्कभीत्या न प्रवर्तते वायुसमा उद्देशकः७ रम्भे, अपि त्वहितमेतद्वायुसमारम्भणमिति मत्वा परिहरति, अतो य आतङ्कदी भवति विमलविवेकभावात् स वायुसमारम्भस्य जुगुप्सायां प्रभुः, हिताहितप्राप्तिपरिहारानुष्ठानप्रवृत्तेः, तदन्यैवंविधपुरुषवदिति । वायुकायसमारम्भनिवृत्तेः कारणमाह-जे अज्झत्थ'मित्यादि, आत्मानमधिकृत्य यद्वर्त्तते तदध्यात्म, तच्च सुखदुःखादि, तद्यो जानाति-अवबुध्यते स्वरूातोऽधगच्छतीत्यर्थः, स वहिरपि प्राणिगणं वायुकायादिकं जानाति, यथैषोऽपि हि सुखाभिलाषी दुःखाच्चोद्विजते, यथा मयि दुःखमापतितमतिकटुकमसद्धेद्यकर्मोदयादशुभफलं स्वानुभवसिद्धं एवं यो वेत्ति स्वात्मनि सुखं च सद्वेद्यकर्मोदयात् शुभफलमेवं च योऽवगच्छति स खल्वध्यात्म जानाति, एवं च योऽध्यात्मवेदी स बहिर्व्यवस्थितवायु-| कायादिप्राणिगणस्यापि नानाविधोपक्रमजनितं स्वपरसमुत्थं च शरीरमनःसमाश्रयं दुःखं सुखं वा वेत्ति, स्वप्रत्यक्षतया परत्राप्यनुमीयते, यस्य पुनः स्वात्मन्येव विज्ञानमेवंविधं न सनस्ति कुतस्तस्य बहिर्व्यवस्थितवायुकायादिष्वपेक्षा ?, यश्च । बहिर्जानाति सोऽध्यात्म यथावदवैति, इतेरतराव्यभिचारादिति । परात्मपरिज्ञानाच्च यद्विधेयं तद्दर्शयितुमाह-'एयं १ मुविहिताः ततः श्रावकराक्षसात् मुयम् ॥ १३ ॥ आतहमाद्विमस्तदा स नित्यमुधुक्तो जातः । कोविदमतिश्च समये राज्ञा क्षमितः पश्चात् ॥ १४॥ व्या x ॥७६॥ सहादी आत्मानं सर्वथा निवर्तयति । अहितारम्भात् सदा यथा शिष्यो धर्मघोषस्य ॥ १५॥ |तुलमन्नेसि'मित्यादि, एतां तुलां यथोक्तलक्षणाम् अन्वेषयेद्-गवेषयेदिति, का पुनरसौ तुला ?, यथाऽऽत्मानं सर्वथा सुखाभिलाषितया रक्षसि तथाऽपरमपि रक्ष, यथा परं तथाऽऽरमानमित्येतां तुलां तुलितस्वपरसुखदुःखानुभवोऽन्वेषयेद्एवं कुर्यादित्यर्थः, उक्तं च-“कटेणं कंटएण व पाए विद्धस्स वेयणट्टस्स । जह होइ अनिव्याणी सब्बत्थ जिएसुतं जाण ॥१॥" तथा "मरिष्यामीति यद् दुःखं, पुरुषस्योपजायते । शक्यस्तेनानुमानेन, परोऽपि परिरक्षितुम् ॥१॥"॥ | अतश्च यथाऽभिहिततुलातुलितस्वपरा नराः स्थावरजङ्गमजन्तुसङ्घातरक्षणायैव प्रवर्तन्ते, कथमिति दर्शयति इह संतिगया दविया णावकंखंति जीविउं (सू० ५७) - 'इह' एतस्मिन् दयेकरसे जिनप्रवचने शमनं शान्तिः-उपशमः प्रशमसंवेगनिर्वेदानुकम्पास्तिक्याभिव्यक्तिलक्षणसम्यगदर्शनज्ञानचरणकलापः शान्तिरुच्यते, निराबाधमोक्षाख्यशान्तिप्राप्तिकारणत्वात् , तामेवंविधां शान्तिं गताः-प्राप्ताः शान्तिगताः, शान्तौ वा स्थिताः शान्तिगताः, द्रविका नाम रागद्वेषविनिर्मुक्ताः, द्रवः-संयमः सप्तदशविधानः कर्मकाठिन्यद्रवणकारित्वाद्-विलयहेतुत्वात् स येषां विद्यते ते द्रविकाः, नावकान्ति-न वाञ्छन्ति नाभिलपन्तीत्यर्थः, किं नायकासन्ति ?-'जीवितुं' प्राणान् धारयितुं, केनोपायेन जीवितुं नाभिकाङ्कन्ति ?, वायुजीवोपमर्दनेनेत्यर्थः, शेषपृथिव्यादिजीवकायसंरक्षणं तु पूर्वोक्तमेव, समुदायार्थस्त्वयम्-इहैव जैने प्रवचने यः संयमस्तव्यवस्थिता एवोन्मूलितातितुङ्गरा १ काप्टेन कष्टकेन वा पादे विद्धा वेदनातस्य । यथा भवत्यनिर्वाणी (असाता) सर्वत्र जीवेषु ता जानीहि ॥१॥ २ खपरान्तराः. प्र. Jain Education Interational Page #113 -------------------------------------------------------------------------- ________________ 52 श्रीआचा- गद्वेषदुमाः परभूतोपमर्दनिष्पन्नसुखजीविकानिरभिलाषाः साधवो, नान्यत्र, एवंविधक्रियावबोधाभावादिति ॥ एवं व्यव- शस्त्र.परि१ रावृत्तिः द स्थिते सति हउद्देशक (शी०) लज्जमाणे पुढो पास अणगारा मोत्ति एगे पवयमाणा जमिणं विरूवरूवेहिं सत्थेहिं ॥ ७७ ॥ वाउकम्मसमारंभेणं वाउसत्थं समारंभमाणे अण्णे अणेगरूवे पाणे विहिंसति । तत्थ खलु भगवया परिण्णा पवेइया । इमस्स चेव जीवियस्स परिवंदणमाणणपूयणाए जाईमरणमोयणाए दुक्खपडिघायहेउं से सयमेव वाउसत्थं समारभति अण्णेहिं वा वाउसत्थं समारंभावेइ अण्णे वाउसत्थं समारंभंते समणुजाणति, तं से अहियाए तं से अवोहीए. से तं संबज्झमाणे आयाणीयं समटाए सोच्चा भगवओ अणगाराणं अंतिए इहमेगेसिं णायं भवति-एस खलु गंथे एस खलु मोहे एस खलु मारे एस ॥७७॥ खलु णिरए, इच्चत्थं गड्डिए लोए जमिणं विरूवरूवेहिं सत्थेहिं बाउकम्मसमारंभेणं वाउसत्थं समारंभमाणे अण्णे अणेगरूवे पाणे विहिंसति (सू० ५८) से बेमि संति संपाइमा पाणा आहच्च संपयांते य फरिसं च खलु पुद्रा एगे सघायमावजंति, ने तत्थ संघायमावजंति ते तत्थ परियावजंति, जे तत्थ परियावजंति ते तत्थ उद्दायंति, एत्थ सत्थं समारभमाणस्स इच्चेते आरंभा अपरिणाया भवंति, एत्थ सत्थं असमारभमाणस्स इच्चेते आरंभा परिणाया भवंति, तं परिणाय मेहावी व सयं बाउसत्थं समारंभेजा णेवण्णेहिं वाउसत्थं समारंभावेजा वापणे वाउसत्थं समारंभंते समाजाणेजा, जस्सेते वाउसत्थसमारंभा परिपणाया भवंति से ह मुणी परिणायकम्मे (सु० ५९) तिबेमि पूर्वबन्नेयं ॥ सम्प्रति पडीवनिकायविषयवधकारिणामपायदिदर्शयिपया तन्निवृत्तिकारिणां च सम्पूर्णमुनिभावप्रदर्शनाय सूत्राणि प्रक्रम्यन्ते एत्थंपि जाणे उवादीयमाणा, जे आयारे ण रमंति, आरंभमाणा विणयं वयंति, छंदो वीया अज्झोववण्णा, आरंभसत्ता पकरंति संगं (सू०६०) एतस्मिन्नपि-प्रस्तुते वायुकाये, अपिशब्दात् पृथिव्यादिषु च समाश्रितमारम्भं ये कुर्वन्ति ते उपादीयन्ते-कर्मणा श्रीआचा वध्यन्त इत्यर्थः, एकस्मिन् जीवनिकाये वधप्रवृत्तः शेषनिकायवधजनितेन कर्मणा वध्यते, किमिति ?-यतो न ह्यकजीव- परित राङ्गवृत्तिः निकायविषय आरम्भः शेषजीवनिकायोपमर्दमन्तरेण कर्तुं शक्यत इत्यतस्त्वमेवं जानीहि, श्रोतुरनेन परामर्शः, अत्र च (शी०) द्वितीयार्थे प्रथमा, ततश्चैवमन्वयो लगयितव्यः-पृथिव्याद्यारम्भिणः शेषकायारम्भकर्मणा उपादीयमानान् जानीहि, के उद्देशकः७ पुनः पृथिव्याद्यारम्भिणः शेषकायारम्भकर्मणोपादीयन्ते ? इति, आह-जे आयारे ण रमंति' ये ह्यविदितपरमार्था । ज्ञानदर्शनचरणतपोवीर्याख्य पञ्चप्रकाराचारे 'न रमन्ते'न धृतिं कुर्वन्ति, तदधृत्या च पृथिव्याद्यारम्भिणः, तान् कर्मभिरुपादीयमानान् जानीहि, के पुनराचारे न रमन्ते ?, शाक्यदिगम्बरपावस्थादयः । किमिति ?, यत आह-आरंभमाणा विणयं वयंति' आरम्भमाणा अपि पृथिव्यादीन् जीवान् विनय-संयममेव भाषन्ते, कर्माष्टकविनयनाद्विनयः-संयमः, शाक्यादयो हि वयमपि विनयव्यवस्थिता इत्येवं भाषन्ते, न च पृथिव्यादिजीवाभ्युपगमं कुर्वन्ति, तदभ्युपगमे वा तदाश्रितारम्भित्वात् ज्ञानाद्याचारविकलत्वेन नष्टशीला इति । किं पुनः कारणं?, येनैवं ते दुष्टशीला अपि विनयव्यवस्थितमात्मानं भाषन्ते इत्यत आह--'छन्दोवणीया अज्झोववण्णा' छन्दः-स्वाभिप्रायः इच्छामात्रमनालोचितपूर्वापरं विषयाभिलापो वा, तेन छन्दसा उपनीता:-प्रापिता आरम्भमार्गमविनीता अपि विनयं भाषन्ते, अधिकमत्यर्थमुपपन्ना तच्चित्तास्तदात्मकाः अध्युपपन्नाः-विषयपरिभोगायत्तजीविता इत्यर्थः, य एवं विषयाशाकर्षितचेतसस्ते किं कुर्युरि| त्याह-'आरंभसत्ता पकरंति संग'आरम्भणमारम्भ:-सावद्यानुष्ठानं तस्मिन् सक्ताः-तत्पराः प्रकर्षेण कुर्वन्ति, सज्यन्ते १ छन्दनोपनीताः प्र. 'अभिप्रायवशी छन्दो' इत्यमरोक्तेः 'छन्दो वशेऽभिप्राये च' इति सकारान्तेऽनेकार्थोत्ते यमसाधुः. AAAAAAAAAKAAMKARACK 3D Page #114 -------------------------------------------------------------------------- ________________ 53 शस्त्र.परि१. उद्देशकः७ येन संसारे जीवाः स सङ्गः-अष्टविधं कर्म विषयसङ्गो वा तं सङ्गं प्रकुर्वन्ति, सङ्गाच्च पुनरपि संसारः, आजवंजवीभावरूपः, एवंप्रकारमपायमवामोति षड्जीवनिकायघातकारीति ॥ अथ यो निवृत्तस्तदारम्भात्स किंविशिष्टो भवतीत्यत आह से वसुमं सबसमण्णागयपपणाणेणं अप्पाणेणं अकरणि पावं कम्मंणो अण्णेसिं, तं परिणाय मेहावी णेव सपं छज्जीवनिकायसत्थं समारंभेजा णेवऽण्णेहिं छज्जीवनिकायसत्थं समारंभावेज्जा णेवाणे छज्जीवनिकायसत्थं समारंभंते समणुजाणेजा, जस्सेते छजीवनिकायसत्थसमारंभा परिणाया भवंति से हु मुणी परिणायकम्मे (सू०६१ । त्तिवेमि ॥ इति सप्तमोद्देशकः । इति प्रथममध्ययनम् ॥ 'स' इति पृधिव्युद्देशकाद्यभिहितनिवृत्तिगुणभाक् षड्जीवनिकायहनननिवृत्तो 'वसुमान्' वसूनि द्रव्यभावभेदाविधाद्रव्यवसूनि-मरकतेन्द्रनीलवज्रादीनि भाववसूनि-सम्यक्त्वादीनि तानि यस्य यस्मिन्वा सन्ति स वसुमान् द्र्व्यवानित्यर्थः, इह च भाववसुभिर्वसुमत्त्वमङ्गीक्रियते प्रज्ञायन्ते यैस्तानि प्रज्ञानानि-यथावस्थितविषयग्राहीणि ज्ञानानि सर्वाणि समन्वागतानि प्रज्ञानानि यस्यात्मनः स सर्वसमन्वागतप्रज्ञान:-सर्वावबोधविशेषानुगतः सर्वेन्द्रियज्ञानः पटुभिर्यथावस्थितविषय ग्राहिभिरविपरीतैरनुगत इतियावत् , तेन सर्वसमन्वागतप्रज्ञानेनात्मना, अथवा सर्वेषु द्रव्यपर्यायेषु सम्यगनुगतं प्रज्ञानं आ.सू. १४| इतः प्राक 'पनः पुनस्तत्रचोत्पत्तिः' इति प्र. न च यक्तः, २ पुनः पुनस्तत्रैव सर: कोत्पत्तिरूपः. श्रीआचा- यस्यात्मनः स सर्वसमन्वागतप्रज्ञान आत्मा, भगवद्वचनप्रामाण्यादेवमेतत् द्रव्यपर्यायजातं नान्यथेति सामान्यविशेषपरि- राङ्गवृत्तिःच्छेदान्निश्चिताशेषज्ञेयप्रपञ्चस्वरूपः सर्वसमन्वागतप्रज्ञान आत्मेत्युच्यते, अथवा-शुभाशुभफलसकलकलापपरिज्ञानान्नर(सी०) कतिर्यक्नरामरमोक्षसुखस्वरूपपरिज्ञानाच्चापरितुष्यन्ननैकान्तिकादिगुणयुक्त संसारसुखे मोक्षानुष्ठानमाविष्कुर्वन् सर्व समन्वागतप्रज्ञान आत्माऽभिधीयते, तेनैवंविधेनात्मना 'अकरणीयम्' अकर्त्तव्यमिहपरलोकविरुद्धत्वादकार्यमिति मत्वा ॥७९॥ नान्वेषयेत्-न तदुपादानाय यत्नं कुर्यादित्यर्थः, किं पुनः तदकरणीयं नान्वेषणीयमिति !, उच्यते, 'पापं कर्म' अधःपतनकारित्वात्पापं क्रियत इति कर्म, तच्चाष्टादशविधं प्राणातिपातमृपावादादत्तादानमैथुनपरिग्रहक्रोधमानमायालोभप्रेमद्धेपकलहाभ्याख्यानपैशून्यपरपरिवादरत्यरतिमायामृषामिथ्यादर्शनशल्याख्यमिति, एवमेतत् पापमष्टादशभेदं नान्वेषयेत्-न कुर्यात् स्वयं न चान्यं कारयेत् न कुर्वाणमन्यमनुमोदेत । एतदेवाह-'तं परिण्णाय मेहादी'त्यादि 'तत्' पापमष्टादशप्रकारं परिः-समन्तात् ज्ञात्वा मेधावी-मर्यादावान् नैव स्वयं षड्जीवनिकायशस्त्रं स्वकायपरकायादिभेदं समारभेत नैवान्यैः समारम्भयेत् न चान्यान् समारभमाणान् समनुजानीयात् , एवं यस्यैते सुपरीक्ष्यकारिणः षड्जीवनिकायशस्त्रसमारम्भाः तद्विपयाः पापकर्मविशेषाः परिज्ञाता परिज्ञया प्रत्याख्यानपरिज्ञया च, स एव मुनिः प्रत्याख्यातकर्मत्वात्-प्रत्याख्याताशेषपापागमत्वात् , तदन्यैवंविधपुरुषयदिति । इतिशब्दोऽध्ययनपरिसमाप्तिप्रदर्शनाय, ब्रवीमीति सुधर्मस्वाम्याह स्वमनीषिकाव्यावृत्तये, भगवतोऽपनीतघनघातिकर्मचतुष्टयस्य समासादिताशेषपदार्थाविर्भावकदिव्यज्ञानस्य प्रणताशेषगीर्वाणाधिपतेश्चतुस्त्रिंशदतिशयसमन्वितस्य श्रीवर्द्धमानस्वामिन उपदेशात्सर्वमेतदाख्यातं यदतिक्रान्तं मयेति । उकः सूत्रानुगमः निक्षेपश्च ससूत्रस्पर्शनियुक्तिः। सम्प्रति नया नैगमादयः, ते चान्यत्र सुविचारिताः, सङ्केपतस्तु सर्वेऽपि एते द्वेधा भवन्ति, ज्ञाननयाश्चरणनयाश्च, तत्र ज्ञाननया ज्ञानमेव प्रधान मोक्षसाधनमित्यध्यवस्यन्ति, हिताहितप्राप्तिपरिहारकारित्वात् ज्ञानस्य, तत्पूर्वकसकलदुःखप्रहाणाच्च ज्ञानमेव न तु क्रिया, चरणनयास्तु चरणस्य प्राधान्यमभिदधति, अन्वयव्यतिरेकसमधिगम्यत्वात्सकलपदार्थानां, तथाहि-सत्यपि ज्ञाने सकलवस्तुग्राहिणि समुलसिते न चरणमन्तरेण भवधारणीयकर्मोच्छेदः, तदनुच्छेदाच्च मोक्षालाभः, तस्मान्न ज्ञानं प्रधान, चरणे पुनः सति सर्वमूलोत्तरगुणाख्ये घातिकर्मोच्छेदः, तदुच्छेदात् केवलावबोधप्राप्तिः, ततश्च यधाख्यातचारित्रवाहिज्वालाकलापप्रतापितसकलकर्मकन्दोच्छेदः, तदुच्छेदादव्यावाधसुखलक्षणमोक्षाचाप्तिरिति, तस्माचरणं प्रधानमित्यध्यवस्यामः। अत्रोच्यते, उभयमप्येतन्मिथ्यादर्शनं, यत उक्तम्-"हेयं नागं कियाहीणं, हया अन्नाणओ किया। पासंतो पंगुलो दहो, धावमाणो य अंधओ॥१॥" तदेवं सर्वेऽपि नयाः परस्परनिरपेक्षा मिथ्यात्वरूपतया न सम्यग्भावमनुभवन्ति, समुदितास्तु यथावस्थितार्थप्रतिपादनेन सम्यक्त्वं भवन्ति, यत उक्तम्-"ऐवं सव्वेवि णया मिच्छादिही सपक्खपडिबद्धा । अण्णोण्णणिस्सिया पुण हवंति ते चेव सम्मत्तं ॥१॥" तस्मादुभयं परस्परसापेक्षं मोक्षप्राप्तये अलं, न प्रत्येकं ज्ञानं चरणं चेति, निर्दोषः खल्वेष पक्ष इति व्यवस्थितं । तथा चोभयप्राधान्यदिदर्शयिषयाह-सब्वेसिपि णयाणं बहुविधवत्त हतं झानं क्रियाहीनं हताऽज्ञानतः किया । पश्यन् पार्दग्धो धावान्धः॥1॥ २ एवं सर्वेऽपि नयाः मिभ्यादृष्टयः खपक्षप्रतिबद्धाः । अन्योऽन्यनिबाधिताः पुनर्भवन्ति त एवं सम्यक्त्वम् ॥ १॥ ॥७९॥ *ARSAKS Page #115 -------------------------------------------------------------------------- ________________ श्री आधारावृत्तिः (शी०) ॥ ८० ॥ 54 व्वयं णिसामेत्ता । तं सव्वणयविसुद्धं जं चरणगुणडिओ साहू ॥ १ ॥ चरणंश्च गुणश्च चरणगुणौ तयोः स्थितश्चरणगुणस्थितः, गुणशब्दोपादानात् ज्ञानमेव परिगृह्यते, यतो न कदाचिदात्मनो गुणिनस्तेन ज्ञानाख्येन गुणेन वियोगोऽस्ति, ततोऽसौ सहभावी गुणः, अतो बहुविधवक्तव्यं नयमार्गमवधार्यापि सङ्क्षेपात् ज्ञानचरणयोरेव स्थातव्यमिति निश्चयो विदुषां न चाभिलषितप्राप्तिः केवलेन चरणेन, ज्ञानहीनत्वात्, अन्धगमिक्रियाप्रतिविशिष्टप्रदेशप्राप्तिवत् न च ज्ञानमात्रेणाभीष्टप्राप्तिः, क्रियाहीनत्वात् चक्षुर्ज्ञानसमन्वितपङ्गपुरुष अर्धदग्धनगरमध्यावस्थितयथावस्थितदर्शिज्ञानवत्, तस्मादुभयं प्रधानं, नगरदाहनिर्गमे पदबन्धसंयोगक्रियाज्ञानवत् ॥ एवमिदमाचाराङ्गसन्दोहभूतं प्रथमाध्ययनं षड्जीवनिकाय स्वरूप रक्षणोपाय गर्भमादिमध्यावसानेषु दयैकरसमेकान्तहितापत्तिकारि मुमुक्षुणा यदाऽधीतं भवति सूत्रतः शिक्षकेणार्थतावतं भवति श्रद्धानसंवेगाभ्यां च यथावदात्मीकृतं भवति ततोऽस्य महात्रतारोपणमुपस्थापनं परीक्ष्य निशाद्यभिहितक्रमेण सचित्तपृथिवीमध्यगमनादिना श्रद्दधानस्य सर्वे यथाविधि कार्यम् । कः पुनरुपस्थापने विधिरिति अत्रोच्यते, शोभनेषु तिथिकरणनक्षत्रमुहूर्त्तेषु द्रव्यक्षेत्रभावेषु च भगवतां प्रतिकृतीरभिवन्द्य प्रवर्द्धमानाभिः स्तुतिभिः अथ पादपतितोत्थितः सूरिः सह शिक्षकेण महाव्रतारोपणप्रत्ययं कायोत्सर्गमुत्सार्यैकैकं महाव्रतमादित आरम्य त्रिरुच्चारयेद् यावन्निशिभुक्तिविरतिरविकला त्रिरुच्चारिता, पञ्चादिदं त्रिरुच्चरितव्यम् - 'ईचेइयाई पंच महत्वयाई राइभोयणवेरमणछठ्ठाई अत्तहियडयाए उपसंपज्जित्ता णं विहरामि पश्चाद्वन्दनकं दत्त्वोत्थितोऽभिधत्ते अवनताङ्ग १ इत्येतानि पञ्च महाव्रतानि रात्रिभोजनविरमणपष्ठानि आत्महितार्थायोपसंपद्य विरहामि . यष्टिः-- ' संदिशत किं भणामी 'ति ?, सूरिः प्रत्याह - ' वन्दित्वाऽभिधत्स्वे' त्येवमुक्तोऽभिवन्द्येोत्थितो भणति - 'युष्मा - भिर्मम महाव्रतान्यारोपितानि इच्छाम्यनुशिष्टि' मिति, आचार्योऽपि प्रणिगदति - 'निस्तारकपारगो भवाचार्यगुणैर्वर्द्धस्व' वचनविरतिसमनन्तरं च सुरभिवासचूर्णमुष्टिं शिष्यस्य शिरसि किरति, पश्चाद्वन्दनकं दत्त्वा प्रदक्षिणीकरोत्याचार्य नमस्कारमावर्त्तयन् पुनरपि वन्दते, तथैव च करोति सकलक्रियानुष्ठानम् एवं त्रिप्रदक्षिणीकृत्य विरमति शिष्यः, शेषाः साधवश्चास्य मूर्ध्नि युगपद्वासमुष्टिं विमुञ्चन्ति सुरभिपरिमलां यतिजनसुलभकेसराणि वा, पश्चात्कारितकायोत्सर्गः सूरिरभिदधाति - गणस्तव कोटिकः स्थानीयं कुलं वैराख्या शाखा अमुकाभिधान आचार्य उपाध्यायश्च, साध्व्याः प्रवर्त्तिनी तृतीयोद्देष्टव्या, यथाऽऽसन्नं चोपस्थाप्यमाना रत्नाधिका भवन्ति, पश्चादाचाम्लं निर्विकृतिकं वा स्वगच्छसन्ततिसमायातमाचरन्तीति । एवमेतदध्ययनमादिमध्यान्तकल्याणकलापयोगि भव्यजनतामनःसमाधानाधायि प्रियविप्रयोगादिदुःखावर्त्तबहुलकषायझषादिकुलाकुलविषमसंसृतिसरितारणसमर्थममलदयैकरसमसकृदभ्यसितव्यं मुमुक्षुणेति ॥ आचार्यश्रीशीलाङ्कविरचिता शस्त्रपरिज्ञाध्ययनटीका समाप्तेति ( ग्रन्थानं श्लोकाः २२२१ ) ॥ XOXOTO XOXODIDADY KAAR इत्याचाराङ्गे शस्त्रपरिज्ञाध्ययनम् ॥ १ ॥ OXOXOXONORONG For Private Personal Use Only शस्त्र. परि१ उद्देशकः ७ 11 20 11 Page #116 -------------------------------------------------------------------------- ________________ श्रीआचा राङ्गवृत्तिः (शी०) ॥ ८२ ॥ 55 नमः श्रीवर्द्धमानाय, वर्द्धमानाय पर्ययैः । उक्ताचारप्रपश्चाय, निष्प्रपञ्चाय तायिने ॥ १ ॥ शस्त्रपरिज्ञाविवरणमति गहनमितीव किल वृतं पूज्यैः । श्रीगन्धहस्तिमिश्रैर्विवृणोमि ततोऽहमवशिष्टम् ॥ २ ॥ उक्तं प्रथमाध्ययनं, साम्प्रतं द्वितीयमारभ्यते, अस्य चायमभिसम्बन्धः - इह हि मिथ्यात्वोपशमक्षय क्षयोपशमान्यतरावाससम्यग्दर्शन ज्ञान कार्य स्यात्यन्तिकै कान्तानावाधपरमानन्दस्वतत्त्वसुखानावरणज्ञानदर्शनलक्षणलक्षितमोक्षकारणस्याश्रवनिरोधनिर्जरारूपस्य मूलोत्तरगुणभेदभिन्नस्य चारित्रस्यापराशेषनत वृतिकल्पनिष्पादितनिष्प्रत्यूहसकलप्राणिगणसङ्घट्टनपरितापनापद्रावणनिवृत्तिरूपस्य संसिद्धये मरणाभावप्रसङ्गादभूतगुणात्मधर्म्मज्ञानोपलब्धेर्वार्हस्पत्यमतनिरासेन सामान्यतो जीवास्तित्वं प्रतिपाद्य विशेषतश्च वौद्धादिमतनिरासेनै केन्द्रियावनिवनानलपवनवनस्पतिभेदांश्च जीवान् प्रकटय्य यथाक्रमं | समानजातीयाश्मलताद्युद्धे ददर्शनादर्शोमांसाङ्कुरवत् अविकृतभूमिखननोपलब्धेर्म्मण्डूकवत् विशिष्टाहारोपचयापचयशरीराभिवृद्धिक्षयान्वयव्यतिरेकगतेर भकशरीरवत् अपर प्रेरिताप्रतिहतानियततिरश्चीनगमनाद्ङ्गवाश्वादिवत् सालककनूपुरालङ्का|रकामिनीचरणताडनविकाराधिगतेः कामुकवदित्यादिभिः प्रयोगेः तथोच्चैः शिर उद्घाट्य सूक्ष्मवादरद्वित्रिचतुष्पञ्चेन्द्रियसंज्ञीतरपर्याप्तक अपर्याप्तकभेदांश्च प्रदर्श्य शस्त्रं च स्वकायपरकायभेदभिन्नं तद्वधे बन्धं विरतिं च प्रतिपाद्य पुनरपि तदेव चारित्रं यथा सम्पूर्णभावमनुभवति तथाऽनेनाध्ययनेनोपदिश्यते, तथाहि — अधिगतशस्त्रपरिज्ञासूत्रार्थस्य तत्प्रतिपादितै केन्द्रियपृथिवीकायादि श्रद्दधानस्य सम्यक् तद्रक्षापरिणामवतः सर्वोपाधिशुद्धस्य तद्योग्यतयाऽऽरोपितपश्च महाव्रतभारस्य साधोर्यथा रागादिकषाय लोकस्य शब्दादिविषयलोकस्य वा विजयो भवति तथाऽनेनाध्ययनेन प्रतिपाद्यते । तथा च नियुक्तिकारेणाध्ययनार्थाधिकारः शस्त्रपरिज्ञायां प्राग्निरदेशि - " लोओ जह बज्झइ जह य तं विजहिय वं" ति, | इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराणि भवन्ति । तत्र सूत्रार्थकथनमनुयोगः, तस्य द्वाराणि | उपाया व्याख्याङ्गानीत्यर्थः तानि चोपक्रमादीनि तत्रोपक्रमो द्वेधा - शास्त्रानुगतः शास्त्रीयः लोकानुगतो लौकिक इति, निक्षेपत्रिधा - ओघनामसूत्रालापक निष्पन्नभेदात्, अनुगमो द्वेधा सूत्रानुगमो निर्युक्त्यनुगमश्च, नया-नैगमादयः । तत्र शास्त्रीयोपक्रमान्तर्गतोऽर्थाधिकारो द्वेधा-अध्ययनार्थाधिकार उद्देशार्थाधिकारश्च तत्राध्ययनार्थाधिकारोऽध्ययनसम्बन्धे शस्त्रपरिज्ञायां प्रागेव निरदेशि, उद्देशार्थाधिकारं तु स्वयमेव नियुक्तिकारः प्रचिकटयिषुराह - ? सयणे य अढतं बीयगंमि माणो अ अत्थसारो अ । भोगेसु लोगनिस्साइ लोगे अममिजया चेव ।। १३३ ।। तत्र प्रथमोदेशकार्याधिकारः 'स्वजने' मातापित्रादिके अभिष्वङ्गोऽधिगतसूत्रार्थेन न कार्य इत्यध्याहारः, तथा च सूत्रम्-- 'माया मे पिया में' इत्यादि १, 'अदढसं वीयगंमि'त्ति द्वितीय उद्देशके अदृढत्वं संयमे न कार्यमिति शेषः, विषय कषायादौ चादृढत्वं कार्यमिति, वक्ष्यति च - ' अरई आउट्टे मेहावी' २, तृतीय उद्देशके 'माणो अ अत्थसारो अत्ति जात्याद्युपेतेन साधुना कर्म्मवशाद्विचित्रतामवगम्य सर्वमदस्थानानां मानो न कार्यः, आह च - ' के गोआवादी के माणावादी'त्यादि, अर्थसारस्य च निस्सारता वर्ण्यते, तथा च- 'तिविहेण जाऽवि से तत्थ मत्ता अप्पा वा बहुगा वेत्यादि ३, चतुर्थे तु 'भोगेपु'ति भोगेष्वभिष्वङ्गो न कार्य इति शेषः, यतो भोगिनामपायान् वक्ष्यति, सूत्रं च — थी- ४ ॥ ८२ ॥ हिं लोए पव्वहिए' ४, पञ्चमे तु 'लोगणिस्साए 'त्ति त्यक्तस्वजनधनमान भोगेनापि साधुना संयमदेहप्रतिपालनाय स्वार्थारम्भप्रवृत्त लोकनिश्रया विहर्त्तव्यमिति शेषः, तथा च सूत्रम् - 'समुट्ठिए अणगारे' इत्यादि जाव परिव्वए' ५, षष्ठोदेशके तु' लोए अममिज्जया चेव' लोकनिश्रयाऽपि विहरता साधुना तस्मिन् लोके पूर्वापर संस्तुतेऽसंस्तुते च न ममत्वं कार्य, पङ्कजवत्तदाधारस्वभावानभिष्वङ्गिणा भाव्यमिति, तथा च सूत्रम्-जे ममाईयमई जहाति से जहाति ममातियं' गाथातासर्यार्थः ॥ नामनिष्पन्ने तु निक्षपे लोकविजय इति द्विपदं नाम, तत्र लोकविजययोर्निक्षेपः कार्यः, सूत्रालापक निष्पन्ने च निक्षेपे यानि निक्षेपार्हाणि सूत्रपदानि तेषां च निक्षेपः कार्यः, सूत्रपदोपन्यस्तमूलशब्दस्य च कपायाभिधायकत्वात् कपायाश्च निक्षेप्तव्याः, तदेवं नामनिष्पन्नं भविष्यत्सूत्रालापक निष्पन्ननिक्षेपोपक्षिप्तं सामर्थ्यायातं च यन्निक्षेमव्यं तन्निर्युक्तिकारो गाथया सम्पिण्ड्याऽऽचष्टे लोगस्स य विजयस्स य गुणस्स मूलस्स तह य ठाणस्स । निक्खेवो कायवो जंमूलागं च संसारो ॥ १६४ ॥ कळ्या, केवलं 'जंमूलागं च संसार' इति यन्मूलकः संसारस्तस्य च निक्षेपः कार्यः, तच्च मूलं कषायाः, यतः नारकतिर्यग्रामरगतिस्कन्धस्य गर्भनिषेककललार्बुदमांसपेश्यादिजन्मजरामरणशाखस्य दारिद्र्याद्यनेकव्यसनो पनिपातपत्रगहनस्य प्रिय विप्रयोगाप्रियसम्प्रयोगार्थनाशाने कव्याधिशतपुष्पोपचितस्य शारीरमानसोपचिततीव्र तरदुःखोपनिपातफलस्य संसारतरोर्मूलम् - आद्यं कारणं कषायाः - कषः - संसारस्तस्याऽऽया इतिकृत्वा ॥ तदेवं यान्यत्र नामनिष्पन्ने यानि च सूत्रा| लापकनिष्पन्ने निक्षेप्तव्यपदानि सम्भवन्ति तानि नियुक्तिकारः सुहृद्भूत्वा विवेकेनाऽऽचष्टेलोगोति य विजअत्ति य अज्झयणे लक्खणं तु निष्कण्णं । गुणमूलं ठाणंति य सुत्तालावे य निष्फण्णं ॥ १६५ ॥ | लोक.वि. २ | उद्देशक ११ For Private Personal Use Only Page #117 -------------------------------------------------------------------------- ________________ 56 श्रीआचा-18 कण्ठ्या, तत्र 'यथोद्देशस्तथा निर्देश'इति न्यायालोकविजययोनिक्षेपमाह लोक.वि.२ ३ बुतिः | लोगस्स य निक्खेयो अट्ठविहो छब्विहो उ विजयस्स । भावे कसायलोगो अहिगारो तस्स विजएणं ॥१६६ ॥ALL उद्देशकः१ तत्र लोक्यत इति लोकः, 'लोक दर्शन' इत्यस्माद्धातोः 'अकर्तरि च कारके संज्ञाया (पा. ३-३-१९) मिति घञ्, सच धर्माधर्मास्तिकायव्यवच्छिन्नमशेषद्रव्याधारं वैशाखस्थानस्थकटिन्यस्तकरयुग्मपुरुषोपलक्षितमाकाशखण्डं पञ्चास्तिसायात्मको वेति, तस्य निक्षेपोऽष्टधा-नामस्थापनाद्रव्यक्षेत्रकालभवभावपर्यवभेदात्, 'छव्यिहो उ विजयरस'ति विजयः। अभिभ्यः पराभवः पराजय इति पर्यायाः, तस्य निक्षेपः षड्डिधो वक्ष्यते, तत्राष्टप्रकारे लोके येनात्राधिकारस्तमाह--'भावे कमायटोगोत्ति भावलोकेनात्राधिकारः, स च भावः षट्प्रकार औदयिकादिः, तत्राप्यौदयिकभावकायलोकेनाधिकारः। तन्मूलत्वात संसारस्य, यद्येवं ततः किमत आह-'अहिगारो तस्स विजएणं'ति अधिकारो-व्यापारः, तस्य-आदयिकभावपायलोकस्य 'विजयेन' पराजयेनेति गाथार्थः ॥ तत्र लोकोऽष्टधा निक्षेपार्थ प्रागुपादेशि विजयश्च पोढा, तन्निक्षेपार्थमाहलोगो भणिओ दवं खित्तं कालो अ भावविजओ अ। भव लोग भावविजओ पगयं जह बज्झई लोगो १६७४ । तन्न लोकश्चतुर्विशतिस्तवे विस्तरतोऽभिहितः, ननु च केयं वाचो युक्तिः? 'लोकश्चतुर्विंशतिस्तवेऽभिहित' इति, किमत्रा-1 नम् ?, उच्यते, इह ह्यपूर्वकरणप्रक्रमाधिरूढक्षपकश्रेणिध्यानाग्निदग्धघातिकर्मेन्धनेनोत्पन्ननिरावरणज्ञानेन विपच्यमानतीर्थकरनामाविर्भूतचतुस्त्रिंशदतिशयोपेतेन श्रीवर्धमानस्वामिना हेयोपादेयार्थाविर्भावनाय सदेवमनुजायां परिषद्याचा-19 गर्थो भाष, गणधरैश्च महामतिभिरचिन्त्यशक्त्युपेतैर्गौतमादिभिः प्रवचनार्थमशेषासुमदुपकाराय स एवाचाराङ्गतया दभे, आवश्यकान्तर्भूतश्चतुर्विंशतिस्तवस्त्वारातीयकालभाविना भद्रबाहुस्वामिनाऽकारि, ततश्चायुक्तः पूर्वकालभाविन्याचारा व्याख्यायमाने पश्चात्कालभाविना चतुर्विंशतिस्तवेनातिदेश इति कश्चित् सुकुमारमतिः, अत्राह-नैष दोपो, तो भद्रबाहुस्वामिनाऽयमतिदेशोऽभ्यधायि, स च पूर्वमावश्यकनियुक्तिं विधाय पश्चादाचाराङ्गनियुक्तिं चक्रे, तथा चोक्तम्-"आवस्सयस्स दसकालियरस तह उत्तरज्झमायारे"त्ति सूक्तम् । विजयस्य तु निक्षेपं नामस्थापने क्षुण्णत्वाददिनात्य द्रव्यादिकमाह-'दय'मित्यादिना, द्रव्यविजयो व्यतिरिक्तो द्रव्येण द्रव्यात् द्रव्ये वा विजयः कटुतिक्तकपा यादिना श्लेष्मादपतिमल्लादेर्वा, क्षेत्रविजयः षट्खण्डभरतादेर्यस्मिन् वा क्षेत्रे विजयः प्ररूप्यते, कालविजय इति कालेन | विजयो यथा षष्टिभिर्वर्षसहस्रर्भरतेन जितं भरतं, कालस्य प्राधान्यात्, भृतककर्मणि वा मासोऽनेन जित इति, यस्मिन् वा काले विजयो व्याख्यायत इति, भावविजय औदयिकादेर्भावस्य भावान्तरेण औपशमिकादिना विजयः । तदेवं लो* कविजययोः स्वरूपभुपदर्य प्रकृतोपयोग्याह-भवे'त्यादि, अत्र हि भवलोकग्रहणेन भावलोक एवाभिहितः, छन्दोभङ्ग भीत्या हस्व एवोपादायि, तथा चावाचि "भावे कसायलोगो अहिगारो तस्स विजएणं ति, तस्य औदयिकभावकपायलोकस्य औपशमिकादिभावलोकेन विजयो यत एतदत्र प्रकृतम्, इदमत्र हृदयम्-अष्टविधलोकपड्डिधविजययोः प्रा १ आवश्यकस्य दशकालिकस्य तथोत्तराध्ययनेष्वाचारे भी व्यावर्णितस्वरूपयोर्भावलोकभावविजयाभ्यामत्रोपयोग इति, यथा चाष्टप्रकारेण कर्मणा लोका-प्राणिगणो बध्यते, लोक.वि.२ शनिबन्धस्योपलक्षणत्वाद्यथा च मुच्यत इत्येतदप्यत्राध्ययने प्रकृतमिति गाथार्थः ॥ तेनैव भावलोकविजयेन किं फलमित्याह विजिओ कसायलोगो सेयं खु तओ नियसि होइ । कामनियत्तमई खलु संसारा मुच्चई खिप्पं ॥१८॥ __ व्याख्या-'विजितः' पराजितः, कोऽसौ ?-कषायलोकः औदयिकभावकषायलोक इतियावत्, विजितकषायलोकः । ॥८४ सन् किमवाप्नोतीत्याह-संसारान्मुच्यते क्षिप्रम् , अतस्तस्मान्निवर्तितुं श्रेयः, खुर्वाक्यालङ्कारे अवधारणे वा, निवर्तितुं श्रेय एव, किं कषायलोकादेव निवृत्तः संसारान्मुच्यते आहोश्विदन्यस्मादपि पापोपादानहेतोरिति दर्शयति-'कामे'त्यादि गाथार्द्ध सुगमम् । गतो नामनिष्पन्नो निक्षेपः, साम्प्रतं सूत्रालापकनिष्पन्ननिक्षेपावसरः, स च सूत्रे सति भवति, तत्रास्वलितादिगुणोपेतं सूत्रानुगमे सूत्रमुच्चारयितव्यं, तच्चेदम्-'जे गुणे से मुलट्ठाणे जे मूलट्ठाणे से गुणे' इत्यादि। ___ अस्य च निक्षेपनियुक्त्यनुगमन प्रतिपदं निक्षेपः क्रियते, तत्र गुणस्य पश्चदशधा निक्षेपःब्वे वित्त काले फल पज्जव गणण करण अन्भासे । गुणअगुणे अगुणगुणे भव सीलगुणे य भावगुणे ॥१६९॥ नामगुणः स्थापनागुणः द्रव्यगुणः क्षेत्रगुणः कालगुणः फलगुणः पर्यवगुणः गणनागुणः करणगुणः अभ्यासगुणः गुणागुणः अगुणगुणः भवगुणः शीलगुणः भावगुणश्चेति गाथासमासार्थः ॥ तदेवं सूत्रानुगमेन सूत्रे समुच्चरिते निक्षेपKi नियुक्त्यनुगमेन तदवयवे निलिप्ते सत्युपोद्घातनिर्युक्तरवसरः, सा च 'उद्देसे'त्यादिना द्वारगाथाद्वयेनानुगन्तव्या ४॥ साम्प्रतं सूत्रस्पर्शिकनियुकेरवसरः, तत्रापि सुगमनामस्थापनाभ्युदासेन द्रव्याट्रिकमाह 42 Jain Education Interational Page #118 -------------------------------------------------------------------------- ________________ + -+- दश्वगुणो दव्वं चिय गुणाण जं तंमि संभवो होइ । सञ्चित्ते अश्चित्ते मीसंमि य होइ दव्वमि ॥ १७ ॥ तत्र द्रव्यगुणो नाम द्रव्यमेव, किमिति !, गुणानां यतो गुणिनि तादात्म्येन सम्भवात् (वः), ननु च द्रव्यगुणयोर्लक्षणविधानभेदाझेदः, तथाहि-द्रव्यलक्षणं-गुणपर्यायवद् द्रव्यं, विधानमपि-धर्माधर्माकाशजीवपुद्गलादिकमिति, गुणलक्षण-द्रव्याश्रयिणः सहवर्तिनो निर्गुणा गुणा इति, विधानमपि-ज्ञानेच्छाद्वेषरूपरसगन्धस्पर्शादयः स्वगतभेदभिन्ना इति, नैष दोपो, यतो द्रव्ये सचित्ताचित्तमिश्रभेदभिन्ने स गुणस्तादात्म्येन स्थितः, तत्राचित्तद्रव्यं द्विधा-अरूपि रूपि च, तत्रारूपिद्रव्यं त्रिधा-धर्माधर्माकाशभेदभिन्नं, तच्च गतिस्थित्यवगाहदानलक्षणं, गुणोऽप्यस्यामूर्त्तत्वागुरुलघुपर्यायलक्षणः, तत्रामूर्त्तत्वं त्रयस्यापि स्वं रूपं न भेदेन व्यवस्थितम् , अगुरुलघुपर्यायोऽपि, तत्पर्यायत्वादेव, मृदो मृत्पिण्डस्थासकोशकुशलपर्यायवत्, रूपिद्रव्यमपि स्कन्धतद्देशप्रदेशपरमाणुभेदं, तस्य च रूपादयो गुणाः अभेदेन व्यवस्थिताः, | भेदेनानुपलब्धेः, संयोगविभागाभावात् , स्वात्मवत् । तथा सचित्तमयोगलक्षणलक्षितं जीवद्रव्यं, न च तस्माद्भिन्ना ज्ञानादयो गुणाः, तद्भेदे जीवस्याचेतनत्वप्रसङ्गात्, तत्सम्बन्धाद्भविष्यतीति चेत्, अनुपासितगुरोरिदं वचो, यतो न हिर स्वतोऽसती शक्तिः कर्तुमन्येन पार्यते, न ह्यन्धः प्रदीपशतसम्बन्धेऽपि रूपावलोकनायालमिति । अनयैव दिशा मिश्रद्रव्येऽप्येकत्वसंयोजना स्वबुद्ध्या कार्येति गाथार्थः। तदेवं द्रव्यगुणोरेकान्तेनैकत्वे प्रतिपादिते सत्याह शिष्यः-तत्किमिदा नीमभेदोऽस्तु ?, नैतदप्यस्ति, यतः सर्वथाऽभेदेऽभ्युपगम्यमाने सत्येकेनैवेन्द्रियेण गुणान्तरस्याप्युपलब्धेरपरेन्द्रियवैफल्यं ॥ स्यात्, तथाहि-चूतफलरूपादौ चक्षुराद्युपलभ्यमाने रूपाद्यात्मभूताबयविद्रव्याव्यतिरिक्तरसादेरप्युएलब्धिः स्याद्, रूश्रीआचा-पादिस्वरूपवद्, एवं ह्यभेदः स्याद्-यदि रूपादौ समुपलभ्यमानेऽन्येऽपि समुपलभ्येरन् , अन्यथा विरुद्धधर्माध्यासा- लोक.वि.२ रावृत्तिः द्भिद्येरन् घटपटवदिति । तदेवं भेदाभेदोपपत्तिभिर्व्याकुलितमतिः शिष्यः पृच्छति-उभयथाऽपि दोषापत्तिदर्शनात्कथं - (शी.) गृहीमः?, आचार्य आह-अत एव भेदाभेदोऽस्तु, तत्राभेदपक्षे द्रव्यं गुणो भेदपक्षे तु भावो गुण इति, तथाहि-गुणगु उद्देशकः१ णिनोः पर्यायपर्यायिणोः सामान्यविशेषयोरवयवावयविनोर्भेदाभेदब्यवस्थानेनैवात्मभावसद्भावात् , आह हि-"दव्वं पज्जवविजुयं दयविउत्ता य पज्जवा णत्थि । उप्पायद्विइभंगा हंदि दवियलक्खणं एयं ॥ १ ॥ नयास्तव स्यात्सदलामिछता इमे, रसोपविद्धा इव लोहधातवः । भवन्त्यभिप्रेतफला यतस्ततो, भवन्तमार्याः प्रणता हितैषिणः॥२॥" इत्यादि स्वयूथ्यरत्र बडु विजृम्भितमित्यलं विस्तरेण । एतदेव नियुक्तिकारः समस्तद्रव्यप्रधाने जीवद्रव्ये गुणभेदेन व्यव-| स्थितमाह संकुचियवियसियत्त एसो जीवस्स होइ जीवगुणो। पूरेइ हंदि लोगं बहुप्पएसत्तणगुणणं ॥१७१॥ जीवो हि सयोगिवीर्यसद्व्यतया प्रदेशसंहारविसर्गाभ्यामाधारवशात् प्रदीपवत् सङ्कुचति विकसति च, एष जीवस्यात्मभूतो गुणो, भेदं विनाऽपि षष्ठयुपलब्धेः, तद्यथा-राहोः शिरः शिलापुत्रकस्य शरीरमिति, तद्भव एव वा सप्तस ॥८५॥ मुद्घातवशात् सङ्कुचति विकसति च, सम्यक्-समन्ततः उत्-प्राबल्येन हननम् -इतश्चेतश्चात्मप्रदेशानां प्रक्षेपणं समुरातः, स च कपायवेदनामारणान्तिकवैक्रियतैजसाहारककेवलिसमुद्घातभेदात् सप्तधा, तत्र कषायसमुद्घातोऽनन्ता द्रव्यं पर्यायवियुतं द्रव्यवियुताश्च पर्यवा न सन्ति । उत्पादस्थितिभा हन्दि द्रव्यलक्षणमेतत् ॥ १॥ बन्धिक्रोधाद्युपहतचेतस आत्मप्रदेशानामितश्चेतश्च प्रक्षेपः, इत्येवं तीव्रतरवेदनोपहतस्यापि वेदनासमुद्घातः, मारणान्तिकसमुद्घातो हि मुमूर्षारसुमत आदित्सितोत्पत्तिप्रदेशे आलोकान्तादात्मप्रदेशानां भूयो भूयः प्रक्षेपसंहाराविति, वैक्रियसमुद्घातो वैक्रियलब्धिमतो वैक्रियोत्पादनाय बहिरात्मप्रदेशप्रक्षेपः, तेजससमुद्घातस्तैजसशरीरनिमित्तं तेजोलेश्यालब्धिमतस्तेजोलेश्याप्रक्षेपावसरे इति, आहारकसमुद्घातश्चतुर्दशपूर्वविद आहारकलब्धिमतः क्वचित्सन्देहापगमनाय तीर्थङ्करान्तिकगमनार्थमाहारकशरीरं समुपादातुं बहिरात्मप्रदेशप्रक्षेपः, केवलिसमुद्घातं तु समस्तलोकव्यापितयाऽन्तीतान्यसमुद्घातं नियुक्तिकारः स्वत एवाचष्टे-'पूरयति' व्यामोति हन्दीत्युपप्रदर्शने, किम् ?-'लोकं' चतुर्दशरज्वात्मकमाकाशखण्डं, कुतो?, बहुप्रदेशगुणत्वात् , तथाहि-उत्पन्नदिव्यज्ञान आयुषोऽल्पत्वमवधार्य वेदनीयस्य च प्राचुर्य दण्डादिक्रमेण लोकप्रमाणत्वादात्मप्रदेशानां लोकमापूरयति, तदुक्तम्-"दंडे कवाडे मंथंतरे यत्ति गाथार्थः ॥ गतो द्रव्यगुणः, क्षेत्रादिकमाहदेवकुरु सुसमसुसमा सिद्धी निम्भय दुगादिया चेव । कल भोअणुज चंके जीवमजीवे य भावंमि ॥१७२॥ क्षेत्रगुणः देवकुर्वादिः, कालगुणे सुषमसुषमादिः, फलगुणे सिद्धिः, पर्यवगुणे निर्भजना, गणनागुणे द्विकादि, करणगुणे कलाकौशल्यम् , अभ्यासगुणे भोजनादि, गुणागुणे ऋजुता, अगुणगुणे वक्रता, भवगुणशीलगुणयोर्भावगुणार्थमुपात्तेन जीवग्रहणेन गतार्थत्वाद्गाथायां पृथगनुपादानं, भवगुणो जीवस्य नारकादिर्भवः, शीलगुणो जीवः क्षान्त्याधु १ दण्डः कपाटो मन्था अन्तराणि च. - + + + + + + Page #119 -------------------------------------------------------------------------- ________________ 58 श्रीआचा- राङ्गवृत्तिः (शी०) लोक.वि.२ उद्देशकः१ ॥८६॥ पेतो, भावगुणो जीवाजीवयोः, इति संयोज्यैकैको व्याख्यायते-तत्र देवकुरूत्तरकुरुहरिवर्षरम्यकहैमवतहरण्यवतषट्पञ्चा- शदन्तरद्वीपकाकर्मभूमीनामयं गुणो, यदुत तत्रत्यमनुजा देवकुमारोपमाः सदावस्थितयौवना निरुपक्रमायुषो मनोज्ञशन ब्दादिविषयोपभोगिनः स्वभावमाईवार्जवप्रकृतिभद्रकगुणासन्नदेवलोकगतयश्च भवन्ति । कालगुणोऽपि भरतैरावतयोस्तिसृष्वप्येकान्तसुषमादिषु समासु स एव सदावस्थितयौवनादिरिति । फलमेव गुणः फलगुणः, फलं च क्रियाया भवति, तस्याश्च क्रियायाः सम्यग्दर्शनज्ञानचारित्ररहिताया ऐहिकामुष्मिकार्थ प्रवृत्ताया अनात्यन्तिकोऽनैकान्तिको भवन् | फलगुणोऽप्यगुण एव भवति, सम्यग्दर्शनज्ञानचारित्रक्रियायास्त्वैकान्तिकात्यन्तिकानावाधसुखाख्यसिद्धिफलगुणोऽवाप्यते, एतदुक्तं भवति-सम्यग्दर्शनादिकैव क्रिया सिद्धिफलगुणेन फलवती, अपरा तु सांसारिकसुखफलाभास एव, |फलाध्यारोपान्निष्फलेत्यर्थः । पर्यायगुणो नाम द्रव्यस्यावस्थाविशेषः पर्यायः स एव गुणः पर्यायगुणः, गुणपर्याययोनयवादान्तरेणाभेदाभ्युपगमात् , स च निर्भजनारूपो, निश्चिता भजना निर्भजना-निश्चितो भाग इत्यर्थः, तथाहि-स्कन्ध द्रव्यं देशप्रदेशेन भिद्यमानं परमाण्वन्तं भेदं ददाति, परमाणुरप्येकगुणकृष्णद्विगुणकृष्णादिना अनन्तशोऽपि भिद्यमानो भेददायीति । गणनागुणो नाम द्विकादिकः, तेन च सुमहतोऽपि राशेर्गणनागुणेनेयत्ताऽवधार्यते । करणगुणो नाम | कलाकौशलं, तथाहि-उदकादौ करणपाटवार्थ गात्रोत्क्षेपादिकां क्रियां कुर्वन्ति । अभ्यासगुणो नाम भोजनादिविषयः, तद्यथा-तदहर्जातबालकोऽपि भवान्तराभ्यासात् स्तनादिकं मुख एव प्रक्षिपति उपरतरुदितश्च भवति, यदिवाऽभ्यासवशात् सन्तमसेऽपि कवलादेर्मुखविवरप्रक्षेपाव्या(पो व्या)कुलितचेतसोऽपि चतुदद्गात्रकण्डूयनमिति । गुणागुणो नाम गुण एव कस्यचिदगुणत्वेन विपरिणमते, यथाऽऽर्जवोपेतस्यर्जुत्वाख्यो गुणो मायाविनः प्रत्यगुणो भवति, उक्तं च-"शाठ्यं हीमति गण्यते व्रतरुचौ दम्भः शुचौ कैतवं, शूरे निघृणता ऋजौ विमतिता दैन्यं प्रियाभापिणि । तेजस्विन्यवलिप्तता मुखरता वक्तर्यशक्तिः स्थिरे, तत्को नाम गुणो भवेत् स विदुषां यो दुर्जनैर्नाङ्कितः॥१॥"। अगुणगुणो नामागुण एव च कस्यचित् गुणत्वेन विपरिणमते, स च वक्रविषयो, यथा गौगलिरसञ्जातकिणस्कन्धो गोगणस्य मध्ये सुखेनैवास्ते, तथा च-“गुणानामेव दौर्जन्याधुरि धुर्यो नियुज्यते । असञ्जातकिणस्कन्धः, सुखं जीवति गौगलिः ॥१॥"। भवगुणो नाम भवन्ति-उत्पद्यन्ते तेषु तेषु स्थानेष्विति नारकादिर्भवः, तत्र तस्य वा गुणो भवगुणः, स च जीवविषयः, तद्यथानारकास्तीव्रतरवेदनासहिष्णवस्तिलशश्छिन्नसन्धानिनोऽवधिमन्तश्च भवगुणादेव भवन्ति, तिर्यश्चश्च सदसद्विवेकविकला अपि सन्तो गगनगमनलब्धिमन्तो, गवादीनां च तृणादिकमप्यशनं शुभानुभावेनापद्यते, मनुजानां चाशेषकर्मक्षयो, देवानां च सर्वशुभानुभावो भवगुणादेवेति । शीलगुणो नाम परैराक्रुश्यमानोऽपि शीलगुणादेव न क्रोधवशो भवति, अथवा शब्दादिके शोभने अशोभने वा स्वभावादेव विदितवेद्यवन्माध्यस्थ्यमवलम्बते । भावगुणो नाम भावा:-औदयिकादयस्तेषां गुणो भावगुणः, स च जीवाजीवविषयः, तत्र जीवविषय औदयिकादिः षोढा, तत्रौदयिकः प्रशस्तोऽप्र| शस्तश्च, तीर्थकराहारकशरीरादिः प्रशस्तः, अप्रशस्तस्तु शब्दादिविषयोपभोगहास्यरत्यरतीत्यादिः, औपशमिक उपशमश्रेण्यन्तर्गतायुष्कक्षयानुत्तरविमानप्राप्तिलक्षणस्तथा सत्कर्मानुदयलक्षणश्चेति, क्षायिकभावगुणश्चतुर्की, तद्यथा-क्षीणसप्त १ऽर्जवे प्र. २ दौरात्म्यात् प्र. कस्य पुनर्मिथ्यात्वागमनं १ क्षीणमोहनीयस्यावश्यंभाविशेषघातिकर्मक्षयः २ क्षीणघातिकर्मणोऽनावरणज्ञानदर्शनावि- र्भावः ३ अपगताशेषकर्मणोऽपुनर्भवस्तथाऽऽत्यन्तिकैकान्तिकानाबाधपरमानन्दलक्षणसुखावाप्ति ४ श्चेति, क्षायोपशमिकः क्षायोपशमिकदर्शनाद्ययाप्तिरिति, पारिणामिको भव्यत्वादिरिति, सान्निपातिकस्त्वौदयिकादिपञ्चभावसमकालनिष्पादितः, तद्यथा-मनुष्यगत्युदयादौदयिकः सम्पूर्णपञ्चेन्द्रियत्वावाप्तेः क्षायोपशमिकः दर्शनसप्तकक्षयात् क्षायिका चारित्रमोहनीयोपशमादौपशमिकः भव्यत्वासारिणामिक इति, उक्तो जीवभावगुणः । साम्प्रतमजीवभावगुणः, स चौदयिकपारिणामिकयोरेव सम्भवति, नान्येषां, तत्रौदयिकस्तावद् उदये भव औदयिकः, स चाजीवाश्रयोऽनया विवक्षया, | यदुत-काश्चित् प्रकृतयः पुद्गलविपाकिन्य एव भवन्ति, काः पुनस्ताः ?, उच्यन्ते, औदारिकादीनि शरीराणि पश्च पट् | संस्थानानि त्रीण्यङ्गोपाङ्गानि षट् संहननानि वर्णपञ्चकं गन्धद्वयं पञ्च रसा अष्टौ स्पर्शा अगुरुलघुनाम उपघातनाम पराघातनाम उद्योतनाम आतपनाम निर्माणनाम प्रत्येकनाम साधारणनाम स्थिरनाम अस्थिरनाम शुभनाम अशुभनाम, एताः सर्वा अपि पुद्गलविपाकिन्यः, सत्यपि जीवसम्बन्धित्वे पुद्गलविपाकित्वादासामिति, पारिणामिकोऽजीवगुणस्तु द्वेधा-अनादिपारिणामिकः सादिपारिणामिकश्चेति, तत्रानादिपारिणामिको धर्माधर्माकाशानां गतिस्थित्यवगाहलक्षणः सादिपारिणामिकस्त्वधेन्द्रधनुरादीनां परमाणूनां च वर्णादिगुणान्तरापत्तिरिति गाथातात्पर्यार्थः ॥ उक्तो गुणो, मूलनिक्षेपार्थमाह __ मूले छक्कं दवे ओदइउवएस आइमूलं च । खित्ते काले मूलं भावे मूलं भवे तिविहं ॥ १७३ ॥ श्रीआचा- राङ्गवृत्तिः (शी०) ॥८७॥ लोक.वि.२ उद्देशकः१ 443 ॥८७॥ Page #120 -------------------------------------------------------------------------- ________________ 59 लोक.वि.६ उद्देशका मूलस्य षोढा निक्षेपो, नामस्थापनाद्रव्यक्षेत्रकालभावभेदात् , नामस्थापने गतार्थे, द्रव्यमूलं ज्ञशरीरभव्यशरीरव्यतिरिक्तं त्रिधा-औदयिकमूलमुपदेशमूलमादिमूलं चेति, तत्रौदयिकद्रव्यमूलं वृक्षादीनां मूलत्वेन परिणतानि यानि द्रव्याणि, उपदेशमूलं यचिकित्सको रोगप्रतिघातसमर्थ मूलमुपदिशत्यातुरायेति, तच्च पिप्पलीमूलादिकं, आदिमूलं नाम यद्वक्षादिमूलोत्पत्तावाद्यं कारणं, तद्यत् स्थावरनामगोत्रप्रकृतिप्रत्ययान्मूलनिवर्तनोत्तरप्रकृतिप्रत्ययाच्च मूलमुत्पद्यते, एतदुक्तं भवति-तेषामौदारिकशरीरत्वेन मूलनिवर्त्तकानां पुद्गलानामुदयिष्यतां कार्मणं शरीरमाद्यं कारणं, क्षेत्रमूलं यस्मिन् क्षेत्रे मूलमुपद्यते व्याख्यायते वा, एवं कालमूलमपि, यावन्तं वा कालं मूलमास्ते, भावमूलं तु विधेति गाथार्थः ।। तथाहि ओदइयं उवदिट्ठा आइ तिगं मूलभाव ओदइ। आयरिओ उवदिट्ठा विणयकसायादिओ आई ॥१७४॥ भावमूलं त्रिविधम्-औदयिकभावमूलम् उपदेष्ट्रमूलम् आदिमूलं चेति, तत्रौदयिकभावमूलं वनस्पतिकायमूलत्वमनुभवन्नामगोत्रकर्मोदयात् मूलजीव एव, उपदेष्ट्रभावमूलं त्वाचार्य उपदेष्टा-यैः कर्मभिः प्राणिनो मूलत्वेनोपद्यन्ते, तेषामपि मोक्षसंसारयोद यदादिभावमूलं तस्य चोपदेष्टेत्येतदेव दर्शयति-'विणयकसाआइओ आई' तत्र मोक्षस्यादिमूल ज्ञानदर्शनचारित्रतपऔपचारिकरूपः पञ्चधा विनयः, तन्मूलत्वान्मोक्षावाप्तेः, तथा चाह-"विणया णाणं णाणाउ |दसणं दंसणाहि चरणं तु । चरणाहिंतो मोक्खो मुक्खे सुक्खं अणाबाहं ॥१॥ विनयफलं शुश्रूषा गुरुशुश्रूषाफलं श्रुतज्ञानम् । ज्ञानस्य फलं विरतिर्विरतिफलं चाश्रवनिरोधः॥२॥ संवरफलं तपोबलमथ तपसो निर्जरा फलं दृष्टम् । १ विनयात् ज्ञानं ज्ञानाद्दर्शनं ज्ञानदर्शनाभ्यां चरण तु । ज्ञानदर्शनचरणेभ्यस्तु मोक्षो मोक्षे सौख्यमनाबाधम् ॥१॥ श्रीआचा- तस्माक्रियानिवृत्तिः क्रियानिवृत्तेरयोगित्वम् ॥ ३॥ योगनिरोधाद् भवसन्ततिक्षयः सन्ततिक्षयान्मोक्षः । तस्मात्कल्या- रानवृत्तिः Pाणानां सर्वेषां भाजनं विनयः ॥ ४ ॥” इत्यादि, संसारस्य त्वादिमूलं विषयकषाया इति ॥ मूलमुक्तमिदानी स्थानस्य (शी०) पञ्चदशधा निक्षेपमाह___णामंठवणादविए खित्तद्धा उड्ड उवरई वसही। संजम पग्गह जोहे अयल गणण संधणा भावे ॥१७५॥ तत्र द्रव्यस्थानं ज्ञशरीरभव्यशरीरव्यतिरिक्तं द्रव्याणां सचित्ताचित्तमिश्राणां स्थानम्-आश्रयः, क्षेत्रस्थानं भरतादि ऊर्ध्वाधस्तिर्यग्लोकादिति, यत्र वा क्षेत्रे स्थानं व्याख्यायते, अद्धा-कालः तत्स्थानं द्विधा-कायस्थितिभवस्थितिभेदात्, तत्र कायस्थितिः पृथिव्यप्तेजोवायूनामसङ्ख-येया उत्सर्पिण्यवसर्पिण्यः, वनस्पतेस्तु ता एवानन्ताः, विकलेन्द्रियाणाम(णां)| सङ्खयेया वर्षसहस्राः, पञ्चेन्द्रियतिर्यग्मनुजानां सप्ताष्टौ वा भवाः । भवस्थितिस्तु वायूदकवनस्पतिपृथिवीनां त्रिसप्तदशद्वाविंशतिवर्षसहस्रात्मिका, तेजसस्त्रीण्यहोरात्राणि, द्वीन्द्रियाणां शङ्खादीनां द्वादश वर्षाणि, त्रीन्द्रियाणां पिपीलिकादी. नामेकोनपश्चाशदहोरात्राणि, चतुरिन्द्रियाणां भ्रमरादीनां षण्मासाः, पञ्चेन्द्रियतिर्यग्मनुष्याणां त्रीणि पल्योपमानि, देवानां नारकाणां च कायस्थितेरभावाद्भवस्थितिः त्रयस्त्रिंशत्सागरोपमाणीति, इयमुत्कृष्टा द्विरूपापि, जघन्या तु सर्वेपामन्तर्मुहूर्तात्मिका, नवरं देवनारकयोर्दश वर्षसहस्राणीति, अथवा अद्धास्थानं-समयावलिकामुहूर्ताहोरात्रपक्षमासर्वयनसंवत्सरयुगपल्योपमसागरोपमोत्सर्पिण्यवसर्पिणीपुद्गलपरावर्तातीतानागतसर्वाद्धारूपमिति । ऊस्थानं तु कायोत्सर्गादिकम् , अस्योपलक्षणत्वान्निषण्णाद्यपि गृह्यते । उपरतिः-विरतिः, तत्स्थानं देशे सर्वत्र च श्रावकसाधुविषयं । वसतिस्थानं यो यत्र ग्रामगृहादौ वसति । संयुमस्थानं संयमः-सामायिकच्छेदोपस्थापनीयपरिहारविशुद्धिसूक्ष्मसम्पराययथाख्यातरूपः, तस्य पञ्चविधस्याप्यसङ्खयेयानि संयमस्थानानि, कियदसङ्ख्यमिति चेत् अतीन्द्रियत्वादर्थस्य न साक्षान्निर्देष्टु शक्यते, आगमानुसारोपमया तूच्यते-इहैकसमयेन सूक्ष्माग्निजीवा असङ्खयेयलोकाकाशप्रदेशप्रमाणा उत्पद्यन्ते, तेभ्योऽग्निकायत्वेन परिणता असङ्खयेयगुणाः, ततोऽपि तत्कायस्थितिरस येयगुणाः, ततोऽप्यनुभागबन्धाध्यवसायस्थानान्यसङ्घयेयगुणानि, संयमस्थानान्यप्येतावन्त्येवेति सामान्यतः, विशेषतस्तूच्यते-सामायिकच्छेदोपस्थापनीयपरिहारविशुद्धीनां प्रत्येकमसङ्खयेयलोकाकाशप्रदेशतुल्यानि संयमस्थानानि, सूक्ष्मसम्परायस्य त्वान्तमुहूर्तिकत्वादन्तर्मुहूत्तममयतुल्यान्यसङ्खयेयानि संयमस्थानानि, यथाख्यातस्य त्वेकमेवाजघन्योत्कृष्ट संयमस्थानम् , अथवा संयमश्रेण्यन्तर्गतानि संयमस्थानानि ग्राह्याणि, सा चानेन क्रमेण भवति, तद्यथा-अनन्तचारित्रपर्यायनिष्पादितमेकं संयमस्थानम् , असङ्खयेयसंयमस्थाननिर्वर्तितं कण्डकं, तैश्चासङ्खयेयैर्जनितं षट्स्थानकं, तदसङ्ख-येयात्मिका श्रेणीति । प्रग्रहस्थानं तु प्रकर्षण गृह्यते वचोऽस्येति प्रग्रहः-ग्राह्यवाक्यो नायक इत्यर्थः, स च लौकिको लोकोत्तरश्च, तस्य स्थान प्रग्रहस्थानं, लौकिकं तावत्पश्वविधं, तद्यथा-राजा युवराजो महत्तरः अमात्यः कुमारश्चेति, लोकोत्तरमपि पञ्चविधं, तद्यथा-आचार्योपाध्यायप्रवृत्तिस्थविरगणावच्छेदकभेदादिति । योधस्थानं पञ्चधा, तद्यथा-आलीढप्रत्यालीढवैशाखमण्डलसमपादभेदात् । अचलस्थानं तु चतुर्द्धा-सादिसपर्यवसानादिभेदात्, तद्यथा-सादिसपर्यवसानं परमाण्वादेर्द्रव्यस्यैकप्रदेशादाववस्थानं जघन्यत एक समयमुत्कृष्टतश्चासङ्खयेयकालमिति, साद्यपर्यवसानं सिद्धानां भविष्यदद्धारूपम् , अनादिसपर्यवसानमतीताद्धारू ॥८८॥ KAAKAAKACAAAAAAAA% Page #121 -------------------------------------------------------------------------- ________________ 60 11 श्रीआचा- पस्य शैलेश्यवस्थान्त्यसमये कार्मणतैजसशरीरभन्यवाना चंति, अनाद्यपर्यवसानं धर्माधर्माकाशानामिति । गणना- लोक.वि.२ रागवृत्तिः स्थानमेकठ्यादिकं शीर्षप्रहेलिकापर्यन्तं । सन्धानग्यानं द्विधा-द्रव्यतो भावतश्च, पुनरप्येकै द्विधा-छिन्नाच्छिन्नभेदात् , (शी०) तत्र द्रव्यच्छिन्नसन्धानं कझुकादेः, अच्छिन्नसन्धानं तु पक्ष्मोत्पद्यमानतन्त्वादेरिति, भावसन्धानमपि प्रशस्ताप्रशस्तभंदात् उद्देशकः द्वधा, तत्र प्रशस्ताच्छिन्नभावसन्धानमुपशमक्षपकश्रेण्यामारोहतो जन्तोरपूर्वसंयमस्थानान्यच्छिन्नान्येव भवन्ति, श्रेणि॥८९॥ व्यतिरेकेण वा प्रवर्द्धमानकण्डकस्येति, छिन्नप्रशस्तभावसन्धानं पुनरोपशमिकादिभावादौदयिकादिभावान्तरगतस्य पुनरपि शुद्धपरिणामवतः तत्रैव गमनम् , अप्रशस्ताच्छिन्नभावसन्धानमुपशमश्रेण्याः प्रतिपततोऽविशुद्ध्यमानपरिणामस्यान न्तानुवन्धिमिथ्यात्वोदयं यावत् , उपशमश्रेणिमन्तरेणापि कषायवशात् बन्धाध्यवसायस्थानान्युत्तरोत्तराण्यवगाहमानस्य हवा इति, अप्रशस्तच्छिन्नभावसन्धानं पुनरौदयिकभावादौपशमिकादिनावान्तरसङ्कान्तौ सत्यां पुनस्तत्रैव गमन मिति । इह द्वारद्वयं योगपद्येन व्याख्यातं, तत्र सन्धानस्थानं द्रव्यविषयमितरतु भावविषयमित्युक्तं स्थानम् ॥ अथवा भाव स्थानं कपायाणां यत् स्थानं तदिह परिगृह्यते, तेषामेव जेतव्यत्वेनाधिकृतत्वात् , तेषां किं स्थानं?, यदाश्रित्य च ते! दभवन्ति, शब्दादिविषयानाश्रित्य च ते भवन्तीति तदर्शयति* पंचसु कामगुणेसु य सद्दप्फरिसरसरूवगंधेसुं । जस्स कसाया वदंति मूलढाणं तु संसारे ॥ १७६॥ । ॥८९॥ | तत्रेच्छानङ्गरूपः कामस्तस्य गुणा यानाश्रित्यासी चेतसो विकारमादर्शयति, ते च शब्दस्पर्शरसरूपगन्धास्तेषु पञ्चस्वपि व्यस्तेषु समस्तेषु वा विषयभूतेषु 'यस्य' जन्तीविषयसुखपिपासोन्मुखस्यापरमार्थदर्शिनः संसाराभिष्वगिणो रागद्वपतिमिरोपप्लतदृष्टमनोज्ञेतरविषयोपलब्धी सत्यां कषाया 'वर्तन्ते' प्रादुर्भवन्ति, तन्मूलश्च संसारपादपः प्रादुर्भवतीत्यतः शब्दादिविण्योद्भूत(ताः)कपायाः 'संसारे' संसारविषयं मूलस्थानमेवेति, एतदुक्तं भवति-रागाद्युपहतचेताः परमार्थमजानानोऽतत्स्वभावेऽपि तत्स्वभावारोपणेनान्धादप्यन्धतमः कामी मोदते, यत आह-"दृश्यं वस्तु परं न पश्यति जगत्यन्धः पुरोऽवस्थितं, रागान्धस्तु यदस्ति तत्सरिहरन् यन्नास्ति तत् पश्यति । कुन्देन्दीवर पूर्णचन्द्रकलशश्रीमल्लतापल्लवानारोप्याशुचिराशिषु प्रियतमागात्रेषु यन्मोदते ॥ १॥" द्वेषं वा कर्कशशब्दादौ व्रजतीति, ततश्च मनोज्ञेतरशब्दादिविपयाः कषायाणां मूलस्थानं, ते च संसारस्येति गाधातासर्यार्थः ॥ यदि नाम शब्दादिविषयाः कषायाः कथं तेभ्यः संसार इति ?, उच्यते, यतः कर्मस्थितेः कषाया मूलं, साऽपि संसारस्य, संसारिणश्नावश्यंभाविनः कषाया इति, एतदेवाह जह सव्वपायवाणं भूमीए पइट्टियाइं मूलाई । इय कम्मपायवाणं संसारपइट्ठिया मूला ॥१७७ ॥ यथा सर्वपादपानां भूमौ प्रतिष्ठितानि मूलानि, एवं कर्मपादपानां संसारे कषायरूपाणि मूलानि प्रतिष्ठितानीति गाधार्थः ॥ ननु च कथमेतच्छ्रद्धेयं-कर्मणः कषाया मूल मिति?, उच्यते, यतो मिथ्यात्वाविरतिप्रमादकपाययोगा बन्धहेतवः, तथा चागमः-"जीवे णं भंते! कतिहिं ठाणेहिं णाणावरणि कम्मं बंधइ!, गोयमा! दोहिं ठाणेहिं, तंजहारागेण व दोसण व । रागे दुविहे-माया लोभे य, दोसे दुविहे-कोहे य माणे य । एएहिं चरहिं ठाणेहिं वीरिओवगूहिएहिं १जीवो भदन्त ! कतिभिः स्थादर्शनावरणीयं कर्म बनाति ?, गौतम! द्वाभ्यां स्थानाभ्यां, तद्यथा-रागेण वा द्वेषेण वा । रागो द्विविधो माया लोभव, द्वेषो. द्विविधः-क्रोधश्च मानव, एतेश्चनुभिः स्थानवार्योपगूढझानावरणप्यं कर्म बध्नाति. श्रीआचा- Iणाणावरणिजं कम्मं बंधइ' एवमष्टानामपि कर्मणां योज्यमिति । ते च कषाया मोहनीयान्तःपातिनोऽष्टप्रकारस्य च लोक.वि.र राङ्गवृत्तिः कर्मणः कारणं, मोहनीय कामगुणानां च (इति) दर्शयति(शी०) । अट्ठविहकम्मरुक्खा सब्वे ते मोहणिजमूलागा। कामगुणमूलगं वा तम्मूलागं च संसारो॥१७८॥ बाद उद्देशकः१ | यदवादि प्राक्-'इय कम्मपायवाणं' तत्र कतिप्रकाराः ते कर्मपादपाः किंकारणाश्चेति?, उच्यते, अष्टविधकर्म वृक्षाः, ते सर्वेऽपि मोहनीयमूलाः, न केवलं कषायाः, कामगुणा अपि मोहनीयमूलाः, यस्माद्वेदोदयात् कामाः, वेदश्च मोहनीयान्तःपातीत्यतस्तन्मोहनीयं मूलम्-आद्यं कारणं यस्य संसारस्य स तथा इति गाधार्थः ॥ तदेवं पारम्पर्येण संसारकपायकामानां कारणत्वान्मोहनीयं प्रधानभावमनुभवति, तत्क्षये चावश्यम्भावी कर्मक्षयः, तथा चाभाणि "जह मत्थयसूईए, हयाए हम्मए तलो। तहा कम्माणि हम्मंति, मोहणिजे खयं गए ॥१॥" तच्च द्विधा-दर्शनचारित्र* मोहनीयभेदात्, एतदेवाह दुविहो अहोइ मोहो दंसणमोहो चरित्तमोहो अ। कामा चरित्तमोहो तेणऽहिगारो इह सुत्ते ॥ १७९॥ मोहनीयं कर्म द्वेधा भवति, दर्शनमोहनीयं चारित्रमोहनीयं चेति, बन्धहेतो विध्यात्, तथाहि-अर्हत्सिद्धचैत्यतपःश्रुतगुरुसाधुसङ्घप्रत्यनीकतया दर्शनमोहनीयं कर्म बनाति, येन चासावनन्तसंसारसमुद्रान्तःपात्येवावतिष्ठते, तथा तीव्रकपायबहुरागद्वेषमोहाभिभूतः सन् देशसर्वविरत्युपधाति चारित्रमोहनीयं कर्म वनाति, तत्र मिथ्यात्वसम्यग्मिथ्यात्वस का॥१०॥ १ यया अस्तकसूच्या हतायां हन्यते तालः । तथा कर्माणि हन्यन्ते मोहनीये क्षयं गते ॥१॥ +KMANASANCA-%AMAMMALA RARAM हनीयं चारिति, येन चानीय काम Page #122 -------------------------------------------------------------------------- ________________ आ. सू. १३ श्री आचा राङ्गवृत्तिः (शी०) ॥ ९१ ॥ 61 म्यक्त्वभेदाश्रेा दर्शनमोहनीयं तथा पोडशकपायनवनोपयमेाचारित्रमोहनीयं पञ्चविंशतिधा, तब कामाः पदा दयः पञ्च चारित्रमोहः तेन चात्र सुवेऽधिकारी यतः कपायाणां स्थानमत्र प्रकृते तच शब्दादिकपञ्चगुणात्मक मिशि गाधार्थः ॥ तत्र चारित्रमोहनीयोत्तर कृतिस्त्रीपुंनपुंसकवे दहा स्वर तिलोभाश्रितकामाविणः कषाया: संसारमूतस्य कम्मैणः प्रधानं कारणमिति चिकटयिपुराह संसारस्स उ मूलं कम्मं तस्सवि हुंति य कसाया । 'संसार' नारकतिझरामरगतिसंमृतिरूपख (मूल) कारणमएका कम्मे तस्वापि कर्म्मणः कषायाः क्रोधादनिमित्तं भवति तेषां च प्रतिपादितसन्दादिस्थानानां प्रचुर स्थानत्वप्रतिपादनाय पुनरपि स्थानविशेष गाथाशकलेनाते पण पेस अस्थाइ अठिजा ।। १८० ।। 1 स्वजनापूर्वापर संस्तुतो मातापितृभ्रादिका प्रेयो नृत्यादिधनधान्यकुष्यवास्रभेदरूपः ते स्वजनादयः कृतद्वन्द्वा आदि मित्रादीनां तेषु स्थिताः कपाया विषयरूपतया अध्यात्मनि च विधिरूपतया प्रसा दीनामिति गाथार्थः ॥ तदेवं कषायस्थादर्शनेन सपदोपारानं परिसमाप्य तेषामेव कपायाणां सूत्रमूलपदोपाचान स्थाधिकृतानां निक्षेपमाह - ॐ णामंठवणादत्रिए उपपत्ती पञ्चए य आएसी । रसभावक साए या लेण य कोहाइया चउरो ॥ १८९ ॥ यथाभूतार्थनिरपेक्षमभिधानमा नाम, सद्भावाप्रतिकृति स्थापना कृतीपट) शूलरक्तास्यनयनसन्दष्टाधरस्पन्द्मानस्वेदसलिलचित्र पुस्ताद्यक्षवराटकादिगतेति, द्रव्यकषाया ज्ञसरीरभव्यशरीराभ्यां व्यतिरिक्ताः कर्मद्रव्यकपाया नोकर्म्मद्रव्यकपायाचेति तचादित्सितासानुदीणोंदीर्णाः पुला इत्यप्राधान्यात् कर्म्मद्रव्यकपायाः द्रव्यकपायास्तु विभीतकादयः उत्पत्तिकायाः शरीरोपधिक्षेपास्तुस्थाण्यादयो यदाश्रित्य तेषामुत्पत्तिः, तथा पोकम् किं ऐतो करंजं मूढो थाणुअम्मि आवडिओ धाणुस तस्य रुसद् न अप्पणो दुप्पओगस्स || १ || प्रत्ययकषायाः कषायाणां ये प्रत्ययाः - यानि बन्धकारणानि, ते चेह मनोज्ञेतरभेदाः शब्दादयः, अत एवोत्पत्तिप्रत्यययोः कार्यकारणगतो भेदः आदेशकषायाः कृत्रिमकृतभृकुटीङ्गादयः रसतो रसकपायः कटुतिक्तकषायपान्तर्गतः भावकषायाः शरीरोपधिक्षेत्र वास्तुस्वजनप्रेष्याचादिनिमित्ताविर्भूताः शब्दादिकामगुणकारणकार्यभूतरूपायकमंद वात्मपरिणामविशेषाः क्रोधमानमायालोभाः, ते चैकैकशोऽनन्तानुवन्ध्य प्रत्याख्यानप्रत्याख्यानावरणसज्ज्वलनभेदेन भिद्यमानाः पोडशविधा भवन्ति तेषां च स्वरूपानुबन्धफलानि गाथाभिरभिधीयन्ते तामा:- "जल पिराईसरिसो पटो फोटो तिसियाभोवमो मानो ॥ १ ॥ मायावहिगोमुनिमेडसिंगपणसमूलसमा । ढोभो हलिद्द कद्दम खंजणकिमिरायसामाणो ॥ २ ॥ पक्खचउमासवच्छरजावज्जीवाणुगामिणो कमसो । देवणरतिरियणारयगइसाहणहेबको भणिया ॥ २ ॥" एषां च नामाद्यष्टविधक पाय निक्षेपाणां कतमो नयः कमिच्छतीत्येतदभिधीयते तत्र नैग - 9 १ किमेतस्मात्कष्टकरं यन्मूढः स्थाणावापतितः । स्थाणवे तस्मै रुध्यति नात्मनो दुष्प्रयोगाय ॥ १ ॥ २ जलरेणुपृथ्वी पर्वतराजीसदृशश्वतुर्विधः क्रोधः । तिनिशलताकाष्ठास्थि शैलस्तम्भोपमो मानः ॥ १ ॥ मायाऽवलेखिकागोमूत्रिकामेय शृङ्ग घनवंशी मूलसमा । लोभो हरेि कईमखञ्जनकृमिरागसमानः ॥ २ ॥ ४ पक्षचतुर्मासक्त्सस्यावजीवानुगामिनः क्रमशः । देवनर तिर्थ भारकगतिसाधन हेतवो भणिताः ॥ ३ ॥ मस्य सामान्यविशेषरूपत्वान्नैकगमत्वाच्च तदभिप्रायेण सर्वेऽपि साधवी नामादयः, सहव्यवहारौ तु कषायसम्बन्धाभावादादेशसमुत्पत्ती नेच्छतः, ऋजुसूत्रस्तु वर्त्तमानार्थनिष्ठत्वादादेशसमुत्पत्तिस्थापना नेच्छति, शब्दस्तु नाम्नोऽपि कथशिद्भावान्तर्भावानामभावाविच्छतीति गाथातात्पर्यार्थः ॥ तदेवं कषायाः कर्मकारणत्वेनोकाः, तदपि संसारस्य रु कतिविध इति दर्शयति 9 दचे खिसे काले भवसंसार अभावसंसारे पंचविशे संसारो जत्थेने संसरात जिभा ।। १८२ ।। द्रव्यसंसारो व्यतिरिक्तो द्रव्यसंसृतिरूपः क्षेत्रसंसारो येषु क्षेत्रेषु द्रव्याणि संचरन्ति कालसारः यस्मिन् काल इति, नारकतिर्यक्षमरगतिचतुर्विधानुदयात्रान्तरसङ्क्रमणं भवसंसारः भावसंसारस्तु संमृतिस्वभाव औयिकादिभाव परिणतिरूपः तत्र च प्रकृतिस्थित्यनुभागप्रदेशस्थान प्रदेशानुभवनम् एवं द्रव्यादिकः पशविधः संसारः, अथवा द्रव्यादिकतुर्धा संसारः, तद्यथा-वात प्रामाजगरं वसन्ता भीमं भदविकादोपशमिकमिति गाथार्थः ॥ तस्मिंश्च संसारे कर्मवशगाः प्राणिनः संसरन्तीत्यतः कर्मनिदर्शनार्थमाह " मंत्रवणाम्मं दव्वकम्मं पओगकम्मं च । समुदाणिरियावहियं आहाकम्मं तवोकम्मं ॥ १८३ ॥ किकम्म भाषकम् सवित कम्मं समासओ होइ । नामक कम्मर्धशून्यमभिधानमात्रं स्थापनाकम्र्म्म पुस्तकपत्रादी कर्मणानां सद्भाव सद्भावरूप स्थापना, द्रव्यकर्म व्यतिरिक्तं द्विधा द्रव्यकम् मोहव्यकर्म च तत्र द्रव्यकर्म्म कर्म्मवर्गणान्तपातिना पुता बन्धयोग्या बध्यमाना लोक.वि. २ उद्देशकः १ ॥ ९९ ॥ Page #123 -------------------------------------------------------------------------- ________________ 62 लोक.वि.२ उद्देशकः १ श्रीआचा- बद्धाश्चानुदीर्णा इति, नोव्यकर्म कृषीवलादिकर्म | अथ कर्मवर्गणान्तःपासिनः पुद्गला द्रव्यकम्र्मेत्यवाचि, काः पु- राङ्गवृत्तिः । नस्ता वर्गणा इति सङ्कीर्त्यन्ते ?, इह वर्गणाः सामान्येन चतुर्विधाः-द्रव्यक्षेत्रकालभावभेदात्, तत्र द्रव्यत एकट्यादि(शी०) | सख्येयास-ख्येयानन्तप्रदेशिकाः क्षेत्रतोऽवगाढद्रव्यैकव्यादिसख्येयास-ख्येयप्रदेशात्मिकाः कालत एकट्यादिस |ङ्ख्येयासङ्ख्येयसमयस्थितिकाः भावतो रूपरसगन्धस्पर्शस्वगतभेदात्मिकाः सामान्यतः, विशेषतस्तूच्यन्ते-तत्र पर॥९२ ॥ माणूनामेका वर्गणा, एवमेकैकपरमाणूपचयात् सदस्येयप्रदेशिकानां स्कन्धानां सङ्ख्येयाः असख्येयप्रदेशिकानामसङ्ख्येयाः, एताश्चौदारिकादिपरिणामाग्रहणयोग्याः, अनन्तप्रदेशिकानामप्यनन्ता अग्रहणयोग्याः, ता उल्लङ्घय औदारिकग्रहणयोग्यास्त्वनन्तानन्तप्रदेशिकाः खल्वनन्ता एव भवन्ति, तत्रायोग्योत्कृष्टवर्गणायां रूपे प्रक्षिप्ते औदारिकशरीरग्रहणयो या जघन्या वर्गणा भवति, पुनरेकैकप्रदेशवृख्या प्रबर्द्धमाना औदारिकयोग्योत्कृष्टवर्गणा यावदनन्ता भवन्ति, अथ जघन्योत्कृष्टयोः को विशेषः, जपन्यात् उत्कृष्टा विशेषाधिकाः, विशेषस्त्वस्या एवौदारिकजघन्यवर्गणाया अनन्तभागः, तस्य चानन्तपरमाणुमयत्वादेकैकोत्तरप्रदेशोपचये सत्यप्यौदारिकयोग्यवर्गणानां जघन्योत्कृष्टमध्यवर्तिनीनामानन्त्य, तत औदारिकयोग्योत्कृष्टवर्गणायां रूपप्रक्षेपेणायोग्यवर्गणा जघन्या भवन्ति, एता अप्येकैकप्रदेशवृद्ध्यो|त्कृष्टान्ता अनन्ता भवन्ति, जघन्योत्कृष्टवर्गणानां को विशेषः१, जघन्याभ्योऽसख्येयगुणा उत्कृष्टाः, ताश्च बहुप्रदेशत्वादतिसूक्ष्मपरिणामत्वाचौदारिकस्यानन्ता एवाग्रहणयोग्या भवन्ति, अल्पप्रदेशत्वाद्वादरपरिणामत्वाच वैक्रियस्यापीति, अत्र च यथा यथा प्रदेशोपचयस्तथा तथा विश्रसापरिणामवशावर्गणानां सूक्ष्मतरत्वमवसेयम् । एतदेवोत्कृष्टोपरि रूपप्रक्षेपयोग्यायोग्यादिक वैक्रियशरीरवर्गणानां जघन्योत्कृष्टविशेषलक्षणं चावसेयं, तथा वैक्रियाहारकान्तरालवय॑योग्यवर्गणानां जघन्योत्कृष्टविशेषास-ख्येयगुणत्वमिति, पुनरप्ययोग्यवर्गणोपरि रूपप्रक्षेपात् जघन्याहारकशरीरयोग्यवगणा भवन्ति, ताश्च प्रदेशवृख्या वर्धमाना उत्कृष्टां यावदनन्ता भवन्ति, अथ जघन्योत्कृष्टयोः कियदन्तरमिति उच्यते, जघन्याभ्य उत्कृष्टा विशेषाधिकाः, को विशेष इति चेत्?, जघन्यवर्गणाया एवानन्तभागः, तस्याप्यनन्तपरमाणुत्वादाहारकशरीरयोग्यवर्गणानां प्रदेशोत्तरवृद्धानामानन्त्यमिति भावना, तस्यामेवोत्कृष्टवर्गणायां रूपे प्रक्षिप्ते जघन्या आहारकाग्रहणयोग्यवर्गणाः, ततः प्रदेशवृद्ध्या वर्द्धमाना उत्कृष्टां यावदनन्ता एव आहारकस्य सूक्ष्मत्वाद् बहुप्रदेशत्वाच्चायोग्या एव भवन्ति, बादरत्वादल्पप्रदेशत्वाच्च तैजसस्येति, जघन्योत्कृष्टयोः कियदन्तरमिति ? उच्यते, जघन्याभ्य उत्कृष्टा अनन्तगुणाः, केन गुणकारेणेति चेत्, अभव्येभ्योऽनन्तगुणाः सिद्धानामनन्तभाग इति, तदुपरि रूपे प्रक्षिप्ते तैजसशरीरवर्गणा जघन्याः, एता अपि प्रदेशवृद्ध्या वर्द्धमाना उत्कृष्टां यावदनन्ता भवन्ति, अथ जघन्योत्कृष्टयोः कियदन्तरं?, जघन्याभ्य उत्कृष्टा विशेषाधिका, विशेषस्तु जघन्यवर्गणानन्तभागः, तस्याप्यनन्तप्रदेशत्वाजघन्योत्कृष्टान्तरालवर्गणानामानन्त्यं भवति, तैजसोत्कृष्टवर्गणोपरि रूपे प्रक्षिप्ते सत्यग्रहणवर्गणा भवन्ति, एवमेकादिवृक्ष्योत्कृष्टान्ता अनन्ताः, ताश्चातिसूक्ष्मत्वाद् बहुप्रदेशस्वाच तैजसस्याग्रहणयोग्याः, बादरत्वात् अल्पप्रदेशत्वाच्च भाषाद्रव्यस्यापीति, जघन्योत्कृष्टयोरनन्तगुणत्वेन विशेषो, गुणकारश्चाभव्येभ्योऽनन्तगुणः सिद्धानामनन्तभाग इति, तस्यामयोग्योत्कृष्टवर्ग णायां रूपे प्रक्षिप्ते जघन्या भाषाद्रव्यवर्गणा भवति, तस्याश्च प्रदेशवृख्या उत्कृष्टवर्गणापर्यन्तान्यनन्तानि स्थानानि श्रीआचा- भवन्ति, जपन्योत्कृष्टयोर्विशेषो जघन्यवर्गणानम्तभाणाधिकोत्कृष्टवर्गणा भवति, अत्राप्यनम्तभागस्थानन्तपरमाण्वारमरामवृत्तिःकत्वानापाद्रव्ययोग्यवर्गणानामानन्त्यमवसे, तदनेनैकादिप्रदेशवृद्धिप्रक्रमेणायोग्यवर्गणानां जघन्योत्कृष्टादिक ज्ञातव्यं, (शी०) नवरं जघम्योत्कृष्टयोर्भेदोऽयम्-अभव्यानन्तगुणः सिद्धानम्तभागात्मका, तासां च पूर्वहेतुकदम्बकादेव भाषाद्रव्या नापानद्रव्ययोरयोग्यत्वमवसेयम्, अयोग्योत्कृष्टवर्गणायां रूपे प्रक्षिप्ते आनापानवर्गणा जघन्या, ततो रूपोत्तरवृद्ध्योभत्कृष्टवर्गणान्ता अनन्ता भवन्ति, जपन्यातउत्कृष्टा जघन्यानम्तभागाधिका, तदुपरि रूपोसरवृख्या जघन्योत्कृष्टभेदे नाग्रहणवर्गणा, विशेषस्त्वभव्येभ्योऽनन्तगुणः सिद्धानामनन्तभामा, पुनरप्ययोग्योत्कृष्टवर्गणोपरि प्रदेशादिवृद्ध्या जघन्योत्कृष्ठभेदा मनोद्रब्यवर्गणा, जघन्य वर्गणानन्तभागो विशेषः, पुनरपि प्रदेशोत्तरक्रमेणाग्रहणवर्गणा, विशेषश्चाभव्यानन्तगुणादिका, ताच प्रदेशबहुत्वादतिसूक्ष्मत्याच मनोद्रव्यायोग्याः, अल्पप्रदेशस्वाद बादरत्वाच्च कार्मणस्वापि, तदुपरि रूपे प्रक्षिसे जघन्याः कार्मणशरीरवर्तणा, पुनरप्येकैकप्रदेशवृख्या वर्द्धमामा उत्कृष्टा यावदनम्ता भवन्ति, अथ जघन्योस्कृष्टयो का प्रतिविशेष इति , पच्यते, अषन्वधर्मणानन्तभागाधिकोत्कृष्टवर्गणा, स थानन्तभागोऽनम्तानन्तपरमाण्यात्मकोऽत एवानम्तभेदभिन्ना कर्मद्रज्यवर्गणा एवं भवन्ति, आभिवात्र प्रयोजन, द्रव्वकर्मणो व्याचिख्यासितत्वा दिति । शेषा अपि वर्गणाः कमायाता विनेयजनानुमहार्थ व्युत्सायन्ते-पुनरप्युत्कृष्टकर्मवर्गणोपरि रूपादिप्रक्षेपेण जघदिन्थोत्कृष्टभेदमिता भुषवर्गणा, जयन्याभ्य उत्कृष्टाः सर्वजीवेभ्योऽनन्तगुणाः, सदुपरि रूपप्रक्षेपादिक्रमेणानन्ता एव अपम्योत्कृहभेदा अनुषवर्गणा, अभुवस्वादध्रुवार, पाक्षिकसत्राबादध्रुवस्वं, जघन्योत्कृष्टभेदोडमन्तरोक्त एव, तदुस्कृष्टो लोक.वि.२ उद्देशकः१ Page #124 -------------------------------------------------------------------------- ________________ 63 4 %ACTORX लोक.वि.२ श्रीआचा- राङ्गवृत्तिः (शी) A ॥ ९४॥ CARRACKERASACAR+ परि रूपाविप्रख्या जपन्योत्कृष्टभेदा अनन्ता एव शून्या वर्गणा भवन्ति, जघन्योत्कृष्टविशेषः पूर्ववत् , तासां संसारेऽप्यभावात् शून्यवर्गणा इत्यभिधानम्, एतदुक्तं भवति-अध्रुववर्गणोपरि प्रदेशवृक्याऽमन्ता अपि न सम्भवन्तीति | प्रथमा शून्यवर्गणा, तदुपरि रूपादिवृद्ध्या जघन्योत्कृष्टभेदाः प्रत्येकशरीरवर्गणा भवन्ति, जघम्यातः क्षेत्रपल्योपमासडख्येयभागप्रदेशगुणोत्कृष्टा, तदुपरि रूपोत्तरादिवृख्या जघन्योत्कृष्टभेदा अनम्ता एव शून्यवर्गणा भवन्ति, जघन्यवगणात उस्कृष्टा त्वसम्ख्येयभागप्रदेशगुणा, तदसइख्येयभागोऽप्यसख्येयलोकात्मक इति द्वितीया शून्यवर्गणा, तदुपरि रूपादिवृया बादरनिगोदशरीरवर्गणा जघन्यातः क्षेत्रपल्योपमास-ख्येयभागप्रदेशगुणोत्कृष्टा, तदुपरि रूपादिवृद्धया जघन्योत्कृष्टभेदा तृतीया शून्यवर्गणा, उत्कृष्टा जघन्यासोऽसख्येयगुणा, को गुणकार इति ?, उच्यते, अङ्गलापइन्स्येयभागप्रदेशराशेरावलिकाकालासस्येयभागसमवप्रमाणकृतपौनःपुन्यवर्गमूलस्यासङ्ख्येयभागप्रदेशप्रमाण इति, तदुपरि रूपोत्तरवृझ्या अघन्योत्कृष्टभेदा सूक्ष्मनिगोदशरीरवर्गणा, जघन्यात उत्कृष्टा आवलिकाकालासंख्येयभागसमयगुणा, तदुपरि रूपोत्सरवृख्या जघन्योत्कृष्टभेदा चतुर्थी शूम्यवर्गणा, जघन्यात उत्कृष्टा चतुरस्त्रीकृतलोकस्यासख्येयाः श्रेण्यः, ताश्च प्रतरासङ्ख्येथभागतुल्या इति, तदुपरि रूपादिवृख्या जघन्योत्कृष्टभेदा महास्कन्धवर्गणा, जपन्यात उत्कृष्टा क्षेत्रपस्योपमस्यासइख्येयगुणा संख्येयगुणा घेति । उक्काः समासतो वर्गणाः, विशेषार्थिना तु कर्मप्रकृतिरवलोकनीयेति । साम्प्रतं प्रयोगकर्म, वीर्यान्तरायक्षयोपशमाविर्भूतवीर्येणात्मना प्रकर्षेण युज्यत इति प्रयोगः, स च मनोवाकायलक्षणः पश्चदशधा, कथमिति ?, उच्यते, तत्र मनोयोगः सत्यासत्यमिश्रानुभयरूपश्चती, एवं वाग्योगोऽपि, काय-1 योगः सप्तधा-औदारिकौदारिकमिश्रवैक्रियवैक्रियमिश्राहारकाहारकमिश्रकार्मणयोगभेदात् , तत्र मनोयोगो मनःपर्याप्त्या पर्याप्तस्य मनुष्यादेः, वाग्योगोऽपि द्वीन्द्रियादीनाम् , औदारिकयोगस्तिर्यग्मनुजयोः शरीरपर्याप्तेरूई, तदारतस्तु मिश्रा केवलिनो वा समुद्घातगतस्य द्वितीयषष्ठसप्तमसमयेषु, वैक्रियकाययोगो देवनारकबादरवायूनाम् , अन्यस्य वा वैक्रियलब्धिमतः, तन्मिश्रस्तु देवनारकयोरुत्पत्तिसमयेऽन्यस्य वा वैक्रियं निवर्तयतः, आहारककाययोगश्चतुर्दशपूर्वविद आहा-1 रकशरीरस्थस्य, तन्मिनस्तु निर्वर्त्तनाकाले, कार्मणयोगो विग्रहगती केवलिसमुद्घाते वा तृतीयचतुर्थपञ्चमसमयेष्विति ।। तदनेन पञ्चदशविधेनापि योगेनात्माऽष्टौ प्रदेशान् विहायोत्तप्तभाजनोदकवदुद्वर्तमानैः सर्वैरेवात्मप्रदेशैरात्मप्रदेशावष्टब्धाकाशदेशस्थ कार्मणशरीरयोग्यं कर्मदलिकं यद् बनाति तत्प्रयोगकर्मेत्युच्यते, उक्तं च-"जाव णं एस जीवे एयइ वेयइ चलइ फंदईत्यादि ताव णं अडविहबंधए वा सत्तविहबंधए वा छविहबंधए वा एगविहबंधए वा नो णं अबंधए"। समुदानकर्म सम्पूर्वादान्पूर्वाच्च ददातेयुडन्तात् पृषोदरादिपाठेन आकारस्योकारादेशेन रूपं भवति, तत्र प्रयोगकर्मजैकरूपतया गृहीतानां कर्मवर्गणानां सम्यग्मूलोत्तरप्रकृतिस्थित्यनुभावप्रदेशबन्धभेदेनाइ-मर्यादया देशसर्वोपघातिरूपया तथा स्पृष्टनिधत्तनिकाचितावस्थया च स्वीकरणं समुदानं तदेव कर्म समुदानकर्म, तत्र मूलप्रकृतिबन्धो ज्ञानावरणीबादिः, उत्तरप्रकृतिबन्धस्तूच्यते-उत्तरप्रकृतिबन्धो ज्ञानावरणीयं पञ्चधा-मतिश्रुतावधिमनःपर्यायकेवलावरणभेदात् , तत्र केवलावारकं सर्वघाति शेषाणि तु देशसर्वघातीन्यपि, दर्शनावरणीयं नवधा-निद्रापञ्चकदर्शनचतुष्टयभेदात्, तत्र १ यावदेष जीव एजते व्येजते चलति स्पन्दते, तावदष्टविधबन्धको वा सप्तविधवन्धको वा षड्विधबन्धको वा एकविधबन्धको बा, मैवाबन्धकः. निद्रापश्चर्क प्राप्तदर्शनलब्ध्युपयोगोपघातकारि, दर्शनचतुष्टयं तु दर्शनलब्धिप्राप्तेरेव, अत्रापि केवलदर्शनावरणं सर्वघाति शेषाणि तु देशतः, वेदनीयं द्विधा-सातासातभेदात् , मोहनीयं द्विधा-दर्शनचारित्रभेदात्, तत्र दर्शनमोहनीयं त्रिधा-1 मिथ्यात्वादिभेदात्, बन्धतस्त्वेकविध, चारित्रमोहनीयं षोडशकषायनवनोकषायभेदापञ्चविंशतिविधम् , अत्रापि मिध्यात्वं सञ्जवलनघर्जा द्वादश कषायाश्च सर्वघातिन्यः, शेषास्तु देशघातिन्य इति, आयुष्कं चतुर्द्धा-नारकादिभेदात् , नाम द्विचत्वारिंशद्भेदं गत्यादिभेदात्, त्रिनवतिभेदं चोत्तरोत्तरप्रकृतिभेदात्, गतिश्चतुर्द्धा जातिरेकेन्द्रियादिभेदासश्वधा शरीराणि औदारिकादिभेदात्पश्चधा औदारिकवैक्रियाहारकभेदादङ्गोपाङ्गं त्रिधा निर्माणनाम सर्वजीवशरीरावयवनिष्पादकमेकधा बन्धननाम औदारिकादिकर्मवर्गणैकत्वापादकं पञ्चधा सङ्घातनामौदारिकादिकर्मवर्गणारचनाविशेपसंस्थापकं पञ्चधा संस्थाननाम समचतुरस्रादि षोढा संहनननाम वज्रऋषभनाराचादि षोडैव स्पर्शोऽष्टधा रसः पञ्चधा गन्धो द्विधा वर्णः पश्चधा आनुपूर्वी नारकादिश्चतुर्द्धा विहायोगतिः प्रशस्ताप्रशस्तभेदात् द्विधा अगुरुलघूपघातपराघातातपोद्योतोच्छासप्रत्येकसाधारणत्रसस्थावरशुभाशुभसुभगदुर्भगसुस्वरदुःस्वरसूक्ष्मबादरपर्याप्तकापर्याप्तकस्थिरास्थिरादेयानादेययश-कीर्तिअयशःकीर्तितीर्थकरनामानि प्रत्येकमेकविधानीति, गोत्रमुच्चनीचभेदात् द्विधा, अन्तरायं दानलाभभोगोपभोगवीर्यभेदात् पञ्चधेत्युक्तः प्रकृतिबन्धो, बन्धकारणानि तु गाथाभिरुच्यन्ते-"पंडिणीयमंतराइय उवधाए ॥ ९४॥ A % % % %* CARKAR - -- १ सप्तधा-अनन्तानुबन्धिमिथ्यात्वादिभेदात् बन्धतस्तु पञ्चधा प्र. २ द्वादश प्र.. एकविंशतिविधम् प्र. ४ प्रसनीकत्वेऽन्तराय उपधाते. Page #125 -------------------------------------------------------------------------- ________________ श्रीआचा- तप्पओस णिण्हवणे । आवरणदुर्ग बन्धइ भूओ अच्चासणाए य ॥१॥ भूयाणुकंपवयजोगउज्जुओ खंतिदाणगुरु-पालोक.वि.. रावृत्तिःभत्तो । बन्धइ भूओ सायं विवरीए बन्धई इयरं ॥२॥ अरहंतसिद्धचेइयतवसुअगुरुसाधुसंघपडिणीओ। बंधइ सण(शी०) मोहं अणंतसंसारिओ जेणं ॥३॥ तिव्वकसाओ बहुमोहपरिणतो रागदोससंजुत्तो । बंधइ चरित्तमोहं दुविहंपि चरि उद्देशकः? नत्तगुणघाई ॥४॥ मिच्छद्दिट्टी महारंभपरिग्गहो तिव्वलोभ णिस्सीलो । निरआउयं निबंधइ पावमती रोद्दपरिणामो ॥५॥ उम्मग्गदेसओ मग्गणासओ गूढहियय माइलो । सढसीलो अ ससल्लो तिरिआउं बंधई जीवो ॥६॥ पगती' तणुकसाओ दाणरओ सीलसंजमविहूणो । मज्झिमगुणेहिं जुत्तो मणुयाउं बन्धई जीवो ॥७॥ अणुव्वयमहब्वएहि य बालतवोऽकामनिज्जराए य । देवाउयं णिबंधइ सम्मदिडी उ जो जीवो ॥ ८॥ मणवयणकायर्वको माइलो गारवेहिं पडिबद्धो। अनुभं बंधइ नाम तप्पडिपक्खहिं सुभनामं ॥९॥ अरिहंतादिसु भत्तो सुत्तरुई पयणुमाण गुणपेही । बन्धइ ASSAS - - - - - - १ तत्प्रद्वेषे निहनने। आवरणद्विकं बध्नाति भूतोऽत्याशातनया च ॥१॥ भूतानुकम्पावतयोगोयुक्तः क्षान्ति (मान् ) दानी गुरुभक्तः । बनाति भूतः सातं विपरीतो Diबभातीतरत् ॥ २॥ बहल्सिद्धचैलतपःश्रुतगुस्साधुसहप्रत्यनीकः । मनाति दर्शनमोहमनन्तसंसारिको वेन ॥३॥ तीनकषायो बहुमोहपरिणतो रागद्वेषसंयुक्तः । बनाति चारित्रमोहं द्विविधमपि चारित्रगुणघावि ॥ ४ ॥ मिथ्यादृधिमंहारम्मपरिप्रहस्तीप्रलोभो विश्टीकः । नरकाबुषं नियमति सपमती रौद्रपरिणामः ॥ ५॥ उन्मार्गदेशको मार्गनाशको गूगदमो मायावी । शाव्यशीलक्ष सशस्यस्तिर्यगायुर्मभाति जीवः ॥6॥ प्रकृया तनुकषायो दानरतः शीलसंयमविहीनः । मध्यमगुणैर्युक्तो Mil|| ९५॥ मनुमायुधधाति जीवः ॥७॥ अणुनतमहामतैष बालतपोऽकामनिर्जरया च । देवायुनिवभाति सम्यग्रष्टिय यो जीवः ॥ ८॥ मनोवचनकायवको मायावी गौरवैः प्रतिबद्धः । अधभं पाति नाम तत्त्रतिपः शुभनाम ॥ अहंदाविय भक्तः सूत्रकविः प्रतनमानो गुणप्रेक्षी। उचागोयं विवरीए बंधई इयरं ॥१०॥ पाणवहादीसु रतो जिणपूयामोक्खमग्गविग्घयरो । अज्जेइ अंतरायं ण लइइ जेणिच्छियं लाभ ॥११॥" स्थितिबन्धो मूलोत्तरप्रकृतीनामुत्कृष्टजघन्यभेदः, तत्रोत्कृष्टो मूलप्रकृतीनां ज्ञानावरणीयदर्शनावरणीयवेदनीयान्तराबाणां त्रिंशत्सागरोपमकोटीकोव्या, यस्य च यावत्यः कोटीकोव्यः स्थितिस्तस्य तावन्त्येव वर्षशतान्यबाधा, तदुपरि प्रदेशतो विपाकतो का अनुभवः, एतदेव प्रतिकर्मस्थिति योजनीयं, सप्ततिम्र्मोहनीयस्य, नामगोत्रयोविंशतिः, त्रयस्त्रिंशत्सागरोपमाण्यायुषः पूर्वकोटीत्रिभागोऽबाधा । जघन्यो ज्ञानदर्शनावरणमोहनीयान्तरायाणामन्तर्मुहूर्त, नामगोत्रयोरष्टौ मुहूर्ताः, वेदनीयस्य द्वादश, आयुषः क्षुल्लकभवः, स चानापानसप्तदशभागः । साम्प्रतमेतदेव बन्धद्वयमुत्तरप्रकृतीनामुच्यते-तत्रोत्कृष्टो मति श्रुतावधिमनःपर्यायकेवलावरणनिद्रापञ्चकचक्षुदर्शनादिचतुकासद्वेद्यदानाद्यन्तरायपञ्चकभेदानां विंशतेरुत्तरप्रकृतीनां त्रिंशत्सागरोपमकोटीकोव्यः, स्त्रीवेदसातवेदनीयमनुजगत्यानुपूर्वीणां चतसृणां पञ्चदश, मिथ्यात्वस्यौधिकमोहनीयवत्, कषायपोडशकस्य चत्वारिंशत् कोटीकोला, नपुंसकवेदारतिशोकभयजुगुप्सानरकतियग्गत्येकेन्द्रियपञ्चन्द्रियजात्यौदारिकवैकिथशरीरतदङ्गोपाङ्गद्वयतैजसकामणहुण्डसंस्थानान्त्यसंहननवर्णगन्धरसमर्शनरकतिर्यगानुपूर्वीअगुरुलघूपघातपसघातोच्छासातपोद्योताप्रशस्तविहायोगतित्रसस्थावरवादरपर्या|प्तकप्रत्येकास्थिराशुभदुर्भगदुःस्वरानादेयायशःकीर्तिनिर्माणनीचैर्गोत्ररूपाणां विचत्वारिंशत उत्तरप्रकृतीनां विंशतिः, पुंवेदहास्यरतिदेवगत्यानुपूर्वीद्ववाद्यसंस्थानसंहानप्रशस्तविहायोगतिस्थिरशुभसुभमसुखरादेययशाकीयुच्चैर्गोत्ररूपाणां प १ वनात्युचैर्गोत्रं विपरीतो बनातीतरत् ॥ १० ॥ प्राणवधादिषु रतो जिनपूजामोक्षमार्गविघ्नकरः । अर्जयत्यन्तरायं न लभते येनेप्सितं लाभम् ॥ ११ ॥ श्रीआचा- चदशानामुत्तरप्रकृतीनां दश, न्यग्रोधसंस्थानद्वितीयसंहननयोर्वादश तृतीयसंस्थाननाराचसंहननयोश्चतुर्दश कुब्जसं- लोक.वि.२ रावृत्तिः स्थानार्धनाराचसंहननयोः षोडश वामनसंस्थानकीलिकासंहननद्वित्रिचतुरिन्द्रियजातिसूक्ष्मापर्याप्तकसाधारणानामष्टाना(शी०) मुत्तरप्रकृतीनामष्टादश, आहारकतदङ्गोपाङ्गतीर्थकरनाम्नां सागरोपमकोटीकोटिभिन्नान्तर्मुहूर्तमबाधा, देवनारकायुषोरी उद्देशकः१ ॥ ९६ ॥ घिकवत् , तिर्यग्मनुष्यायुषः पल्योपमत्रयं पूर्वकोटित्रिभागोऽबाधा । उक्त उत्कृष्टः स्थितिबन्धो, जघन्य उच्यते-मत्यादिपञ्चकचक्षुर्दर्शनाद्यावरणचतुष्कसवलनलोभदानाद्यन्तरायपश्चकभेदानां पञ्चदशानामन्तर्मुहूर्तमन्तर्मुहूर्तमेवाबाधा, निद्रापञ्चकासातावेदनीयानां षण्णां सागरोपमस्य त्रयः सप्तभागाः पल्योपमासङ्खयेयभागन्यूनाः, सातावेदनीयस्य द्वादश मुहूर्ता | अन्तर्मुहूर्तमबाधा, मिथ्यात्वस्य सागरोपमं पल्योपमासङ्ख्येयभागन्यूनम् , आद्यकषायद्वादशकस्य चत्वारः सप्तभागाः सागरोपमस्य पल्योपमासङ्ख्येयभागन्यूनाः, सवलनक्रोधस्य मासद्वयं, मानस्य मासः, तदधैं मायायाः, पुंवेदस्याष्टा, संवत्सराः, सर्वत्रान्तर्मुहर्त्तमबाधा, शेषनोकषायमनुष्यतिर्यग्गतिपश्चेन्द्रियजात्यौदारिकतदङ्गोपाङ्गतैजसकार्मणषट्संस्थानसंहननवर्णगन्धरसस्पर्शतिर्यग्मनुजानुपूर्वीअगुरुलघूपघातपराघातोच्छासातपोद्योतप्रशस्ताप्रशस्तविहायोगतियशःकीर्तिवर्जनसादिविंशतिकनिर्माणनीचैर्गोत्रदेवगत्यानुपूवींद्वयनरकगत्यानुपूर्वीद्वयवैक्रियशरीरतदङ्गोपाङ्गरूपाणामष्टषष्ट्युत्तरप्रकृतीनां सागरोपमस्य द्वौ सप्तभागौ पल्योपमासख्येयभागन्यूनौ अन्तर्मुहूर्त्तमबाधा, वैक्रियषट्कस्य तु सागरोपमसह १ ग्गतिजातिपश्चकौदा. प्र. २ देवद्विकनरकद्विकवैक्रियद्विकआहारकद्विकयशःकीर्तितीर्थकरनामकर्मरहितानां शेषनामप्रकृतीनां तथा नीचैर्गोत्रस्य चेत्यासामुमात्तरप्रकृतीनां प्र. -54- Page #126 -------------------------------------------------------------------------- ________________ 65 anawanemamaamtaesamammer R किसहननवयमवयासहष्टान्त स्रस्य द्वौ सप्तभागी पल्योपमासङ्ख्ययभागन्यूनावन्तर्मुहूर्तमबाधा, आहारकतदङ्गोपाङ्गतीर्थकरनाम्नां सागरापर। टीकोटिर्भिन्नान्तर्मुहूर्त्तमबाधा, ननु चोत्कृष्टोऽप्येतावन्मात्र एवाभिहितस्ततः कोऽनयोर्भेद इति ?, उच्यते, उत्कृष्टार रहा। ख्येयगुणहीनो जघन्य इति, यशःकीर्युच्चैर्गोत्रयोरष्टमुहूर्तान्यन्तर्मुहूर्त्तमबाधा, देवनारकायुषोर्दश वर्षसहस्रापगन्तम हर्त्तमवाधा, तिर्यग्मनुजायुषोः क्षुल्लकभवोऽन्तर्मुहूर्तमबाधेति, बन्धनसङ्घातयोरौदारिकादिशरीरसहचरितत्वात्तगत एवो. त्कृष्टजघन्यभेदोऽवगन्तव्य इति । उक्तः स्थितिवन्धः, अनुभावबन्धस्तूच्यते-तत्र शुभाशुभानां कर्मप्रकृतीनां प्रयोगका णोपात्तानां प्रकृतिस्थितिप्रदेशरूपाणां तीव्रमन्दानुभावतयाऽनुभवनमनुभावः, स चैकद्वित्रिचतुःस्थानभेदेनानुगन्तव्यः । तत्राशुभप्रकृतीनां कोशातकीरससमक्वथ्यमानार्द्धत्रिभागपादावशेषतुल्यतया तीव्रानुभावोऽवगन्तब्यो, सम्दानुभारम्नु। जातिरसैकद्वित्रिचतुर्गुणोदकप्रक्षेपास्वादतुल्यतयेति, शुभानां तु क्षीरेक्षुरसदृष्टान्तः पूर्ववद्योजनीयः, अत्र च कोशातकीर्णरसादावुदकबिन्द्वादिप्रक्षेपात् व्यत्ययादा भेदानामानन्त्यमवसेयमिति । अत्र चायूंषि भवविपाकीनि आनुपृव्यः क्षेत्रविपाकिन्यः शरीरसंस्थानाङ्गोपाङ्गसङ्घातसंहननवर्णगन्धरसस्पर्शागुरुलघूपघातपराघातोद्योतातपनिर्माणप्रत्येकसा-! धारणस्थिरास्थिरशुभाशुभरूपाः पुद्गल विपाकिन्यः, शेषास्तु ज्ञानावरणादिका जीवविपाकिन्य इत्युक्तोऽनुभावबन्धः । प्रदेशबन्धस्त्वेकविधादिबन्धकापेक्षया भवति, तत्र यदैकविधं बनाति तदा प्रयोगकर्मणैकसमयोपात्ताः पुद्गलाः सातावे दनीयभावेन विपरिणमन्ते, पशिधवन्धकस्य त्वायुम्मोहनीयवर्जः पोढा, सप्तविधबन्धकस्य सप्तधा, अष्टविधतयार मा.स. १५ धेति, तत्राद्यसमयप्रयोगात्ताः पुद्गलाः समुदानेन द्वितीयादिसमयेष्वल्पबहुप्रदेशतयाऽनेन क्रमेण व्यवस्थापयदि तबाश्रीआचा- युषः स्तोकाः पुद्गलाः, तद्विशेषाधिकाः प्रत्येक नामगोत्रयोः, परस्परं तुल्याः, तद्विशेषाधिकार प्रत्येक ज्ञानदर्शनासरणा- लोक.वि.२ राङ्गवृत्तिःन्तरायाणां, तेभ्यो विशेषाधिका मोहनीये । ननु च तेभ्यो विशेषाधिका इत्यत्र निर्धारणे पञ्चमी, सा च "पशमी विभ" (शी०) (पा०२-३-४२) इत्यनेन सूत्रेण विधीयते, अस्य चायमों-विभागो विभक्तं तत्र पञ्चमी विधीयमाना यत्रात्यन्नविभागस्त व भवति, यथा माथुरेभ्यः पाटलिपुत्रका अभिरूपतराः, इह च कर्मापुद्गलानां सर्वदैकत्वं, तथावस्थानामेव च बुया बहुप्रदेशादिगुणेन पृथक्करणं चिकीर्षितं, तत्र षष्ठी सप्तमी वा न्याय्या, तद्यथा-गवां गोषु वा कृष्णा सम्पन्नक्षीरतति, नैष दोयो, यत्रावध्यवधिमतोः सामान्यवाची शब्दः प्रयुज्यते तत्रैव षष्ठीसप्तम्यौ, “यतश्च निर्धारण (पा०२-२-४२) मित्य-18 नेन सूत्रेण विधीयेते, यथा गवां कृष्णा सम्पन्नक्षीरतमा, मनुष्येषु पाटलिपुत्रकाः आयतराः, कमावर्गमापुद्गलानां वेदनीये बहुतरा इति, यत्र पुनर्विशेषवाची शब्दोऽवधित्वेनोपादीयते तत्र पञ्चम्येव, यथा खण्डमुण्डशवलशावलेयधवलधावलेयव्यक्तिभ्यः कृष्णा सम्पन्नक्षीरतमेति, अतो नात्र विभागः कारणमविभागोवा, पनो माधुरपाटलिपुत्र कादिविभागेन विभक्तानामपि सामान्यमनुष्यादिशब्दोच्चारणे षष्ठीसप्तम्यौ भवतो, यत्र तु पुनप्राथुरादिविशेषोऽव|धित्वेनोपादीयते तत्र कार्यवशादेकस्थानामपि पञ्चम्येव, तदिह सत्यपि कर्मवर्गणानामेकरले तद्विशेदपावधित्वेनोपदा-1 नात्पञ्चम्येव न्याय्येति, तद्विशेषाधिका वेदनीये । उक्तः प्रदेशवन्धः समुदानकर्मापीति । साम्प्रतमी पथिक, "ईर गतिप्रेरणयोः" अस्माद्भावे ण्यत् , ईरणमीर्या तस्याः पन्था ईर्यापथस्तत्र भवमीर्यापथिक, कश्चर्यायाः पन्धा भवनि १, सदाश्रिता सा भवतीति?, एतच्च व्युत्पत्तिनिमित्तं यतस्तिष्ठतोऽपि तवति. प्रपत्तिनिमित्तं तु स्थित्यभानः, तच्चोपशान्तहीण-TH है। मोहमयोगकेवलिनां भवति, सयोगकेवलिनोऽपि हि तिष्ठतोऽपि सूक्ष्मगात्रसञ्चारा भवन्ति, उक्तं -- केवली णं भंते । अस्सिं समयसि जेसु आगासपदेसेसु हत्थं वा पायं वा ओगाहित्ता णं पडिसाहरेजा, पभू णं भंते ! केवली तेसु चेयागासपदेसेसु पडिसाहरित्तए?, णो इणडे समडे, कही, केवलिस्स णं चलाई सरीरोवगरणाई भवंति, चलोयगरणत्तार केवती। णो सश्चाएति तेसु चेवागासपदेसेसु हत्थं वा पायं वा पडिसाहरित्तए" तदेवं सूक्ष्मतरगात्रसञ्चाररूपेण योगेन यत्कम्मर | बध्यते तदीया॑पधिकम्-ईर्याप्रभवं, ईर्याहतुकमित्यर्थः, तञ्च द्विसमयस्थितिकम्-एकस्मिन् समये बद्धं द्वितीये येदितं, तृतीयसमये तदपेक्षया चाकर्मातेति, कथमिति ?, उच्यते, यतस्तत्प्रकृतितः सातावेदनीयमकषायत्वात् स्थित्यभावेन वामानमेव परिशटति, अनुभावतोऽनुत्तरोपपातिकसुखातिशायि प्रदेशतः स्थूलरूक्षशुक्लादिबहुप्रदेशमिति, उक्तं च-"अप्पं बायरमज्यं बहुं च लुक्खं च सुक्किलं चेव । मंदं महव्वतंतिय साताबहुलं च तं कम्मं ॥१॥" अल्पं स्थितितः स्थितेरे-1XI वाभावात् , वादरं परिणामतोऽनुभावतो मृदनुभावं, बहु च बहुप्रदेशैः, रूक्षं स्पर्शतो, वर्णेन शुक्लं, मन्दं लेपतः, स्थूल-15 चूर्णमुष्टिमृष्टकुड्यापतितलेपवत् महाव्ययमेकसमयेनैव सर्वापगमात्, साताबहुलमनुत्तरोपपातिकसुखातिशायीति । उक्तमीर्यापथिकम् , अधुना आधाकर्म, यदाधाय-निमित्तवेनाश्रित्य पूर्वोक्तमष्टप्रकारमपि कर्म बध्यते तदाधाकर्मेति, तच शब्दस्पर्शरसरूपगन्धादिकमिति, तथाहि-शब्दादिकामगुणविषयाभिष्वङ्गवान् सुखलिप्सुर्मोहोपहतचेताः परमार्था केवली भदन्त ! अस्मिन् समये येवाकाशप्रदेशेषु इस्तं वा पादं वाऽवगाय प्रतिसंहरेत् , प्रभुर्भदन्त! केवली तेष्वेवाकाशप्रदेशेषु प्रतिसंहर्तुम् ।, नेपोInsः समर्थः, कथम् ?, केवलिनश्चलानि शरीरोपकरणानि भवन्ति, चलोपकरणतया केवली न शक्रोति तेष्वेवाकाशप्रदेशेषु हन्तं वा पर वा प्रतिसंहर्तुम्. Page #127 -------------------------------------------------------------------------- ________________ . की लोक.वि, उद्देशकः१ +++14...+ ॥९८॥ 2225 - श्रीआचा- सुखमयेष्वपि सुखाध्यारोपं विदधाति, तदुक्तम्-“दुःखात्मकेषु विषयेषु सुखाभिमानः, सौख्यात्मकेषु नियमादिषु दुःख- राङ्गवृत्तिः बुद्धिः। उत्कीर्णवर्णपदपतिरिवान्यरूपा, सारूप्यमेति विपरीतगतिप्रयोगात् ॥१॥" एतदुक्तं भवति-कर्मनिमित्तभूता (शी०) मनोज्ञेतरशब्दादय एवाधाकर्मेत्युच्यन्ते इति । तपःकर्म तस्यैवाष्टप्रकारस्य कर्मणो बद्धस्पृष्टनिधत्तनिकाचितावस्थ स्यापि निर्जराहेतुभूतं बाह्याभ्यन्तरभेदेन द्वादशप्रकारं तपःकर्मेत्युच्यते । कृतिकर्म तस्यैव कर्मणोऽपनयनकारकमहसिद्धाचार्योपाध्यायविषयमवनामादिरूपमिति । भावकर्म पुनरवाधामुलकय स्वोदयेनोदीरणाकरणेन वोदीर्णाः पुद्गलाः प्रदेशविपाकाभ्यां भवक्षेत्रपुद्गलजीवेष्वनुभावं ददतो भावकर्मशब्देनोच्यन्त इति । तदेवं नामादिनिक्षेपेण दशधा कर्मोक्तम् , इह तु समुदानकर्मोपात्तेनाष्टविधकर्मणाधिकार इति गाथागकलेन दर्शयति अट्ठविहेण उ कम्मेण एत्थ होई अहीगारो॥१८४ ॥ गाथाई कण्ठ्यमिति गाथाद्वयपरमार्थः॥ तदेवं सूत्रानुगमेन सूत्रे समुच्चारिते निक्षेपनियुक्त्यनुगमेन प्रतिपदं निक्षिप्ते |-|नामादिनिक्षेपे च व्याख्याते सत्युत्तरकालं सूत्रं वित्रियते जे गुणे से मूलढाणे, जे मूलढाणे से गुणे । इति से गुणट्री महया परियावेणं पुणो पुणो रते पमत्ते-माया मे पिया मे भज्जा मे पुत्ता मे धूआ मे ण्डसा मे सहिसयणसंगंथसंथुआ मे विवित्तुवगरणपरिवट्टणभोयणच्छायणं मे । इञ्चत्थं गहिए लोए अहो य राओ य परितप्पमाणे कालाकालसमुट्ठाई संजोगट्ठी अट्टालोभी आलुपे सहसाकारे विणिविट्ठचित्ते, एत्थ सत्थे पुणो पुणो, अप्पं च खल्लू आउयं इहमेगेसिं माण वाणं तंजहा- ६२॥ अस्य चानन्तरपरम्परादिसूत्रैः सम्बन्धो वाच्यः, तत्रानन्तरसूत्रसम्बन्धः--'से हु मुणी परिण्णायकम्मे'ति, स मुनिः परिज्ञातका भवति यस्यैतद्गुणमूलादिकमधिगतं भवति, परम्परसूत्रसम्बन्धस्तु से जं पुण जाणिजा सहसंमुइयाए परवागरणेणं अण्णेसिं वा सोच्चा' स्वसम्मत्या परव्याकरणेन तीर्थकरोपदेशादन्येभ्यो वाऽऽचार्यादिभ्यः श्रुत्वा जानीयात्-परिच्छिन्द्यात्, किं तदित्युच्यते-'जे गुणे से मूलठ्ठाणे', आदिसूत्रसम्बन्धस्तु 'सुयं मे आउसंतेणं भगवया एवमक्खाय' किं तत् श्रुतं भवता यद्भगवता आयुष्मताऽऽख्यातमिति ?, उच्यते, 'जे गुणे से मूलट्ठाणे,' 'य' इति सर्वनाम | प्रथमान्तं मागधदेशीवचनत्वादेकारान्तं सामान्योद्देशार्थाभिधायीति, गुण्यते-भिद्यते विशेप्यतेऽनेन द्रव्यमिति गुणः, स चेह शब्दरूपरसगन्धस्पर्शादिकः, 'स' इति सर्वनाम प्रथमान्तमुद्दिष्ट निर्देशार्थाभिधायीति, 'मूल'मिति निमित्तं कारणं प्रत्यय इति पर्यायाः, तिष्ठन्त्यस्मिन्निति स्थानं, मूलस्य स्थानं मूलस्थानं, 'व्यवच्छेदफलत्वाद् वाक्याना'मिति न्यायात् य एव शब्दादिकः कामगुणः स एव संसारस्य-नारकतिर्यग्नरामरसंसृतिलक्षणस्य यन्मूलं कारणं कषायास्तेषां स्थानम् आश्रयो वर्त्तते, यस्मान्मनोज्ञेतरशब्दाधुपलब्धौ कषायोदयः, ततोऽपि संसार इति, अथवा मूलमिति-कारणं, तच्चाश्रीआचा- टप्रकारं कर्म, तस्य स्थानम्-आश्रयः कामगुण इति, अथवा मूल-मोहनीयं तद्भेदो वा कामस्तस्य स्थानं शब्दादिको राङ्गवृत्तिः विषयगुणः, अथवा मूलं-शब्दादिको विषयगुणस्तस्य स्थानमिष्टानिष्टविषयगुणभेदेन व्यवस्थितो गुणरूपः संसार एव, (शी) आत्मा वा शब्दाधुपयोगानन्यत्वाद् गुणः, अथवा मूलं-संसारस्तस्य शब्दादयः स्थानं कषाया वा, गुणोऽपि शब्दादिकः कषायपरिणतो वाऽऽत्मेति, यदिवा मूलं संसारस्य शब्दादिकषायपरिणतः सन्नात्मा तस्य स्थानं शब्दादिकं, गुणोऽप्यसावेवेति, ततश्च सर्वथा य एव गुणः स एव मूलस्थानं वर्तते । ननु च वर्तनक्रियायाः सूत्रेऽनुपादानात् कथं प्रक्षेप इति ?, उच्यते, यत्र हि काचिद्विशेषक्रिया नैवोपादायि तत्र सामान्यक्रियामस्ति भवति विद्यते वर्त्तत इत्यादिकामुपादाय वाक्यं परिसमाप्यते, एवमन्यत्रापि द्रष्टव्यमिति । अथवा मूलमित्याचं प्रधानं वा, स्थानमिति कारणं, मूलं च तत्कारणं चेति विगृह्य कर्मधारयः, ततश्च य एव शब्दादिको गुणः स एव मूलस्थानं संसारस्य आद्यं प्रधानं वा कारणमिति, शेष पूर्ववदिति । साम्प्रतमनयोरेव गुणमूलस्थानयोर्नियम्यनियामकभावं दर्शयंस्तदुपात्तानां विषयकषायादीनां बीजाङ्करन्यायेन परस्परतः कार्यकारणभाव सूत्रेणैव दर्शयति-'जे मूलठाणे से गुणे'त्ति, यदेव संसारमूलानां कर्ममूलानां वा कषायाणां स्थानम्-आश्रयः शब्दादिको गुणोऽप्यसावेव, अथवा कषायमूलानां शब्दादीनां यत् स्थानं कर्म संसारो वा तत्तत्स्वभावापत्तेः गुणोऽप्यसावेवेति, अथवा शब्दादिकषायपरिणाममूलस्य संसारस्य कर्मणो वा यत् स्थान-मोहनीयं | कर्म शब्दादिकषायपरिणतो वाऽऽत्मेति तद्गुणावाः गुणोऽप्यसावेव, यदिवा-संसारकषायमूलस्यात्मनो यत् स्थानविषयाभिष्वङ्गोऽसावपि शब्दादिविषयत्वाद् गुणरूप एवेति । अत्र च विषयोपादानेन विषयिणोऽप्याक्षेपात् सूचनार्थ 2 * लोक.वि.२ उद्देशका * ** ॐ Page #128 -------------------------------------------------------------------------- ________________ 46 4- 9- 02- त्वाच सूत्रस्येत्येवमपि द्रष्टव्यं-यो गुणे गुणेषु वा वर्त्तते स मूलस्थाने मूलस्थानेषु वा वर्त्तते, यो मूलस्थानादौ वर्तते स एव गुणादौ वर्तत इति, य एव जन्तुः शब्दादिके प्राग्व्यावर्णितस्वरूपे गुणे वर्तते स एव संसारमूलकषायादिस्थानादी| वर्तते, एतदेव द्वितीयसूत्रापेक्षया व्यत्ययेन प्राग्वदायोज्यम्, अनन्तगमपर्यायत्वात् सूत्रस्यैवमपि द्रष्टव्यं--यो गुणः स एव मूलं स एव च स्थानं, यन्मूलं तदेव गुणः स्थानमपि तदेव, यत् स्थानं तदेव गुणो मूलमपि तदेवेति, यो गुणः | शब्दादिकोऽसावेव संसारस्य कषाचकारणत्वान्मूलं स्थानमप्यसावेव इत्येवमन्येष्वपि विकल्पेषु योज्य, विषयनिर्देशे च विषय्यप्याक्षिप्तो, यो गुणे वर्तते स मूले स्थाने चेत्येवं सर्वत्र द्रष्टव्यम् , इह च सर्वज्ञप्रणीतत्वादनन्तार्थता सूत्रस्यावगन्तव्या, तथाहि-मूलमत्र कामयादिकमुपन्यस्तं, कषायाश्च क्रोधादयश्चत्वारः, क्रोधोऽप्यनन्तानुबन्ध्यादिभेदेन चतुर्दा, अनन्तानुबन्धिनोऽप्यसङ्ख्येयलोकाकाशप्रदेशप्रमाणानि बन्धाध्यवसायस्थानान्यनन्ताश्च तत्पर्यायास्तेषां च प्रत्येक स्थान गुणनिरूपणेनानन्तार्थता सूत्रस्य सम्पद्यते, सा च छमस्थेन सर्वायुषाऽप्यविषयत्वा(दनन्तत्वा)चाशक्या दर्शयितुं, दिग्दर्शन zतु कृतमेवातोऽनया दिशा कुशाग्रीयशेमुष्या गुणमूलस्थानानां परस्परतः कार्यकारणभावः संयोजना व कार्येति । तदेवं य एव गुणः स एव मूलस्थानं धदेव मूलस्थानं स एव गुण इत्युक्त, ततः किमित्यत आह-'इति से गुणही महया' इत्यादि, इतिहेतौ यस्माच्छब्दादिगुणपरीत आत्मा कषायमूलस्थाने वर्तते, सर्वोऽपि च प्राणी 'गुणार्थी' गुणप्रयोजनी गुणानुरागीत्यतस्तेषां गुणानामप्रासौ प्राप्तिनाशे वा काङ्काशोकाभ्यां स प्राणी महता' अपरिमितेन परि-समन्तात्तापः परितापस्तेन-शारीरमानसरवभावेन दुःखेनाभिभूतः सन् पौनःपुन्येन तेषु तेषु स्थानेषु 'वसेत् तिष्ठेदुपयेत, क्रिम्भूतः श्रीआचा- सन् ?-प्रमत्तः । प्रमादश्च रागद्वेषात्मको, द्वेषश्च प्रायो न रागमृते, रागोऽप्युत्पत्तेरारभ्यानादिभवाभ्यासान्मातापित्रा- लोक.वि.२ राङ्गवृत्तिः दिविपयो भवतीति दर्शयति—'माया में' इत्यादि, तत्र मातृविषयो रागः संसारस्वभावादुपकारकर्तृत्वाद्वोपजायते, रागे उद्देशका (शी.) च सति मदीया माता क्षुत्पिपासादिकां वेदनां मा प्रापदित्यतः कृषिवाणिज्यसेवादिकां प्राण्युपघातरूपां क्रियामारभते, तदुपघातकारिणि वा तस्यां वाऽकार्यप्रवृत्तायां द्वेष उपजायते, तद्यथा-अनन्तवीर्यप्रसक्तायां रेणुकायां रामस्येति, एवं पिता मे, पितृनिमित्तं रागद्वेषौ भवतो, यथा रामेण पितरि रागात्तदुपहन्तरि च द्वेषात् सप्तकृत्वः क्षत्रिया व्यापादिताः, सुभूमेनापि त्रिसप्तकृत्वो ब्राह्मणा इति, भगिनीनिमित्तेन च क्लेशमनुभवति प्राणी, तथा भार्यानिमित्तं रागद्वेषोद्भवः, तद्यथा चाणाक्येन भगिनीभगिनीपत्याद्यवज्ञातया भार्यया चोदितेन नन्दान्तिकं द्रव्यार्थमुपगेतन कोपानन्दकुलं क्षयं । निन्ये, तथा पुत्रा मे न जीवन्तीति आरम्भे प्रवर्तते, एवं दुहिता मे दुःखिनीति रागद्वेषोपहतचेताः परमार्थमजानानस्तत्त|द्विपत्ते येन ऐहिकामुष्मिकान् अपायान् अवाप्नोति, तद्यथा-जरासन्धो जामातरि कसे व्यापादिते स्वबलावलेपादपसृतवासुदेवपदानुसारी सबलवाहनः क्षयमगात् , स्नुषा मे न जीवन्तीत्यारम्भादौ प्रवर्त्तते, 'सखिस्वजनसंग्रन्थसंस्तुता में सखा-मित्रं स्वजनः-पितृव्यादिः संग्रन्थः-स्वजनस्यापि स्वजनः पितृव्यपुत्रशालादिः संस्तुतो-भूयो भूयो दर्शनेन परिचितः, अथवा पूर्वसंस्तुतो मातापित्रादिरभिहितः पश्चात्संस्तुतः शालकादिः स इह ग्राह्यः, स च मे दुःखित इति परितप्यते, विविक्तं शोभनं प्रचुर वा उपकरणं-हस्त्यश्वरथासनमञ्चकादि परिवर्तनं-द्विगुणत्रिगुणादिभेदभिन्नं तदेव, भोजन-मोदकादि आच्छादनं-पट्टयुग्मादि तच्च मे भविष्यति नष्टं वा । 'इच्चत्थ'मिति इत्येवमर्थ गृद्धो लोकः तेष्वेव मातापित्रादिरागादिनिमित्तस्थानेष्वामरणं प्रमत्तो ममेदमहमस्य स्वामी पोषको वेत्येवं मोहितमना 'वसेत् तिष्ठेदिति, उक्तं च-“पुत्रा मे भ्राता मे स्वजना मे गृहकलत्रवर्गो मे । इति कृतमेमेशब्दं पशुमिव मृत्युर्जनं हरति ॥ १॥1॥ पुत्रकलत्रपरिमममत्वदोषैनरो ब्रजति नाशम् । कृमिक इव कोशकारः परिग्रहाद्दुःखमानोति ॥२॥" अमुमेवार्थ नियुतिकारो गाधाद्वयेनाह संसारं छेत्तुमणो कम्मं उम्मूलए तदहाए । उम्मूलिज्ज कसाया तम्हा उ चइज्ज सयणाई ॥ १८५॥ माया मेत्ति पिया मे भगिणी भाया य पुत्तदारा मे।अत्थंमि चेव गिद्धा जम्मणमरणाणि पावंति॥१८६॥ 'संसार' नारकतिर्यग्नरामरलक्षणं मातापितृभार्यादिस्नेहलक्षणं वा 'छेत्तुमना' उन्मुमूलयिषुरष्टप्रकारं कर्मोन्मूलयेत् , तदुन्मूलनार्थ च तत्कारणभूतान् कषायानुन्मूलयेत्, कषायापगमनाय च मातापित्रादिगतं स्नेहं जयात्, यस्मान्मातापित्रादिसंयोगाभिलाषिणोऽर्थे-रत्नकुप्यादिके गृद्धा:-अध्युपपन्ना जन्मजरामरणादिकानि दुःखान्यसुभृतः प्राप्नुवन्तीति गाथादयार्थः । तदेवं कषायेन्द्रियप्रमत्तो मातापित्राद्यर्थमर्थोपार्जनरक्षणतत्परो दुःखमेव केवलमनुभवतीत्याह-'अहो' इत्यादि, अहश्च सम्पूर्ण रात्रिं च, चशब्दात्पक्षं मासं च, निवृत्तशुभाध्यवसायः परि-समन्तात्तप्यमानः परितप्यमानः सन् तिष्ठति, | तद्यथा-"कइया वञ्चइ सत्थो? किं भण्डं कत्थ कित्तिया भूमी । को कयविक्कयकालो निम्विसइ किं कहिं केण? ॥१॥", CineC -AAAAAAAAC++ १ कदा नजति सार्थः किं भाण्डं कुत्र कियती भूमिः । कः क्रयविक्रयकालो निर्विषयति (निर्विशति) किक केन ? ॥१॥ Page #129 -------------------------------------------------------------------------- ________________ श्रीआचाराङ्गवृत्तिः (शी०) ॥ १०१ ॥ श्रीआचाराङ्गवृत्तिः (शी०) ॥ १०२ ॥ 68 उद्देशकः १ इत्यादि, स च परितप्यमानः किम्भूतो भवतीत्याह - 'काले 'त्यादि, कालः - कर्त्तव्यावसरस्तद्विपरीतोऽकालः सम्य- के लोक.वि. गुत्थातुम् - अभ्युद्यन्तुं शीलमस्येति समुत्थायीति पदार्थः, वाक्यार्थस्तु काले कर्त्तव्यावसरे अकालेन तद्विपर्यासेन समुतिष्ठते - अभ्युद्यतमनुष्ठानं करोति तच्छीलश्चेति, कर्त्तव्यावसरे न करोत्यन्यदा च विदधातीति यथा वा काले करोत्येवमकालेऽपीति, यथा वाऽनवसरे न करोत्येवमवसरेऽपीति, अन्यमनस्कत्वादप गतकालाकालविवेक इति भावना, यथा प्रद्योतेन मृगापतिरपगतर्भतृका सती ग्रहणकालमतिवाह्य कृतप्राकारादिरक्षा जिघृक्षितेति, यस्तु पुनः सम्यक्कालोत्थायी | भवति स यथाकालं परस्परानाबाधया सर्वाः क्रियाः करोतीति, तदुक्तम् -- “मासैरष्टभिरहा च, पूर्वेण वयसाऽऽयुषा । तत् कर्त्तव्यं मनुष्येण येनान्ते सुखमेधते ॥ १ ॥ धर्मानुष्ठानस्य च न कश्चिदकालो मृत्योरिवेति । किमर्थं पुनः कालाकालसमुत्थायी भवतीत्याह - 'संजोगडी' संयुज्यते संयोजनं वा संयोगोऽर्थः - प्रयोजनं संयोगार्थः सोऽस्यास्तीति संयोगार्थी, तत्र धनधान्यहिरण्यद्विपदचतुष्पदराज्यभार्यादिः संयोगस्तेनार्थी - तत्प्रयोजनी, अथवा शब्दादिविषयः संयोगो | मातापित्रादिभिर्वा तेनार्थी कालाकालसमुत्थायी भवतीति । किं च- 'अठ्ठालोभी' अर्थो - रत्नकुप्यादिस्तत्र आ-समन्ताल्लोभोऽर्थालोभः स विद्यते यस्येत्यसावपि कालाकालसमुत्थायी भवति, मम्मणवणिग्वत्, तथाहि - असावतिक्रान्तार्थोपार्जनसमर्थयौवनवया जलस्थलपथप्रेषितनानादेशभाण्डभृतबोहित्थगन्त्रीकोष्ट्रमण्डलिकासम्भृतसम्भारोऽपि प्रावृषि सप्तरात्रावच्छिन्नमुशलप्रमाणजलधारावर्षानिरुद्धसकलप्राणिगणसञ्चारमनोरथायां महानदीजलपूरानीतकाष्ठानि जिघृक्षुरु - पभोगधर्मावसरे निवृत्तापराशेषशुभपरिणामः केवलमर्थोपार्जनप्रवृत्त इति, उक्तं च - " उकखणइ खणइ निहणइ रसिं ण सुअति दियावि य ससंको। लिंपइ ठएइ सययं लंछियपडिलंछियं कुणइ ॥ १ ॥ भुंजसु न ताव रिक्को जेमेउं नविय अज्ज मज्जीहं । नवि य वसीहामि घरे कायव्वमिणं बहुं अजं ॥ २ ॥” पुनरपि लोभिनोऽशुभव्यापारानाह – 'आलुपे' आ - समन्तालुम्पतीत्यालुम्पः, स हि लोभाभिभूतान्तःकरणोऽपगतसकलकर्त्तव्याकर्त्तव्यविवेकोऽर्थलो भैकदत्तदृष्टिरैहिकामु|ष्मिकविपाककारिणीर्निर्लाञ्छनगलकर्त्तनचौर्यादिकाः क्रियाः करोति, अन्यच्च - 'सहसकारे' करणं कारः, असमीक्षितपूर्वा| परदोषं सहसा करणं सहसाकारः स विद्यते यस्येत्यर्श आदिभ्योऽच्, (पा० ५-२-१२७) अथवा छान्दसत्वात्कर्त्तर्येव घञ्, करोतीति कारः, तथाहि-लोभ तिमिराच्छादितदृष्टिरर्थैकमनाः शकुन्तवच्छ्राघातमनालोच्य पिशिताभिलाषितया सन्धिच्छेदनादितो विनश्यति, लोभाभिभूतो ह्यर्थैकदृष्टिस्तन्मनास्तदर्थोपयुक्तोऽर्थमेव पश्यति नापायान् आह 'च- 'विणिविट्ठचित्ते' विविधम्- अनेकधा निविष्टं स्थितमवमाढमर्थोपार्जनोपाये मातापित्राद्यभिष्वङ्गे वा शब्दादिविषयोपभोगे वा चित्तम्-अअन्तःकरणं यस्य स तथा, पाठान्तरं वा 'विणिविट्ठचिट्ठे'त्ति, विशेषेण निविष्टा कायवाग्मनसां परिस्पदात्मिकाऽर्थोपार्जनोपायादौ चेष्टा यस्य स विनिविष्टचेष्टः । तदेवं मातापित्रादिसंयोगार्थी अर्थालोभी आलुम्पः सहसाकारो विनिविष्टचित्तो विनिविष्टचेष्टो वा किम्भूतो भवतीत्याह - ' इत्थ' इत्यादि, 'अत्र' अस्मिन्मातापित्रादौ शब्दादिविषयसंयोगे वा विनिविष्टचित्तः १ उत्खनति खनति निदधाति (इन्ति ) रात्रौ न स्वपिति दिवाऽपि च सशङ्कः । लिम्पति स्थगयति सततं लाञ्छित प्रतिलाञ्छितं करोति ॥ १ ॥ भुङ्क्ष्व न तावन्निर्व्यापारो जिमितं नापि चाद्य महस्यामि । नापि च वत्स्यामि गृहे कर्त्तव्यमिदं बहद्य ॥ २ ॥ सन् पृथिवीकायादिजन्तूना यच्छस्त्रम् - उपघातकारि तत्र पुनः पुनः प्रवर्त्तते, एवं पौनःपुन्येन शस्त्रे प्रवृत्तो भवति यदि पृथिवी कायादिजन्तूनामुपघाते वर्त्तते, तथाहि - 'शसु हिंसायामित्यस्माच्छस्यते हिंस्यत इति करणे ष्ट्रन्विहितः तच्च स्वकायपरकायादिभेदभिन्नमिति । पाठान्तरं वा 'एत्थ सत्ते पुणो पुणो,' 'अत्र' मातापितृशब्दादिसंयोगे लोभार्थी सन् 'सक्तो' गृद्धः अध्युपपन्नः पौनःपुन्येन विनिविष्टवेष्ट आलुम्पकः सहसाकारः कालाकालसमुत्थायी वा भवतीति । एतच्च साम्प्रतेक्षिणामपि युज्येत यद्यजरामरत्वं दीर्घायुष्कं वा स्यात्, तच्चोभयमपि नास्तीत्याह - 'अप्पं च' इत्यादि, अल्पंस्तोकं चशब्दोऽधिकवचनः, खलुरवधारणे, आयुरिति भवस्थितिहेतवः कर्म्मपुद्गलाः 'इहे'ति संसारे मनुष्यभवे वा 'एकेषां' केषाञ्चिदेव 'मानवानां' मनुजानामिति पदार्थः, वाक्यार्थस्तु -इह अस्मिन् संसारे केषाञ्चिन्मनुजानां क्षुल्लकभवोपलक्षितान्तर्मुहूर्त्तमात्रमल्पं - स्तोकमायुर्भवति, चशब्दादुत्तरोत्तर समयादिवृद्ध्या पल्योपमत्र्यावसानेऽप्यायुषि खलुशब्द| स्यावधारणार्थत्वात्संयम जीवितमल्पमेवेति, तथाहि - अन्तर्मुहूर्तादारभ्य देशोनपूर्वकोटिं यावत्संयमायुष्कं तच्चाल्पमेवेति, अथवा त्रिपल्योपमस्थितिकमप्यायुरल्पमेव, यतस्तदप्यन्तर्मुहूर्त्तमपहाय सर्वमपवर्त्तते, उक्तं च- " अद्धा जोगुक्को से वंधत्ता भोगभूमिएसु लहुं । सब्वप्पजीवियं वज्जइत्तु उव्वट्टिया दोन्हं ॥ १ ॥" अस्या अयमर्थः - उत्कृष्टे योगे - बन्धाध्यवसायस्थाने आयुषो यो बन्धकालोऽद्धा उत्कृष्ट एव तं बद्धा, क ? -- 'भोगभूमिकेषु' देवकुर्व्वादिजेषु, तस्य क्षिप्रमेव सर्वाल्पमायुर्वर्जयित्वा 'द्वयोः ' तिर्यग्मनुष्ययोरपवृत्तिका - अपवर्त्तनं भवति, एतच्चापर्याष्टकान्तर्मुहूर्तान्तर्द्रष्टव्यं तत ऊर्ध्वमनपवर्त्तनमेवेति । सामान्येन वाऽऽयुः सोपक्रमायुषां सोपक्रमं निरुपक्रमायुषां निरुपक्रमं यदा ह्यसुमान् स्वायुषस्त्रि For Private Personal Use Only ॥ १०१ ॥ लोक.वि. २ * उद्देशकः १ * ॥ १०२ ॥ Page #130 -------------------------------------------------------------------------- ________________ हिताहितप्राप्तिपरिहारविवेकशन परिक्षीयमाणान्यात्मनःजानेष्वपि योज्यम् भागे त्रिभागत्रिभागे वा जघन्यत एकेन द्वाभ्यां वोत्कृष्टतः सप्तभिरष्टभिर्वा वर्षेरन्तर्मुहूर्तप्रमाणेन कालेनात्मप्रदेशरचनानाडिकान्तर्वर्तिन आयुष्ककर्मवर्गणापुद्गलान् प्रयत्नविशेषेण विधत्ते तदा निरुपक्रमायुर्भवतीति, अन्यदा तु सोपक्रमायुक इति, उपक्रमश्चोपक्रमणकारणैर्भवति, तानि चामूनि-“दंडकससत्थरजू अग्गी उदगपडणं विसं वाला । सीउण्हं अरइ भयं खुहा पिवासा य वाही य ॥१॥ मुत्तपुरीसनिरोहे जिण्णाजिण्णे य भोयणे बहुसो । घंसणघोलणपीलग | आउस्स उवकमा एते ॥२॥” उक्तं च-"स्वतोऽन्यत इतस्ततोऽभिमुखधावमानापदामहो निपुणता नृणां क्षणमपीह यजीव्यते । मुखे फलमतिक्षुधा सरसमल्पमायोजितं, कियच्चिरमचर्वितं दशनसङ्कटे स्थास्यति?॥ १ ॥ उच्छासावधयः प्राणाः, स चोच्छ्रासः समीरणः । समीरणाच्चलं नान्यत् , क्षणमप्यायुरद्भुतम् ॥२॥” इत्यादि । येऽपि दीर्घायुष्कस्थितिका उपक्रमणकारणाभावे आयुःस्थितिमनुभवन्ति तेऽपि मरणादप्यधिकां जराभिभूतविग्रहा जघन्यतमामवस्थामनुभवन्तीति तद्यथेत्यादिना दर्शयति तंजहा-सोयपरिणाणेहिं परिहायमाणेहिं चक्खुपरिणाणेहिं परिहायमाणेहिं घाणपरिणाणेहिं परिहायमाणेहिं रसणापरिणाणेहिं परिहायमाणेहिं फासपरिणाणेहिं १ दण्डः कशा शस्त्रं रज्जुरनिरुदकं पतनं विषं व्यालाः। शीतमुष्णमरतियं क्षुत्पिपासा च ब्याधिश्च ॥ १॥ मूत्रपुरीषनिरोधः जीर्णेऽजीणे च भोजने बहुशः । मा.सू. १८ घर्षणं घोलनं पीडनमायुष उपक्रमा एते ॥ २ ॥ श्रीआचा- परिहायमाणेहिं अभिकंतं च खलु वयं स पेहाए तओ से एगदा मूढभावं लोक.वि.२ राङ्गवृत्तिः जणयंति ॥ ६३॥ Nउद्देशकः । (शी०) शृणोति भाषापरिणतान् पुद्गलानिति श्रोत्रं, तच्च कदम्बपुष्पाकारं द्रव्यतो भावतो भाषाद्रव्यग्रहणलब्ध्युपयोगस्वभा॥१०३॥ वमिति, तेन श्रोत्रण परिः-समन्ताद् घटपटशब्दादिविषयाणि ज्ञानानि परिज्ञानानि तैः श्रोत्रपरिज्ञानर्जराप्रभावात्परिही दयमानैः सद्भिस्ततोऽसौ-प्राणी 'एकदा' वृद्धावस्थायां रोगोदयावसरे वा 'मूढभावं' मूढतां कर्तव्याकर्त्तव्याज्ञतामिन्द्रिय पाटवाभावादात्मनो जनयति, हिताहितप्राप्तिपरिहारविवेकशून्यतामापद्यत इत्यर्थः, जनयन्तीति चैकवचनावसरे 'तिड तिडो भवन्तीति बहुवचनमकारि, अथवा तानि वा श्रोत्रविज्ञानानि परिक्षीयमाणान्यात्मनः सदसद्विवेकविकलतामापाद-13 यन्तीति, श्रोत्रादिविज्ञानानां च तृतीया प्रथमार्थे सुब्व्यत्ययेन द्रष्टव्येति, एवं चक्षुरादिविज्ञानेष्वपि योज्यम् , अत्र च करणत्वादिन्द्रियाणामेवं सर्वत्र द्रष्टव्यं-श्रोत्रेणात्मनो विज्ञानानि चक्षुषाऽऽत्मनो विज्ञानानीति, ननु च तान्येव द्रष्टुणि कुतो न भवन्ति ?, उच्यते, अशक्यमेवं विज्ञातुं, तद्विनाशे तदुपलब्धार्थस्मृत्यभावात् , दृश्यते च हृषीकोपघातेऽपि तदुपलब्धार्थस्मरणं, तद्यथा-धवलगृहान्तर्वर्तिपुरुषपञ्चवातायनोपलब्धार्थस्य तदन्यतरस्थगनेऽपि तदुपपत्तिरिति, तथाहिअहमनेन श्रोत्रेण चक्षुषा वा मन्दमर्थमुपलभे, अनेन च स्फुटतरमिति स्पष्टैव करणत्वावगतिरक्षाणां, यद्येवमन्यान्यपि ॥१०३॥ करणानि सन्ति तानि किं नोपात्तानि?, कानि पुनस्तानि?, उच्यन्ते, वाक्पाणिपादपायूपस्थमनांसि वचनादानविहरणोसर्गानन्दसङ्कल्पव्यापाराणि, ततश्चैतेषामात्मोपकारकत्वेन करणत्वं, करणत्वादिन्द्रियत्वमिति, एवं चैकादशेन्द्रियसद्भावे सति पञ्चानामेवोपादानं किमर्थमिति, आहाचार्यो-नैष दोषः, इह ह्यात्मनो विज्ञानोत्पत्तौ यत् प्रकृष्टमुपकारकं तदेव करणत्वादिन्द्रियम् , एतानि तु वाक्पाण्यादीनि नैवात्मनोऽनन्यसाधारणतया करणत्वेन व्याप्रियन्ते, अथ यां काञ्चन | || क्रियामुपादाय करणत्वमुच्यते एवं तर्हि भूदरादेरप्युत्क्षेपादिसम्भवात्करणत्वं स्यात्, किं च-इन्द्रियाणां स्वविषये निय-13 तत्वात् नान्येन्द्रियकार्यमन्यदिन्द्रियं कर्तुमलं, तथाहि-चक्षुरेव रूपावलोकनायालं न तदभावे श्रोत्रादीनि, यस्तु रसाधुपलम्भे शीतस्पर्शादेरप्युपलम्भः स सर्वव्यापित्वात् स्पर्शनेन्द्रियस्येत्यनाशङ्कनीयम् , इह तु पुनः पाणिच्छेदेऽपि तत्कायेस्यादानलक्षणस्य दशनादिनाऽपि निर्वय॑मानत्वाद्यत्किश्चिदेतत् , मनसस्तु सर्वेन्द्रियोपकारकत्वादन्तःकरणत्वमिष्यत एव, तस्य च वाह्येन्द्रियविज्ञानोपघातेनैव गतार्थत्वान्न पृथगुपादानमिति, प्रत्येकोपादानं च क्रमोत्पत्तिविज्ञानोपलक्षकणार्थ, तथाहि-येनैवेन्द्रियेण सह मनः संयुज्यते तदेवात्मीयविषयगुणग्रहणाय प्रवर्त्तते नेतरदिति, ननु च दीर्घशष्कुली-1 भक्षणादौ पञ्चानामपि विज्ञानानां योगपद्येनोपलब्धिरनुभूयते, नैतदस्ति, केवलिनोऽपि द्वावुपयोगौ न स्तः, आस्तां तावदारातीयभागदर्शिनः पञ्चोपयोगा इति, एतच्चान्यत्र न्यक्षेण प्रतिपादितमिति नेह प्रतायते, यस्तु यौगपद्येनानुभवा|भासः स द्राग्वृत्तित्वान्मनसो भवतीति, उक्तं च-"आत्मा सहेति मनसा मन इन्द्रियेण, स्वार्थेन चेन्द्रियमिति क्रम एष शीघ्रः। योगोऽयमेव मनसः किमगम्यमस्ति?, यस्मिन्मनो ब्रजति तत्र गतोऽयमात्मा ॥१॥" । इह चायमात्मेन्द्रि १ खपक्षे भावमनो व्याप्रियते इत्यर्थः. -% 2 ---6 TAM - AKAKKAR23 Page #131 -------------------------------------------------------------------------- ________________ 10 2016 यलब्धिमान् आदित्सितजन्मोत्पत्तिदेशे समयेनाहारपर्याप्तिं निवर्त्तयति, तदनन्तरमन्तर्मुहूतेन शरीरपर्याप्तिं, ततोऽपी |न्द्रियपर्याप्तिं तावतैव कालेन, तानि च पञ्चेन्द्रियाणि-स्पर्शनरसनघाणचक्षुःश्रोत्राणीति, तान्यपि द्रव्यभावभेदात् प्रत्येक (को०) द्विविधानीति, तत्र द्रव्येन्द्रिय निर्वृत्त्युपकरणभेदात् द्विधा, निवृत्तिरप्यान्तरबाह्यभेदात् द्विधैव, निवर्त्यत इति नि-हाउद्दश वृत्तिः, केन निर्वय॑ते ?, कर्मणा, तत्रोत्सेधाङ्गलासङ्ख्येयभागप्रमितानां शुद्धानामात्मप्रदेशानां प्रतिनियतचक्षुरादीन्द्रि यसंस्थानेनावस्थिता या वृत्तिरभ्यन्तरा निवृत्तिः, तेष्वेवात्मप्रदेशेष्विन्द्रियव्यपदेशभाक् यः प्रतिनियतसंस्थानो निर्माणनाम्ना पुद्गलविपाकिना वर्द्ध किसंस्थानीयेन आरचितः कर्णशष्कुल्यादिविशेषः अङ्गोपाङ्गनाम्ना च निष्पादित इति वाह्या निवृत्तिः, तस्या एव निवृत्तेर्द्विरूपायाः येनोपकारः क्रियते तदुपकरणं, तच्चेन्द्रियकार्यसमर्थ, सत्यामपि निवृत्तावनुपहतायां मसूराकृतिरूपायां निवृत्तौ तस्योपघातान्न पश्यति, तदपि निर्वृत्तिवद् द्विधा, तत्राभ्यन्तरमणस्तावत् कृष्णशुक्लमण्डलं बाह्यमपि पत्रपक्ष्मद्वयादि, एवं शेषेष्वप्यायोजनीयमिति, भावेन्द्रियमपि लब्ध्युपयोगभेदात् द्विधा, तत्र लब्धि. शानदर्शनावरणीयक्षयोपशमरूपा यत्सन्निधानादात्मा द्रव्येन्द्रियनिवृत्तिं प्रति व्याप्रियते, तन्निमित्त आत्मनो मनस्साचिव्यादर्थग्रहणं प्रति व्यापार उपयोग इति, तदत्र सत्यां लब्धौ निवृत्त्युपदारणोपयोगाः, सत्यां च निवृत्तावुपकरणोपयोगी, मत्युपकरण उपयोग इति, एतेषां च श्रोत्रादीनां कदम्बकमसूरकलम्बुकापुष्पक्षुरप्रनानासंस्थानताऽवगन्तव्येति, विषयश्च श्रोत्रेन्द्रियस्य द्वादशभ्यो योजनेभ्य आगतं शब्दं गृह्णाति चक्षुरप्येकविंशतिषु लक्षेषु सातिरेकेषु व्यवस्थितं ॥१०४॥ प्रकाशकं प्रकाश्यं तु सातिरेकयोजनलक्षस्थितं रूपं गृह्णाति, शेषाणि तु नवभ्यो योजनेभ्य आगतं स्वविषयं गृह्णन्ति, जयन्यतस्त्वङ्गलासख्येयभागविषयत्वं सर्वेषाम् , अत्र च 'सोयपरिणाणेहि परिहायमाणेही त्यादि य उत्पत्तिं प्रति व्यत्ययनन्द्रियाणामुपन्यासः स एवमर्थ द्रष्टव्यः-इह संज्ञिनः पञ्चेन्द्रियस्य उपदेशदानेनाधिकृतत्वादुपदेशश्च श्रोत्रेन्द्रियविषय इतिकृत्वा तत्सर्याप्तौ च सर्वेन्द्रियपर्याप्तिः सूचिता भवति । श्रोत्रादिविज्ञानानि च वयोऽतिक्रमे परिहीयन्ते, तदेवाह-'अभिकत'मित्यादि, अथवा श्रोत्रादिविज्ञानरपचितैः करणभूतैः सद्भिः 'अभिकंतं च खलु वयं स पेहाए' तत्र प्राणिनां कालकृता शरीरावस्था यौवनादिर्वयः तज्जरामभि मृत्युं वा क्रान्तमभिक्रान्तम् , इह हि चत्वारि वयांसि-कुमारयौवनमध्यमवृद्धत्वानि, उक्तं च "प्रथमे वयसि नाधीतं, द्वितीये नार्जितं धनम् । तृतीये न तपस्तप्तं, चतुर्थे कि करिष्यति ? ॥ १॥" तत्राद्यवयोद्वयातिक्रमे जराभिमुखमभिक्रान्तं वयो भवति, अन्यथा वा त्रीणि वयांसि कौमारयौवनस्थविरत्वभेदाद्, उक्तं च-"पिता रक्षति कौमारे, भर्ती रक्षति यौवने । पुत्राश्च स्थाविरे भावे, न स्त्री स्वातन्यमहति ॥ १॥” अन्यथा वा त्रीणि वयांसि, वालमध्यवृद्धत्वभेदात् , उक्तं च-आषोडशाद्भवेद्वालो, यावत्क्षीरान्नवर्त्तकः । मध्यमः सप्ततिं यावत्परतो वृद्ध उच्यते ॥१॥" एतेषु वयस्सु सर्वेष्वपि योपचयवत्यवस्था तामतिक्रान्तोऽतिक्रान्तया इत्युच्यते, चः समुच्चये, न केवलं श्रोत्रचक्षुर्घाणरसनस्पर्शनविज्ञानैर्व्यस्तसमस्तदंशतः सर्वतो वा परिहीयमाणैर्वा मौख्यमापद्यते, वयश्चातिक्रान्तं 'प्रेक्ष्य' पर्यालोच्य 'स' इति प्राणी खलुरिति विशेषणे विशेषेण-अत्यर्थ मोठ्यमापद्यत इति, आह च-ततो से' इत्यादि, 'तत' इति तस्मादिन्द्रियविज्ञानापचयादयोऽतिक्रमणाद्वा स इति प्राणी 'एकदेति वृद्धाव १ चक्षुपः संख्येयभागे यद्यपि तथापि सर्वेषां विषयस्य सामान्येन विवक्षणादित्थमुक्तं. श्रीआचा- स्थायां मूढभावो मूढत्वं-किंकर्तव्यताभावमात्मनो जनयति, अथवा 'से'तस्यासुभृतः श्रोत्रादिविज्ञानानि परिहीयमा- लोक.वि.२ राङ्गनिःणानि मूढभावं जनयन्तीति ॥ स एवं वार्धक्ये मूढस्वभावः सन् प्रायेण लोकावगीतो भवतीत्याह(शी०) उद्देशकः १ जेहिं वा सन्द्रिं संवसति ते विणं एगदा णियगा पुटिव परिवयंति, सोऽवि ते णियए पच्छा परिवएज्जा, णालं ते तव ताणाए वा सरणाए वा, तुमंपि तेसिं णालं ताणाए वा सरणाए वा, से ण हासाय ण किड्डाए ण रतीए ण विभूसाए (सू०६४) वाशब्दः पक्षान्तरद्योतकः, आस्तां तावदपरो लोको 'यैः' पुत्रकलनादिभिः 'साई' सह संवसति, त एव भार्यापुत्रादयो णमिति वाक्यालङ्कारे 'एकदेति वृद्धावस्थायां 'नियगा' आत्मीया ये तेन समर्थावस्थायां पूर्वमेव पोषित... ते तं 'परिवदंति' परि-समन्ताद्वदन्ति-यथाऽयं न म्रियते नापि मञ्चकं ददाति, यदिवा परिवदन्ति-परिभवन्तीत्युक्तं भवति, अथवा किमनेन वृद्धेनेत्येवं परिवदन्ति, न केवलमेषां, तस्यात्मापि तस्यामवस्थायामवगीतो भवतीति, आह च-"वलिसन्ततमस्थिशेषितं, शिथिलस्नायुधृतं कडेवरम् । स्वयमेव पुमान् जुगुप्सते, किमु कान्ता कमनीयविग्रहा? ॥१॥" गोपालवालाङ्गनादीनां च दृष्टान्तद्वारेणोपन्यस्तोऽर्थो बुद्धिमधितिष्ठतीत्यतस्तदाविर्भावनाय कथानकम्-कौशाम्ब्यां नगर्या अर्थवान् बहुपुत्रो धनो नाम सार्थवाहः, तेन चैकाकिना नानाविधैरुपायैः स्वापतेयमुपार्जितं, तच्चाशेपदुःखितब- ॥१०५॥ न्धुजनस्वजनमित्रकलत्रपुत्रादिभोग्यतां निन्ये, ततोऽसौ कालपरिपाकवशादृद्धभावमुपगतः सन् पुत्रेषु सम्यपालनो Page #132 -------------------------------------------------------------------------- ________________ an श्रीआचाराङ्गवृत्तिः (शी०) ॥१०६॥ AAAAAAAAAAAAACAR पचितकलाकुशलेषु समस्तकार्यचिन्ताभारं निचिक्षेप । तेऽपि वयमनेनेदृशीमवस्थां नीताः सर्वजनाग्रेसरा विहिता इति है| कृतोपकाराः सन्त कुलपुत्रतामवलम्बमानाः स्वतः क्वचित् कार्यव्यासङ्गात् स्वभार्याभिस्तमकल्पं वृद्धं प्रत्यजजागरन् , ता अप्युद्वर्तनस्नानभोजनादिना यथाकालमक्षुण्णं विहितवत्यः। ततो गच्छत्सु दिवसेषु वर्द्धमानेषु पुत्रभाण्डेषु प्रौढीभवत्सु भर्तृषु जरद्वृद्धे च विवशकरणपरिचारे सर्वाङ्गकम्पिनि गलदशेषश्रोतसि सति शनैः शनैरुचितमुपचारं शिथिलतां | निन्युः । असावपि मन्दप्रतिजागरणतया चित्ताभिमानेन विश्रसया च सुतरां दुःखसागरावगाढः सन् पुत्रेभ्यः स्नुपाक्षुण्णान्याचचक्षे, ताश्च स्वभर्तृभिश्चेखिद्यमानाः सुतरामुपचारं परिहृतवत्यः, सर्वाश्च पर्यालोच्यैकवाक्यतया स्वभर्तनभिहितवत्यः-त्रियमाणेऽप्ययं प्रतिजागरणे वृद्धभावाद्विपरीतबुद्धितयाऽपहुते, यदि भवतामप्यस्माकमुपर्यविस्रम्भस्ततोऽन्येन विश्वसनीयेन निरुपयत, तेऽपि तथैव चक्रुः, तास्तु तस्मिन्नवसरे सर्वा अपि सर्वाणि कार्याणि यथाऽवसरं विहितवत्यः, असावपि पुत्रैः पृष्टः पूर्वविरुक्षितचेतास्तथैव ता अपवदति, नैता मम किश्चित्सम्यक् कुर्वन्ति, तैस्तु प्रत्ययिकवचनादवगततत्त्वैर्यथाऽयमुपचर्यमाणोऽपि वार्धक्याद्रोरुद्यते, ततस्तैरप्यवधीरितोऽन्येषामपि यथावसरे तद्भण्डनस्वभावतामाचचक्षिरे । ततोऽसौ पुत्रैरवधीरितः स्नुषाभिः परिभूतः परिजननावगीतो वाइमात्रेणापि केनचिदप्यननुवय॑मानः सुखितेषु दुःखितः कष्टतरामायुःशेषामवस्थामनुभवतीति । एवमन्योऽपि जराभिभूतविग्रहस्तृणकुब्जीकरणेऽप्यसमर्थः सन् कार्यकनिष्ठलोकात्परिभवमामोतीति, आह-“गात्रं सङ्कचितं गतिर्विगलिता दन्ताश्च नाशं गता, दृष्टिभ्रंश्यति रूपमेव १ स्मृतोपकाराः २ असमर्थ. हसते वक्रं च लालायते । वाक्यं नैव करोति बान्धवजनः पली न शुश्रूषते, धिकष्टं जरयाऽभिभूतपुरुषं पुत्रोऽप्यव. लोक.वि.२ ज्ञायते ॥ १॥” इत्यादि । तदेवं जराभिभूतं निजाः परिवदन्ति, असावपि परिभूयमानस्तद्विरक्तचेतास्तदपवादाञ्जनायाचष्टे, आह च-'सो वा' इत्यादि, वाशब्दः पूर्वापेक्षया पक्षान्तरं दर्शयति, ते वा निजास्तं परिवदन्ति, स वा जराज उद्देशका जरितदेहस्तान्निजाननेकदोषोद्घट्टनतया परिवदेत्-निन्देद्, अथवा खिंद्यमानार्थतया तानसाबवगायति-परिभवतीत्यर्थः। येऽपि पूर्वकृतधर्मवशात्तं वृद्धं न परिवदन्ति तेऽपि तदुःखापनयनसमर्था न भवन्ति, आह च-नाल'मित्यादि, नालन समर्थाः ते-पुत्रकलत्रादयः, तवेति प्रत्यक्षभावमुपगतं वृद्धमाह, त्राणाय शरणाय वेति, तत्रापत्तरणसमर्थ त्राणमुच्यते, यथा महाश्रोतोभिरुह्यमानः सुकर्णधाराधिष्ठितं प्लवमासाद्यापस्तरतीति, शरणं पुनर्यदवष्टम्भान्निर्भयैः स्थीयते तदुच्यते, तत् पुनर्दुर्ग पर्वतः पुरुषो वेति, एसदुक्तं भवति-जराभिभूतस्य न कश्चित् त्राणाय शरणाय वा, त्वमपि तेषां नालं त्राणाय 8 शरणाय वेति, उक्तं च-"जन्मजरामरणभयैरभिद्रुते व्याधिवेदनाग्रस्ते । जिनवरवचनादन्यत्र नास्ति शरणं क्वचिल्लोके ॥१॥” इत्यादि, स तु तस्यामवस्थायां किम्भूतो भवतीत्याह-'से ण हस्साएं' इत्यादि, 'स' जराजीर्णविग्रहो न हास्याय भवति, तस्यैव हसनीयत्वात् न परान हसितुं योग्यो भवतीत्यर्थः, स च समक्षं परोक्षं वा एवमभिधीयते जनैः-किं किलास्य हसितेन हास्यास्पदस्येति, न च क्रीडायै-न च लङ्घनवल्गनास्फोटनक्रीडानां योग्योऽसौ भवति, नापि रत्यै भवति, रतिरिह विषयगता गृह्यते, सा पुनर्ललनावगृहनादिका, तथाभूतोऽप्यवजुगूहिषुः स्त्रीभिरभिधीयते-न लज्जते ॥१०६॥ | १ तद्व्यतिरिक्त० प्र० २ विद्यमाना० प्र. भवान् न पश्यति आत्मानं नावलोकयति शिरः पलितभस्मावगुण्डितं मां दुहितृभूतमेवं गुहितुमिच्छसीत्यादिवचसामा-si स्पदस्वान रत्यै भवति, न विभूषायै, यतो विभूषितोऽपि प्रततचर्मवलीकः स नैव शोभते, उक्तं च-"न विभूषणमस्य युज्यते, न च हास्यं कुत एव विभ्रमः । अथ तेषु च वर्तते जनो, ध्रुवमायाति परां विडम्बनाम् ॥१॥ जं 'जं करेइ तं तं न सोहए जोवणे अतिकते । पुरिसस्स महिलियाइ व एक्कं धर्म पमुत्तूर्ण ॥ २॥" गतमप्रशस्तं मूलस्थानं, साम्प्रतं प्रशस्तमुच्यते इच्चेवं समुट्ठिए अहोविहाराए अंतरं च खलु इमं सपेहाए धीरे मुहुत्तमवि णो पमा यए वओ अच्चेति जोव्वणं व (सू०६५) ___ अथवा यत एवं ते सुहृदो नालं त्राणाय शरणाय वा अतः किं विदध्यादित्याह-'इच्चेव' मित्यादि, 'इतिः' उपप्रदर्शने, अप्रशस्तमूलगुणस्थाने वर्तमानो जराभिभूतो न हास्याय न क्रीडायै न रत्यै न विभूपायै प्रत्येकं च शुभाशुभकर्मफलं| माणिनामित्येवं मत्वा समुत्थितः-सम्यगुत्थितः शस्त्रपरिज्ञोकं मूलगुणस्थानमधितिष्ठन् अहो-इत्याश्चर्ये विहरणं विहारः आश्चर्यभूतो विहारो अहोविहारो-यथोक्तसंयमानुष्ठानं तस्मै अहोविहारायोत्थितः सन् क्षणमपि नो प्रमादयेदित्त्युत्तरेण सण्टङ्कः, किंच-'अंतरं चे'त्यादि, अन्तरमित्यवसरः, तच्चार्यक्षेत्रसुकुलोत्पत्तिबोधिलाभसर्वविरत्यादिकं, चः समुच्चये, खलु १ यद्यत्करोति तत्तन्न शोभते यौवनेऽतिकान्ते । पुरुषस्य महिलाया वा एकं धर्म प्रमुच्य ॥ २॥ -441 Page #133 -------------------------------------------------------------------------- ________________ 72 श्रीआचा- लोक वि.२ .. रद्दश .. . 1 1॥१०७॥ वधारणे, 'इम'मित्यननदमाह-विनेयस्तपःसंयमादाववसीदन् प्रत्यक्षभावापनमार्यक्षेत्रादिकमन्तरमवसरमुपदाभिधीयते- वायमेवम्भूतोऽवसरोऽनादौ संसारे पुनरतीव सुदुर्लभ एवेति, अतस्तमवसरं 'संप्रेक्ष्य'पर्यालोच्य धीरः सन्मुहर्तमप्येक नो 'प्रमादयेत्' प्रमादवशगो भूयादिति, सम्प्रेक्ष्येत्यत्र अनुस्वारलोपश्छान्दसत्वादिति, अन्यदप्यलाक्षणिकमेवंजातीयमस्मा- देव हेनोरनगन्तव्यमिति, आन्तमौहर्तिकत्वाच्च छानस्थिकोपयोगस्य मुहूर्त्तमित्युक्तम् , अन्यथा समयमप्येकं न प्रमादयदिति वाच्य, तदुक्तम्--"सम्प्राप्य मानुषत्वं संसारासारतां च विज्ञाय । हे जीव ! किं प्रमादान्न चेष्टमे शान्तये सततम् ? ।१॥ ननु पुनरिदमतिदुर्लभमगाधसंसारजलधिविभ्रष्टम् । मानुष्यं खद्योतकतडिलताविलसितप्रतिमम् ॥२॥” इत्यादि, किमर्थं च जो प्रमादयेदित्याह-'वयो अच्चेइत्ति, वयः-कुमारादि अत्येति-अतीव एति-याति अत्येति, अन्यच्च-'जोवण] त्ति अत्यल्यनुवर्तते, यौवनं वाऽत्येति-अतिक्रामति, वयोग्रहणेनैव यौवनस्य गतत्वात्तदुपादानं प्राधान्यख्यापनार्थ, धर्मार्थकामानां तन्निवन्धनत्वात्सर्ववयसां यौवनं साधीयः, तदपि त्वरितं यातीति, उक्तं च-"नयंगसमं चक्र च जोवियं जोवणं च कुसुमसमं । सोक्खं च जं अणिच्चं तिण्णिवि तुरमाणभोजाई ॥१॥" तदेवं मत्वा अहोविहारावीधानं श्रेय इति ॥ ये पुनः संसाराभिषङ्गिणोऽसंयमजीवितमेव बहु मन्यन्ते ते किंभूता भवतीत्याह जीविए इह जे पमत्ता से हंता छेत्ता भेत्ता लुपित्ता विलुपित्ता उद्दवित्ता उत्तासइत्ता, १ दावेशगम चपलनेव जीवितं यौवनं च कुसुमसमम् । सौख्यं च यदनित्यं त्रीण्यपि त्वरमाणभोज्यानि ॥ १॥ अकडं करिस्सामित्ति मण्णमाणे, जेहिं वा सद्धिं संवसइ ते वा णं एगया नियगा तं पब्बि पोसेंति, सो वा ते नियगे पच्छा पोसिज्जा, नालं ते तव ताणाए वा सरणाए वा, तुमंपि तसिं नालं ताणाए वा सरणाए वा (सू० ६६) ये तु वयोऽतिक्रमणं नावगच्छन्ति, ते 'इहे'त्यस्मिन्नसंयमजीविते 'प्रमत्ताः' अध्युपपन्ना विषयकपायेषु प्रमाद्यन्ति, समत्ताश्चहन्निशं परितप्यमानाः कालाकालसमुत्थायिनः सन्तः सत्त्वोपघातकारिणीः क्रियाः समारम्भत इति, आह च-'से हंता' इत्यादि, 'से'इत्यप्रशस्तगुणमूलस्थानवान्विषयाभिलाषी प्रमत्तः सन् स्थावरजङ्गमानामसुमतां हन्ता भवतीति, अत्र च बहुवचनप्रक्रमेऽपि जात्यपेक्षयैकवचन निर्देश इति, तथा छेत्ता कर्णनासिकादीनां भेत्ता शिरोनयनोदरादीनां लम्पयिता ग्रन्थिच्छेदादिभिः विलुम्पयिता ग्रामघातादिभिः अपद्रावयिसा प्राणव्यपरोपको विषशस्त्रादिभिः अवद्रापयिता वा, उत्रासको लोष्टप्रक्षेपादिभिः। स किमर्थं हननादिकाः क्रियाः करोतीत्याह-'अकडं' इत्यादि, अकृतमिति, यदन्येन नानुष्ठितं तदहं करिष्यामीत्येवं मन्यमानोऽर्थोपार्जनाय हननादिषु प्रवर्त्तते । स एवं क्रूरकर्मातिशयकारी समुदलङ्गनादिकाः क्रियाः कुर्वन्नप्यलाभोदयादपगतसर्वस्वः किंभूतो भवतीत्याह-'जेहिं वा' इत्यादि, वाशब्दो भिन्नक्रमः, पान्तरद्योतकः 'यैः'मातापितृस्वजनादिभिः सार्द्ध संवसत्यसो त एव वाण'मिति वाक्यालङ्कारे 'एकदे'त्यर्थनाशाद्यापदि शैशवे वा निजाः' आत्मीया बान्धवाः सुहृदो वा 'पुधि' पूर्वमेव 'तं' सोपायक्षीणं पोषयन्ति, स वा प्राप्तेष्टमनो लोक.वि.२ ६ उद्देशकः१ पीआचा- रथलाभः संस्तान्निजान् पश्चात् 'पोषयेद' अर्थदानादिना सन्मानयेदिति । ते च पोषकाः पोष्या वा तव आपद्गतस्य न त्रा कृषिणाय भवन्तीत्याह --'नालं' इत्यादि, 'ते' निजा मातापित्रादयः, तवेत्युपदेशविषयापन्न उच्यते, 'त्राणाय' आपद्रक्षणार्थ (शी०) 18'शरणाय'निर्भयस्थित्यर्थ 'नालं' न समर्थाः, त्वमपि तेषां त्राणशरणे कर्तुं नालमिति ॥ तदेवं तावत्स्वजनो न त्राणाय भवतीत्येतत्प्रतिपादितं, अर्थोऽपि महता क्लेशेनोपात्तो रक्षितश्च न त्राणाय भवतीत्येप्रतिपिपादयिषुराह॥१०८॥ उवाईयसेसेण वा संनिहिसंनिचओ किजई, इहमेगेसिं असंजयाण भोयणाए, तओ से एगया रोगसमुप्पाया समुप्पजंति, जेहिं वा सद्धिं संवसइ ते वा णं एगया नियगा तं पुट्विं परिहरंति, सो वा ते नियगे पच्छा परिहरिजा, नालं ते तव ताणाए वा सरणाए वा, तुमंपि तेसिं नालं ताणाए वा सरणाए वा (सू०६७) उपादिते'ति 'अद भक्षणे' इत्यतस्मादुपपूर्वान्निष्ठाप्रत्ययः, तत्र 'बहुलं छन्दसी'तीडागमः, उपादितम्-उपभुक्तं, तस्य शेषमुपभुक्तशेष, तेन वा, वाशब्दादनुपभुक्तशेषेण वा सन्निधानं-सन्निधिस्तस्य संनिचयः सन्निधिसन्निचयः, अथवा सम्यग् निधीयते-अवस्थाप्यत उपभोगाय योऽर्थः स सन्निधिस्तस्य सन्निचयः-प्राचुर्यमुपभोग्यद्रव्यनिचय इत्यर्थः, स 'इह' अस्मिन्संसारे 'एकेपाम्' असंयतानां संयताभासानां वा केषाश्चिद् ‘भोजनाय' उपभोगार्थ “क्रियते' विधीयत वा, वाशब्दादनुपयोऽर्थः स सन्निधिस्तस्यामिद भोजनाय ॥१०॥ Page #134 -------------------------------------------------------------------------- ________________ बा. सू. १९ श्रीआचा राङ्गवृत्तिः 'शी० ) ॥ १०९ ॥ 73 इति, असावपि यदर्थमनुष्ठितोऽन्तरायोदयात्तत्संपत्तये न प्रभवतीत्याह- 'तओ से' इत्यादि, 'ततो' द्रव्यसन्निधिसन्निचयादुत्तरकालमुपभोगावसरे 'से'तस्य बुभुक्षोः 'एकदे'ति द्रव्यक्षेत्रकालभावनिमित्ताविर्भावित वेदनीय कम्र्मोदये 'रोगसमुत्पादाः' ज्वरादिप्रादुर्भावाः 'समुत्पद्यन्त' इत्याविर्भवन्ति । स च तैः कुष्ठराजयक्ष्मादिभिरभिभूतः सन्मग्ननासिको गलत्पाणिपादोऽविच्छेदप्रवृत्तश्वासाकुलः किंभूतो भवति इत्याह- 'जेहिं' इत्यादि, 'यैः 'मातापित्रादिभिर्निजैः सार्द्ध संवसति त एव वा निजाः 'एकदा ' रोगोत्पत्तिकाले पूर्वमेव तं परिहरन्ति स वा तान्निजान्पश्चात्परिभवोत्थापितविवेकः 'परिहरेत्' त्यजेत्, तन्निरपेक्षः सेडुकवत् स्यादित्यर्थः, ते च स्वजनादयो रोगोत्पत्तिकाले परिहरन्तोऽपरिहरन्तो वा न त्राणाय भवन्तीति दर्शयति- 'नाल'मित्यादि, पूर्ववद्, रोगाद्यभिभूतान्तःकरणेन चापगतत्राणेन च किमालम्ब्य सम्यकरणेन रोगवेदनाः सोढव्याः ? इत्याह जाणित्तु दुक्खं पत्तेयं सायं ( सू० ६८ ) ज्ञात्वा प्रत्येकं प्राणिनां दुःखं तद्विपरीतं सातं वाऽदीनमनस्केन ज्वरादिवेदनोत्पत्तिकाले स्वकृतकर्म्मफलमवश्यमनुभवनीयमिति मत्वा न वैक्लव्यं कार्यमिति, उक्तं च- " सह कलेवर ! दुःखमचिन्तयन् स्ववशता हि पुनस्तव दुर्लभा । बहुतरं च सहिष्यसि जीव है !, परवशो न च तत्र गुणोऽस्ति ते ॥ १ ॥ " यावच्च श्रोत्रादिभिर्विज्ञानैः परिहीयमानैः जराजीर्ण न निजाः परिवदन्ति यावच्चानुकम्पया न पोषयन्ति रोगाभिभूतं च न परिहरन्ति तावदात्मार्थोऽनुष्ठेय |इत्येतद्दर्शयति अणभितं च खलु वयं संपेहाए (सू० ६९ ) चशब्द आधिक्ये खलुशब्दः पुनरर्थे पूर्वमभिकान्तं वयः समीक्ष्य मूढभावं व्रजतीति प्रतिपादितम्, अनभिक्रान्तं च पुनर्वयः संप्रेक्ष्य " आय समणुवासेज्जासि" इत्युत्तरेण सम्बन्धः, 'आत्मार्थम्' आत्महितं 'समनुवासयेत् कुर्यादित्यर्थः । किमनतिक्रान्तवयसैवात्महितमनुष्ठेयमुतान्येनापि इति, परेणापि लब्धावसरेणात्महितमनुष्ठेयमित्येतद्दर्शयति खणं जाणाहि पंडिए ( सू० ७० ) क्षणः - अवसरो धर्मानुष्ठानस्य, स चार्यक्षेत्रसुकुलोत्पत्यादिकः, परिवादपोषणपरिहारदोषदुष्टानां जराबालभावरोगाणामभावे सति, तं क्षणं 'जानीहि' अवगच्छ 'पण्डित' आत्मज्ञ ! । अथवाऽवसीदन् शिष्यः प्रोत्साह्यते - हे अनतिक्रा न्तयौवन ! परिवादादिदोषत्रयास्पृष्ट! पण्डित ! द्रव्यक्षेत्रकालभावभेदभिन्नं 'क्षणम्' अवसरमेवंविधं 'जानीहि' अवबुध्यस्व, तथाहि द्रव्यक्षणो द्रव्यात्मकोऽवसरो जङ्गमत्व पञ्चेन्द्रियत्वविशिष्टजाति कुलरूपबलारोग्यायुष्कादिको मनुष्यभावः संसा'नैतच्चारित्ररोत्तरणसमर्थचारित्रावाप्तियोग्यस्त्वयाऽवाप्तः स चानादौ संसारे पर्यटतोऽसुमतो दुरापो भवति, अन्यत्र मवाप्यते, तथाहि - देवनारकभवयोः सम्यक्त्वश्रुतसामायिके एव, तिर्यक्षु च कस्यचिद्देशविरतिरेवेति । क्षेत्रक्षणः क्षेत्रात्मकोऽवसरो यस्मिन् क्षेत्रे चारित्रमवाप्यते, तत्र सर्वविरतिसामायिकस्याधोलौकिकग्रामसमन्वितं तिर्यक्क्षेत्रमेव, तत्राप्यतृतीयद्वीपसमुद्राः, तत्रापि पञ्चदशसु कर्मभूमिषु तत्रापि भरतक्षेत्रमपेक्ष्य अर्द्धषडिशेषु जनपदेष्वित्यादिकः क्षेत्रक्षणःक्षेत्ररूपोऽवसरोऽधिगन्तव्यः, अन्यस्मिंश्च क्षेत्र आद्ये एव सामायिके । कालक्षणस्तु कालरूपः क्षणोऽवसरः, स चावसर्पिण्यां तिसृषु समासु सुषमदुष्पमादुष्पमसुषमादुष्षमाख्यासु उत्सर्पिण्यां तु तृतीयचतुर्थारकयोः सर्वविरतिसामायिकस्य भवति, एतच्च प्रतिपद्यमानकं प्रत्यभ्यधायि, पूर्वप्रतिपन्नास्तु सर्वत्र तिर्यगूर्द्धाधोलोके सर्वासु च समासु द्रष्टव्याः, भावक्षणस्तु द्वेधा-कर्म्मभावक्षणो नोकर्म्मभावक्षणश्च तत्र कर्मभावक्षणः कर्मणामुपशमक्षयोपशमक्षयान्यतरावाताववसर उच्यते, तत्रोपशमश्रेण्यां चारित्रमोहनीय उपशमितेऽन्तम्मौहूर्तिक औपशमिकश्चारित्रक्षणो भवति, तस्यैव मोहनीयस्य क्षयेणान्तम्मौहूर्तिक एव छद्मस्थयथाख्यातचारित्रक्षणो भवति, क्षयोपशमेन तु क्षायोपशमिकचारित्रावसरः, स चोत्कृष्टतो | देशोनां पूर्वकोटिं यावदवगन्तव्यः, सम्यक्त्वक्षणस्त्व जघन्योत्कृष्टस्थितावायुषो वर्त्तमानस्य, शेषाणां तु कर्म्मणां पल्योपमासङ्ख्येयभागन्यूनान्तः सागरोपमकोटिकोटीस्थितिकस्य जन्तोर्भवति, स चानेन क्रमेणेति, ग्रन्थिकसत्त्वेभ्योऽभव्येभ्योऽनन्तगुणया शुद्ध्या विशुद्धयमानो मतिश्रुतविभङ्गान्यतरसाकारोपयुक्तः शुद्धलेश्यात्रि कान्यतरलेश्योऽशुभकर्मप्रकृतीनां चतुःस्थानिकं रसं द्विस्थानिकतामापादयन् शुभानां च द्विस्थानिकं चतुःस्थानिकतां नयन् बभ्रंश्च ध्रुवप्रकृतीः परिवर्त्तमानाश्च भवप्रायोग्या बनन्निति, ध्रुवकर्म्मप्रकृतयश्चेमाः पञ्चधा ज्ञानावरणीयं नवधा दर्शनावरणीयं मिथ्यात्वं कषायपोडशकं भयं जुगुप्सा तेजसकार्मणशरीरे वर्णगन्धरसस्पर्शागुरुलधूपघात निर्माणनामानि पञ्चधाऽन्तरायः, एताः सप्तचत्वारिंशद् ध्रुवप्रकृतयः, आसां सर्वदा बध्यमानत्वात्, मनुष्यतिरश्चोरन्यतरः प्रथमं सम्यक्त्वमुत्पादयन्नेता एकविंशतिः (म्) परिवर्त्तमाना बध्नाति, तद्यथा-देवगत्यानुपूर्वीद्वयपचेन्द्रियजातिवैक्रियशरीराङ्गोपाङ्गद्वयसमचतुरस्र संस्थानपराघातोच्छ्वासप्रशस्त विहायोगतिप्रशस्तनसादिदशक सातावेदनीयोच्चैर्गोत्ररूपा इति, देवनारकास्तु मनुष्यगत्यानुपूर्वीद्वयौदारिकद्वयप्रथम संहनन सहितानि For Private Personal Use Only लोक.वि. २ उद्देशकः १ ॥ १०९ ॥ Page #135 -------------------------------------------------------------------------- ________________ 74 लोक.वि.२ उद्देशकः१ श्रीआचा- शुभानि बन्नन्ति, तमतमानारकास्तु तिर्यग्गत्यानुपूद्वियनीचैर्गोत्रसहितानीति, तदध्यवसायोपपत्नः सन्नायुष्कमवघ्नन् राङ्गवृत्तिः यथाप्रवृत्तेन करणेन ग्रन्थिमासाद्यापूर्वकरणेन भित्वा मिथ्यात्वस्यान्तरकरणं विधायानिवृत्तिकरणेन सम्यक्त्वमवाप्नोति, (शी.) तत ऊर्द्ध क्रमेण क्षीयमाणे कर्मणि प्रवर्द्धमानेषु कण्डकेषु देशविरत्यादेरवसर इति । नोकर्मभावक्षपारवालस्यमो हावर्णवादस्तम्भाद्यभावे सम्यक्त्वाद्यवाप्यवसर इति, आलस्यादिभिस्तूपहतो लब्ध्वाऽपि संसारलङ्कनक्षम मनुष्यभवं ॥११ ॥ बोध्यादिकं नामोतीति, उक्तं च-"आलस्समोहऽवन्ना थंभा कोहा पमाय किविणत्ता । भयसोगा अन्नाणा विक्खेव | कुऊहला रमणा ॥१॥ एएहिं कारणेहिं लद्रूण सुदुलहपि माणुस्सं । न लहइ सुई हिअरिं संसारुत्तारणिं जीवो ॥२॥" तदेवं चतुर्विधोऽपि क्षण उक्तः, तद्यथा-द्रव्यक्षणो जङ्गमत्वादिविशिष्टं मनुष्यजन्म क्षेत्रक्षण आर्यक्षेत्रं कालक्षणो| धर्मचरणकालो भावक्षणः क्षयोपशमादिरूपः। इत्येवंभूतमवसरमवाध्यात्मार्थ समनुवासयेदित्युत्तरेण सम्बन्धः। किं च जाव सोयपरिणाणा अपरिहीणा नेत्तपरिगणाणा अपरिहीणा घाणपरिणाणा अपरिहीणा जीहपरिणाणा फरि०, इच्चेएहिं विरूवरूवेहिं पण्णाणेहिं अपरिहीणेहिं आ यटुं संमं समणुवासिज्जासि (सू० ७१ ) त्तिवेमि ॥ प्रथमोद्देशः ॥ १ आलस्यं मोहोऽवर्णः स्तम्भः क्रोधः प्रमादः कृपणता। भयशोको अज्ञानं विक्षेपः कौतूहळ रमणम् ॥ १॥ एतैः कारणलवा मुदुर्लभमपि मानुष्यं । न लभते * श्रुति हितकरी संसारोत्तारिणी जीवः ॥२॥ ___ यावदस्य विशरारोः कायापशदस्य श्रोत्र विज्ञानानि जरसा रोगेण वा अपरिहीनानि भवान्त, एवं नेत्रघाणरसनस्पर्शविज्ञानानि न विषयग्रहणस्वभावतया मान्ध प्रतिपद्यन्ते, इत्येतैः 'विरूपरूपैः' इष्टानिष्टरूपतया नानारूपैः 'प्रज्ञानैः' प्रकृटैानैरपरिक्षीयमाणैः सद्भिः किं कुर्याद् ? इत्याह-'आयई' इत्यादि, आत्मनोऽर्थ आत्मार्थः, सच ज्ञानदर्शनचारित्रात्मकः, अन्यस्त्वनर्थ एव, अथवाऽऽत्मने हितं-प्रयोजनमात्मार्थ, तञ्च चारित्रानुष्ठानमेव, अथवा आयतःअपर्यवसानान्मोक्ष एव, स चासावर्थश्चायतार्थोऽतस्तं, यदि वाऽऽयत्तो-मोक्षः अर्थः-प्रयोजनं यस्य दर्शनादित्रयस्य तत्तथा 'समनुवासयेत्' इति 'वस निवासे' इत्येतस्माद्धेतुमण्णिजन्ताल्लिसिए सं-सम्यग् यथोक्तानुष्ठानेन अनु-पश्चादनभिक्रान्तं वयः संप्रेक्ष्य क्षणम्-अवसरं प्रतिपद्य श्रोत्रादिविज्ञानानां वा प्रहीणतामधिगम्य तत आत्मार्थ 'समनुवासयेः' |आत्मनि विदध्याः। अथवा 'अर्थवशाद् विभक्तिपुरुषपरिणाम'इतिकृत्वा तेन वा आत्मार्थेन ज्ञानदर्शनचारित्रात्मकेना|त्मानं 'समनुवासयेद्'भावयेद्रञ्जयेत् , आयतार्थ वा मोक्षाख्यं सम्यग-अपुनरागमनेनान्विति-यथोक्तानुष्ठानात्पश्चादात्मना |'समनुवासयेद्'अधिष्ठापयेत् । 'इतिः' परिसमाप्ता, ब्रवीमीति सुधर्मस्वामी जम्बूस्वामिनमिदमाह, यद्भगवता श्रीवर्द्धमान-1 स्वामिनाऽर्थतोऽभ्यधायि तदेवाहं सूत्रात्मना वच्मीति । द्वितीयाध्ययनस्य प्रथम उद्देशकः समाप्तः॥ श्रीआचा- उक्तः प्रथमोद्देशकः, साम्प्रतं द्वितीयस्य व्याख्या प्रतन्यते, अस्य चायमभिसम्बन्धः, इह विषयकषायमातापित्रादिलो- लोक.वि.२ राङ्गवृत्तिः कविजयेन मोक्षावाप्तिहेतुभूतं चारित्रं यथा सम्पूर्णभावमनुभवत्येवंरूपोऽध्ययनार्थाधिकारः प्राङ्किरदेशि, तत्र माता(शी०) पित्रादिलोकविजयेन रोगजराद्यनभिभूतचेतसाऽऽत्मार्थः-संयमोऽनुष्ठेय इत्येतत्प्रथमोद्देशकेऽभिहितम् : इहापि तस्मि नेव संयमे वर्तमानस्य कदाचिन्मोहनीयोदयादरतिः स्याद् , अज्ञानकर्मलोभोदयाद्वाऽध्यात्मदोषेण संयमे न दृढत्वं भवे॥११॥ नादित्यतोऽरत्यादिव्युदासेन यथा संयमे दृढत्वं भवति तथाऽनेन प्रतिपाद्यते, अथवा यथाऽष्टप्रकारं कर्मापहीयते तथा अस्मिन्नयने प्रतिपाद्यते इत्यध्ययनार्थाधिकारेऽभ्यधायि, तच्च कथं क्षीयत इत्याह। अरइं आउट्टे से मेहावी, खणंसि मुक्के (सू०७२) __ अस्य चानन्तरसूत्रेण सम्बन्धो वाच्यः, स चायम्-'आयह समणुवासेज्जासि' आत्मार्थं संयम सम्यक्तया कुर्यात्, तत्र कदाचिदरत्युद्भवो भवेत्तदर्थमाह-'अरई' इत्यादि, परम्परसूत्रसम्बन्धस्तु 'खणं जाणाहि पंडिए' क्षणं-चारित्रावसरमवाप्यारतिं न कुर्यादित्याह-'अरई' इत्यादि, आदिसूत्रसम्बन्धस्तु 'सुअं मे आउसंतेणं भगवया एवमक्खायं'। किं तच्छुतमित्याह-'अरई आउट्टे से मेहावी' रमणं रतिस्तदभावोऽरतिस्तां पञ्चविधाचारविषयाँ मोहोदयात् कपाया|भिष्वङ्गजनितां मातापितृकलवाद्युत्थापितां 'स' इत्यरतिमान् 'मेधावी' विदितासारसंसारस्वभावः सन् आवर्तेत अपवभात निवर्तयेदित्युक्तं भवति, संयमे चारतिर्न विषयाभिष्वङ्गरतिमृते कण्डरीकस्येवेत्यत इदमुक्तं भवति-विषयाभिष्वङ्गे ॥१११॥ ४|| रतिं निवर्त्तत, निवर्तनं चैवमुपजायते यदि दशविधचकवालसामाचारीविषया रतिरुत्पद्यते पौण्डरीकस्येवेति, ततश्चेदमुक्तं || CHECK Page #136 -------------------------------------------------------------------------- ________________ श्रीआचा राङ्गदृतिः (शी०) ॥ १९५ ॥ 75 भवति-संयमे रतिं कुब्बींत, तद्विहितरतस्तु न किञ्चिद्राधायै, नापीहापरसुखोचरबुद्धिरिति, आह च “क्षितितलशयनं वा प्रान्तभैक्षानं वा, सहजपरिभवो वा नीचदुर्भाषितं वा । महति फलविशेषे नित्यमभ्युद्यतानां न मनसि न शरीरे दुःखमुत्पादयन्ति ॥ १ ॥ तणसंधारनिसण्णोऽदि मुणिवरो भनुरागमयमोहो । जं पावइ मुत्तिसुहं तं वतो चकवट्टीवि ? ॥ २ ॥" इत्यादि च । अत्र हि चारित्रमोहनीयक्षयोपशमादवाप्त चारित्रस्य पुनरपि तदुदयादवदिधाविषोरनेन सूत्रेणोपदेशो दीयते तच्चावधावनं संयमात् यैर्हेतुभिर्भवति तान्नियुक्तिकारो गाथयाऽऽष्टे बिउसे अदढो उ संगमे कोइ हुज अरईए। अन्नाणकम्मलो भाइएहिं अज्झत्थदोसेहिं ॥ १९७ ॥ इह हि प्रथमोदेश यो निर्युक्तिगाथा आस्मिंस्त्वियमेवैकेत्यतो मन्दबुद्धेः स्यादारेका यथा इयमपि तत्रत्यैवेत्यतो विनेयसुखप्रतिपत्त्यर्थं द्वितीयोदेशकग्रहणमिति, कश्चित्कण्डरीकदेशीयः 'संयमे' सप्तदशभेदभिन्ने 'अदृढः' शिथिलो मोहनीयोदयादरत्युद्भवा भवेत्, मोहनीयोदयोऽप्याध्यात्मिकैर्दोषैर्भवेत्, ते चाध्यात्मदोषा अज्ञानलोभादयः, आदिशब्दादिच्छा मदनकामानां परिग्रहो, मोहस्याज्ञानलोभकामाद्यात्मकत्वात्तेषां चाध्यात्मिकत्वादिति गाथायेः ॥ [द्वितीयाध्ययने द्वितीयोदेशक नियुक्तिः ] ॥ ननु चारतिमतो मेधाविनोऽनेन सूत्रेणोपदेशो दीयते यथा-संयमारतिमपवर्त्तेत, मेधावी चात्र विदितसंसारस्वभावो विवक्षितो यश्चैवंभूतो नासावरतिमान् तद्वांश्चेन्न विदितवेद्य इत्यनयोः सहानवस्थानलक्षणेन विरोधेन विरोधाच्छायातपयोरिव नैकत्रावस्थानम्, उक्तं च--" तज्ज्ञानमेव न भवति यस्तिशुदिते विभाति रागगणः । १ तणसंस्तार निषण्णोऽपि मुनिवरो भ्रष्टरागमदमोहः । यत्प्राप्नोति मुक्तिमुखं कुतस्तत् चक्रवर्त्यपि ॥ १" तमसः कुतोऽस्ति शक्तिर्दिन करकिरणामतः स्वातुम् ॥ १ ॥" इत्यादि, यो ज्ञानी मोहोपहतचेताः स विषयाभिष्वङ्गात्संयमे सर्वद्वन्द्वप्रत्यनीके रत्यभावं विदध्याद्, आह च-अज्ञानान्धाश्चटुलवनितापाङ्गविक्षेपितास्ते, कामे सकिं दधति विभवाभोगङ्गार्जने वा । विद्वश्चिखं भवति हि महन्मोक्षमार्गेकतानं, नाल्पस्कन्धे विटपिनि कपत्यंसभिसि गजेन्द्रः ॥ २ ॥ नैतन्मृष्यामहे, यतो ह्यवाप्तचारित्रस्यायमुपदेशो दित्सितः, चारित्रावाप्तिश्च न ज्ञानमृते, तत्कार्यत्वाञ्चारित्रस्य, न च ज्ञानारत्योर्विरोधः, अपि तु रत्यरत्योः, ततश्च संयमगता रतिरेवारत्या बाध्यते न ज्ञानम्, अतो ज्ञानिनोऽपि चारित्र मोहनीयोदयात्संयमे स्यादेवारतिः, यतो ज्ञानमप्यज्ञानस्यैव बाधकं, न संयमारतेः, तथा चोक्तम्- ज्ञानं भूरि यथावैवस्तुविषयं स्वस्य द्विषो बाधकं, रागारातिशमाय हेतुमपरं युके न कर्तृ स्वयम् । दीपो यत्तमसि व्यनति किमु नो रूपं स एवेक्षता, सर्वः स्वं विषयं प्रसाध्यति हि प्रासङ्गिकोऽन्यो विधिः ॥ १ ॥ तथेदमपि भवतो व कर्णविवरमगाद् यथा-'बलवानिन्द्रियग्रामः, पण्डितोऽप्यत्र मुह्यती'त्यतो यत्किचिदेतत्, अथवा नारत्यापन्न एवैवमुच्यते, अपि त्वयमुपदेशो मेधावी संयमविषये मा विधादरतिमिति । संयमारतिनिवृत्तश्च सन् कं गुणमवामोतीत्याह - 'खणंसि मुक्के' परमनिरुद्धः कालः क्षणः जरत्पट्टशाटिकापाटनदृष्टान्तस्यप्रसाधितः तत्र मुको विभक्तिपरिणामाद्वा क्षणेन- अष्टप्रकारेण कर्मणा संसारबन्धनैर्वा विषयाभिष्वङ्गस्नेहादिभिर्मुको भरतवदिति, ये पुनरनुपदेशवर्त्तिनः कण्डरीका द्यास्ते चतुर्ग| तिकसंसारान्तर्वर्त्तिनो दुःखसागरमभिवसन्तीत्याह च- अणाणाय पुट्ठावि पगे नियहंति, मंदा मोहेण पाउडा, अपरिग्गहा भविस्सामो समु ल कामे अभिगाहइ, अणाणाए मुणिणो पडिलेहंति, इत्भ मोहे पुणो पुणो सना नो हव्वाप नो पाराए (सू०७३ ) आज्ञाप्यत इत्याज्ञा - हिताहितप्राप्तिपरिहाररूपतया सर्वज्ञोपदेशस्तद्विपर्ययोऽनाज्ञा तथा अनाज्ञया सत्या 'स्पृष्टाः ' | परीपहोपसर्गैः, अपिशब्दः सम्भावनायां स च भिन्नक्रमो निवर्त्तन्त इत्यस्मादनन्तरं द्रष्टव्यः, 'एके' मोहनीयोदयाकण्डरीकादयो न सर्वे संयमात्समस्तद्वन्द्वोपशमरूपात् निवर्त्तन्ते अपीति, सम्भाव्यत एतन्मोहोदयस्येत्यपिशब्दार्थः, किंभूताः सन्तो निवर्त्तन्त इत्याह- 'मन्दा' जडा अपयतकर्त्तव्याकर्त्तव्यविवेकाः, कुत एवंभूता ?, यतो 'मोहेन प्रावृता' मोह:- अज्ञानं मिथ्यात्वमोहनीयं वा तेन प्रावृता-गुण्ठिताः, उक्तं च- "अज्ञानं खलु कष्टं क्रोधादिभ्योऽपि सर्वपापेभ्यः । अर्थ हितमहितं वा न वेत्ति येनावृतो लोकः ॥ १ ॥" इत्यादि, तदेवमवाप्त चारित्रोऽपि कम्र्मोदयात्परीषहोदयेऽङ्गीकृत| लिङ्गः पश्चाद्भावता मालम्बत इत्युकम् । अपरे तु स्वरुचिविरचितवृत्तयो नानाविधैरुपायैर्लोकादर्थं जिघृक्षवः किल वयं | संसारोद्विग्ना मुमुक्षवस्तेषु तेषु आरम्भविषयाभिष्वङ्गेषु प्रवर्तत इति दर्शयति- 'अपरिग्गहा' इत्यादि, परि:- समन्तात् मनो| वाक्कायकर्मभिर्गृह्यत इति परिग्रहः स येषां नास्तीत्यपरिग्रहा एवंभूता वयं भविष्याम इति शाक्यादिमतानुसारिणः स्वयूथ्या वा 'समुत्थाय' चीवरादिग्रहणं प्रतिपद्य, ततो लब्धान् कामान् 'अभिगाहन्ते' सेवन्ते, तिव्यत्ययेन चैकवचनमिति, अत्र चान्त्यत्रतोपादानात् शेषाण्यपि ब्राह्माणि अहिंसका वयं भविष्याम एवममृपावादिन इत्याद्यप्यायोज्यम् । तदेवं शैलूपा इवान्यथावादिनोऽन्यथाकारिणः कामार्थमेव तांस्तान् प्रत्रज्याविशेषान्विवति, उक्तं च- "स्वेच्छाविरचितशास्त्रः For Private Personal Use Only लाक.वि.२ उद्देशका ॥ ११२ ॥ Page #137 -------------------------------------------------------------------------- ________________ 76 * श्रीआचा प्रव्रज्यावेषधारिभिः क्षुद्रैः । नानाविधैरुपायैरनाथवन्मुष्यते लोकः ॥ १॥” इत्यादि । तदेवं प्रव्रज्यावेषधारिणो लब्धा- लोक.वि.२ राङ्गवृत्तिः कामानवगाहन्ते तल्लाभार्थं च तदुपायेषु प्रवर्तन्ते इत्याह-'अणाणाए' इत्यादि, 'अनाज्ञया' स्वैरिण्या बुद्ध्या 'मुनय' उद्देशका २ (शी०) इति मुनिवेषविडम्बिनः कामोपायान् 'प्रत्युपेक्षन्ते' कामोपायारम्भेषु पौनःपुन्येन लगन्तीति, आह च- एत्थ' इत्यादि, 'अत्र' अस्मिन् विषयाभिष्वङ्गाज्ञानमये भावमोहे पौनःपुन्येन 'सन्नाः' विषण्णा निमग्नाः पङ्कायमग्ना नागा इवात्मानमाक्रष्टुं ॥११३॥ नालमिति, आह च-'नो हव्वाए नो पाराए' यो हि मध्येमहानदीपूर निमग्नो भवत्यसी नारातीयतीराय नापि पारेमहा नदीपूरमिति, एवमत्रापि कुतश्चिन्निमितात्त्यक्तगृहगृहिणीपुत्रधनधान्य हिरण्यरत्नकुप्यदासीदासादिविभव आकिश्चन्यं प्रतिज्ञायारातीयतीरदेश्यागहवाससौख्यान्निर्गतः सन् नो हवाएत्ति भवति, पुनरपि वान्तभोगाभिलाषितया यथोक्तसंयमाभावेन तक्रियाया विफलत्वात् नो पाराए त्ति भवति, उभयतो मुक्तबन्धना मुक्तोलीवोभयभ्रष्टो न ग्रहस्थो नापि प्रव्रजित इत्युक्तं भवति, उक्तं च-"इन्द्रियाणि न गुप्तानि, लालितानि न चेच्छया। मानुष्यं दुर्लभं प्राप्य, न भुक्तं नापि शोषितम् ६॥१॥” इति । ये पुनरप्रशस्तरतिनिवृत्ताः प्रशस्तरतिमधिशयानास्ते किंभूता भवन्तीत्याह विमुत्ता हु ते जणा जे जणा पारगामिणो, लोभमलोभेण दुगुंछमाणे लद्धे कामे नाभिगाइ (सू०७४) G ॥११३॥ विविधम्-अनेकप्रकारं द्रव्यतो धनस्वजनानुषङ्गाद्भावतो विषयकषायादिभ्योऽनुसमयं मुच्यमाना एव भाविनि भूत|वदुपचारान्मुक्ता विमुक्ताः ते जना ये जनाः सर्वस्वजनभूता निर्ममत्वाः पारगामिनो भवन्ति, पारो-मोक्षः संसाराणवतटवृत्तित्वात्तत्कारणानि ज्ञानदर्शनचारित्राण्यपि पार इति, भवति हि तादात्ताच्छब्द्यं यथा तन्दुलान् वर्षति पर्जन्यः, अतस्तत्पारं-ज्ञानदर्शनचारित्राख्यं गन्तुं शीलं येषां ते पारगामिनः, ते मुक्ता भवन्तीति पूर्वेण सम्बन्धः । कथं पुनः सम्पर्णपारगामित्वं भवतीत्याह-'लोभ' इत्यादि, इह हि लोभः सर्वसङ्गानां दुस्त्यजो भवति, तथाहि-क्षपकश्रेण्यन्तर्गतस्थापगताशेषकषायस्यापि खण्डशः क्षिप्यमाणोऽप्यनुबध्यत इति, अतस्तं लोभ, तद्विपक्षेण अलोभेन 'जुगुप्समानो' निन्दन्परिहरन् किं करोतीत्याह-'लद्धे' इत्यादि, 'लब्धान्' प्राप्तानिच्छामदनरूपान् कामान् 'नाभिगाहते' न सेवते, यो हि शरीरादावपि निवृत्तलोभः स कामाभिष्वङ्गवान्न भवति, ब्रह्मदत्तामन्त्रितचित्रवदिति, प्रधानान्त्यलोभपरित्या* गेन चोपसर्जनाधस्तनपरित्यागो द्रष्टव्यः, तद्यथा-क्रोधं क्षान्त्या जुगुप्समानो मानं माईवेन मायामार्जवेनेस्याद्यप्या योज्यं, लोभोपादानं तु सर्वकषायप्राधान्यख्यापनार्थमुपाददे, तथाहि-तत्प्रवृत्तः साध्यासाध्यविवेकविकलः कार्याकार्य-15 विचाररहितः सन्नर्थंकदत्तदृष्टिः पापोपादानमास्थाय सर्वाः क्रियाः अधितिष्ठतीति, तदुक्तम्-"धावेइ रोहणं तरइ सायरं भमइ गिरिणिगुंजेसुं । मारेइ बंधवंपिहु पुरिसो जो होइ धणलुद्धो ॥१॥ अडइ बहुं वहइ भरं सहइ छुह पावमायरइ धिहो । कुलसीलजाइपच्चयधिइं च लोभहुओ चयइ ॥२॥” इत्यादि, तदेवं कुतश्चिनिमित्तात्सहापि लोभा-18 दिना निष्क्रम्य पुनर्लोभादिपरित्यागः कार्यः, अन्यस्तु लोभं विनापि प्रव्रज्यां प्रतिपद्यत इति दर्शयति १ धावति रोहणं तरति सागर भ्राम्यति गिरिनिकुशेषु । मारयति बान्धवमपि पुरुषो यो भवति धनलुब्धः॥१॥ अटति बहु वहति भार सहते क्षुधां पापमाIPIचरति धृष्टः । कुलशीलजातिप्रत्ययधृतीश्च लोभाभिद्रुतस्त्यजति ॥ २॥ श्रीआचा- विणावि लोभं निक्खम्म एस अकम्मे जाणइ पासइ, पडिलेहाए नावकंखइ, एस लोक.वि.२ राङ्गवृत्तिः अणगारित्ति पवुच्चइ, अहो य राओ परितप्पमाणे कालाकालसमुट्ठाइ संजोगट्टी अट्ठा(शी०) * उद्देशकः२ लोभी आलंपे सहकारे विणिविट्टचित्ते इत्थ सत्थे पुणो पुणो से आयबले से नाइबले ॥११४॥ से मित्तबले से पिञ्चवले से देवबले से रायवले से चोरबले से अतिहिबले से किविणबले से समणवले, इच्चेएहिं विरूवरूवेहिं कज्जेहिं दंडसमायाणं संपेहाए भया कज्जइ, पावमुक्खुत्ति मन्नमाणे, अदुवा आसंसाए (सू०७५) कश्चिद्भरतादिनिःशेषतो लोभापगमाद्विनापि लोभं 'निष्क्रम्य' प्रव्रज्या प्रतिपद्य, पाठान्तरं वा 'विणइत्तु लोभ' सञ्चपालनसंज्ञकमपि लोभं 'विनीय निर्मूलतोऽपनीय एष एवंभूतः सन् 'अकर्मा'अपगतघातिकर्मचतुष्टयाविर्भूतानावरण ज्ञानो विशेषतो जानाति सामान्यतः पश्यति, एतदुक्तं भवति-एवंभूतो लोभो येन तत्क्षये मोहनीयक्षये चावश्यं घाति-- कर्मक्षयस्तस्मिंश्च निरावरणज्ञानसद्भावस्ततोऽपि भवोपग्राहिकर्मापगम इत्यतो लोभापगमे अकम्र्मेत्युक्तम् । यतश्चैवम्भूतो लोभो दुरन्तस्तद्धानी चावश्यं कर्मक्षयस्ततः किं कर्तव्यमित्याह-'पडिलेहाए'इत्यादि, प्रत्युपेक्षणया-गुणदोषपर्यालो चनयोपपन्नः सन्नथवा लोभविपाकं प्रत्युपेक्ष्य-पर्यालोच्य तदभावे गुणं च लोभं 'नावकाङ्क्षति' नाभिलषतीति, यश्चाज्ञानो- ११४॥ ६ पहतान्तःकरणोऽप्रशस्तमूलगुणस्थानवर्ती विषयकपायाद्युपपन्नस्तस्य पूर्वोक्तं विपरीततया सर्व सैतिष्ठते, तथाहि-अलोभ , तद्यथा-क्रोधं मान्यताहि-तलावृत्तः साध्यादतम्-धावे CHARXXXA4%9** । * * * Page #138 -------------------------------------------------------------------------- ________________ आ. स. २० लोभेन जुगुप्समानो लब्धान् कामानवगाहते, लोभमनपनीय निष्क्रम्य पुनरपि लोभैकमनाः सका न जानाति नापि पश्यति, अपश्यंश्चाप्रत्युपेक्षणयाऽभिकासति । यच्च प्रथमोद्देशकेऽप्रशस्तमूलगुणस्थानमवाचितच वाच्यमिति, आह च-'अहो य राओ' इत्यादि, अहोरात्रं परितप्यमानः कालाकालसमुत्थायी संयोगार्थी अर्थालोभी आलुम्पः सहसाकारो विनिविएचित्तः अत्र-शस्त्रे पृथिवीकायाधुपघातकारिणि पौनःपुन्येन वर्तते । किं च-'से आयबले' आत्मनो बलं-शक्त्युपचय आत्मबलं तन्मे भावीतिकृत्वा नानाविधैरुपार्यरात्मपुष्टये तास्ताः क्रियाः ऐहिकामुष्मिकोपघातकारिणीर्विधते, तथाहि'मांसेन पुष्यते मांसमितिकृत्वा पश्चेन्द्रियघातादावपि प्रवर्तते, अपराश्च लुम्पनादिकाः सूत्रेणैवाभिहिताः, एवं च 'ज्ञातिवलं' स्वजनबलं मे भावीति, तथा तन्मित्रवलं मे भविष्यति येनाहमापदं सुखेनैव निस्तरिष्यामि, तत्प्रेत्यबलं भविप्यतीति वस्तादिकमुपहन्ति, तद्वा देववलं भावीति पचनपाचनादिकाः क्रिया विधत्ते, राजबलं वा भे भविष्यतीति राजानमुपचरति, चौरग्रामे वा वसति चौरभार्ग वा प्राप्स्यामीति चौरानुपचरति, अतिथिबलं वा मे भविष्यतीत्यतिथीनुपचरति, अतिथिर्हि निःस्पृहोऽभिधीयते इति, उक्तं च-"तिथिपर्वोत्सवाः सर्वे, त्यक्ता येन महात्मना। अतिथि तं विजानीयाच्छेषमभ्यागतं विदुः ॥ १ ॥" एतदुक्तं भवति-तद्वलार्थमपि प्राणिषु दण्डो न निक्षेप्शव्यः इति, एवं कृपणश्रमणार्थमपि वाच्यमिति, एवं पूर्वोक्तः 'विरूपरूपैः'नानाप्रकारैः पिण्डदानादिभिः कायः 'दण्डसमादान'मिति दण्ड्यन्ते-व्यापाद्यन्ते प्राणिनो येन स दण्डस्तस्य सम्यगादानं-ग्रहणं समादानं, तदात्मबलादिकं मम नाभविष्यत् यद्यहमेतन्नाकरिष्यमित्येवं 'संप्रेक्षया' पर्यालोचनया एवं संप्रेक्ष्य वा भयात् क्रियते, एवं तावदिहभवमाश्रित्य दण्ड|समादानकारणमुपन्यस्तम् , आमुष्मिकार्थमपि परमार्थमजानानैर्दण्डसमादानं क्रियत इति दर्शयति-पावमोक्खो'त्ति | लोक.वि.२ इत्यादि, पातयति पासयतीति वा पापं तस्मान्मोक्षः पापमोक्षः, 'इति' हेतौ, यस्मात्स मम भवीष्यतीति मन्यमानः दण्डसमादानाय प्रवर्तत इति, तथाहि-हुतभुजि षड्जीवोपघातकारिणि शस्त्रे नानाविधोपायप्राण्युपघातात्तपापविध्वं उद्देशकः २ सनाय पिप्पलशमीसमित्तिलाज्यादिकं शठव्युदाहितमतयो जुह्वति, तथा पितृपिण्डदानादौ बस्तादिमांसोपस्कृतभोजनादिकं द्विजातिभ्य उपकल्पयन्ति तद्भुक्तशेषानुज्ञातं स्वतोऽपि भुञ्जते, तदेवं नानाविधैरुपायैरज्ञानोपहतबुद्धयः पापमोक्षार्थ दण्डोपादानेन तास्ताः क्रियाः प्राण्युपघातकारिणीः समारभमाणाः अनेकभवशतकोटीदुर्मोचमघमेवीपाददत इति । किञ्च-'अदुवा' इत्यादि, पापमोक्ष इति मन्यमानो दण्डमादत्त इत्युक्तम् , अथवा आशंसनम् आशंसा-अप्राप्तप्रापणाभिलापस्तदर्थ दण्डसमादानमादत्ते, तथाहि-ममैतत् परुत्सरारि वा प्रेत्य वोपस्थास्यते इत्याशं-IP सया क्रियासु प्रवर्तते, राजानं वाऽर्थाशाविमोहितमना अवलगति, उक्तं च-"आराध्य भूपतिमवाप्य ततो धनानि, भोक्ष्यामहे किल वयं सततं सुखानि । इत्याशया धनविमोहितमानसाना, कालः प्रयाति मरणावधिरेव पुंसाम् ॥१॥ एहि गच्छ पतोत्तिष्ठ, वद मौनं समाचर । इत्याद्याशाग्रहग्रस्तैः, क्रीडन्ति धनिनोऽर्थिभिः ॥२॥" इत्यादि ॥ तदेवं ज्ञात्वा किं कर्त्तव्यमित्याह श्रीआचारावृत्तिः (शी०) ॥११५॥ तं परिणाय मेहावी नेव सयं एएहिं कजेहिं दंडं समाभिजा नेव अन्नं एएहिं कजेहिं दंडं समारंभाविजा एएहिं कज्जेहिं दंडं समारंभंतंपि अन्नं न समणुजाणिज्जा, एस मग्गे आरिपहिं पवेइए, जहेत्थ कुसले नोवलिंपिज्जासि तिबेमि (सू०७६) लोगविजयस्स बितिओ उद्देसो ॥२॥ 'तदिति सर्वनाम प्रक्रान्तपरामर्शि, 'तत्' शस्त्रपरिज्ञोक्तं स्वकायपरकायादिभेदभिन्नं शस्त्रम् , इह वा यदुक्तम् अप्रशस्तगुणमूलस्थानं-विषयकषायमातापित्रादिकं, तथा कालाकालसमुत्थानक्षणपरिज्ञानश्रोत्रादिविज्ञानप्रहाणादिकं तथाऽऽत्मबलाधानाद्यर्थं च दण्डसमादानं ज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यानपरिज्ञया परिहरेत् 'मेधावी' मर्यादावर्ती, ज्ञातहेयोपादेयः सन् किं कुर्यादित्याह-'नेव सयं' इत्यादि, नैव 'स्वयम्' आत्मना एतैः-आत्मबलाधानादिकैः 'कार्यैः' कर्त्तव्यैः समुपस्थितैः सभिः 'दण्डं' सत्त्वोपघातं समारभेत् , नाप्यन्यमपरमेभिः कार्हिसानृतादिकं दण्डं समारम्भयेत्, तथा समारभमाणमप्यपरं योगत्रिकेण न समनुज्ञापयेद् । एष चोपदेशस्तीर्थकुद्भिरभिहित इत्येतत् सुधशर्मस्वामी जम्बूस्वामिनमाहेति दर्शयति-'एस' इत्यादि, 'एप' इति ज्ञानादियुक्तो भावमार्गो योगत्रिककरणत्रिकेण दण्डसमादानपरिहारलक्षणो वा 'आय' आराद्याताः सर्वहेयधर्मेभ्य इत्यार्याः-संसारार्णवतटवर्तिनः क्षीणघातिकताम्र्मांशाः संसारोदरविवरवर्तिभावविदः तीर्थकृतस्तैः 'प्रकर्षण' सदेवमनुजायां पर्षदि सर्वस्वभाषानुगामिन्या वाचा योगपद्याशेषसंशीतिच्छेत्र्या प्रकर्षेण वेदितः कथितः प्रतिपादित इतियावत्, एवम्भूतं च मार्ग ज्ञात्वा किं कर्त्तव्य Page #139 -------------------------------------------------------------------------- ________________ 78 बर श्रीआचा-8 मित्याह-'जहेत्थ' इत्यादि, तेषु तेष्वात्मबलोपधानादिकेषु कार्येषु समुपस्थितेषु सत्सु दण्डसमुपादानादिकं पारहरन् । रावृत्तिः 'कुशलो' निपुणः अवगततत्त्वो यथैतस्मिन् दण्डसमुपादाने स्वमात्मानं 'नोपलिम्पयेः' न तत्र संश्लेषं कुर्या इति, (शा०) विभक्तिपरिणामाद्वा एतेन दण्डसमुपादानजनितकर्मणा यथा नोपलिप्यसे तथा सर्वैः प्रकारैः कुर्यास्त्वम् । इतिशब्दः परिसमाप्तौ, ब्रवीमीति पूर्ववत् । लोकविजये द्वितीय उद्देशकः समाप्तः॥ लोक.वि.२ देशका ३ *%%%A4%%% I उक्को द्वितीयोदेशकः, साम्प्रतं तृतीय आरभ्यते, अस्य चायमभिसम्बन्धा-नहानन्तरोद्देशके संयमे दृढत्वं कार्य-17 हमसंयमे चारतत्वमुक्त, तचोभयमपि कषायव्युवासेन सम्पद्यते, तत्रापि मान उत्पत्तेरारभ्य उचैर्गोत्रोत्थापितः स्यात् अतस्तदा सार्थमिदमभिधीयते । अब चानन्तरसूत्रेण सम्बन्धः-'जस्थ कुसले नोवलिंपेजासि' कुशलो निपुणः समस्मिमुर्गोत्राभिमाने यथाऽऽरमानं नोपलिम्पयेतथा विदभ्यास्त्वं, किं मत्वा', इत्यतस्तदभिधीयते से असई उच्चागोए असई नीआगोए, नो हीणे नो अइरित्ते, नोऽपीहए, इय संखाय को गोयावाई को माणावाई?, कंसि वा एगे गिज्झा, तम्हा नो हरिसे नो कुपणे भूएहिं जाण पडिलेह सायं (सू०७७)। 'से असई उच्चागोए असई नीआगोएत्ति' 'स' इति संसार्यसुमान 'असकृद्' अनेकशः उच्चैर्गोत्रे मानसत्कारार्हे. उत्पन्न इति शेषः, तथा असकृनीचैर्गोत्रे सर्वलोकावगीते, पौनःपुन्येनोसन्न इति, तथाहि-नीचैर्गोत्रोदयादनन्तमपि कालं तिर्यश्वास्ते, तत्र च पर्यटन् द्विनवतिनामोत्तरप्रकृतिसत्कर्मा संस्तथाविधाध्यवसायोपपन्नः आहारकशरीरतत्ससातबन्धनाङ्गोपाङ्गदेवगत्यानुपूर्वीद्वयनरकगत्यानुपूर्वीद्वयवैक्रियचतुष्टयरूपा एता द्वादशकर्मप्रकृतीनिर्लेप्याशीतिसकर्मा तेजोवायुषूत्पन्नः सन् मनुजगत्यानुपूर्वीद्वयमपि निर्लेप्य तत उच्चैर्गोत्रमुद्वलयति पल्योपमासंख्येयभागेन, अतस्तेजोवायुष्वाद्य एव भङ्गकः, तद्यथा-नीचैर्गोत्रस्य बन्ध उदयोऽपि तस्यैव सत्कर्मताऽपीति, ततोऽप्युद्वत्तस्यापरैकेन्द्रियगतस्यायमेव भङ्गः, त्रसेष्वप्यपर्याप्तकावस्थायामयमेव, अनिलेपिते तूच्चैर्गोत्रे द्वितीयचतुथौँ भङ्गो, तद्यथा-नीचैर्गोत्रस्य बन्ध उदयोऽपि तस्यैव सत्कर्मता तूभयरूपस्यैवेति द्वितीयः, तथा उच्चैर्गोत्रस्य बन्धो नीचस्योदयः सत्कर्माता तुभयरूपस्येति चतुर्थः, शेषास्तु चत्वारो न सन्त्येव, तिर्यसूच्चैर्गोत्रस्योदयाभावादिति भावः, तदेवमुच्चैर्गोत्रोद्बलनेन कलंकलीभावमापनोऽनन्तं कालमेकेन्द्रियेष्वास्ते, अनुदलिते वा तिर्यश्वास्तेऽनन्ता उत्सर्पिण्यवसपिणीः, आवलिकाकालासख्ये १.स्थान्यत्रापि आदावय. प्र. २ अनिलेपिते तूषोंने द्वितीयो भङ्गकः, कस्यचित्प्रथमसमय एवापरस्यान्तमुहूर्तावोर्ध्वमुच्चैर्गोत्रसम्बन्धसद्भावे चतुर्थभनकः, तद्यथा-नीचेोत्रस्य बन्ध उदयोऽपि तस्यैव सत्कम्मैता तूभयरूपस्सैवेति द्वितीयः, तयोथैर्गोत्रस्य बन्धो नीचस्योदयः सत्कर्मता तूभयरूपस्येति चतुर्थः, शेषास्तु चत्वारो न सन्त्येव, तिर्यगात्रस्योदयाभावादिति भावः । तदेवमुर्गोत्रोदलनेन कलंकलीभावमापनोऽसंख्येयमपि कालं सूक्ष्मत्रसेवारते, ततोऽप्युदत्त | उत्रिोदयाभावे सति द्वितीयचतुर्थमनकस्थोऽनन्तमपि कालं तिर्यश्वास्ते इति, स च अनन्ता उत्सर्णिव्यवसर्पिणीः, आवलिकाकालासंख्येयभागसमयसंख्यान् पुद्गलपरावर्तीनिति प्र. ३ नीचेर्गोत्रस्य बन्ध उचैर्गोत्रस्योदयः उचनीचैर्गोत्र सती ३ उचैर्गोत्रस्य बन्ध उचैर्गोत्रस्योदय उचनीचैगोत्रे सती ५ उगोत्रस्योदय उच्चनीचे!त्र सती । उचैर्गोत्रस्योदय उचैर्गोत्रं सत् ७ इत्येवरूपाः शेषास्तृतीयपश्चमषष्ठसप्तमभङ्गरूपावत्वारः. प्र. श्रीआचा- यभागसमयसंख्यान पुद्गलपराव निति, कीडशः पुनः पुद्रलपरावर्त इति ? उच्यते, यदौदारिकवैक्रियतैजसभाषानापा- लोक.वि.२ राजवृत्तिः नमनःकर्मसप्तकेन संसारोदरविवरवर्तिनः पुद्गलाः आत्मसात्परिणामिता भवन्ति तदा पुद्गलपरावर्त इत्येके, अन्ये तुदायका (शी०) द्रव्यक्षेत्रकालभावभेदाच्चतुर्की वर्णयन्ति, प्रत्येकमसावपि बादरसूक्ष्मभेदात् द्वैविध्यमनुभवति, तत्र द्रव्यतो बादरो यदौ दारिकवैक्रियतैजसकामणचतुष्टयेन सर्वपुद्गला गृहीत्वोज्झितास्तदा भवति, सूक्ष्मः पुनर्यदैकशरीरेण सर्वपुद्गलाः सर्शिता ॥११७॥ भवन्ति तदा द्रष्टव्यः १, क्षेत्रतो बादरो यदा क्रमोत्क्रमाभ्यां त्रियमाणेन सर्वे लोकाकाशप्रदेशाः स्पृष्टा भवन्ति तदा विज्ञेयः, सूक्ष्मस्तु तदा विज्ञेयो यदैकस्मिन् विवक्षिताकाशखण्डके मृतः पुनर्यदा तस्यानन्तरप्रदेशवृद्ध्या सर्व लोकाकाशं व्यामोति तदा ग्राह्यः २, कालतो बादरो यदोत्सर्पिण्यवसर्पिणीसमयाः क्रमोत्क्रमाभ्यां घियमाणेनालिङ्गिता भवन्ति तदा विज्ञेयः, सूक्ष्मस्तूत्सर्पिणीप्रथमसमयादारभ्य क्रमेण सर्वसमया नियमाणेन यदा छुप्ता भवन्ति तदाऽवगन्तव्यो ३, भावतो बादरो यदाऽनुभागबन्धाध्यवसायस्थानानि क्रमोत्क्रमाभ्यां म्रियमाणेन व्याप्तानि भवन्ति तदाऽभिधीयते, अनुभागबन्धाध्यवसायप्रमाणं तु संयमस्थानावसरे प्रागेवाभ्यधायीति, सूक्ष्मस्तु जघन्यानुभागबन्धाध्यवसायस्थानादारभ्य यदा सर्वेष्वपि क्रमेण मृतो भवति तदाऽवसेय इति । तदेवं कलंकलीभावमापन्नोऽन्यो वा नीचैर्गोत्रोदयादनन्तमपि काले तिर्यवास्ते, मनुष्येष्वपि तदुदयादेव चावगीतेषु स्थानेषूत्पद्यते, तथा कलंकलीसत्त्वोऽपि द्वीन्द्रियादिषूत्पन्नः सन् प्रथमसमये एव पर्यायुत्तरकालं वोच्चैर्गोत्रं बद्धा मनुष्येष्वसकृदुच्चैर्गोत्रमास्कन्दति, तत्र कदाचित्तृतीयभङ्गकस्थः ॥११७॥ पश्चमभङ्गोपपन्नो वा भवति, ताविमौ-नीचैर्गोत्रं बनात्युच्चैर्गोत्रस्योदयः सत्कर्मता तभयस्य तृतीयः, पञ्चमस्तूच्चैर्गोत्रं Page #140 -------------------------------------------------------------------------- ________________ % A6 6%25EWROT%2594% बनाति तस्यवोदयः सत्कर्मता तूभयस्य, षष्ठसप्तमभङ्गो तूपरतबन्धस्य भवतः, अविषयत्वान्न ताभ्यामिहाधिकारः, तौ चेमौवन्धोपरमे उच्चैर्गोत्रोदयः सत्कर्मता तूभयस्येति षष्ठः, सप्तमस्तु शैलेश्यवस्थायां द्विचरमसमये नीचैर्गोत्रे क्षपिते उच्चैगोत्रोदयस्तस्यैव सत्कर्मतेति, तदेवमुच्चावचेषु गोत्रेषु असकृदुखद्यमानेनासुमता पञ्चभङ्गकान्तर्वर्तिना न मानो विधेयो नापि दीनतेति । तयोश्चोच्चावचयोः गोत्रयोन्धिाध्यवसायस्थानकण्डकानि तुल्यानीत्याह-'णो हीणे णो अइरित्ते' यावन्त्युच्चैर्गोत्रेऽनुभावबन्धाध्यवसायस्थानकण्डकानि नीचैर्गोत्रेऽपि तावन्त्येव, तानि च सर्वाण्यप्यसुमताऽनादिसंसारे भूयो भूयः स्पर्शितानि, तत उच्चैर्गोत्रकण्डकार्थतयाऽसुभृन्न हीनो नाप्यतिरिक्तः, एवं नीचैर्गोत्रकण्डकार्थतयाऽपीति । नागार्जुनीयास्तु पठन्ति-“एगमेगे खलु जीवे अईअद्धाए असई उच्चागोए असई नीआगोए, कंडगड्याए नो हीणे नो अइरित्ते" एकको जीवः खलुशब्दो वाक्यालङ्कारे अतीते कालेऽसकृदुच्चावचेषु गोत्रेषूत्पन्नः, स चोचावचानुभागकण्डकापेक्षया न हीनो नाप्यतिरिक्त इति, तथाहि-उच्चैर्गोत्रकण्डकेभ्य एकभविकेभ्योऽनेकभविकेभ्यो वा नीचैर्गोत्रकण्डकानि न हीनानि नाप्यतिरिक्तानीत्यतोऽवगम्योत्कर्षापकों न विधेयौ, अस्य चोपलक्षणार्थत्वात् सर्वेष्वपि मदस्थानेष्वेतदायोज्यं । यतश्चोच्चावचेषु स्थानेषु कर्मवशादुत्पद्यन्ते, बलरूपलाभादिमदस्थानानां चासमञ्जसतामवगम्य किं कर्त|व्यमित्याह-'नोऽपीहए' अपिः सम्भावने स च भिन्नक्रमो, जात्यादीनां मदस्थानानामन्यतमदपि नो 'ईहेतापि' ना भिलषेदपि अथवा नो स्पृहयेत्-नावकानेदिति । तत्र यधुच्चावचेषु स्थानेष्वसकृदुत्पन्नोऽसुमांस्ततः किमित्याह-'इय दा संखाय' इत्यादि, इतिरुपप्रदर्शने 'इति' एतत्पूक्तिनीत्योचावचस्थानोसादादिकं 'परिसंख्याय' ज्ञात्वा 'को गोत्रवादी श्रीआचा- राङ्गवृत्तिः (शी०) भवेद् ?' यथा ममोच्चैर्गोत्रं सर्वलोकमाननीयं नापरस्येत्येवंवादी को बुद्धिमान् भवेत्!, तथाहि-मयाऽन्यैश्च जन्तुभिः लोक.वि.२ सर्वाण्यपि स्थानान्यनेकशः प्राप्तपूर्वाणीति, तथोच्चैर्गोत्रनिमित्तमानवादी वा को भवेत् ?, न कश्चित्संसारस्वरूपपरिच्छेदी उद्देशका त्यर्थः, किंच-कसि वा एगे गिज्झे अनेकशोऽनेकस्मिन् स्थानेऽनुभूते सति तन्मध्ये कस्मिन्या एकस्मिन्नुच्चैर्गोत्रादिकेsनवस्थितस्थानके रागादिविरहादेकः कथं गृध्येत् ?, तात्पर्यम्-आसेवां विदितकर्मपरिणामो विदध्यात्, युज्येत गाय यदि तत्स्थान प्राप्तपूर्व नाभविष्यत् , तच्चानेकशः प्राप्तपूर्वम्, अतस्तल्लाभालाभयोः नोत्कर्षापकों विधेयाविति, आह च'तम्हा' इत्यादि, यतोऽनादौ संसारे पर्यटताऽसुमताऽदृष्टायत्तान्यसकृदुच्चावचानि स्थानान्यनुभूतानि तस्मात्कथश्चिदुचावचादिकं मदस्थानमवाप्य 'पण्डितो' हेयोपादेयतत्त्वज्ञो 'न हृष्येत्' न हर्ष विदध्याद्, उक्तं च-"सर्वसुखान्यपि बहुशः प्राप्तान्यटता मयाऽत्र संसारे । उच्चैःस्थानानि तथा तेन न मे विस्मयस्तेषु ॥१॥ जइ सोऽवि णिज्जरमओ पडि-15 सिद्धो अहमाणमहणेहिं । अवसेस मयहाणा परिहरिअव्या पयत्तेणं ॥२॥" नाप्यवगीतस्थानावाप्तौ वैमनस्यं विदध्याद्, आह च-'नो कुप्पे' अदृष्टवशात्तथाभूतलोकासम्मतं जातिकुलरूपबललाभादिकमधममवाप्य 'न कुप्येत्' न क्रोधं कुर्यात्, कतरन्नीचस्थानं शब्दादिकं वा दुःखं मया नानुभूतमित्येवमवगम्य नोद्वेगवशगेन भाव्यम्, उक्तं च-"अवमानासरिभ्रंशाधवन्धधनक्षयात् । प्राप्ता रोगाश्च शोकाश्च, जात्यन्तरशतेष्वपि ॥१॥ संते ये अविम्हइउं असोइड पंडिएण १ यदि सोऽपि निर्जरामदः प्रतिषिद्धोऽष्टमानमधनैः । अवशेषाणि मदस्थानानि परिहर्त्तव्यानि प्रयत्नेन ॥ १॥ २ सत्सु च विस्मेतुमशोचितुं पण्डितेन | ॥११८॥ चासत्सु । शक्यं हि दुमोपमितहृदयेन हितं धरता ॥ १ ॥ भूत्वा चक्रवर्ती पृथ्वीपतिलिमलपाण्डुरच्छत्रः । स एव नाम भूयोऽनाथशालालयो भवति ॥ २ ॥ य असंते । सक्का हु दुमोवमिअहिअएण हि धरतेण ॥२॥ होऊण चक्कवट्टी पुहइवई विमलपंडरच्छत्तो । सो चेवर नाम भुजो अणाहसालालओ होइ ॥३॥" एकस्मिन् वा जन्मनि नानाभूतावस्था उच्चावचाः कर्मवशतोऽनुभवति । तदेवमुच्चनीचगोत्रनिर्विकल्पमनाः अन्यदपि अविकल्पेन किं कुर्यादित्याह-भूएहि' इत्यादि, भवन्ति भविष्यन्त्यभूवनिति च भूतानि-असुभृतस्तेषु 'प्रत्युपेक्ष्य' पर्यालोच्य विचार्य कुशाग्रीयया शेमुष्या जानीहि-अवगच्छ, किं जानीहि:| 'सात' सुखं तद्विपरीतमसातमपि जानीहि, किं च कारणं सातासातयोः? एतजानीहि, किं चाभिलषन्त्यविगानेन प्राणिन इति, अत्र जीवजन्तुप्राण्यादिशब्दानुपयोगलक्षणद्रव्यस्य मुख्यान वाचकान्विहाय सत्तावाचिनो भूतशब्दस्योपादानेनेदमाविर्भावयति-यथाऽयमुपयोगलक्षणपदार्थोऽवश्यं सत्तां विभति, साताभिलाष्यसातं च जुगुप्सते, साताभिलाषश्च शुभप्रकृतित्वाद् अतोऽपरासामपि शुभप्रकृतीनामुपलक्षणमेतदवसेयम् , अतः शुभनामगोत्रायुराद्याः कर्मप्रकृतीरनुधावत्यशुभाश्च जुगुप्सते सर्वोऽपि प्राणी । एवं च व्यवस्थिते सति किं विधेयमित्याह-- समिए एयाणुपस्सी, तंजहा-अन्धत्तं बहिरन्तं मूयत्तं काणत्तं कुंटत्तं खुजत्तं वडभत्तं सामत्तं सबलत्तं सह पमाएणं अणेगरूवाओ जोणीओ संधायइ विरूवरूवे फासे परिसंवेयइ (सू०७८) १ कर्मवशगो. प्र. २ बुध्यख. Page #141 -------------------------------------------------------------------------- ________________ श्रीआचाराङ्गवृत्ति (शी०) ॥ ११९ ॥ श्रीआचाराङ्गवृत्तिः (शी० ) ॥ १२० ॥ 80 अथवा भूतेषु शुभाशुभरूपं कर्म्म प्रत्युपेक्ष्य यत्तेषामप्रियं तन्न विदध्यात् इत्ययमुपदेशो, नागार्जुनीयास्तु पठन्ति“पुरिसेणं खलु दुक्खुबे असुहेसए" 'पुरुषो' जीवः णमिति वाक्यालङ्कारे 'खलुः' अवधारणे दुःखात् उद्वेगो यस्य स दुःखोद्वेगः, सुखस्यैषकः सुखैषकः, याजकादित्वात्समासश्छान्दसत्वाद्वा, दुःखोद्वेगश्वासौ सुखैषकश्च दुःखोद्वेगसुखैपकः, सर्वोऽपि प्राणी दुःखोद्वेगमुखेषक एव भवत्यतो जीवप्ररूपणं कार्य, तच्चावनिवनपवनानलवनस्पतिसूक्ष्मवादरविकलपञ्चेन्द्रियसंज्ञी तर पर्याप्तकापर्याप्तकरूपं शस्त्रपरिज्ञायामकार्येव तेषां च दुःखपरिजिहीर्षूणां सुखलिप्सूनामात्मौपम्यमाचरता तदुपमर्दकानि हिंसादिस्थानानि परिहरताऽऽत्मा पञ्चमहाव्रतेष्वास्थेयः, तत्परिपालनार्थं चोत्तरगुणा अप्यनुशीलनीयाः, तदर्थमुपदिश्यते - 'समिए एयाणुपस्सी' पञ्चभिः समितिभिः समितः सन् एतत् - शुभाशुभं कर्म वक्ष्यमाणं | चान्धत्वादिकं द्रष्टुं शीलं यस्येत्येतदनुदर्शी भूतेषु सातं जानीहीति सण्टङ्कः, तत्र 'समिति'रिति 'इण् गता' वित्यस्मात्स -- पूर्वात् किन्नन्ताद्भवति, सा च पश्चधा, तद्यथा - इर्याभाषैषणाऽऽदाननिक्षेपोत्सर्गरूपाः, तत्रेर्यासमितिः प्राणव्यपरोपणत्रतपरिपालनाय, भाषासमितिर सदभिधान नियमसंसिद्धये, एषणासमितिरस्तेयव्रतपरिपालनाय, शेषद्वयं तु समस्तत्रतप्रकृष्ट| स्याहिंसाव्रतस्य संसिद्धये व्याप्रियते इति, तदेवं पञ्चमहाव्रतोपपेतस्तद्वृत्तिकल्पसमितिभिः समितः सन् भावत एतद्भूतसातादिकमनुपश्यति, अथवा यदनुदर्श्यसौ भवति तद्यथेत्यादिना सूत्रेणैव दर्शयति 'अन्धत्वमित्यादिना यावत् विरूपरूपे फासे परिसंवेएइ' संसारोदरे पर्यटन प्राणी अन्धत्वादिका अवस्था बहुशः परिसंवेदयते स चान्धो द्रव्यतो भावतश्च तत्रैकेन्द्रियद्वीन्द्रियत्रीन्द्रिया द्रव्यभावान्धाः, चतुरिन्द्रियादयस्तु मिथ्यादृष्टयो भावान्धाः उक्तं च – “एकं हि चक्षुरमलं सहजो विवेकस्तद्वद्भिरेव सह संवसतिर्द्वितीयम् । एतद्वयं भुवि न यस्य स तत्वतोऽन्धस्तस्यापमार्गचलने खलु कोऽपराधः ॥ ॥ १ ॥” सम्यग्दृष्टयस्तुपहतनयना द्रव्यान्धाः, त एवानन्धा न द्रव्यतो न च भावतः, तदेवमन्धत्वं द्रव्यभावभिन्नमेकान्तेन दुःखजननमवाप्नोतीति, उक्तं च- "जीवन्नेव मृतोऽन्धो यस्मात्सर्वक्रियासु परतन्त्रः । नित्यास्तमितदिवाकरस्तमोऽन्धकारार्णवनिमग्नः ॥ १ ॥ लोकद्वयव्यसनवह्निविदीपिताङ्गमन्धं समीक्ष्य कृपणं परयष्टिनेयम् । को नोद्विजेत भयकृज्जननादिवोग्रात्कृष्णाहिनैकनिचितादिव चान्धगर्त्तात् ? ॥ २ ॥ एवं बधिरत्वमप्यदृष्टवशादनेकशः परिसंवेदयते, तदावृतश्च सदसद्विवेकवि कलत्वादैहिकामुष्मिकेष्टफल क्रियानुष्ठानशून्यतां विभर्त्ति इति उक्तं च-- “धर्म्मश्रुतिश्रवणमङ्गलवर्जितो हि, लोकश्रुतिश्रवणसंव्यवहारबाह्यः । किं जीवतीह बधिरो ? भुवि यस्य शब्दाः, स्वप्नोपलब्धधननिष्फलतां प्रयान्ति ? | ॥ १ ॥ स्वकलत्रबालपुत्रकमधुरवचः श्रवणवाह्यकरणस्य । बधिरस्य जीवितं किं जीवन्मृतकाकृतिधरस्य १ ॥ २ ॥” एवं मूकत्वमध्ये कान्तेन दुःखावहं परिसंवेदयते, उक्तं च- " दुःखकरमकीर्त्तिकरं मूकत्वं सर्वलोकपरिभूतम् । प्रत्यादेशं मूढाः कर्म्मकृतं किं न पश्यन्ति १ ॥ १ ॥” तथा काणत्वमप्येवंरूपमिति, आह् च - "काणो निमग्नविषमोन्नतदृष्टिरेकः, शक्तो विरागजनने जननातुराणाम् । यो नैव कस्यचिदुपैति मनः प्रियत्वमालेख्य कर्म्मलिखितोऽपि किमु स्वरूपः ? || १॥" एवं 'कुण्टत्वं' पाणिवक्रत्वादिकं 'कुब्जत्वं' वामनलक्षणं 'वडभत्वं' विनिर्गत पृष्ठीवडभलक्षणं 'श्यामत्वं' कृष्णलक्षणं 'शबलत्वं' श्वित्रलक्षणं सहजं पश्चाद्भावि वा कर्म्मवशगो भूरिशो दुःखराशिदेशीयं परिसंवेदयते । किं च सह 'प्रमादेन' विषय क्रीडाभिष्वङ्गरूपेण श्रेयस्यनुद्यमात्मकेन 'अनेकरूपाः' सङ्कटविकटशीतोष्णादिभेदभिन्ना योनी: 'संदधाति' संधत्ते । | चतुरशीतियोनिलक्षसम्बन्धाविच्छेदं विदधातीति भावः, सम्यग् धावतीति वा, तासु तास्वायुष्कबन्धोत्तरकालं गच्छतीत्यर्थः, तासु च नानाप्रकारासु योनिषु 'विरूपरूपान्' नानाप्रकारान् 'स्पर्शान' दुःखानुभवान् परिसंवेदयते, अनुभवती| त्यर्थः ॥ तदेवमुच्चैर्गोत्रोत्थापितमानोपहतचेता नीचैर्गोत्रविहितदीनभावो वाऽन्धवधिरभूयं वा गतः सन्नावबुध्यते कर्त्तव्यं न जानाति कर्म्मविपाकं नावगच्छति संसारापसदतां नावधारयति हिताहिते न गणयति औचित्यनवगनतत्त्वो मूढस्तत्रैवोच्चैर्गोत्रादिके विपर्यासमुपैति आह च से अबुज्झमाणे हओवहए जाईमरणं अणुपरियट्टमाणे, जीवियं पुढो पियं इहमेगेसि माणवाणं खित्तवत्थुममायमाणाणं, आरतं विरत्तं मणिकुंडलं सह हिरण्णेण इत्थियाओ परिगिज्झति तत्थेव रत्ता, न इत्थ तवो वा दमो वा नियमो वा दिस्सइ, संपुर्ण बाले जीविकामे लालप्पमाणे मूढे विप्परियासमुवेइ (सू०७९) 'से' इत्युच्चैर्गोत्राभिमानी अन्धबधिरादिभावसंवेदको वा कर्म्मविपाक मनवबुध्यमानो हतोपहतो भवति, नानाव्याधिस - द्भावक्षतशरीरत्वाद्धतः समस्तलोकपरिभूतत्वादुपहतः, अथवोच्चैर्गोत्रगर्वाध्मात त्यक्तोचितविधेय विद्वज्जनवदनसमुद्भूतशव्दायशः पटहहतत्वाद्धतः अभिमानोत्पादितानेकभवकोटिनीचैर्गोत्रोदयादुपहतः, मूढो विपर्यासमुपैतीत्युत्तरेण सम्बन्धः, तथा जातिश्च मरणं च समाहारद्वन्द्वस्तद्' 'अनुपरिवर्त्तमानः' पुनर्जन्म पुनर्भरणमित्येवमरहट्टघटीयन्त्रन्यायेन संसारोदरे For Private Personal Use Only लोक. वि. २ उद्देशकः ३ ॥ ११९ ॥ लोक.वि. २ उद्देशः ३ ॥ १२० ॥ Page #142 -------------------------------------------------------------------------- ________________ . सू. २१ श्रीआचाराङ्गवृत्तिः (शी०) ॥ १२१ ॥ 81 विवर्त्तमानः, आवीचीमरणाद्वा प्रतिक्षणं जन्मविनाशावनुभवन् दुःखसागरावगाढो विशरारुण्यपि नित्यताकृतमतिः | हितेऽप्यहिताध्यवसायो विपर्यासमुपैति आह च- 'जीवितम् ' आयुष्कानुपरमलक्षणमसंयमजीवितं वा 'पृथग्' इांते प्रत्येकं प्रतिप्राणि 'प्रियं' दयितं वल्लभम् 'इहे'ति अस्मिन् संसारे 'एकेषाम्' अविद्योपहतचेतसां मानवानामिति, उपलक्षणार्थत्वात् प्राणिनां तथाहि - दीर्घजीवनार्थं तास्ता रसायनादिकाः क्रियाः सत्त्वोपघातकारिणीः कुर्वते, तथा 'क्षेत्र' शालिक्षेत्रादि 'वास्तु' धवलगृहादि मम इदमित्येवमाचरतां सतां तत्क्षेत्रादिकं प्रेयो भवति, किं च - 'आरतम्' ईषद्रक्तं वस्त्रादि 'विरक्तं' विगतरागं विविधरागं वा 'मणिः' इति रलवैडूर्येन्द्रनीलादि 'कुण्डलं' कर्णाभरणं हिरण्येन सह स्त्रीः परिगृह्य 'तत्रैव' क्षेत्रवास्वारक्तविरक्तवस्त्रमणिकुण्ड लख्यादौ 'रक्ता' गृद्धा अध्युपपन्ना मूढा विपर्यासमुपयान्ति, वदन्ति चनात्र 'तपो वा' अनशनादिलक्षणं 'दमो वा' इन्द्रियनोइन्द्रियोपशमलक्षणो 'नियमो वा' अहिंसाव्रतलक्षणः फलवान् दृश्यते, * तथाहि - तपोनियमोपपेतस्यापि कायक्लेश भोगादिवञ्चनां विहाय नान्यत्फलमुपलभ्यते, जन्मान्तरे भविष्यतीति चेद्र्युद्रा| हितस्योलापः, किं च दृष्टहानिरदृष्टकल्पना च पापीयसीति, तदेवं साम्प्रतेक्षी भोगसङ्गविहितैकपुरुषार्थबुद्धिः सम्पूर्ण यथावसर सम्पादितविषयोपभोगं 'बालः' अज्ञः 'जीवितुकामः' आयुष्कानुभवनमभिलषन् 'लालप्यमानः ' भोगार्थमत्यर्थे लपन् वाग्दण्डं करोति, तद्यथा - अत्र तपो दमो नियमो वा फलवान्न दृश्यत इत्येवमर्थं ब्रुवन् मूढः अबुध्यमानो हतोपहतो जातिमरणमनुपरिवर्त्तमानो जीवितक्षेत्रख्यादिलोभपरिमोहितमनाः 'विपर्यासमुपैति' तत्त्वेतत्त्वाभिनिवेशम् अतत्त्वे च तत्त्वाभिनिवेशं हितेऽहितबुद्धिमित्येवं सर्वत्र विपर्ययं विदधाति, उक्तं च - "दाराः परिभवकारा बन्धुजनो बन्धनं विषं विषयाः । कोऽयं जनस्य मोहो ?, ये रिपवस्तेषु सुहृदाशा ॥ १ ॥" इत्यादि । ये पुनरुन्मज्जत्शुभकर्मापादिताध्यवसायपुरस्कृतमोक्षास्ते किंभूता भवन्तीत्याह इणमेव नावखंति, जे जणा धुवचारिणो । जाईमरणं परिन्नाय, चरे संकमणे दढे (१) नत्थ कालस्स णागमो, सव्वे पाणा पियाउया, सुहसाया दुक्खपडिकूला अप्पियवहा पियजीविणो जीविकामा, सव्वेसिं जीवियं पियं, तं परिगिज्झ दुपयं चउप्पयं अभिजुंजिया णं संसिंचिया णं तिविहेण जाऽवि से तत्थ मत्ता भवइ अप्पा वा बहुया वा, से तत्थ गढिए चिgs, भोअणाए, तओ से एगया विविहं परिसिहं संभूयं महोवगरणं भवइ, तंपि से एगया दायाया वा विभयन्ति, अदत्तहारो वा से अवहरति, यो वा से विपति, नस्सइ वा से विणस्सइ वा से, अगारदाहेण वा से उज्झइ इय, से परस्सऽट्टाए कूराई कम्माई बाले पकुव्वमाणे तेण दुक्खेण संमूढे विप्परियासमुइ, मुणिणा हु एयं पवेइयं, अणोहंतरा एए नो य ओहं तरित्तए, अतीरंगमा एए नोय तीरं गमित्तए, अपारंगमा एए नो य पारं गमित्तए, आयाणिज्जं च आयाय मिठाणे न चिट्ठ, विहं पप्पखेयन्ने तंमि ठाणंमि चिट्ठइ ( सू०८० ) 'इणमेत्र' इत्यादि, इदमेव पूर्वोक्तं सम्पूर्णजीवितं क्षेत्राङ्गनापरिभोगादिकं वा 'नावकाङ्क्षति' नाभिलपन्ति, ये जना 'ध्रुवचारिणो' ध्रुवो-मोक्षस्तत्कारणं च ज्ञानादि ध्रुवं तदाचरितुं शीलं येषां ते तथा, धूतचारिणो वा धुनातीति धूतंचारित्रं तच्चारिण इति । किं च - 'जाई' इत्यादि, जातिश्च मरणं च समाहारद्वन्द्वः तत् 'परिज्ञाय' परिच्छिद्य ज्ञात्वा 'चरेत्' उद्युक्तो भवेत्, क ? – 'सङ्क्रमणे' सङ्क्रस्यतेऽनेनेति सङ्क्रमणं - चारित्रं तत्र 'दृढ' विश्रोतसिकारहितः परीषहोपसगेः निष्प्रकम्पो वा यदि वा अशङ्कमनाः सन् संयम चर, न विद्यते शङ्का यस्य मनसस्तदशङ्कम् अशङ्कं मनो यस्यासावशङ्कमनाः- तपोदमनियमनिष्फलत्वाशङ्कारहित आस्तिक्यमत्युपपेतस्तपोदमादौ प्रवर्त्तेत यतस्तद्वान् राजराजादीनां पूजाप्रशंसार्हो भवति, न चौपशमिक सुखावाप्तफलस्य तपस्विनः समस्तद्वन्द्वदवीयसोऽसत्यपि परलोके किश्चित् श्रूयते, उक्तं च- “ संदिग्धेऽपि परे लोके, त्याज्यमेवाशुभं बुधैः । यदि नास्ति ततः किं स्यादस्ति चेन्नास्तिको हतः ॥ १ ॥ " | इत्यादि । तस्मात् स्वायत्ते संयमसुखे दृढेन भाव्यं, न चैतद्भावनीयं यथा-परुत्परारि वृद्धावस्थायां वा धर्मं करिष्यामीति, यतः - 'नत्थि' इत्यादि, 'नास्ति' न विद्यते 'कालस्य' मृत्योरनागमः - अनागमनमनत्रसर इतियावत्, तथाहि - सोपक्रमायुपोऽसुमतो न काचित्साऽवस्था यस्यां कर्म्मपावकान्तर्वर्त्ती जन्तुर्जतुगोलक इव न विलीयेत इति उक्तं च - “ शिशुम For Private Personal Use Only लोक.वि. २ उद्देशकः ३ ॥ १२१ ॥ Page #143 -------------------------------------------------------------------------- ________________ श्रीआचाराङ्गवृत्तिः (शी०) ॥ १२२ ॥ श्रीआचाराङ्गवृत्तिः (शी०) ॥ १२३ ॥ 82 शिशुं कठोरमकठोरमपण्डितमपि च पण्डितं, धीरमधीरं मानिनममानिनमपगुणमपि च बहुगुणम् । यतिमयतिं प्रका| शमवलीनमचेतनमध सचेतनं, निशि दिवसेऽपि सान्ध्यसमयेऽपि विनश्यति कोऽपि कथमपि ॥ १ ॥ तदेवं सर्वकषत्वं मृत्योरवधार्याहिंसादिषु दत्तावधानेन भाव्यं किमिति ?, यतः - 'सब्वे पाणा पियाज्या' प्राणशब्देनात्राभेदोपचारात् तद्वन्त एव गृह्यन्ते, सर्वे प्राणिनो - जन्तवः 'प्रियायुषः' प्रियमायुर्येषां ते तथा, ननु च सिद्धैर्व्यभिचारो, न हि ते प्रियायुषस्तदभावात्, नैष दोषो, यतो मुख्यजीवादिशब्दव्युदासेन प्राणशब्दस्योपचरितस्य ग्रहणं संसारप्राण्युपलक्षणार्थमिति यत्किञ्चिदेतत्, पाठान्तरं वा 'सव्वे पाणा पियायया' आयतः - आत्माऽनाद्यनन्तत्वात् स प्रियो येषां ते तथा, सर्वेऽपि प्राणिनः प्रियात्मानः । प्रियात्मता च सुखदुःखप्राप्तिपरिहारतया भवतीति आह च- 'सुहसाया दुक्खपडिकूला' सुखम्-आनन्दरूपमास्वादयन्तीति सुखास्वादाः - सुखभोगिनः सुखैषिण इत्युक्तं भवति, दुःखम् असातं तत्प्रतिकूलयन्तीति दुःखप्रतिकूलाः- दुःखद्वेषिण इत्युक्तं भवति, तथा 'अप्रियवधा' अप्रियं दुःखकारणं तत् घ्नन्त्यप्रियवधाः, तथापि 'पियजीविणो' प्रियं दयितं जीवितम् - आयुष्कमसंयमजीवितं येषां ते तथा, 'जीविउकामा' यत एव प्रियजीविनोऽत एव दीर्घकालं जीवितुकामाः - दीर्घकालमायुष्काभिलाषिणो दुःखाभिभूता अप्यन्त्यां दशामापन्ना जीवितुमेवाभिलषन्ति, उक्तं च-- "रेमइ विहवी विसेसे ठितिमित्तं थेववित्थरो महई । मग्गइ सरीरमहणो रोगी जीए चिय कयत्थो ॥ १ ॥” तदेवं सर्वोऽपि प्राणी सुखजीविताभिलाषी, तच्च नारम्भमृते, असावपि प्राण्युपघातकारी, प्राणिनां च जीवितमत्यर्थ दयि १ रमते विभववान् विशेषे स्थितिमात्रं स्तोकविस्तारोऽभिलषति । मार्गयति शरीरमघनो रोगी जीवित एवं कृतार्थः ॥ १ ॥ तमित्यतो भूयो भूयस्तदेवोपदिश्यत इत्याह- 'सव्वेसिं' इत्यादि, सर्वेषामविगानेन 'जीवितम्' असंयमजीवितं 'प्रियं' दयितं यद्येवं ततः किमित्यत आह- 'तं परिगिज्झ' तद्-असंयमजीवितं 'परिगृह्य' आश्रित्य किं कुर्वन्तीत्याह'दुपयं' इत्यादि, 'द्विपदं' दासीकर्मकरादि 'चतुष्पदं' गवाश्वादि 'अभियुज्य' योजयित्वा अभियोगं ग्राहयित्वा व्यापारयित्वेत्युक्तं भवति, ततः किमित्यत आह- 'संसिंचिया णं' इत्यादि, प्रियजीवितार्थमर्थाभिवृद्धये द्विपदचतुष्पदादिव्यापारेण 'संसिच्य' अर्धनिचयं संवर्द्धा 'त्रिविधेन' योगत्रिककरणत्रिकेण यापि काचिदल्पा परमार्थचिन्तायां बह्वयपि फल्गुदेश्या 'से' तस्यार्थारम्भिणः सा चार्थमात्रा 'तत्र' इति द्विपदाद्यारम्भे 'मात्रा' इति सोपस्कारत्वात्सूत्राणां अर्थ| मात्रा अर्थात्पता 'भवति' सत्तां विभर्त्ति किंभूता ?, सा सूत्रेणैव कथयति - अल्पा वा बह्वी या, अल्पबहुत्वं चापेक्षिकमतः सर्वाऽप्यल्पा सर्वाऽपि वही 'स' इत्यर्थवान् 'तत्र' तस्मिन्नर्थे 'गृद्धः' अध्युपपन्नस्तिष्ठति, नालोचयत्यर्थस्योपार्जनक्लेशं न गणयति रक्षणपरिश्रमं न विवेचयति तरलतां नावधारयति फल्गुताम् उक्तं च-कृमिकुलचितं लालाक्लिन्नं विगन्धि जुगुप्सितं, निरुपमरसप्रीत्या खादन्नरास्थि निरामिषम् । सुरपतिमपि वा पार्श्वस्थं सशङ्कितमीक्षते, न हि गणयति क्षुद्रो लोकः परिग्रहफल्गुताम् ॥ १ ॥" इत्यादि, स च किमर्थमर्थमर्थयत इत्यत आह- 'भोयणाए' भोजनम् - उपभोगस्तस्मै अर्थमर्थयते, तदर्थी च क्रियासु प्रवर्त्तते, क्रियावतश्च किं भवतीत्याह - 'तओ से' इत्यादि, ततः 'से' तस्या| वलगनादिकाः क्रियाः कुर्वतः 'एकदा ' लाभान्तरायकर्म्मक्षयोपशमे 'विविधं' नानाप्रकारं 'परिशिष्टं' प्रभूतत्वाद्भुक्तोद्धरितं 'सम्भूतं' सम्यकपरिपालनाय भूतं संवृत्तं किं तत् ?, महच्च तत्सरिभोगाङ्गत्वादुपकरणं च महोपकरणं - द्रव्यनिचय इत्यर्थः, स कदाचिल्लाभोदये भवति, असावप्यन्तरायोदयान्न तस्योपभोगायेत्याह - 'तंपि से' इत्यादि, तदपि समुद्रोउत्तरणरोहणखननविलप्रवेश रसेन्द्रमर्दन राजावलगन कृषीवलादिकाभिः क्रियाभिः स्वपरोपतापकारिणीभिः स्वोपभोगायोपार्जितं सत् ''से' तस्यार्थोपार्जनोपाय क्लेशकारिणः 'एकदा 'भाग्यक्षये 'दायादाः' पितृपिण्डोदकदानयोग्याः 'विभजन्ते ' विलुम्पन्ति, 'अदत्तहारो वा' दस्युर्वा अपहरति राजानो वा 'विलुम्पन्ति' अवच्छिन्दन्ति 'नश्यति वा' स्वत एवाट - वीतः 'से' तस्य 'विनश्यति वा' जीर्णभावापत्तेः 'अगारदाहेन वा' गृहदाहेन वा दह्यते, कियन्ति वा कारणान्यर्थनाशे वक्ष्यन्ते इत्युपसंहरति — 'इति' एवं बहुभिः प्रकारैरुपार्जितोऽप्यर्थो नाशमुपैति नैवोपार्जयितुरुपतिष्ठत इत्युपदिश्यते, सः अर्थस्योत्पादयिता परस्मै - अन्यस्मै अर्थाय - प्रयोजनाय अन्यप्रयोजनकृते 'क्रूराणि' गलकर्त्तनादीनि कर्माणि ' अनुष्ठानानि 'वाल:' अज्ञः 'प्रकुर्वाणः' विदधानः 'तेन' कर्म्मविपाकापादितेन 'दुःखेन' असातोदयेन ' (सं) मूढः' अपगतविवेकः 'विपर्यासमुपैति' अपगत सदसद्विवेकत्वात्कार्यमकार्यं मन्यते व्यत्ययं चेति, उक्तं च - " रागद्वेषाभिभूतत्वाकार्याकार्यपराङ्मुखः । एष मूढ इति ज्ञेयो, विपरीतविधायकः ॥ १ ॥ तदेवं मौढ्यान्धतमसाच्छादितालोकपथाः सुखार्थिनो दुःखमृच्छन्ति जन्तव इति ज्ञात्वा सर्वज्ञवचनप्रदीपमशेषपदार्थस्वरूपाविर्भावकमाललम्बिरे मुनयः, अदश्च | मया न स्वमनीषिकयोच्यते सुधर्म्मस्वामी जम्बूस्वामिनमाह, यदि स्वमनीषिकया नोच्यते कौतस्त्यं तर्हांींदमित्यत आह'मुणिणा' इत्यादि, मनुते जगतस्त्रिकालावस्थामिति मुनि:- तीर्थकृत्तेन 'एतद्' असकृदुच्चैर्गोत्र भवनादिकं प्रकर्षेणादौ वा सर्वस्वभाषानुगामिन्या वाचा वेदितं कथितं वक्ष्यमाणं च प्रवेदितं, किं तदित्याह - 'अणोहं' इत्यादि, ओघो द्विधा For Private Personal Use Only लोक.वि. २ उद्देशकः ३ ॥ १२२ ॥ लोक.वि.३. उद्देशकः ३ ॥ १२३ ॥ Page #144 -------------------------------------------------------------------------- ________________ 83 द्रव्यभावभेदात् , द्रव्योघो नदीपूरादिको भावौघोऽष्टप्रकारं कर्म संसारो वा, तेन हि प्राण्यनन्तमपि कालमुह्यते, तम्ओघं ज्ञानदर्शनचारित्रबोहित्थस्थाःतरन्तीत्योघन्तरा न ओघन्तरा अनोघन्तराः, तरतेश्छान्दसत्वात् खश् , खित्त्वान्मुमागमः, एते कुतीर्थिकाः पार्श्वस्थादयो वा ज्ञानादियानविकलाः यद्यपि तेऽप्योधतरणायोद्यतास्तथापि सम्यगुपायाभावात् न ओघतरणसमर्था भवन्तीति, आह च–'नो य ओहं तरित्तए' 'न च' नैवोघं-भावौघं तरितुं समर्थाः, संसारौघतरणप्रत्यला न भवन्तीत्यर्थः, तथा 'अतीरंगमा' इत्यादि, तीरं गच्छन्तीति तीरङ्गमाः पूर्ववत् खशप्रत्ययादिकं, न तीरङ्गमा अतीरङ्गमाः एत इति प्रत्यक्षभावमापन्नान् कुतीर्थिकादीन् दर्शयति, न च ते तीरगमनायोद्यता अपि तीरं ४ गन्तुमलं सर्वज्ञोपदिष्टसन्मार्गाभावादिति भावः, तथा 'अपारंगमा' इत्यादि, पारः-तटः परकूलं तद्गच्छन्तीति पारङ्गमा न पारङ्गमा अपारङ्गमाः 'एत' इति पूर्वोक्ताः, पारगतोपदेशाभावादपारङ्गता इति भावनीयं, न च ते पारगतोपदेशमृते. पारगमनायोद्यता अपि पारं गन्तुमलम् , अथवा गमनं गमः पारस्य पारे वा गमः पारगमः, सूत्रे त्वनुस्वारोऽलाक्षणिको, न पारगमोऽपारगमस्तस्मा अपारगमाय, असमर्थसमासोऽयं, तेनायमर्थः-पारगमनाय ते न भवन्तीत्युक्तं भवति, ततश्चानन्तमपि कालं संसारान्तर्वर्तिन एवासते, यद्यपि पारगमनायोद्यमयन्ति तथापि ते सर्वज्ञोपदेशविकलाः स्वरुचिविरचितशास्त्रप्रवृत्तयो नैव संसारपारं गन्तुमलम् , अथ तीरपारयोः को विशेष इति, उच्यते, तीरं मोहनीयक्षयः पारं शेषघातिक्षयः, अथवा तीरं घातिचतुष्टयापगमः पारं भवोपग्राह्यभाव इत्यर्थः, स्यात्-कथमोघतारी कुतीर्थादिको न भवति तीरपारगामी चेत्याह-'आयाणिज' इत्यादि, आदीयन्ते-गृह्यन्ते सर्वभावा अनेनेत्यादानीयं-श्रुतं तदादाय श्रीआचा- तदुक्ते तस्मिन् संयमस्थाने न तिष्ठति, यदि बा-आदानीयम्-आदातव्यं भोगाङ्गं द्विपदचतुष्पदधनधान्याहरण्यादि लोक.वि. रावृत्तिः तदादाय-गृहीत्वा, अथवा-मिथ्यात्वाविरतिप्रमादकषाययोगैरादानीयं-कादाय, किंभूतो भवतीत्याह-'तस्मिन्' ज्ञा उदेशका (शी०) नादिमये मोक्षमार्गे सम्यगुपदेशे वा प्रशस्तगुणस्थाने न तिष्ठति-नात्मानं विधत्ते, न केवलं सर्वज्ञोपदेशस्थाने न तिष्ठति विपर्ययानुष्ठायी च भवतीति दर्शयति-'वितह' इत्यादि, वितथम्-असद्भूतं दुर्गतिहेतुं तत्तथाभूतमुपदेशं प्राप्याखेदज्ञः॥१२४॥ अकुशलः खेदज्ञो वाऽसंयमस्थाने तस्मिंश्च साम्प्रतेक्ष्याचरित उपदिष्टे वा तिष्ठति, तत्रैवासंयमस्थानेऽध्युपपन्नो भवतीतियावत् , अथवा वितथमिति आदानीयभोगाव्यतिरिक्तं संयमस्थानं तत्प्राप्य खेदज्ञो-निपुणस्तस्मिन् स्थाने आदानीयस्य हन्तृणि तिष्ठति, सर्वज्ञाज्ञायामात्मानं व्यवस्थापयन्तीत्यर्थः । अयं चोपदेशोऽनवगततत्त्वस्य विनेयस्य यथोपदेश विर्तमानस्य दीयते, यस्त्ववगतहेयोपादेयविशेषः स यथावसरं यथाविधेयं स्वत एव विधत्त इत्याह च उद्देसो पासगस्स नत्थि, वाले पुण निहे कामसमणुन्ने असमियदुक्खे दुक्खी दुक्खा णमेव आवदृ अणुपरियदृइ (सू० ८१) तिबेमि ॥ लोकविजये तृतीयोदेशकः ॥ उद्दिश्यते इत्युद्देशः-उपदेशः सदसत्कर्त्तव्यादेशः स पश्यतीति पश्यः स एव पश्यकस्तस्य न विद्यते, स्वत एव विदितवेद्यत्वात्तस्य, अथवा पश्यतीति पश्यकः-सर्वज्ञस्तदुपदेशवर्ती वा तस्य उद्दिश्यत इत्युद्देशो-नारकादिव्यपदेशः ॥१२४॥ | उच्चावचगोत्रादिव्यपदेशो वा स तस्य न विद्यते, तस्य द्रागेव मोक्षगमनादिति भावः, कः पुनर्यथोपदेशकारी न भव-14 तीत्याह-बाले' इत्यादि, बालो नाम रागादिमोहितः, स पुनः कषायैः कर्मभिः परीषहोपसगै निहन्यत इति निहः, निपूर्वाद्धन्तेः कर्मणि डः, अथवा स्निह्यत इति स्त्रिहः-स्नेहवान् रागीत्यर्थः, अत एवाह-'कामसमणुन्ने कामाः४ इच्छामदनरूपाः सम्यग् मनोज्ञा यस्य स तथा, अथवा सह मनोज्ञैर्वर्त्तत इति समनोज्ञो, गमकत्वात्सापेक्षस्यापि समासः, कामैः सह मनोज्ञः कामसमनोज्ञो, यदिवा कामान् सम्यगनु-पश्चात् स्नेहानुबन्धाजानाति सेवत इति कामसमनुज्ञः, एवंभूतश्च किंभूतो भवतीत्याह-'असमियदुक्खे' अशमितम्-अनुपशमितं विषयाभिष्वङ्गकषायोत्थं दुःखं येन स तथा, यत एवाशमितदुःखोऽत एव दुःखी शारीरमानसाभ्यां दुःखाभ्यां, तत्र शारीरं कण्टकशस्त्रगण्डलूतादिसमुत्थं मानसं प्रियविप्रयोगाप्रियसंप्रयोगेप्सितालाभदारिद्यदौर्भाग्यदौर्मनस्यकृतं तद्विरूपमपि दुःखं विद्यते यस्यासौ दुःखी, एवंभूतश्च सन् किमवामोतीत्याह-'दुक्खाणं' इत्यादि, दुःखाना-शारीरमानसानामावर्त-पौनःपुन्यभवनमनुपरिवर्त्तते, दुःखावर्तावमग्नो बभ्रम्यत इत्यर्थः, । इतिः परिसमाप्तौ, ब्रवीमीति पूर्ववत् ॥ लोकविजयस्य तृतीयोदेशकटीका समाप्ता ॥३॥ Page #145 -------------------------------------------------------------------------- ________________ श्रीआचातओ से एगया रोगसमुप्पाया समुप्पजंति, जेहिं वा सद्धिं संवसइ ते व णं एगया लोक.वि.२ राङ्गवृत्तिः (शी०) नियया पुदिव परिवयंति, सो वा ते नियगे पच्छा परिवइजा, नालं ते तव ताणाए उद्देशकः४ वा सरणाए वा, तुमंपि तेसिं नालं ताणाए वा सरणाए वा, जाणित्तु दुक्खं पत्तेयं ॥१२५॥ सायं, भोगा मे व अणुसोयन्ति इहमेगेसिं माणवाणं (सू० ८२) उक्तस्तृतीयोदेशकः, साम्प्रतं चतुर्थस्य व्याख्या प्रस्तूयते-भोगेष्वनभिषक्तेन भाव्यं, यतो भोगिनामपाया दर्श्यन्ते (इति) प्रागुक्तं, ते चामी-'तओ से एगया' इत्यादि, अनन्तरसूत्रसम्बन्धः 'दुक्खी दुक्खाणमेव आवटुं अणुपरियट्टइ' तात्ति, तानि चामूनि दुःखानि 'तओ से' इत्यादि, परम्परसूत्रसम्बन्धस्तु 'बाले पुण निहे कामसमणुण्णे', ते च कामा दुःखात्मका एव, तत्र चासक्तस्य धातुक्षयभगन्दरादयो रोगाः समुत्पद्यन्ते इत्यतोऽपदिश्यते-'तत' इति कामानुषङ्गात् कम्र्मोपचयस्ततोऽपि पञ्चत्वं तस्मादपि नरकभवो नरकान्निषेककललार्बुदपशीव्यूहगर्भप्रसवादिर्जातस्य च रोगाः प्रादुःप्यन्ति, 'से' तस्य कामानुषक्तमनसः 'एकदे'त्यसातावेदनीयविपाकोदये 'रोगसमुत्पादा' इति रोगाणां-शिरोऽतिशूला-1 दीनां समुत्पादाः-प्रादुर्भावाः 'समुत्पद्यन्ते' प्रादुर्भवन्ति, तस्यां च रोगावस्थायां किंभूतो भवत्यसावित्यत आह-'जेहिं । हा ॥१२५॥ इत्यादि, या 'सार्द्धमसौ संवसति, त एवैकदा निजाः पूर्व परिवदन्ति, स वा तान्निजान् पश्चात्परिवदेत् , नालं 'ते' तव त्राणाय या शरणाय वा, त्वमपि तेपां नालं त्राणाय वा शरणाय वा, इति ज्ञात्वा दुःखं प्रत्येकं सातं च स्वकृतकर्मफलभुजः सर्वेऽपि प्राणिन इति मत्वा रोगोत्पत्तौ न दौर्मनस्यं भावनीयं, न भोगाः शोचनीया इति, आह चभोगा में' इत्यादि, भोगाः-शब्दरूपरसगन्धस्पर्शविषयाभिलाषास्तानेवानुशोचयन्ति-कथमस्यामप्यवस्थायां वयं भोगान् भुझ्महे?, एवंभूता वाऽस्माकं दशाऽभूद्येन मनोज्ञा अपि विषया उपनता नोपभोगायेति । ईदृक्षश्चाध्यवसायः केषाश्चिदेव भवतीत्याह-'इहमेगेसिं' इत्यादि, 'इह' संसारे एकेषामनवगतविषयविपाकानां ब्रह्मदत्तादीनां मानवानामेवंभूतोऽध्यवसायो भवति, न सर्वेषां, सनत्कुमारादिना व्यभिचारात्, तथाहि-ब्रह्मदत्तो मारणान्तिकरोगवेदनाभिभूतः सन्तापातिशयात् स्पृशन्तीं प्रणयिनीमिव विश्वासभूमी मूछी बहुमन्यमानः तथा हस्तीकृतो विहस्ततया विषयीकृतो वैषम्येण गोचरीकृतो ग्लान्या दृष्टो दुःखासिकया क्रोडीकृतो कालेन पीडितः पीडाभिर्निरूपितो नियत्या आदित्सितो दैवेन अन्तिकेऽन्त्योच्छासस्य मुखे महाप्रवासस्य द्वारि दीर्घनिद्राया जिह्वाग्रे जीवितेशस्य वर्तमानो विरलो वाचि विह्वलो विपुषि प्रचुरः प्रलापे जितो जृम्भिकाभिरित्येवंभूतामवस्थामनुभवन्नपि महामोहोदयात् भोगांश्चिकासिषुः पार्थोपविष्टां भार्यामनवरतवेदनावेशविगलदश्रुरक्तनयनां कुरुमति ! कुरुमतीत्येवं तां व्याहरन्नधः सप्तमी नरकपृथ्वीमगात्, तत्रापि तीव्रतरवेदनाभिभूतोप्यऽवगणय्य वेदनां तामेव कुरुमती व्याहरतीत्येवंभूतो भोगाभिष्वङ्गो दुस्त्यजो भवति केषाश्चित् , न पुनरन्येषां महापुरुषाणामुदारसत्त्वानाम् आत्मनोऽन्यच्छरीरमित्येवमवगततत्त्वानां सनत्कुमारादीनामिव यथोक्तरो गवेदनासद्भावे सत्यपि मयैवैतत्कृतं सोढव्यमपि मयैवेत्येवं जातनिश्चयानां कर्मक्षपणोचतानां न मनसः पीडोत्पद्यते ६ इति, उक्तं च-“उप्तो यः स्वत एव मोहसलिलों जन्मालवालोऽशुभो, रागद्वेषकषायसन्ततिमहानिर्विघ्नबीजस्त्वया। श्रीआचा- रोगैरकरितो विपत्कुसुमितः कर्मदुमः साम्प्रतं, सोढा नो यदि सम्यगेष फलितो दुःखैरधोगामिभिः ॥ १॥ लोक.वि.२ रावृत्तिः पुनरपि सहनीयो दुःखपाकस्त्वयाऽयं, न खलु भवति नाशः कर्मणा संचितानाम् । इति सह गणयित्वा यद्यदायाति (शी०) सम्यग् , सदसदिति विवेकोऽन्यत्र भूयः कुतस्त्यः? ॥ २ ॥" अपि च-भोगानां प्रधानं कारणमर्थोऽतस्तत्स्वरूपमेव उद्देशकः४ निर्दिदिक्षुराह॥१२६॥ तिविहेण जाऽवि से तत्थ मत्ता भवइ अप्पा वा बहुगा वा, से तत्थ गड्डिए चिट्टइ, भोयणाए, तओ से एगया विपरिसि संभूयं महोवगरणं भवइ, तंपि से एगया दायाया विभयंति, अदत्तहारो वा से हरति, रायाणो वा से विलुपंति, नस्सइ वा से विणस्सइ वा से, अगारडाहेण वा से डज्झइ इय, से परस्स अट्टाए कूराणि कम्माणि वाले पकुव्वमाणे तेण दुक्खेण मूढे विप्परियासमुवेइ (सू०८३) त्रिविधेन याऽपि तस्य तत्रार्थमात्रा भवति अल्पा वा बह्वी वा, स तस्यामर्थमात्रायां गृद्धस्तिष्ठति, सा च भोजनाय किल भविष्यति, ततस्तस्यैकदा विपरिशिष्टं सम्भूतं महोपकरणं भवति, तदपि 'से' तस्यैकदा दायादा विभजन्ते, 4 ॥१२६॥ अदत्तहारो वा तस्य हरति, राजानो वा विलुम्पन्ति, नश्यति वा विनश्यति वा, अगारदाहेन वा दह्यते इति, स ACCORMACOCOCCC Page #146 -------------------------------------------------------------------------- ________________ आ. सू. २२ श्रीआचा राङ्गवृत्तिः ( गी०) ॥ १२७ ॥ 85 परस्मै अर्थाय क्रूराणि कर्माणि बालः प्रकुर्वाणस्तेन दुःखेन मूढो विपर्यासमुपैति एतच्च प्रागेव व्याख्यातमिति नेह प्रतायते ॥ तदेवं दुःखविपाकान् भोगान् प्रतिपाद्य यत् कर्त्तव्यं तदुपदिशतीत्याह आसं च छन्दं च विगिंच धीरे !, तुमं चेव तं सलमाहहु, जेण सिया तेण नो सिया, इणमेव नावबुज्झंति जे जणा मोहपाउडा, थीभि लोए पव्वहिए, ते भो ! वयंति एयाई आययणाई, से दुक्खाए मोहाए माराए नरगाए नरगतिरिक्खाए, सययं मूढे धम्मं नाभिजाणइ, उआहु वीरे, अप्पमाओ महामोहे, अलं कुसलस्स पमाएणं, संतिमरणं संपेहाए भेउरधम्मं संपेहाए, नालं पास अलं ते एएहिं (सू० ८४) ‘आशां’ भोगाकाङ्क्षां, चः समुच्चये, छन्दनं छन्दः - परानुवृत्त्या भोगाभिप्रायस्तं च चशब्दः पूर्वापेक्षया समुच्चयार्थः, तावाशाछन्दौ 'वेविश्व' पृथक्कुरु त्यज 'धीर !' धीः - बुद्धिस्तया राजत इति, भोगाशाछन्दापरित्यागे च दुःखमेव केवलं न तत्प्राप्तिरिति, आह च- 'तुमं चेव' इत्यादि, विनेय उपदेशगोचरापन्न आत्मा वा उपदिश्यते - त्वमेव तद्भोगाशादिकं शल्यमाहृत्य - स्वीकृत्य परमशुभमादत्से, न तु पुनरुपभोगं, यतो भोगोपभोगो यैरेवार्थाद्युपायैर्भवति तैरेव न | भवतीत्याह - 'जेण सिआ तेण नो सिया' येनैवार्थोपार्जनादिना भोगोपभोगः स्यात् तेनैव विचित्रत्वात् कर्म्मपरि णतेर्न स्याद्, अथवा येन केनचिद्धेतुना कर्म्मबन्धः स्यात्तन्न कुर्यात्, तत्र न वर्त्तेतेत्यर्थः, यदिवा येनैव राज्योपभोगादिना कर्म्मबन्धो येन वा निर्ग्रन्थत्वादिना मोक्षः 'स्याद्' भवेत्तेनैव तथाभूतपरिणामवशान्न स्यादिति । एतच्चानुभवाविधारितमपि मोहाभिभूता नावगच्छन्तीत्याह --' इणमेव' इत्यादि, इदमेव हेतुवैचित्र्यं 'न बुध्यन्ते' न संजानते, के ?ये जना मौनीन्द्रोपदेशविकला मोहेन-अज्ञानेन मिथ्यात्वोदयेन वा प्रावृताः - छादितास्तत्त्वविपर्यस्तमतयो मोहनीयो> दयाद्भवन्ति । मोहनीयस्य च तद्भेदकामानां च स्त्रियो गरीयः कारणमिति दर्शयति- 'धीभि' इत्यादि, स्त्रीभिः - अङ्गनाभिर्भूत्क्षेपादिविभ्रमैरसौ लोकः आशाच्छन्दाभिभूतात्मा क्रूरकर्म्मविधायी नरकविपाकफलं शल्यमाहृत्य तत्फलमबुध्यमानो मोहाच्छादितान्तरात्मा प्रकर्षेण व्यथितः पराजितो वशीकृत इतियावत्, न केवलं स्वतो विनष्टाः, अपरानपि असकृदुपदेशदानेन विनाशयन्तीत्याह - 'ते भो !' इत्यादि, 'ते' स्त्रीभिः प्रव्यथिता भो ! इत्यामन्त्रणे एतद्वदन्ति-यथै-तानि ख्यादीनि 'आयतनानि' उपभोगास्पदभूतानि वर्त्तन्ते, एतैश्च विना शरीरस्थितिरेव न भवतीति । एतच्च प्रव्यथनमुपदेशदानं वा तेषामपायाय स्यादित्याह - 'से' इत्यादि, तेषां 'से' इत्येतत् प्रव्यथनमायतनभणनं वा 'दुःखाय' भ वति - शारीरमानसासातवेदनीयोदयाय जायते, किं च- 'मोहाए' मोहनीय कर्म्मबन्धनाय अज्ञानाय वेति, तथा 'माराए' मरणाय, ततोऽपि 'नरगाए' नरकाय नरकगमनार्थ, पुनरपि 'नरगतिरिक्खाए' ततोऽपि नरकादुद्धृत्य तिरश्चयेतत्प्रभवति, तिर्यग्योन्यर्थं तत् स्त्रीप्रव्यथनं भोगायतनवदनं वा सर्वत्र सम्बन्धनीयं । स एवमङ्गनापाङ्गविलोकनाक्षितस्तासु तासु योनिषु पर्यटन्नात्महितं न जानातीत्याह - 'सययं' इत्यादि, सततम् - अनवरतं दुःखाभिभूतो मूढो 'धर्म' क्षान्त्यादिलक्षणं दुर्गतिप्रसृतिनिषेधकं 'न जानाति' न वेति । एतच्च तीर्थकृदाहेति दर्शयति- 'उदाहु' इत्यादि, उत्प्राबल्येनाह उदाह-उक्तवान्, कोऽसौ ? - वीरः - अपगत संसारभयस्तीर्थकृदित्यर्थः किमुक्तवान्?, तदेव पूर्वोक्तं वाचा दर्शयति- 'अप्रमादः कर्त्तव्यः, क्व ? - 'महामोहे' अङ्गनाभिष्वङ्ग एव, महामोहकारणत्वान्महामोहः, तत्र प्रमादवता न भाव्यम् । आह च - 'अलम्' इत्यादि, 'अलं' पर्याप्तं, कस्य ? – 'कुशलस्य' निपुणस्य सूक्ष्मेक्षिणः, केनालं ? - मद्यविषयकषायनिद्राविकथारूपेण पञ्चविधेनापि प्रमादेन, यतः प्रमादो दुःखाद्यभिगमनायोक्त इति । स्यात् - किमालम्ब्य प्रमादेनालमिति १, उच्यते - 'सन्ति' इत्यादि, शमनं शान्तिः - अशेषकर्मापगमोडतो मोक्ष एव शान्तिरिति, त्रियन्ते प्राणिनः पौनःपुन्येन यत्र चतुर्गति के संसारे स मरणः - संसारः शान्तिश्च मरणं च शान्तिमरणं, समाहारद्वन्द्वस्तत् 'संप्रेक्ष्य' पर्या लोच्य, प्रमादवतः संसारानुपरमस्तत्परित्यागाच्च मोक्ष इत्येतद्विचार्येति हृदयं, स वा कुशलः प्रेक्ष्य विषयकषायप्रमादं न विदध्याद्, अथवा शान्त्या - उपशमेन मरणं - मरणावधिं यावत् तिष्ठतो यत्फलं भवति तत्पर्यालोच्य प्रमादं न कुर्या - दिति । किं च- 'भेडर' इत्यादि, प्रमादो हि विषयकषायाभिष्वङ्गरूपः शरीराधिष्ठानः, तच्च शरीरं भिदुरधर्म्म, स्वत एव | भिद्यत इति भिदुरं स एव धर्मः - स्वभावो यस्य तद्भिदुरधर्मं एतत् 'समीक्ष्य' पर्यालोच्य प्रमादं न कुर्यादिति सम्बन्धः, एते च भोगा भुज्यमाना अपि न तृप्तये भवन्तीत्याह - 'नाल' इत्यादि, 'नालं' न समर्धा अभिलाषो च्छित्तये यथेष्टावाप्तावपि भोगाः एतत् 'पश्य' जानीहि, अतोऽलं तव कुशल! 'एभिः प्रमादमयैर्दुःखकारणस्वभावैर्विषयैरुपभो गैरिति, न चैते बहुशोऽप्युपभुज्यमाना उपशमं विदधतीति, उक्तं च – “यलोके व्रीहियवं, हिरण्यं पशवः स्त्रियः । For Private Personal Use Only लोक.वि. २ उद्देशकः ४ ॥ १२७ ॥ Page #147 -------------------------------------------------------------------------- ________________ 86 आचा- राङ्गवृत्तिः (शी०) लोक.वि.२ उद्देशकः४ ॥१२८॥ ॥१२८॥ नालमेकस्य तत्सर्वमिति मत्वा शमं कुरु ॥१॥ उपभोगोपायपरो वाञ्छति यः शमयितुं विषयतृष्णाम् । धावत्याक्रमि- तुमसौ, पुरोऽपराहे निजच्छायाम् ॥ २॥" तदेवं भोगलिप्सूनां तत्प्राप्तावप्राप्तौ च दुःखमेवेति दर्शयति एयं पस्स मुणी! महब्भयं, नाइवाइज कंचणं, एस वीरे पसंसिए, जे न निव्विज्जइ आयाणाए, न मे देइ न कुप्पिजा थोवं लटुं न खिसए, पडिसेहिओ परिणमिज्जा, एवं मोणं समणुवासिज्जासि (सू० ८५) तिबेमि ॥ 'एतत्' प्रत्यक्षमेव भोगाशामहाज्वरगृहीतानां कामदशावस्थात्मकं महद्भयं भयहेतुत्वात् दुःखमेव महाभयं, तच्च मरणकारणमिति महदित्युच्यते, एतत् मुने! 'पश्य' सम्यगैहिकामुष्मिकापायापादकत्वेन जानीहीत्युक्तं भवति । यद्येवं तत्किं कुर्यादित्याह-'नाइवाएज' इत्यादि, यतो भोगाभिलषणं महद्भयमतस्तदर्थ 'नातिपातयेत्' न व्यथेत 'कञ्चन' कमपि जीवमिति, अस्य च शेषव्रतोपलक्षणार्थत्वान्न प्रतारयेत् कञ्चनेत्याद्यप्यायोज्यं । भोगनिरीहः प्राणातिपातादिव्रतारूढश्च के गुणमवामोतीत्याह-'एस' इत्यादि, 'एप' इति भोगाशाच्छन्दविवेचकोऽप्रमादी पञ्चमहाव्रतभारारोहणोन्नामितस्कन्धो वीरः कर्मविदारणात् 'प्रशंसितः' स्तुतो देवराजादिभिः, क एष वीरो नाम ? योऽभिष्ट्रयत इत्यत आह-'जे' इ. त्यादि, यो 'न निर्विद्यते' न खिद्यते न जुगुप्सते, कस्मै ?- आदानाय' आदीयते गृह्यतेऽवाप्यते आत्मस्वतत्त्वमशेषावा-|| रककर्मक्षयाविर्भूतसमस्तवस्तुग्राहिज्ञाना(ना)बाधसुखरूपं येन तदादानं-संयमानुष्ठानं तस्मै न जुगुप्सते, तद्वा कुर्वन् सिकताकवलचर्वणदेशीयं क्वचिदलाभादौ न खेदमुपयातीति, आह–'न में' इत्यादि, ममायं गृहस्थः सम्भृतसंभारोऽ-1 प्युपस्थितेऽपि दानावसरे न ददातीतिकृत्वा 'न कुप्येत्' न क्रोधवशगो भूयाद्, भावनीयं च-ममैवैषा कर्मपरिणतिरित्यलाभोदयोऽयम् , अनेन चालाभेन कर्मक्षयायोद्यतस्य मे तत्क्षपणसमर्थ तपो भावीति न किश्चित्थूयते, अथापि कथञ्चित् स्तोकं प्रान्तं वा लभेत तदपि न निन्देदित्याह-थोवं' इत्यादि, 'स्तोकम्' अपर्याप्तं 'लढुं' लब्धा न निन्देहातारं दत्तं वा, तथाहि-कतिचित्सिक्थानयने ब्रवीति-सिद्ध ओदनो भिक्षामानय लवणाहारो वा अस्माकं नास्तीत्यन्नं | ददस्वेत्येवं अत्युद्वृत्तच्छात्रवन्न विदध्यात् । किं च-'पडिसेहिओ' इत्यादि, 'प्रतिषिद्धः' अदित्सितस्तस्मादेव प्रदेशात् | 'परिणमेत् निवर्तेत, क्षणमपि न तिष्ठेन्न दौर्मनस्यं विदध्यान्न रुण्टन्नपगच्छेत् न तां सीमन्तिनीमपवदेद्-धिक्ते गृहवासमिति, उक्तं च-"दिट्ठाऽसि कसेरुमई ! अणुभूयासि कसेरुमइ!। पीयं चिय ते पाणिययं वरि तुह नाम न दंसणं ॥१॥" |इत्यादि । पठ्यते च-'पडिलाभिओ परिणमेजा" प्रतिलाभितः-प्राप्तभिक्षादिलाभः सन् परिणमेत् , नोच्चावचालापैः तत्रैव संस्तवं विदध्याद्, वैतालिकवद्दातारं नोप्रासयेदिति । उपसंहरन्नाह–'एयं' इत्यादि, 'एतत् प्रव्रज्यानिर्वेदरूपं अदानाकोपनं स्तोकाजुगुप्सनं प्रतिषिद्धनिवर्त्तनं मुनेरिदं मौनं-मुनिभिर्मुमुक्षुभिराचरितं त्वमप्यवाप्तानेकभवकोटिदुरापसंयमः सन् 'समनुवासयेः' सम्यग् विधत्स्वानुपालयेति विनेयोपदेश आत्मानुशासनं वा । इतिः परिसमाप्तौ, ब्रवीमि पूर्ववत् ॥ लोकविजयाध्ययनचतुर्थोद्देशकटीका समाप्ता ॥ लोक.वि.२ उद्देशका १ दृष्टाऽसि उदारमते । अनुभूताऽसि उदारमते! । पीतमेव ते पानीयं वरं तव नाम न दर्शम् ॥१॥ श्रीआचा-18| उक्तश्चतुर्थोद्देशकः, साम्प्रतं पञ्चमस्य व्याख्या प्रतन्यते, तस्य चायमभिसम्बन्धः, इह भोगान् परित्यज्य लोक- राङ्गवृत्तिः निश्रया संयमदेहप्रतिपालनार्थ विहर्त्तव्यमित्युक्तं तदत्र प्रतिपाद्यते, इह हि संसारोद्वेगवता परित्यक्तभोगाभिलाषेण (शी०) मुमुक्षुणोरिक्षप्तपञ्चमहाव्रतभारेण निरवद्यानुष्ठान विधायिना दीर्घसंयमयात्रार्थ देहपरिपालनाय लोकनिश्रया विहर्त्तव्यं, निराश्रयस्य हि कुतो देहसाधनानि ?, तदभावे धर्मश्चेति, उक्तं हि-"धर्मं चरतः साधोर्लोके निश्रापदानि पञ्चापि । ॥१२९॥ राजा गृहपतिरपरः पटाया गणशरीरे च ॥१॥" साधनानि च वस्त्रपात्रान्नासनशयनादीनि, तत्रापि प्रायः प्रतिदिनमुपयोगित्वादाहारो गरीयानिति, स च लोकादन्वेष्टव्यो, लोकश्च नानाविधैरुपायैरात्मीयपुत्रकलवाद्यर्थ आरम्भे प्रवृत्तः, तत्र साधुना संयमदेहनिमित्तं वृत्तिरन्वेषणीयेति दर्शयति जमिणं विरूवरूवेहिं सत्थेहिं लोगस्स कम्मसमारंभा कजंति, तंजहा-अप्पणो से पुत्ताणं धूयाणं सुण्हाणं नाईणं धाईणं राईणं दासाणं दासीणं कम्मकराणं कम्मकरीणं आएसाए पुढोपहेणाए सामासाए पायरासाए, संनिहिसंनिचओ कजइ, इहमेगेसिं माणवाणं भोयणाए (सू० ८६) 'यैः' अविदितवेद्यैः 'इद'मिति सुखदुःखप्राप्तिपरिहारत्वमुद्दिश्य 'विरूपरूपैः' नानाप्रकारस्वरूपैः 'शस्त्रैः' प्राण्युपघातकारिभिव्यभावभेदभिन्नैः 'लोकाय' शरीरपुत्रदुहितृस्नुषाज्ञात्याद्यर्थ कर्मणां-सुखदुःखप्राप्तिपरिहारक्रियाणां Page #148 -------------------------------------------------------------------------- ________________ 87 SARAMMARCHECK श्रीआचाराङ्गवृत्तिः (शी०) ॥१३०॥ कायिकाधिकरणिकाप्रादोषिकापारितापनिकाप्राणातिपातरूपाणां कृषिवाणिज्यादिरूपाणां वा, समारम्भा इति मध्यग्रहणाद्बहुवचननिर्देशाच्च संरम्भारम्भयोरप्युपादानं, तेनायमर्थः-शरीरकलत्राद्यर्थ संरम्भसमारम्भारम्भाः 'क्रियन्ते' अनुष्ठीयन्ते, तत्र संरम्भ इष्टानिष्टप्राप्तिपरिहाराय प्राणातिपातादिसङ्कल्पावेशः, तत्साधनसन्निपातकायवाग्व्यापारजनितपरितापनादिलक्षणः समारम्भः, दण्डत्रयव्यापारापादितचिकीर्षितप्राणातिपातादिक्रियानिवृत्तिरारम्भः, कर्मणो वा-अष्टप्रकारस्य समारम्भाः-उपार्जनोपायाः क्रियन्त इति, लोकस्येति चतुर्थ्यर्थे षष्ठी, साऽपि तादर्थे, कः पुनरसौ लोको? यदर्थ संरम्भमभारम्भारम्भाः क्रियन्त इत्याह-तंजहा अप्पणो से' इत्यादि, यदिवा लोकस्य तृतीयार्थे षष्ठी, यदिति हेतौ, यस्मालोकेन नानाविधैः शस्त्रैः कर्मसमारम्भाः क्रियन्त इत्यतस्तस्मिन् लोके साधुवृत्तिमन्वेषयेत् , यदर्थं च लोकेन कर्मसमारम्भाः क्रियन्ते तद्यथेत्यादिना दर्शयति-तंजहा अप्पणो से' इत्यादि, 'तद्यथे'त्युपप्रदर्शनार्थो, नोक्तमात्रमेवान्यदप्येवंजातीयक मित्रादिकं द्रष्टव्यं, 'से'तस्यारम्भारिप्सोर्य आत्मा-शरीरं तस्मै अर्थ तदर्थ कर्मसमारम्भाः-पाकादयः क्रियन्ते, ननु च लोकार्थमारम्भाः क्रियन्त इति प्रागभिहितं, न च शरीरं लोको भवति, नैतदस्ति, यतः परमार्थदृशां ज्ञानदर्शनचारित्रात्मकमात्मतत्त्वं विहायान्यत्सर्व शरीराद्यपि पराक्यमेव, तथाहिवाह्यस्य पौद्गलिकस्याचेतनस्य कर्मणो विपाकभूतानि पञ्चापि शरीराणीत्यतः शरीरात्माऽपि लोकशब्दाभिधेय इति, तदेवं कश्चिच्छरीरनिमित्तं कारभते, परस्तु पुत्रेभ्यो दुहितृभ्यः स्नुपाः-वध्वस्ताभ्यो ज्ञातयः-पूर्वापरसम्बद्धाः स्वजनाः तेभ्यो धात्रीभ्यो राजभ्यो दासेभ्यो दासीभ्यः कर्मकरेभ्यः कर्मकरीभ्यः आदिश्यते परिजनो यस्मिन्नागते तदातिथेयायेत्यादेश:-माघूर्णकस्तदर्थ कर्मसमारम्भाः क्रियन्त इति सम्बन्धः, तथा 'पुढो पहेणाए' इत्यादि, पृथक् पृथक् पुत्रादिभ्यः लोक.वि.२ प्रहेणकार्थ तथा 'सामासाए'त्ति श्यामा-रजनी तस्यामशनं श्यामाशः तदर्थ, तथा 'पायरासाए'ति प्रातरशनं प्रातराशस्तस्मै, कर्मसमारम्भाः क्रियन्त इति सामान्येनोक्तावपि विशेषार्थमाह-'सन्निहि' इत्यादि, सम्यग्निधीयत इति सन्निधिः उद्देशक ५ विनाशिद्रव्याणां दध्योदनादीनां संस्थापनं, तथा सम्यग् निश्चयेन चीयत इति सन्निचयः-अविनाशिद्रव्याणां अभया| सितामृद्वीकादीनां सङ्ग्रहः, सन्निधिश्च सन्निचयश्च सन्निधिसन्निचयं, प्राकृतशैल्या पुल्लिङ्गता, अथवा सन्निधेः सन्नि-11 चयः सन्निधिसन्निचयः, स च परिग्रहसंज्ञोदयादाजीविकाभ्यासाद्वा धनधान्यहिरण्यादीनां क्रियत इति । स च किमर्थमित्याह-'इह' इत्यादि, 'इहे'ति मनुष्यलोके 'एकेषा'मिहलोके कृतपरमार्थबुद्धीनां 'मानवानां मनुष्याणां 'भोजनाय' उपभोगार्थमिति । तदेवं विरूपरूपैः शस्त्ररात्मपुत्राद्यर्थ कर्मसमारम्भप्रवृत्ते लोके पृथक्प्रहेणकाय श्मामाशाय प्रातराशाय केषाधिन्मानवानां भोजनार्थ सन्निधिसन्निचयकरणोद्यते सति साधुना किं कर्त्तव्यमित्याह समुट्ठिए अणगारे आरिए आरियपन्ने आरियदंसी अयंसंधित्ति अदक्खु, से नाईए नाइयावए न समणुजाणइ, सव्वामगंधं परिन्नाय निरामगंधो परिव्वए (सू०८७) सम्यक् सततं सङ्गतं वा संयमानुष्ठानेनोत्थितः समुत्थितो, नानाविधशस्त्रकर्मसमारम्भोपरत इत्यर्थः, न विद्यतेsगारं-गृहमस्येत्यनगारः, पुत्रदुहितृस्नुषाज्ञातिधात्र्यादिरहित इत्यर्थः, सोऽनगारः आराद्यातः सर्वहेयधर्मेभ्यः इत्यार्यः-चारित्राहः, आर्या प्रज्ञा यस्यासावार्यप्रज्ञः, श्रुतविशेषितशेमुषीक इत्यर्थः, आर्य-प्रगुणं न्यायोपपन्नं पश्यति तच्छीलश्चेत्यार्यदशी पृथक्प्रहेणकश्यामाशनादिसङ्कल्परहित इत्यर्थः, 'अयंसंधीति' सन्धानं सन्धीयते वाऽसाविति सन्धिरयं सन्धिर्यस्य साधोरसावयंसन्धिः, छान्दसत्वाद्विभक्तरलुगित्ययंसन्धिः-यथाकालमनुष्ठान विधायी यो यस्य वर्तमानः कालः कर्त्तव्यतयोपस्थितस्तत्करणतया तमेव सन्धत्त इति, एतदुक्तं भवति-सर्वाः क्रियाः प्रत्युपेक्षणोपयोगस्वाध्यायभिक्षाचर्याप्रतिक्रमणादिकाः असप्रजा अन्योऽन्यावाधया आत्मीयकर्त्तव्यकाले करोतीत्यर्थः, इतिः हेतो, यस्माद्यथाकालानुष्ठान विधायी तस्मादसविव परमार्थ पश्यतीत्याह-'अदक्खु'त्ति, तिव्यत्ययेन एकवचनावसरे बहुवचनमकारि, ततश्चायमर्थः-यो ह्यार्य आर्यप्रज्ञ आर्यदर्शी कालज्ञश्च स एव परमार्थमद्राक्षीन्नापर इति, पाठान्तरं वा 'अयं संधिमदक्खु' 'अयम्' अनन्तरविशेषणविशिष्टः साधुः 'सन्धि' कर्त्तव्यकालम् 'अद्राक्षीद्' दृष्टवान्, एतदुक्तं भवति-यः परस्पराबाधया हिताहितप्राप्तिपरिहाररूपतया विधेयावसरं वेत्ति विधत्ते च स परमार्थ ज्ञातवानिति, अथवा भावसन्धिः-ज्ञानदर्शनचारित्राणामभिवृद्धिः स च शरीरमृते न भवति, तदपि नोपष्टम्भककारणमन्तरेण, तस्य च सावद्यस्य परिहारः कर्त्तव्य इत्यत आह–से णाईए' इत्यादि, 'स' भिक्षुस्तद्वाऽकल्प्यं 'नाददीत' न गृह्णीयान्नाप्यपरमादापयेत्-ग्राहयेत् , नाप्यपरमनेषणीयमाददानं समनुजानीयादपि, अथवा सइङ्गालं सधूमं वा नाद्यात्-न भक्षपेत्रावरमादयेददन्तं वा न समनुजानीयादिति, आह-'सब्वामगंधं' इत्यादि, आमं च गन्धश्च आमगन्धं समाहारदून्दूः, सर्व च तदामगन्धं च सर्वामगन्धं, सर्वशब्दःप्रकारकारूर्येऽत्र गृह्यते न द्रव्यकारूर्ये, आमम्-अपरिशुद्धं, गन्धग्रह 6- 4PR Page #149 -------------------------------------------------------------------------- ________________ .88 वे. श्रीआचारामवृत्तिः (शी०) उद्दशका५ ॥१३१॥ णेन तु पूतिर्गृह्यते, ननु च पूतिद्रव्यस्याप्यशुद्धत्वात् आमशब्देनैवोपादानाकिमर्थ भेदेनोपादानमिति, सत्यम् , अशुद्धसामान्यावयते, किंतु पूतिग्रहणेनेहाधाकर्माद्यविशुद्धकोटिरुपात्ता, तस्याश्च गुरुतरत्वात् प्राधान्यख्यापनार्थ पुनरुपादानं, ततश्चायमा-गन्धग्रहणेनाधाकर्म १ औदेशिकत्रिकं २ पूतिकर्म ३ मिश्रजातं ४ बादरप्राभृतिका ५ अध्यवपूरक ६ चैते पडद्गमदोषा अविशुद्धकोव्यन्तर्गता गृहीताः, शेषास्तु विशुद्धकोव्यन्तर्भूता आमग्रहणेनोपात्ता द्रष्टव्या इति, सर्वशब्दस्य च प्रकारकासाभिधायकत्वाद् येन केनचित् प्रकारेण आमम्-अपरिशुद्ध पूति वा भवति तत्सर्व ज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यानपरिज्ञया 'निरामगन्धः' निर्गतावामगन्धौ यस्मात्स तथा 'परिव्रजेत्' मोक्षमार्गे ज्ञानदर्शनचारित्राख्ये परिः-समन्ताद्गच्छेत् संयमानुष्ठानं सम्यगनुपालयेदितियावत् । आमग्रहणेन प्रतिषिद्धेऽपि क्रीतकृते तथाप्यल्पसत्त्वानां विशुद्धकोट्यालम्बनतया मा भूत्तत्र प्रवृत्तिरतस्तदेव नामग्राहं प्रतिषिषेधिषुराह अदिस्समाणे कयविकयेसु, से ण किणे न किणावए किणंतं न समणुजाणइ, से भिक्खू कालन्ने बालन्ने मायन्ने यन्ने खणयन्ने विणयन्ने ससमयपरसमयन्ने भावन्ने परिग्गहं अममायमाणे कालाणुट्ठाई अपडिण्णे (सू० ८८) भोगी भवतीति, आह च-'से ण किणे इत्यादि, 'स'मुमुक्षुरकिञ्चनो धर्मोपकरणमपि न क्रीणीयात् स्वतो नाप्यपहारेण कापयेत् क्रीणन्तमपि न समनुजानीयात् , अथवा निरामगन्धः परिव्रजेदित्यत्रामग्रहणेन हननकोटित्रिकं गन्धग्रह णेन पचनकोटित्रिकं क्रयणकोटित्रिकं तु पुनः स्वरूपेणैवोपात्तम्, अतो नवकोटिपरिशुद्धमाहारं विगताङ्गारधूमं भुञ्जीत, एतद्गुणविशिष्टश्च किंभूतो भवतीत्याह-से भिक्खू कालन्ने' काल:-कर्त्तव्यावसरस्तं जानातीति कालज्ञः-विदितवेद्यः, तथा 'बालण्णे' बलज्ञः बलं जानातीति बलज्ञः, छान्दसत्वाद्दीर्घत्वं, आत्मबलं सामर्थ्य जानातीति यथाशत्यनुष्ठानविधायी, अनिगृहितबलवीर्य इत्यर्थः, तथा 'मायन्ने यावद्रव्योपयोगिता मात्रा तां जानातीति तज्ज्ञः, तथा 'खेयन्ने खेदः-अभ्यासस्तेन जानातीति खेदज्ञः अथवा खेदः-श्रमः संसारपर्यटनजनितस्तं जानातीति, उक्तं च-"जरामरणदौर्गत्यव्याधयस्तावदासताम् । मन्ये जन्मैव धीरस्य, भूयो भूयस्त्रपाकरम् ॥१॥” इत्यादि, अथवा 'क्षेत्रज्ञः' संसक्तविरुद्धद्रव्यपरिहार्यकुलादिक्षेत्रस्वरूपपरिच्छेदकः, तथा 'खणयन्नो' क्षण एव क्षणकः-अवसरो भिक्षार्थमुपसर्पणादिकस्तं जानातीति, तथा "विणयन्ने' विनयो-ज्ञानदर्शनचारित्रौपचारिकरूपस्तं जानातीति, तथा 'ससमयपरसमयण्णे' स्वसमयपरसमयौ जानातीति, स्वसमयज्ञो गोचरप्रदेशादौ पृष्टः सन् सुखेनैव भिक्षादोषानाचष्टे, तद्यथा-पोडशोद्गमदोषाः, ते चामी-आधाकर्म १ औद्देशिकं २ पूतिकर्म ३ मिश्रजातं ४ स्थापना ५ प्राभृतिका ६ प्रकाशकरणं ७ क्रीतं ८ उद्यतकं ९ परिवर्तितं १० अभ्याहृतं ११ उद्भिन्नं १२ मालापहृतं १३ आच्छेद्यं १४ अनिसृष्टं १५ अध्य वपूरकश्चेति १६ । षोडशोत्सादनदोषाः, ते चामी-धात्रीपिण्डः १ दूतीपिण्डः २ निमित्तपिण्डः ३ आजीवपिण्डः ४ श्रीआचा- वनीपकपिण्डः ५ चिकित्सापिण्डः ६ क्रोधपिण्डः ७ मानपिण्डः ८ मायापिण्डः ९ लोभपिण्डः १० पूर्वसंस्तवपिण्डः ११|लोक.वि.२ रावृत्तिः पश्चात्संस्तवपिण्डः १२ विद्यापिण्डः १३ मन्त्रपिण्डः १४ चूर्णयोगपिण्डः १५ मूलकर्मपिण्डश्चेति १६ । तथा दशैषणा(शी०) दोषाः, ते चामी-शङ्कित १ प्रक्षित २ निक्षिप्त ३ पिहित ४ संहृत ५ दायको ६ मिश्रा ७ ऽपरिणत ८ लिप्तो ९ ज्झित उद्देशक ५ १० दोषाः । एषां चोद्गमदोपा दातृकृता एव भवन्ति, उत्पादनादोषास्तु साधुजनिताः, एषणादोषाश्चोभयोत्पादिता इति । ॥१३२॥ तथा परसमयज्ञो ग्रीष्ममध्याह्नतीव्रतरतरणिकरनिकरावलीढगलत्स्वेदबिन्दुकः क्लिन्नवपुष्कः साधुः केनचिद् धिग्जातिदेश्येनाभिहित:-किमिति भवतां सर्वजनाचीर्ण स्नानं न सम्मतमिति !, स आह-प्रायः सर्वेषामेव यतीनां कामाङ्गत्वाजलस्नानं प्रतिषिद्धं, तथा चार्षम्-"स्नानं मददपकरं, कामाङ्गं प्रथमं स्मृतम् । तस्मात्कामं परित्यज्य, नैव स्त्रान्ति दमे रताः॥१॥” इत्यादि, तदेवमुभयज्ञस्तद्विषये प्रश्न उत्तरदानकुशलो भवति, तथा 'भावन्ने' भावः-चित्ताभिप्रायो दातुःश्रोतुर्वा तं जानातीति भावज्ञः, किं च-'परिग्गहं अममायमाणे' परिगृह्यत इति परिग्रहः-संयातिरिक्तमुपक-| रणादिः तमममीकुर्वन्-अस्वीकुर्वन् मनसाऽप्यनाददान इतियावत्, स एवंविधो भिक्षुः कालज्ञो बलज्ञो मात्रज्ञः क्षेत्रज्ञः खेदज्ञो क्षणज्ञः विनयज्ञः समयज्ञो भावज्ञः परिग्रहमममीकुर्वाणश्च किंभूतो भवतीत्याह-'कालाणुढाई' यद्यस्मिन् काले कर्त्तव्यं तत्तस्मिन्नेवानुष्ठातुं शीलमस्येति कालानुष्ठायी-कालानतिपातकर्तव्योद्यतो, ननु चास्यार्थस्य 'से भिक्खू | कालन्ने' इत्यनेनैव गतार्थत्वात् किमर्थं पुनरभिधीयते इति ?, नैष दोषः, तत्र हि ज्ञपरिज्ञैव केवलाऽभिहिता, कर्त्तव्यकालं ॥१३२॥ जानाति, इह पुनरासेवनापरिज्ञा कर्त्तव्यकाले कार्य विधत्त इति । किं च-'अपडिण्णे' नास्य प्रतिज्ञा विद्यते इत्यप्रतिज्ञः, AASARALASS Page #150 -------------------------------------------------------------------------- ________________ 89 लोक.दि देशका प्रतिज्ञा च कषायोदयादाविरस्ति, तद्यथा-क्रोधोदयात् स्कन्दाचार्येण स्वशिष्ययनपीलनव्यतिकरमालोक्य सबलवाहनराजधानीसमन्वितपुरोहितोपरि विनाशप्रतिज्ञाऽकारि, तथा मानोदयात् बाहुबलिना प्रतिज्ञा व्यधायि-कथमहं शिशून स्वभावनुत्पन्ननिरावरणज्ञानाश्छद्मस्थः सन् द्रक्ष्यामीति !, तथा मायोदयात् मल्लिस्वामिजीवेन यथाऽपरयतिविप्रलम्भनं भवति तथा प्रत्याख्यानपरिज्ञा जगृहे, तथा लोभोदयाच्चाविदितपरमार्थाः साम्प्रतक्षिणो यत्याभासा मासक्षपणादिका अपि प्रतिज्ञाः कुर्वते, अथवा अप्रतिज्ञः-अनिदानो वसुदेववत् संयमानुष्ठानं कुर्वन् निदानं न करोतीति, अथवा गोचरादौ प्रविष्टः सन्नाहारादिकं ममैवैतद्भविष्यतीत्येवं प्रतिज्ञा न करोतीत्यप्रतिज्ञो, यदिवा स्याद्वादप्रधानत्वान्मौनीन्द्रागमस्यैकपक्षावधारणं प्रतिज्ञा तद्रहितोऽप्रतिज्ञः, तथाहि-मैथुनविषयं विहायान्यत्र न क्वचिन्नियमवती प्रतिज्ञा विधेया, यत उक्तम् -"ने ये किंचि अणुण्णायं पडिसिद्धं वावि जिणवरिंदेहिं । मोत्तुं मेहुणभावं न तं विणा रागदोसेहिं ॥१॥ तथा १नापि किश्चिदकल्पनीयमनुज्ञातं कारणे च समुत्पन्ने नापि किश्चित् प्रतिषिद्धं, किन्तु एषा तेषां तीर्थकृतां निश्चयव्यवहारनयद्वयाश्रिता सम्यगाझा मन्तव्या | यदुत कार्ये ज्ञानाद्यालम्बने सत्येन सद्भावसारेण साधुना भवितव्यं, न मातृस्थानतो यत्किञ्चिदालम्बनीयमित्यर्थः, तात्त्विकज्ञानाद्यालम्बन सिध्यैव मोक्षपथसिद्धेळयानुष्ठानस्य अनेकान्तिकत्वादनात्यन्तिकत्वाच, इत्यमेव तस्य द्रव्यत्वसिद्धेः, अथवा सत्यं नाम संयमस्तेन कार्ये समुत्पने भवितव्यं, यथा यथा संयम उपसर्पति तथा तथा कर्त्तव्यं, तदुत्सर्पणं च शक्त्यनिगृहनेनैव निर्वहतीति, सर्वत्र यथाशक्ति यतितव्यमेवेति भावः, आह च बृहद्भाष्यकार:-"कजं नाणादीयं सचं पुण होइ संजमो णियमा । जह जह सोहेह चरणं तह तह कायय्वयं हो। ॥१॥"दोषा रागादयो निरुध्यन्ते-सन्तोऽप्यप्रवृत्तिमन्तो जायन्ते येनानुष्ठानविशेषेण पूर्वकर्माणि प्रागू भवोपात्तज्ञानावरणादिकर्माणि च येन क्षीयन्ते स सोऽनुष्ठानविशेषो मोक्षोपायो ज्ञातव्यः, रोगावस्थासु-ज्वरादिरोगप्रकारेषु शमनमिवोचितौषधप्रदानापथ्यपरिहाराअ.स. १३ | धनुष्ठानमिव, यथा तेन विधीयमानेन ज्वरादिरोगः क्षयमुपगच्छति, एवमुत्सर्गे उत्सर्गमपवादे चापवादं समाचरतो रागादयो निरुध्यन्ते पूर्वकर्माणि च क्षीयन्ते, श्रीआचा- "दोसा जेण निरुज्झति जेण जिझंति पुब्बकम्माई। सो सो मुक्खोवाओ, रोगावस्थासु समणं व ॥२॥जे जत्तिया राजवृत्तिः हेऊ भवस्स ते चेव तत्तिया मुक्खे। गणणाइया लोया दुण्हवि पुण्णा भवे तुल्ला ॥ ३॥" इत्यादि । 'अर्यसम्धी(सी.) त्यारभ्य काले अणुहाईत्ति यावदेतेभ्यः सूत्रेभ्य एकादश पिण्डैषणा निर्मूढा इति । एवं तीप्रतिज्ञ इत्यनेन सूत्रेणेद मापन-न कचित्केनचिन्नतिज्ञा विधेया, प्रतिपादिताश्चागमे नानाविधा अभिग्रहविशेषाः, ततश्च पूर्वोचरन्याहतिरिव -॥१३३॥ लक्ष्यत इत्यत आह__दुहओ छेत्ता नियाइ, वत्थं पडिग्गहं कंबलं पायपुंछणं उग्गहणं च कडासणं एएसु चेव जाणिज्जा (सू०८९) 'द्विधेति रागेण द्वेषेण वा या प्रतिज्ञा तां छिपवा निश्चयेन नियतं वा याति नियाति ज्ञानदर्शनचारित्राख्ये मोक्षमार्गे संयमानुष्ठाने वा भिक्षाद्यर्थ वा, एतदुक्तं भवति-रागद्वेषौ छित्त्वा प्रतिज्ञा गुणवती, व्यत्यये व्यत्यय इति, स एवम्भूतो भिक्षुः कालज्ञो बलज्ञो यावविधा छिन्दन् किं कुर्यादित्याह-वत्थं पडिग्गहं इत्यादि यावत् एएसु चेव अथवा यथा कस्यापि रोगिणोऽधिकृतपथ्यौषधादिकं प्रतिषिध्यते कस्यापि पुनस्तदेवानुमायते, एवमत्रापि यः समर्थस्तस्याकल्प्यमन्यस्य तु तदेवानुकायते, वयो मिषग्वरशाने-"उत्पद्यते हि साऽवस्था, देशकालामयान् प्रति । यस्यामकार्य कार्य स्थात्, कर्मकार्य च वर्जये ॥१॥"विति.। २ नैव किधिवनुहार्त प्रतिपिपापि जिनवरेनेः । मुक्त्वा मैथुनभावं न तद् विना रागद्वेषाभ्याम् ॥१॥दोषा येन निरुध्यन्ते येन श्रीयन्ते पूर्वकालि मोडोपायो रोगावस्वाससमममिव ॥ ये यावन्तो देतवो भवस्य ते एव तावन्तो मोक्षमा । गणनातीता छोका द्वयोरपि पूर्णा भवेयुखत्याः३. जाणेज्जा' एतेषु पुत्राद्यर्थमारम्भप्रवृत्तेषु सन्निधिसग्निचयकरणोद्यतेषु जानीयात्-शुद्धाशुद्धतया परिच्छिन्द्यात्, परिच्छेदश्चैवमात्मकः-शुद्धं गृह्णीयादशुद्धं परिहरेदितियावत् , किं तद्विजानीयात् ?-वस्त्रं वस्त्रग्रहणेन वस्त्रैषणा सूचिता, तथा पतनह-पात्रम्, एतद्हणेन च पात्रैषणा सूचिता, कम्बलमित्यनेनाऽऽविकः पात्रनिर्योगः कल्पश्च गृह्यते, पादपुञ्छनकमित्यनेन च रजोहरणमिति, एभिश्च सूत्रैरोघोपधिरौपग्रहिकश्च सूचितः, तथैतेभ्य एव वस्त्रैषणा पात्रैषणा च निhढा, तथा| अवगृह्यत इत्यवग्रहः, स च पञ्चधा-देवेन्द्रावग्रहः १ राजावग्रहः २ गृहपत्यवग्रहः ३ शय्यातरावग्रहः ४ साधर्मिकावग्रहश्चेति, अनेन चावग्रहप्रतिमाः सर्वाः सूचिताः, अत एवासौ नियूढाः, अवग्रहकल्पिकश्चास्मिन्नेव सूत्रे कल्प्यते, तथा कटासनं, कटग्रहणेन संस्तारो गृह्यते, आसनग्रहणेन चासन्दकादिविष्टरमिति, आस्यते-स्थीयते अस्मिन्निति वाऽsसनं-शय्या, ततश्च आसनग्रहणेन शय्या सूचिता, अत एव नियूंढेति । एतानि च सर्वाण्यपि वस्त्रादीन्याहारादीनि चैतेषु स्वारम्भप्रवृत्तेषु गृहस्थेषु जानीयात् , सर्वामगन्धं परिज्ञाय निरामगन्धो यथा भवति तथा परिव्रजेरिति भावार्थः। एतेषु च स्वारम्भप्रवृत्तेषु गृहस्थेषु परिव्रजन यावल्लाभं गृह्णीयादुत कश्चिनियमोऽप्यस्तीत्याह लद्धे आहारे अणगारो मायं जाणिज्जा, से जहेयं भगवया पवेईयं, लाभुत्तिन मजिज्जा, अलाभुत्ति न सोइज्जा, बहुंपि ल«न निहे, परिग्गहाओ अप्पाणं अवसक्किजा (सू०९०) 'लब्धे' प्राप्ते सत्याहारे, आहारग्रहण चोपलक्षणार्थम् अन्यस्मिन्नपि वस्त्रौपधादिके 'अनगार' भिक्षुः ‘मात्रां जानीME यात्' यावन्मात्रेण गृहीतेन गृहस्थः पुनरारम्भे न प्रवर्त्तते यावन्मात्रेण चात्मनो विवक्षितकार्यनिष्पचिर्भवति तथा या सा ॥ १ ॥ ॥ दोषा येन निस्यात्, कर्मकार्य च तो मोक्षय | गणना -CRACKERAYASAAGAL जाशय्या सूचिता, अत एवासिन्दकादिविष्टरमिति, आबाल्यकश्चास्मिन्नेव स्त्र के Page #151 -------------------------------------------------------------------------- ________________ 4 श्रीआचा- भूतां मात्रामवगच्छेदिति भावः, एतच्च स्वमनीषिकया नोच्यत इत्यत आह-से जहेयं' इत्यादि, तद्यथा-इदमुद्देशका- लोक.वि.२ रावृत्तिः देरारभ्यानन्तरसूत्रं यावद्भगवता-ऐश्वर्यादिगुणसमन्वितेनार्धमागधया भाषया सर्वस्वभाषानुगतया सदेवमनुजायां परि उद्देशका ५ (शी०) पदि केवलज्ञानचक्षुषाऽवलोक्य 'प्रवेदितं' प्रतिपादित, सुधर्मस्वामी जम्बूस्वामिने इदमाचष्टे । किं चान्यत्-'लाभो'त्ति इत्यादि, लाभो वस्त्राहारादेर्मम संवृत्त इत्यतोऽहो! अहं लब्धिमानित्येवं मदं न विदध्यात्, न च तदभावे शोकाभि॥१३४॥ भूतो विमनस्को भूयादिति, आह च-'अलाभो'त्ति इत्यादि, अलाभे सति शोकं न कुर्यात् , कथं ?-धिग्मां मन्दभा ग्योऽहं येन सर्वदानोद्यतादपि दातुर्न लभेऽहमिति, अपि तु तयोर्लाभालाभयोर्माध्यस्थ्यं भावनीयमिति, उक्तं च-"ललभ्यते लभ्यते साधु, साधुरेव न लभ्यते । अलब्धे तपसो वृद्धिलब्धे तु प्राणधारणम् ॥ १ ॥" इत्यादि, तदेवं पिण्ड पात्रवस्त्राणामेषणाः प्रतिपादिताः, साम्प्रतं सन्निधिप्रतिषेधं कुर्वन्नाह-'बहुपी'त्यादि, 'बहुंपि' बह्वपि लब्ध्वा 'न निहे'त्ति न स्थापयेत्-न सन्निधिं कुर्यात्, स्तोकं तावन्न सन्निधीयत एव, बह्वपि न सन्निदध्यादित्यपिशब्दार्थः, न केवलमाहारसन्निधिं न कुर्याद् , अपरमपि वस्त्रपात्रादिकं संयमोपकरणातिरिक्तं न बिभृयादिति, आह-'परि' इत्यादि, परिगृह्यत इति परिग्रहो-धर्मोपकरणातिरिक्तमुपकरणं तस्मादात्मानमपष्वष्केद्-अपसर्पयेद्, अथवा संयमोपकरणमपि मूर्छया। परिग्रहो भवति, 'मूर्छा परिग्रहः' (तत्त्वा० अ० ८ सू०) इतिवचनात्, तत आत्मानं परिग्रहादपसर्पयन्नुपकरणे तुरगवत् मूर्छा न कुर्यात्, ननु च यः कश्चिद्धर्मोपकरणाद्यपि परिग्रहो, न स चित्तकालुष्यमृते भवति, तथाहि-आ H॥१३४॥ त्मीयोपकारिणि राग उपघातकारिणि च द्वेषः, ततः परिग्रहे सति रागद्वेषौ नेदिष्ठौ, ताभ्यां च कर्मबन्धः, ततः कथं न परिग्रहो धर्मोपकरणम् ?, उक्तं च-"ममाहमिति चैप यावदभिमानदाहज्वरः, कृतान्तमुखमेव तावदिति न प्रशान्त्युनयः । यशःसुखपिपासितैरयमसावनोंत्तरः, परैरपसदः कुतोऽपि कथमप्यपाकृष्यते ॥ १॥" नैष दोषः, न हि धर्मो|पकरणे ममेदमिति साधूनां परिग्रहाग्रहयोगोऽस्ति, तथा ह्यागमः-"अवि अप्पणोऽवि देहमि, नायरंति ममाइउं", यदिह परिगृहीतं कर्मबन्धायोपकल्पते स परिग्रहो, यत्तु पुनः कर्मनिर्जरणार्थ प्रभवति तत्परिग्रह एव न भवतीति । आह च____ अन्नहा णं पासए परिहरिजा, एस मग्गे आयरिएहिं पवेइए, जहित्थ कुसले नोव लिंपिज्जासि त्तिवेमि (सू० ९१) णमिति वाक्यालङ्कारे, 'अन्यथे'त्यन्येन प्रकारेण पश्यकः सन् परिग्रहं परिहरेत् , यथा हि अविदितपरमार्था गृहस्थाः सुखसाधनाय परिग्रहं पश्यन्ति न तथा साधुः, तथाहि अयमस्याशयः-आचार्यसत्कमिदमुपकरणं न ममेति, रागद्वेष-18 मूलत्वात् परिग्रहाग्रहयोगोऽत्र निषेध्यो, न धर्मोपकरणं, तेन विना संसारार्णवपारागमनादिति, उक्तं च-“साध्यं यथा कथञ्चित् स्वल्पं कार्य महच्च न तथेति । प्लवनमृते न हि शक्यं पारं गन्तुं समुद्रस्य ॥१॥" अत्र चाहताभासैक्रेटिकैः सह महान्विवादोऽस्तीत्यतो विवक्षितमर्थ तीर्थकराभिप्रायेणापि सिसाधयिषुराह-'एस मग्गे' इत्यादि, धर्मोपकरणं न परिग्रहायेत्येषः-अनन्तरोक्तो मार्गः आराद्याताः सर्वहेयधर्मेभ्य इत्यार्याः-तीर्थकृतस्तैः 'प्रवेदितः' कथितो, न तु यथा बोटिकैः कुण्डिका तट्टिका लम्बणिका अश्ववालधिवालादि स्वरुचिविरचितो मार्ग इति, न वा यथा मौद्गलिखातिपुत्राभ्यां १ अप्यात्मनोऽपि देहे नाचरन्ति ममायितुम्. श्रीआचा- शौद्धोदनिं ध्वजीकृत्य प्रकाशितः, इत्यनया दिशा अन्येऽपि परिहार्या इति । इह तु स्वशास्त्रगौरवमुत्पादयितुमार्यैः लोक.वि.२ राङ्गवृत्तिः प्रवेदित इत्युक्तम् , अस्मिंश्चार्यप्रवेदिते मार्गे प्रयत्नवता भाव्यमिति, आह च-'जहेत्थ' इत्यादि, लब्ध्वा कर्मभूमि (शी०) मोक्षपादपवीजभूतां च बोधिं सर्वसंवरचारित्रं च प्राप्य तथा विधेयं यथा 'कुशलो' विदितवेद्यः 'अत्र' अस्मिन्नार्यप्रये दिते मार्गे आत्मानं पापेन कर्मणा नोपलिम्पयेत् इति । एवं चोपलिम्पनं भवति यदि यथोक्तानुष्ठानविधायित्वं न भवति, सतां चायं पन्था यदुत-यत्स्वयं प्रतिज्ञातं तदन्त्योच्छासं यावद्विधेयमिति, उक्तं च-"लजां गुणौघजननी जननीमिवार्यामत्यन्तशुद्धहृदयामनुवर्तमानाः । तेजस्विनः सुखमसूनपि सन्त्यजन्ति, सत्यस्थितिव्यसनिनो न पुनः प्रतिज्ञाम् ॥ १॥” इतिशब्दोऽधिकारसमाप्त्यर्थो, 'ब्रवीमि' इति सोऽहं ब्रवीमि येन मया भगवत्पादारविन्दमुपासता अश्रावीति ॥ परिग्रहादात्मानमपसर्पयेदित्युक्तं, तच्च न निदानोच्छेदमन्तरेण, निदानं च शब्दादिपञ्चगुणानुगामिनः 3 कामाः, तेषां चोच्छेदोऽसुकरो, यत आह कामा दुरतिकमा, जीवियं दुप्पडिवूहगं, कामकामी खलु अयं पुरिसे, से सोयइ जूरइ तिप्पइ परितप्पइ (सू० ९२) । कामा द्विविधाः-इच्छाकामा मदनकामाश्च, तत्रेच्छाकामा मोहनीयभेदहास्यरत्युद्भवाः, मदनकामा अपि मोहनी-IIM यभेदवेदोदयात् प्रादुष्ष्यन्ति, ततश्च द्विरूपाणामपि कामानां मोहनीयं कारणं, तत्सद्भावे च न कामोच्छेद इत्यतो ॥१५॥ |दुःखेनातिक्रमः-अतिलयनं विनाशो येषां ते तथा, ततश्चेदमुक्तं भवति-न तत्र प्रमादवता भाव्यं । न केवलमत्र जी Page #152 -------------------------------------------------------------------------- ________________ 91 वितेऽपि न प्रमादवता भाव्यमिति, आह च-'जीवियं' इत्यादि, जीवितम्-आयुष्कं तत् क्षीणं सत् 'दुष्पतिव्रहणीय || दुरभावार्थे, नैव वृद्धिं नीयते इतियावत् , अथवा जीवितं-संयमजीवितं तहुष्प्रतिबृहणीयं, कामानुषक्तजनान्तर्वतिना दुःखेन वृद्धि नीयते, दुःखेन निष्प्रत्यूहः संयमः प्रतिपाल्यते इति, उक्तं च-"आगासे गंगसोउव्व, पडिसोउव्व दुत्तरो। बाहाहिं चेव गंभीरो, तरिअन्वो महोअही ॥१॥ वालुगाकवलो चेव, निरासाए हु संजमो । जवा लोहमया चेव, चावेयव्वा सुदुक्करं ॥२॥" इत्यादि, येन चाभिप्रायेण कामा दुरतिक्रमा इति प्रागभ्यधायि तमभिप्रायमाविष्कुर्वन्नाह'कामकामी' इत्यादि, कामान् कामयितुम्-अभिलषितुं शीलमस्येति कामकामी 'खलु' वाक्यालङ्कारे 'अयम्' इत्यध्यक्ष: ['पुरुषः' जन्तुः । यस्त्वेवंविधोऽविरतचेताः कामकामी स नानाविधान् शारीरमानसान दुःखविशेषाननुभवतीति दर्श यति-'से सोयईत्यादि, 'स' इति कामकामी ईप्सितस्यार्थस्याप्राप्तौ तद्वियोगे च स्मृत्यनुषङ्गः शोकस्तमनुभवति त अथवा शोचत इति काममहाज्वरगृहीतः सन् प्रलपतीति, उक्तं च-“गते प्रेमावन्धे प्रणयबहुमाने च गलिते, निवृत्ते सद्भावे जन इव जने गच्छति पुरः। तमुत्प्रेक्ष्योत्प्रेक्ष्य प्रियसखि! गतांस्तांश्च दिवसान , न जाने को हेतुर्दलति शतधा यन्न हृदयम् ॥१॥” इत्यादि शोचते, तथा 'जूरईत्ति हृदयेन खिद्यते, तद्यथा-"प्रथमतरमथेदं चिन्तनीयं तवासीबहुजनदयितेन प्रेम कृत्वा जनेन । हृतहृदय ! निराश कीब! संतप्यसे किं?, न हि जडगततोये सेतुबन्धाः क्रियन्ते ॥१॥" १ आकाशे गङ्गाश्रोत इच, प्रतिश्रोत इव दुस्तरः । बाहुभ्यामेव गम्भीरस्वरीतव्यो महोदधिः ॥१॥वाकाकवल इव, निराखाद एव संयमः । यवा लोहमया & एव, चयितव्याः सुम्करम् ॥ २॥ श्रीआचा- इत्येवमादि, तथा 'तिप्पइत्ति 'तिपृ ते प्रक्षरणार्थों तेपते-क्षरति सञ्चलति मर्यादातो भ्रश्यति निर्मर्यादो भवतीतियावत् , लोक.वि २ राङ्गवृत्तिः तथा शारीरमानसैदुःखैः पीज्यते, तथा परिः समन्ताद्वहिरन्तश्च तप्यते परितप्यते, पश्चात्तापं वा करोति, यथेष्टे पुत्रक(शी०) लत्रादौ कोपात् क्वचिद्गते स मया नानुवर्तित इति परितप्यते, सर्वाणि चैतानि शोचनादीनि विषयविषावष्टब्धान्तःकर णानां दुःखावस्थासंसूचकानि, अथवा शोचत इति यौवनधनमदमोहाभिभूतमानसो विरुद्धानि निषेव्य पुनर्वयःपरिणा॥१३६॥ मेन मृत्युकालोपस्थानेन वा मोहापगमे सति किं मया मन्दभाग्येन पूर्वमशेषशिष्टाचीर्णः सुगतिगमनैकहेतुर्दुर्गतिद्वारप-18 रिघो धर्मो नाचीर्णः ? इत्येवं शोचत इति, उक्तं च-"भवित्रीं भूतानां परिणतिमनालोच्य नियतां, पुरा यद्यत् किश्चिद्विहितमशुभं यौवनमदात् । पुनः प्रत्यासन्ने महति परलोकैकगमने, तदेवैकं पुंसां व्यथयति जराजीर्णवपुषाम् ॥१॥" तथा जूरतीत्यादीन्यपि स्वबुद्ध्या योजनीयानि, उक्तं च-"सगुणमपगुणं वा कुर्वता कार्यजातं, परिणतिरवधार्या तयत्नतः पण्डितेन । अतिरभसकृतानां कर्मणामाविपत्तेर्भवति हृदयदाही शल्यतुल्यो विपाकः ॥१॥” इत्यादि । कः पुनरेवं न शोचत इत्याह आययचक्खू लोगविपस्सी लोगस्स अहो भागं जाणइ उद्धं भागं जाणइ तिरियं भागं जाणइ, गड्डिए लोए अणुपरियमाणे, संधिं विइत्ता इह मच्चिएहि, एस वीरे पसंसिए जे बद्धे पडिमोयए जहा अंतो तहा बाहिं जहा बाहिं तहा अंतो, अंतो अंतो पूइ देहतराणि पासइ पुढोवि सवंताई पंडिए पडिलेहाए (सू० ९३) आयतं-दीर्घमैहिकामुष्मिकापायदर्शि चक्षुः-ज्ञानं यस्य स आयतचक्षुः, कः पुनरित्येवंभूतो भवति ? यः कामानेकान्तेनानर्थभूयिष्ठान् परित्यज्य शमसुखमनुभवति, किं च 'लोगविपस्सी' लोकं विषयानुषणावेशाप्तदुःखातिशयं तथा त्यक्तकामावाप्तप्रशमसुखं विविधं द्रष्टुं शीलमस्येति लोकविदर्शी, अथवा लोकस्य ऊर्ध्वाधस्तिर्यग्भागगतिकारणायुष्कसुखदुःखविशेषान् पश्यतीति, एतद्दर्शयति-'लोगस्स' इत्यादि, लोकस्य-धर्माधर्मास्तिकायावच्छिन्नाकाशखण्डस्याधोभागं जानातीति-स्वरूपतोऽवगच्छति, इदमुक्तं भवति-येन कर्मणा तत्रोपद्यन्तेऽसुमन्तः यादृक् तत्र सुखदुःखविपाको भवति तं जानाति, एवमूर्द्धतिर्यग्भागयोरपि वाच्यं, यदिवा लोकविदशीति-कामार्थमर्थोपार्जनप्रसक्तं गृद्धमध्युपपन्नं लोकं पश्यतीति । एतदेव दर्शयितुमाह-'गड्डिए' इत्यादि, अयं हि लोको 'गृद्धः' अध्युपपन्नः कामानुषङ्गे तदुपाये वा तत्रैवानुपरिवर्त्तमानो भूयो भूयस्तदेवाचरंस्तजनितेन वा कर्मणा संसारचक्रेऽनुपरिवर्त्तमानः-पर्य-|| टन्नायतचक्षुषो गोचरीभवन् कामाभिलापनिवर्तनाय न प्रभवति?, यदिवा कामगृद्धान् संसारेऽनुपरिवर्त्तमानानसुमतः पश्येत्येवमुपदेशः, अपि च-'संधि' इत्यादि, इह 'मत्येषु' मनुजेषु यो ज्ञानादिको भावसन्धिः, स च मत्र्येष्वेव सम्पूर्णो भवतीति मर्त्यग्रहणम्, अतस्तं विदित्वा यो विषयकषायादीन् परित्यजति स एव वीर इति दर्शयति-'एस' इत्यादि, 'एषः' अनन्तरोक्तः आयतचक्षुर्यथावस्थितलोकविभागस्वभावदर्शी भावसन्धेर्वेत्ता परित्यक्तविषयतर्षो वीरः कर्मविदारणात् 'प्रचसितः' स्तुतः विदिततत्त्वैरिति । स एवंभूतः किमपरं करोतीति चेदित्याह-'जे बद्धे' इत्यादि, यो ॥१३६॥ Page #153 -------------------------------------------------------------------------- ________________ 92 श्रीजाचाराजवृत्तिः (शी०) बद्धान् द्रव्यभावबन्धनेन स्वतो विमुक्तोऽपरानपि मोचयतीत्येतदेव द्रव्यभावबन्धनविमोक्षं वायुक्त्याऽचष्टे- लोक.वि.२ 'जहा अंतो तहा बाहिं' इत्यादि, यथाऽन्तर्भाववन्धनमष्टप्रकारकर्मनिगडनं मोचयति एवं पुत्रकलबादि बागमपि, यथा वा बाह्यं बन्धुबन्धनं मोचयति एवं मोक्षगमनविघ्नकारणमान्तरमपीति, यदिवा-कथमसौ मोचयतीति चेत्तत्त्वाविर्भाव-18दशका ५ नेन, स्यादेतत्-तदेव किंभूतमित्याह-'जहा अंतो' इत्यादि, यथा स्वकायस्यान्तः-मध्ये अमेध्यकललपिशितास्कपूत्यादिपूर्णत्वेनासारत्वमित्येवं बहिरण्यसारता द्रष्टव्या, अमेध्यपूर्णघटवदिति, उक्तं च-"यदि नामास्य कायस्थ, IP यदन्तस्तद्वहिर्भवेत् । दण्डमादाय लोकोऽयं, शुनः काकांश्च वारयेत् ॥ १ ॥” इति, यथा वा बहिरमारता तथाsन्तरपीति । किंच-'अन्तो अन्जो' इत्यादि, देहस्य मध्ये मध्ये पूत्यन्तराणि-पूतिविशेषान् 'देहान्तराणि' देहस्यावस्थाविशेषान् , इह मांसमिह रुधिरमिह मेदो मजा चेत्येवमादि पूतिदेहान्तराणि 'पश्यति' यथावस्थितानि परिच्छिन्नत्तीत्युक्तं भवति, यदिवा देहान्तराण्येवंभूतानि पश्यति–'पुढो' इत्यादि, 'पृथगपि' प्रत्येकमपि अपिशब्दात्कुष्ठाद्यवस्थायां योगपोनापि स्रवन्ति नषभिः श्रोत्रोभिः कर्णाक्षिमलश्लेष्मलालाप्रश्रवणोच्चारादीन् तथाऽपरव्याधिविशेषापादितव्रणमुखपूतिशोणितरसिकादीनि चेति । यद्येतानि ततः किं?-पंडिए पडिलेहाए' एतान्येवंभूतानि गलच्छ्रोतोत्रणरोमकूपानि 'पण्डितः' अवगततत्त्वः 'प्रत्युपेक्षेत' यथावस्थितमस्य स्वरूपमवगच्छेविति, उक्त च-"मसहिरु। मांसास्थिरुधिरमाय्ववनद्धकल्मषमेदमजाभिः । पूर्णे चर्मकोशे दुर्गन्धेशुचिबीभत्से ॥१॥ संचारक(श्रवत् )यन्त्रगलम्ञान्तस्वेदपूर्णे । देहे भवेत् किं रागकारणं भविती ॥ हिरण्हारुवणद्धकलमलयमेयमज्जासु । पुण्णमि चम्मकोसे दुग्गंधे असुइबीभच्छे ॥ १ ॥ संचारिमजंतगलंतवच्चमुत्तंतसेअपुण्णमि । देहे हुज्जा किं रागकारणं असुइहेउम्मि? ॥ २ ॥” इत्यादि । तदेवं पूतिदेहान्तराणि पश्यन् पृथगपि नवन्तीत्येवं प्रत्युपेक्ष्य किं कुर्यादित्याह से मइमं परिन्नाय मा य हु लालं पच्चासी, मा तेसु तिरिच्छमप्पाणमावायए, कासं कासे खल्लु अयं पुरिसे, बहुमाई कडेण मूढे, पुणो तं करेइ लोहं वेरं वड्लेइ अप्पणो, “ जमिणं परिकहिजइ इमस्स चेव पडिवूहणयाए, अमरा य महासडी अमेयं तु पेहाए - अपरिण्णाए कंदइ (सू० ९४ ). 'स' पूर्वोत्को यतिर्मतिमान्-श्रुतसंस्कृतबुद्धिर्यथावस्थितं देहस्वरूपं कामस्वरूपं च द्विविधयाऽपि परिज्ञया परिज्ञाय किं कुर्यादित्याह-'मा य हु' इत्यादि, 'मा' प्रतिषेधे चः समुच्चये हुर्वाक्यालङ्कारे, ललतीति लाला-अत्रुव्यन्मुखश्लेष्मसन्ततिः तां प्रत्यशितुं शीलमस्येति प्रत्याशी, वाक्यार्थस्तु यथा हि बालो निर्गतामपि लालां सदसद्विवेकाभावात् पुनरप्यश्नातीत्येवं त्वमपि लालावत्यक्त्वा मा भोगान् प्रत्यशान, वान्तस्य पुनरप्यभिलाषं मा कुर्वित्यर्थः। किं - |'मा तेसु तिरिच्छं' इत्यादि, संसारश्रोतांसि अज्ञानाविरतिमिथ्यादर्शनादीनि प्रतिकूलेन वा तिरश्चीनेन वाऽतिक्रमणीयानि, निर्वाणश्रोतांसि तु ज्ञानादीनि तत्रानुकूल्यं विधेयं, मा तेष्वात्मानं तिरधीनमापादये, ज्ञानादिकार्ये प्रतिकलवां मा विदध्याः, तत्राप्रमादवता भाव्यं, प्रमादवांश्चेहैव शान्ति न लभते, यत आह-कासंकासे' इत्यादि, यो हि ज्ञाना- लोक.वि.२ |दिश्रोतसि तिरश्चीनवत्ती भोगाभिलाषवान् स एवंभूतोऽयं पुरुषः सर्वदा किंकर्त्तव्यताकुल इदमहमकार्षमिदं च करिष्ये इत्येवं भोगाभिलाषक्रियाव्यापृतान्तःकरणो न स्वास्थ्यमनुभवति, खलुशब्दोऽवधारणे, वर्तमानकालस्यातिसूक्ष्म उद्देशक-५ त्वादसंव्यवहारित्वमतीतानागतयोश्चेदमहमकार्षमिदं च करिष्य इत्येवमातुरस्य नास्त्येव स्वास्थ्यमिति, उक्तं च-"इदं तावत् करोम्यद्य, श्वः कर्ताऽस्मीति चापरम् । चिन्तयन्निह कार्याणि, प्रेत्यार्थ नावबुध्यते ॥१॥" अत्र दधिघटिकाद्रमकद्रष्टान्तो वाच्यः, स चायं-द्रमकः कश्चित् कचिन्महिषीरक्षणावाप्तदुग्धः तद्दधीकृत्य चिन्तयामास, ममातो घृतवेतनादि यावदार्या अपत्योत्पत्तिस्ततश्चिन्ता, कलहे पाणिप्रहारेणैव दधिघटिकाव्यापत्तिरित्येवंचिन्तामनोरथव्याकुलीकृतान्तःकरण इति तद्दध्यानयने शिरोविण्टलीकाचीवरे आदीयमाने इव शिरो विधूयास्फोटिता दधिघटिकेत्येवं यथा तेन न तद्दधि भक्षितं नापि कस्मैचित्पुण्याय दत्तम्, एवमन्योऽपि कासकसः-किंकर्त्तव्यतामूढो निष्फलारम्भो भवतीति, अथवा कस्यतेऽस्मिन्निति कासः-संसारस्तं कषतीति-तदभिमुखो यातीति कासंकषः, यो ज्ञाना| दिप्रमादवान् वक्ष्यमाणो वेत्याह-'बहमायी कासंकषो हि कषायैर्भवति, तन्मध्यभूताया मायाया ग्रहणे तेषामपि ग्रहणं द्रष्टव्यमिति, ततः क्रोधी मानी मायी लोभीति द्रष्टव्यमिति । अपि च-'कडेण मूढ' करणं कृतं तेन मूढः-18 || किंकर्त्तव्यताकुलः सुखार्थी दुःखमश्नुते इति, उक्तं हि-"सोउं सोवणकाले मजणकाले य मजिउ लोलो। जेमेउं च ॥१३८॥ १ खपितुं शयनकाले मज्जनकाले च मॉ लोलः (चपलः) । जेमितुं च वराको जेमनकाले न शक्नोति ॥१॥ श्रीआचाराङ्गवृत्तिः (शी०) ॥१३८॥ Jain Education Interational Page #154 -------------------------------------------------------------------------- ________________ 93 *** ** * * नवराओ जेमणकाले न चाएइ ॥१॥" अत्र मम्मणवणिग्दृष्टान्तो वाच्यः, स चैवं कासंकषः बहुमायी कृतेन मूढस्त तत्करोति येनात्मनो वैरानुषङ्गो जायत इति, आह च-पुणो तं करेईत्यादि, मायावी परवञ्चनबुझ्या पुनरपि तत्लोभानुष्ठानं तथा करोति येनात्मनो वैरं वर्द्धते, अथवा तं लोभं करोतीति-अर्जयति येन जन्मशतेष्वपि वैरं वर्द्धत | इति, उक्तं च-“दुःखातः सेवते कामान् , सेवितास्ते च दुःखदाः । यदि ते न प्रियं दुःखं, प्रसङ्गस्तेषु न क्षमः ॥१॥" किं पुनः कारणमसुमांस्तत्करोति येनात्मनो वैरं वर्द्धते ?, इत्याह-'जमिणं' इत्यादि, 'यदिति यस्मादस्यैव-विश-18 रारोः शरीरकस्य परिबृंहणार्थ प्राणघातादिकाः क्रियाः करोतीति, ते च तेनोपहताः प्राणिनः पुनः शतशो घ्नन्ति, ततो मयेदं कथ्यते-कासंकषः खल्वयं पुरुषो बहुमायी कृतेन मूढः पुनस्तत्करोति येनात्मनो वैरं वर्धयतीति, यदिवा | यदिदं मयोपदेशप्रायं पौनःपुन्येन कथ्यते तदस्यैव संयमस्य परिबृंहणार्थम्, इदं चापरं कथ्यते–'अमराय' इत्यादि, अमरायतेऽनमरः सन् द्रव्ययौवनप्रभुत्वरूपावसक्तोऽमर इवाचरति अमरायते, कोऽसौ ?–'महाश्रद्धी' महती चासो श्रद्धा च महाश्रद्धा सा विद्यते भोगेषु तदुपायेषु वा यस्य स तथा. अत्रोदाहरणं-राजगृहे नगरे मगधसेना गणिका, तत्र कदाचिद्धनः सार्थवाहो महता द्रव्यनिचयेन समन्वितः प्रविष्टः, तद्रूपयौवनगुणगणद्रव्यसम्पदाक्षिप्तया मगधसेनयाऽसावभिसरितः, तेन चायव्ययाक्षिप्तमानसेनासौ नावलोकिताऽपि, अस्याश्चात्मीयरूपयौवनसौभाग्यावलेपान्महती | दुःखासिकाऽभूत्, ततश्च तां परिम्लानवदनामवलोक्य जरासन्धेनाभ्यधायि-किं भवत्या दुःखासिका कारणं?, केन | वा सार्द्धमुषितेति, सा त्ववादीद्-अमरेणेति, कथमसावमर इत्युक्ते तया सद्भावः कथितो निरूपितश्च यावत्तथैवाद्याभा.सू. २४ आचा- प्यास्त इत्यतो भोगार्थिनोऽर्थे प्रसक्ता अजरामरवक्रियासु प्रवर्तन्त इति । वश्चामरायमाणः कामभोगाभिलाषुकः स लोक.वि.२ राङ्गवृत्तिः किंभूतो भवतीत्याह-'अट्ट' इत्यादि, अतिः-शारीरमानसी पीडा तत्र भव आस्तिमार्त्तममरायमाणं कामार्थ महा उद्देशकः५ (शी०) श्रद्धावन्तं 'प्रेक्ष्य दृष्ट्वा पर्यालोच्य वा कामार्थयोर्न मनो विधेयं इति, पुनरमरायमाणभोगश्रद्धानतः स्वरूपमुच्यते । -'अपरिण्णाए' इत्यादि, कामस्वरूपं तद्विपार्क वा अपरिज्ञाय तत्र दत्तावधानः कामस्वरूपापरिज्ञया वा 'क्रन्दते'। ॥१३९॥ ४ भोगेष्वप्राप्तनष्टेषु कासाशोकावनुभवतीति, उक्तं च-"चिन्ता गते भवति साध्वसमन्तिकस्थे, मुक्त तु ततिरधिका| रमितेऽप्यदृप्तिः । देषोऽन्यभाजि वशवर्तिनि दग्धमानः, प्राप्तिः सुखस्य दयिते न स्थश्चिदस्ति ॥ १॥" इत्यादि। तदेवमनेकधा कामविपाकमुपदर्य उपसंहरति से तं जाणह जमहं बेमि, तेइच्छं पंडिए पवयमाणे से हंता छित्ता भित्ता लुपइत्ता विलुपइत्ता उद्दवइत्ता, अकडं करिस्सामित्ति मन्नमाणे, जस्सवि य णं करेइ, अलं बा लस्स संगणं, जे वा से कारइ बाले, न एवं अणगारस्स जापइ (सू० ९५) तिबेमि । kill 'सेति तदर्थे तदपि हेत्वर्थे, यस्मात्कामा दुःखैकहेतवः तस्माचजानीत यदहं प्रवीमि, मदुपदेशं कामपरित्यागविषय कर्णे कुरुतेति भावार्थः। ननु च काममिग्रहोऽत्र चिकीर्षितः, स चाम्बोपदेशादपि सिश्यत्येवेत्येतदाशयाह-'तेइच् ॥१३९ । इत्यादि, कामचिकित्सां 'पण्डितः' पण्डिताभिमानी बचपरब्यापिचिकित्सामियोपविशनपर:-तीथिको जीवोपमः वर्तत इति, आह-से हंसा' इत्यादि, 'स' इत्यविदिततत्त्वः कामचिकित्सोपदेशकः प्राणिनां हन्ता दण्डादिभिः छेत्ता कर्णादीनां भेत्ता शूलादिभिः लुम्पयिता ग्रन्थिच्छेदनादिना पिलुम्पयिता अवस्कन्दादिना अपद्रावयिता प्राणव्यपरोपणादिना, नान्यथा कामचिकित्सा व्याधिचिकित्सा वा अपरमार्थदृशां सम्पद्यते, किं च–'अकृतं' यदपरेण न कृतं कामचिकित्सनं व्याधिचिकित्सनं वा तदहं करिष्य इत्येवं मन्यमानः हननादिकाः क्रियाः करोति, ताभिश्च कर्मबन्धः, अतो य एवंभूत उपदिशति यस्याप्युपदिश्यते उभयोरप्येतयोरपथ्यत्वादकार्यमिति, आह च–'जस्सवि य ' इत्यादि, यस्याप्यसावेवभूतां चिकित्सां करोति, न केवलं स्वस्येत्यपिशब्दार्थः, तयोर्द्वयोरपि कर्तुः कारयितुश्च हननादिकाः क्रियाः, अतो 'अलं' पर्याप्तं 'बालस्य' अज्ञस्य 'सङ्गेन' कर्मबन्धहेतुना कर्तुरिति, योऽप्येतत् कारयति 'बालः' अज्ञस्तस्याप्यलमिति सण्टङ्कः, एतच्चैवम्भूतमुपदेशदानं विधानं वाऽवगततत्त्वस्य न भवतीत्याह-'न एवं' इत्यादि, एवम्भूतं प्राण्युपमर्दैन चिकित्सोपदेशदानं करणं वा 'अनगारस्य' साधोः ज्ञातसंसारस्वभावस्य न जायते-न कल्पते, ये तु कामचिकित्सां व्याधिचिकित्सां वा जीवोपमर्दैन प्रतिपादयन्ति ते चाला:-अविज्ञाततत्त्वाः, तेषां वचनमवधीरणीयमेवेति भावार्थः । इतिः परिसमाप्त्यर्थे, ब्रवीमीति पूर्ववदिति लोकविजयस्य पञ्चमोद्देशकटीका समाप्तेति । AAAAAAE Page #155 -------------------------------------------------------------------------- ________________ 94 ***** श्रीआचा- उक्तः पञ्चमोद्देशकः, साम्प्रतं षष्ठ आरभ्यते, अस्य चायमभिसम्बन्धः-संयमदेहयात्रार्थ लोकमनुसरता साधुना लोक.वि.२ रावृत्तिः लोके ममत्वं न कर्त्तव्यमित्युद्देशार्थाधिकारोऽभिहितः, सोऽधुना प्रतिपाद्यते-अस्य चानन्तरसूत्रसम्बन्धो वाच्यो 'नैव(शी०) मनगारस्य जायत' इत्यभिहितम् , एतदेवात्रापि प्रतिपिपादयिषुराह उद्देशक से तं संबुज्झमाणे आयाणीयं समुट्ठाय तम्हा पावकम्मं नेव कुजा न कारवेज्जा (सू०९६) ___ यस्यानगारस्यैतत्पूर्वोक्तं न जायते सोऽनगारस्तत्-प्राण्युपघातकारि चिकित्सोपदेशदानमनुष्ठानं वा संबुख्यमानःअवगच्छन् ज्ञपरिज्ञया प्रत्याख्यानपरिज्ञया च परिहरन्नादातव्यम् आदानीयं तच्च परमार्थतो भावादानीयं ज्ञानदर्शनचारित्ररूपं तद् 'उत्थायेंत्यनेकार्थत्वादादाय-गृहीत्वा अथवा सोऽनगार इत्येतदादानीयं-ज्ञानाद्यपवगैंककारणमित्येवं सम्यगवबुध्यमानः सम्यक्संयमानुष्ठानेनोत्थाय-सर्व सावधं कर्म न मया कर्त्तव्यमित्येवं प्रतिज्ञामन्दरमारुह्य, क्त्वाप्रत्ययस्य पूर्वकालाभिधायित्वात् किं कुर्यादित्याह-'तम्हा' इत्यादि, यस्मात् संयमः सर्वसावद्यारम्भनिवृत्तिरूपः तस्मात्तमादाय पापं-पापहेतुत्वात् कर्म क्रियां न कुर्यात् स्वतो मनसाऽपि न समनुजानीयादित्यवधारणफलं, अपरेणापि न कारयेदिति, आह च-न कारवें' इत्यादि, अपरेणापि कर्मकरादिना पापसमारम्भं न कारयेदित्युक्तं भवति, प्राणातिपातमृषावादादत्तादानमैथुनपरिग्रहक्रोधमानमायालोभरागद्वेषकलहाभ्याख्यानपैशून्यपरपरिवादारतिरतिमायामृपावादमिथ्यादर्शनशल्यरूपमष्टादशप्रकारं पार कर्म स्वतो न कुर्यान्नाप्यपरेण कारयेदेवकाराचापरं कुर्वन्तं न समनुजानीयायोग- ॥१४॥ त्रिकेणापि भावार्थः । स्यादेतत्-किमेकं प्राणातिपातादिकं पापं कुर्वतोऽपरमपि ढोकते आहोस्विन्नेत्याह सिया तत्थ एगयरं विप्परामुसइ छसु अन्नयरंमि, कप्पइ सुहट्ठी लालप्पमाणे, सएण दुक्खेण मूढे विप्परियासमुवेइ, सएण विप्पमाएण पुढो वयं पकुव्वइ, जंसिमे पाणा पव्वहिया, पडिलेहाए नो निकरणयाए, एस परिन्ना पवुच्चइ, कम्मोवसंती (सू० ९७) 'स्यात्तत्र' कदाचित्तत्र पापारम्भे 'एकतरं' पृथिवीकायादिसमारम्भं विपरामृशति-पृथिवीकायादिसमारम्भं करोति, एकतरं वाऽऽश्रवद्वारं परामृशति-आरभते स षट्स्वन्यतरस्मिन् कल्प्यते, यस्मिन्नेवालोच्यते तस्मिन्नेव प्रवृत्तो द्रष्टव्यः, इदमुक्तं भवति-पृथिवीकायादिषु षट्सु जीवनिकायेष्वाश्रवद्वारेषु वा मध्येऽन्यतरस्मिन्नपि प्रवर्त्तमानो यस्मिन्नेव पर्यालोच्यते तस्मिन्नेव कल्प्यते, सर्वस्मिन्नेव वर्तत इति भावार्थः । कथमन्यतरस्मिन् पृथिवीकायादिसमारम्भे वर्तमानोऽपरकायसमारम्भे सर्वपापसमारम्भे वा वर्त्तते इत्येवं मन्यते?, कुम्भकारशालोदकप्लावनदृष्टान्तेनैककायसमारम्भकोऽपरकायसमारम्भको भवति, अथवा प्राणातिपातास्रवद्वारविघटनादेकजीवातिपातादेककायातिपाताद्वा अपरजीवातिपाती द्रष्टव्यः, प्रतिज्ञालोपाच्चानृतो, न च तेन व्यापाद्यमानेनासुमताऽऽत्मा व्यापादकाय दत्तस्तीर्थकरेण चानुज्ञातोऽतः प्राणिनः प्राणान् गृह्णन्नदत्तग्राही, सावद्योपादानाच पारिग्राहिकः, परिग्रहाच्च मैथुनरात्रीभोजने अपि गृहीते, यतो नापरिगृहीतमुपभुज्यते परिभुज्यते चेत्यतोऽन्यतरारम्भे षण्णामप्यारम्भोऽथवा अनावृतचतुराश्रवद्वारस्य कथं चतुर्थषष्ठव्रतावस्थानं स्याद् ?, अतः पदस्वन्यतरस्मिन् प्रवृत्तः सर्वेष्वपि प्रवृत्त इति, अथवैकतरमपि पापसमारम्भं य आरभते स षट्स्वन्यतर स्मिन् कल्पते-योग्यो भवति, अकर्त्तव्यप्रवृत्तत्वाद्, अथवैकतरमपि यः पापारम्भं करोत्यसावष्टप्रकारं कर्मादाय षट्श्रीआचा- खन्यतरस्मिन् कल्पते-प्रभवति, पौनःपुग्येनोत्पद्यत इत्यर्थः, स्थात्-किमर्थमेवंविध पाप कर्म समारभते, तदुच्यते-- 18 लोक.वि.२ रावृत्तिः | 'सुहही लालप्पमाणे' सुखेनार्यः सुखार्थः स वियते यस्यासाविति मत्वर्थीयः, स एवम्भूतः सन्नत्यर्थ लपति पुनः पुनर्वा (सी०) 1लपति लालप्यते वाचा कायेन भाषनवल्गनादिकाः क्रियाः करोति मनसा च तत्साधनोपायांश्चिन्तयति, तथाहि-सुखार्थी उद्देशका ६ सन् कृष्यादिकर्मभिः पृथिवीं समारभते स्नानार्थमुदकं वितापनार्थमग्निं धर्मापनोदार्थ वायु आहारार्थी वनस्पति प्रस॥१४ ॥ कार्य वेत्यसंयतः संयतो वा रससुखार्थी सञ्चित्तं लवणवनस्पतिफलादि गृह्णात्येवमन्यदपि यथासंभवमायोज्यं । स चैवं लालप्यमानः किंभूतो भवतीत्याह-'सएण'इत्यादि, यत्तदुप्तमन्यजन्मनि दुःखतरुकर्मबीजं तदात्मीयं दुःखतरकार्यमाविर्भावयति, तच्च तेनैव कृतमित्यात्मीयमुच्यते, अतस्तेन स्वकीयेन 'दुःखेन' स्वकृतकम्र्मोदयजनितेन 'मूढः' परमार्थमजानानो 'विपर्यासमुपैति' सुखार्थी प्राण्युपघातकारणमारम्भमारभते, सुखस्य च विपर्यासो दुःखं तदुपैति, उक्तं च“दुःखद्विद् सुखलिप्सुर्मोहान्धत्वाददृष्टगुणदोषः। यां यां करोति चेष्टां तया तया दुःखमादत्ते ॥१॥" यदिवा 'मूढो हिताहितप्राप्तिपरिहाररहितो विपर्यासमुपैति-हितमप्यहितबुझ्याधितिष्ठत्यहितं च हितबुद्ध्येति, एवं कार्याकार्यपश्वापथ्यवाच्यावाच्यादिष्वपि विपर्यासो योज्यः, इदमुक्तं भवति-मोहोज्ज्ञानं मोहनीयभेदो वा, तेनोभयप्रकारेणापि मोहेन मूढोऽल्पसुखकृते तत्तदारभते येन शारीरमानसदुःखव्यसनोपनिपातानामनन्तमपि कालं पात्रतां व्रजतीति । पुनरपि मूढस्यानर्थपरम्परां दर्शयितुमाह-'सएण' इत्यादि, स्वकीयेनात्मना कृतेन प्रमादेन-मद्यादिना विविध मिति मद्यविष ॥१४॥ यकषायविकथानिद्राणां स्वभेदग्रहणं, तेन पृथग्-विभिन्न प्रतं करोति, मदिवा पृथु विस्तीर्ण 'पयामिति वयन्ति-पर्यटन्ति TAGRANAMOKAARCRAHASKOCTSACROCCACARDASTI **** -RRRRRRRERA2%%%25A Page #156 -------------------------------------------------------------------------- ________________ 95 श्रीआचाराङ्गवृत्तिः (शी०) लोक.वि.. उद्देशका ॥१४२॥ प्राणिनः स्वकीयेन कर्मणा यस्मिन् स पयः-संसारस्तं प्रकरोति, एकैकस्मिन् काये दीर्घकालावस्थानाद्, यदिवाकारणे कार्योपचारात् स्वकीयेन नानाविषप्रमादकृतेन कर्मणा धयः-अबस्थाविशेषस्तमेकेन्द्रियादिकललार्बुदादितदहर्जातबालादिग्याधिगृहीतदारिद्यदौर्भाग्यव्यसनोपनिपातादिरूपं प्रकर्षण करोति-विधत्त इति । तस्मिंश्च संसारेऽवस्थाविशेषे वा प्राणिनः पीड्यन्ते इति दर्शयितुमाह-जसिमें' इत्यादि, यस्मिन् स्वकृतप्रमादापादितकर्मविपाकजनिते चतुर्गतिकसंसारे एकेन्द्रियाचवस्थाविशेषे वा 'इम' प्रत्यक्षगोचरीभूताः 'प्राणा'इत्यभेदोपचारामाणिनः 'प्रग्यथिताः' नानाप्रकारैर्व्यसनोपनिपातैः पीडिताः, सुखार्थिभिरारम्भप्रवृत्तर्मोहाद्विपर्यस्तैः प्रमादवद्भिश्च गृहस्थैः पाण्डिकैर्यत्याभासैश्चेति वा । यदि नामात्र प्रम्यथिताः प्राणिनस्ततः किमित्याह-'पडि' इत्यादि, एतत् संसारचक्रवाले स्वकृतकर्मफलेश्वराणामसुमता गृहस्थादिभिः परस्परतो वा कर्मविपाकतो वा प्रव्यथन प्रत्युपेक्ष्य विदितवेधः साधुनिश्चयेन नितरां वा नियतं वा क्रियन्ते नानादुःखावस्था जन्तवो येन तन्निकरणं निकारः-शारीरमानसदुःखोसादन तस्मै नो कर्म कुर्याद, येन प्राणिनां पीडोपद्यते तमारम्भ न विदध्यादिति भावार्थः। एवं च सति किं भवतीत्याह-'एस' इत्यादि, येयं सावद्ययोगनिवृत्तिरेषा परिज्ञा-एतसत्त्वतः परिज्ञानं प्रकर्षणोच्यते प्रोच्यते, न पुनः शैलूपस्येव ज्ञानं निवृत्तिफलरहितमिति । एवं द्विविधयाऽपि ज्ञपरिज्ञया प्रत्याख्यानपरिज्ञया च प्राणिनिकारपरिहारे सति किं भवतीत्याह-'कम्मोवसंती'त्ति कर्मणाम्-अशेषद्वन्द्ववातात्मकसंसारतरुवीजभूतानामुपशान्तिः-उपशमः, कर्मक्षयः प्राणिनिकारक्रियानिवृत्तेर्भवतीत्युक्तं भवति । अस्य च कर्मक्षयप्रत्यूहस्य प्राणिनिकरणव मूलमात्मात्मीयग्रहा, सदपनोदार्थमाह जे ममाइयमइं जहाइ से चयइ ममाइयं, से हु दिलृपहे मुणा जस्स नत्थि ममाइयं, तं परिन्नाय मेहावी विइत्ता लोगं वंता लोगसन्नं से मइमं परिक्कमिजासि तिबेमि॥ नारइं सहई वीरे, वीरे न सहई रति।जम्हा अविमणे वीरे, तम्हा वीरे न रज्जइ॥१॥(सू०९८) ममायित-मामकं तत्र मतिर्ममायितमतिस्तां यः परिग्रहविपाकज्ञो 'जहाति' परित्यजति स 'ममायितं' स्वीकृतं परिग्रहं 'जहाति' परित्यजति, इह द्विविधः परिग्रहो-द्रव्यतो भावतश्च, तत्र परिग्रहमतिनिषेधादान्सरो भावपरिग्रहो निषिद्धः, परिग्रहबुद्धिविषयप्रतिषेधाच्च बाह्यो द्रव्यपरिग्रह इति । अथवा काका नीयते, यो हि परिग्रहाध्यवसायकलुषितं ज्ञानं परित्यजति स एव परमार्थतः सबाह्याभ्यन्तरं परिग्रहं परित्यजति, ततश्चेदमुक्तं भवति-सत्यपि सम्बन्धमात्रे चित्तस्य परिग्रहकालुष्याभावानगरादिसम्बन्धः पृथ्वीसम्बन्धेऽपि जिनकल्पिकस्येव निष्परिग्रहतैव, यदि नामैवं ततः किमि|त्याह-'से हु' इत्यादि, यो हि मोक्षकविघ्नहेतोः संसारभ्रमणकारणात् परिग्रहान्निवृत्ताध्यवसायः, हुः अवधारणे, स एव मुनिः दृष्टो ज्ञानादिको मोक्षपथो येन स दृष्टपथः, यदिवा दृष्टभयः-अवगतसप्तप्रकारभयः शरीरादेः परिग्रहात्साक्षापारम्पर्येण वा पर्यालोच्यमानं सप्तप्रकारमपि भयमापनीपद्यत इत्यतः परिग्रहपरित्यागे ज्ञातभयत्वमवसीयत इति । एतदेव पूर्वोक्तं स्पष्टयितुमाह-'जस्स' इत्यादि, यस्य 'ममायित' स्वीकृत परिग्रहो न विद्यते स दृष्टभयो मुनिरिति सम्बन्धः, किं च-'तं' इत्यादि, 'त' पूर्वव्यावर्णितस्वरूपं परिग्रहं द्विविधयाऽपि परिज्ञया परिज्ञाय 'मेधावी' ज्ञातज्ञेयो विदित्वा 'लोक' परिग्रहाग्रहयोगविपाकिनमेकेन्द्रियादिप्राणिगणं 'वान्त्वा' उद्गीर्य 'लोकस्य' प्राणिगणस्य संज्ञा दशप्रकारा अतस्तां 'स' इति मुनिः, किंभूतो?-मतिमान् सदसद्विवेकज्ञः 'पराक्रमेथाः' संयमानुष्ठाने समुद्यच्छेः, संयमानुष्ठानोद्योगं सम्यग्विदध्या इतियावद्, अथवाऽष्टप्रकारं कारिषड्वर्ग वा विषयकषायान् वा पराक्रमस्वेति, इतिरधिकारसमाप्तौ, ब्रवीमीति पूर्ववत् । स एवं संयमानुष्ठाने पराक्रममाणस्त्यक्तपरिग्रहाग्रहयोगो मुनिः किंभूतो भवतीत्याह-तस्य हि त्यक्तगृहगृहिणीधनहिरण्यादिपरिग्रहस्य निष्किश्चनस्य संयमानुष्ठानं कुर्वतः साधोः कदाचिन्मोहनीयोदयादरतिराविः स्यात् , तामुत्पन्नां संयमविषयां 'न सहते' न क्षमते, कोऽसौ ?-विशेषेणेरयति-प्रेयरति अष्टप्रकारं कर्मारिषवर्ग वेति वीरः-शक्तिमान , स एव वीरोऽसंयमे विषयेषु परिग्रहे वा या रतिरुत्पद्यते तां 'न सहते' न मर्षति, या चारतिः संयमे विपयेषु च रतिस्ताभ्यां विमनीभूतः शब्दादिषु न रज्यति, अतो रत्यरतिपरित्यागान्न विमनस्को भवति नापि रागमुपयातीति दर्शयति-यस्मात्त्यक्तरत्यरतिरविमना वीरस्तस्मात् कारणाद्वीरो 'न रज्यति' शब्दादिविषयग्रामे न गार्य विदधाति । यत एवं ततः किमित्याह__ सद्दे फासे अहियासमाणे निविंद नंदि इह जीवियस्स । मुणी मोणं समायाय, धुणे कम्मसरीरगं ॥ २ ॥ पंतं लूहं सेवंति वीरा संमत्तदंसिणो। एस ओहंतरे मुणी तिन्ने मुत्ते विरए वियाहिए तिबेमि ( सू० ९९) ॐ2% AR भ्यन्तरं परिग्रह पथवा काका नीयत, नानिषेधादान्तरो भाव दि, यो हि मोकासम्बन्धेऽपि जिनकल्पिकस्तश्चदमुक्तं भवति-सत्यपि सम्बन्ध सम्यग्विदध्या इतियावर संयमानुष्ठाने पराक्रममाणानुष्ठानं कुर्वतः साधोः कदा अष्टप्रकारं कर्मात्यतगृहगृहिणीधनहिरण्यादिपार क्षमते, कोऽसौ?-विशेषणरयान सहते' न मर्षति, कोऽसौ?-विशेष कुर्वतः साधोः कहानिः किंभूतो भवतात. Page #157 -------------------------------------------------------------------------- ________________ 96 श्रीआचा- यस्माद्वीरो रत्यरती निराकृत्य शब्दादिषु विषयेषु मनोज्ञेषु न रागमुपयाति, नापि दुष्टेषु द्वेषं, तस्माच्छब्दान् स्पर्शाश्च दाविर राङ्गवृत्तिः मनोज्ञेतरभेदभिन्नान् 'अहियासमाणे'त्ति सम्यक् सहमानो निर्विन्द नन्दीत्युत्तरसूत्रेण सम्बन्धः, एतदुक्तं भवति-मनो(शी०) ज्ञान् शब्दान् श्रुत्वा न रागमुपयाति, नापीतरान् द्वेष्टि, आद्यन्तग्रहणाचेतरेषामप्युपादानं द्रष्टव्यं, सत्राप्यतिसहनं उद्देशका ६ है विधेयमिति, उक्तं-"सद्देसु अ भयपावएसु, सोयविसयमुवगएसु । तुडेण व रुटेण व समणेण सया न होअव्वं ॥१॥ ॥१४३॥ एवं रूवेसु अ भद्दयपाबएसु० । तहा गंधेसु अ०॥” इत्यादि वाच्यं, ततश्च शब्दादीविषयानतिसहमानः किं कुर्या-1 दित्याह-निविंद' इत्यादि, इहोपदेशगोचरापन्नो विनेयोऽभिधीयते, सामान्येन वा मुमुक्षोरयमुपदेशः, निर्विन्दस्व-जुगुप्सस्व ऐश्वर्यविभवात्मिका मनसस्तुष्टिनन्दिस्ताम् 'इह' मनुष्यलोके यजीवितमसंयमजीवितं वा तस्य या नन्दिः-तुष्टिः प्रमोदो यथा ममैतत्समृद्ध्यादिकमभूद्भवति भविष्यति वेत्येवंविकल्पजनितां नन्दी जुगुप्सस्व-यथा किमनया पापोपादानहेतुभूतयाऽस्थिरयेति?, उक्तं च-विभव इति किं मदस्ते ?, च्युतविभवः किं विषादमुपयासि ? । करनिहितकन्दुकसमाः, पातोत्पाता मनुष्याणाम् ॥ १ ॥" एवं रूपबलादिष्वपि वाच्यं, सनत्कुमारदृष्टान्तेनेति, अथवा पश्चानामप्यतीचाराणामतीतं निन्दति प्रत्युत्पन्नं संवृणोत्यनागतं प्रत्याचष्टे, स्यादेतत्-किमालम्ब्य करोतीत्याह-'मुणी' त्यादि, मुनिस्त्रिकालवेदी यतिरित्यर्थः, मुनेरयं मौनः-संयमो, यदिवा मुनेर्भावः मुनित्वं तदप्यसावेव मौनं वा वाचः संयमनम् , अस्य चोपलक्षणार्थत्वात् कायमनसोरपि, अतः सर्वथा संयममादाय, किं कुर्यात् १-धुनीयात् कर्मशरीरकं औदारिकादिश-IN IPL १ शब्देषु च भद्रकपापकेषु श्रोत्रविषयमुपगतेषु । तुष्टेन वा इष्टेन वा श्रमणेन सदा न भवितव्यम् ॥ एवं रूपेषु च भद्रकपापकेषु । तथा गन्धेषु च. रीरं वा, अथवा 'धुनीहि विवेचय पृथकुरु तदुपरि ममत्वं मा विधत्स्वेति भावार्थः । कर्ष तहरीरकं पूयते, ममत्वं वा तदुपरि न कृतं भवतीत्याह-प्रान्त' स्वाभाविकरसरहितं स्वल्पं या 'सक्षम् आगन्तुकनेहादिरहितं द्रव्यतो भावतोऽपि प्रान्तं-द्वेषरहितं विगतधूम रूक्ष-रागरहितमपगताकारं 'सेवन्ते' भुञ्जते, के ?-'वीराः' साधवः, किंभूताः'समत्वदर्शिनः' रागद्वेषरहिताः सम्यक्त्वदर्शिनो वा-सम्यक् तत्त्वं सम्यक्त्वं सद्दर्शिनः परमार्थदृशः, तथाहि-इदं शरीरकं कृतघ्नं निरुपकारि, एतत्कृते प्राणिनः ऐहिकामुष्मिकक्लेशभाजो भवन्ति, अनेकादेशे चैकादेश इतिकृत्वा, प्रान्तरूक्षसेकी समत्वदशी च कं गुणमयामोतीत्याह-'एस' इत्यादि, एष इति प्रान्तरुक्षाहारसेवनेन काविशरीरं धुनानो भावतो भवौर्घ तरतीति । कोऽसौ ?–'मुनिः' यतिः, अथवा क्रियमाणं कृतमितिकृत्वा तीर्ण एव भवौषं, कश्च भवौघं तरति ?-यो 'मुक्तः' सबाह्याभ्यन्तरपरिग्रहरहितः, कश्च परिग्रहान्मुक्तो भवति ?-यो भावतः शब्दादिविषयाभिष्वङ्गाद्विरतः, ततश्च यो मुक्तत्वेन विरतत्वेन पा विख्यातो मुनिः स एव भयोघं तरति, तीर्ण एवेति | |वा स्थितम् । इतिरधिकार परिसमाप्तौ, प्रवीमीति पूर्ववत् । यश्च मुक्तत्वविरतत्वाभ्यां न विख्यातः स किंभूतो भवतीत्याह दुव्वसुमुणी अणाणाए, तुच्छए गिलाइ वत्तए, एस वीरे पसंसिए, अच्चेइ लोयसं जोगं, एस नाए पवुञ्चइ (सू० १००) श्रीआचा- वसु-द्रव्यमेतच्च भव्येऽर्थे व्युत्पादितं 'द्रव्यं च भव्य' इत्यनेन, भव्यश्च-मुक्तिगमनयोग्यः, ततश्च मुक्तिगमनयोग्यं लोक.वि.२ रागवृत्तिः यद्रव्यं तद्वसु, दुष्टं वसु दुर्वसु दुर्वसु चासौ मुनिश्च दुर्वसुमुनिः-मोक्षगमनायोग्यः, स च कुतो भवति ?-अनाज्ञया(शी०) तीर्थकरोपदेशशून्यः स्वैरीत्यर्थः, किमत्र तीर्थकरोपदेशे दुष्करं येन स्वैरित्वमभ्युपगम्यते ?, तदुच्यते-उद्देशकादेरारभ्य उद्देशक सर्व यथासम्भवमायोज्यं, तथाहि-मिथ्यात्वमोहिते लोके संबोद्धं दुष्करं व्रतेष्वात्मानमध्यारोपयितुं रत्यरती निग्रहीतुं ॥१४४॥ शब्दादिविषयेष्विष्टानिष्टेषु मध्यस्थतां भावयितुं प्रान्तरूक्षाणि भोक्तुम् , एवं यथोद्दिष्टया मौनीन्द्राज्ञया असिधारकल्पया दुष्करं सञ्चरितुं, तथाऽनुकूलप्रतिकूलांश्च नानाप्रकारानुपसर्गान् सोढुम् , असहने च कर्मोदयोऽनाद्यतीतकालसुखभावना च कारणं, जीवो हि स्वभावतो दुःखभीरुरनिरोधसुखप्रियः, अतो निरोधकल्पायामाज्ञायां दुःखं वसति, अवसंश्च किंभूतो भवतीत्याह-तुच्छ' इत्यादि, तुच्छो-रिक्तः, स च द्रव्यतो निर्द्धनो घटादिर्वा जलादिरहितो भावतो ज्ञानादिरहितः, ज्ञानादिरहितो हि क्वचित्संशीतिविषये केनचित्पृष्टोऽपरिज्ञानात् ग्लायति वक्तुं, ज्ञानसमन्वितो वा चारित्ररिक्तः पूजासत्कारभयात् शुद्धमार्गप्ररूपणावसरे ग्लायति यथावस्थितं प्रज्ञापयितुं, तथाहि-प्रवृत्तसन्निधिः सन्निधेर्निर्दोषतामाचष्टे, एवमन्यत्रापीति । यस्तु कषायमहाविषागदकल्पभगवदाज्ञोपजीवकः स सुवसुर्मुनिर्भवत्यरिक्तो न ग्लायति च वक्तुं, यथावस्थितवस्तुपरिज्ञानादनुष्ठानाच, आह च-'एस' इत्यादि, 'एष' इति सुक्सुमुनिर्ज्ञानाधरिक्तो यथावस्थितमार्गप्ररूपको वीरः कर्मविदारणात् 'प्रशंसितः' तद्विद्भिः श्लाषित इति । किं च-'अच्चेईत्यादि, स ॥१४४॥ एवं भगवदाज्ञानुवर्तको वीरोऽत्येति-अतिक्रामति, कं?-'लोकसंयोग' लोकेनासंयतलोकेन संयोगः-सम्बन्धः Page #158 -------------------------------------------------------------------------- ________________ श्रीआचाराङ्गवृत्तिः (शी०) ।। १४५ ।। 97 ममत्व कृतस्तमत्ये ते, अथवा लोको वाह्योऽभ्यन्तरश्च, तत्र बाह्यो धनहिरण्यमातृपित्रादिः आन्तरस्तु रागद्वेषादिस्तत्कार्य वा अष्टप्रकारं कर्म्म तेन सार्द्ध संयोगमत्येति - अतिलक्ष्यतीत्युक्तं भवति । यदि नामैवं ततः किमित्याह – 'एस' इत्यादि, योऽयं लोकसंयोगातिक्रमः 'एष न्यायः' एष सन्मार्गः मुमुक्षूणामयमाचारः 'प्रोच्यते' अभिधीयते, अथवा परम् आत्मानं च मोक्षं नयतीति छान्दसत्वात्कर्त्तरि घञ् नायः, यो हि त्यक्तलोकसंयोग एष एव परात्मनो मोक्षस्य न्यायः प्रोच्यते - मोक्षप्रापकोऽभिधीयते सदुपदेशात् । स्यादेतत्- किंभूतोऽसावुपदेश इत्यत आह परिन्नाय सव्वसो जे अणन्नदंसी से जहा पुण्णस्स कत्थइ तहा तुच्छस्स कत्थइ ( सू० १०१ ) जं दुक्खं पवेइयं इह माणवाणं तस्स दुक्खस्स कुसला परिन्नमुदाहरति, इइ कम्मं अणन्नारामे जे अणण्णारामे से अणन्नदंसी, कत्थइ जहा तुच्छस्स कत्थइ तहा पुण्णस्स यद्दुःखं दुःखकारणं वा कर्म्म लोकसंयोगात्मकं वा 'प्रवेदितं' तीर्थकृद्भिरावेदितं 'इह' अस्मिन् संसारे ' मानवाना' जन्तूनां ततः किं ? - तस्य 'दुःखस्य' असातलक्षणस्य कर्मणो वा 'कुशला' निपुणा धर्म्मकथालब्धिसम्पन्नाः स्वसमयपरसमयविद उद्युक्तविहारिणो यथावादिनस्तथाकारिणो जितनिद्रा जितेन्द्रिया देशकालादिक्रमज्ञास्ते एवंभूताः परिज्ञाम्| उपादानकारणपरिज्ञानं निरोधकारणपरिच्छेदं चोदाहरन्ति ज्ञपरिज्ञया प्रत्याख्यान परिज्ञया च परिहरन्ति परिहारयन्ति च । किं च - ' इति कम्मं' इत्यादि, इतिः पूर्वप्रक्रान्तपरामर्शको यत्तदुःखं प्रवेदितं मनुजानां यस्य च दुःखस्य परिज्ञां कुशला उदाहरन्ति तद्दुःखं कर्म्मकृतं तत्कर्म्माष्टप्रकारं परिज्ञाय तदाश्रवद्वाराणि च तद्यथा-ज्ञानप्रत्यनीकतया ज्ञानावरणीयमित्यादि, प्रत्याख्यानपरिज्ञया प्रत्याख्याय तदाश्रवद्वारेषु 'सर्वशः' सर्वैः प्रकारैर्योगत्रिककरणत्रिकरूपैर्न वर्त्तेत, अथवा सर्वशः परिज्ञाय कथयति, सर्वशः परिज्ञानं च केवलिनो गणधरस्य चतुर्द्दशपूर्वविदो वा यदिवा सर्वशः कथयति आक्षेपण्याद्या चतुर्विधया धर्मकथयेति । सा च कीटकथेत्याह -- 'जे' इत्यादि, अन्यद्रष्टुं शीलमस्येत्यन्यदर्शी यस्तथा | नासावनन्यदर्श - यथावस्थितपदार्थद्रष्टा, कश्चैवंभूतो ? - यः सम्यग्दृष्टिर्मोनीन्द्रप्रवचनाविर्भूततत्त्वार्थो, यश्चानन्यदृष्टिः सोऽनन्यारामो- मोक्षमार्गादन्यत्र न रमते । हेतुहेतुमद्भावेन सूत्रं लगयितुमाह - 'जे' इत्यादि, यश्च भगवदुपदेशादन्यत्र न रमते सोऽनन्यदर्शी, यश्चैवम्भूतः सोऽन्यत्र न रमत इति उक्तं च - " शिवमस्तु कुशास्त्राणां वैशेषिकषष्टितन्त्रबीद्धानाम् । येषां दुर्विहितत्वाद्भगवत्यनुरज्यते चेतः ॥ १ ॥" इत्यादि । तदेवं सम्यक्त्वस्वरूपमाख्यातं कथयंश्चारकद्विष्टः | कथयतीति दर्शयति- 'जहा पुण्णस्स' इत्यादि, तीर्थकरगणधराचार्यादिना येन प्रकारेण 'पुण्यवतः' सुरेश्वरचक्रवर्त्तिमाण्डलिकादेः 'कथ्यते' उपदेशो दीयते 'तथा' तेनैव प्रकारेण 'तुच्छस्य' द्रमकस्य काष्ठहारकादेः कथ्यते, अथवा पूर्णो १ कथाचतुष्टयलक्षणं त्विदं-- स्थाप्यते हेतुदृष्टान्तैः खमतं यत्र पण्डितैः । स्याद्वादध्वनिसंयुक्तं, सा कथाऽऽक्षेपणी मता ॥ १ ॥ मिथ्यादृशां मतं यत्र, पूर्वापरविरोधकृत् । तन्निराक्रियते सद्भिः, सा च चिक्षेपणी मता ॥२॥ यस्याः श्रवणमात्रेण भवेन्मोक्षाभिलाषिता । भव्यानां सा च विद्वद्भिः प्रोक्ता संवेदनी कथा ॥३॥ यत्र संसारभोगानस्थितिलक्षणवर्णनम् । वैराग्यकारणं भव्यैः, सोता निर्वेदनीकथा ॥ ४ ॥ जातिकुलरूपाद्युपेतस्तद्विपरीतस्तुच्छो, विज्ञानवान् वा पूर्णस्ततोऽन्यस्तुच्छ इति उक्तं च-- "ज्ञानैश्वर्यधनोपेतो, जात्यन्वयबलान्वितः । तेजस्वी मतिमान् ख्यातः, पूर्णस्तुच्छो विपर्ययात् ॥ १ ॥” एतदुक्तं भवति - यथा द्रमकादेस्तदनुग्रहबुद्ध्या प्रत्युपकारनिरपेक्षः कथयत्येवं चक्रवर्त्यादेरपि यथा वा चक्रवर्त्त्यादेः कथयत्यादरेण संसारोत्तरणहेतुमेवमितरस्यापि, अत्र च निरीहता विवक्षिता, न पुनरयं नियमः - एकरूपतयैव कथनीयं, तथा हि-यो यथा बुध्यते तस्य तथा कथ्यते, बुद्धिमतो निपुणं स्थूलबुद्धेस्त्वन्यथेति, राज्ञश्च कथयता तदभिप्रायमनुवर्त्तमानेन कथनीयं किमसावभिगृहीतमिथ्याह|ष्टिरनभिगृहीतो वा संशीत्यापन्नो वा?, अभिगृहीतोऽपि कुतीर्थिकै युद्धाहितः स्वत एव वा ?, तस्य चैवम्भूतस्य यद्येवं कथ|येद्यथा--" दश सूनासमश्चक्री, दशचक्रिसमो ध्वजः । दशध्वजसमा वेश्या, दशवेश्यासमो नृपः ॥ १||” तद्भक्तिविषयरुद्रा| दिदेवताभवनचरितकथने च मोहोदयात्तथाविधकम्र्मोदये कदाचिदसौ प्रद्वेषमुपगच्छेद्, द्विष्टश्चैतद्विदध्यादित्याह चअवि य हणे अणाइयमाणे, इत्थंपि जाण सेयंति नत्थि, केयं पुरिसे कं च नए ?, एस वीरे पसंसिए, जे बद्धे पडिमोयए, उङ्कं अहं तिरियं दिसासु, से सव्वओ सव्वपरिन्नाचारी, न लिप्पई छणपएण, वीरे से मेहावी अणुग्धायणखेयन्ने, जे य बन्धपमुक्खमन्नेसी कुसले पुण नो बद्धे नो मुक्के ( सू० १०२ ) १ तादारुवन० प्र. For Private Personal Use Only लोक. वि. २ उद्देशकः ६ ॥ १४५ ॥ Page #159 -------------------------------------------------------------------------- ________________ 98 लोक.वि.२ उद्देशकः६ ॥१४६॥ श्रीआचा अपिः सम्भावने, आस्तां तावद्वाचा तर्जनम् , अनाद्रियमाणो हन्यादपि, चशब्दादन्यदप्येवंजातीयक्रोधाभिभूतो राङ्गवृत्तिः दण्डकशादिना ताडयेदिति, उक्तं च-तत्थेव य निवणं बंधण निच्छुभण कडगमद्दो वा । निविसयं व नरिंदो करेज (शी०) संघपि सो कुद्धो॥१॥" तथा तञ्चनिकोपासको नन्दबलात् बुद्धोत्पत्तिकथानकाद्भागवतो वा भलिगृहोपाख्यानाद्रौद्रो वा पेढालपुत्रसत्यक्युमाव्यतिकराकर्णनात् प्रद्वेषमुपगच्छेत् , द्रमककाणकुण्टादिर्वा कश्चित्तमेवोद्दिश्योद्दिश्य धर्मफलोप॥१४६॥ दर्शनेनेति । एवमविधिकथनेनेहैव तावद्धाधा, आमुप्मिकोऽपि न कश्चिद्गुणोऽस्तीत्याह च-'एत्थं पि' इत्यादि, मुमुक्षोः परहितार्थ धर्मकथां कथयतस्तावत्पुण्यमस्ति, परिषदं त्वविदित्वाऽनन्तरोपवर्णितस्वरूपकथने 'अत्रापि' धर्मकथायामपि 'श्रेयः' पुण्यमित्येतनास्तीत्येवं जानीहि, यदिवाऽसौ राजादिरनाद्रियमाणस्तं साधु धर्मकथिकमपि हन्यात् । कथमित्याह-'एत्थंपी'त्यादि, यद्यदसौ पशुवधतर्पणादिकं धर्मकारणमुपन्यस्यति तत्तदसौ धर्मकथिकोऽत्रापि श्रेयो न विचते इत्येवं प्रतिहन्ति, यदिवा यद्यदविधिकथनं तत्र तत्रेदमुपतिष्ठते-अत्रापि श्रेयो नास्तीति, तथाहि-अक्षरकोविदपरिषदि पक्षहेतुदृष्टान्ताननादृत्य प्राकृतभाषया कथनमविधिरितरस्यां चान्यथेति । एवं च प्रवचनस्य हीलनैव केवलं कर्मबन्धश्च, न पुनः श्रेयो, विधिमजानानस्य मौनमेव श्रेय इति, उक्तं च-"सावजणवजाणं वयणाणं जो न याणइ विसेसं । वुत्तुंपि तस्स न खमं किमंग पुण देसणं काउं? ॥१॥" स्यादेतत्-कथं तर्हि धर्मकथा कार्येत्युच्यते–'कोऽयं' १ तत्रैव निष्ठापनं बन्धनं निष्काशनं कटकमदं वा । निर्विषयं वा नरेन्द्रः कुर्यात्सङ्घमपि स क्रुद्धः ॥ १॥ २ सावधानवद्ययोर्वचनयोर्यो न जानाति [विशेषम् । वक्तुमपि तस्य न क्षमं किमङ्ग पुनर्देशनां कर्तुम् ? ॥ १॥ इत्यादि, यो हि वश्येन्द्रियो विषयविषपराङ्मुखः संसारोद्विग्नमना वैराग्याकृष्यमाणहृदयो धर्म पृच्छति, तेनाचार्यादिना धर्मकथिकेनासौ पर्यालोचनीयः-कोऽयं पुरुषो?, मिथ्यादृष्टिरुत भद्रकः, केन वाऽऽशयेनायं पृच्छति, कं च देवताविशेष नतः, किमनेन दर्शनमाश्रितमित्येवमालोच्य यथायोग्यमुत्तरकालं कथनीयं, एतदुक्तं भवति-धर्मकथाविधिज्ञो ह्यात्मना परिपूर्णः श्रोतारमालोचयति द्रव्यतः-क्षेत्रतः किमिदं क्षेत्रं तच्चनिकैर्भागवतैरन्यैर्वा तज्जातीयैः पार्श्वस्थादिभिर्वोत्सर्गरुचिभिर्वा भावितं, कालतो दुष्षमादिकं कालं दुर्लभद्रव्यकालं वा, भावतोऽरक्तद्विष्टमध्यस्थभावापन्नमेवं पर्यालोच्य यथायथाऽसौ बुध्यते तथा तथा धर्मकथा कार्या, एवमसौ धर्मकथायोग्यः, अपरस्य त्वधिकार एवं नास्तीति, उक्तं च-"जो हेउवायपक्खंमि हेउओ आगमम्मि आगमिओ । सो ससमयपण्णवओ सिद्धंतविराहओ अण्णो ॥१॥" य एवं धर्मकथाविधिज्ञः स एव प्रशस्त इत्याह च-'एस' इत्यादि, यो हि पुण्यापुण्यवतोर्धर्मकथासमदृष्टिविधिज्ञः श्रोतृविवेचकः 'एषः' अनन्तरोक्तो 'वीरः कर्मविदारकः 'प्रशंसितः' श्लाषितः । किंभूतश्च यो भवतीत्याह--'जे बद्धे' इत्यादि, यो दष्टप्रकारेण कर्मणा स्नेहनिगडादिना वा बद्धानां जन्तूनां प्रतिमोचकः धर्मकथोपदेशदानादिना, स च तीर्थकृद्गणधर आचार्यादिर्वा यथोक्तधर्मकथाविधिज्ञ इति । व पुनर्व्यवस्थितान जन्तून् मोचयतीत्याह-'उडे' इत्यादि, ऊर्दू ज्योतिकादीन् अधो भवनपत्यादीन तिर्यक्षु मनुष्यादीनिति । किं च-'से सबओ' इत्यादि, 'स' इति वीरो बद्धप्रतिमोचकः | 'सर्वतः' सर्वकालं सर्वपरिज्ञया द्विविधयाऽपि चरितुं शीलमस्येति सर्वपरिज्ञाचारी-विशिष्टज्ञानान्वितः सर्वसंवरचारित्रो १ यो हेतवादपक्षे हेतुक आगमे आगमिकः । स स्वसमयप्रज्ञापकः सिद्धान्तविराधकोऽन्यः ॥१॥ श्रीआचा- पेतो वा, स एवंभूतः के गुणमवानोतीत्याह-न लिप्पईत्यादि, 'न लिप्यते' नावगुण्ठयते, केन?-क्षणपदेन' हिंसास्पदेन रागवृत्तिः प्राण्युपमर्दजानेतेन, 'क्षणु हिंसायामि त्यस्यैतद्रूपं । कोऽसौ ?, वीर इति । किमेतावदेव वीरलक्षणमुतान्यदप्य(स्त्य)स्तीत्याह(शी०) 'से मेहावी'त्यादि, स 'मेधावी बुद्धिमान् यः 'अणोद्घातनस्य खेदज्ञः' अणत्यनेन जन्तुगणश्चतुर्गतिक संसारमित्यणं॥१४७॥ कर्म तस्योत्-प्राबल्येन घातनम्-अपनयनं तस्य तत्र वा खेदज्ञो-निपुणः, इह हि कर्मक्षपणोद्यतानां मुमुक्षूणां यः कर्मक्षपणविधिज्ञः स मेधावी कुशलो वीर इत्युक्तं भवति, किं चान्यत्-'जे य'इत्यादि, यश्च प्रकृतिस्थित्यनुभावप्रदेशरूपस्य चतुर्विधस्यापि बन्धस्य यः प्रमोक्षः तदुपायो वा तमन्वेष्टुं-मृगयितुं शीलमस्येत्यन्वेषी, यश्चैवम्भूतः स वीरो मेधावी खेदज्ञ इति पूर्वेण सम्बन्धः, अणोद्घातनस्य खेदज्ञ इत्यनेन मूलोत्तरप्रकृतिभेदभिन्नस्य योगनिमित्तायातस्य कषायस्थितिकस्य कर्मणो बध्यमानावस्थां बद्धस्पृष्टनिधत्तनिकाचितरूपां तदपनयनोपायं च वेत्तीत्येतदभिहितं, अनेन चापनयनानुष्ठानमिति न पुनरुक्तदोषानुषङ्गः प्रसजति । स्यादेतत्-योऽयमणोद्घातनस्य खेदज्ञो बन्धमोक्षान्वेषको वाऽभिहितः स किं छद्मस्थ आहोस्वित् केवली?, केवलिनो यथोक्तविशेषणासम्भवात् छद्मस्थग्रहणं, केवलिनस्तर्हि का वार्तेति?, उच्यते-'कुसले' इत्यादि, कुशलोऽत्र क्षीणघातिकमाशो विवक्षितः, स च तीर्थकृत् सामान्यकेवली वा छद्मस्थो हि कर्मणा बद्धो मोक्षार्थी तदुपायान्वेषकः, केवली तु पुनर्घातिकर्मक्षयानो बद्धो भवोपग्राहिकर्मसद्भावानो मुक्तो, यदिवा छद्मस्थ एवाभिधीयते-'कुशलः' अवाप्तज्ञानदर्शनचारित्रो मिथ्यात्वद्वादशकषायोपशमसद्भावात् तदुद लोक.वि.२ उद्देशक ॥१४७॥ Page #160 -------------------------------------------------------------------------- ________________ 99 यवानिव न बद्धोऽधापि तत्सत्कर्मतासद्भावान्नो मुक्त इति । एवम्भूतश्च कुशलः केवली छद्मस्थो वा यदाचीर्णवानाचरति वा तदपरेणापि मुमुक्षुणा विधेयमिति दर्शयति से जं च आरभे जं च नारभे, अणारद्धं च न आरभे, छणं छणं परिण्णाय लोगसन्नं च सव्वसो (सू० १०३) _ 'स' कुशलो यदारभत आरब्धवान् वा अशेषकर्मक्षपणोपायं संयमानुष्ठानं यच्च नारभते मिथ्यात्वाविरत्यादिकं संसारकारणं, तदारब्धव्यमारम्भणीयमनारब्धमनारम्भणीयं चेति, संसारकारणस्य च मिथ्यात्वाविरत्यादेः प्राणातिपाताद्यष्टादशरूपस्य चैकान्तेन निराकार्यत्वात् , तन्निषेधे - विधेयस्य संयमानुष्ठानस्य सामर्थ्यायातत्वात्तन्निषेधमाह'अणारद्धं च' इत्यादि, अनारब्धम्-अनाचीर्ण केवलिभिर्विशिष्टमुनिभिर्वा तन्मुमुक्षु रमते-न कुर्यादित्युपदेशो, यञ्च मोक्षाङ्गमाचीर्ण तत्कुर्यादित्युक्तं भवति । यत्तद्भगवदनाचीर्ण परिहार्य तन्नामग्राहमाह-'छणं छणं' इत्यादि, 'क्षणु । हिंसायां' क्षणनं क्षणो-हिंसनं कारणे कार्योपचारात् येन येन प्रकारेण हिंसोपद्यते तत्तज्ज्ञपरिज्ञया परिज्ञाय प्रत्याख्यानपरिज्ञया परिहरेद्, यदिवा क्षणः-अवसरः कर्त्तव्यकालस्तं तं ज्ञपरिज्ञया ज्ञात्वाऽऽसेवनापरिज्ञया च आचरेदिति । किं च-'लोयसन्नं' इत्यादि, 'लोकस्य' गृहस्थलोकस्य संज्ञानं संज्ञा-विषयाभिष्वाजनितसुखेच्छा परिग्रहसंज्ञा वा तां हाच ज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यानपरिज्ञया च परिहरेत्, कथं'सर्वशः सर्वैः प्रकारैर्योगत्रिककरणत्रिकेणेत्यर्थः, तस्यैवंश्रीआचा- विधस्य यथोक्तगुणावस्थितस्य धर्मकथाविधिज्ञस्य बद्धप्रतिमोचकस्य कर्मोद्घातनखेदज्ञस्य बन्धमोक्षान्वेषिणः सत्स- लोक.वि.२ राङ्गवृत्तिः थव्यवस्थितस्य कुमार्गनिराचिकीर्षोहिंसाद्यष्टादशपापस्थानविरतस्यावगतलोकसंज्ञस्य यद्भवति तदर्शयति(शी०) उद्देशका उद्देसो पासगस्स नत्थि, बाले पुणे निहे कामसमणुन्ने असमियदुक्खे दुक्खी दुक्खा॥१४८॥ ____णमेव आवढे अणुपरियदृइ (सू० १०४) त्ति बेमि ॥ लोकविजयाध्ययनम् २॥ उद्दिश्यते नारकादिव्यपदेशेनेत्युद्देशः स 'पश्यकस्य' परमार्थदृशो न विद्यते इत्यादीनि च सूत्राण्युद्देशकपरिसमाप्ति यावत्तृतीयोद्देशके व्याख्यातानि, तत एवार्थोऽवगन्तव्यः, आक्षेपपरिहारौ चेति । तानि चामूनि बालः पुनर्निहः कामसमनुज्ञः अशमितदुःखः दुःखी दुःखानामेवावर्त्तमनुपरिवर्त्तते । इतिः परिसमाप्तौ ब्रवीमीति पूर्ववत् ॥ (ग्रन्थानम्, २५००)। उक्तः षष्ठोद्देशकः॥ तत्सरिसमाप्तौ चोक्तः सूत्रानुगमः सूत्रालापकनिष्पन्ननिक्षेपश्च ससूत्रस्पर्शनियुक्तिकः । साम्प्रतं नैगमादयो नयाः, ते चान्यत्र न्यक्षेण प्रतिपादिता इति नेह प्रतन्यन्ते, संक्षेपतस्तु ज्ञानक्रियानयद्वयान्तर्गतत्वात्तेषां तावेव प्रतिपाद्यते, तयोरप्यात्मीयपक्षसावधारणतया मोक्षाङ्गत्वाभावात् प्रत्येक मिथ्यादृष्टित्वम्, अतः पडग्वन्धवत् परस्परसापेक्षतयेष्टकार्यावाप्तिरवगन्तव्येति उपगम्यते ॥ इति लोकविजयाध्ययनस्य टीका समाप्ता ॥२॥ श्रीआचाराने इतिश्रीशीलाङ्काचार्यवृत्तियुतं लोकविजयाध्ययनं द्वितीयम् __ अथ तृतीयमध्ययनं शीतोष्णीयं । दरम उक्तं द्वितीयमध्ययनं, साम्प्रतं तृतीयमारभ्यते, अस्य चायमभिसम्बन्धः, तत्र शस्त्रपरिज्ञायामस्यार्थाधिकारोऽभाणि, यथा शीतोष्णयोरनुकूलप्रतिकूलपरिषहयोरतिसहनं कर्त्तव्यं, तदधुना प्रतिपाद्यते, अध्ययनसम्बन्धस्तु शस्त्रपरिज्ञोक्तमहाप्रतसम्पन्नस्य लोकविजयाध्ययनप्रसिद्धसंयमव्यवस्थितस्य विजितकषायादिलोकस्य मुमुक्षोः कदाचिदनुलोमप्रति-4 लोमाः परीषहाः प्रादुष्षन्ति, तेऽविकृतान्तःकरणेन सम्यक् सोढव्या इत्यनेन सम्बन्धेनायातमिदमध्ययनम्, अस्य चोपक्रमादीनि चत्वार्यनुयोगद्वाराणि भवन्ति, तत्रोपक्रमेऽर्थाधिकारो द्वेधा, तत्राप्यध्ययनार्थाधिकारोऽभिहितः, उद्देशार्थाधिकारप्रतिपादनार्थं तु नियुक्तिकार आहपढमे सुत्ता अस्संजयत्ति १ बिइए दुहं अणुहवंति शतइए नहुदुक्खेणं अकरणयाए व समणुत्ति ३॥१९८॥ उद्देसंमि चउत्थे अहिगारो उ वमणं कसायाणं । पावविरईओ विउणो उ संजमो इत्थ मुल्पुत्ति ४ ॥ १९९।। प्रथमोद्देशकेऽयमर्थाधिकारो, यथा-भावनिद्रया सुप्ताः-सम्यविवेकरहिताः, के?-असंयताः-गृहस्थास्तेषां च भावसुसाना दोषा अभिधीयन्ते, जाग्रतां च गुणाः, तद्यथा-'जरामचुवसोवणीए नरे' इत्यादि १, द्वितीये तु त एवासंयता र यथा भावनिद्रापन्ना दुःखमनुभवन्ति तथोच्यते, तद्यथा-कामेसु गिद्धा निचर्य करंति' २, तृतीये तु 'न हु' नैव दुःखसहनादेव केवलाच्छ्रमणः अकरणतयैव-अक्रिययैव संयमानुष्ठानमन्तरेणेत्यर्थः, वक्ष्यति च-'सहिए दुक्खमायाय तु नियुक्तिकालान्त, तत्रोपकम्पक सोडव्या पायादिलोकस्य Page #161 -------------------------------------------------------------------------- ________________ 100 *44425 **4444444442 श्रीआचा- तेणेव य पुढो नो झंझाए' ३, चतुर्थोद्देशके त्वयमधिकारो, यथा-कषायाणां वमनं कार्य, पापस्य च कर्मणो विरतिः, शीतो०३ राङ्गवृत्तिः | विदुषो' विदितवेद्यस्य संयमोऽत्रैव प्रतिपाद्यते, क्षपकश्रेणिप्रक्रमात् केवलं भवोपग्राहिक्षयान्मोक्षश्चेति गाथाद्वयार्थः । (शी०) नामनिष्पन्ने तु निक्षेपे शीतोष्णीयमध्ययनमतः शीतोष्णयोर्निक्षेपं निर्दिदिक्षुराह उद्देशका १ नाम ठवणा सीयं दवे भावे य होइ नायब्वं । एमेव य उपहस्सवि चउब्बिहो होह निक्खेवो ॥२०॥ ॥१४९॥ सुगमा । तत्र नामस्थापने अनादृत्य द्रव्यशीतोष्णे दर्शयितुमाह- . दब्वे सीयलद्व्वं दव्वुण्डं चेव उण्हदव्वं तु । भावे उ पुग्गलगुणो जीवस्स गुणो अणेगविहो ॥ २०१॥ ज्ञशरीरभव्यशरीरव्यतिरिक्तं द्रव्यशीतं शीतगुणोपेतं गुणगुणिनोरभेदात् शीतकारणं वा यद्रव्यं द्रव्यप्राधान्याच्छीतलद्रव्यमेव द्रव्यशीत-हिमतुपारकरकादि, एवं द्रव्योष्णमपीति । भावतस्तु द्वेधा-पुद्गलाश्रितं जीवाश्रितं च, गाथाशकलेनाचष्टे-तत्र पुद्गलाश्रितं भावशीतं पुद्गलस्य शीतो गुणो गुणस्य प्राधान्यविवक्षयेति, एवं भावोष्णमपि, जीवस्य तु शीतोष्णरूपोऽनेकविधो गुणः, तद्यथा-औदयिकादयः षड् भावाः, तत्रौदयिकः कर्मोदयाविर्भूतनारकादिभवकषायोसत्तिलक्षणः उष्णः, औपशमिकः कम्र्मोपशमावाप्तसम्यक्त्वविरतिरूपः शीतः, क्षायिकोऽपि शीत एव, क्षायिकसम्यक्त्वचारित्रादिरूपत्वाद्, अथवाऽशेषकर्मदाहान्यथानुपपत्तेरुष्णः, शेषा अपि विवक्षातो द्विरूपा अपीति ॥ अस्य च जीवभावगुणस्य शीतोष्णविवेक स्वत एव नियुक्तिकारः प्रचिकटयिषुराह ४ ॥१४९॥ सीयं परीसहपमायुवसमविरई सुहं चउण्हं तु । परीसहतवुजमकसाय सोगाहिवेयारई दुक्खं ॥२०२॥ दारं । __ 'शीत'मिति भावशीतं, तच्चेह जीवपरिणामस्वरूपं गृह्यते, स चायं परिणामो-मार्गाच्यवननिर्जरार्थ परिषोढव्याः परीषहाः 'प्रमादः' कार्यशैथिल्यं शीतलविहारता 'उपशमो' मोहनीयोपशमः, स च सम्यक्त्वदेशविरतिसर्वविरतिलक्षणः, उपशमश्रेण्याश्रितो वा, तत्क्षयो वेति, 'विरतिरिति प्राणातिपातादिविरत्युपलक्षितः सप्तदशविधः संयमः 'सुखं च' सातावेदनीयविपाकाविर्भूतमिति । एतत् सर्वं परीपहादि शीतमुष्णं च गाथाशकलेनाह-परीषहाः-पूर्वव्यावर्णितस्वरूपाः तपस्युद्यमो-यथाशक्ति द्वादशप्रकारतपोऽनुष्ठानं 'कषायाः' क्रोधादयः 'शोक' इष्टाप्राप्तिविनाशोद्भवः आधिः 'वेदः' स्त्रीनपुंसकवेदोदयः 'अरतिः' मोहनीयविपाकाञ्चित्तदौःस्थ्यं 'दुःखं च' असातावेदनीयोदयादीनि, एतानि परीपहादीनि पीडाकारित्वादुष्णमिति गाथासमासार्थः । व्यासार्थ तु नियुक्तिकारः स्वत एवाचष्टे-तत्र परीषहाः शीतोष्णयोयोरप्यभिहिताः, ततो मन्दबुद्धेरनध्यवसायः संशयो विपर्ययो वा स्याद् अतस्तदपनोदार्थमाह इत्थी सक्कारपरीसहो य दो भावसीयला एए। सेसा वीसं उण्हा परीसहा हुंति नायव्या ॥२०३॥ स्त्रीपरीपहः सत्कारपरीषहश्च द्वावप्येतौ शीती, भावमनोऽनुकूलत्वात् , शेषास्तु पुनर्विशतिरुष्णा ज्ञातव्या भवन्ति, मनसः प्रतिकूलत्वादिति गाथार्थः॥ यदिवा परीषहाणां शीतोष्णत्वमन्यथा आचष्टेजे तिब्वप्परिणामा परीसहा ते भवंति उण्हा उ । जे मंदप्परिणामा परीसहा ते भवे सीया॥२०४॥ दारं। तीनो-दुःसहः परिणामः-परिणतिर्येषां ते तथा, य एवम्भूताः परीषहास्ते उष्णाः, ये तु मन्दपरिणामास्ते शीता इति, इदमुक्तं भवति-ये शरीरदुःखोलादकत्वेनोदीर्णाः सम्यक्सहनाभावाच्चाधिविधायिनस्ते तीत्रपरिणामत्वादुष्णाः, ये पुनश्रीभाचा- रुदीर्णाः शारीरमेव केवलं दुःखमुत्सादयन्ति महासत्त्वस्य न मानसं ते भावतो मन्दपरिणामाः, यदिवा ये तीव्रपरिरावृत्तिः णामाः-प्रबलाविर्भूतस्वरूपास्ते उष्णाः, ये तु मन्दपरिणामाः-ईपलक्ष्यमाणस्वरूपास्ते शीता इति । यसरीषहानन्तरं प्रमा-8 (शी०) दपदमुपन्यस्तं शीतत्वेन यच्च तपस्युद्यम इत्युष्णत्वेन तदुभयं गाथयाऽऽचष्टे उद्देशक धमंमि जो पमायइ अत्थे वा सीअलुत्ति तं विति । उजुत्तं पुण असं तत्तो उहंति णं बिति ।। २०५॥ दारं। ॥१५॥ | 'धर्मे' श्रमणधर्मे यः 'प्रमाद्यति'नोद्यम विधत्ते 'अर्थे वा' अर्थ्यत इत्यर्थो-धनधान्यहिरण्यादिस्तत्र तदुपाये वा शीतल इत्येवं तं 'इवते' आचक्षते, उद्युक्तं पुनरन्यं ततः-संयमोद्यमात् कारणादुष्णमित्येवं ब्रुवते, णमिति वाक्यालङ्कार इति गाथार्थः । उपशमपदव्याचिख्यासयाऽऽहसीईभूओ परिनिब्वुओ य संतोतहेव पण्हाणो (ल्हाओ)होउवसंतकसाओतेणुवसंतो भवे जीवो॥२०६॥ वारं। | उपशमो हि क्रोधाद्युदयाभावे भवति, ततश्च कषायायुपशमात् शीतीभूतो भवति, क्रोधादिज्वालानिर्वाणात् परिनिवृतो भवति, चः समुच्चये, रागद्वेषपावकोपशमादुपशान्तः, तथा क्रोधादिपरितापोपशमात् 'प्रहादितः' आपन्नसुखो, यतो ह्युपशान्तकषाय एव एवम्भूतो भवति तेनोपशान्तकषायः शीतो भवतीति, एकार्थिकानि वैतानीति गाथार्थः ॥ अधुना विरतिपदव्याख्यामाहअभयकरो जीवाणं सीयघरो संजमो भवइ सीओ।अस्संजमो य उण्हो एसो अन्नोऽवि पजाओ॥२०७॥दारं। ॥१५॥ अभयकरण शीलः, केषां -जीवानां, शीत-सुखं तद्नुह-तदावासः, कोऽसौ-संयमः सप्तदशभेदः, अतोऽसौ शीतो SARKASARA Jain Education Interational Page #162 -------------------------------------------------------------------------- ________________ 101 भवति, समस्तदुःखहेतुद्वन्द्वोपरमाद्, एतद्विपर्ययस्त्वसंयम उष्णः, 'एष' शीतोष्णलक्षणः संयमासंयमयोः पर्यायोऽन्यो वा सुखदुःखरूपो विवक्षावशाद्भवतीति गाथार्थः॥ साम्प्रतं सुखपदविवरणायाहनिव्वाणसुहं सायं सीईभूयं पयं अणायाहं । इहमवि जं किंचि सुहं तं सीयं दुक्खमवि उण्हं ॥ २०८॥ सुखं शीतमित्युक्तं, तच्च समस्तद्वन्द्वोपरमादात्यन्तिकैकान्तिकानाबाधलक्षणं निरुपाधिकं परमार्थचिन्तायां मुक्तिसुखमेव सुखं नापरम् , एतच्च समस्तकम्र्मोपतापाभावाच्छीतमिति दर्शयति–'निर्वाणसुख'मिति, निर्वाणम्-अशेषकर्मक्ष-18 यस्तदवाप्तौ वा विशिष्टाकाशप्रदेशः तेन तत्र वा सुखं निर्वाणसुखम् , अस्य चैकार्थिकानि-सात शीतीभूतं पदमनाबाधमिति । इहापि संसारे यत्किचित् सातावेदनीयविपाकोद्भूतं सात-सुखं तदपि शीतं मनआल्हादादू, एतद्विपयर्यस्तु दुःखं, तच्चोष्णमिति गाथार्थः॥ कपायादिपदव्याचिख्यासयाह_ डज्झइ तिब्वकसाओ सोगभिभूओ उइन्नवेओ य । उण्हयरो होइ तवो कसायमाईवि जं डहह ॥२०९॥ . PL 'दह्यते' परिपच्यते, कोऽसौ ?-तीवा' उत्कटा उदीर्णा विपाकानुभवेन कषाया यस्य स तथा, न केवलं कषायाग्निना दह्यते, 'शोकाऽभिभूतश्च' इष्टवियोगादिजनितः शोकस्तेनाभिभूतः तिरोहितशुभव्यापारोऽसावपि दह्यते, तथा उदीर्णोविपाकापन्नो वेदो यस्य स तथा, उदीर्णवेदो हि पुमान् स्त्रियं कामयते, साऽपीतरं, नपुंसकस्तूभयमिति, तमाप्त्यभावे कासोद्भतारतिदाहेन दह्यते, चशब्दादिच्छाकामाप्राप्तिजनितारतिपावकेन दह्यते, तदेवं कषायाः शोको वेदोदयश्च दाहकत्वादुष्णः, सर्व वा मोहनीयमष्टप्रकारं वा कर्मोष्णं, ततोऽपि तद्दाहकत्वादुष्णतरं तप इति गाथाशकलेन 4%A4%EXXX था. सू. २६ श्रीआचा राङ्गवृत्तिः (शी०) ॥१५१॥ -AAMRAP-RSSEXSACCAAAAAAAAA% ARSAKARANA दर्शयति-उष्णतरं तपो भवति, किमिति ?-यतः कषायादिकमपि दहति, आदिशन्दाच्छोकादिपरिग्रह इति गाथार्थः शीतो. येनाभिप्रायेण द्रव्यभावभेदभिन्ने परीपहप्रमादोद्यमादिरूपे शीतोष्णे जगादाचार्यस्तमभिप्रायमाविष्करोति उद्देशकः१ सीउण्हफाससुहदुहपरीसहकसायवेयसोयसहो । हुज्ज समणो सया उजुओ य तवसंजमोवसमे ॥ २१०॥ शीतं चोष्णं च शीतोष्णे तयोः स्पर्शः तं सहत इति सम्बन्धः, शीतस्पर्शोष्णस्पर्शजनितवेदनामनुभवन्नार्तध्यानोपगतो भवतीतियावत् , शरीरमनसोरनुकूलं सुखमिति, तद्विपरीतं दुःखं, तथा परीषहकसायवेदशोकान् शीतोष्णभूतान् सहत इति । तदेवं शीतोष्णादिसहः सन् भवेत् 'श्रमणः' यतिः सदोद्युक्तश्च, क-तपःसंयमोपशमे इति गाथार्थः॥ साम्प्रतमुपसंहारव्याजेन साधुना शीतोष्णातिसहनं कर्त्तव्यमिति दर्शयति सीयाणि य उपहाणि य भिक्खूणं हुंति विसहियव्वाइं। कामा न सेवियब्वा सीओसणिजस्स निजुत्ती ॥२१॥ x. 'शीतानि' परीपहप्रमादोपशमविरतिसुखरूपाणि यान्यभिहितानि 'उष्णानि च' परीषहतपउद्यमकषायशोकवेदारत्यात्मकानि प्रागभिहितानि तानि 'भिक्षूणां' मुमुक्षूणां विषोढव्यानि, न सुखदुःखयोः उत्सेकविषादौ विधेयौ, तानि चैवं सम्यग्दृष्टिना सह्यन्ते यदि कामपरित्यागो भवतीति गाथाशकलेनाह-कामा' इत्यादि गाथाई सुगम । गतो नामनिष्पन्नो निक्षेपः, साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणोपेतमशेषदोपत्रातविकलं सूत्रमुच्चारयितव्यं, तच्चेदम् ॥१५१॥ सुत्ता अमुणी सया मुणिणो जागरंति (सू० १०५) अस्य चानन्तरसूत्रेण सम्बन्धो वाच्यः, स चायम्-इह दुःखी दुःखानामेवावर्त्तमनुपरिवर्तत इत्युक्तं, तदिहापि भावसुप्ता अज्ञानिनो दुःखिनो दुःखानामेवावर्तमनुपरिवर्तन्ते इति, उक्तं च-"नातः परमहं मन्ये, जगतो दुःखकारणम् । यथाऽज्ञानमहारोगो, दुरन्तः सर्वदेहिनाम् ॥१॥” इत्यादि, इह सुप्ता द्विधा-द्रव्यतो भावतश्च, तत्र निद्राप्र-10 मादवन्तो द्रव्यसुप्ताः, भावसुप्तास्तु मिथ्यात्वाज्ञानमयमहानिद्राव्यामोहिताः, ततो ये 'अमुनयः' मिथ्यादृष्टयः सततं || भावसुप्ताः सद्विज्ञानानुष्ठानरहितत्वात् , निद्रया तु भजनीयाः, मुनयस्तु सद्बोधोपेता मोक्षमार्गादचलन्तस्ते सततम्-अनवरतं 'जाग्रति' हिताहितप्राप्तिपरिहारं कुर्वते, अतो द्रव्यनिद्रोपगता अपि कचिद्वितीयपौरुष्यादौ सततं जागरूका एवेति ॥ एनमेव भावस्वापं जागरणं च विषयीकृत्य नियुक्तिकारो गाथां जगादसुत्ता अमुणिओ सया मुणिओ सुत्तावि जागरा हुंति । धम्मं पडुच एवं निद्दामुत्तेण भइयब्वं ॥ २१२॥ सुप्ता द्विधा-द्रव्यतो भावतच, तत्र निद्रया द्रव्यसुप्तान् गाथान्ते वक्ष्यति, भावसुप्तास्त्वमुनयो-गृहस्था मिथ्यास्वाज्ञानावृता हिंसाधानवद्वारेषु सदा प्रवृत्ताः, मुनयस्त्वपगतमिथ्यात्वादिनिद्रतयाऽवाप्तसम्यक्त्वादिबोधा भावतो जागरूका एव, यद्यपि क्वचिदाचार्यानुज्ञाता द्वितीयपौरुष्यादौ दीर्घसंयमाधारशरीरस्थित्यर्थ निद्रावशोपगता भवन्ति तथापि सदा जागरा एव, एवं च धर्म प्रतीत्योक्ताः सुप्ता जाग्रदवस्थाश्च । द्रव्यनिद्रासुप्तेन तु भाज्यमेतद्-धर्मः स्याद्वा न वा, यद्यसौ भावसो जागर्ति ततो निद्रासुतस्यापि धर्मः स्यादेव, यदिवा भावतो जाग्रतो निद्राप्रमादावष्टब्धान्तःकरणस्य न स्यादपि, यस्तु द्रव्यभावसुप्तस्तस्य न स्यादेवेति भजनार्थः । अथ किमिति द्रव्यसुप्तस्य धर्मो न भवतीति !, Jain Education Interational Page #163 -------------------------------------------------------------------------- ________________ 102 * MAMM M .. +MA-% %* श्रीआचा-18|| उच्यते, द्रव्यसुप्तो हि निद्रया भवति, सा च दुरन्ता, किमिति, यतः स्त्यानिित्रकोदये सम्यक्त्वावाप्तिर्भवसिद्धि- शीतो०३ रावृत्तिः कस्यापि न भवति, तद्वन्धश्च मिथ्यादृष्टिसास्वादनयोरनन्तानुवन्धिबन्धसहचरितः, क्षयस्त्वनिवृत्तिबादरगुणस्थानकालसं उद्देशकः१ (शी०) ख्येयभागेषु कियत्स्वपि गतेषु सत्सु भवति, निद्राप्रचलयोरपि उदये प्राग्वदेव, बन्धोपरमस्त्वपूर्वकरणकालसंख्येयभागान्ते भवति, क्षयः पुनः क्षीणकषायद्विचरमसमये, उदयस्तूपशमकोपशान्तमोहयोरपि भवतीत्यतो दुरन्तो निद्राप्रमादः । यथा ॥१५२॥ |च द्रव्यसुप्तो दुःखमवामोत्येवं भावसुप्तोऽपि (इति) दर्शयितुमाह जह सुत्त मत्त मुच्छिय असहीणो पावर पहुं दुक्खं । तिव्वं अपडियारंपि वहमाणो तहा लोगो ॥ २१३ ॥ सुप्तो निद्रया मत्तो मदिरादिना मूछितो गाढमर्मप्रहारादिना अस्वाधीनः-परायत्तो वातादिदोषोद्भवग्रहादिना यथा बहु दुःखमप्रतीकारमवामोति, तथा भावस्वापे-मिथ्यात्वाविरतिप्रमादकषायादिकेऽपि 'वर्तमानः' अवतिष्ठमानो 'लोकः' प्राणिगणो नरकमवादिकं दुःखमवामोतीति गाथार्थः ॥ पुनरपि व्यतिरेकदृष्टान्तद्वारेणोपदेशदानायाहएसेव य उवएसो पदित्त पयलाय पंथमाईसुं। अणुहवइ जह सचेओ सुहाई समणोऽवि तह चेव ॥ २१४ ॥ ____ 'एष एवं पूर्वोक्त उपदेशो यो विवेकाविवेकजनितः, तथाहि-सचेतनो विवेकी प्रदीप्ते सति प्रपलायमानः सुखमनुभवति, पथिविषये च सापायनिरपायविवेकज्ञः, आदिग्रहणादन्यस्मिन्वा दस्युभयादौ समुपस्थिते सति, यथा विवेकी हा॥१५२॥ सुखेनैव तमपायं परिहरन् सखभाग् भवति, एवं श्रमणोऽपि भावतः सदा विवेकित्गजाग्रदवस्थामनुभवन् समस्तकल्याणास्पदीभवति । अत्र सुप्तासुप्ताधिकारगाथा:-"जागरह णरा णिचं जागरमाणस्स बहुए बुद्धी । जो सुअइन सो धण्णो जो जग्गइ सो सया धनो॥१॥ सुअर सुअंतस्स सुआं संकियखलियं भवे पमत्तस्स । जागरमाणस्स सुझं थिरपरिचिअमप्पमत्तस्स ॥ २॥ नालस्सेण समं सुक्लं, न विजा सह निदया। न वेरग्गं पमाएणं, नारंभेण दयालुया ॥ ३ ॥ जागरिआ धम्मीणं आहम्मीणं तु सुत्तया सेआ । वच्छाहिवभगिणीए अकहिंसु जिणो जयंतीए ॥४॥सुयह य अयगरभूओ सुअंपि से नासई अमयभू । होहिइ गोणम्भूओ नटुंमि सुए अमयभूए ॥५॥" तदेवं दर्शनावरणीयकर्मविपाकोदयेन क्वचित्स्वपन्नपि यः संविनो यतनावांश्च स दर्शनमोहनीयमहानिद्रापगमाजाप्रदवस्थ एवेति । ये तु सुप्तास्तेऽज्ञानोदयाद्भवन्ति, अज्ञानं च महादुःखं, दुःखं च जन्तूनामहितायेति दर्शयति लोयंसि जाण अहियाय दुक्खं, समयं लोगस्स जाणित्ता, इत्थ सत्थोवरए, जस्सिमे सदा य रूवा य रसा य गंधा य फासा य अभिसमन्नागया भवंति (सू०१०६) 'लोके' षड्जीवनिकाये 'जानीहिं' परिच्छिन्द्या दुःखहेतुत्वादुःखम्-अज्ञानं मोहनीयं वा तदहिताय-नरकादिभ १ जागृत नरा नित्यं जामतो वर्धते बुद्धिः । यः खपिति न स भन्यः यो जागर्ति स सदा धन्यः ॥ १॥ खपिति सपतः श्रुतं शक्तिस्वलितं भवेत्रमतस्य । जागरतः श्रुतं स्थिरपरिचितमप्रमत्तस्य ॥२॥ नालस्येन ममं सौक्यं न विद्या सह निद्रया । न वैराग्यं प्रमादेन नारम्भेण दयाळता ॥३॥ जाग्रत्ता धर्मिणां अधर्मिणां तु सुप्तता श्रेयसी । बत्साधिपभगिन्या अकथयत् जिनो जयन्याः ॥४॥ खपिति चाजगरभूतः श्रुतमपि तस्य नश्यत्यमृतभूतम् । भविष्यति गोभूतो नटे श्रुतेऽमतभूते ॥५॥ श्रीआचा- वव्यसनोपनिपाताय, इह वा बन्धवधशारीरमानसपीडायै जायत इत्येतज्जानीहि, परिज्ञानाच्चैतत्फलं यदुत-द्रव्यभाव- शीतो०३ राजवृत्तिः स्वापादज्ञानरूपाहुःखहेतोरपसर्पणमिति, किं चान्यत्-'समय'मित्यादि, समयः-आचारोऽनुष्ठानं तं लोकस्यासुमद्रा(शी) तस्य ज्ञात्वा अत्र शस्त्रोपरतो भवेदित्युत्तरसूत्रेण सम्बन्धो, लोको हि भोगाभिलाषितया प्राण्युपमर्दादिकषायहेतुकं क उद्देशका १ |म्र्मोपादाय नरकादियातनास्थानेषूत्पद्यते, ततः कथञ्चिदुद्वत्त्यावाप्य चाशेषक्लेशबातनं धर्मकारणमार्यक्षेत्रादौ मनुष्य-16 ॥१५३॥ जन्म पुनरपि महामोहमोहितमतिस्तत्तदारभते येन येनाधोऽधो ब्रजति, संसारानोन्मजतीति, अयं लोकाचारस्तं ज्ञात्वा, अथवा समभावः समता तां ज्ञात्वा, 'लोकस्येति सप्तम्यर्थे षष्ठी, ततश्चायमों-'लोके' जन्तुसमूहे 'समतां' समशत्रुमित्रता समात्मपरतां वा ज्ञात्वा, यदिवा सर्वेऽप्येकेन्द्रियादयो जन्तवः सदा स्वोसत्तिस्थानरिरसवो मरणभीरवः सुखेप्सवो दुःखद्विष इत्येवम्भूतां समतां ज्ञात्वा, किं कुर्यादित्याह-'एत्थ सत्थोवरए', 'अत्र' अस्मिन् षट्कायलोके शस्त्राव्यभावभेदादुपरतो धर्मजागरणेन जागृहि, यदिवा यद्यसंयमशस्त्र प्राणातिपाताद्यास्रवद्वारं शब्दादिपञ्चप्रकारकामगुणाभिष्वङ्गो वा तस्माच उपरतः स मुनिरिति, आह च-'जस्सिमें' इत्यादि, यस्य मुनेरिमे-प्रत्यात्मवेद्याः समस्तप्राणिगणेन्द्रियप्रवृत्तिविषयभूताः शब्दरूपरसगन्धस्पर्शा मनोज्ञेतरभेदभिन्ना 'अभिसमन्वागता' इति, अभिः-आ-IN भिमुस्येन सम्यग्-इष्टानिष्टावधारणतयाऽन्विति-शब्दादिस्वरूपावनमात् पश्चादागताः-ज्ञाता: परिच्छिन्ना यस्य मुनेर्भवन्ति स लोकं जानातीति सम्बन्धः, इदमुक्कं भवति-इष्टेषु न राममुपयाति नापीतरेषु द्वेषम्, एतदेवाभिसमन्वागमनं IR॥१५॥ तेषां नान्यविति, बदिवे?व शम्दादयो दुखाय भवन्त्यास्तां तावत्परलोक इति, रक्तं च-"रका शब्दे हरिणः सरों ****** *** N, 'लोकस्येति सप्तम्यादयो जन्तवः सदाला 'अत्र' अस्मि 4.4% Jain Education Interational Page #164 -------------------------------------------------------------------------- ________________ 103 नागो रसे च वारिचरः । कृपणपतङ्गो रूपे भुजगो गन्धे ननु विनष्टः ॥ १ ॥ पञ्चसु रक्ताः पञ्च विनष्टा यन्त्रागृहीतपरमार्थाः । एकः पञ्चसु रक्तः प्रयाति भस्मान्ततामबुधः ||२||" अथवा शब्दे पुष्पशालाद्भद्रा ननाश रूपे अर्जुनकतस्करः | गन्धे गन्धप्रियकुमारः रसे सौदासः स्पर्शे सत्यकिः सुकुमारिकापतिर्वा ललिताङ्गकः, परत्र च नारकादियातनास्थानभयमिति ॥ एवं शब्दादीनुभयदुःखस्वभावानवगम्य यः परित्यजेदसौ कं गुणमवाप्नुयादित्याह से आयवं नाणवं वेयवं धंमवं वंभवं पन्नाणेहिं परियाणइ लोयं, मुणीति वुच्चे, धम्मविऊ उज्जू, आवहसोए संगमभिजाणइ ( सू० १०७ ) यो हि महामोहनिद्रावृते लोके दुःखमहिताय जानानो लोकसमयदर्शी शस्त्रोपरतः सन् शब्दादीन् कामगुणान् दुःखैकहेतूनभिसमन्वागच्छति ज्ञपरिज्ञया प्रत्याख्यान परिज्ञया च प्रत्याचष्टे 'स' मुमुक्षुरात्मवान् - आत्मा ज्ञानादिकोऽस्यास्तीत्यात्मवान् शब्दादिपरित्यागेन ह्यात्माऽनेन रक्षितो भवति, अन्यथा नारकै केन्द्रियादिपाते सत्यात्मकार्याकरणात्कुतोऽस्यात्मेति पाठान्तरं वा 'से आयवी नाणवी' आत्मानं श्ववादिपतनरक्षणद्वारेण वेत्तीत्यात्मवित्, तथा ज्ञानंयथावस्थित पदार्थ परिच्छेदकं वेत्तीति ज्ञानवित्, तथा वेद्यते जीवादिस्वरूपम् अनेनेति वेदः - आचाराद्यागमः तं वेतीति देदवित्, तथा दुर्गतिप्रसृतजन्तुधरणस्वभावं स्वर्गापवर्गमार्ग धर्म वेत्तीति धर्म्मवित्, एवं ब्रह्म-अशेषमलकलङ्कविकलं योगिशर्म वेतीति ब्रह्मवित्, यदिवा अष्टादशधा ब्रह्मेति, एवम्भूतश्चासौ प्रकर्षेण ज्ञायते ज्ञेयं यैस्तानि प्रज्ञानानि-मत्याश्रीआचादीनि तैर्लोकं यथावस्थितं जन्तुलोकं तदाधारं वा क्षेत्रं जानाति परिच्छिनत्तीत्युक्तं भवति य एव शब्दादिविषयसङ्गस्य राङ्गवृत्तिः परिहर्त्ता स एव यथावस्थितलोकस्वरूपपरिच्छेदीति । यश्चानन्तरगुणोपेतः स किं वाच्य ? इत्यत आह- 'मुणी' त्यादि, यो ह्यात्मवान् ज्ञानवान् वेदवान् धर्म्मवान् ब्रह्मवान् प्रज्ञानैर्व्यस्तैः समस्तैर्वा लोकं जानाति स मुनिर्वाच्यो, मनुते * मन्यते वा जगतस्त्रिकालावस्थां मुनिरितिकृत्वा, किं च- 'धम्म' इत्यादि, धर्म्म- चेतनाचेतनद्रव्यस्वभावं श्रुतचारित्ररूपं ॥ १५४ ॥ ४ वा वेत्तीति धर्मवित्, 'ऋजु'रिति ऋजो:- ज्ञानदर्शनचारित्राख्यस्य मोक्षमार्गस्यानुष्ठानादकुटिलो यथावस्थितपदार्थ स्वरूपपरिच्छेदाद्वा ऋजुः सर्वोपाधिशुद्धोऽवक्र इतियावत् । तदेवं धर्म्मविदृजुर्मुनिः किम्भूतो भवतीत्याह - 'आवट्ट' इत्यादि, भावावत्त-जन्मजरामरणरोगशोकव्यस नोपनिपातात्मकः संसार इति उक्तं हि - " रागद्वेषवशाविद्धं, मिथ्यादर्शनदुस्तरम् । जन्मावर्त्ते जगत्क्षिप्तं, प्रमादाद्राम्यते भृशम् ॥ १ ॥” भावश्रोतोऽपि शब्दादिकामगुणविषयाभिलाषः, आवर्त्तश्च श्रोतश्चावर्त्तश्रोतसी तयो रागद्वेषाभ्यां सम्बन्धः - सङ्गस्तमभिजानाति - आभिमुख्येन परिच्छिनत्ति - यथाऽयं सङ्गः आवर्त्तश्रोतसोः कारणं, जानानश्च परमार्थतः कोऽभिधीयते ?, योऽनर्थ ज्ञात्वा परिहरति, ततश्चायमर्थः - संसारश्रोतःसङ्गं रागद्वेषात्मकं ज्ञात्वा यः परिहरति स एव आवर्त्तस्रोतसोः सङ्गस्याभिज्ञाता ॥ सुतजाप्रतां दोषगुणपरिच्छेदी कं |गुणमवानुयादित्याह - (शी०) सीउसिचाई से निग्गंथे अरइरइसहे, फरुसयं नो वेएइ, जागर वेरोवरए, वीरे एवं दुक्खा पमुक्खसि, जरामच्चुवसोवणिए नरे सययं मूढे धम्मं नाभिजाणइ (सू० १०८) सबाह्याभ्यन्तरग्रन्थरहितः सन् शीतोष्णत्यागी सुखदुःखानभिलाषुकः शीतोष्णरूपौ वा परीषहावतिसहमानः संयमासंयमरत्यरतिसहः सन् परुषतां - कर्कशतां पीडाकारितां परीषहाणामुपसर्गाणां वा कर्मक्षपणायोद्यतः साहाय्यं मन्यमानो 'नो वेत्ति' न तान् पीडाकारित्वेन गृह्णातीत्युक्तं भवति, यदिवा संयमस्य तपसो वा परुषतां शरीरपीडोत्पादनात् कर्म्मले पापनयनाद्वा संसारोद्विग्नमना मुमुक्षुर्निराबाधसुखोन्मुखो 'न वेत्ति' न संयमतपसी पीडाकारित्वेन गृह्णातीतियावत् । किं च- 'जागर' इत्यादि, असंयमनिद्रापगमाज्जागतति जागरः, (अभिमानसमुत्थोऽमर्षावेशः परापकाराध्यवसायो वैरं तस्मादुपरतो वैरोपरतो, / जागरश्वासौ वैरोपरतश्चेति विगृह्य कर्म्मधारयः, क एवम्भूतो ? - 'वीरः' कर्म्मापन - यनशक्त्युपेतः, एवम्भूतश्च त्वं वीर ! आत्मानं परं वा दुःखाद्दुःखकारणाद्वा कर्म्मणः प्रमोक्ष्यसीति । यश्च यथोक्ताद्विपरीतः आवर्त्तश्रोतसोः सङ्गमुपगतोऽजागरः स किमाप्नुयादित्याह-जरा च मृत्युश्च ताभ्यामात्मवशमुपनीतो 'नरः' प्राणी 'सततम्' अनवरतं 'मूढो' महामोहमोहितमतिर्द्धम्म - स्वर्गापवर्गमार्ग नाभिजानीते- नावगच्छति, तत् संसारे स्थानमेव नास्ति यत्र जरामृत्यू न स्तः, देवानां जराऽभाव इति चेत्, न तत्राप्युपान्त्यकाले लेश्याबलसुखप्रभुत्ववर्णहान्युपपत्तेरस्त्येव च तेषामपि जरासद्भावः, उक्तं च – “देवा णं भंते! सब्वे समवण्णा?, नो इणट्ठे समहे, सेकेण ट्ठेणं भंते! एवं १ देवा भदन्त ! सर्वे समवर्णाः ?, नैषोऽर्थः समर्थः, तत् केनार्थेन भदन्त । एवमुच्यते ?, गौतम ! देवा द्विविधाः - पूर्वोत्पन्नकाश्च पश्चादुपपन्नकाश्च । तत्र ये ते पूर्वोत्पन्न कास्तेऽविशुद्धवर्णाः, ये पश्चादुत्पन्नास्ते विशुद्धवर्णाः. For Private Personal Use Only शीतो० ३ उद्देशक २ मनादि मन-मन हायानी सभ्यता धवाधी ॥ १५४ ॥ Page #165 -------------------------------------------------------------------------- ________________ 104 श्रीआचा वुच्चइ !, गोयमा! देवा दुविहा-पुब्वोववण्णगा य पच्छोववण्णगा य । तत्थ णं जे ते पुब्बोनवण्णगा ते णं अविसुद्ध- शीतो०३ राजवृत्तिः वण्णयरा, जेणं पच्छोववण्णगा ते णं विसुद्धवण्णयरा" एवं लेण्याद्यपीति, च्यवनकाले तु सर्वस्येवैतद्भवति, तद्यथा "माल्यम्लानिः कल्पवृक्षप्रकम्पः, श्रीहीनाशो वाससां चोपरागः । दैन्यं तन्द्रा कामरागाङ्गभङ्गो, दृष्टिभ्रान्तिर्वेपथुश्चार(शी०) उद्देशक तिश्च ॥१॥” यतश्चैवमतः सर्व जरामृत्युवशोपनीतमभिसमीक्ष्य किं कुर्यादित्याह॥ १५५॥ पासिय आउरपाणे अप्पमत्तो परिव्वए, मंता य मइमं, पास आरंभजं दुक्खमिणंति णचा, माई पमाई पुण एइ गभं, उवेहमाणो सहरूवेसु उज्जू माराभिसंकी मरणा पमुच्चई, अप्पमत्तो कामेहिं, उवरओ पावकम्मेहि, वीरे आयगुत्ते खेयन्ने, जे पज्जवजायसत्थस्स खेयपणे से असत्थस्स खेयन्ने, जे असत्थस्स खेयपणे से पज्जवजायसस्थस्स खेयन्ने, अकम्मस्स ववहारो न विजइ, कम्मुणा उवाही जायइ, कम्मं च पडि लेहाए (सू० १०९). स हि भावजागरस्तैस्तैर्भावस्वापजनितैः शारीरमानसैर्दुःखैरातुरान्-किंकर्तव्यतामूढान् दुःखसागरावगाढान् प्राणा- ॥१५५॥ शानभेदोपचारात् प्राणिनो 'दृष्ट्वा' ज्ञात्वाऽप्रमत्तः परिव्रजेद्-उद्युक्तः सन् संयमानुष्ठानं विदध्यात् । अपि च–'मंता' इ-19 त्यादि, हे मतिमन्!-सश्रुतिक! भावसुप्तातुरान् पश्य, मत्वा चैतज्जाग्रत्सुप्तगुणदोपापादनं मा स्वापमतिं कुरु, किं ताच-'आरंभ'मित्यादि, आरम्भः-सावधक्रियानुष्ठानं तस्माजातमारम्भ, किं तद् ?-दुःखं तत्कारणं वा कर्म । 'इद'मिति प्रत्यक्षगोचरापन्नमशेषारम्भप्रवृत्तपाणिगणानुभूयमानमित्येतत् 'ज्ञात्वा' परिच्छिद्य निरारम्भो भूत्वाऽऽत्महिते जागृहि । यस्तु विषयकषायाच्छादितचेता भावशायी स किमानुयादित्याह-माई' इत्यादि, मध्यग्रहणाच्चाद्यन्तयोर्ग्रहणं, तेन क्रोधादिकषायवान् मद्यादिप्रमादयानारकदुःखमनुभूय पुनस्तिर्यक्षु गर्भमुपैति । यस्त्वकषायी प्रमादरहितः स किम्भूतो भवतीत्याह–'उह' इत्यादि, बहुवचननिर्देशादाद्यर्थो गम्यते, शब्दरूपादिषु यौ रागद्वेषौ तावुपेक्षमाणः-अकुर्वन् ऋजुर्भवति-यतिर्भवति, यतिरेव परमार्थत ऋजुः, अपरस्त्वन्यथाभूतः ख्यादिपदार्थान्यथाग्रहणाद्वक्रः, किं च-स ऋजुः शब्दादीनुपेक्षमाणो मरणं मारस्तदभिशङ्की-मरणादुद्विजस्तत्करोति येन मरणात् प्रमुच्यते। किं तत्करोतीत्याह-'अप्पमत्त' इत्यादि, कामैर्यः प्रमादस्तत्राप्रमत्तो भवेत् । कश्चाप्रमत्तः स्याद्?, य कामारम्भकेभ्यः पापेभ्य उपरतो भवतीति दर्शयति |-'उवरओ' इत्यादि, उपरतो मनोवाक्कायैः, कुतः-पापोपादानकर्मभ्यः, कोऽसौ ?-वीरः, किम्भूतो?-गुप्तात्मा, कश्च गुप्तो भवति?, यः खेदज्ञो, यश्च खेदज्ञः स कं गुणमवाप्नुयादित्याह-'जे पज्जव' इत्यादि, शब्दादीनां विषयाणां पर्यवाःविशेषास्तेषु-तन्निमित्तं जातं शस्त्रं पर्यवजातशत्रं-शब्दादिविशेषोपादानाय यप्राण्युपघातकार्यनुष्ठानं तसर्यवजातशस्त्रं तस्य पर्यवजातशत्रस्य यः खेदज्ञो-निपुणः सोऽशस्त्रस्य-निरवद्यानुष्ठानरूपस्य संयमस्य खेदज्ञो, यश्चाशस्त्रस्य संयमस्य 8 खेदज्ञः स पर्यवजातशस्त्रस्य खेदज्ञः, इदमुक्तं भवति-यः शब्दादिपर्याधानिष्टानिष्टात्मकान् तत्प्राप्तिपरिहारानुष्ठानं च | श्रीआचा- शस्त्रभूतं वेत्ति सोऽनुपघातकत्वात्संयममप्यशत्रभूतमात्मपरोपकारिणं वेत्ति, शस्त्राशस्त्रे च जानानस्तत्प्राप्तिपरिहारौ वि- शीतो०३ रावृत्तिः धत्ते, एतत्फलत्वात् ज्ञानस्येति, यदिवा शब्दादिपर्यायेभ्यस्तजनितरागद्वेषपर्यायेभ्यो वा जातं यज्ज्ञानावरणीयादि कर्म तस्य यच्छस्त्रं दाहकत्वात् तपस्तस्य यः खेदज्ञः तज्ज्ञानानुष्ठानतः सोऽशस्त्रस्य संयमस्यापि खेदज्ञः, पूर्वोक्तादेव उद्देशका १ हेतोः, हेतुहेतुमद्भावाच्च योऽशस्त्रस्य खेदज्ञः स पर्यवजातशस्त्रस्यापि खेदज्ञ इति, तस्य च संयमतपःखेदज्ञस्यानवनिरो॥१५६॥ धादनादिभवोपात्तकर्मक्षयः । कर्मक्षयाच्च यद्भवति तदप्यतिदिशति-'अकम्मस्स' इत्यादि, न विद्यते काष्टप्रकारमस्येत्यका तस्य 'व्यवहारो न विद्यते' नासौ नारकतिर्यनरामरपर्याप्तकापर्याप्तकबालकुमारादिसंसारिव्यपदेशभाम् | भवति । यश्च सकर्मा स नारकादिव्यपदेशेन व्यपदिश्यत इत्याह-कम्मुणा' इत्यादि, उपाधीयते-व्यपदिश्यते येनेत्युपाधिः-विशेषणं स उपाधिः कर्मणा-ज्ञानावरणीयादिना जायते, तद्यथा-मतिश्रुतावधिमनःपर्यायवान् मन्दमतिस्तीक्ष्णो वेत्यादि, चक्षुदर्शनी अचक्षुर्दर्शनी निद्रालुरित्यादि, सुखी दुःखी वेति, मिथ्यादृष्टिः सम्यग्मिथ्यादृष्टिः स्त्री पुमानपुंसकः कपायीत्यादि, सोपक्रमायुष्को निरुपक्रमायुष्कोऽल्पायुरित्यादि, नारकः तिर्यग्योनिक एकेन्द्रियो द्वीन्द्रियः पर्यातकोऽपर्याप्तकः मुभगो दुर्भग इत्यादि, उच्चैर्गोत्रो नीचैर्गोत्रो वेति, कृपणस्त्यागी निरुपभोगो निर्वीर्यः, इत्येवं कर्मणा संसारी व्यपदिश्यते । यदि नामैवं ततः किं कर्त्तव्यमित्याह–'कम्मं च इत्यादि, कर्म-ज्ञानावरणीयादि तत्प्रत्युपेक्ष्य | वन्धं वा प्रकृतिस्थित्यनुभावप्रदेशात्मकं पर्यालोच्य, तत्सत्ताविपाकापन्नांश्च प्राणनो यथा भावनिद्रया शेरते तथाऽवग- ॥१५६॥ म्याकर्मतोपाये भावजागरणे यतितव्यमिति, तदभावश्चानेन प्रक्रमेण भवति, तद्यथा-अष्टविधसत्कर्मापूर्वादिकरणक्ष CACANCCAAAACARA (शी०) Page #166 -------------------------------------------------------------------------- ________________ 105 AAAAA-MASAMACARSAAS ५.44 पकश्रेणिप्रक्रमेण मोहनीयक्षयं विधायान्तर्मुहूर्तमजघन्योत्कृष्टं कालं सप्तविधसत्कर्मा, ततः शेषघातित्रये क्षीणे चतुर्विधभवोपग्राहिसत्का जघन्यतोऽन्तर्मुहूर्त्तमुत्कृष्टतो देशानां पूर्वकोटिं यावत्, पुनरूद्धे पञ्चहस्वाक्षरोगिरणकालीयां शैलेश्यवस्थामनुभूयाका भवति । साम्प्रतमुत्तरप्रकृतीनां सदसत्कर्मताविधानमुच्यते-तत्र ज्ञानावरणीयान्तराययोः प्रत्येकमुपात्तपञ्चभेदयोश्चतुर्दशस्वपि जीवस्थानकेषु गुणस्थानकेषु च मिथ्यादृष्टेरारभ्य केवलिगुणस्थानादारतोऽपरविकल्पाभावात् पञ्चविधसत्कर्माता। दर्शनावरणस्य त्रीणि सत्कर्मतास्थानानि, तद्यथा-नवविधं निद्रापञ्चकदर्शनचतुष्टयसमन्वयाद् एतत् सर्वजीवस्थानानुयायि, गुणस्थानेष्वप्यनिवृत्तिबादरकालसङ्ख्येयभागान् यावत् १, ततः कतिचित्सङ्ख्येयभागावसाने स्त्यानर्द्धित्रयक्षयात् षट्सत्कर्मतास्थानं २, ततः क्षीणकषायद्विचरमसमये निद्राप्रचलाद्वयक्षयाच्चतुःसत्कर्मतास्थानं, तस्यापि क्षयः क्षीणकषायकालान्त इति ३ । वेदनीयस्य द्वे सत्कर्मतास्थाने, तद्यथा-द्वे अपि सातासाते इत्येकं, अन्यतरोदयारूढशैलेश्यवस्थेतरद्विचरमक्षणक्षये सति सातमसातं वा कर्मेति द्वितीयं २। मोहनीयस्य पञ्चदश सत्कर्मतास्थानानि, तद्यथा-षोडश कषाया नव नोकषाया दर्शनत्रये सति सम्यग्दृष्टेरष्टाविंशतिः १, सम्यक्त्वोदलने सम्यगमिथ्यादृष्टेः सप्तविंशतिः २, दर्शनद्वयोदलनेऽनादिमिथ्यादृष्टेर्वा पड्रिंशतिः ३, सम्यग्दृष्टेरष्टाविंशतिसत्कर्मणोऽनन्तानुबन्ध्युद्धलने क्षपणे वा चतुर्विंशतिः ४, मिथ्यात्वक्षये त्रयोविंशतिः ५, सम्यग्मिथ्यात्वक्षये द्वाविंशतिः ६, सायिकसम्यग्दृष्टेरेकविंशतिः ७, अप्रत्याख्यानप्रत्याख्यानावरणक्षये त्रयोदश ८, अन्यतरवेदक्षये द्वादश ९, द्वितीयवेद क्षये सत्येकादश १०, हास्यादिषट्क्षये पञ्च ११, पुंवेदाभावे चत्वारि १२, सवलनक्रोधक्षये त्रयः १३, मानक्षये द्वौ १४, श्रीआचा- मायाक्षये सत्येको लोभः १५, तत्क्षये च मोहनीयासत्तेति । आयुषो द्वे सत्कर्मतास्थाने सामान्येन, तद्यथा-परभवा-| शीतो०३ राजवृत्तिः युष्कबन्धोत्तरकालमायुष्कद्वयमेकं १, द्वितीयं तु तद्वन्धाभाव इति । नानो द्वादश सत्कर्मतास्थानानि, तद्यथा-त्रिन(शी०) वतिः १ द्विनवतिः २ एकोननवतिः ३ अष्टाशीतिः ४ पडशीतिः ५ अशीतिः ६ एकोनाशीतिः ७ अष्टसप्ततिः ८ षट्स-1 पतिः ९ पञ्चसप्ततिः १० नव ११ अष्टौ १२ चेति, तत्र त्रिनवतिः-तयश्चतस्रः ४ पञ्च जात ५ पञ्च शरीराणि ५ ॥१५७॥ पश्च साताः ५ बन्धनानि पञ्च ५ संस्थानानि षट् ६ अङ्गोपाङ्गत्रयं ३ संहननानि षट् ६ वर्णपञ्चकं ५ गन्धद्वयं २ रसाः पश्च ५ अष्टौ स्पर्शा ८ आनुपूर्वीचतुष्टयं ४ अगुरुलधूपघातपराघातोच्छासातपोद्योताः षट् ६ प्रशस्तेतरविहायोगतिद्वयं २ प्रत्येकशरीरत्रसशुभसुभगसुस्वरसूक्ष्मपर्याप्तकस्थिरादेययशांसि सेतराणीति विंशतिः २० निर्माणं तीर्थकरत्वमित्येवं सर्वसमुदाये त्रिनवतिर्भवति ९३, तीर्थकरनामाभावे द्विनवतिः ९२, त्रिनवतेराहारकशरीरसङ्घातबन्धनाङ्गोपाङ्गचतुष्टयाभावे सत्येकोननवतिः ८९, ततोऽपि तीर्थकरनामाभावेऽष्टाशीतिः ८८, देवगतितदानुपूर्वीद्वयोदलने षडशीतिः ८६, यदिवा अशीतिसत्कर्मणो नरकगतिप्रायोग्य बनतः तद्गत्यानुपूर्वीद्वयवैक्रियचतुष्कबन्धकस्य पडशीतिः, देवगतिप्रायोग्यबन्धकस्य वेति, ततो नरकगत्यानुपूर्वीद्वयवैक्रियचतुष्टयोदलनेऽशीतिः ८०, पुनर्मनुष्यगत्यानुपूर्वीद्वयोदलनेऽष्टसप्ततिः ७८, एतान्यक्षपकाणां सत्कर्मतास्थानानि । क्षपकरेण्यन्तर्गतानां तु प्रोच्यन्ते, तद्यथा-त्रिनवतेनरकतिर्यग्गतितदानुपूर्वीद्वयैकद्वित्रिचतुरिन्द्रियजात्यातपोद्योतस्थावरसूक्ष्मसाधारणरूपैर्नरकतिर्यग्गतिप्रायोग्यैस्त्रयोदशभिः कर्मभिः क्ष-10॥ पितैरशीतिर्भवति, द्विनवतेस्त्वेभिस्त्रयोदशभिः क्षपितैरेकोनाशीतिः, याऽसावाहारकचतुष्टयापगमेनैकोननवतिः सञ्जाता||3|| ततस्त्रयोदशनान्नि क्षपिते षट्सप्ततिर्भवति, तीर्थकरनामाभावापादिताऽष्टाशीतिः, अष्टाशीतेस्त्रयोदशनामाभावे पञ्चसकप्ततिः, तत्राशीतेः षट्सप्ततेर्वा तीर्थकरकेवलिशैलेश्यापनद्विचरमसमये तीर्थकरनाम्नः प्रक्षेपात् वेद्यमाननवकर्मप्रकृति व्युदासेन क्षयमुपगते शेषनाम्नि अन्त्यसमये नवसत्कर्मतास्थानं, ताश्च वेद्यमाना नवेमाः, तद्यथा-मनुजगति १ पञ्चेदन्द्रियजाति २ त्रस ३ बादर ४ पर्याप्तक ५ सुभगादेय ६-७ यश-कीर्ति ८ तीर्थकररूपाः ९, एता एव शैलेश्यन्त्यसमये सत्तां विभ्रति, शेषास्तु एकसप्ततिः सप्तपष्टिर्वा द्विचरमसमये क्षयमुपयान्ति, एता एव नव अतीर्थकरकेवलिनस्तीर्थकरनामरहिता अष्टौ भवन्ति, अतोऽन्त्यसमयेऽष्टसत्कर्मतास्थानमिति । सामान्येन गोत्रस्य द्वे सत्कर्मतास्थाने, तद्यथाउच्चनीचगोत्रसद्भावे सत्येकं सत्कर्मतास्थानं, तेजोवायूच्चैर्गोत्रोदलने कालंकलीभावावस्थायां नीचैर्गोत्रसत्कर्मातेति द्वितीयं, यदिवा अयोगिद्विचरमसमये नीचैर्गोत्रक्षये सत्युच्चैर्गोत्रसत्कर्मता, एवं द्विरूपगोत्रावस्थाने सत्येकं सत्कर्मतास्थानमन्यतरगोत्रसद्भावे सति द्वितीयमित्येवं कर्म प्रत्युपेक्ष्य तत्सत्तापगमाय यतिना यतितव्यमिति । किं च कम्ममूलं च जं छणं, पडिलेहिय सव्वं समायाय दोहिं अंतेहिं अदिस्समाणे तं परिनाय मेहावी विइत्ता लोगं वंता लोगसन्नं से मेहावी परिक्कमिजासि (सू० ११०) तिबेमि ॥ शीतोष्णीयोदेशः १॥ कर्मणो मूल-कारणं मिथ्यात्वाविरतिप्रमादकपाययोगाः, चः समुच्चये, कर्ममूलं च प्रत्युपेक्ष्य 'यत्क्षण'मिति 'क्षणु SOCRACCRACACACANCACANCY Page #167 -------------------------------------------------------------------------- ________________ 106 श्रीआचा-|हिंसायां' क्षणनं-हिंसनं यत्किमपि प्राण्युपघातकारि तत् कर्ममूलतया प्रत्युपेक्ष्य परित्यजेत् , पाठान्तरं वा 'कम्ममाहूयाबीनो राङ्गवृत्तिः जं छण' य उपादानक्षणोऽस्य कर्मणः तत्क्षणं काहय-कर्मोपादाय तत्क्षणमेव निवृत्तिं कुर्याद्, इदमुक्तं भवति-अ ज्ञानप्रमादादिना यस्मिन्नेव क्षणे कर्महेतुकमनुष्ठानं कुर्यात्तस्मिन्नेव क्षणे लब्धचेताः तदुपादानहेतोनिवृत्ति विदध्यादिति, उद्देशकः २ पुनरप्युपदेशदानायाह-'पडिलेहि' इत्यादि, 'प्रत्युपेक्ष्य' पूर्वोक्तं कर्म तद्विपक्षमुपदेशं च सर्व 'समादाय' गृहीत्वा ॥१५८॥ अन्तहेतुत्वादन्तौ-रागद्वेषो ताभ्यां सहादृश्यमानः ताभ्यामनपदिश्यमानो वा तत्कर्म तदुपादानं वा रागादिकं ज्ञपरिज्ञया परिज्ञाय प्रत्याख्यानपरिज्ञया परिहरेदिति, रागादिमोहितं लोकं विषयकषायलोकं वा ज्ञात्वा वान्त्वा च 'लोकसंज्ञा'| विषयपिपासासंज्ञितां धनायाग्रहग्रहरूपां वा 'स' मेधावी मर्यादाव्यवस्थितः सन् 'पराक्रमेत' संयमानुष्ठाने उद्युक्तो भवेत् विषयपिपासामरिषडुर्ग वाऽष्टप्रकारं वा कर्मावष्टभ्याद् । इतिः परिसमाप्तौ ब्रवीमीति पूर्ववत । इति शीतोष्णीयाध्ययनप्रथमोद्दशकटीका समाप्ता । | उक्तः प्रथमोद्देशकः, साम्प्रतं द्वितीय आरभ्यते, अस्य चायमभिसम्बन्धः, पूर्वोद्देशके भावसुप्ताः प्रदर्शिताः, इह तु तेषां स्वापविपाकफलमसातमुच्यते इत्यनेन सम्बन्धेनायातस्यास्य सूत्रानुगमे सूत्रमुच्चारयितव्यं, तच्चेदम्जाइं च बुद्धिं च इहऽज ! पासे, भूएहिं जाणे पडिलेह सायं । तम्हाऽतिविजे परमंति ॥१५८॥ णच्चा, संमत्तदंसी न करेइ पावं ॥१॥ जाति:-प्रसूतिः बालकुमारयौवनवृद्धावस्थावसाना वृद्धिः 'इह' मनुष्यलोके संसारे वा अद्यैव कालक्षेपमन्तरेण, जातिं च वृद्धिं च पश्य' अवलोकय, इदमुक्तं भवति-जायमानस्य यदुःखं वृद्धावस्थायां च यच्छारीरमानसमुत्पद्यते तद्विवेकचक्षुषा पश्य, उक्तं च-"जायमाणस्स जं दुक्खं, मरमाणस्स जंतुणो । तेण दुक्खेण संतत्तो, न सरइ जाइ|मप्पणो॥१॥ विरसरसियं रसंतो तो सो जोणीमुहाउ निष्फिडइ । माऊए अप्पणोऽविअ वेअणमउलं जणेमाणो ॥२॥"13 तथा-'हीणभिण्णसरो दीणो, विवरीओ विचित्तओ । दुब्बलो दुक्खिओ वसइ, संपत्तो चरिमं दसं ॥३॥ इत्यादि, अथवा आर्य इत्यामन्त्रणं भगवान् गौतममामन्त्रयति, इह आर्य ! जातिं वृद्धिं च तत्कारणं कर्म कार्य च दुःखं पश्य, दृष्ट्वाऽवबुद्ध्यस्व, यथा च जात्यादिकं न स्यात् तथा विधत्स्व । किं चापरं-भूएहि मित्यादि, भूतानि-चतुर्दशभूतग्रामास्तैः सममात्मनः सात-सुखं 'प्रत्युपेक्ष्य' पर्यालोच्य जानीहि, तथाहि-यथा त्वं सुखप्रिय एवमन्येऽपीति, यथा च त्वं दुःखद्विडेवमन्येऽपि जन्तवः, एवं मत्वाऽन्येषामसातोसादनं न विदध्याः, एवं च जन्मादिदुःखं न प्राप्स्यसीति, उक्तं च-"यथेष्टविषयाः सातमनिष्टा इतरत्तव । अन्यत्रापि विदित्वैवं, न कुर्यादप्रियं जने ॥ १ ॥” यद्येवं ततः किमित्याह-'तम्हा' इत्यादि, 'तस्माद्' जातिवृद्धिसुखदुःखदर्शनादतीव विद्या-तत्त्वपरिच्छेत्री यस्यासावतिविद्यः स १जायमानस्य यदुःखं म्रियमाणस्य जन्तोः । तेन दुःखेन संतप्तो न स्मरति जातिमात्मनः ॥ १॥ विरसरसितं रसन् ततः स योनिमुखात् निस्सरति । मातु रात्मनोऽपि च वेदनामतुलां जनयन् ॥ २॥ हीनभिन्नखरो दीनो विपरीतो विचित्तकः । दुर्बलो दुःखितो वसति संप्राप्तः चरमां दशाम् ॥ ३ ॥ भीआचा- 'परमं' मोक्षं ज्ञानादिकं वा तन्मार्ग ज्ञात्वा सम्यक्त्वदशी सन् पापं न करोति, सावद्यमनुष्ठानं न विदधातीत्युक्तं भवति । शीतो०३ पापस्य च मूलं सोहपाशास्तदपनोदार्थमाह Gउद्देशका उम्मुंच पास इह मच्चिएहिं, आरंभजीवी उभयाणुपस्सी । कामेसु गिद्धा निचयं क॥१५९॥ रंति, संसिच्चमाणा पुरिति गम्भं ॥२॥ 'इह' मनुष्यलोके चतुर्विधकषायविषयविमोक्षक्षमाधारे मत्त्यैः सार्द्ध द्रव्यभावभेदभिन्नं पाशमुत्-प्राबल्येन 'मुश्च' अपाकुरु, स हि कामभोगलालसस्तदादानहेतोहिसादीनि पापान्यारभते अतोऽपदिश्यते-आरंभ' इत्यादि, आरम्भेण जीवितुं शीलमस्येत्यारम्भजीवी-महारम्भपरिग्रहपरिकल्पितजीवनोपायः उभयं-शारीरमानसमैहिकामुष्मिकं वा द्रष्टुं शीलमस्येति स तथा, किं च–'कामेसु' इत्यादि, कामा-इच्छामदनरूपास्तेषु गृद्धा:-अध्युपपन्ना निचयं-कर्मोपचयं कुर्वन्ति । यदि नामैवं ततः किमित्याह-'संसिच' इत्यादि, तेन कामोपादानजनितेन कर्मणा 'संसिच्यमानाः' आपू र्यमाणा गर्भाद्गर्भान्तरमुपयान्ति, संसारचक्रवालेऽरघट्टघटीयन्त्रन्यायेन पर्यटन्ते, आसत इत्युक्तं भवति । तदेवमनिभृद तात्मा किंभूतो भवतीत्याहअवि से हासमासज, हंता नंदीति मन्नई। अलं बालस्स संगेण, वेरं वड्ढेइ अप्पणो॥३॥ ॥१५९॥ हीमयादिनिमित्तश्चेतोविप्लवो हासस्तमासाद्य-अङ्गीकृत्य 'स' कामगृभुर्हत्वाऽपि प्राणिनो 'नन्दी ति क्रीडेति मन्यते, XXXXXX--/-%%%%%%%% (शी०) *A4%* कलकर Page #168 -------------------------------------------------------------------------- ________________ 107 RSONNECTORREARSHAGAWARKARK शीतो. श्रीआचाराजवृत्तिः (शी०) ॥१६॥ वदति च महामोहावृतोऽशुभाध्यवसायो यथा एते पशवो मृगयाथै सृष्टाः, मृगया च सुखिनां क्रीडायै भवति, इत्येवं मृपावादादत्तादानादिष्वप्यायोज्यं । यदि नामैवं ततः किमित्याह-'अल'मित्यादि, अलं-पर्याप्तं बालस्य-अज्ञस्य यः प्राणातिपातादिरूपः सङ्गो विषयकषायादिमयो वा तेनालं, बालस्य हास्यादिस नालं, किमिति चेद्?, उच्यते, 'वेर'मित्यादि, पुरुषादिवधसमुत्थं वैरं तद्वालः सङ्गानुषङ्गी सन्नात्मनो वर्द्धयति, तद्यथा-गुणसेनेन हास्यानुषङ्गादग्निशाणं नानाविधैरुपायैरुपहसता नवभवानुषङ्गि वैरं वर्द्धितं, एवमन्यत्रापि विषयसङ्गादावायोज्यं ॥ यतश्चैवमतः किमित्याह तम्हातिविजो परमंति णच्चा, आयंकदंसी न करेइ पावं । अग्गं च मूलं च विगिंच धीरे, पलिच्छिदिया णं निकम्मदंसी ॥४॥ यस्माद्वालसङ्गिनो वैरं वर्द्धते तस्मादतिविद्वान् परम-मोक्षपदं सर्वसंवररूपं चारित्रं वा सम्यग्ज्ञानं सम्यग्दर्शनं वा, एतत्परमिति ज्ञात्वा किं करोतीत्याह-आर्यके'त्यादि, आतङ्को-नरकादिदुःखं तद्रष्टुं शीलमस्येत्यातङ्कदर्शी स 'पाप' पापानुबन्धि कर्म न करोति, उपलक्षणार्थवान कारयति नानुमन्यते । पुनरप्युपदेशदानायाह-'अग्गं च'इत्यादि, अग्रंभवोपमाहिकर्मचतुष्टयं मूलं-घातिकर्मचतुष्टयं, यदिवा मोहनीयं मूलं शेषाणि त्वगं, यदिवा मिथ्यात्वं मूलं शेषं त्वग्रं, तदेवं सर्वमग्रं मूलं च 'विगिंच' इति त्यजापनय पृथकरु, तदनेनेदमुक्तं भवति-न कर्मणः पौद्गलिकस्यात्यन्तिकः क्षयः, अपि त्वात्मनः पृथकरणं, कथं मोहनीयस्य मिथ्यात्वस्य वा मूलत्वम् इति चेत्, तद्वशाच्छेषप्रकृतिबन्धो यतः, उक्त च-"न माहमातवृत्त्य बन्ध उदितस्त्वया कर्मणां, न कविधवन्धनं प्रकृतिबन्धविभवो महान् । अनादिभवहेतुरेष । न च बध्यते नासकृत्वयाऽतिकुटिला गतिः कुशल! कर्मणां दर्शिता ॥१॥" तथा चागमः-“कहण्णं भंते ! जीवा अह कम्मपगडीओ बंधति !, गोयमा! णाणावरणिजस्स उदएणं दरिसणावरणिज कम्मं नियच्छइ, दरिसणावरणिजस्स कम्मस्स उदएणं दसणमोहणीयं कम्मं नियच्छइ, ईसणमोहणिजस्स कम्मस्स उदएणं मिच्छत्तं नियच्छइ, मिच्छत्तेणं उदिणेणं एवं खलु जीवे अहकम्मपगडीओ बंधई", क्षयोऽपि मोहनीयक्षयाविनाभावी, उक्तं च-"नायगंमि हते संते, जहा सेणा विणस्सई। एवं कम्मा विणस्संति, मोहणिजे लयं गए ॥१॥" इत्यादि, अथवा मूलम्-असंयमः कर्म वा, अग्र-संयमतपसी मोक्षो वा ते मूलाग्रे 'धीरः' अक्षोभ्यो धीविराजितो वा विवेकेन दुःखसुखकारणतयाऽयधारय । किं च–'पलिच्छिदिया ण'मित्यादि, तपःसंयमाभ्यां रागादीनि बन्धनानि तत्कार्याणि वा कर्माणि छित्त्वा निष्कर्मदर्शी भवति, निष्कर्माणमात्मानं पश्यति तच्छीलब निष्कर्मत्वाद्धा अपगतावरणः सर्वदशी सर्वज्ञानी च भवति ॥ यश्च निकर्मदी भवति सोऽपरं किमाप्नुयादित्याह कथं भदन्त ! जीवा अष्ट कर्मप्रकृतीनन्ति !, गौतम! ज्ञानावरणीयस्योदयेन दर्शनावरणीयं कर्म बनन्ति, दर्शनावरणीयस्य कर्मण उदयेन दर्शनमोहनी कर्म बनन्ति, दर्शनमोहनीयस्य कर्मण उदयेन मिथ्यात्वं बान्ति, मिथ्यात्वेनोदितेनैवं खल जीवा अष्ट कर्मप्रकृतीभ्रन्ति ॥ १ नायके हते सति यथा सेना विनश्यति । एवं कर्माणि विनश्यन्ति मोहनीये क्षयं गते ॥१॥ एस मरणा पमुच्चइ, से हु दिट्ठभए मुणी, लोगंसि परमदंसी विवित्तजीवी उवसंते समिए सहिए सया जए कालकंखी परिवए, बहुं च खलु पावं कम्मं पगडं (सू० १९१) 'एष' ३त्यनन्तरोक्को मूलाग्ररेचको निष्कर्मदी मरणाद-आयुःक्षयलक्षणात् मुच्यते, आयुषो बन्धनाभावात्, यदिवा आजवंजवीभावादावीचीमरणाद्वा सर्व एव संसारो मरणं तस्मात्प्रमुच्यते । यश्चैवं स किम्भूतो भवतीत्याह-से | हु' इत्यादि, 'सः' अनन्तरोक्को मुनिदृष्टं संसाराय सप्तप्रकारं वा येन स तथा, हुरवधारणे दृष्टभय एव । किं च'लोयंसि' इत्यादि, लोके द्रव्याधारे चतुर्दशभूतग्रामात्मके वा परमो-मोक्षस्तत्कारणं वा संयमः तं द्रष्टुं शीलमायेति परमदर्शी, तथा 'विविक्तं' स्त्रीपशुपण्डकसमन्वितशय्यादिरहितं द्रव्यतः भावतस्तु रागद्वेषरहितमसक्लिष्टं जीवितुं शीलमस्येति विविक्तजीवी, यश्चैवम्भूतः स इन्द्रियनोन्द्रियोपशमादुपशान्तो, यश्चोपशान्तः स पञ्चभिः समितिभिः सम्यग्वा इतो-गतो मोक्षमार्गे समितः, यश्चैवं स ज्ञानादिभिः सहितः-समन्वितो, यश्च ज्ञानादिसहितः स सदा यतःअप्रमादी । किमवधिश्वायमनन्तरोको गुणोपन्यास इत्याह-'काल' इत्यादि, कालो-मृत्युकालस्तमाकासितुं शीलमस्येति कालाकाङ्की स एवम्भूतः परिः-समन्तात्ब्रजेपरिव्रजेत् , यावत्पर्यायागतं पण्डितमरणं तावदाकाङ्कमाणो विविक्तजीवित्वादिगुणोपेतः संयमानुष्ठानमार्गे परिष्वष्केदिति । स्थादेतत्-किमर्थ एवं क्रियते? इत्याह-मूलोत्तरप्रकृतिभेदभिन्न प्रकृतिस्थित्यनुभावप्रदेशबन्धात्मकं बन्धोदयसत्कर्मताव्यवस्थामयं तथा बद्धस्पृष्टनिधत्तनिकाचितावस्था १६.॥ A 4%A8%AAAA Page #169 -------------------------------------------------------------------------- ________________ 108 ॥१६ ॥ श्रीआचा- गतं कर्म तच्च न इसीयसा कालंन क्षयमुपयातीत्यतः कालाकाङ्कीत्युक्तं, तत्र बन्धस्थानापेक्षया तावन्मूलोत्तर- शीतो०३ रावृत्तिः प्रकृतीना बहुत्वं प्रदर्यते, तद्यथा-सर्वमूलप्रकृतीबध्नतोऽन्तमुहूर्त यावदष्टविधं, आयुष्कवर्ज सप्तविधं, तजघन्ये-IPL (शी०) |नान्तर्मुहर्तमुत्कृष्टतस्तद्रहितानि त्रयस्त्रिंशत्सागरोपमाणि पूर्वकोटित्रिभागाभ्यधिकानि, सूक्ष्मसंपरायस्य मोहनीयवन्धो॥१६॥ परमे आयुष्कबन्धाभावात् षड्विधम् , एतच्च जघन्यतः सामयिकमुत्कृष्टतस्त्वन्तर्मुहूर्त्तमिति, तथोपशान्तक्षीणमोहसयोगिकेवलिनां सप्तविधबन्धोपरमे सातमेकं बनतामेकविधं बन्धस्थानं, तच्च जघन्येन सामयिकमुत्कष्टतो देशोनपूर्वकोटि-12 कालीयं । इदानीमुत्तरप्रकृतिबन्धस्थानान्यभिधीयन्ते-तत्र ज्ञानावरणान्तराययोः पञ्चभेदयोरप्येकमेव ध्रुवबन्धित्वाद्धन्धस्थानं, दर्शनावरणीयस्य त्रीणि बन्धस्थानानि-निद्रापञ्चकदर्शनचतुष्टयसमन्वयाद् ध्रुवबन्धित्वान्नवविधं १, ततः स्त्यानर्द्धित्रिकस्यानन्तानुवन्धिभिः सह बन्धोपरमे पडिधं २, अपूर्वकरणसङ्ख्येयभागे निद्राप्रचलयोर्बन्धोपरमे चतु-1 विधं बन्धस्थानं ३ । वेदनीयस्यैकमेव बन्धस्थान-सातमसातं वा बनतः, उभयोरपि यौगपद्येन विरोधितया बन्धाभा-3 वात् । मोहनीयवन्धस्थानानि दश, तद्यथा-द्वाविंशतिः-मिथ्यात्वं १ षोडश कषाया १७ अन्यतरवेदो १८ हास्यरतियुग्मारतिशोकयुग्मयोरन्यतर २० द्यं २१ जुगुप्सा २२ चेति १, मिथ्यात्वबन्धोपरमे सास्वादनस्य सैवैकविंशतिः २, सैव सम्यगमिथ्यादृष्टेरविरतसम्यग्दृष्टेर्वा अनन्तानुबन्ध्यभावे सप्तदशविधं बन्धस्थानं ३, तदेव देशविरतस्याप्रत्याख्यानबन्धाभावे त्रयोदशविधं ४, तदेव प्रमत्ताप्रमत्तापूर्वकरणानां यतीनां प्रत्याख्यानावरणबन्धाभावानवविधं ५, एतदेव हास्थादियुग्मस्य भयजुगुप्सयोश्चापूर्वकरणचरमसमये बन्धोपरमात्सञ्चविधं ६, ततोऽनिवृत्तिकरणसङ्ख्ये यभागावसाने पुंवेदबन्धोपरमाच्चतुर्विधं ७, ततोऽपि तस्मिन्नेव सङ्ख्येयभागे क्षयमुपगच्छति सति क्रोधमानमायालोभसवलनानां क्रमेण बन्धोपरमात्रिविधं ८ द्विविध ९ मेकविधं १० चेति, तस्याप्यनिवृत्तिकरणचरमसमये बन्धोपरमान्मोहनीयस्याव-दा न्धकः । आयुषः सामान्येनेकविधं वन्धस्थानं चतुर्णामन्यतरत्, व्वादेयौगपचेन बन्धाभावो विरोधादिति । नामो|ऽष्टौ बन्धस्थानानि, तद्यथा-त्रयोविंशतिस्तिर्यग्गतिप्रायोग्यं बनतस्तिर्यग्गतिरेकेन्द्रियजातिरौदारिकतैजसकार्मणानि हुण्डसंस्थानं वर्णगन्धरसस्पर्शास्तिर्यग्गतिप्रायोग्यानुपूर्वी अगुरुलघूपघात स्थावरं बादरसूक्ष्मयोरम्यतरदपर्याप्तकं प्रत्येकसाधारणयोरन्यतरत् अस्थिरं अशुभं दुर्भगं अनादेयं अयश कीर्तिनिर्माणमिति, इयमेकेन्द्रियापर्याप्तकमायोग्य बनतो मिथ्यादृष्टेर्भवति १, इयमेव पराघातोच्छाससहिता पञ्चविंशतिः, नवरमपर्याप्तकस्थाने पर्याप्तकमेव वाच्यं २, इयमेव चातपोद्योतान्यतरसमन्विता षड्विंशतिः, नवरं बादरप्रत्येके एव वाच्ये ३, तथा देवगतिप्रायोग्यं बनतोऽष्टाविंशतिः, तथाहि-देवगतिः १ पञ्चेन्द्रियजातिः २ वैक्रिय ३ तैजस ४ कार्मणानि ५ शरीराणि समचतुरस्र ६ अङ्गोपाङ्गं ७ वर्णादिचतुष्टयं ११ आनुपूर्वी १२ अगुरुलघू १३ पघात १४ पराघात १५ उच्छासाः १६ प्रशस्तविहायोगतिः१७ त्रसं १८ बादरं १९ पर्याप्तकं २० प्रत्येकं २१ स्थिरांस्थिरयोरन्यतरत् २२ शुभाशुभयोरन्यतरत् २३ सुभगं २४ सुस्वरं २५ आदेयं २६ यशाकीर्त्ययशाकीयोरन्यतरत् २७ निर्माणमिति २८, एषैव तीर्थकरनामसहिता एकोनत्रिंशत्, साम्प्रतं |त्रिंशत्-देवगतिः १ पश्चेन्द्रियजातिः २ वैक्रिया ३ हारका ४ जोपाङ्ग ६ चतुष्टयं तैजस ७ कार्मणे ८ संस्थानमायं ९ १ स्थिर. २ शुभं. श्रीआचा- वर्णादिचतुष्कं १३ आनुपूर्वी १४ अगुरुलघू १५ पघातं १६ पराघातं १७ उच्छासं १८ प्रशस्तविहायोगतिः १९ वसं २० शीतो. बादरं २१ पर्याप्तकं २२ प्रत्येकं २३ स्थिरं २४ शुभं २५ सुभगं २६ सुस्वरं २७ आदेयं २८ यशःकीर्ति २९ निर्माण-| (शी०) ३० मिति च बनत एक बन्धस्थानं ६, एषैव त्रिंशत्तीर्थकरनामसहिता एकत्रिंशत् ७, एतेषां च बन्धस्थानानामेके उहेशकः२ |न्द्रियद्वीन्द्रियत्रीन्द्रियनरकगत्यादिभेदेन बहुविधता कर्मग्रन्थादवसेया, अपूर्वकरणादिगुणस्थानकत्रये देवगतिप्रायो॥१६२॥ I ग्यबन्धोपरमाद्यशःकीर्तिमेव बनतः एकविधं बन्धस्थानमिति ८, तत ऊर्ख नाम्नो बन्धाभाव इति । गोत्रस्य सामा न्येनैक बन्धस्थान-उच्चनीचयोरन्यतरत्, योगपोनोभयोर्बन्धाभावो विरोधादिति । तदेवं बन्धद्वारेण लेशतो बहुत्वमावेदितं कर्मणां, तच्च बहु कर्म प्रकृतं बद्धं प्रकटं वा, तत्कार्यप्रदर्शनात्, खलुशब्दो वाक्यालङ्कारेऽवधारणे वा, बहेव तत्कर्म । यदि नामैवं ततस्तदपनयनार्थ किं कर्त्तव्यमित्याह सच्चमि धिई कुव्वहा, एत्थोवरए मेहावी सव्वं पावं कम्मं जोसइ (सू०११२) सयो हितः सत्यः-संयमस्तत्र धृतिं कुरुवं, सत्यो वा मौनीन्द्रागमो यथावस्थितवस्तुस्वरूपाविर्भावनात् , तत्र भग६ वदाज्ञायां धृतिं कुमार्गपरित्यागेन कुरुध्वमिति, किं च-'एत्थोवरए' इत्यादि, 'अत्र' अस्मिन् संयमे भगवद्वचसि वा उप सामीप्येन रतो-व्यवस्थितो 'मेधावी' तत्त्वदर्शी 'सर्वम्' अशेष 'पाप' कर्म संसारार्णवपरिभ्रमणहेतुं .झोषयति-शोषयति क्षयं नयतीतियावत् । उक्तोऽप्रमादः, तत्प्रत्यनीकस्तु प्रमादः, तेन च कषायादिप्रमादेन प्रमत्तः किंगुणो भव- ॥१६२॥ तीत्याह SANCCCCXXX % Page #170 -------------------------------------------------------------------------- ________________ श्रीआचाराङ्गवृत्तिः (शी०) ॥ १६३ ॥ 109 अगचित्ते खलु अयं पुरिसे, से केयणं अरिहए पूरिण्णए, से अण्णवहाए अण्णपरियाare अण्णपरिग्गहाए जणवयवहाए जणवयपरियावाए जणत्रयपरिग्गहाए (सू० ११३) अनेकानि चित्तानि कृषिवाणिज्यावलगनादीनि यस्यासाव नेकचित्तः, खलुरवधारणे, संसारसुखाभिलाप्यनेकचित्त एव भवति, 'अयं पुरुष' इति प्रत्यक्षगोचरीभूतः संसार्यपदिश्यते, अत्र च प्रागुपन्यस्तदधिघटिकया कपिलदरिद्रेण च दृष्टान्तो वाच्य इति । यश्चानेकचित्तो भवति स किं कुर्यादित्याह - 'से केयण' मित्यादि, द्रव्यकेतनं चालिनी परिपूर्णकः समुद्रो वेति भावकेतनं लोभेच्छा, तदसावनेकचित्तः केनाप्यभृतपूर्व पुरयितुमर्हति, अर्थितया शक्याशक्य विचा राक्षमोऽशक्यानुष्ठानेऽपि प्रवर्त्तत इत्युक्तं भवति, स च लोभेच्छापूरणव्याकुलितमतिः किं कुर्यादित्याह -- ' से अण्णवहाए' इत्यादि, स लोभपूरणप्रवृत्तोऽन्येषां प्राणिनां वधाय भवति, तथाऽन्येषां शारीरमानसपरितापनाय तथाऽन्येषां द्विपदचतुष्पदादीनां परिग्रहाय जनपदे भवा जानपदाः कालप्रष्टादयो राजादयो वा तद्बधाय, मगधादिजनपदा वा तद्वधाय, तथा जनपदानां लोकानां परिवादाय - दस्युरयं पिशुनो वेत्येवं मर्मोद्घट्टनाय, तथा जनपदानां मगधादीनां परिग्रहाय, प्रभवतीति सर्वत्राध्याहारः ॥ किं य एते लोभप्रवृत्ता वधादिकाः क्रियाः कुर्व्वन्ति ते तथाभूता एवासते उतान्यथाऽपीति दर्शयति आसेवित्ता एतं (वं) अटुं इच्चेवेगे समुट्टिया, तम्हा तं बिइयं नो सेवे, निस्सारं पासिय नाणी, उववायं चवणं णच्चा, अणण्णं चर माहणे, से न छणेन छणावए छणतं नाणुजाण, निविंद नंदि, अरए पयासु, अणोमदंसी, निसण्णे पावेहिं कम्मेहिं (सू०११४) एवम् - अनन्तरोक्तमर्थमन्यवधपरिग्रहपरितापनादिकमासेव्य ' इत्येवे 'ति लोभेच्छाप्रतिपूरणायैव 'एके' भरतराजादयः 'समुत्थिताः' सम्यग्योगत्रिकेणोत्थिताः संयमानुष्ठानेनोद्यतास्तेनैव भवेन सिद्धिमासादयन्ति । संयमसमुत्थानेन च समुत्थाय कामभोगान् हिंसादीनि चास्रवद्वाराणि हित्वा किं विधेयमित्याह - 'तम्हा' यस्माद्वान्तभोगतया कृतप्रति| ज्ञस्तस्माद्भोगलिप्सुतया तं द्वितीयं मृषावादमसंयमं वा नासेवेत । विषयार्थमसंयमः सेव्यते, ते च विषया निःसारा इति दर्शयति- 'निस्सारं' इत्यादि, सारो हि विषयगणस्य तत्प्राप्तौ तृप्तिस्तदभावान्निःसारस्तं दृष्ट्वा 'ज्ञानी' तत्त्ववेदी न विषयाभिलाषं विदध्यात् । न केवलं मनुष्याणां देवानामपि विषयसुखास्पदमनित्यं जीवितमिति च दर्शयति- 'उबवायं चवणं णच्चा' उपपातं जन्म च्यवनं - पातस्तच्च ज्ञात्वा न विषयसङ्गोन्मुखो भवेदिति, यतो निःसारो विषयग्रामः समस्तः संसारो वा सर्वाणि च स्थानान्यशाश्वतानि, ततः किं कर्त्तव्यमित्याह - 'अणण्ण' मित्यादि, मोक्षमार्गादन्योऽसंयमो नान्योऽनन्यः - ज्ञानादिकस्तं चर 'माहण' इति मुनिः । किं च- 'से न छणे' इत्यादि, स मुनिरनन्यसेवी प्राणिनो न क्षणुयात् न हन्यात् नाप्यपरं घातयेत् घातयन्तं न समनुजानीयात् । चतुर्थव्रत सिद्धये त्विदमुपदिश्यते - 'निविंद' ॥ १६३ ॥ इत्यादि, निर्विन्दस्व - जुगुप्सस्व विषयजनितां 'नंदी' प्रमोदं किम्भूतः सन् १ 'प्रजासु' स्त्रीषु अरक्को - रागरहितो, भावयेच्च यथैते विषयाः किम्पाकफलोपमास्त्र पुषीफलनिबन्धनकटवः, अतस्तदर्थे परिग्रहाग्रहयोगपराङ्मुखो भवेदिति, उत्तम धर्मपालनार्थमाह- 'अणोम' इत्यादि, अवमं - हीनं मिथ्यादर्शनाविरत्यादि तद्विपर्यस्तमनवमं तद्रष्टुं शीलमस्ये| त्यनवमदर्शी सम्यन्नर्शनज्ञानचारित्रवान्, एवम्भूतः सन् प्रजानुगां नन्दि निर्विन्दस्वेति सण्टङ्कः । यश्वानवमसंदर्शी स किम्भूतो भवतीत्याह - ' निसन्न' इत्यादि, पापोपादानेभ्यः कर्म्मभ्यो निषण्णो- निर्विण्णः पापकर्म्मभ्यः पापकर्म्मसु वा कर्त्तव्येषु निवृत्त इतियावत् ॥ किं च कोहाइमाणं हणिया य वीरे, लोभस्स पासे निरयं महंतं । तम्हा य वीरे विरए वहाओ, छिंदिज्ज सोयं लहुभूयगामी ॥ १ ॥ गंथं परिण्णाय इहऽज्ज ! धीरे, सोयं परिण्णाय चरिज दंते । उम्मज लहुं इह माणवेहिं, नो पाणिणं पाणे समारभिज्जा ॥२॥ सित्तिमि । द्वितीय उद्देशकः ३-२ ॥ क्रोध आदिर्येषां ते क्रोधादयः मीयते परिच्छिद्यतेऽनेनेति मानं-स्वलक्षणं अनन्तानुबन्ध्यादिविशेषः, क्रोधादीनां मानं क्रोधादिमानं, क्रोधादिर्वा यो मानो - गर्वः क्रोधकारणस्तं हन्यात्, कोऽसौ १- वीरः, द्वेषापनोदमुक्त्वा रागापनोदार्थमाह - 'लोहस्स' इत्यादि, लोभस्यानन्तानुबन्ध्या देश्वतुर्विधस्यापि स्थितिं विपाकं च पश्य, स्थितिर्महती सूक्ष्मसम्परायानुयायित्वाद विपाकोऽप्यप्रतिष्ठानादिनरकापत्तेर्महान्, यत आगमः- “मच्छा मणुआ य सत्तमिं पुढविं” ते च महा शीतो० ३ उद्देशकः २ For Private Personal Use Only Page #171 -------------------------------------------------------------------------- ________________ 110 4444MAC - % % % % श्रीआचा- लोभाभिभूताः सप्तमपृथिवीभाजो भवन्तीति भावार्थः । यद्येवं ततः किं कर्त्तव्यमित्याह-'तम्हा' इत्यादि, यस्माल्लो- शीतो०३ राङ्गवृत्तिः भाभिभूताः प्राणिवधादिप्रवृत्तितया महानरकभाजो भवन्ति, तस्माद्वीरो लोभहेतोः-वधाद्विरतः स्यात्, किं च'छिंदिज' इत्यादि, शोकं भावोतो वा छिन्द्यात्-अपनयेत्, किम्भूतो?-लघुभूतो-मोक्षः संयमो वा तं गन्तुं शील उद्देशक:२ (शी.) मस्येति लघुभूतगामी, लघुभूतं वा कामयितुं शीलमस्येति लघुभूतकामी, पुनरप्युपदेशदानायाह-गन्ध' मित्यादि, ॥१६४॥ 'ग्रन्थं' बाह्याभ्यन्तरभेदभिन्नं ज्ञपरिज्ञया परिज्ञाय इहाद्यैव कालानतिपातेन धीरः सन् प्रत्याख्यानपरिज्ञया परित्य जेत् , किं च-'सोय' मित्यादि, विषयाभिष्वङ्गः संसारश्रोतस्तत् ज्ञात्वा दान्त इन्द्रियनोइन्द्रियदमेन संयमं चरेदिति, किमभिसन्धाय संयमं चरेदित्याह-'उम्मज लडु'मित्यादि, इह मिथ्यात्वादिशैवलाच्छादितसंसारइदे जीवकच्छपः श्रुजतिश्रद्धासंयमवीर्यरूपमुन्मजनमासाद्य-लब्ध्वा, अन्यत्र सम्पूर्णगोक्षमार्गासम्भवात् मानुष्येष्वित्युक्तं, क्त्वाप्रत्ययस्योत्तर-18 क्रियासव्यपेक्षत्वादुत्तरक्रियामाह-'नो पाणिण' मित्यादि, प्राणा विद्यन्ते येषां ते प्राणिनस्तेषां प्राणान्-पश्चेन्द्रियत्रिविधबलोच्छासनिश्वासायुष्कलक्षणान् ‘नो समारभेधाः' न व्यपरोपयः, तदुपघातकार्यनुष्ठानं मा कृथा इत्युक्तं भवति, इतिः । परिसमाप्तौ, ब्रवीमीति पूर्ववत् । शीतोष्णीयाध्ययने द्वितीयोदेशकटीका समाप्तेति । उक्तो द्वितीयोदेशकः, साम्प्रतं तृतीय आरभ्यते, अस्य पायमभिसम्बन्धः, इहानन्तरोद्देशके दुःखं तत्सहनं च प्रतिपादितं, न च तत्सहनेनैव मंयमानुष्ठानरहितेन पापकर्माकरणतया या श्रमणो भवतीत्येतत् प्रागुदेशार्थाधिकारनि-1 ॥१६४ ॥ दिष्टमुच्यते, ततोऽनेन सम्बन्धेनायातस्यास्योद्देशकस्य सूत्रानुगमे सूत्रमुचारयितव्यं, तवेदम् संधि लोयस्स जाणित्ता, आयओ बहिया पास, तम्हा न हता न विधायए, जमिणं अन्न मन्नवितिगिच्छाए पडिलेहाए न करेड पावं कम्मं, किंतस्थ मुणी कारणं सिया? (स०११५) तत्र सन्धिद्रव्यतो भावतश्च, तत्र द्रव्यतः कुख्यादिविवरं भावतः कर्मविवरं, तत्र दर्शनमोहनार्य यदुदीर्ण तत्क्षीणं शेषमुपशान्तमित्ययं सम्यक्त्वावाप्तिलक्षणो भावसन्धिः, यदिवा ज्ञानावरणीयं विशिष्टक्षायोपशमिकभावमुपगतमित्ययं सम्यग्ज्ञानावाप्तिलक्षणः सन्धिः, अथवा चारित्रमोहनीयक्षयोपशमात्मकः सन्धिस्तं ज्ञात्वा न प्रमादः श्रेयानिति, यथा हि लोकस्य चारकाद्यवरुद्धस्य कुड्यनिगडादीनां सन्धि-छिद्रं ज्ञात्वोपलभ्य न प्रमादः श्रेयान् , एवं मुमुक्षोरपि कर्मविवरमासाद्य लवक्षणमपि पुत्रकलत्रसंसारसुखव्यामोहो न श्रेयसे भवतीति, यदिवा सन्धानं सन्धिः, स च भावसन्धि - नदर्शनचारित्राध्यवसायस्थ कर्मोदयात् त्रुव्यतःपुनः सन्धान-मीलनम् , एतत्क्षायोपशमिकादिभावलोकस्य विभक्तिपरिणामाद्वा लोके ज्ञानदर्शनचारित्राहे भावसन्धि ज्ञात्वा तदक्षुण्णप्रतिपालनाय विधेयमिति, यदिवा सन्धिः-अवसरो धर्मानुष्ठानस्य तं ज्ञात्वा लोकस्य-भूतग्रामस्य दुःखोत्पादनानुष्ठानं न कुर्यात् । सर्वत्रात्मौपम्यं समाचरेदि त्याह-'आयओ' इत्यादि, यथा ह्यात्मनः सुखमिष्टमितरत्त्वन्यथा तथा बहिरपि-आत्मनो व्यतिरिक्तानामपि जन्तूनां सुखप्रियत्वमसुखाप्रियत्वं च पश्य' अवधारय । तदेवमात्मसमतां सर्वप्राणिनामवधार्य किं कर्त्तव्यमित्याह-'तम्हा' इत्यादि, यस्मात्सर्वेऽपि जन्तवो दुःश्वद्विषः सुखलिप्सवस्तस्मात्तेषां 'न हन्ता' न व्यापादकः स्यान्नाप्यपरैस्तान् जन्तून मिविधैः-नानाप्रकारैम्पाश्रीआचा- यैर्यातयेत् विघातयेदिति, यद्यपि कांश्चित् स्थूलान् सस्वान् स्वयं पापण्डिनो न नन्ति तथाऽप्यौदेशिकसन्निध्याविपरिभो- शीतो०३ रावृत्तिः गानुमतेरपरैर्घातयन्ति । न चैकान्तेन पापकर्माकरणमात्रतया श्रमणो भवतीति दर्शयति-'जमिण' मित्यादि, यदिदं उद्देशक:३ (शी०) यदेतत् पापकर्माकरणताकारणं, किं तद् !, दर्शयति-अन्योऽन्यस्य परस्परं या विचिकित्सा-आशङ्का परस्परतो भयं लज्जा वा तया तां वा प्रत्युपेक्ष्य परस्पराशङ्कयाऽपेक्षया वा पापं-पापोपादानं कर्मानुष्ठानं 'न करोति' न विधत्ते, किं प्रश्ने क्षेपे वा, 'तत्र' तस्मिन् पापकर्माकरणे किं मुनिः कारणं स्यात्, किं मुनिरितिकृत्वा पापकर्म न करोति !, काका ४ पृच्छति, यदिवा यदि नामासौ यथोक्तनिमित्तालापानुष्ठान विधायी न समझे किमेतावतैव मुनिरसी ?, नैव मुनिरित्यर्थः || अद्रोहाध्यवसायो हि मुनिभावकारणं, स च तत्र न विद्यते, अपरोपाध्यावेशात् , विनेयो वा पृच्छति-यदिदं परस्पराशङ्कया आधाकादिपरिहरणं तन्मुनिभावाङ्गतां यात्याहोस्विनेति ?, आचार्य आह-सौम्य ! निरस्तापरव्यापारः शृणु-'जमिण'मित्यादि, अपरोपाधिनिरस्त हेयव्यापारत्वमेव मुनिभावकारणमिति भावार्थः, यतः शुभान्तःकरणपरिणामव्यापारापादितदाक्रियस्य मुनिभावो नान्यथेति, अयं तावनिश्चयनयाभिप्रायो व्यवहाराभिप्रायेण तूच्यते-यो हि सम्यग्दृष्टिरुत्क्षिप्तपञ्चमहातभारस्तद्वहने प्रमाद्यन्नप्यपरसमानसाधुलज्जया गुर्वाधाराध्यभयेन गौरवेण वा केनिचिदाधाकम्मोदि परिहरन् | प्रत्युपेक्षणादिकाः क्रियाः करोति, यदि च तीर्थोद्भासनाय मासक्षपणातापनादिका जनविज्ञाताः क्रियाः कराति, तत्र तस्य मुनिमाव एय कारणं, तळ्यापारापादितपारम्पर्य शुभाध्यवसायोपपत्तेः ॥ तदेवं शुभान्तःकरणब्यापारविकलस्य मुनित्वे G ॥१६५॥ सदसझावः प्रदर्शितः, कथं तर्हि नैश्चयिको मुनिभाव इत्यत आह % % % %+ ++ NERA C C Page #172 -------------------------------------------------------------------------- ________________ 111 ARREARRIA समयं तत्थुवेहाए अप्पाणं विप्पसायए-अणन्नपरमं नाणी, नो पमाए कयाइवि । आयगुत्ते सया वीरे, जायामायाइ जावए ॥१॥ विरागं रूवेहिं गच्छिज्जा महया खुहुएहि य, आगई गई परिणाय दोहिवि अंतेहिं अदिस्समाणेहिं से न छिज्जइ न भिजइ न डज्झइ न हमइ कंचणं सव्वलोए (सू० ११६) समभावः समता तां तत्रात्प्रेक्ष्य-पर्यालोच्य समताव्यवस्थितो यद्यत्करोति येन केनचित्प्रकारेणानेषणीयपरिहरणं ल । जादिना जनविदितं चोपवासादि तत्सर्व मुनिभावकारणमिति, यदिवा समयम्-आगमं तत्रोप्रेक्ष्य यदागमोक्तविधिनानुष्ठानं तत्सर्व मुनिभावकारणमिति भावार्थः, तेन चागमोत्प्रेक्षणेन समतोत्प्रेक्षया वाऽऽत्मानं 'विप्रसादयेद्' विविध प्रसादयेदागमपर्यालोचनेन समतादृष्टया वा आत्मानं विविधैरुपायैरिन्द्रियप्रणिधानाप्रमादादिभिः प्रसन्नं विदध्याद् । आत्मप्रसन्नता च संयमस्थस्य भवति, तत्राप्रमादवता भाव्यमित्याह च-'अणण्णपरम मित्याद्यनुष्टुप् , न विद्यतेऽन्यः परमः-प्रधानोऽस्मादित्यनन्यपरमः-संयमस्तं 'ज्ञानी' परमार्थवित् 'नो प्रमादयेत्' तस्य प्रमादं न कुर्यात्कदाचिदपि, यथा चाप्रमादवत्ता भवति तथा दर्शयितुमाह-'आयगुत्ते' इत्यादि, इन्द्रियनोइन्द्रियात्मना गुप्तः आत्मगुप्तः 'सदा' सर्व| कालं यात्रा-संयमयात्रा तस्यां मात्रा यात्रामात्रा, मात्रा च 'अच्चाहारो न सहे' इत्यादि, तयाऽऽत्मानं यापयेद्यथा विष यानुदीरणेन दीर्घकालं संयमाधारदेहप्रतिपालनं भवति तथा कुर्यादित्युक्तं भवति, उक्तंच-"आहारार्थ कर्म कुर्यादनिन्ध, श्रीआचा- स्यादाहारः प्राणसन्धारणार्थम् । प्राणाः धार्यास्तत्त्वजिज्ञासनाय, तत्त्वं ज्ञेयं येन भूयो न भूयात् ॥१॥" सैवात्मगुप्तता शीतो. रामतिः कथं स्यादिति चेदाह-'विराग' मित्यादि, विरञ्जनं विरागस्तं विरागं रूपेषु मनोज्ञेषु चक्षुर्गोचरीभूतेषु 'गच्छेद्' यायात्, (शी रूपमतीवाऽऽक्षेपकारी अतो रूपग्रहणम्, अन्यथा शेषविषयेष्वपि विरागं गच्छेदित्युक्तं स्यात्, महता-दिव्यभावन यय- उद्देशका ३ वस्थितं रूपं क्षुल्लकेषु वा मनुष्यरूपेषु सर्वत्र विरागं कुर्यादिति, अथवा दिव्यादि प्रत्येकं महत् क्षुलं चेति क्रिया पूर्ववत्, नागार्जुनीयास्तु पठन्ति-"विसयंमि पंचगंमीवि, दुविहंमि तियं तियं । भावओ सुङ जाणित्ता, से न लिप्पइ दोसुवि ॥१॥" शब्दादिविषयपञ्चकेऽपि इष्टानिष्टरूपतया द्विविधे हीनमध्यमोत्कृष्टभेदमित्येतत् भावतः-परमार्थतः सुष्टु ज्ञात्वा स मुनिः पापेन कर्मणा द्वाभ्यामपि-रागद्वेषाभ्यां न लिप्यते , तदकरणादिति भावः, स्यात्-किमालम्ब्यैतत्कर्त्तव्यमित्याह-'आगई' मित्यादि, आगमनम्-आगतिः सा च तिर्यमनुष्ययोश्चतुर्द्धा, चतुर्विधनरकादिगत्यागमनसद्भावाद्, देवनारकयोद्धेधा, तिर्यग्मनुष्यगतिभ्यामेवागमनसद्भावाद्, एवं देवगतिरपि, मनुष्येषु तु पञ्चधा, तत्र मोक्षगतिसद्भावाद्, अतस्तामागतिं गतिं च परिज्ञाय संसारचक्रवालेऽरघट्टघटीयन्त्रन्यायमवेत्य मनुष्यत्वे च मोक्षगतिसद्भावमाकलय्यान्तहेतुत्वादन्तौ-रागद्वेषौ ताभ्यां द्वाभ्यामन्ताभ्यामदृश्यमानाभ्यामनपदिश्यमानाभ्यां वा, क्वाप्रत्ययस्योत्तरक्रियामाह-से' इ-18 त्यादि, सः-आगतिगतिपरिज्ञाता रागद्वेषाभ्यामनपदिश्यमानो न छिद्यतेऽस्यादिना न भिद्यते कुन्तादिना न दह्यते पावकादिना न हन्यते नरकगत्यानुपूर्व्यादिना बहुशः, अथवा रागद्वेषाभावात् सिद्ध्यत्येव, तदवस्थस्य चैतानि छेदनादीनि 18॥१६॥ विशेषणानि 'कंचण' मिति विभक्तिपरिणामात् केनचित्सर्वस्मिन्नपि लोके न छिद्यते नापि भिद्यते रागद्वेषोपशमादिति, तदेवमागतिगतिपरिज्ञानाद्रागद्वेषपरित्यागस्तदभावाच्च छेदनादिसंसारदुःखाभावः। अपरे च साम्प्रतेक्षिणः कुतो वयमागताः क यास्यामः? किंवा तत्र नः सम्पत्स्यते ?, नैवं भावयन्त्यतः संसारभ्रमणपात्रतामनुभवन्तीति दर्शयितुमाह अवरेण पुट्विं न सरंति एगे, किमस्स तीयं किं वाऽऽगमिस्सं । भासंति एगे इह माणवाओ, जमस्स तीयं तमागमिस्सं ॥१॥ नाईयमटुं न य आगमिस्सं, अटुं नियच्छन्ति ___तहागया उ। विहुयकप्पे एयाणुपस्सी, निज्झोसइत्ता खवगे महेसी॥२॥ रूपकं, 'अपरेण' पश्चात्कालभाविना सह पूर्वमतिकान्तं न स्मरन्त्ये केऽन्ये मोहाज्ञानावृतबुद्धयो यथा किमस्य |जन्तोनरकादिभवोद्भूतं. बालकुमारादिवयोपचितं वा दुःखाद्यतीतं किं वाऽऽगमिष्यति आगामिनि काले किमस्य सुखाभिहालाषिणो दुःखद्विषो भावीति, यदि पुनरतीतागामिपर्यालोचनं स्यान्न तर्हि संसाररतिः स्यादिति, उक्तं च-"केण ममेत्थुप्पत्ती कह इओ तह पुणोऽवि गंतव्वं? । जो एत्तियपि चिंतइ इत्थं सो को न निविण्णो ॥१॥" एके पुनमहामिथ्याज्ञानिनो भाषन्ते–'इह' अस्मिन् संसारे मनुष्यलोके वा मानवा-मनुष्या यथा यदस्य जन्तोरतीतं स्त्रीपुंनपुंसकसुभगदुर्भगश्वगोमायुब्राह्मणक्षत्रियविशूद्रादिभेदावेशात् पुनरप्यन्यजन्मानुभूतं तदेवागमिष्यम्-आगामीति, यदिवा न विद्यते पर:-प्रधानोऽस्मादित्यपरः-संयमस्तेन वासितचित्ताः सन्तः 'पूर्व' पूर्वानुभूतं विषयसुखोपभोगादि १केन ममात्रोत्पत्तिः केतः तथा पुनरपि गन्तव्यम् । य इयदपि चिन्तयति अत्र स कः न निर्विष्णः ॥१॥ पचतं वा दुःखाद्यतीत किंवा संसाररतिः स्यादिति ॥ १॥ एके पुन Page #173 -------------------------------------------------------------------------- ________________ 112 62-% *SHAKAACAR ॥१६७॥ श्रीआचा- 'न स्मरन्ति' न तदनुस्मृतिं कुर्वते, एके रागद्वेषविप्रमुक्ताः, तथाऽनागतदिव्याङ्गनाभोगमपि नाकान्ति, किं च-अस्य | शीतो०३ राङ्गवृत्तिः जन्तोरतीतं सुखदुःखादि किं वाऽऽगमिष्यम्-आगामीत्येतदपि न स्मरन्ति, यदिवा कियान् कालोऽतिक्रान्तः कियानेष्यति, लोकोत्तरास्तु भाषन्ते-एके रागद्वेषरहिताः केवलिनश्चतुर्दशपूर्वविदो वा यदस्य जन्तोरनादिनिधनत्वात् काल उद्देशका (शी०) शरीरसुखाद्यतीतमागामिन्यपि तदेवेति, अपरे तु पठन्ति-"अवरेण पुव्वं किह से अतीतं. किह आगमिस्सं न सरंति ॥१६७॥ एगे । भासन्ति एगे इह माणवाओ, जह स अईअं तह आगमिस्सं ॥१॥" अपरेण-जन्मादिना सार्द्ध पूर्वम्-अतिकान्तं जन्मादि न स्मरन्ति, 'कथं वा' केन वा प्रकारेणातीतं सुखदुःखादि, कथं चैष्यमित्येतदपि न स्मरन्ति, एके भाषन्ते-किमत्र ज्ञेयं, यथैवास्य रागद्वेषमोहसमुत्थैः कर्मभिर्बध्यमानस्य जन्तोस्तद्विपाकांश्चानुभवतः संसारस्य यदतिक्रान्तमागाम्यपि तत्प्रकारमेवेति, यदिवा प्रमादविषयकषायादिना कर्माण्युपचित्येष्टानिष्टविषयाननुभवतः सर्वज्ञवाक्सुधास्वादासंविदो यथा संसारोऽतिकान्तस्तथागाम्यपि यास्यति, ये तु पुनः संसारार्णवतीरभाजस्ते पूर्वोत्तहिरवेदिन इत्येतद्दर्शयितुमाह-'नाईय' मित्यादि, तथैव-अपुनरावृत्त्या गतं-गमनं येषां ते तथागता:-सिद्धाः, यदिवा यथैव ज्ञेयं तथैव गतं-ज्ञानं येषां ते तथागताः-सर्वज्ञाः, ते तु नातीतमर्थमनागतरूपतयैव नियच्छन्ति-अवधारयन्ति नाप्यनागतमतिक्रान्तरूपतयैव, विचित्रत्वात् परिणतेः, पुनरर्थग्रहणं पर्यायरूपार्थ, द्रव्यार्थतया त्वेकत्वमेवेति, यदिवा नातीतमर्थ विषयभोगादिकं नाप्यनागतं दिव्याङ्गनासङ्गादिकं स्मरन्त्यभिलपन्ति वा, के?, तथागता:-रागद्वेषाभावात् पुनरावृत्तिरहिताः, तुशब्दो विशेषमाह, यथा मोहोदयादेके पूर्वमागामि वाऽभिलषन्ति, सर्वज्ञास्तु नैवमिति । तन्मार्गानुयाय्यप्येवम्भूत एवेति दर्शयितुमाह-'विहूय कप्पे' इत्यादि, विविधम्-अनेकधा धूतम्-अपनीतमष्टप्रकारं कर्म येन स विधूतः, कोऽसौ ? कल्पः-आचारो, विधूतः कल्पो यस्य साधोः स विधूतकल्पः स एतदनुदीं भवति, अतीता नागतसुखाभिलाषी न भवतीतियावत्, एतदनुदी च किंगुणो भवतीत्याह-'निज्झोस' इत्यादि, पूर्वोपचितक४ार्मणां निझोषयिता-झपक क्षपयिष्यति वा तृजन्तमेतल्लुडन्तं था। कर्मक्षपणायोद्यतस्य च धर्माध्यायिनः शुक्लध्या-18 यिनो वा महायोगीश्वरस्य निरस्तसंसारसुखदुःखविकल्पाभासस्य यत्स्यात्तद्दर्शयति का अरई के आणंदे?, इत्थंपि अग्गहे चरे, सव्वं हासं परिचज आलीणगुत्तो परि व्वए, पुरिसा!-तुममेव तुम मित्तं किं बहिया मित्तमिच्छसि ? (सू० ११७ ) इष्टाप्रातिविनाशोत्थो मानसो विकारोऽरतिः, अभिलषितार्थावातावानन्दः, योगिचित्तस्य तु धर्मशुक्लध्यानावेशाविष्टब्धध्येयान्तरावकाशस्यारत्यानन्दयोरुपादानकारणाभावादनुत्थानमेवेत्यतोऽपदिश्यते-केयमरतिर्नाम को वाऽऽनन्द इति ?, नास्त्येवेतरजनक्षुण्णोऽयं विकल्प इति । एवं तीरतिरसंयमे संयमे चानन्द इत्येतदन्यत्रानुमतमनेनाभिप्रायेण न विधेयमित्येतदनिच्छतोऽप्यापनमिति चेत्, न, अभिप्रायापरिज्ञानाद् यतोऽत्रारतिरति वकल्पाध्यवसायो निषिषित्सितः, न प्रसङ्गायाते अप्यरतिरती, तदाह-एत्थंपी'त्यादि, अत्राप्यरतावानन्दे चोपसर्जनप्राये न विद्यते 'ग्रहो' गार्स तापर्य यस्य सोऽग्रहः, स एवम्भूतश्चरेद्-अवतिष्ठेत, इदमुक्तं भवति-शुक्लध्यानादारतोऽरत्यानन्दौ कुतश्चिन्निश्रीआचा- |मित्तादायातौ तदाग्रहग्रहरहितस्तावप्यनुचरेदिति । पुनरप्युपदेशदानायाह-सव्व' मित्यादि, सर्व हास्यं तदास्पदं वाशीतो०३ रावृत्तिः परित्यज्याइ-मर्यादयेन्द्रियनिरोधादिकया लीनः आलीनो गुप्तो मनोवाकायकर्मभिः कूर्मवद्वा संवृतगात्रः, आलीनश्चासौ (शी०) गुप्तथालीनगुप्तः स एवम्भूतः परिः-समन्ताजेत् परिव्रजेत्-संयमानुष्ठानविधायी भवेदिति । तस्य च मुमुक्षोरात्मसा उद्देशका ३ हामात् संयमानुष्ठानं फलवद्भवति न परोपरोधेनेति दर्शयति-'पुरिसा' इत्यादि, यदिवा त्यक्तगृहपुत्रकलबधनधान्य॥१६८॥ हिरण्यादितया अकिश्चनस्य समतृणमणिमुक्तालेष्टुकाश्चनस्य मुमुक्षोरुपसर्गव्याकुलितमतेः कदाचिन्मित्राधाशंसा भवेसदपनोदार्थमाह-'पुरिसा' इत्यादि, पूर्णः सुखदुःखयोः पुरि शयनाद्वा पुरुषो-जन्तुः, पुरुषद्वारामन्त्रणं तु पुरुषस्यैवोपदेशार्हत्वात्तदनुष्ठानसमर्थत्वाचति, कश्चित्संसारादुद्विग्नो विषमस्थितो वाऽऽत्मानमनुशास्ति, परेण वा साध्वादिनानुशास्यते-यथा हे पुरुष-हे जीव! तव सदनुष्ठानविधायित्वात्त्वमेव मित्रं, विपर्ययाञ्चामित्रः, किमिति बहिमित्रमिच्छसि !-मृगयसे, यतो चुपकारि मित्रं, स चोपकारः पारमार्थिकात्यन्तिकैकान्तिकगुणोपेतं सन्मार्गपतितमात्मानं विहाय | नान्येन शक्यो विधातुं, योऽपि संसारसाहाय्योपकारितया मित्राभासाभिमानस्तन्मोहविजृम्भितं, यतो महाव्यसनोपनिपातार्णवपतनहेतुत्वादमित्र एवासी, इदमुक्कं भवति-आत्मैवात्मनोऽप्रमत्तो मित्रम्, आत्यन्तिकैकान्तिकपरमार्थसुखोत्पादनात्, विपर्ययाच्च विपर्ययो, न बहिर्मित्रमन्वेष्टव्यमिति, यस्त्वयं बाह्यो मित्रामित्रविकल्पः सोऽदृष्टो. दयनिमित्तत्वादौपचारिक इति, उक्त हि-"दुप्पत्थिओ अमित्तं अप्पा सुपत्थिओ अ ते मित्तं । सुहदुक्खकारणाओ ॥१६८॥ १ दुष्प्रस्थितोऽमित्र आत्मा सुप्रस्थितय ते मित्रम् । सुखदुःखकारणात् आत्मा मित्रममित्रश्च ॥१॥ * * GANGACACACA ॐ* २- Page #174 -------------------------------------------------------------------------- ________________ 113 CASSESCAAAAAACAR अप्पा मित्तं अमित्तं च ॥१॥" तथा-"अप्येकं मरणं कुर्यात् , संक्रुद्धो बलवानरिः। मरणानि त्वनन्तानि, जन्मानि च करोत्ययम् ॥१॥" यो हि निर्वाणनिर्वतकं व्रतमाचरति स आत्मनो मित्रं, स चैवम्भूतः कुतोऽवगन्तव्यः ? दकिंफलश्चेत्याह जं जाणिजा उच्चालइयं तं जाणिज्जा दूरालइयं, जं जाणिज्जा दूरालइयं तं जाणिज्जा उच्चालइयं, पुरिसा! अत्ताणमेवं अभिणिगिज्झ एवं दुक्खा पमुच्चसि, पुरिसा! सच्चमेव समभिजाणाहि, सच्चस्स आणाए से उवट्टिए मेहावी मारं तरइ, सहिओ धम्म मायाय सेयं समणुपस्सइ (सू० ११८) 'यं' पुरुष 'जानीयात्' परिच्छिन्द्यात्कर्मणां विषयसङ्गानां चोच्चालयितारम्-अपनेतारं तं जानीयाद् 'दूरालयिक'मिति, दूरे सर्वहेयधर्मेभ्य इत्यालयो दूरालयः-मोक्षस्तन्मार्गो वा स विद्यते यस्येति मत्वर्थीयष्ठन दूरालयिकस्तमिति, हेतुहेतुमद्भावं दर्शयितुं गतप्रत्यागतसूत्रमाह-'जं जाणेजे'त्यादि, य जानीयादूरालयिकं तं जानीयादुञ्चालयितारमिति, एतदुक्तं भवति-यो हि कर्मणां तदास्रवद्वाराणां चोच्चालयिता-अपनेता स मोक्षमार्गव्यवस्थितो मुक्तो वेति, यो वा|| सन्मार्गानुष्ठायी स कर्मणामुच्चालयितेति, स च आत्मनो मित्रमतोऽपदिश्यते-'पुरिसा' इत्यादि, हे जीव! आत्मान-1 मेवाभिनिगृह्य धर्मध्यानाद्वहिर्विषयाभिष्वङ्गाय निःसरन्तमवरुध्य ततः 'एवम्' अनेन प्रकारेण दुःखात्सकाशादात्मान | आ. सू. २९ मोआचा- 1प्रमोक्ष्यसि, एवमात्मा कर्मणां उच्चालयिताऽऽत्मनो मित्रं भवति । अपि च-'पुरिसा' इत्यादि, हे पुरुष! सद्भ्यो हितः शीतो०३ राजवृत्तिः सत्यः-संयमस्तमेवापरव्यापारनिरपेक्षः समभिजानीहि-आसेवनापरिज्ञया समनुतिष्ठ, यदिवा सत्यमेव समभिजानीहि-8 उद्देशकः३ - (शी०) गुरुसाक्षिगृहीतप्रतिज्ञानिर्वाहको भव, यदिवा सत्यः-आगमस्तपरिज्ञानं च मुमुक्षोस्तदुक्तप्रतिपालनं । किमर्थमेतदिति चेदाह-सच्चस्से'त्यादि, सत्यस्य-आगमस्याज्ञयोपस्थितः सन् मेधावी 'मारं' संसारं तरति, किं च-'सही'त्यादि, स॥१९॥ हितो-ज्ञानादियुक्तः सह हितेन वा युक्तः सहितः 'धर्म' श्रुतचारित्राख्यं 'आदाय' गृहीत्वा, किं करोतीत्याह-श्रेयः'। पुण्यमात्महितं वा सम्यग्-अविपरीततयाऽनुपश्यति समनुपश्यति । उक्तोऽप्रमत्तः तद्गुणाच, तद्विपर्ययमाह दुहओ जीवियस्स परिवंदणमाणणपूयणाए, जंसि एगे पमायंति (११९) द्विधा-रागद्वेषप्रकारद्वयेनात्मपरनिमित्तमहिकामुष्मिकार्थ वा यदिवा द्वाभ्या-रागद्वेषाभ्यां हतो द्विहतो दुष्टं हतो वा दुर्हतः, स किं कुर्याद-जीवितस्य कदलीगर्भनिःसारस्य तडिल्लतासमुल्लसितचञ्चलस्य परिवन्दनमाननपूजनार्थ हिंसादिषु प्रवर्तते, परिवन्दन-परिसंस्तवस्तदर्थमाचेष्टते, लावकादिमांसोपभोगपुष्टं सर्वाङ्गोपाङ्गसुन्दरमालोक्य मां जनाः सुखमेव परिवन्दिष्यन्ते, श्रीमान् जीयास्त्वं बहूनि वर्षशतसहस्राणीत्येवमादि परिवन्दनं, तथा माननार्थ कर्मोपचिनोति, दृष्टीरसबलपराक्रमं मामन्येऽभ्युत्थानविनयासनदानाञ्जलिप्रमहर्मानयिष्यन्तीत्यादि माननं, तथा पूजनार्थमपि प्रवर्त्तमानाः ॥१९॥ कर्मास्रवरात्मानं भावयन्ति, मम हि कृतविद्यस्योपचितद्रव्यप्राग्भारस्य परो दानमानसत्कारप्रणामसेवाविशेषैः पूजां | करिष्यतीत्यादि पूजनं, तदेवमर्थ कर्मोपचिनोति । किच-'जंसि एगे'इत्यादि, यस्मिन् परिवन्दनादिनिमित्ते एके रागद्वेषोपहताः प्रमाद्यन्ति, न ते आत्मने हिताः ॥ एतद्विपरीतं त्वाह सहिओ दुक्खमत्ताए पुट्ठो नो झंझाए, पासिमं दविए लोकालोकपवंचाओ मुच्चइ (१२०) तिबेमि ॥ तृतीय उद्देशो ३-३॥ सहितो-ज्ञानादिसमन्वितो हितयुक्तो वा दुःखमात्रया उपसर्गजनितया व्याध्युद्भवया वा स्पृष्टः सन् 'नो झंझाए'त्ति नो व्याकुलितमतिभवेत् , तदपनयनाय नोद्यच्छेद् , इष्टविषयावाप्तौ रागझञ्झाऽनिष्टावाप्तौ च द्वेषझञ्झेति, तामुभयप्र-1 कारामपि व्याकुलतां परित्यजेदिति भावः । किं च-पासिम' मित्यादि, यदुक्तमुद्देशकादेरारभ्यानन्तरसूत्रं यावत् तमिममर्थ पश्य-परिच्छिन्द्धि कर्तव्याकर्तव्यतया विवेकेनावधारय, कोऽसौ ?-द्रव्यभूतो-मुक्तिगमनयोग्यः साधुरित्यर्थः, 3 एवम्भूतश्च कं गुणमवाप्नोति ?-आलोक्यत इत्यालोकः, कर्मणि घञ्, लोके चतुर्दशरज्वात्मके आलोको लोकालोकस्तस्य प्रपञ्चः-पर्याप्तकापर्याप्तकसुभगादिद्वन्द्वविकल्पः, तद्यथा-जारको नारकत्वेनावलोक्यते, एकेन्द्रियादिरेकेन्द्रिय-1 (यादि) त्वेन, एवं पर्याप्तकापर्याप्तकाद्यपि वाच्यं, तदेवम्भूतात्मपश्चान्मुच्यते-चतुर्दशजीवस्थानान्यतरव्यपदेशाों न भवतीतियावद् । इतिः परिसमाप्तौ, ब्रवीमीति पूर्ववत् ॥ इति शीतोष्णीयाध्ययने तृतीयोद्देशकटीका समाप्ता ॥ ROCOCONSURANAGANA Page #175 -------------------------------------------------------------------------- ________________ 114 श्रीआचाराङ्गवृत्तिः (शी०) ॥१७॥ उक्तस्तृतीयोद्देशकः, साम्प्रतं चतुर्थ आरभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरोद्देशके पापकाकरणतया दुःख-10 शीतो०३ सहनादेव केवलाच्छ्रमणो न भवतीति अपि तु निष्प्रत्यूहसंयमानुष्ठानादित्येतत्प्रतिपादितं, निष्प्रत्यूहता च कपायवमनाद्भवति, तदधुना प्रागुद्देशार्थाधिकारनिर्दिष्टं प्रतिपाद्यते, तदनेन सम्बन्धेनायातस्यास्योद्देशकस्य सूत्रानुगमे सूत्रमु उद्देशकः । चारयितव्यं, तच्चेदम् से वंता कोहं च माण च मायं च लोभं च, एयं पासगस्स दंसणं, उवरयसत्थस्स पलियंतकरस्स, आयाणं सगडब्भि (सू० १२१) 'स' ज्ञानादिसहितो दुःखमात्रास्पृष्टोऽव्याकुलितमतिर्द्रव्यभूतो लोकालोकप्रपश्चात् मुक्तदेश्यः स्वपरापकारिणं क्रोधं च वमिता 'टुवम् उद्गिरणे' इत्यस्मात्ताच्छीलिकस्तृन् , तद्योगे च षष्ठ्याः प्रतिषेधे क्रोधशब्दाद् द्वितीया, लुडन्तं वैतत्, यो हि यथोक्तसंयमानुष्ठायी सोऽचिरात् क्रोधं वमिष्यति, एवमुत्तरत्रापि यथासम्भवमायोज्यं, तत्रात्मात्मीयोपघातकारिणि क्रोधकर्मविपाकोदयात्क्रोधः, जातिकुलरूपबलादिसमुत्थो गर्यो मानः, परवञ्चनाध्यवसायो माया, तृष्णापरिग्रहपरिणामो लोभः, क्षपणोपशमक्रममाश्रित्य च क्रोधादिक्रमोपन्यासः, अनन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानावरणसञ्जवलनस्वगतभेदाविर्भावनाय व्यस्तनिर्देशः, चशब्दस्तु पर्वतपृथ्वीरेणुजलराजिलक्षणलक्षकः क्रोधस्य, शैलस्तम्भास्थिका- ॥१७०॥ छतिनिशलतालक्षणलक्षको मानस्य, वंशकुडङ्गीमेषशृङ्गगोमूत्रिकाऽवलेखकलक्षणलक्षको मायायाः, कृमिरागकडेमखञ्जनहरिद्रालक्षणसूचको लोभस्य, तथा यावज्जीवसंवत्सरचातुर्मासपक्षस्थित्याविर्भावकश्चेति । तदेवं क्रोधमानमायालोभवमनादेव पारमार्थिकः श्रमणभावो, न तत्सम्भवे सति, यत उक्तम्-सामण्णमणुचरंतस्स कसाया जस्स उकडा हुंति । मन्नामि उच्छुपुष्पं व निष्फलं तस्स सामण्णं ॥ १ ॥ अजिअं चरित्तं देसूणाएवि पुवकोडीए । तंपि कसाइयमेत्तो हारेइ नरो मुहुत्तेणं ॥ २ ॥" । स्वमनीषिकापरिहारार्थ गौतमस्वाम्याह-'एय' मित्यादि, 'एतद्' यत्कषायवमनमनन्तरमुपादेशि तत् पश्यकस्य दर्शन' सर्व निरावरणत्वासश्यति-उपलभत इति पश्यः स एव पश्यकः-तीर्थकृत् श्रीवर्द्धमानस्वामी तस्य दर्शनम्-अभिप्रायो यदिवा दृश्यते यथावस्थितं वस्तुतत्त्वमनेनेति दर्शनम्-उपदेशो, न स्वमनीषिका, किम्भूतस्य पश्यकस्य दर्शनमित्याह-'उवरय' इत्यादि, उपरतं द्रव्यभावशस्त्रं यस्यासावुपरतशस्त्रः शस्त्राद्वोपरतः शस्त्रोपरतः, भावे शस्त्रं त्वसंयमः कषाया वा, तस्मादुपरतः, इदमुक्तं भवति-तीर्थकृतोऽपि कषायवमनमृते न निरावरणसकलपदार्थग्राहिपरमज्ञानावाप्तिः, तदभावे च सिद्धिवधूसमागमसुखाभावः, एवमन्येनापि मुमुक्षुणा तदुपदेशवर्तिना तन्मार्गानुयायिना कषायवमनं विधेयमिति, शस्त्रोपरमकार्य दर्शयन् पुनरपि तीर्थकरविशेषणमाह-'पलियंतकरस्स' पर्यन्तं कर्मणां संसारस्य वा करोति तच्छीलश्चेति पर्यन्तकरस्तस्यैतद् र्दशनमिति सण्टङ्कः। यथा च तीर्थकृत् संयमापकारिकषायशस्त्रोपरमात्कर्मपर्यन्तकृदेवमन्योऽपि तदुक्तानुसारीति दर्शयितुमाह-'आयाण' मित्यादि, आदीयते-गृह्यते प्रागण्यमनुचरतः कषाया यस्योत्कटा भवन्ति । मन्ये इक्षुपुष्पवत् निष्फलं तस्य श्रामण्यम् ॥ १॥ यदर्जितं चारित्रं देशोनयाऽपि पूर्वकोव्या । तदपि आत्मप्रदेशैः सह श्लिष्यतेऽष्टप्रकार कर्म येन तदादानं-हिंसाद्याश्रवद्वारमष्टादशपापस्थानरूपं वा तरिस्थतेनिमित्तत्वा-1 शीतो०३ कषाया वाऽऽदानं तद्वमिता स्वकृतभिद्भवति, स्वकृतमनेकजन्मोपात्तं कर्म भिनत्तीति स्वकृतभित्, यो ह्यादानं| कर्मणां कषायादि निरुणद्धि सोऽपूर्वकर्मप्रतिषिद्धप्रवेशः स्वकृतकर्मणां भेत्ता भवतीति भावः, तीर्थकरोपदेशेनापि उद्देशका ४ परकृतकर्मक्षपणोपायाभावात् स्वकृतग्रहणं, तीर्थकरेणापि परकृतकर्मक्षपणोपायो न व्यज्ञायीति चेत्, तन्न, तज्ज्ञा-1 नस्य सकलपदार्थसत्ताव्यापित्वेनावस्थानात् ॥ ननु च हेयोपादेयपदार्थहानोपादानोपदेशज्ञोऽसौ न सर्वज्ञ इति सङ्गि-|| रामहे, एतावतैव परोपकारकर्तृत्वेन तीर्थकरत्वोपपत्तेः, तदेतन सतां मनांस्यानन्दयति, युक्तिविकलत्वात् , यतः सम्यग्ज्ञानमन्तरेण हिताहितप्राप्तिपरिहारोपदेशासम्भवो, यथावस्थितैकपदार्थपरिच्छेदश्च न सर्वज्ञतामन्तरेणेति दर्शयितुमाह__जे एगं जाणइ से सव्वं जाणइ, जे सव्वं जाणइ से एगं जाणइ (सू० १२२) 'यः कश्चिदविशषितः 'एक' परमाण्वादि द्रव्यं पश्चात्पुरस्कृतपर्यायं स्वपरपर्यायं वा 'जानाति' परिच्छिनत्ति स सर्व स्वपरपर्यायं जानाति, अतीतानागतपर्यायिद्रव्यपरिज्ञानस्य समस्तवस्तुपरिच्छेदाविनाभाविवाद, इदमेव हेतुहेतुमद्भावेन | लगयितुमाह-जे सव्व' मित्यादि, यः सर्व संसारोदरविवरवर्ति वस्तु जानाति स एक घटादि वस्तु जानाति, तस्यैवाअनीतानागतपर्यायभेदैस्तत्तत्स्वभावापत्त्याऽनाद्यनन्तकालतया समस्तवस्तुस्वभावगमनादिति, तदुक्तम्-"एगदवियस्स जे २७१॥ १ एकद्रव्यस्य येऽर्थपर्यवा वचनपर्यवा वाऽपि । तीतानागत भूता(वर्तमाना) तावत्तद् भवति द्रव्यम् ॥१॥ AAAAAAAAXXSHA श्रीआचा- राङ्गवृत्तिः (शी०) ॥१७१ ॥ KARA**** Page #176 -------------------------------------------------------------------------- ________________ श्रीआचाराङ्गवृत्तिः (शी०) ॥ १७२ ॥ 115 अत्यपजवा वयणपजना चावि तीयानागवभूषा तावश्यं से वह दवं ॥ १ ॥ तदेवं सर्वतीर्थकृत् सर्व सम्भविनमेव सर्वसत्त्वोपकारिणमुपदेशं ददातीति दर्शयति सव्वओ पमत्तस्स भयं सव्वओ अप्पमत्तस्स नत्थि भयं, जे एगं नामे से बहु नामे, जे बहुं नाम से एगं नामे, दुक्खं लोगस्स जाणित्ता वंता लोगस्स संजोगं जंति धीरा महाजाणं, परेण परं जंति, नावकखंति जीवियं ( सू० १२३ ) - सर्वतः सर्वप्रकारेण द्रव्यादिना ययकारि कम्मपादीयते ततः 'प्रमत्तस्य' मद्यादिप्रमादवतो 'भ' भीतिः, तद्यथाप्रमो हि कम्मोपचिनोति द्रव्यतः सर्वैरात्मप्रदेथे। क्षेत्रतः पदिव्यवस्थितं काठतोऽनुसमयं भावतो हिंसादिभिः व दिवा 'सर्वत्र' सर्वतो भवमिहामुत्र च एतद्विपरीतस्य च नास्ति भयमिति, आह च- 'सध्यओ' इत्यादि, 'सर्वतः' ऐहिं कामुष्मिकापायाद् 'अप्रमत्तस्य' आत्महितेषु जाग्रतो नास्ति भयं संसारापसदारसकाशात्कर्म्मणो या अप्रमतता पायाभावाद्भवति, तदभावाञ्चाशेषमोहनीयाभावः, ततोऽप्यशेषकर्मक्षयः, तदेवमेकाभावे सति बहूनामभावसम्भवः, एकाभावोऽपि बहूवभावानान्तरीयक इत्येवं गतप्रत्यागतसूत्रेण हेतुहेतुमद्भावं दर्शयितुमाह - 'जे एग' मित्यादि, यो हि प्रवर्द्धमानशुभाध्यवसायाधिरूढकण्डकः एकमू-अनन्तानुबन्धिनं क्रोधे 'नामवति' क्षपयति स बहूनपि मानादीनामयति -अपयति अप्रत्याख्यानादीन वा स्वभेदानामयति, मोहनीयं चैकं यो नामयति स शेषा अपि प्रकृतीर्नामयति, यो वा बहून् स्थितिशेषान्नामयति साऽनन्तानुबन्धिनमेकं नामयति मोहनाय वा तथाहि एकोनसप्ततिभिर्मोहनीय कोटीकोटिभिः क्षयमुपागताभि ज्ञानावरणीयदर्शनावरणीय वेदनीयान्तरावाणामेकोनत्रिंशद्भिः नामगोत्रयोरेकोनविंशतिभिः शेषकोटीकोऽपि देशोनया मोहनीयक्षपणाहों भवति नान्य इत्यतोऽपदिश्यते यो बहुनामः स एव परमार्थत एकनाम इति नाम इति क्षपकोऽभिधीयते उपशामको या उपशमश्रेण्याश्रयेण कबहूपशमता बहेकोपशमता वा वाच्येति, तदेवं मककम्मभावमन्तरेण मोहनीयक्षयस्वोपशमस्व वाऽभावः, तदभावे च जन्तूनां बहुदुःखसम्भव इति दर्शयति'दुक्ख' मित्यादि, 'दुःखम् असातोदवसत्कारणं वा कर्म तत् 'लोकस्य' भूतग्रामस्य ज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यानप रिज्ञया च यथा तदभावो भवति तथा विदध्यात् कथं तदभावः ? का वा तदभावे गुणावाप्तिरित्युभयमपि दर्शयितु माह - 'पंता' इत्यादि, 'वान्स्वा त्यक्त्वा ढोकस्य आत्मव्यतिरिकस्य धनपुत्र शरीरादेः 'संयोगं' ममत्यपूर्वकं सम्बन्धं शारी दुःखादिहेतुं तद्धेतुकम्मोपादानकारणं या 'यान्ति' गच्छन्ति 'धीराः' कम्र्म्मविदारणसहिष्णवः यान्त्यनेन मोक्षमिति यानं - चारित्रं तच्चानेकभवकोटिदुर्लभं लब्धमपि प्रमाद्यतस्तथाविधकम्र्मोदयात् स्वभावातनिधिसमतामवाप्नोत्यतो महच्छब्देन विशेष्यते, महच तथानं च महायानं, यदिवा महयानं सम्यग्दर्शनादित्रयं यस्य स महायानो - मोहस्तं वाम्तीति सम्बन्धः । स्यात् किमेकेनैव भवेनावाप्तमहायानदेश्य चारित्रस्य मोक्षावासिस्त पारम्पर्येण उभयथाऽपि श्रमः, तद्यथा| अवाप्ततद्योग्यक्षेत्र कालस्य लघुकर्म्मणस्तेनैव भवेन मुक्त्यवाप्तिरपरस्य त्वन्यथेति दर्शयति- परेण पर' मित्यादि, सम्यक्त्वप्रतिषिद्धनरकगतितिर्य्यग्गतयो ज्ञानावाप्तिययाशक्तिप्रतिपाठित संघमा आयषः क्षयात सौम्यादिकं देवलोकमवाशुवन्ति ततोऽपि पुण्यशेषतया कर्म्मभूम्यार्यक्षेत्र सुकुलोलस्यारोग्यश्रद्धाश्रवणसंयमादिकमवाप्य विशिष्टतरं स्वर्गमनुत्तरोपपातिकपर्यन्तमधितिष्ठन्ति पुनरपि ततपुतस्या यासमनुष्यादिसंयमभावस्याशेष कर्म्मयान्मोक्षः, तदेवं परेण संयमेनोदिष्टविधिना 'परं स्वर्ण पारम्पर्येणापवर्गमपि यान्ति यदिवा 'परेण सम्यगष्टिगुणस्थानेन 'पर' देशपरत्वाथयोगिकेवलिपर्यन्तं गुण कमधितिष्ठन्ति परेण वाऽनन्तानुबन्धियेणोलसरकण्डकस्थाना 'पर' दर्शनमोहनीय चारित्रमोहनीयक्षयं घातिभवोपग्राहिकर्म्मणां वा यमवाशुवन्ति एवंविधाथ कक्षपणोद्यता जीवितं किवङ्गतं किंवा शेषमित्येवं नावात, दीर्घजीवित्वं नाभिपन्तीत्यर्थः, असंयमजीवितं वा नावकान्तीति दिवा परेण परं वान्तीत्युत्तरोत्तरां तेजोलेश्यामवाशुवन्तीति उ "जे ईमे अजन्तार समणा निग्गंधा बिहरेति एए णं कक्स तैयलेएवं पीईवर्धति ?, गोवमा, मासपरियाए समणे निांचे वाणमंतराणं देवाणं लेयर्स पीहवय एवं दुमालपरियार असुरिंदरजियार्ण भवणवासीणं देवाणं, तिमासपरिवार असुरकुमाराणं देवार्ण परमासपरिवार गगणनक्ताराज्वाणं ओसियाणं देवाणं, पंचमासपरियाए चंदिमसूरियाणं जोइसिंदाणं जोइसराईणं तेउलेस्सं, छम्मासपरियाए सोहम्मीसाणाणं देवाणं, । , १ य इमे अयतया श्रमणा निर्धन्धा विहरन्ति एते कस्य तेजोलेश्यां व्यतित्रजन्ति ?, गौतम! मासपर्यायः श्रमणो निर्मन्थो व्यन्तराणां देवानां तेजोलेश्या व्यतिषजति, एवं द्विमासपर्यायः असुरेन्द्रवर्जितानां भवनवासिनां देवानां त्रिमासपयपोऽसुरकुमाराणां देवानां चतुर्मासपर्यायः प्रगणनक्षत्रतारारूपाणां ज्योतिष्कानां । देवानां पचमासपर्यायः चन्द्रसूर्य योज्यौतिकेन्द्रयोज्यतीराज योस्तेजोलेश्यां षण्मासपर्यायः सौधर्मेशानानां देवानां सप्तमासपर्यायः सनत्कुमारमाहेन्द्राणां देवानां अष्टमासपर्यायो] ब्रह्मलोकलान्तकानां देवानां नवमासपर्यायो महाशुक्रसहस्राराणां देवानां दशमासपर्याय आनतप्राणतारणाच्युतानां देवानां एकादश मैवेयकाणां द्वादशमासः श्रमणो निर्धन्योऽनतरोपपातिकानां देवानां तेजोलेश्यां व्यजति ततः परं शुक्रः शुक्राभिजातिर्भू (त्यो भूत्वा ततः पञ्चारिभ्यति , शीतो० ३ उद्देशः ४ ॥ १७२ ॥ Page #177 -------------------------------------------------------------------------- ________________ 116 AAAA श्रीआचा- सत्तमासपरिआए सर्णकुमारमाहिंदाणं देवाणं, अट्ठमासपरियाए बंभलोगलंतगाणं देवाणं, नवमासपरिआए महा सुक्कस- शीतो०३ रामवृत्तिः हस्साराणं देवाणं, दसमासपरियाए आणयपाणय आरणचुआणं देवाणं, एगारसमासपरियाए गेवेजाणं, बारसमासे (शी०) Kउद्देशक:४ समणे निग्गंथे अणुत्तरोबवाइयाणं देवाणं तेयलेसं वीयवयइ, तेण परं मुक्के सुक्काभिजाई भवित्ता तओ पच्छा सिज्झइ।" यश्चानन्तानुबन्ध्यादिक्षपणोद्यतः स किमेकक्षयादेव प्रवर्तते उत नेत्याह॥१७३॥ एगं विगिंचमाणे पुढो विगिंचइ, पुढोवि, सड्डी आणाए मेहावी लोगं च आणाए अभिसमिच्चा अकुओभयं, अस्थि सत्थं परेण परं, नस्थि असत्थं परेण परं (सू० १२४) 'एकम्' अनन्तानुबन्धिनं क्रोधं क्षपकश्रेण्यारूढः क्षपयन् 'पृथग्' अन्यदपि दर्शनादिक क्षपयति, बद्धायुष्कोऽपि दर्शनसप्तकं यावत्क्षपयति, पृथगन्यदपि क्षपयन्नवश्यमनन्तानुबन्धिनामक क्षपति पृथग्-अन्यद् क्षयान्यथानुपपत्तेः, किंगुणः क्षपकवेणियोग्यो भवतीत्याह–'सड्डी' इत्यादि, श्रद्धा-मोक्षमार्गाद्यमेच्छ। विद्यते यस्यासौ श्रद्धावान् 'आज्ञया' तीर्थकरप्रणीतागमानुसारेण यथोक्तानुष्ठानविधायी 'मेधावी' अप्रमत्तयतिः मर्यादाव्यवस्थितः श्रेण्यों नापर इति । किं च--'लोगं च' इत्यादि, चः समुच्चये 'लोक' पड्डीवनिकायात्मकं कषायलोक वा 'आज्ञया' मौनीन्द्रागमोपदेशेन 'अभिसमेत्य' ज्ञात्वा षड्डीवनिकायलोकस्य यथा न कुतश्चिन्निमित्ताद्भयं भवति तथा विधेयं, कपायलोकप्रत्याख्यानपरिज्ञानाच्च IG ||१७३॥ तस्यैव परिहर्तुर्न कुतश्चिद्भयमुपजायत इति, लोकं वा चराचरमाज्ञया-आगमाभिप्रायेणाभिसमेत्य न कुतश्चिदैहिकामुमिकापायसन्दर्शनतो भयं भवांत ।तच्च भयं शस्त्राद्भवति, तस्य च शस्त्रस्य प्रकर्षगतिरस्त्युत नेति?, अस्तीति दर्शयति'अत्थि' इत्यादि, तत्र द्रव्यशस्त्रं कृपाणादि तत्परेणापि परमस्ति-तीक्ष्णादपि तीक्ष्णतरम स्ति, लोहकर्तृसंस्कारविशेषात् , यदिबा शस्त्रमित्युपघातकारि तत एकस्मात्पीडाकारिणोऽन्यत् पीडाकार्युत्पद्यते ततोऽप्यपरमिति, तद्यथा-कृपाणाभिघाताद्वातोत्कोपः ततः शिरोऽर्तिः तस्या ज्वरः ततोऽपि मुखशोषमूर्छादय इति, भावशस्त्रपारम्पर्य त्वेकसूत्रान्तरितं स्वत एव प्रत्याख्यानपरिज्ञाद्वारेण वक्ष्यति, यथा च शस्त्रस्य प्रकर्षगतिरस्ति पारम्पर्य वा विद्यते अशस्त्रस्य तथा नास्तीति दर्शयितुमाह-'नत्थि' इत्यादि, 'नास्ति' न विद्यते, किं तद्-'शस्त्रं' संयमः तत् 'परेण पर मिति प्रकर्षगत्यापन्नमिति, तथाहि-पृथिव्यादीनां सर्व तुल्यता कार्या न मन्दतीव्रभेदोऽस्तीति, पृथिव्यादिषु समभावत्वात् सामायिकस्य, अथवा शैलेश्यवस्थासंयमादपि परः संयमो नास्ति, तदूर्द्ध गुणस्थानाभावादिति भावः। यो हि क्रोधमुपादानतो बन्धतः स्थितितो विपाकतोऽनन्तानुबन्धिलक्षणतः क्षयमाश्रित्य प्रत्याख्यानपरिज्ञया जानाति सोऽपरमानादिदर्यापीत्येतदेव ६ प्रतिसूत्रं लगयितव्यमित्याह__ जे कोहदंसी से माणदंसी, जे माणदंसी से मायादंसी, जे मायादंसी से लोभ दंसी, जे लोभदंसी से पिजदंसी, जे पिजदंसी से दोसदंसी, जे दोसदंसी से मो हदंसी, जे मोहदंसी से गब्भदंसी, जे गन्भदंसी से जम्मदंसी, जे जम्मदंसी से श्रीआचा- मारदंसी, जे मारदंसी से नरयदंसी, जे नरयदंसी से तिरियदंसी, जे तिरियदंसी शीतो०३ राजवृत्तिः से दुक्खदंसी । से मेहावी अभिणिवहिज्जा कोहं च माणं च मायं च लोभं च पिजं (शी०) उद्देशका ४ च दोसं च मोहं च गन्भं च जम्मं च मारं च नरयं च तिरियं च दुक्खं च । एयं ॥१७४॥ पासगस्स दंसणं उवरयसत्थस्स पलियंतकरस्स, आयाणं निसिद्धा सगडभि, किमथि ओवाही पासगस्स? न विजइ ?, नत्थि(सू०१२५) तिबेमि॥शीतोष्णीयाध्ययनम् ३॥ यो हि क्रोध स्वरूपतो वेत्ति अनर्थपरित्यागरूपत्वाज्ज्ञानस्य परिहरति च स मानमपि पश्यति परिहरति चेति, यदिवा यः क्रोधं पश्यन्याचरति स मानमपि पश्यति, मानाध्मातो भवतीत्यर्थः, एवमुत्तरत्रापि आयोज्यं, यावत् स दुःखदशीति, सुगमत्वान्न वित्रियते । साम्प्रतं क्रोधादेः साक्षान्निवर्त्तनमाह-'से' इत्यादि, स मेधावी 'अभिनिवर्तयेद्' व्यावर्त्तयेत्, किं तत् ?-'क्रोधमित्यादि यावदुःखं', सुगमत्वाव्याख्यानाभावः, स्वमनीषिकापरिहारार्थमाह-एय' मित्यादि, 'एतद्' अनन्तरोक्तमुद्देशकादेरारभ्य पश्यकस्य-तीर्थकृतो दर्शनम्-अभिप्रायः, किम्भूतस्य ?-उपरतशस्त्रस्य पर्यन्तकृतः, पुन-2 रपि किम्भूतोऽसौ?-'आयाण मित्यादि, आदानं कर्मोपादानं निषेध्य पूर्वस्वकृतकर्मभिदसाविति, किं चास्य भवतीत्याह-'किमत्थी'त्यादि, 'पश्यकस्य' केवलिनः 'उपाधिः' विशेषणं उपाधीयत इति वोपाधिः, द्रव्यतो हिरण्यादिर्भा- ॥१७४॥ वतोऽष्टप्रकारं कर्म, स द्विविधोऽप्युपाधिः किमस्त्याहोस्विन्न विद्यते?, नास्तीति, एतदहं ब्रवीमि, सुधर्मस्वामी जम्बू AXXMOSAMADHANASAMASASARAMAGAR Page #178 -------------------------------------------------------------------------- ________________ 117 स्वामिनं कथयति, यथा सोऽहं ब्रवीमि येन मया भगवत्पादारविन्दमुपास(य)ता सर्वमेतदश्रावि तद्भवते तदुपदिष्टार्थानुसारितया कथयामि, न पुनः स्वमतिविकल्पशिल्परचनयेति । गतः सूत्रानुगमः, तद्गतौ च समाप्तश्चतुर्थोद्देशकः ॥ तत्समाप्तौ चातीतानागतनयविचारातिदेशात् समाप्तं शीतोष्णीयाध्ययनमिति ॥ ग्रन्थायम् ७९०॥ अथ चतुर्थं सम्यक्त्वाख्यमध्ययनम् । उक्तं तृतीयमध्ययन, साम्प्रतं चतुर्थमारभ्यते, अस्य चायमभिसम्बन्धः-इह शस्त्रपरिज्ञायामन्वयव्यतिरेकाभ्यां षड्डीPावनिकायान व्युत्पादयता जीवाजीवपदार्थद्वयं व्युत्पादितं, तद्वधे च बन्धं विरतिं च भणताऽऽस्रवसंवरपदार्थद्वयमूचे, तथा लोकविजयाध्ययने लोको यथा वध्यते यथा च मुच्यत इति वदता बन्धनिर्जरे गदिते, शीतोष्णीयाध्ययने तु शी-3 |तोष्णरूपाः परीपहाः सोढव्या इति भणता तत्फललक्षणो मोक्षोऽभिहितः, ततश्चाध्य यनत्रयेण सप्तपदार्थात्मक तत्त्वमभिहितं, तत्त्वार्थश्रद्धानं च सम्यक्त्वमुच्यते, तदधुना प्रतिपाद्यते, अनेन सम्बन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराणि व्यावोपक्रमेऽर्थाधिकारो द्वेधा, तत्राध्ययनार्थाधिकारः सम्यक्त्वाख्यः शस्त्रपरिज्ञायां प्रागेवाभाणि, उद्दे|शकाधिकारप्रतिपादनाय तु नियुक्तिकार आह पढमे सम्मावाओ बीए धम्मप्पवाइयपरिक्खा । तइए अणवजतवो न हु बालतवेण मुक्खुत्ति ॥ २१५॥ उद्देसंमि चउत्थे समासवयणेण णियमणं भणियं । तम्हा य नाणदंसणतवचरणे होइ जइयव्वं ।। २१६॥ आ.सू. ३० tara श्रीआचा | प्रथमोद्देशके सम्यग्वाद इत्ययमाधिकारः, सम्यग्-अविपरीता वादः सम्यग्बादो-यथावस्थितवस्त्वाविर्भावनं, द्वि- सम्य०४ राजवृत्तिः तीये तु धर्मप्रवादिकपरीक्षा, धर्म प्रवदितुं शीलं येषा ते धर्मप्रवादिनस्त एव धर्मप्रवादिकाः, धर्मप्रावादुका इत्यर्थ-18 उद्देशकः१ (शी०) |स्तेषां परीक्षा-युक्तायुक्तविचारणमिति, तृतीयेऽनवद्यतपोव्यावर्णनं, न च बालतपसा-अज्ञानितपश्चरणेन मोक्ष इत्ययमर्था धिकारः, चतुर्थोद्देशके तु 'समासवचनेन' सोपवचनेन 'नियमनं भणितं' संयन उक्त इति । तदेवं प्रथमोद्देशके सम्य॥१७५॥ |ग्दर्शनमुक्त, द्वितीये तु सम्यग्ज्ञानं, तृतीये बालतपोव्युदासेन सम्यक्तपः, चतुर्थे तु सम्यक्चारित्रमिति, तस्माच्चशब्दो हेती, यतश्चतुष्टयमपि मोक्षाङ्गं प्रागुक्तं तस्मात् ज्ञानदर्शनस्तपश्चरणेषु 'मुमुक्षुणा यतितव्यं तत्प्रतिपालनाय यावज्जीवं सायनो विधेय इति गाथाद्वयार्थः ॥ अधुना नामनिष्पन्ननिक्षेपायातस्य सम्यक्त्वाभिधानस्य निक्षेपं चिकीर्षुराह नामंठवणासम्मं दवसम्मं च भावसम्मं च । एसो खलु सम्मस्सा निक्खेवो चउब्विहो होइ ॥ २१७ ॥ अक्षरार्थः सुगमः, भावार्थ तु सुगमनामस्थापनाव्युदासेन द्रव्यभावगतं नियुक्तिकारः प्रतिपिपादयिषुराहअह व्वसम्म इच्छाणुलोमियं तेसु तेसु दव्वेसुं। कयसंखयसंजुसो पउत्स जढ भिण्ण छिण्णं वा ॥२१८॥ 'अथे' त्यानन्तर्ये ज्ञशरीरभव्यशरीरव्यतिरिक्तं द्रव्यसम्यक्त्वमित्याह, 'ऐच्छानुलोमिक' इच्छा-चेतःप्रवृत्तिरभिप्रायस्तस्यानुलोमम्-अनुकूलं तत्र भवमैच्छानुलोमिकं तच्च तेषु तेष्विच्छा भावानुकूल्यताभाक्षु द्रव्येषु कृताद्युपाधिभेदेन सप्तधा ॥ १७५॥ भवति, तद्यथा-कृतम्-अपूर्वमेव निर्वर्तितं रथादि, तस्य यथाऽवयवलश्रणनिष्पत्तेर्दव्यसम्यकर्तुस्तन्निमित्तचित्तस्वास्थ्योपत्तेः यदर्थ वा कृतं तस्य शोभनाशुकरणतया समाधानहेतुत्वाद्वा द्रव्यसम्यग् १, एवं संस्कृतेऽपि योज्यं, तस्यैव रथादेर्भग्रजी पोढापरावयवसंस्कारादिति २, तथा ययोर्द्रव्ययोः संयोगो गुणान्तराधानाय नोपमर्दाय उपभोक्तुर्वा मनःप्रीत्यै पयःशर्करयोरिव तत्संयुक्तद्रव्यसम्यक् ३, तथा यत्प्रयुक्तं द्रव्यं लाभहेतुत्वादात्मनः समाधानाय प्रभवति तत्प्रयुक्तद्रव्यसम्यक् | ४, पाठान्तरं वा-'उवउत्त'त्ति यदुपयुक्तम्-अभ्यवहृतं द्रव्यं मनःसमाधानाय प्रभवति तदुपयुक्तद्रव्यसम्यक् ४, तथा जढं-परित्यक्तं यद्धारादि तत्त्यक्तद्रव्यसम्यक् ५, तथा दधिभाजनादि भिन्नं सत् काकादिसमाधानोत्पत्तेभिन्नद्रव्यसम्यक् |६, तथाऽधिकमासादिच्छेदाच्छिन्नसम्यक् ७, सर्वमप्येतत्समाधानकारणत्वाह व्यसम्यक्, विपर्ययादसम्यगिति गाथार्थः॥ भावसम्यक्प्रतिपादनायाहतिविहं तु भावसम्म दसण नाणे तहा चरित्ते य । दसणचरणे तिविहं नाणे दुविहं तु नायव्वं ॥ २१९ ।। त्रिविधं भावसम्यक्-दर्शनज्ञानचारित्रभेदात्, पुनरप्येकैकं भेदत आचष्टे-तत्र दर्शनचरणे प्रत्येक त्रिविधे, तद्यथा| अनादिमिथ्यादृष्टेरकृतत्रिपुञ्जस्य यथाप्रवृत्तकरणक्षीणशेषकर्मणो देशोनसागरोपमकोटिकोटीस्थितिकस्यापूर्वकरणभिन्नग्रन्थेमिथ्यात्वानुदयलक्षणमन्तरकरणं विधायानिवृत्तिकरणेन प्रथमं सम्यक्त्वमुखादयत औपशमिकं दर्शनम् १, उक्तं च -"ऊसरदेसं दहेलयं च विज्झाइ वणदवो पप्प । इय मिच्छत्ताणुदए उवसमसम्म लहइ जीवो ॥१॥" उपशमश्रेण्यां चौपशमिकमिति २, तथा सम्यक्त्वपुद्गलोपष्टम्भजनिताध्यवसायः क्षायोपशमिकं २, दर्शनमोहनीयक्षयात् क्षायिकं ३, १ऊपरदेशं दग्धं च विध्याति वनवः प्राप्य । एवं मिथ्यात्वानुदये औपशमिकसम्यक्त्वं लभते जीवः ॥१॥ Page #179 -------------------------------------------------------------------------- ________________ 118 श्रीआचा- चारित्रमप्युपशमश्रेण्यामौपशमिकं १ कपायक्षयोपशमात् क्षायोपशमिकं चारित्रं २ चारित्रमोहनीयक्षयात्क्षायिकं ३, ज्ञाने: सम्य० ४ राङ्गवृत्तिः तु भावसम्यग् द्विधा ज्ञातव्यं, तद्यथा-क्षायोपशमिक क्षायिकं च, तत्र चतुर्विधज्ञानावरणीयक्षयोपशमात् मत्यादि चतु उद्देशका (शी०) विध क्षायोपशमिकं ज्ञानं, समस्तक्षयात्क्षायिक केवलज्ञानमिति । तदेवं त्रिविधेऽपि भावसम्यक्त्वे दर्शिते सति परश्चो दयति-यद्येवं त्रयाणामपि सम्यग्वादसम्भवे कथं दर्शनस्यैव सम्यक्त्ववादो रूढो? यदिहाध्ययने व्यावर्ण्यते, उच्यते, ॥१७६॥ तद्भावभाविवादितरयोः, तथाहि-मिथ्यादृष्टस्ते न स्तः, अत्र च सम्यक्त्वप्राधान्यख्यापनाय अन्धेतरराजकुमारद्वयन Plबालाङ्गनाद्यवबोधार्थ दृष्टान्तमाचक्षते-तद्यथा-उर्दयसेनराज्ञो वीरसेनसूरसेनकुमारद्वयं, तत्र वीरसेनोऽन्धः, स च त-12 सायोग्या गान्धर्वादिकाः कला माहितः, इतरस्त्वभ्वस्तधनुर्वेदो लोकश्लाघ्यां पदवीमगमत् , एतच्च समाकर्ण्य वीरसेनेनापि राजा विज्ञप्तो यथाऽहमपि धनुर्वेदाभ्यासं विदघे, राज्ञाऽपि तदाग्रहमवगम्यानुज्ञातः, ततोऽसौ सम्यगुपाध्यायोपदेशात् प्रज्ञातिशयादभ्यासविशेषाच शब्दवेधी समझे, तेन चारूढयौवनेन स्वभ्यस्तधनुर्वेदविज्ञानक्रियेणागणितचक्षुदर्शनसदसद्भावेन शब्दवेधित्वावष्टम्भापरबलोपस्थाने सति राजा युद्धायादेशं याचितः, तेनापि याच्यमानेन वितेरे, वीरसेनेन च शब्दानुवेधितया परानीके जम्भे, परैशावगतकुमारान्धभावैर्मूकतामालम्ब्यासौ जग्रहे, सूरसेनेन च । विदितवृतान्तेन राजानमापृच्छय निशितशरशतजालावष्टब्धपरानीकेन मोचितः । तदेवमभ्यस्तविज्ञानक्रियोऽपि चक्षुविकलत्वान्नालमभिप्रेतकार्यसिद्धये इति । एतदेव नियुक्तिकारो गाथयोपसंहर्जुमाह ॥१७६॥ कुणमाणोऽविय किरियं परिचयंतोवि सयणघणभोए।दितोऽवि दुहस्स उन जिणइ अंधो पराणीयं ॥२२०॥ कुर्वन्नपि क्रियां परित्यजन्नापे स्वजनधनभोगान् दददपि दुःखस्योरःन जयत्यन्धः परानीकमिति गाथार्थः॥ तदेवं दृष्टान्तमुपदर्य दार्टान्तिकमाहकुणमाणोऽविनिवितिं परिचयंतोऽविसयणघणभोए।दितोऽविदुहस्स उरं मिच्छट्ठिीन सिसइ उ॥२२॥ कुर्वन्नपि निवृत्तिम्-अन्यदर्शनाभिहिता, तद्यथा-पच बमाः पञ्च नियमा इत्यादिकां तथा परित्यजन्नपि स्वजनधनभोगान् पञ्चाग्नितपआदिना दददपि दुःखस्योरः मिथ्यादृष्टिर्न सिध्यति, तुरवधारणे, नैव सिध्यति, दर्शनविकलत्वाद्, अन्धकुमारवत् असमर्थः कार्यसिद्धये । यत एवं ततः किं कर्त्तव्यमित्याहI तम्हा कम्माणीयं जेउमणो दसणंमि पयइजा। सणवओ हि सफलाणि हुंति तवनाणचरणाइं॥२२२॥ | यस्मासिद्धिमार्गमूलास्पदं सम्यग्दर्शनमन्तरेण न कर्मक्षयः स्यात्, तस्मात्कारणात्कानीकं जेतुमनाः सम्य दर्शने प्रयतेत, तस्मिंश्च सति यद्भवति तदर्शयति-दर्शनवतो हि हिः' हेतौ यस्मात्सम्यग्दर्शनिनः सफलानि भवन्ति | तपोज्ञानचरणान्यतस्तत्र यनवता भाव्यमिति गाथार्थः ॥ प्रकारान्तरेणापि सम्यग्दर्शनस्य तत्पूर्वकाणां च गुणस्थानकानां गुणमाविर्भावयितुमाहसम्मत्पत्ती सावए य विरए अणंतकम्मंसे। ईसणमोहक्खवए अवसामन्ते य उवसंते ॥ २२३ ॥ खवए य खीणमोहे जिणे अ सेढी भये असंखिजातविवरीओ कालो संखिजगुणाह सेढीए ॥ २२४ ॥ सम्यक्त्वस्योत्पत्तिः सम्यक्त्वोत्पत्तिस्तस्यां विवक्षितायामसाधेयगुणा श्रेणिर्भवेदित्युत्तरगाथार्द्धान्ते क्रियामपेक्ष्य स-1 %AC+CACARRA ARAN श्रीमाचाराङ्गवृत्तिः (शी०) ॥१७७॥ SCRASHUGHU+34XS*XXSHXATAA म्बन्धो लगवितव्यः, कथमसइख्येयगुणा श्रेणिर्भवेदिति !, अत्रोच्यते, इह मिथ्यादृष्टयो देशोनकोटीकोटिकर्मस्थितिका सम्य०४ प्रन्धिकसत्त्वास्ते कर्मनिर्जरामाश्रित्य तुस्याः, धर्मप्रच्छनोत्पन्नसंज्ञास्तेभ्योऽसख्येयगुणनिर्जरकार, ततोऽपि पिपृच्छिषुः उद्देशका सन् साधुसमीपं जिगमिषुस्तस्मादपि क्रियाविष्टः पृच्छन् , ततोऽपि धर्म प्रतिपित्सुः, अस्मादपि क्रियाविष्टः प्रतिपद्यमानः, तस्मादपि पूर्वप्रतिपन्नोऽसड्ख्येयगुणनिर्जरक इति सम्यक्त्वोत्पत्तिाख्याता, तदनन्तरं विरताविरतिं प्रतिपित्सुप्रतिपद्यमानपूर्वप्रतिपमानामुत्तरोत्तरस्यासम्स्येयगुणा निर्जरा योज्या,एवं सर्वविरतावपीति, ततोऽपि पूर्वप्रतिपन्नसर्वविरते. सकाशात् 'अणंतकम्मसे'त्ति 'पदैकदेशे पदप्रयोग' इति यथा भीमसनो भीमः सत्यभामा भामा एवमनन्तशब्दोपल-18 क्षिता अनन्तानुबन्धिनः, ते हि मोहनीयस्यांशाः-भागाः तांश्चिक्षपयिषुरसख्येयगुणनिर्जरकः, ततोऽपि क्षपकः, तस्मादपि क्षीणानन्तानुबन्धिकषायः, एतदेव दर्शनमोहनीयत्रयेऽभिमुखक्रियारूढापवर्गत्रयमायोज्यं, ततोऽपि क्षीणसप्तकारक्षीण3 सप्तक एवोपशमश्रेण्यारूढोऽसख्येयगुणनिर्जरका, ततोऽप्युपशान्तमोहः, तस्मादपि चारित्रमोहनीयक्षपकः, ततोऽपि क्षीणमोहः, अत्र चाभिमुखादित्रयं यथासम्भवमायोजनीयम्, अस्मादपि 'जिनो' भवस्थकेवली, तस्मादपि शैलेश्यवस्थोडसख्येयगुणनिर्जरकः । तदेवं कर्मनिर्जरायै असख्येयलोकाकाशप्रदेशप्रमाणनिष्पादितसंयमस्थानप्रचयोपात्तश्रेणिः सोत्तरोत्तरेषामसङ्ख्येयगुणा, उत्तरोत्तरप्रवर्द्धमानाध्यवसायकण्डकोपपत्तेरिति, कालस्तु तद्विपरीतोऽयोगिकेवलिन आरभ्य प्रतिलोमतया सइख्येयगुणया श्रेण्या ज्ञेयः, इदमुकं भवति-यावत्कालेन यावत्कर्मायोगिकेवली क्षपयति ताव- ॥१७७॥ न्मात्रं कर्म सयोगिकेवली सख्येयगुणेन कालेन क्षपयति एवं प्रतिलोमतया यावद्धर्म पिपृच्छिषुस्तावन्नेयमिति गाथा Page #180 -------------------------------------------------------------------------- ________________ 119 4%AAAAAAARAK द्वयार्थः ॥ एवमन्तरीक्तया नीत्या दर्शनवतः सफलानि तपोज्ञानचरणान्यभिहितानि, यदि पुनः केनचिदुपाधिना विदधाति ततः सफलत्वाभावः, कश्चासावुपाधिस्तमाह आहारउवहिपूआ इड्डीसु य गारवेसु कइतवियं । एमेव वारसविहे तवंमि न हु कइतवे समणो ॥ २२५॥ आहारश्च उपधिश्च पूजा च ऋद्धिश्च-आमपोषध्यादिका आहारोपधिपूजर्द्धयस्तासु निमित्तभूतासु ज्ञानचरणक्रियां करोति, तथा गारवेए त्रिषु प्रतिवद्धो यत्करोति तत्कृत्रिममित्युच्यते, यथा च ज्ञानचरणयोराहाराद्यर्थमनुष्ठानं कृत्रिमं । सन्न फलवद्भवति एवं सबाह्याभ्यन्तरे द्वादशप्रकारे तपस्यपीति, न च कृत्रिमानुष्ठायिनः श्रमणभावो, न चाश्रमणस्यानुष्ठानं गुणवदिति, तदेवं निरुपधेर्दर्शनवतस्तपोज्ञानचरणानि सफलानीति स्थितमतो दर्शने यतितव्यं, दर्शनं च तत्त्वार्थश्रद्धानं, तत्त्वं चोत्पन्नापगतकलङ्काशेषपदार्थसत्ताव्यापिज्ञानस्तीर्थकृद्भिर्यदभाषि, तदेव सूत्रानुगमायातेन सूत्रेण दर्शयति से वेमि जे अईया जे य पडुपन्ना आगमिस्सा अरहंता भगवंतो ते सव्वे एवमाइ खन्ति एवं भासंति एवं पण्णविंति एवं परूविंति-सव्वे पाणा सव्वे भूया सव्वे जीवा सव्वे सत्ता न हंतव्वा न अजावेयव्वा न परिचित्तव्वा न परियावेयव्वा न उद्दवेयव्या, एस धम्मे सुद्धे निइए समिञ्च लोयं खेयण्णेहिं पवेइए, तंजहा-उट्ठिएसु वा अणुट्ठिएसु श्रीआचा वा उवटिपसु वा अणुवढिएसु वा उवरयदंडेसु वा अणुवरयदंडेसु वा सोवहिएसु राङ्गवृत्तिः (शी०) वा अणोवहिएसु वा संजोगरएसु वा असंजोगरएसु वा, तच्चं चेयं तहा चेयं अस्सि चेयं पवुच्चइ (सू० १२६) ॥१७८॥॥ गौतमस्वाम्याह-यथा सोऽहं ब्रवीमि योऽहं तीर्थकरवचनावगततत्त्वः श्रद्धेयवचन इति, यदिवा शौद्धोदनिशिष्या| भिमतक्षणिकत्वव्युदासेनाह-येन मया पूर्वमभाणि सोऽहमद्यापि ब्रवीमि नापरो, यदिवा सेशब्दस्तच्छब्दार्थे यच्छ्रद्धाने ६ सम्यक्त्वं भवति तदहं तत्त्वं ब्रवीमीति, येऽतीता:-अतिक्रान्ता ये च प्रत्युत्पन्नाः-वर्तमानकालभाविनो ये चागामिनः त एवं प्ररूपयन्तीति सम्बन्धः, तत्रातिक्रान्तास्तीर्थकृतः कालस्यानादित्वादनन्ता अतिक्रान्ता अनागता अप्यनन्ता आगा-10 |मिकालस्यानन्तत्वात्तेषां च सर्वदैव भावादिति, वर्तमानतीर्थकृतां च प्रज्ञापकापेक्षितया अनवस्थितत्वे सत्यप्युत्कृष्टजघन्यपदिन एव कथ्यन्ते, तत्रोत्सर्गतः समयक्षेत्रसम्भविनः सप्तत्युत्तरशतं, तच्चैवं-पश्चस्वपि विदेहेषु प्रत्येकं द्वात्रिंशत्क्षेत्रात्मकत्वादेकैकस्मिन् द्वात्रिंशत् द्वात्रिंशत् पञ्चस्वपि भरतेषु पश्चैवमैरावतेष्वपीति, तत्र द्वात्रिंशत्पञ्चभिर्गुणिताः षष्टयुत्तरशतं (१६०) भरतैसवतदशप्रक्षेपेण सप्तत्यधिकं शतमिति, जघन्यतस्तु विंशतिः, सा चैवं-पश्चस्वपि महाविदेहेषु महाविदेहान्तर्महानद्युभयतटसद्भावात्तीर्थकृतां प्रत्येक चत्वारः, तेऽपि पञ्चभिर्गुणिता विंशतिर्भरतैरावतयोस्त्वेकान्तसुषमादावभाव एवेति, अन्ये तु व्याचक्षते-मेरोः पूर्वापरविदेहयोरेकैकसद्भावान्महाविदेहे द्वावेव, ततः पश्चस्वपि दशैवेति, तथा च ते सम्य०४ ॥१७८॥ आहुः-"सत्तरसयमुकोसं इअरे दस समयखेत्तजिणमाणं । चोत्तीस पढमदीवे अणंतरऽद्धे य ते दुगुणा ॥१॥" के इमे?-'अर्हन्तो' अर्हन्ति पूजासत्कारादिकमिति, तथा ऐश्वर्याद्युपेता भगवन्तः, ते सर्व एव परप्रश्नावसरे एवमाचक्षते || यदुत्तरत्र वक्ष्यते, वर्तमाननिर्देशस्योपलक्षणार्थत्वादिदमपि द्रष्टव्यम्-एवमाचचक्षिरे एवमाख्यास्यन्ति, एवं सामान्यतः सदेवमनुजायां परिषदि अर्द्धमागधया सर्वसत्त्वस्वभाषानुगामिन्या भाषया भाषन्ते, एवं प्रकर्षेण संशीत्यपनोदायान्तेवासिनो जीवाजीवास्रवबन्धसंवरनिर्जरामोक्षपदार्थान् ज्ञापयन्ति प्रज्ञापयन्ति, एवं सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः | मिथ्यात्वाविरतिप्रमादकषाययोगा बन्धहेतवः स्वपरभावेन सदसती तत्त्वं सामान्यविशेषात्मकमित्यादिना प्रकारेण प्ररूपय|न्ति, एकार्थिकानि वैतानीति, किं तदेवमाचक्षते इति दर्शयति-यथा 'सर्वे प्राणाः' सर्व एव पृथिव्यतेजोवायुवनस्पतयः द्वित्रिचतुःपञ्चेन्द्रियाश्चेन्द्रियबलोच्छासनिश्वासायुष्कलक्षणप्राणधारणात् प्राणाः, तथा सर्वाणि भवन्ति भविष्यन्त्यभूवन्निति च भूतानि चतुर्दशभूतनामान्तःपातीनि, एवं सर्व एव जीवन्ति जीविष्यन्ति अजीविषुरिति जीवाः-नारकतिर्यग्नरामरलक्षणाश्चतुर्गतिकाः, तथा सर्व एव स्वकृतसातासातोदयसुखदुःखभाजः सत्त्वाः, एकार्था वैते शब्दाः 'तत्त्वभेदपर्यायः प्रतिपादन मितिकृत्वेति, एते च सर्वेऽपि प्राणिनः पर्यायशब्दावेदिता न हन्तव्याः दण्डकशादिभिः नाज्ञापयितव्याः प्रसह्याभियोगदानतो न परिग्राह्या भृत्यदासदास्यादिममत्वपरिग्रहतो न परितापयितव्याः शारीरमानसपीडोत्पादनतो नापदावयितव्याः प्राणव्यपरोपणतः 'एषः' अनन्तरोक्तो 'धर्मो' दुर्गत्यर्गलासुगतिसोपानदेश्यः, अस्य च प्रधानपुरपार्थत्वाद्विशेषणं दर्शयति-'शुद्ध' पापानुबन्धरहितः न शाक्यधिग्जातीनामिवैकेन्द्रियपञ्चेन्द्रियवधानुमतिकलङ्काङ्कितः, Page #181 -------------------------------------------------------------------------- ________________ श्रीआचाराङ्गवृत्तिः (शी०) ॥ १७९ ॥ श्रीआचाराङ्गवृत्तिः (शी० ) 11 860 11 120 तथा 'नित्यः' अप्रच्युतिरूपः, पञ्चस्वपि विदेहेषु सदाभवनात्, तथा 'शाश्वतः' शाश्वतगतिहेतुत्वात् यदिवा नित्यत्वाच्छाश्वतो, न तु नित्यं भूत्वा न भवति, भव्यत्ववत् अभूत्वा च नित्यं भवति घटाभाववदिति, अयं तु त्रिकालावस्थायीति, अमुं च 'लोक' जन्तुलोकं दुःखसागरावगाढं 'समेत्य' ज्ञात्वा तदुत्तरणाय 'खेदज्ञैः' जन्तुदुःखपरिच्छेत्तृभिः 'प्रवेदितः' प्रतिपादित इति एतच्च गौतमस्वामी स्वमनीषिकापरिहारेण शिष्यमतिस्यैर्यार्थ बभाषे ॥ एनमेत्र सूत्रोक्तमर्थे नियुक्तिकारः सूत्रसंस्पर्शकेन गाथाद्वयेन दर्शयति जे जिणवरा अईया जे संपइ जे अणागए काले । सव्वैवि ते अहिंसं वासु वदिहिंति विवादेति ॥ २२३ ॥ छप्पिय जीवनिकाए णोवि हणे णोऽवि अ हणाविज्जा । नोऽवि अ अणुमन्निज्जा सम्मत्तस्सेस निजुन्ती ॥२२७|| [ चतुर्थेऽध्ययने प्रथमोद्देशकनिर्युक्तिः ] गाथाद्वयमपि कण्ठ्यं । तीर्थकरोपदेशश्च परोपकारितया तत्स्वाभाव्यादेव प्रवर्त्तमानो भास्करोदय इव प्रबोध्यविशेषनिरपेक्षतया प्रवर्त्तते (तत्) तद्यथेत्यादिना दर्शयति--' तं जहा - उट्ठिएस वा' इत्यादि, धर्मचरणायोद्यता उत्थिता - ज्ञानदर्शनचारित्रोद्योगवन्तः तद्विपर्ययेणानुत्थिताः तेषु निमित्तभूतेषु तानुद्दिश्य भगवता सर्ववेदिना त्रिजगत्पतिना धर्म्मः प्रवेदितः, एवं सर्वत्र लगयितव्यं, यदिवा उत्थितानुत्थितेषु द्रव्यतो निषण्णानिषण्णेषु, तत्रैकादशसु गणधरेषूत्थितेष्वेव वीरवर्द्धमानस्वामिना धर्मः प्रवेदितः, तत उपस्थिता धर्म्म शुश्रूषवो जिघृक्षवो वा तद्विपर्ययेणानुपस्थितास्तेष्विति, निमित्तसप्तमी चेयं, यथा चर्मणि द्वीपिनं हन्तीति, ननु च भावोपस्थितेषु चिलातिपुत्रादिष्विव धर्म्मकथा युक्तिमती अनुपस्थितेषु तु कं गुणं पुष्णाति ?, अनुपस्थितेष्वपीन्द्र नागादिषु विचित्रत्वात्कर्म्म|| परिणतः क्षयोपशमापादनाद्गुणवत्येवेति यत्किञ्चिदेतत् प्राणिन आत्मानं वा दण्डयतीति दण्डः, स च मनोवाक्कायलक्षणः, उपरतो दण्डो येषां ते तथा, तद्विपर्ययेणानुपरतदण्डाः, तेषूभयरूपेष्वपि तत्रोपरतदण्डेषु तत्स्थैर्यगुणान्तराधानार्थं देशना, इतरेषु तूपरतदण्डत्वार्थमिति, उपधीयते - सङ्गृह्यत इत्युपधिः, द्रव्यतो हिरण्यादिः भावतो माया, सह उपधिना वर्त्तन्त इति सोपधिकास्त द्विपर्ययेणानुपधिकास्तेष्विति, संयोगः - सम्बन्धः पुत्रकलत्र मित्रादिजनितस्तत्र रताः संयोगरतास्तद्विपर्ययेणैकत्वभावनाभाविता असंयोगरतास्तेष्विति, तदेवमुभयरूपेष्वपि यद्भगवता धर्म्मदेशनाकारि तत् 'तथ्यं' सत्यमेतदिति, शब्दो नियमार्थः, तथ्यमेवैतद्भगवद्वचनं यथाप्ररूपितवस्तु सद्भावात्तथ्यता वचसो भवतीत्यतो वाच्यमपि तथैवेति दर्शयति तथा चैतद्वस्तु यथा भगवान् जगाद, यथा-सर्वे प्राणा न हन्तव्या इत्यादि, एवं सम्यग्दर्शनं श्रद्धानं विधेयम्, एतच्चास्मिन्नेव मौनीन्द्रप्रवचने सम्यग् मोक्षमार्गविधायिनि समस्तदम्भप्रबन्धोपरते प्रकर्षेणोच्यते प्रोच्यत इति, न तु यथा अन्यत्र 'न हिंस्यात्सर्वभूतानी' त्यभिधायान्यत्र वाक्ये यज्ञपशुवधाभ्यनुज्ञानात् पूर्वोत्तरबाधेति ॥ तदेवं सम्यक्त्वस्वरूपमभिधाय तदवाप्तौ यद्विधेयं तद्दर्शयितुमाह तं आइन्तु न निहे न निक्खिवे जाणित्तु धम्मं जहा तहा, दिट्ठेहिं निव्वेयं गच्छिज्जा, नो लोगस्सेसणं चरे ( सू० १२७ ) 'तत्' तत्त्वार्थश्रद्धानलक्षणं सम्यग्दर्शनमादाय गृहीत्वा तत्कार्याकरणतो 'न निहे'ति न गोपयेत् तथाविधसंसर्गादिनिमित्तोत्थापितमिथ्यात्वोऽपि जीवसामर्थ्यगुणान्न त्यजेदपि, यथा वा शैवशाक्यादीनां गृहीत्वा व्रतानि पुनरपि व्रतेश्वरयागादिविधिना गुरुसमीपे निक्षिप्योत्प्रब्रजनं, एवं गुर्वादेः सकाशादवाप्य सम्यग्दर्शनं 'न निक्षिपेत्' न त्यजेत्, किं कृत्वा ? - यथा तथाऽवस्थितं धर्मं ज्ञात्वा श्रुतचारित्रात्मकमवगम्य, वस्तूनां वा धर्म-स्वभावमवबुध्येति । तदवगमे तु किं चापरं कुर्यादित्याह - 'दिट्ठेहिं' इत्यादि, दृष्टैरिष्टानिष्टरूपैर्निर्वेदं गच्छेद्, विरागं कुर्यादित्यर्थः, तथाहिशब्दः श्रुतैः रसैरास्वादितैर्गन्धैराघ्रातैः स्पर्शैः स्पृष्टैः सद्भिरेवं भावयेत् यथा शुभेतरता परिणामवशाद्भवतीत्यतः कस्तेषु रागो द्वेषो वेति । किं च - 'नो लोयस्स' इत्यादि, 'लोकस्य' प्राणिगणस्यैषणा - अन्वेषणा इष्टेषु शब्दादिषु प्रवृत्तिरनिष्टेषु तु हेयबुद्धिस्तां 'न चरेत्' न विदध्यात् ॥ यस्य चैषा लोकैषणा नास्ति तस्यान्याप्यप्रशस्ता मतिर्नास्तीति दर्शयति जस्स नत्थि इमा जाई अण्णा तस्स कओ सिया ?, दिट्टं सुयं मयं विष्णायं जं एवं परिकहिज्जइ, समेमाणा पलेमाणा पुणो पुणो जाई पकप्पंति ( सू० १२८ ) यस्य मुमुक्षोरेषा ज्ञातिः - लोकैषणाबुद्धिः 'नास्ति' न विद्यते, तस्यान्या सावद्यारम्भप्रवृत्तिः कुतः स्यात् ?, इदभुक्तं । भवति - भोगेच्छारूपां लोकैषणां परिजिहीर्षोर्नैव सावधानुष्ठानप्रवृत्तिरुपजायते, तदर्थत्वात्तस्या इति, यदिवा 'इमा' अनन्तरोक्तत्वात् प्रत्यक्षा सम्यक्त्वज्ञातिः प्राणिनो न हन्तव्या इति वा यस्य न विद्यते तस्यान्या अविवेकिनी बुद्धिः कुमार्गसावद्यानुष्ठान परिहारद्वारेण कुतः स्यात् ? । शिष्यमतिस्थैर्यार्थमाह - 'दिन' मित्यादि, यदेतन्मया परिकथ्यते तत्स | For Private Personal Use Only सम्य० ४ उद्देशकः १ ॥ २७९ ॥ सस्य ५ उद्देशकः १ ॥ १८० ॥ Page #182 -------------------------------------------------------------------------- ________________ 121 -AAAAAAC+C+A वः केवलज्ञानावलोकेन दृष्टं, ततः शुश्रूषुभिः श्रुतं, लघुकर्मणां भव्यानां मतं, ज्ञानावरणीयक्षयोपशमाद्विशेषेण ज्ञातं विज्ञातम्, अतो भवताऽपि सम्यक्त्वादिके मकथिते यसवता भवितव्यमिति । ये पुनर्यथोक्तकारिणो न स्युः ते कथम्भूता भवेयुरित्याह-'समेमाणा' इत्यादि, तस्मिन्नेव मनुष्यादिजन्मनि 'शाम्यन्तो' गायेनात्यर्थमासेवां कुर्वन्तः तथा 'प्रलीयमानाः' मनोज्ञेन्द्रियार्थेषु पौनःपुन्येनैकेन्द्रियद्वीन्द्रियादिकां जाति प्रकल्पयन्ति, संसाराविच्छित्तिं विदधतीत्यर्थः॥ यद्येवमविदितवेद्याः साम्प्रतक्षिणो यथाजन्मकृतरतय इन्द्रियार्थेषु प्रलीनाः पौनःपुन्येन जन्मादिकतसन्धाना जन्तवस्ततः किं कर्तव्यमित्याह अहो अराओ य जयमाणे धीरे सया आगयपण्णाणे पमत्ते बहिया पास अप्पमत्त सया परिक्कमिजासि तिबेमि (सू० १२९)॥ सम्यक्त्वाध्ययने प्रथमोद्देशकः ४-१॥ __ अहश्च रात्रिं च यतमान एव यलवानेव मोक्षाध्वनि 'धीरः' परीषहोपसर्गाक्षोभ्यः सदा' सर्वकालम् 'आगतं' स्वीकृत 'प्रज्ञानं' सदसद्विवेको यस्य स तथा, 'प्रमत्तान्' असंयतान् परतीथिकान्वा धर्माद्वहिर्व्यवस्थितान् पश्य, तांश्च तथाभूतान् दृष्ट्वा किं कुर्यादित्याह-'अप्पमत्ते' इत्यादि, अप्रमत्तः सन्निद्राविकथादिप्रमादरहितोऽक्षिनिमेषोन्मेषादावपि सदोपयुक्तः पराक्रमेथाः कर्मरिपून मोक्षाध्वनि वा । इतिरधिकारसमाप्तौ, ब्रवीमीति पूर्ववत् । इति सम्यक्त्वाध्ययने प्रथमोहेशकटीका परिसमाता। SARAN सम्य० ४ A श्रीआचाराजवृत्ति (शी०) उद्देशका२ ॥ १८१ ॥ CECASSOCHARGAOROSCE उक्तः प्रथमोद्देशकः । साम्प्रतं द्वितीयव्याख्या प्रतम्यते, अस्य चायमभिसम्बन्धः-रह अनन्तराशके सम्यग्वादः जाप्रतिपादिता, सच प्रत्यनीकमिथ्यावादव्युदासेनारमलाभ लभते, व्युदासश्च न परिज्ञानमन्तरेण, परिज्ञानं च न विचार मृते, अतो मिथ्यावादभूततीर्थिकमतविचारणायेदमुपक्रम्यते, अनेन सम्बन्धेनायातस्यास्योद्देशकस्येदमादिसूत्र-'जे आसवा' इत्यादि, यदिवेह सम्यक्त्वमधिकृत, तच्च सप्तपदार्थश्रद्धानात्मक, तत्र मुमुक्षुणाऽवगतशस्त्रपरिज्ञाजीवाजीवपदार्थेन संसारमोक्षकारणे निणेतव्ये, तत्र संसारकारणमात्रवस्तरहणाच बन्धग्रहणं, मोक्षकारणं तु निर्जरा तब्रहणाच संवरस्तस्कार्यभूतब मोक्षः सूचितो भवतीत्यत आश्रवनिर्जरे संसारमोक्षकारणभूते सम्यक्त्वविचारायाते दर्शयितुमाह जे आसवा ते परिस्सवा जे परिस्सवा ते आसवा, जे अणासवा ते अपरिस्सवा जे अपरिस्सवा ते अणासवा, एए पए संबुज्झमाणे लोयं च आणाए अभिसमिचा पुढो पवेइयं (सू० १३०) 'य' इति सामाम्यनिर्देशः, आश्रवत्यष्टप्रकार कर्म थैरारम्भैस्ते आस्रवार, परिः-समन्तात्ववति-गलति बैरनुष्ठानविशेषैस्ते परिस्रवाः, य एवानवाः-कर्मबन्धस्थानानि त एव परिस्रवाः-कर्मनिर्जरासदानि, इदमुक्तं भवति-यानि इतरजनाचरितानि नगङ्गानादीनि सुखकारणतया तानि कर्मबन्धहेतुत्वादानवाः, पुनस्तान्येव तत्त्वविदो विषयसुखप-I राभुलानां निःसारतया संसारसरणिदेश्यानीतिकृत्वा वैराग्यजनकानि अतः परिस्रवा:-निर्जरास्थानानि । सर्ववस्तनामनैकास्तिकता दर्शयितुमेतदेव विपर्ययेणाह-'जे परिस्सवा' इत्यादि, य एव परिश्रवाः-निर्जरास्थानानि-अर्हत्साधुतपश्चरणदशविधचक्रवालसामाचार्यनुष्ठानादीनि, तान्येव कम्मोदयावष्टब्धशुभाध्यवसायस्य दुर्गतिमार्गप्रवृत्तसार्थवाहस्य जन्तोर्महाशातनावतः सातर्द्धिरसगारवप्रवणस्यास्रवा भवन्ति-पापोपादानकारणानि जायन्ते, इदमुक्तं भवति-यावन्ति कर्मनिर्जरार्थ संयमस्थानानि तद्वन्धनायासंयमस्थानान्यपि तावन्त्येव, उक्तं च-"यथाप्रकारा यावन्तः, संसारावेशहेतवः । तावन्तस्तद्विपर्यासानिर्वाणसुखहेतवः॥१॥" तथाहि-रागद्वेषवासितान्तःकरणस्य विषयसुखोन्मुखस्य दुष्टा-1 शयत्वात्सर्व संसाराय, पिचुमन्दरसवासितास्यस्य दुग्धशर्करादिकटुकत्वापत्तिवदिति, सम्यग्दृष्टस्तु विदितसंसारोदम्वतः न्यकृतविषयाभिलाषस्य सर्वमशुचि दुःखकारणमिति च भावयतः सञ्जातसंवेगस्थेतरजनसंसारकारणमपि मोक्षायेति भावार्थः। पुनरेतदेव गतप्रत्यागतसूत्रं सप्रतिषेधमाह-'जे अणासवा' इत्यादि, प्रसज्यप्रतिषेधस्य क्रियाप्रतिषेधपर्यवसानतया परिसंवा इत्यनेन सह सम्बन्धाभावात् पर्युदासोऽयम्, आम्रवेभ्योऽन्येऽनानवाः-व्रतविशेषाः, तेऽपि कर्मोद-10 यादशुभाध्यवसायिनोऽपरिस्रवाः कर्मणः, कोणार्यप्रभृतीनामिवेति, तथाऽपरिस्रवाः-पापोपादानकारणानि केनचिदुपाधिना प्रवचनोपकारादिना क्रियमाणाः कणवीरलताभ्रामकक्षुल्लकस्येवानानवा:-कर्मबन्धनानि न भवन्ति, यदिवा | आम्रवन्तीत्यानवाः, पचायच, एवं परिस्रवन्तीति परिस्रवाः, अत्र चतुर्भङ्गिका-सत्र मिथ्यात्वाविरतिप्रमादकपाययोगैर्य एव कर्मणामानवा:-बन्धकाः त एवापरेषां परिस्रवाः-निर्जरकाः, एते च प्रथमभङ्गापतिताः सर्वेऽपि संसारिणचतुर्ग-18 तिकाः, सर्वेषां प्रतिक्षणमुभयसद्भावात् , तथा ये आस्रवास्तेऽपरिनवा इति शून्योऽयं द्वितीयभाको, बन्धस्य शाटावि HELL Page #183 -------------------------------------------------------------------------- ________________ 122 सम्य०४ उदंशकार ॥१८२।। नाभाविवाद, एवं येऽनास्रवास्ते परिस्रवाः, एते चायोगिकेवलिनस्तृतीयभङ्गपतिताः, चतुर्थभङ्गपतितास्तु सिद्धाः, तेराङ्गवृत्तिः पामनास्रवत्वादपरिस्रवत्वाच्चेति, अत्र चाद्यन्तभङ्गाको सूत्रोपात्ती, तदुपादाने च मध्योपादानस्यावश्यंभावित्वात् मध्यभ(शी०) ङ्गकद्वयग्रहणं द्रष्टव्यमिति । यद्येवं ततः किमित्याह-एए पए' इत्यादि, एतानि-अनन्तरोक्तानि पद्यते-गम्यते येभ्योऽ र्थस्तानि पदानि, तद्यथा-ये आस्रवा इत्यादीनि, परस्य चार्थावगत्यर्थ शब्दप्रयोगादेतत्सदवाच्यानर्थाश्च सम्यम्-अविपर्या॥१८२॥ सेन बुध्यमानस्तथा 'लोक' जन्तुगणमानवद्वारायातेन कर्मणा वध्यमानं तपश्चरणादिना च मुच्यमानमाज्ञया-तीर्थकरप्रणीतागमानुसारेणाभिसमेत्य-आभिमुख्येन सम्यक् परिच्छिद्य चशब्दो भिन्नक्रमः पृथक् प्रवेदितं चाभिसमेत्य पृथगानवोपादानं निर्जरोपादानं चेत्येतच्च ज्ञात्वा को नाम धर्माचरणं प्रति नोद्यच्छेदिति?, कथं प्रवेदितमिति चेत् ?, तदुच्यते, आस्रवस्तावज्ज्ञानप्रत्यनीकतया ज्ञाननिहवेन ज्ञानान्तरायेण ज्ञानप्रद्वेषेण ज्ञानात्याशातनया ज्ञानविसंवादेन ज्ञानावरलणीयं कर्म बध्यते, एवं दर्शनप्रत्यनीकतया यावदर्शनविसंवादेन दर्शनावरणीयं कर्म वध्यते, तथा प्राणिनामनुकम्पन तया भूतानुकम्पनतया जीवानुकम्पनतया सत्त्वानुकम्पनत्वेन बहूनां प्राणिनामदुःखोत्पादनतया अशोचनतया अजूरणतया अपीडनतया अपरितापनतया सातावेदनीयं कम्मे बध्यते, एतद्विपर्ययाच्चासातावेदनीयमिति, तथाऽनन्तानुबन्ध्युकटतया तीव्रदर्शनमोहनीयतया प्रबलचारित्रमोहनीयसद्भावान्मोहनीयं कर्म बध्यते, महारम्भतया महापरिग्रहतया पञ्चेन्द्रियवधात् कुणिमाहारेण नरकायुष्कं बध्यते, मायावितया अनृतवादेन कूटतुलाकूटमानव्यवहारातिर्यगायुर्वध्यते । प्रकृतिविनीततया सानुक्रोशतया अमात्सर्यान्मनुष्यायुष्कं, सरागसंयमेन देशविरत्या बालतपसा अकामनिर्जरया देवायु कमिति, काय तया भावर्जुतया भाषर्जुतया अविसंवादनयोगेन शुभनाम बध्यते, विपर्ययाच्च विपर्यय इति, जातिहै कुलबलरूपतपःश्रुतलाभैश्वर्यमदाभावादुच्चैर्गोत्रं, जात्यादिमदात् परपरिवादाच्च नीचैर्गोत्रं, दानलाभभोगोपभोगवीर्यान्त रायविधानादान्तरायिकं कर्म बध्यते, एते ह्यास्रवाः, साम्प्रतं परिस्रवाः प्रतिपाद्यन्ते-अनशनादि सबाह्याभ्यन्तरं तप इत्यादि, एवमानवकनिर्जरकाः सप्रभेदा जन्तवो वाच्याः, सर्वेऽपि च जीवादयः पदार्था मोक्षावसाना वाच्याः। एतानि च पदानि सम्बुध्यमानैस्तीर्थकरगणधरैर्लोकमभिसमेत्य पृथक् पृथक् प्रवेदितम् , अन्योऽपि तदाज्ञानुसारी चतुईशपूर्वविदादि सत्त्वहिताय परेभ्य आवेदयतीत्येतद्दर्शयितुमाह आघाइ नाणी इह माणवाणं संसारपडिवण्णाणं संबुज्झमाणाणं विन्नाणपत्ताणं, अट्टावि संता अदुवा पमत्ता अहा सच्चमिणं तिबेमि, नाणागमो मञ्चुमुहस्स अस्थि, इच्छ पणीया वंकानिकेया कालगहिया निचयनिविटा पुढो पुढो जाइं पकप्पयंति (सू० १३१) ज्ञानं सकलपदार्थाविर्भावकं विद्यते यस्यासौ ज्ञानी स 'आख्याति' आचष्टे 'इहेति प्रवचने केषां?-मानवानां, सर्वसंवरचारित्राहत्वात्तेषाम् , अथवोपलक्षणं चैतद्देवादीनां, तत्रापि केवल्यादिव्युदासाय विशेषणमाह-संसार' इत्यादि, | संसार-चतुर्गतिलक्षणं प्रतिपन्नाः संसारप्रतिपन्नाः, तत्रापि ये धर्म भोत्स्यन्ते ग्रहीष्यन्ते च मुनिसुव्रतस्वामिघोटक दृष्टान्तेन तेषामेवाख्यातीत्येतदर्शयति-सम्बुध्यमानानां' यथोपदिष्टं धम्म सम्यगवबुध्यमानानां. छद्मस्थेन त्वज्ञातश्रीआचा बुध्यमानेतरविशेषेण यादृगभूतानां कथयितव्यं तान् सूत्रेणैव दर्शयति-'विज्ञानप्राप्ताना' हिताहितप्राप्तिपरिहाराध्यवराङ्गवृत्तिः है सायो विज्ञानं तत्प्राप्ता विज्ञानप्राप्ताः, समस्तपर्याप्तिभिः पर्याप्ताः, संज्ञिन इत्यर्थः, नागार्जुनीयास्तु पठन्ति-"आघाइ (शी०) धम्म खलु से जीवाणं, तंजहा-संसारपडिवन्नाणं माणुसभवत्थाणं आरंभविणईणं दुक्खुव्वेअसुहेसगाणं धम्मसवणग॥१८३॥ वेसयाणं सुस्सूसमाणाणं पडिपुच्छमाणाणं विण्णाणपत्ताणं" एतच्च प्रायो गतार्थमेव, नवरमारम्भविनयिनामित्यारम्भविनयः-आरम्भाभावः स विद्यते येषामिति मत्वर्थीयस्तेषामिति । यथा च ज्ञानी धर्मामाचष्टे तथा दर्शयति–'अट्टावि' इत्यादि, विज्ञान प्राप्ता धर्म कथ्यमानं कुतश्चिन्निमित्तादार्ता अपि सन्तः चिलातिपुत्रादय इव अथवा प्रमत्ता विषयाभिष्वङ्गादिना शालिभद्रादय इव तथाविधकर्मक्षयोपशमापत्तेर्यथा प्रतिपद्यन्ते तथाऽऽचष्टे यदिवाऽऽर्ताः-दुःखिनः प्रमत्ताः-सुखिनः, तेऽपि प्रतिपद्यन्ते धर्म, किं पुनरपरे?, अथवा आर्ताः-रागद्वेषोदयेन प्रमत्ता विषयैः, ते च तीथिका गृहस्था वा संसारकान्तारं विशन्तः कथं भवतां विज्ञातज्ञेयानां करुणास्पदानां रागद्वेषविषयाभिलापोन्मूलनाय न प्रभवन्ति । एतच्चान्यथा मा मंस्था इति दर्शयितुमाह-'अहा सच' मित्यादि, इदं यन्मया कथितं कथ्यमानं च तद्यथासत्यं, याथातथ्यमित्यर्थः, इत्येतदहं ब्रवीमि, यथा दुर्लभमवाप्य सम्यक्त्वं चारित्रपरिणाम वा प्रमादो न कार्यः, स्यात्-1 किमालम्ब्य प्रमादो न कार्यस्तदाह-'नाणागमो' इत्यादि, न ह्यनागमो मृत्योर्मुखस्य कस्यचिदपि संसारोदरवर्तिनोsस्तीति, उक्तं च-“वदत यदीह कश्चिदनुसंततसुखपरिभोगलालितः । प्रयत्नशतपरोऽपि विगतव्यथमायुरवाप्तवान्नरः ॥१॥ न खलु नरः सुरौघसिद्धासुरकिन्नरनायकोऽपि यः। सोऽपि कृतान्तदन्तकुलिशाक्रमेण कृशितो न नश्यति ॥२॥" REACHESAARAAAAAAAAA सम्य०४ उद्देशक:२ ॥१८३ ॥ KA Page #184 -------------------------------------------------------------------------- ________________ 123 *******% श्रीआचारावृत्तिः (शी०) ॥१८४॥ %ARNAKA+RANA NRNAKALA तथोपायोऽपि मृत्युमुखप्रतिषेधस्य न कश्चिदस्तीति, उक्तं च-"नश्यति नौति याति वितनोति करोति रसायनक्रियां, चरति गुरुब्रतानि विवराण्यपि विशति विशेषकातरः । तपति तपांसि खादति मितानि करोति च मन्त्रसाधनं, तदपि कृतान्तदन्तयन्त्रक्रकचक्रमणैर्विदार्यते ॥ १॥" ये पुनर्विषयकषायाभिष्वङ्गात् प्रमत्ता धर्म नावबुध्यन्ते ते किम्भूता है। भवन्तीत्याह-'इच्छा' इत्यादि, इन्द्रियमनोविषयानुकूला प्रवृत्तिरिहेच्छा तया विषयाभिमुखमभिकर्मबन्धं संसाराभिमुखं वा प्रकर्षेण नीता इच्छाप्रणीताः, ये चैवम्भूतास्ते 'वंकानिकेता' वङ्कस्य-असंयमस्य आ-मर्यादया संयमावधिभूतया निकेतभूताः-आश्रया वङ्कानिकेताः, वको वा निकेतो येषां ते वङ्कानिकेताः, पूर्वपदस्य दीर्घत्वं, ये चैवम्भूतास्ते 'कालगृहीताः' कालेन-मृत्युना गृहीताः कालगृहीताः, पौनःपुन्यमरणभाज इत्यर्थः, धर्मचरणाय वा गृहीतः-अभिसन्धितः कालो यैस्ते कालगृहीताः, आहिताग्निदर्शनादापत्वाद्वा निष्ठान्तस्य परनिपातः, तथाहि-पाश्चात्ये वयसि परुत्परारि वा अपत्यपरिणयनोत्तरकालं वा धर्म करिष्याम इत्येवं गृहीतकालाः, ये चैवम्भूतास्ते निचये निविष्टा-निचये कर्मनिचये तदुपादाने वा सावद्यारम्भनिचये निविष्टाः-अध्युपपन्नाः, ये चेच्छाप्रणीता वङ्कानिकेताः कालगृहीता निचये निविष्टास्ते | तद्धर्माणः किमपरं कुर्वन्तीति दर्शयितुमाह-'पुढो पुढो' इत्यादि, पृथक्पृथगेकेन्द्रियद्वीन्द्रियादिकां जातिमनेकशः 'प्रकल्पयन्ति' प्रकुर्वन्ति, पाठान्तरं वा 'एत्थ मोहे पुणो पुणो' 'अत्र' अस्मिन्निच्छाप्रणीतादिके हृषीकानुकूले मोहे कर्मरूपे वा मोहे निमग्नाः पुनः पुनस्तत्कुर्वन्ति येन तदप्रच्युतिः स्यात् ॥ तदप्रच्युतौ च किं स्यादित्याह इहमेगेसिं तत्श ग्रन्थ संथवो भवइ अहोववाइए फासे पडिसंवेयंति, चिटुं कम्मेहिं कूरेहिं चिटुं परिचिटुइ, अचिटुं कूरेहि कम्मेहिं नो चिटुं परिचिटुइ, एगे वयंति अदु- सम्यक वावि नाणी नाणी वयंति अदुवावि एगे (सू० १३२) उद्देशकार 'इह' अस्मिंश्चतुर्दशरज्ज्वात्मके लोके 'एकेषां मिथ्यात्वाविरतिप्रमादकपायवतां तत्र तत्र' नरकतिर्यग्गत्यादिषु यातनास्थानकेषु 'संस्तवः' परिचयो भूयोभूयोगमनाद्भवति, ततः किमित्याह-'अहोववाइए' इत्यादि, त एवमिच्छया प्रणीतत्वादिन्द्रियवशगास्तद्वशित्वात्तदनुकूलमाचरन्तो नरकादियातनास्थानजातसंस्तवास्तीथिका अप्यौदेशिकादि निर्दोषमाचक्षाणा 'अधऔपपातिकान्' नरकादिभवान् 'स्पर्शान्' दुःखानुभवान् 'प्रतिसंवेदयन्ति' अनुभवन्ति, तथाहि-लोकायतिका अवते-"पिब खाद च चारुलोचने 1, यदतीतं वरगात्रि! तन्न ते । न हि भीरु! गतं निवर्तते, समुदयमात्रमिदं कलेवरम् ॥ १॥" वैशेषिका अपि सावद्ययोगारम्भिणः, तथाहि ते भाषन्ते-'अभिषेचनोपवासब्रह्मचर्यगुरुकुलवासवानप्रस्थयज्ञदानमो(प्रो)क्षणदिनक्षत्रमन्त्रकालनियमाः' इत्यादि, अन्येऽपि सावद्ययोगानुष्ठायिनोऽनया दिशा वाच्याः, स्यात् किं सर्वोऽपीच्छाप्रणीतादिर्यावत्तत्र तत्र कृतसंस्तवोऽधऔपपातिकान् स्पर्शान् प्रतिसंवेदयत्याहोस्वित्कश्चिदेव तद्योग्यकर्मकार्येवानुभवति !, न सर्व इति दर्शयति-'चिट्ठ' इत्यादि, चिट्ठ-भृशमत्यर्थ 'क्रूरैः' वधबन्धादिभिः 'कर्मभिः' क्रियाभिः 'चिह'मिति भृशमत्यर्थमेव विरूपां दशां वैतरणीतरणासिपत्रवनपत्रपाताभिघातशाल्मलीवृक्षालिङ्ग का॥१८४॥ नादिजनितामनुभवंस्तमस्तमादिस्थानेषु परितिष्ठति, यस्तु नात्यर्थ हिंसादिभिः कर्मभिर्वर्तते सोऽत्यन्तवेदनानिचितेप्वपि नरकेषु नोत्पद्यते, स्यात्-क एवं वर्दतीत्याह-एगे वयंती' त्यादि, 'एके' चतुर्दशपूर्वविदादयो 'वदन्ति' युवते|ऽथवाऽपि ज्ञानी वदति, ज्ञान-सकलपदार्थाविर्भावकम् अस्यास्तीति ज्ञानी, स चैतद् ब्रवीति, यदिव्यज्ञानी केवली भाषते श्रुतकेवलिनोऽपि तदेव भाषन्ते, यच्च श्रुतकेवलिनो भाषन्ते निरावरणज्ञानिनोऽपि तदेव वदन्तीत्येतद्गतप्रत्यागतसूत्रेण दर्शयति-नाणी' इत्यादि, 'ज्ञानिनः' केवलिनो यद्वदन्त्यथवाऽप्येके-श्रुतकेवलिनो यद्वदन्ति तथार्थभाषिवादेकमेव, एकेषां सर्वार्थप्रत्यक्षत्वादपरेषां तदुपदेशप्रवृत्तेरिति, वक्ष्यमाणेऽप्येकवाक्यतेति । तदाह आवंती केयावंती लोयंसि समणा य माहणा य पुढो विवायं वयंति, से दिटुं च णे सुयं च णे मयं च णे विण्णाय च णे उड्ढे अहं तिरियं दिसासु सव्वओ सुपडिलेहियं च णे-सव्वे पाणा सव्वे जीवा सव्वे भूया सव्वे सत्ता हन्तव्वा अजावेयव्वा परियावेयव्वा परिघेत्तव्वा उपयव्वा, इत्थवि जाणह नत्थित्य दोसो अणारियवयणमेयं, तत्थ जे आरिआ ते एवं वयासी-से दुदिटुं च मे दुस्सुयं वभे दुम्मयं च भे दुविण्णायं च भे उहूं अहं तिरियं दिसासु सव्वओ दुप्पडिलेहियं च भे, जंणं तुम्भे एवं आइक्खह एवं भासह एवं परूवेह एवं पपणवेह-सव्वे पाणा ४ Jain Education Interational Page #185 -------------------------------------------------------------------------- ________________ श्रीआचाराङ्गवृत्तिः (शी०) ॥ १८५ ॥ श्रीआचा राङ्गवृत्तिः (शी०) ॥ १८६ ॥ 124 तव्वा ५, इत्थवि जाणह नत्थित्थ दोसो, अणारियवयणमेयं, वयं पुण एवमाइक्खामो एवं भासामो एवं परुवेमो एवं पण्णवेमो- सव्वे पाणा ४ न हंतव्वा १ न अज्जावेयव्या २ न परिधितव्वा ३ न परियावेयव्वा ४ न उद्दवेयव्वा ५, इत्थवि जाणह नत्थित्थ दोसो, आयरियवयणमेयं पुव्वं निकाय समयं पत्तेयं पत्तेयं पुच्छिस्सामि, हंभो पवाइया! किं भे सायं दुक्खं असायं ? समिया पडिवण्णे यावि एवं ब्रूया - सव्वेसिं पाणाणं सव्वेसिं भूयाणं सव्वेसिं जीवाणं सव्वेसिं सत्ताणं असायं अपरिनिव्वाणं महभयं दुक्खं तिबेमि ( सू० १३३ ) ॥ चतुर्थाध्ययने द्वितीय उद्देशकः ४–२ ॥ 'आवन्ती 'ति यावन्तः 'के आवन्ती' ति केचन 'लोके' मनुष्यलोके 'श्रमणाः' पाषण्डिकाः 'ब्राह्मणा' द्विजातयः वृषक्पृथगू विरुद्धो वादो विवादस्तं वदन्ति, एतदुक्तं भवति - यावन्तः केचन परलोकं ज्ञीप्सवस्ते आत्मीयदर्शनानुरागितया पाराक्यं दर्शनमपवदन्तो विवदन्ते, तथाहि भागवता ब्रुवते - “पशविंशतितत्त्वपरिज्ञानान्मोक्षः, सर्वव्याप्यात्मा निष्क्रियो निर्गुणश्चैतन्यलक्षणो, निर्विशेषं सामान्यं तत्त्व" मिति, वैशेषिकास्तु भाषन्ते - " द्रव्यादिषट्पदार्थपरिज्ञानान्मोक्षः, समवायिज्ञानगुणेनेच्छाप्रयल द्वेषादिभिश्च गुणैर्गुणवानात्मा, परस्परनिरपेक्षं सामान्यविशेषात्मकं तत्त्व" मिति | शाक्यास्तु वदन्ति - "यथा परलोकानुयाय्यात्मैव न विद्यते, निःसामान्यं वस्तु क्षणिकं चे”ति, मीमांसकास्तु मोक्षसर्वज्ञाभावेन व्यवस्थिता इति, तथा केषाञ्चित् पृथिव्यादय एकेन्द्रिया जीवा न भवन्ति, अपरे वनस्पतीनामप्यचेतनतामाहुः, तथा द्वीन्द्रियादीनामपि कृम्यादीनां न जन्तुस्वभावं प्रतिपद्यन्ते, तद्भावे वा न तद्वधे बन्धोऽल्पबन्धता वेति, तथा हिंसायामपि भिन्नवाक्यता, तदुक्तम्- प्राणी प्राणिज्ञानं घातकचित्तं च तद्गता चेष्टा । प्राणैश्च विप्रयोगः पश्चभिरापद्यते हिंसा ॥ १ ॥" इत्येवमादिक औदेशिक परिभोगाभ्यनुज्ञादिकश्च विरुद्धो वादः स्वत एवाभ्यूह्यः । यदि वा ब्राह्मणाः श्रमणा धर्म्मविरुद्धं वादं यद्वदन्ति तत्सूत्रेणैव दर्शयति- 'से दिहं च णे' इत्यादि यावत् 'नत्थित्थ दोसो'न्ति, 'से' ति तच्छब्दार्थे यदहं वक्ष्ये तत् 'दृष्टम्' उपलब्धं दिव्यज्ञानेनास्माभिरस्माकं वा सम्बन्धिना तीर्थकृता आगमप्रणायकेन चशब्द उत्तरापेक्षया समुच्चयार्थः श्रुतं चास्माभिर्गुर्वादेः सकाशात्, अस्मद्गुरुशिष्यैर्वा तदन्तेवासिभिर्वा मतम् - अभिमतं युक्तियुक्तत्वादस्माकमस्मत्तीर्थकराणां वा विज्ञातं च तत्त्वभेदपर्यायैरस्माभिरस्मत्तीर्थकरेण वा, स्वतो न परो|पदेशदानेन, एतचोर्ध्वाधस्तिर्यक्षु दशस्वपि दिक्षु सर्वतः सर्वैः- प्रत्यक्षानुमानोपमानागमार्थापत्त्यादिभिः प्रकारैः सुष्ठु प्रत्युपेक्षितं च-पर्यालोचितं च, मनःप्रणिधानादिना अस्माभिरस्मत्तीर्थकरेण वा, किं तदित्याह - सर्वे प्राणाः सर्वे जीवाः सर्वे भूताः सर्वे सत्त्वा हन्तव्या आज्ञापयितव्याः परिगृहीतव्याः परितापयितव्या अपद्रापयितव्याः, 'अत्रापि' धर्मचिन्तायामप्येवं जानीथ, यथा नास्त्यत्र यागार्थं देवतोपयाचितकतया वा प्राणिहननादौ 'दोष' पापानुबन्ध इति, एवं यावन्तः केचन पाषण्डिका औद्देशिकभोजिनो ब्राह्मणा वा धर्म्मविरुद्धं परलोकविरुद्धं वा वादं भाषन्ते । अयं च जीवोपमर्दकत्वात् पापानुबन्धी अनार्यप्रणीत - इति, आह च - आराद्याताः सर्वहेयधम्र्मेभ्यः इत्यार्यास्तद्विपर्यासादनार्याः क्रूरकर्माणिस्तेषां प्राण्युपघातकारीदं वचनं, ये तु तथाभूता न ते किम्भूतं प्रज्ञापयन्तीत्याह - 'तत्थ' इत्यादि, 'तत्रे'ति वाक्योपन्यासार्थे निर्धारणे वा ये ते आर्या देशभाषाचारित्रार्यास्त एवमवादिषुर्यथा यत्तदनन्तरोक्तं दुर्दष्टमेतद्दुष्टं दृष्टं दुर्दृष्टं 'भे' युस्माभिर्युष्मत्तीर्थकरेण वा, एवं यावद्दुष्प्रत्यु|पेक्षितमिति । तदेवं दुर्दृष्टादिकं प्रतिपाद्य दुष्प्रज्ञापनानुवादद्वारेण तदभ्युपगमे दोषाविष्करणमाह - 'जं ण 'मित्यादि, णमिति वाक्यालङ्कारे, यदेतद्वक्ष्यमाणं यूयमेवमाचध्वमित्यादि यावदत्रापि यागोपहारादौ जानीथ यूयं यथा नास्त्येवात्र - प्राण्युपमर्दानुष्ठाने दोषः - पापानुबन्ध इति, तदेवं परवादे दोषाविर्भावनेन धर्म्मविरुद्धतामाविर्भाव्य स्वमतवादमार्या आवि र्भावयन्ति - 'वय' मित्यादि, पुनः शब्दः पूर्वस्माद्विशेषमाह, वयं पुनर्यथा धर्म्मविरुद्धवादो न भवति तथा पज्ञापयाम इति, तान्येव पदानि सप्रतिषेधानि हन्तव्यादीनि यावन्न केवलमत्र - अस्मदीये वचने नास्ति दोषोऽत्रापि-अधिकारे जानीथ यूयं यथा 'अत्र' हननादिप्रतिषेधविधौ नास्ति दोषः - पापानुबन्धः, सावधारणत्वाद्वाक्यस्य नास्त्येव दोषः, प्राण्युपधातप्रतिषेधाच्चार्यवचनमेतत्, एवमुक्ते सति ते पाषण्डिका ऊचुः - भवदीयमार्यवचनमस्मदीयं त्वनार्यमित्येतन्निरन्तराः सुहृदः प्रत्येष्यन्ति, युक्तिविकलत्वात्, तदत्राचार्यो यथा परमतस्यानार्यता स्यात्तथा दिदर्शयिषुः स्ववाग्यन्त्रिता वादिनो न विचलयिष्यन्तीति कृत्वा प्रत्येकमतप्रच्छनार्थमाह- 'पुव्व' मित्यादि, 'पूर्वम्' आदावेव 'समयम्' आगमं यद्यदीयागमेऽभिहितं तत् 'निकाच्य' व्यवस्थाप्य पुनस्तद्विरूपापादनेन परमतानार्यता प्रतिपाद्येत्यतस्तदेव परमतं प्रश्नयति, For Private Personal Use Only सम्य० ४ उद्देशकः२ ॥ १८५ ॥ सम्य० ४ उद्देशकः२ ॥ १८६ ॥ Page #186 -------------------------------------------------------------------------- ________________ आ. सू. ३२ श्रीआचा राङ्गवृत्तिः (शी०) ॥ १८७ ॥ 125 यदिवा पूर्व प्रानिकान्निकाच्य ततः पाषण्डिकान् प्रश्नयितुमाह - 'पत्तेय' मित्यादि, एकमेकं प्रति प्रत्येकं भोः प्रावादुकाः ! भवतः प्रश्नयिष्यामि किं 'भे' युष्माकं 'सातं' मनआह्लादकारि दुःखमुतासातं मनः प्रतिकूलं ?, एवं पृष्टाः सन्तो यदि | सातमित्येवं ब्रूयुः ततः प्रत्यक्षागमलोकवाधा स्याद्, अथ चासातमित्येवं ब्रूयुः ततः 'समिया' सम्यक् प्रतिपन्नांस्तान् प्रा. वादुकान् स्ववाग्यन्त्रितानप्येवं ब्रूयात्- 'अपिः' सम्भावने, सम्भाव्यते एतद्भणनं यथा न केवलं भवतां दुःखमसातं, सर्वेषामपि प्राणिनां दुःखमसातं मनसोऽनभिप्रेतम् अपरिनिर्वाणम्-अनिर्वृत्तिरूपं महद्भयं दुःखमित्येतत् परिगणय्य सर्वेऽपि प्राणिनो न हन्तव्या इत्यादि वाच्यं तद्धनने च दोषः, यस्त्वदोषमाह तदनार्यवचनम् । इतिरधिकारपरिसमाप्तौ, ब्रवीमीति पूर्ववत्, तदेवं प्रावादुकानां स्ववाग्नियन्त्रणयाऽनार्यता प्रतिपादिता, अत्रैव रोहगुप्तमन्त्रिणा विदितागमसद्भावेन माध्य - स्थ्यमवलम्बमानेन तीर्थिकपरीक्षाद्वारेण यथा निराकरणं चक्रे तथा नियुक्तिकारो गाथाभिराचष्टे खुड्डग पायसमासं धम्मकपि य अर्जपमाणेणं । छन्त्रेण अन्नलिंगी परिच्छिया रोहगुत्तेणं ॥ २२७ ॥ अनया गाथया सङ्क्षेपतः सर्व कथानकमावेदितं क्षुल्लकस्य, 'पादसमासो' गाथापादसङ्क्षेपस्त मजल्पता धर्म्मकथां च 'छन्नेन' प्रकटेन 'अन्यलिङ्गिनः' प्रावादुकाः 'परीक्षिताः' निरूपिताः 'रोहगुप्तेन' रोहगुप्तनाम्ना मन्त्रिणेति गाथासमा| सार्थः । भावार्थस्तु कथानकादवसेयः, तच्चेदम्-चम्पायां नगर्यां सिंहसेनस्य राज्ञो रोहगुप्तो नाम महामन्त्री, सचाई - दर्शन भावितान्तःकरणो विज्ञातसदसद्वादः, तत्र च कदाचिद्राजाऽऽस्थानस्थो धर्म्मविचारं प्रस्तावयति, तत्र यो यस्याभिमतः स तं शोभनमुवाच स च तूष्णीभावं भजमानो राज्ञोक्तः - धर्म्मविचारं प्रति किमपि न ब्रूते भवान् ?, स त्वाह किमाभः पक्षपातवचोभिः ?, विमर्शामः स्वत एव धर्मं परीक्षामहे तीर्थिकानित्यभिधाय राजानुमत्या 'सकुण्डलं वा वदनं न वत्ति, अयं गाथापादो नगरमध्ये आललम्बे, सम्पूर्णा तु गाथा भाण्डागारिता, नगर्यां चोद्धुष्टं, यथा-य एनं गाथापादं पूरयिष्यति तस्य राजा यथेप्सितं दानं दास्यति तद्भक्तश्च भविष्यतीति तं च गाथापादं सर्वेऽपि गृहीत्वा प्रावादुका निर्जग्मुः पुनश्च सप्तमेऽहनि राजानमास्थानस्थमुपस्थिताः, तत्रादावेव परिव्राड् ब्रवीति — भिक्खं पविद्वेण मएज्ज दिहं, पमयामुहं कमलविसालनेत्तं । वक्तचित्तेण न सुट्टु नायं, सकुंडलं वा वयणं न वन्ति ॥ २२८ ॥ सुगमं, नवरमपरिज्ञाने व्याक्षेपः कारणमुपन्यस्तं न पुनर्वीतराग तेति पूर्वगाथाविसंवादादसौ तिरस्कृत्य निर्द्धाटितः । | पुनस्तापसः पठति फलोदणं मि हिं पविट्ठो, तत्थासणत्था पमया मि दिट्ठा । वित्तचित्रेण न सुट्टु नायं, सकुंडलं वा वयणं न वत्ति ।। २२९ ।। सुगमं पूर्ववत् । तदनन्तरं शौद्धोदनिशिष्यक आह मालाविहारंमि मएज्ज दिट्ठा, उवासिया कंचणभूसियंगी । वक्वचित्तेण न सुड्डु नायं, सकुंडलं वा वयणं न वत्ति ॥ २३० ॥ पूर्ववद् एवमनया दिशा सर्वेऽपि तीर्थिका वाच्या, आहतस्तु पुनर्न कश्चिदागत इति राज्ञाऽभाणि, मन्त्रिणा त्वाहतलकोऽप्येवम्भूत परिणाम इत्येवं संप्रत्यय एषां स्यादित्यतो भिक्षार्थी प्रविष्टः प्रत्युषस्येव क्षुल्लकः समानीतः, तेनापि गाधापादं गृहीत्वा गाथा बभाषे तद्यथा तस्स दंतस्स जिइंदियस्स, अज्झष्पजोगे गयमाणसस्स । किं मज्झ एएण विचितएणं?, सकुंडलं वा वयणं न वत्ति ।। २३१ ।। सुगमा, अत्र च क्षान्त्यादिकमपरिज्ञाने कारणमुपन्यस्तं न पुनर्व्याक्षेप इत्यतो गाथासंवादात् क्षान्तिदमजितेन्द्रियत्वाध्यात्मयोगाधिगतेश्च कारणाद्राज्ञो धर्मं प्रति भावोल्लासोऽभूत्, क्षुल्लकेन च धर्मप्रश्नोत्तरकालं पूर्वगृहीतशुष्के तर कईमगोलकद्वयं भित्तौ निक्षिप्य गमनमारेभे पुनर्गच्छन् राज्ञोतं किमिति भवान् धर्म्म पृष्टोऽपि न कथयति ?, स चावोचत्-हे मुग्ध ! ननु कथित एव धम्र्म्मो भवतः शुष्केतरगोलकदृष्टान्तेन । एतदेव गाथाद्वयेनाह उल्लो सुक्को य दो छूढा, गोलया महियामया । दोषि आवडिया कुड्डे, जो उल्लो तत्थ (सोऽत्थ) लग्गइ ॥ एवं लग्गंति दुम्मेहा, जे नरा कामलालसा । विरत्ता उ न लग्गंति, जहा से सुकगोलए ॥ २३३ ॥ अमत्र भावार्थ:-ये ह्यङ्गप्रत्यङ्गनिरीक्षणव्यासङ्गात् कामिनीनां मुखं न पश्यन्ति तदभावे तु पश्यन्ति ते कामगृभुतया सार्द्राः, साईतया च संसारपङ्के कर्म्मकर्दमे वा लगन्ति, ये तु पुनः क्षान्त्यादिगुणोपेताः संसारसुखपराङ्मुखाः For Private Personal Use Only सम्य० ४ उद्देशकः२ ॥ १८७ ॥ Page #187 -------------------------------------------------------------------------- ________________ 126 सम्य० ४ श्रीआचा- काष्ठमुनयस्ते शुष्कगोलकसन्निभा न कचिल्लगन्तीति गाथाद्वयार्थः । सम्यक्त्याध्ययने द्वितीयोद्देशकनियुक्तिः । इति राङ्गवृत्तिः Ma| सम्यक्त्वाध्ययने द्वितीयोदेशकः समाप्तः ॥४-२॥ (शी०) । उक्तो द्वितीयोद्देशकः, साम्प्रतं तृतीय आरभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरोद्देशके परमतव्युदासद्वारेण सम्यक्त्वमविचलं प्रतिपादयता तत्सहचरितं ज्ञानं तत्फलभूता च विरतिरभिहिता, सत्यपि चास्मिंस्त्रये न पूर्वोपात्तकर्मणो निरवद्यतपोऽनुष्ठानमन्तरेण क्षयो भवतीत्यतस्तदधुना प्रतिपाद्यत इत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्यादि सूत्रम् सन्ति ? येभ्योऽधिकः स्यादित्य यस्ते विद्वांसो भवन्त्येव एतदण्डाः' निश्चयेन क्षिप्तो नि उवेहि गं बहिया य लोगं, से सव्वलोगंमि जे केइ विष्णू , अणुवीइ पास निक्खित्तदंडा, जे केइ सत्ता पलियं चयंति, नरा मुयच्चा धम्मविउत्ति अंजू , आरंभजं दुक्खमिणंति णच्चा, एवमाहु संमत्तदंसिणो, ते सव्वे पावाइया दुक्खस्स कुसला परिण मुदाहरंति इय कम्म परिपणाय सव्वसो (सू० १३४) याऽयमनन्तरं प्रतिपादितः पापण्डिलोकः एनं धर्माद्वहिर्व्यवस्थितमुपेक्षस्व-तदनुष्ठानं मा अनुमंस्थाः, चशब्दोऽनु- ॥१८॥ तसमुच्चयार्थः, तदुपदेशमभिगमनपर्युपासनदानसंस्तवादिकं च मा कृथा इति । यः पापण्डिलोकोपेक्षकः स के गुणमवामुयादित्याह-'से सब्बलोए' इत्यादि, यः पापण्डिलोकमनार्यवचनमवगम्य तदुपेक्षां विधत्ते स सर्वस्मिल्लोके-मनुष्यलोके ये केचिद्विद्वांसस्तेभ्योऽग्रणीविद्वत्तम इति स्यात्, लोके केचन विद्वांसः सन्ति ? येभ्योऽधिकः स्यादित्यत आह–'अणुवीई' इत्यादि, ये केचन लोके 'निक्षिप्तदण्डाः' निश्चयेन क्षिप्तो निक्षिप्तः-परित्यक्तः कायमनोवाङ्मयः प्राण्युपधातकारी दण्डो यस्ते विद्वांसो भवन्त्येव एतदनुविचिन्त्य-पर्यालोच्य पश्य-अवगच्छ । के चोपरतदण्डा इत्यत आह--'जे केई' इत्यादि, ये केचनावगतधर्माणः सत्त्वाः-प्राणिनः 'पलित'मिति कर्म तत्त्यजन्ति, ये चोपरतदण्डा भूत्वाऽप्रकारं कर्म नन्ति ते विद्वांस इत्येतदनुविचिन्त्य-अक्षिनिमीलनेन पर्यालोच्य ‘पश्य' विवेकिन्या मत्याऽवधारय । के पुनरशेषकर्मक्षयं कुर्वन्ति? इत्यत आह–'नरे' इत्यादि, नराः-मनुष्यास्त एवाशेषकर्मक्षयायालं नान्ये, तेऽपि न सर्वे अपि तु मृतार्चा-मृतेव मृतार संस्काराभावाद; शरीरं येषां ते तथा, निष्प्रतिकर्मशरीरा इत्यर्थः, यदिवा अर्चा-तेजः, सच क्रोधः, स च कषायोपलक्षणार्थः, ततश्चायमर्थो-मृता-विनष्टा अर्चा कषापरूपा येषां ते मृतार्चाः, अकषायिण इत्यर्थः, किं च-'धर्म' श्रुतचारित्राख्यं विदन्तीति धर्मविदः, इति हेतो, यत एव धर्मविदोऽत एव ऋजवः-कौटिल्यरहिताः । स्यादेतत्-किमालम्ब्यतद्विधेयमित्यत आह-'आरंभज' मित्यादि, सावधक्रियानुष्ठानमारम्भस्तस्माजातमारम्भर्ज, किं तद्-दुःखमिदमिति सकलप्राणिप्रत्यक्षं, तथाहि-कृषिसेवावाणिज्याद्यारम्भप्रवृत्तो यच्छारीरमानसं दुःखमनुभवति तद्वाचामगोचरमित्यतः प्रत्यक्षाभिधायिनेदमोक्तम्, 'इतिः' उपप्रदर्शने, इत्येतदनुभवसिद्धं दुःखं ज्ञात्वा मृतार्चा धर्मविद ऋजवश्च भवन्तीति । एतच्च समस्तवेदिनो भाषन्त इति दर्शयति-'एव'मित्यादि, 'एवं' पूर्वोकप्रकारेण 'आहः' उक्तवन्तः, के एव-| माहुः?-समत्वदर्शिनः सम्यक्त्वदर्शिनः समस्तदर्शिनो वा, यदुद्देशकादेरारभ्योक्तं तदेवमूचुरित्यर्थः, कस्मात्त ऊचुरित्याह सम्ब. ४ -ते सब्वे' इत्यादि, यस्मात्ते सर्वेऽपि सर्वविदः 'प्रावादिकाः' प्रकर्षेण मर्यादया वदितुं शीलं येषां ते प्रावादिनः, त उद्देशक एव प्रावादिकाः-यथावस्थितार्थस्य प्रतिपादनाय वावदूकाः, 'दुःखस्य' शारीरमानसलक्षणस्य तदुपादानस्य वा कर्मणः 'कुशला' निपुणास्तदपनोदोपायवेदिनः सन्तः ते सर्वेऽपि ज्ञपरिजया परिज्ञाय हेयार्थस्य प्रत्याख्यानपरिज्ञामुदाहरन्ति, 'इतिः' उपप्रदर्शने, इत्येवं पूर्वोक्तनीत्या कर्मबन्धोदयसत्कर्मताविधानतः परिज्ञाय 'सर्वशः' सर्वैः प्रकारैः कुशलाः प्रत्यारूपानपरिज्ञामुदाहरन्ति, यदिवा मूलोत्तरप्रकृतिप्रकारैः सर्वैः परिज्ञायेति मूलप्रकारा अष्टौ उत्तरप्रकृतिपकारा अष्टपश्वाशदुत्तरं शतम् , अथवा प्रकृतिस्थित्यनुभावप्रदेशप्रकारैः, यदिवोदयप्रकारैर्बन्धसत्कर्माताकार्यभूतैरागामिवन्धसत्क-II मताकारणैश्च कर्म परिज्ञायेति, ते चामी उदयप्रकाराः, तद्यथा-मूलप्रकृतीनां त्रीण्युदयस्थानानि, अष्टविधं सप्तविधं चतुर्विधमिति, तत्राष्टापि कर्मप्रकृतीयोगपद्येन वेदयतोऽष्टविधं, तच्च कालतोऽनादिकमपर्यवसितमभव्यानां भव्यानां त्वनादिसपर्यवसितं सादिसपर्यवसितं चेति, मोहनीयोपशमे क्षये वा सप्तविधं, घातिक्षये चतुर्विधमिति । साम्प्रतमुत्तरप्रकृतीनामुदयस्थानान्युच्यन्ते, तत्र ज्ञानावरणीयान्तराययोः पश्चप्रकारं एकमुदयस्थानं, दर्शनावरणीयर द्वे, दर्शनचतुष्कस्योदयाच्चत्वारि अन्यतरनिद्रया सह पञ्च, वेदनीयस्य सामान्येनैकमुदयस्थानं सातमसातं वेति, विरोधाद्योगपद्योदयाभावः, मोहनीयस्य सामान्येन नवोदयस्थानानि, तद्यथा-दश नव अष्टौ सप्त षट् पञ्च चत्वारि द्वे एकं चेति, तत्र ॥१८९॥ दश मिश्यात्वं १ अनन्तानुबन्धी क्रोधोऽप्रत्याख्यानःप्रत्याख्यानावरणः सवलनश्चेत्येतत्क्रोधचतुष्टयम् ५ एवं मानादि स्यादेतत्-किमाल कम्, 'इतिः पाणिज्याद्यारम्भप्रवृत्तो यभारम्भस्तस्माजातमारम्भ 96+ श्रीआचाराङ्गवृत्तिः (शी०) A ॥१८९॥ + + Page #188 -------------------------------------------------------------------------- ________________ 127 चतुष्टयमपि योज्यं अन्यतरो वेदः ६ हास्यरतियुग्मम् अरतिशोकयुग्मं वा ८ भयं ९ जुगुप्सा १० चेति,भयजुगुप्सयोरन्यतराभावे नव, द्वयाभावेऽष्टौ, अनन्तानुवन्ध्यभावे सप्त, मिथ्यात्वाभावे षट् , अप्रत्याख्यानोदयाभावे पञ्च, प्रत्याख्यानावरणाभावे चत्वारि, परिवर्त्तमानयुगलाभावे सज्वलनान्यतरवेदोदये सति द्वे, वेदाभावे एकमिति, आयुषोऽप्येकमेवोदयस्थान चतुर्णामायुषामन्यतरदिति, नानो द्वादशोदयस्थानानि, तद्यथा-विंशतिः एकविंशतिः चतुर्विशतिः पञ्चविंशतिः षविंशतिः संप्तविंशतिः अष्टाविंशतिः एकोनत्रिंशत् त्रिंशत् एकत्रिंशत् नव अष्टौ चेति, तत्र संसारस्थानां सयोगिनां जीवानां दशोदयस्थानानि नानो भवन्ति, अयोगिनां तु चरमद्वयमिति, अत्र च द्वादश ध्रुवोदयाः कर्मप्रकृतयः, तद्यथा-तैजसकार्मणे शरीरे २ वर्णगन्धरसस्पर्शचतुष्टय ६ अगुरुलघु ७ स्थिरं ८ अस्थिरं ९ शुभं १० अशुभं ११ निर्माण १२ मिति, तत्र विंशतिरतीर्थकरकेवलिनः समुद्घातगतस्य कार्मणशरीरयोगिनो भवति, तद्यथा-मनुष्यगतिः १ पञ्चेन्द्रियजातिः २ त्रसं ३ वादरं ४ पर्याप्तकं ५ सुभगं ६ आदेयं ७ यशःकीर्तिरिति ८ध्रुवोदय १२ सहिता विंशतिः २०, एकविंशत्यादीनि तूदयस्थानानि एकत्रिंशत्पर्यन्तानि जीवगुणस्थानभेदादनेकभेदानि भवन्ति, तानि चेह ग्रन्धगौरवभयात् पत्येक नोच्यन्त इत्यत एकैकभेदावेदनं क्रियते, तत्रैकविंशतिः गतिः १ जातिः २ आनुपूर्वी ३ त्रसं ४ बादरं ५ पर्याप्तापर्याप्तयोरन्यतरत् ६ सुभगदुर्भगयोरन्यतरत् ७ आदेयानादेययोरन्यतरत् ८ यश-कीर्त्ययशाकीयोरन्यतरत् ९, एताश्च नव ध्रुवोदय १२ सहिता एकविंशतिः २१, चतुर्विंशतिस्तु तिर्यग्गतिः १ एकेन्द्रियजातिः २ औदारिकं ३ हुण्डसंस्थानं ४ उपघातं ५ प्रत्येद कसाधारणयोरन्यतरत् ६ स्थावरं ७ सूक्ष्मबादरयोरन्यतरत् ८ दुर्भग ९ अनादेयं १० अपर्याप्तकं ११ यशाकीर्त्ययशः CAKAC- AACANCREAST श्रीआचा- कोरन्यतर १२ दिति, तत्रैवापर्याप्तकापनयने पर्याप्तकपराघाताभ्यां प्रक्षिप्ताभ्यां पञ्चविंशतिः २५, षडिंशतिस्तु या- सम्य०४ राजवृत्तिः ऽसौ केवलिनो विंशतिरभिहिता सैवौदारिकशरीराङ्गोपाङ्गद्वयान्यतरसंस्थानाद्यसंहननोपघातप्रत्येकसहिता वेदितव्या मिश्रकाययोगे वर्तमानस्य २६, सैव तीर्थकरनामसहिता केवलिसमुद्घातवतो मिश्रकाययोगिन एव सप्तविंशतिः २७, सैव है। शी०) उद्देशक प्रशस्तविहायोगतिसमन्विताऽष्टाविंशतिः २८, तत्र तीर्थकरनामापनयने उच्छास १ सुस्वर २ पराघात ३ प्रक्षेपे सति | ॥१९॥ त्रिंशद्भवति ३०, तत्र सुस्वरे निरुद्धे एकोनत्रिंशत् २९, सैव त्रिंशत्तीर्थकरनामसहिता एकत्रिंशत् ३१, नवोदयस्तु मनुप्यगतिः १ पञ्चेन्द्रियजातिः २ त्रसं ३ बादरं ४ पर्याप्तकं ५ सुभगं ६ आदेयं ७ यशःकीर्ति ८ स्तीर्थकरमिति ९, एता अयोगितीर्थकरकेवलिनः, एता एव तीर्थकरनामरहिता अष्टाविति ८, गोत्रस्यैकमेव सामान्येनोदयस्थानं, उच्चनीचयोरन्यतर, यौगपधेनोदयाभावो विरोधादिति, तदेवमुदयभेदैरनेकप्रकारतां कर्मणः परिज्ञाय प्रत्याख्यानपरिज्ञामदाहरन्तीति ॥ यदि नाम कर्मपरिज्ञामुदाहरन्ति ततः किं कार्यमित्याह इह आणाकंखी पंडिए अणिहे, एगमप्पाणं संपेहाए धुणे सरीरं, कसेहि अप्पाणं जरेहि अप्पाणं,-जहा जुन्नाइं कट्टाई हव्ववाहो पमत्थइ । एवं अत्तसमाहिए अणिहे, विगिंच कोहं अविकंपमाणे (सू० १३५) ॥१९ ॥ 'इह' अस्मिन् प्रवचने आज्ञामाकावितुं शीलमस्येति आज्ञाकाङ्की-सवज्ञापदेशानुष्ठायी, यश्चैवम्भूतः स 'पण्डितो' विदितवेद्यः अस्निहो भवति, स्निह्यते-श्लिष्यतेऽष्टप्रकारेण कर्मणेति स्निहो न स्निहोऽस्त्रिहः, यदिवा स्निह्यतीति स्निहोरागवान् यो न तथा सोऽस्निहः, उपलक्षणार्थत्वाञ्चास्य रागद्वेषरहित इत्यर्थः, अथवा निश्चयेन हन्यत इति निहतः भाव| रिपुभिरिन्द्रियकषायकर्मभिः यो न तथा सोऽनिहतः, इह प्रवचने आज्ञाकानी पण्डितो भावरिपुभिरनिहतो, नान्यत्र, * यश्चानिहतः स परमार्थतः कर्मणः परिज्ञाता। यश्चैवम्भूतः स किं कुर्यादित्याह-एगमप्पाण' मित्यादि, सोऽनिहतोड स्निहो वा आत्मानमेकं धनधान्यहिरण्यपुत्रकलत्रशरीरादिव्यतिरिक्तं 'संप्रेक्ष्य' पर्यालोच्य धुनीयाच्छरीरक, सम्भावनायां लिड्, सर्वस्मादात्मानं व्यतिरिक्तं पश्यतः सम्भाव्यत एतच्छरीरविधूननमिति, तच्च कुर्वता संसारस्वभावकत्वभावनवरूपा भावयितव्येति-"संसार एवायमनर्थसारः, कः कस्य कोऽत्र स्वजनः परो वा ? । सर्वे भ्रमन्तः स्वजनाः परे च, भवन्ति भूत्वा न भवन्ति भूयः॥१॥ विचिन्त्यमेतद्भवताऽहमेको, न मेऽस्ति कश्चित्पुरतो न पश्चात् । स्वकर्मभिर्धा[न्तिरियं ममैव, अहं पुरस्तादहमेव पश्चात् ॥ २॥ सदैकोऽहं न मे कश्चित् , नाहमन्यस्य कस्यचित् । न तं पश्यामि यस्याहं, नासौ भावीति यो मम ॥ ३॥” तथा-एकः प्रकुरुते कर्म, भुनत्त्येकश्च तत्फलम् । जायते म्रियते चैक, एको याति भवान्तरम् ॥ १॥ इत्यादि, किं च-कसेहि अप्पाणं जरेहि अप्पाणं' परव्यतिरिक्त आत्मा शरीरं तत् कष्टतपश्चरणादिना कृशं कुरु, यदिवा 'कष' कस्मै कर्मणेऽलमित्येवं पर्यालोच्य यच्छक्नोषि तत्र नियोजयेदित्यर्थः, तथा 'जर' शरीरकं जरीकुरु, तपसा तथा कुरु यथा जराजीणमिव प्रतिभासते, विकृतिपरित्यागद्वारेणात्मानं निःसारतामापादयेदित्यर्थः, | किमर्थमित्येतदिति चेदाह-'जहा' इत्यादि, यथा 'जीर्णानि' निःसाराणि काष्ठानि 'हव्यवाहो' हुतभुक्प्रमश्नाति-शीघ्रं | Page #189 -------------------------------------------------------------------------- ________________ - - 128 श्रीआचारावृत्तिः (सी०) *** * सम्य०४ उद्देशका ॥१९१॥ भस्मसात् करोति, दृष्टान्तं प्रदर्श्य दार्शन्तिकमाह-एवं अत्तसमाहिए' 'एवम्' अनन्तरोक्तदृष्टान्तप्रकारेणात्मना समाहितः आत्मसमाहितः, ज्ञानदर्शनचारित्रोपयोगेन सदोपयुक्त इत्यर्थः, आत्मा वा समाहितोऽस्येत्यात्मसमाहितः, सदा शुभव्यापारवानित्यर्थः, आहिताग्यादिदर्शनादापत्वाद्वा निष्ठान्तस्य परनिपातः, यदिवा प्राकृते पूर्वोत्तरनिपातोऽतन्त्रः, समाहितात्मेत्यर्थः, 'अनिहः' स्नेहरहितः संस्तपोऽग्निना कर्मकाष्ठं दहतीति भावार्थः ॥ एतदेव दृष्टान्तदान्तिकगतमर्थ नियुक्तिकारो गाथयोपसञ्जिघृक्षुराहजह खलु झुसिरं कहूँ सुचिरं सुकं लहुं डहइ अग्गी। तह खलु खवंति कम्मं सम्मचरणे ठिया साह॥२३४॥ __गतार्था । अत्र चास्त्रिहपदेन रागनिवृत्तिं विधाय द्वेषनिवृत्तिं विधित्सुराह-'विगिंच कोह'मित्यादि, कारणेऽकारणे वातिराध्यवसायः क्रोधः तं परित्यज, तस्य च कार्य कम्पनं तत्प्रतिषेधं दर्शयति-अविकम्पमानः ॥ किं विगणय्यैतत्कुर्या|| दित्याह इमं निरुद्धाउयं संपेहाए, दुक्खं च जाण अदु आगमेस्सं, पुढो फासाई च फासे, लोयं च पास विफंदमाणं, जे निव्वुडा पावेहिं कम्मेहिं अणियाणा ते वियाहिया, तम्हा अतिविज्जो नो पडिसंजलिजासि तिबेमि (सू० १३६) चतुर्थे तृतीयः॥४-३॥ 'इदं' मनुष्यत्वं 'निरुद्धायुष्क' निरुद्धं-परिगलितमायुष्क 'सम्प्रेक्ष्य पर्यालोच्य क्रोधादिपरित्यागं विदध्यात्, किं च -दुक्ख' मित्यादि, क्रोधादिना दन्दह्यमानस्य यन्मानसं दुःखमुत्पद्यते तजानीहि, तजनितकर्मविपाकापादितं चागामि दुःखं सम्प्रेक्ष्य क्रोधादिकं प्रत्याख्यानपरिज्ञया जानीहि, परित्यजेरित्यर्थः, आगामिदुःखस्वरूपमाह-'पुढो' इत्यादि, पृथक् सप्तमनरकपृथिवीसम्भवशीतोष्णवेदनाकुम्भीपाकादियातनास्थानेषु 'स्पर्शान्' दुःखानि, चः समुच्चये, न केवलं क्रोधाध्मातस्तस्मिन्नेव क्षणे दुःखमनुभवतीत्यागामीनि पृथग् दुःखानि च स्पृशेद्-अनुभवेत् , तेन चातिदुःखेनापरोऽपि लोको दुःखित इत्येतदाह-'लोयं च' इत्यादि, न केवलं क्रोधादिविपाकादात्मा दुःखान्यनुभवति, लोकं च शारीरमानसदुःखापन्नं विस्पन्दमानमस्वतन्त्रमितश्चेतश्च दुःखप्रतीकाराय धावन्तं 'पश्य' विवेकचक्षुषाऽवलोकय । ये त्वेवं न ते किम्भूता भवन्तीत्यत आह-'जे निव्वुडा' इत्यादि, ये तीर्थकरोपदेशवासितान्तःकरणा विषयकषायाम्युपशमानिवृताःशीतीभूताः पापेषु कर्मसु 'अनिदानाः' निदानरहितास्ते परमसुखास्पदतया व्याख्याताः, औपशमिकसुखभाक्त्वेन प्रसिद्धा इत्यर्थः, यत एवं ततः किमित्याह-'तम्हा' इत्यादि, यस्माद्रागद्वेषाभिभूतो दुःखभाग्भवति तस्मादतिविद्वान्विदितागमसद्भावः सन्न प्रतिसवले:-क्रोधाग्निनाऽऽत्मानं नोद्दीपयेः, कषायोपशमं कुर्वित्यर्थः । इतिरधिकारपरिसणप्तौ, अवीमीति पूर्ववत्, सम्यक्त्वाध्ययने तृतीयोदेशकटीका समाप्तेति । ॥॥१९ ॥ *SATTACK+CAN+KA+NAGAR%%AAR श्रीआचारावृत्तिः (शी०) ॥१९२॥ उक्तस्तृतीयोद्देशकः, साम्प्रतं चतुर्थ आरभ्यते, अस्य चायमभिसम्बन्धः-इहानम्सरोदेशके निरवधं तपोऽभिहितं, तश्चा-18 विकलं सत्संयमव्यवस्थितस्य भवतीत्यतः संयमप्रतिपादनाय चतुर्थोद्देशक इत्यनेन सम्बन्धेनायातस्यास्योद्देशस्यादि सूत्रम् आवीलए पवीलए निप्पीलए जहित्ता पुव्वसंजोगं हिच्चा उवसमं, तम्हा अविमणे सम्य०.४ वीरे, सारए समिए सहिए सया जए, दुरणुचरो मग्गो वीराणं अनियगामीणं, उहशका३ विगिंच मंससोणियं, एस पुरिसे दविए वीरे, आयाणिज्जे वियाहिए, जे धुणाइ समुस्सयं वसित्ता बंभचेरंसि (सू० १३७) आडीषदर्थे, ईषत्पीडयेद् अविकृष्टेन तपसा शरीरकमापीडयेद्, एतच्च प्रथमप्रव्रज्याऽवसरे, तत ऊद्धेमधीतागमः परिणतार्थसद्भावः सन् प्रकर्षेण विकृष्टतपसा पीडयेरपीडयेत्, पुनरध्यापितान्तेवासिवर्गः सक्रामितार्थसारः शरीरं तित्यक्षु सार्द्धमासक्षपणादिभिः शरीरं निश्चयेन पीडयेन्निष्पीडयेत्, स्यात्-कर्मक्षयार्थ तपोऽनुष्ठीयते, स च पूजालाभख्यात्यर्थेन तपसा न भवत्यतो निरर्थक एव शरीरपीडनोपदेश इत्यतोऽन्यथा व्याख्यायते-कम्मैव कार्मणशरीरं वा आपीडयेत्प्रपीडये-|| निष्पीडयेत् ,अत्रापीषदर्थादिका प्रकर्षगतिरवसेया,यदिवा आपीडयेत्कर्म अपूर्वकरणादिकेषु सम्यग्दृष्ट्यादिषु गुणस्थानकेषु, ततोऽपूर्वकरणानिवृत्तिबादरयोः प्रपीडयेत् , सूक्ष्मसम्परायावस्थायां तु निष्पीडयेत् , अथवा आपीडनमुपशमश्रेण्यां प्रपीडनं क्षपक श्रेण्यां निष्पीडनं तु शैलेश्यवस्थायामिति । किं कृत्वैतत्कुर्यादित्याह-'जहिता' इत्यादि, पूर्वः संयोगः पूर्वसंयोगो-धनधान्यहिरण्यपुत्रकलत्रादिकृतस्तं त्यक्त्वा, यदिवा पूर्वः-असंयमोऽनादिभवाभ्यासात्तेन संयोगः पूर्वसंयोगस्तं त्यक्त्वा 'आवीलये'दित्यादिसम्वन्धः, किं च-'हिच्चा'इत्यादि, "हि गता'वित्यस्मात् पूर्वकाले क्त्वा 'हित्वा' गत्वा, किं| हा॥१९२॥ Page #190 -------------------------------------------------------------------------- ________________ - 129 * तत् ?-उपशम-इन्द्रियनोइन्द्रियजयरूपं संयम वा 'गत्वा' प्रतिपद्यापीडयेदिति वर्त्तते, इदमुक्तं भवति-असंयमं त्यक्त्वा संयम प्रतिपद्य तपश्चरणादिनाऽऽत्मानं कर्म वाऽऽपीडयेत् प्रपीडयेन्निष्पीडयेदिति, यतः कर्मापीडनार्थमुपशमप्रतिपत्तिस्ता|तिपत्तौ चाविमनस्कतेत्याह-'तम्हा' इत्यादि, यस्मात्कर्मक्षयायासंयमपरित्यागस्तत्परित्यागे चावश्यंभावी संयमस्तत्र च न चित्तवैमनस्यमिति, तस्मादविमना विगतं भोगकषायादिष्वरतौ वा मनो यस्य स विमना यो न तथा सोऽविमनाः, कोऽसौ?, वीरः कर्मविदारणसमर्थः, । अविमनस्कत्वाच्च यत्स्यात्तदाह-'सारए' इत्यादि, सुष्टवा-जीवनमर्यादया संयमानु-18 छाने रतः स्वारतः, पञ्चभिः ममितिभिः समितः, सह हितेन सहितो ज्ञानादिसमन्वितो या सहितः, 'सदा' सर्वकालं सकृदारोपितसंयमभारः संस्तत्र ‘यतेत' यत्नवान् भवेदिति । किमर्थ पुनः पौनःपुन्यन संयमानुष्ठानं प्रत्युपदेशो दीयते । इत्याह-'दुरनुचरो' इत्यादि, दुःखेनानुचर्यत इति दुरनु-नरः, कोऽसौ ?-मार्गः-संयमानुष्ठानविधिः, केषां ?-'वीराणाम्' अप्रमत्तयतीनां, किम्भूतानामित्याह-'अणियट्ट' इत्यादि, अनिवों-मोक्षस्तत्र गन्तुं शीलं येषां ते तथा तेषामिति, यथा * च तन्मार्गानुचरणं कृतं भवति तद्दर्शयति-विगिंच' इत्यादि, मांस' शोणितं दर्पकारि विकृष्टतपोऽनुष्ठानादिना 'विवेचय' पृथक्कुरु, तद्भासं विधेहीतियावत् , एवं वीराणां मार्गानुचरणं कृतं भवतीति भावः । यश्चैवम्भूतः स के गुणमवाप्नुयादित्याह-'एस' इत्यादि, 'एष' मांसशोणितयोरपनेता पुरि शयनात् पुरुषः द्रवः-संयमः स विद्यते यस्यासौ द्रविका, म. त्वर्थीयष्ठन् , द्रव्यभूतो वा मुक्तिगमनयोग्यत्वात् , कर्मारिपुविदारणसहिष्णुत्वाद्वीर इति, मांसशोणितापचयप्रतिपादनाच्च तदुत्तरेषामपि मंदआदीनामपचय उक्त एव द्रष्टव्यः, तद्भावभावित्वात्तेषामिति । किं च 'आयाणिजे' इत्यादि, स वी-1 द्रष्टव्यः, तनावभाविवाष्णवादीर इति, मांसशील यस्यासौ दविका, म मा.सू. ३३ काक तक श्रीआना-राणां मार्ग प्रतिपन्नः मांसशोणितयोरपनेता मुमुक्षूणामादानीयो-ग्राह्य आदेयवचनश्च व्याख्यात इति। कश्चैवम्भूत इत्याह || सम्य०४ निवृत्तिः -'जे धुणाई' इत्यादि, 'ब्रह्मचर्ये' संयमे मदनपरित्यागे वोषित्वा यः 'समुच्छ्रयं' शरीरकं कर्मोपचयं वा तपश्चरणा(शी०) दिना 'धुनाति' कृशीकरोति स आदानीय इति विविधमाख्यातो व्याख्यात इति सम्बन्धः ॥ उक्ता अप्रमत्ताः, तद्विध शर्मणस्तु प्रमत्तानभिधित्तुराह||१९३ ॥ ___ नित्तेहिं पलिच्छिन्नेहिं आयाण सोयगढिए बाले, अवोच्छिन्नबंधणे अणभिकंतसंजोए तमंसि अवियाणओ आणाए लंभो नस्थि तिबेमि ( सू० १३८) नयत्यर्थदेशम्-अर्थक्रियासमर्थमर्थमाविर्भाश्यन्तीति नेत्राणि-चक्षुरादीनीन्द्रियाणि तैः परिच्छिन्नैः-यथास्वं विषयग्रहणं प्रति निरुद्धैः सद्भिरादानी योऽपि भूत्वोषित्वा ब्रह्मचर्ये पुनर्मोहोदयादादानस्रोतोगृद्धः-आदीयते-सावद्यानुष्ठानेन स्वीकि-1, यत इत्यादानं-कर्म संसारबीजभूतं तस्य स्रोतांसि-इन्द्रियविषया मिथ्यात्वाविरतियमादकवाययोगा वा तेषु गृद्धःअध्युपपन्नः स्यात्, कोऽसौ ?-वालः' अज्ञः रागद्वेषमहामोहाभिभूनान्तःकरणः। यश्चादानस्रोतोद्धः स किम्भूतः स्यादित्याह-'अब्बोच्छिन्नबंधणे' इत्यादेि, अव्यवच्छिन्नं जन्मशतानुवृत्ति बन्धनम्-अष्टप्रकारं कर्म यस्य स तथा, किं च -'अणभिकंत' इत्यादि, अनभिकान्तः-अनति लड्वितः संयोगो धनधान्य हिरण्यपुत्र कलवादिकृतोऽसंयमसंयोगो वा ॥१९ ॥ येनासावनभिकान्तसंयोगः तस्य चैवम्भूतस्येन्द्रियानुकूल्यरूपे मोहात्मके वा तमसि वर्तमानस्यात्महितं मोक्षोपायं वाऽविजानत आज्ञायाः-तीर्थकरोपदेशस्य लाभो नास्तीत्येतदहं ब्रवीमि तीर्थकरवचनोपलब्धसद्भाव इति, यदिवाऽऽज्ञा बोधिः सम्यक्त्वम्, अस्तिशब्दश्चायं निपातस्त्रिकालविषयी, तेनायमर्थः-तस्यानभिकान्तसंयोगस्य भावतमसि वर्तमानस्य बोधिलाभो नासीनास्ति न भावीति । एतेदवाह जस्स नत्थि पुरा पच्छा मज्झे तस्स कुओ सिया ?, से हु पन्नाणमंते बुद्धे आरंभोवरए, संममेयंति पासह, जेण बंधं वहं घोरं परियावं च दारुणं पलिछिंदिय बाहिरगं च सोयं, निकंमदंसी इह मच्चिएहिं, कम्माणं सफलं दट्टण तओ निजाइ वेयवी (सू० १३९) यस्य कस्यचिदविशेषितस्य कर्मादानस्रोतोगृद्धस्य बालस्याव्यवच्छिन्नबन्धनस्यानभिकान्तसंयोगस्याज्ञानतमसि वर्तमानस्य 'पुरा' पूर्वजन्मनि बोधिलाभो नास्ति-सम्यक्त्वं नासीत् 'पश्चादपि' एण्येऽपि जन्मनि न भावि 'मध्ये मध्यजन्मनि तस्य कुतः स्यात् इति ?, एतदुक्तं भवति-यस्यैव पूर्व बोधिलाभः संवृत्तो भविष्यति वा त त्यैव वर्तमानकाले भवति, येन हि सम्यक्त्वमास्वादितं पुनर्मिथ्यात्वोदयात्तच्यवते तस्यापार्द्धपुद्गलपरावर्तेनापि कालेनावश्यं तत्सद्भावात्, न ह्ययं सम्भवोऽस्ति प्रच्युतस्य सम्यक्त्वस्य पुनरसम्भव एवेति, अथवा निरुद्धेन्द्रियोऽपि आदानस्रोतोगृद्ध इत्युक्तः, तद्विपर्ययभूतस्य त्वतिक्रान्तसुखस्मरणमकुर्वतः आगामि च दिव्याङ्गनाभोगमनभिकाङ्कतो वर्तमान सुखाभिष्वङ्गोऽपि नैव स्यादित्वेतदर्शयितुमाह-'जस्स नत्थि' इत्यादि, यस्य भोगविपाकवेदिनः पूर्वभुकानुस्मृतिर्नास्ति नापि पाश्चात्य काल +sce-%ACCANALOOK Page #191 -------------------------------------------------------------------------- ________________ श्रीआचाराङ्गवृत्तिः (शी० ) ॥ १९४ ॥ श्रीआचाराङ्गवृत्तिः (शी०) ॥ १९५ ॥ 130 भोगाभिलाषिता विद्यते तस्य व्याधिचिकित्सारूपान् भोगान भावयतो 'मध्ये' वर्त्तमानकाले कुतो भोगेच्छा स्यात् ?, मोहनीयोपशमान्नैव स्यादित्यर्थः । यस्य तु त्रिकालविषया भोगेच्छा निवृत्ता स किम्भूतः स्यादित्याह - ' से हु' इत्यादि, 'हु:' यस्मादर्थे यस्मान्निवृत्तभोगाभिलाषस्तस्मात्स प्रज्ञानवान् प्रकृष्टं ज्ञानं प्रज्ञानं - जीवाजीवादिपरिच्छेत्तृ तद्विद्यते यस्यासौ प्रज्ञानवान्, यत एव प्रज्ञानत्रानत एव बुद्ध:- अवगततत्त्वो, यत एवम्भूतोऽत एवाह - ' आरंभोवरए' सावद्यानुष्ठान मारम्भस्तस्मादुपरत आरम्भोपरतः । एतच्चारम्भोपरमणं शोभनमिति दर्शयन्नाह - 'सम्म' मित्यादि, यदिदं सावद्यारम्भोपरमणं सम्यगेतत् शोभनमेतत् सम्यक्त्वकार्यत्वाद्वा सम्यक्त्वमेतदित्येवं पश्यत एवं गृह्णीत यूयमिति । किमि - त्यारम्भोपरमणं सम्यगिति चेदाह - 'जेण' इत्यादि, येन कारणेन सावद्यारम्भप्रवृत्तो बन्धं निगडादिभिः वधं कशादिभिः 'घोरं ' प्राणसंशयरूपं 'परितापं' शारीरमानसं 'दारुणं' असह्यमवाप्नोत्यत आरम्भोपरमणं सम्यग्भूतं कुर्यात् किं | कृत्वेत्याह- 'पलिच्छिन्दि' इत्यादि, 'परिच्छिन्द्य' अपनीय, किं तत् ? - 'स्रोतः' पापोपादानं, तच्च बाह्यं धनधान्यहिरण्यपुत्रकलत्रादिरूपं हिंसाद्याश्रवद्वारात्मकं वा, चशब्दादान्तरं च रागद्वेषात्मकं विषयपिपासारूपं वेति, किं च- 'णिक्कम्मदंसी' त्यादि, निष्क्रान्तः कर्म्मणो निष्कर्म्मा-मोक्षः संवरो वा तं द्रष्टुं शीलमस्येति निष्कर्म्मदर्शी, 'इहे'ति संसारे मर्त्येषु मध्ये य एव निष्कर्ष्मदर्शी स एव बाह्याभ्यन्तरस्रोतसश्छेत्तेति स्यात् । किमभिसन्ध्य स बाह्याभ्यन्तरसंयोगस्य छेत्ता | निष्कर्म्मदर्शी वा भवेत् इत्यत आह- 'कम्माणं' इत्यादि, मिथ्यात्वाविरतिप्रमादकषाययोगैः क्रियन्ते - बध्यन्त इति क| म्र्माणि-ज्ञानावरणीयादीनि तेषां सफलत्वं दृष्ट्वा स वा निष्कर्म्मदर्शी वेदविद्वा कर्म्मणां फलं दृष्ट्वा तेषां च फलं -ज्ञानावरणीयस्य ज्ञानावृतिः दर्शनावरणस्य दर्शनाच्छादनं वेदनीयस्य विपाकोदयजनिता वेदनेत्यादि, ननु च न सर्वेषां कर्म्मणां विपाकोदय मिच्छन्ति, प्रदेशानुभवस्यापि सद्भावात् तपसा च क्षयोपपत्तेरित्यतः कथं कर्म्मणां सफलत्वं ?, नैष दोषो, नात्र प्रकारकात्सूर्यमभिप्रेतम्, अपितु द्रव्यकात्सूर्य, तच्चास्त्येव, तथाहि - यद्यपि प्रतिबन्धव्यक्ति न विपाकोदयस्तथाप्यष्टानामपि कर्मणां सामान्येन सोऽस्त्येवेत्यतः कर्म्मणां सफलत्वमुपलभ्यते, तस्मात् कर्म्मणस्तदुपादानादात्रवाद्वा निश्चयेन याति निर्याति-निर्गच्छति, तन्न विधत्त इतियावत्, कोऽसौ ? - ' वेदविद्' वेद्यते सकलं चराचरमनेनेति वेद:आगमस्तं वेत्तीति वेदवित. सर्वज्ञोपदेशवर्त्तीत्यर्थः ॥ न केवलस्य ममैवायमभिप्रायः, सर्वेषामेव तीर्थकराणामयमाशय इति दर्शयितुमाह जे खलु भो ! वीरा ते समिया सहिया सयाजया संघडदंसिणो आओवरया अहातहं लोयं उवेहमाणा पाईणं पडिणं दाहिणं उईणं इय सच्चंसि परि (चिए) चिहिंसु, सा. हिस्सामो नाणं वीराणं समियाणं सहियाणं सयाजयाणं संघडदंसीणं आओवरयाणं अहातहं लोयं समुवेहमाणाणं किमत्थि उवाही ?, पासगस्स न विज्जइ नत्थित्तिबेमि (सू०१४०) ॥ चतुर्थे चतुर्थः ४-४ । इति सम्यक्त्वाध्ययनम् ॥ ४ ॥ यदिवा उक्तः सम्यग्वादो निरवद्यं तपश्चारित्रं च अधुना तत्फलमुच्यते- 'जे खलु' इत्यादि, खलुशब्दो वाक्याल - ङ्कारे, ये केचनातीतानागतवर्त्तमानाः 'भो' इत्यामन्त्रणे 'वीराः ' कम्र्म्मविदारणसहिष्णवः समिताः समितिभिः सहिता | ज्ञानादिभिः सदा यताः सत्संयमेन 'संघडदंसिणो 'ति निरन्तरदर्शिनः शुभाशुभस्य आत्मोपरताः पापकर्म्मभ्यो यथा तथा अवस्थितं 'लोकं' चतुर्द्दशरज्वात्मकं कर्म्मलोकं वोपेक्षमाणाः - पश्यन्तः सर्वासु प्राच्यादिषु दिक्षु व्यवस्थिता इत्येवंप्रकाराः 'सत्य' मिति ऋतं तपः संयमो वा तत्र परिचिते - स्थिरे तस्थुः स्थितवन्तः, उपलक्षणार्थत्वात् त्रिकालविषयता द्रष्टव्या, तत्रातीते काले अनन्ता अपि सत्ये तस्थुः वर्त्तमाने पञ्चदशसु कर्मभूमिषु सङ्ख्येयास्तिष्ठन्ति अनागते अनन्ता अपि स्थास्यन्ति तेषां चातीतानागतवर्त्तमानानां सत्यवतां यज्ज्ञानं योऽभिप्रायस्तदहं कथयिष्यामि भवतां शृणुत यूयं, किम्भूतानां तेषां ? - 'वीराणा' मित्यादीनि विशेषणानि गतार्थानि किम्भूतं ज्ञानमिति चेदाह किं प्रश्ने 'अस्ति' विद्यते ?, कोऽसौ ? - ' उपाधिः ' कर्म्म जनितं विशेषणं, तद्यथा - नारकस्तिर्यग्योनः सुखी दुःखी सुभगो दुर्भगः पर्याप्तकोऽपर्याप्तक | इत्यादि, आहोस्विन्न विद्यत इति परमतमाशङ्क्य त ऊचुः - 'पश्यकस्य' सम्यग्वादादिकमर्थं पूर्वोपात्तं पश्यतीति पश्यः स एव पश्यकस्तस्य कर्म्मजनितोपाधिर्न विद्यते, इत्येतदनुसारेणाहमपि ब्रवीमि न स्वमनीषिकयेति । गतः सूत्रानुगमः, तद्गतौ च समाप्तश्चतुर्थोद्देशको, नयविचारातिदेशात् समाप्तं सम्यक्त्वाध्ययनं चतुर्थमिति ॥ ग्रं० ६२० ॥ For Private Personal Use Only सम्य● ४ उद्देशकः३ ॥ १९४ ॥ सम्य० ४ उद्देशकः‍ ॥ १९५ ॥ Page #192 -------------------------------------------------------------------------- ________________ 131 % ॐ% ST लोक.. अथ लोकसाराख्यं पञ्चममध्ययनम् । उक्तं चतुर्थमध्ययनं, साम्प्रतं पश्चममारभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तराध्ययने सम्यक्त्वं प्रतिपादितं तदन्तर्गत च ज्ञानं, तदुभयस्य च चारित्रफलत्वात् तस्यैव च प्रधानमोक्षाङ्गतया लोकसारत्वात् तत्प्रतिपादनार्थमिदमुपक्रम्यत इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्योपक्रमादीनि चत्वार्यनुयोगद्वाराणि भवन्ति, तत्रोपक्रमेऽर्थाधिकारो द्वेधा, तत्राप्यध्ययनार्थाधिकारोऽभिहितः, उद्देशार्थाधिकारं तु नियुक्तिकारः प्रतिपिपादयिषुराहहिंसगविसयारंभग एगचरुत्ति न मुणी पढमगंमि । विरओ मुणित्ति बिइए अविरयवाई परिग्गहिओ ॥२३६॥ तइए एसो अपरिग्गहो य निविनकामभोगो य । अव्वत्तस्संगचरस्स पञ्चवाया चउत्थंमि ॥२३७॥ हरओवमो य तवसंघरगुत्ती निस्संगया य पंचमए । उम्मग्गवजणा छट्टगंमि तह रागदोसे य ॥ २३८॥ | हिनस्तीति हिंसकः आरम्भणमारम्भो विषयाणामारम्भोऽस्येति विषयारम्भकः, व्यधिकरणस्यापि गमकत्वात्समासः, ण्वुलन्तस्य वा याजकादिदर्शनात् समासो, विषयाणामारम्भको विषयारम्भक इति, हिंसकश्च विषयारम्भकश्चेति विगृह्य समाहारद्वन्द्वः, प्राकृतत्वात्पुंल्लिङ्गता, अयमों-हिंसकः प्राणिनां विषयारम्भकश्च विषयार्थ सावद्यारम्भप्रवृत्तश्च न मुनिः, तथा विषयार्थमेव एक एव चरत्येकचरः स च न मुनिरिति, एतदधिकारत्रयं प्रथमोद्देशके १, द्वितीये तु हिंसादिपापस्था-| नकेभ्यो विरतो मुनिर्भवतीत्ययमर्थाधिकारः, वदनशीलो वादी अविरतस्य वादी अविरतवादी परिग्रहवान् भवतीत्येतश्रीआचा- चात्रोद्देशके प्रतिपादयिष्यत इति २, तृतीये त्वेष एव विरतो मुनिरपरिग्रहो भवतीति निर्विण्णकामभोगश्चेत्ययमर्थाधिरावृत्तिः कारः ३, चतुर्थे त्वव्यक्तस्य-अगीतार्थस्य सूत्रार्थापरिनिष्ठितस्य प्रत्यपाया भवन्तीत्ययमाधिकारः ४, पश्चमके तु ह्रदो(शी०) पमेन साधुना भाव्यं, यथा हि ह्रदो जलभृतोऽप्रतिस्रवः प्रशस्यो भवति, एवं साधुरपि ज्ञानदर्शनचारित्रभृतो विस्रोत सिकारहित इति, तथा तपःसंयमगुप्तयो निःसङ्गता चेत्ययमर्थाधिकारः ५, षष्ठे तून्मार्गवर्जना-कुदृष्टिपरित्यागः, तथा राग॥१९६॥ द्वेषौ च त्याज्यावित्ययमर्थाधिकारः ६, इति गाथात्रयार्थः॥ नामनिष्पन्ने तु निक्षेपेऽत्र द्विधा नाम-आदानपदेन गौणं चेति, एतत् द्विविधमपि नियुक्तिकारः प्रतिपादयितुमाह___ आयाणपएणावंति गोण्णनामेण लोगसारुत्ति । लोगस्स य सारस्स य चउक्कओ होइ निक्खेवो ॥ २३९॥ आदीयते-प्रथममेव गृह्यत इत्यादानं तच्च तसदं च आदानपदं तेन करणभूतेनावन्तीत्येतनाम, अध्ययनादावावन्तीशब्दस्योच्चारणाद् , गुणैर्निष्पन्नं गोणं तच्च तन्नाम च गौणनाम तेन हेतुना लोकसार इति, लोकस्य-चतुई शरज्ज्वात्मकस्य सारः-परमार्थो लोकसारः द्विपदं नामेत्यतः लोकस्य सारस्य च प्रत्येकं चतुष्कको निक्षेपो भवति, तद्यथा-नामलोको यस्य कस्यचिल्लोक इति नाम क्रियते, स्थापनालोकश्चतुर्दशरज्ज्वात्मकस्य लोकस्य स्थापना गाथात्रयादवसेया, तञ्चतत्-तिरिअं चउरो दोसुं छद्दोसुं अट्ठ दस य एकेके । बारस दोसुं सोलस दोसुं वीसा य चउसुं तु ॥ १ ॥ पुणरवि सोलस दोसुं बारस दोसुं तु हुंति नायव्वा । तिसु दस तिसु अठच्छ य दोसु दोसुं तु चत्तारि ॥२॥ ओयरिअ लोअमज्झा चउरो चउरो य सम्वहिं णेया । तिअ तिअ दुग दुग एकेकगं च जा सत्तमीए उ ॥ ३॥ द्रव्यलोको जीवपुगलधर्माधर्माकाशकालात्मकः षडिधः भावलोकस्त्वौदयिकादिषड्भावात्मकः सर्वद्रव्यपर्यायात्मको वा । सारोऽपि नामादि चतुर्विधः, तत्र नामस्थापने सुगमत्वादनादृत्य द्रव्यसारप्रतिपादनायाह सञ्चस्स थूल गुरुए मज्झे देसप्पहाण सरिराई । धण एरंडे वहरे खहरं च जिणादुरालाई ॥२४॥ ___ अत्र पूर्वार्द्धपश्चार्द्धयोर्यथासख्यं लगनीयं, सर्वस्वे धनं सारभूतं, तद्यथा-कोटिसारोऽयं पञ्चकपर्दकसारो वा, स्थूले एरण्डः सारः, सारशब्दोऽत्र प्रकर्षवाची, स्थूलानां मध्ये एरण्डो भिण्डो वा प्रकर्षभूतः, गुरुत्वे वज्र, मध्ये खदिरः, देशे | आम्रवृक्षो वेणुर्वा, प्रधाने यो यत्र प्रधानभावमनुभवति सचित्तोऽचित्तो मिश्रश्चेति, सचित्तो द्विपदश्चतुष्पदोऽपदश्चेति, द्विपदेषु जिनः चतुष्पदेषु सिंहः अपदेषु कल्पवृक्षः, अचित्तेषु वैडूर्यो मणिः, मिश्रेषु तीर्थकर एव विभूषितः, शरीरेष्वौदारिकं मुक्तिगमनयोग्यत्वाद्विशिष्टरूपापत्तेश्च, आदिग्रहणात् स्वामित्वकरणाधिकरणेषु सारता योज्या, तद्यथा-स्वामित्वे गोरसस्य घृतं सारभूतं, करणत्वे मणिसारेण मुकुटेन शोभते राजा, अधिकरणे दनि घृतं जले पद्ममुत्थितमित्यादिगाथार्थः ॥ भावसारप्रतिपादनायाह भावे फलसाहणया फलओ सिद्धी सुहुत्तमवरिहा । साहणय नाणदंसणसंजमतवसा तहिं पगयं ॥ २४१॥ | "भावे' भावविषये सारे चिन्त्यमाने फलसाधनता सारः फलम्-अर्थक्रियावाप्तिस्तस्य साधनता फलसाधनता-फलाकार्थमारम्भे प्रवर्तन ततः फलावाप्तिः धानं, फलतोऽप्यनैकान्तिकानात्यन्तिकरूपात् सांसारिकात्सकाशात्तद्विपर्यस्तं फलं सारः, किं तत् ?-सिद्धिः, किम्भूताऽसौ ?-'उत्तमसुखवरिष्ठा' उत्तम च तदात्यन्तिकैकान्तिकानाबाधत्वात् सुखं च ॥१९६७ Page #193 -------------------------------------------------------------------------- ________________ 132 k ॐ - - - - -- - श्रीआचा- उत्तमसुखं तेन वरिष्ठा-वरतमा, तत्साधनानि च गाथाशकलेन दर्शयति-साधनकानि' प्रकृष्टोपकारकाणि ज्ञानदर्शनसं-II लोक०५ रावृत्तिः यमतपसि, तस्मिंश्च भावसारे सिद्धाख्यफलसाधने ज्ञानादिके प्रकृतं ज्ञानदर्शनचारित्रेण भावसाररूपेणात्राधिकार इति (शी०) गाथार्थः ।। तस्यैव ज्ञानादेः सिद्ध्युपायस्य भावसारतां प्रतिपादयन्नाह रदेशका ॥१९७॥ KI लोगंमि कुसमएसु य कामपरिग्गहकुमग्गलग्गेसुं । सारो हु नाणदंसणतवचरणगुणा हियट्ठाए ॥२४२।। 'लोके' गृहस्थलोके कुत्सिताः समयाः कुसमयाः तेषु च, किम्भूतेषु ?-कामपरिग्रहेग ये कुत्सिता मार्गास्तेषु लग्नेषु, हुहेतौ, यस्माल्लोकः कामपरिग्रहाग्रही गृहस्थभावमेव प्रशंसति, वक्ति च-गृहाश्रमसमो धर्मो, न भूतो न भविष्यति । पालयन्ति नराः शूराः, क्लीबाः पाषण्डमाश्रिताः ॥ १॥ गृहाश्रमाधाराश्च सर्वेऽपि पापण्डिनः इत्येवं महामोहमोहितइच्छामदनकामेषु प्रवर्त्तते, तथा तीथिका अप्यनिरुद्धेन्द्रियप्रसरा द्विरूपकामाभिध्वङ्गिणः इत्यतस्तेषु सारो ज्ञानदर्शन-11 तपश्चरणगुणाः, उत्तमसुखवरिष्ठसिद्धिहेतुत्वात् , हिता-सिद्धिस्तदर्थत्वादिति गाथार्थः ॥ यतो ज्ञानदर्शनतपश्चरणगुणा हितार्थतया सारस्तस्मात्किं कर्तव्यमित्याह| चइऊणं संकपयं सारपयमिणं दढेण चित्तव्वं । अस्थि जिओ परमपयं जयणा जा रागदोसेहिं ॥ २४३ ॥ 'त्यक्त्वा' प्रोज्झ्य, किं तत्?-'शङ्कापदं' किमेतन्मदारब्धमनुष्ठानं निष्फलं स्यादित्येवम्भूतो विकल्पः शङ्का तस्याः ॥१९८॥ पदं-निमित्तकारणं तच्चाहेमोक्तेष्वत्यन्तसूक्ष्मेष्वतीन्द्रियेषु केवलागमग्राह्येष्वर्थेषु या संशीतिः-सन्देह इत्येतद्रूपं तच्छकापदं विहाय सारपदं-इदं ज्ञानादिकं प्रागुपन्यस्तं दृढेन-अनन्यमनस्केन नीर्थिकदम्भप्रतारणाक्षोभ्येन ग्राह्य, तदेव शङ्कापदव्युदासकार्य गाथाशकलेन दर्शयति-अस्ति जीवः, अस्य च पदार्थानामादावुपण्यासाजीवपदार्थस्य च प्राधान्यादुपलक्षणार्थत्वाद्वा शेषपदार्थग्रहणं, अस्ति-विद्यते जीवितवान् जीवति जीविष्यतीति वा जीवः शुभाशुभफलभोक्तेति, स च प्रत्यक्ष एवाहंप्रत्ययसाध्यः, इच्छाद्वेषप्रयत्नादिकार्यानुमानसाध्यो वा, तथा अजीवा अपि धर्माधर्माकाशपुद्गला गतिस्थित्यवगाहळ्यणुकादिस्कन्धहेतवः सन्ति,एवमान वसंवरबन्धनिर्जरा अपि विद्यन्ते, प्रधानपुरुषार्थत्वाद् आद्यन्तग्रहणे मध्यग्रहणस्यावश्यंभावित्वादाचं जीवपदार्थ साक्षादुपन्यस्यान्त्यं मोक्षपदार्थमुपन्यस्यति-परमं च तत्पदं च परमपदं, तच्चास्तीति सम्बन्ध इति, अस्ति मोक्षः शुद्धपदवाच्यत्वाद् बन्धस्य सप्रतिपक्षत्वान्मोक्षाविनाभावित्वाद्वा बन्धस्येति, सत्यपि मोक्षे यदि तदवातावुपायो न स्यात्ततो जनाः किं कुर्युरित्यत तत्कारणास्तित्वं दर्शयति-'यतना'यत्नो रागद्वे. पेषु, रागद्वेषोपशमाद्यः संयमोऽसावप्यस्तीति । तदेवं सति जीवे परमपदे च शङ्कापदव्युदासेन ज्ञानादिकं सारपदं दृढेन ग्राह्यमिति गाथार्थः॥ ततोऽप्यपरापरसारप्रकर्षगतिरस्तीति दर्शयन्नुपक्षेपमाहलोगस्स उ को सारो? तस्स य सारस्स को हवह सारो?तस्स यसारो सारं जह जाणसि पुच्छिओ साह२४४ __ 'लोकस्य' चतुर्दशरजयात्मकस्य का सारः, तस्यापि सारस्य कोऽपरः सारः?, तस्यापि सारसारस्य सारं यदि जानासि ततः पृष्टो मया कथयेति गाथार्थः ॥ प्रश्नपतिवचनार्थमाह लोगस्स सार धम्मो धम्मपि य माणसारिय बिति । नाणं संजमसारं संजमसारंच निव्वाणं ॥ २४५ ॥ श्रीआचा-8 समस्तस्यापि लोकस्य तावद्धर्मः सारो, धर्ममपि ज्ञानसारं अवते, ज्ञानमपि संयमसारं, संयमस्यापि सारभूतं निर्वाण- लोक० ५ रावृत्तिः| मिति गाथार्थः ॥ उक्तो नामनिष्पन्नो निक्षेपः, साम्प्रतं सूत्रानुगमे सूत्रमुच्चारयितव्यं, तच्चेदम्(शी०) आवंती केयावंती लोयंसि विप्परामुसंति अट्टाए अणटाए, एएसु चेव विप्परामुसंति, गुरु से उद्देशका कामा, तओ से मारते, जओ से मारते तओ से दूरे, नेव से अंतो नेव दूरे (सू० १४१) ।। १९८॥ __ 'आवन्ती'त्ति यावन्तो जीवा मनुष्या असंयता वा स्युः, 'केआवंति'त्ति केचन 'लोके' चतुर्दशरज्वात्मके गृहस्थान्य-5 तीर्थिकलोके वा षड्जीवनिकायान् आरम्भप्रवृत्ता विविधम्-अनेकप्रकारं विषयाभिलाषितया 'परामृशन्ति' उपतापयन्ति, दण्डकशताडनादिभिर्घातयन्तीत्यर्थः, किमर्थ विपरामृशन्तीति दर्शयति-'अर्थाय' अर्थार्थ अर्थाद्वा अर्थः-प्रयोजनं धर्मार्थकामरूपं, कर्मणि ल्यब्लोपे पञ्चमी, अर्थमुद्दिश्य-प्रयोजनमुत्प्रेक्ष्य प्राणिनो घातयन्ति, तथाहि-धर्मनिमित्तं शौचाथै पृथिवीकार्य समारभन्ते, अर्थार्थ कृष्यादि करोति, कामार्थमाभरणादि, एवं शेषेष्वपि कायेषु यथायोगं वाच्यं, अनर्थाद्वा-प्रयोजनमनुद्दिश्यैव तच्छीलतयैव मृगयाद्याः प्राण्युपपातकारिणीः क्रियाः कुर्वन्ति, तदेवमर्थादनाद्वा प्राणिनो हत्वा एतेष्वेव-षड्जीवनिकायस्थानेषु विविधम्-अनेकप्रकारं सूक्ष्मबादरपर्याप्तकापर्याप्तकादिभेदेन तानेकेन्द्रिदायीन प्राणिनस्तदुपघातकारिणः परामृशन्ति, तान् प्रपीड्य तेब्वेवानेकश उत्सद्यन्त इतियावत्, यदिवा तत्षड्जीवनिकायबाधाऽयाप्तं कर्म तेष्वेव कायेषूत्पद्य ते तैस्तैः प्रकारैरुदीर्ण विपरामृशन्ति-अनुभवन्तीति, नागार्जुनीयास्तु पठन्ति -"जावंति केइ लोए छक्कायवहं समारभंति अहाए अणहाए वा"इत्यादि, गतार्थ, स्याद्-असौ किमर्थमेवंविधानि क - - --- ॥१९८॥ Page #194 -------------------------------------------------------------------------- ________________ 133 %2525% % % %25E%-%252% आणि कुरुते यान्यस्य कायगतस्य विपच्यन्ते ?, तदुच्यते-'गुरू से कामा' 'से' तस्यापरमार्थविदः काम्यन्त इति कामाःशब्दादयस्ते गुरवो दुस्त्यजत्वात्, कामा ह्यल्पसत्त्वैरनवाप्तपुण्योपचयैरुल्लचयितुं दुष्करमित्यतस्तदर्थ कायेषु प्रवर्तते तत्प्रवृत्तौ च पापोपचयस्तदुपचयाच यत्स्यात्तदाह-'ततः' पड्जीवनिकायविपरामर्शात् परमकामगुरुत्वाचासौ मरणं मारः-आयुषः क्षयस्तस्यान्तर्वर्तते, मृतस्य च पुनर्जन्म जन्मनि चावश्यंभावी मृत्युरेवं जन्ममरणात् संसारोदन्वति मजनोन्मजनरूपान्न मुच्यते । ततः किमपरमित्याह-'जओ से'इत्यादि, यतोऽसौ मृत्योरन्तस्ततोऽसौ 'दूरे' परमपदोपायात् ज्ञानादित्रयात् तत्कार्याद्वा मोक्षाद, यदिवा सुखार्थी कामान परित्यजति, तदपरित्यागे च मारान्तर्वती, यतश्च मारान्तर्वती ततो जातिजरामरणरोगशोकाभिभूतत्वादसौ सुखारे । यस्मादसौ कामगुरुस्तद्गुरुत्वान्मारान्तर्वती तदन्तवर्तित्वात्किम्भूतो भवतीत्यत आह-'नेव से'इत्यादि, नैवासी विषयसुखस्यान्तर्वर्त्तते, तदभिलाषापरित्यागाच नैवासौ दूरे, यदिवा यस्य गुरवः कामाः स किं कर्मणोऽन्तर्बहिर्वेति प्रश्नावसरे सत्याह-'णेव से'इत्यादि, नैवासौ कर्मणोऽन्तः-मध्ये भिन्नग्रन्थित्वात्सम्भावितावश्यंभाविकर्मक्षयोपपत्तेः, नाप्यसौ दूरे देशोनकोटीकोटिकर्मस्थितिकत्वात् , चारित्रावाप्तावपि नैवान्तनैव च दूरे इत्येतच्छक्यते वक्तुं, पूर्वोक्तादेव कारणादिति, अथवा येनेदं प्राणायि किमसावन्तर्भूतः संसारस्याहोश्विद्वहिर्वर्त्तते इत्याशङ्कयाह-णेव से इत्यादि, नैवासौ संसारान्तः घातिकर्मक्षयात् नापि दूरे अद्यापि भवोपग्राहिकर्मसद्भावादिति ॥ यो हि भिन्नग्रन्थिको दुरापावाप्तसम्यक्त्वः संसारारातीयतीरवी स किमध्यवसायी स्यादित्याह % लोक०५ था. सू. ३४ श्रीआचाराङ्गवृत्तिः (शी०) 1% उद्देशका DI||१९९॥ ASRASAINARONACHARYA से पासइ फुसियमिव कुसग्गे पणुन्नं निवइयं वाएरियं, एवं बालस्स जीवियं मंदस्स अवियाणओ, कूराई कम्माई बाले पकुव्वमाणे तेण दुक्खेण मूढे विप्परिआसमुवेइ, मोहेण गम्भं मरणाइ एइ, एत्थ मोहे पुणो पुणो (सू० १४२) ‘से पासई त्यादि, 'सः' अपगतमिथ्यात्वपटलः सम्यक्त्वप्रभावावगतसंसारासारः 'पश्यति' शिरुपलब्धिक्रिय इत्यत र उपलभते-अवगच्छति, किं तत्१-'फुसियमिव'त्ति कुशाग्र उदकबिन्दुमिव बालस्य जीवितमिति सम्बन्धः, तत्किम्भूत मित्याह-पणुशमित्यावि, प्रणुनम्-अनवरतापरापरोदकपरमाणूपचयात् प्रणु-प्रेरितं वातेनेरितं सनिपतितं भाविनि भूतवदुपचारानिपतदेव निपतितं, दार्शन्तिकं दर्शयति एवं मिति यथा कुशाग्रे बिन्दुः क्षणसम्भावितस्थितिकः एवं बालस्यापि जीवितम् , अवगततत्वो हि स्वयमेवावगच्छति नाप्यसौ तदभिकाशति अतो बालग्रहणं, बालो ह्यज्ञः, स चाज्ञानत्वादेव जीवितं बहु मन्यते, यत एव बालोऽत एव मन्दः-सदसद्विवेकापटुः, यत एव बुद्धिमन्दोऽत एव परमार्थ न जानाति, अतः परमार्थमविजानत एवम्भूतं जीवितमित्येवं पश्यति । परमार्थमजानश्च यत्कुर्यात्तदाह-'कूराणि'इत्यादि, 'क्रूराणि' निर्दयानि निरनुक्रोशानि ' कर्माणि' अनुष्टानानि हिंसानृतस्तेयादीनि सकललोकचमत्कृतिकारीणि अटादश वा पापस्थानानि 'बालः' अज्ञः प्रकर्षेण कुर्वाणः, कञभिप्राये क्रियाफले आत्मनेपदविधानात्तस्यैव तरिक्रयाफलविपाकं दर्शयति-'तेन' क्रूरकर्मविपाकापादितेन दुःखेन 'मूढः' किंकर्तव्यताऽऽकुलः, केन कृतेन ममैतहुःखमुपशमं यायादिति मोहमोहितो विपर्यासमुपैति-यदेव प्राण्युपघातादि दुःखोसादने कारणं तदुपशमाय तदेव विदधातीति । किं च -'मोहेण'इत्यादि, 'मोहः' अज्ञानं मोहनीयं वा मिथ्यात्वकषायविषयाभिलाषमयं तेन मोहेन मोहितः सन् कर्म वनाति, तेन च गर्भमवामोति, ततोऽपि जन्म पुनर्वालकुमारयौवनादिवयोविशेषाः, पुनर्विषयकषायादिना कम्र्मोपादायायुषःक्षयात् मरणमवाप्नोति, आदिग्रहणात्पुनर्गमित्यादि, नरकादियातनास्थानमेतीत्यतोऽभिधीयते-'एत्थ'इत्यादि, 'अत्र' अस्मिन्ननन्तरोक्के 'मोहे' मोहकार्ये गर्भमरणादिके पौनःपुन्येनानादिकमपर्यन्तं चतुर्गतिकं संसारकान्तारं पर्यटति, नास्मादपैतीतियावत्, कथं पुनः संसारे न बम्धम्यात्, तदुच्यते-मिथ्यात्वकषायविषयाभिलाषाभावाद्, असावेव कुतो?, विशिष्टज्ञानोसत्तेः?, सैव कुतो?, मोहाभावात्, यद्येवमितरेतराश्रयत्वं, तथाहि-मोहोऽज्ञानं मोहनीयं वा, तदभावो विशिष्टज्ञानोत्पत्तेः, साऽपि तदभावादिति भणता स्पष्टमेव इतरेतराश्रयत्वमुक्त, ततश्च न यावद्विशिष्टज्ञानोत्पत्तिः संवृत्ता न तावत्कर्मशमनाय प्रवृत्तिः स्यात्, नैष दोषः, अर्थसंशयेनापि प्रवृत्तिदर्शनादिति । आह च संसयं परिआणओ संसारे परिन्नाए भवइ, संसयं अपरियाणओ संसारे अपरि नाए भवइ (सू० १४३) 'संसय'मित्यादि, संशीतिः संशयः-उभयांशावलम्बा प्रतीतिः संशयः, स चार्थसंशयोऽनर्थसंशयश्च, इह चार्थो मोक्षो मोक्षोपायश्च, तत्र मोक्षे न संशयोऽस्ति, परमपदमितिप्रतिपादनात्, तदुपाये तु संशयेऽपि प्रवृत्तिर्भवत्येव, अर्थसंश 25- 50 Page #195 -------------------------------------------------------------------------- ________________ श्रीआचावृत्तिः (शी०) ॥ २०० ॥ श्रीआवा राङ्गवृति: (शी०) ॥ २०१ ॥ 134 यस्य प्रवृत्त्यङ्गत्वात् । अनर्थस्तु संसारः संसारकारणं च तत्सन्देहेऽपि निवृत्तिः स्यादेव, अनर्थसंशयस्य निवृत्त्यङ्गत्वात् ' अतः संशयमर्थानर्थगतं परिजानतो हेयोपादेयप्रवृत्तिः स्यादित्येतदेव परमार्थतः संसारपरिज्ञानमिति दर्शयति - तेन संशयं परिजानता संसारश्चतुर्गतिकः तदुपादानं वा मिथ्यात्वाविरत्यादि अनर्थरूपतया परिज्ञातं भवति ज्ञपरिज्ञया, प्रत्याख्यानपरिज्ञया तु परिहृतमिति, यस्तु पुनः संशयं न जानीते स संसारमपि न जानातीति दर्शयितुमाह - 'संसयं' इत्यादि, 'संशयं' सन्देहं द्विविधमप्यपरिजानतो हेयोपादेयप्रवृत्तिर्न स्यात्, तदप्रवृत्तौ च संसारोऽनित्याशुचिरूपो व्यसनोपनिपातबहुलो निःसारो न ज्ञातो भवति ॥ कुतः पुनरेतन्निश्चीयते ? यथा तेन संशयवेदिना संसारः परिज्ञात इति ?, किमत्र निश्चेतव्यं ?, संसारपरिज्ञान कार्य विरत्युपलब्धेः, तत्र सर्वविरतिप्रष्ठां विरतिं निर्दिदिक्षुराह जे छे से सागारियं न सेवइ, कट्टु एवमवियाणओ बिइया मंदस्स बालया, ला हुत्था पडिलेहाए आगमित्ता आणविज्जा अणासेवणय त्ति बेमि (सू० १४४ ) 'जे छेए' इत्यादि यश्छेको निपुण उपलब्धपुण्यपापः स 'सागारियं'ति मैथुनं न सेवते मनोवाक्कायकर्मभिः, स एव यथावस्थितसंसारवेदी, यस्तु पुनर्मोहनीयोदयात्पार्श्वस्थादिः तत्सेवते, सेवित्वा च सातगौरवभयात् किं कुर्यादित्याह - 'कट्ट' इत्यादि, रहसि मैथुनप्रसङ्गं कृत्वा पुनर्गुर्वादिना पृष्टः सन्नपलपति, तस्य चैत्रमकार्यमपलपतोऽविज्ञापयतो वा किं स्यादित्याह- 'बिइया' इत्यादि, 'मन्दस्य' अबुद्धिमत एकमकार्यासेवनमियं बालता - अज्ञानता, द्वितीया तदपह्नवनं मृषावादः तदकरणतया वा पुनरनुत्थानमिति, नागार्जुनीयास्तु पठन्ति - " जे खलु विसए सेवई सेवित्ता वा णालो-एइ, परेण वा पुट्ठो निण्हवइ, अहवा तं परं सएण वा दोसेण पाविट्ठयरेण वा दोसेण उवलिंपिज्ज' त्ति" सुगमं । यद्येवं ततः किं कुर्यादित्याह - 'लद्धा हु' इत्यादि, लब्धानपि कामान् 'हुरत्थे' त्ति बहिश्चित्रक्षुल्लकादिवत्तद्विपाकं प्रत्युपेक्ष्य चित्ताद्बहिः कुर्यात्, यदित्रा हुशब्दोऽपिशब्दार्थे, रेफागमः सुव्यत्ययेन द्वितीयार्थे प्रथमा, ततोऽयमर्थो - लब्धानप्यर्थ्यन्ते -अभिलष्यन्त इत्यर्था:- शब्दादयस्तानुपनतानपि तद्विपाकद्वारेण 'प्रत्युपेक्ष्य' पर्यालोच्य ततः 'आगम्य' ज्ञात्वा दुरन्तं शब्दादिविषयानुषङ्गं, क्त्वाप्रत्ययस्योत्तरक्रियासव्यपेक्षत्वात्तां दर्शयति - तदनासेवनतया परानाज्ञापयेत् स्वतोऽपि परिहरेदिति, एतदहं ब्रवीमि येन मया पूर्वार्थव्यावर्णनमकारि स एवाहमव्यवच्छिन्नसम्यग्ज्ञानप्रवाहः शब्दादिविषयस्वरूपोपलम्भात् समुपजनितजिनवचनसंमद इति । एतच्च वक्ष्यमाणं ब्रवीमीति, तदाह पासह एगे रूवेसु गिद्धे परिणिजमाणे, इत्थ फासे पुणो पुणो, आवंती केयावंती लोयंसि आरंभजीवी, एएस चेव आरंभजीवी, इत्थवि वाले परिपञ्चमाणे रमई पावेहिं कम्मेहिं असरणे सरणंति मन्नमाणे, इहमेगेसिं एगचरिया भवइ, से बहुकोहे बहुमाणे बहुमाए बहुलोभे बहुरए बहुनडे बहुसढे बहुसंकप्पे आसवसत्ती पलिङच्छन्ने उट्टियवायं पवयमाणे, मा मे केइ अदक्खू अन्नायपमायदोसेणं, सययं मूढे धम्मं नाभिजाइ, अट्टा पया माणव ! कंमकोविया जे अणुवरया अविज्जाए पलिमक्खमाहु आवमेव अणुपरियद्वंति तिबेमि ( १४५) ॥ लोकसारे प्रथमोद्देशकः ५–१ ॥ 'पासह' इत्यादि, हे जनाः ! पश्यत यूयमेकान्तपुष्टधर्माणो, बहुवचननिर्देशादाद्यर्थो गम्यते, 'रूपेषु' रूपादिष्विन्द्रिय|विषयेषु निःसारकटुफलेषु 'गृद्धान्' अभ्युपपन्नान् सतः इन्द्रियैर्विषयाभिमुखं संसाराभिमुखं वा नरकादियातनास्थानकेषु वा परिणीयमानान् प्राणिन इति । ते च विषयगृभव इन्द्रियवशगाः संसारार्णवे किमाशुयुरित्याह- 'एत्थ फासे' इत्यादि, 'अत्र' अस्मिन् संसारे हृषीकवशगः सन् कर्म्मपरिणतिरूपान् स्पर्शान् पौनःपुन्येन - आवृत्त्या तानेव तेषु तेष्वेव स्थानेषु प्राप्नुयादिति । पाठान्तरं वा 'एत्थ मोहं पुणो पुणो' 'अत्र' अस्मिन् संसारे 'मोहे' अज्ञाने चारित्रमोहे वा पुनः पुनर्भवतीति । कोऽसावेवम्भूतः स्यादित्यत आह- 'आवंती'त्यादि, यावन्तः केचन 'लोके' गृहस्थलोके 'आरम्भजीविनः' सावद्यानुष्ठानस्थितिकाः, ते पौनःपुन्येन दुःखान्यनुभवेयुरिति । येऽपि गृहस्थाश्रिताः सारम्भास्तीर्थिकादयस्तेऽपि तद्दुःखभा| जिन इति दर्शयति- 'एएसु' इत्यादि, 'एतेषु' सावद्यारम्भप्रवृत्तेषु गृहस्थेषु शरीरयापनार्थं वर्त्तमानस्तीर्थिकः पार्श्वस्थादिर्वा 'आरम्भजीवी' सावद्यानुष्ठानवृत्तिः पूर्वोक्तदुःखभाग् भवति । आस्तां तावद्गृहस्थस्तीर्थिको वा, योऽपि संसारार्णव तटदेशमवाप्य सम्यक्त्वरलं लब्ध्वाऽपि मोक्षैककारणं विरतिपरिणामं सफलतामनीत्वा कम्र्म्मोदयात् सोऽपि सावधानुष्ठायी | स्यादित्याह -- ' एत्थवि बाले' इत्यादि, 'अत्र' अस्मिन्नप्यर्हाणीत संयमाभ्युपगमे 'बालो' रागद्वेषाकुलितः परितप्यमानः लोक० ५ उद्देशका १ For Private Personal Use Only 11 200 11 लोक० ५ उद्देशकः १ ॥ २०१ ॥ Page #196 -------------------------------------------------------------------------- ________________ 135 4%AAAAAACAN CHANAMA-NAMANASANC श्रीआचारावृत्तिः (शी०) परिपच्यमानो वा विषयपिपासया रमते, कैः?-पापैः कर्मभिः, विषयार्थ सावद्यानुष्ठाने धृति विधत्ते, किं कुर्वाण इत्याह -'असरण मित्यादि, कामाग्निना पापैर्वा कर्मभिः परिपच्यमानः सावद्यानुष्ठानमशरणमेव शरणमिति मन्यमानो भोगेच्छाऽज्ञानतमिस्राच्छादितदृष्टिविपर्ययः सन् भूयो भूयो नानारूपावेदना अनुभवेदिति । आस्तां तावदन्ये, प्रव्रज्यामप्यभ्युपेत्य केचिद्विषयपिपासास्तिांस्तान् कल्काचारानाचरन्तीति दर्शयितुमाह-'इहमेगेसि'मित्यादि, 'इह' मनुष्यलोके एकेषां न सर्वेषां, चरणं चर्यते वा चर्या एकस्य चर्या एकचर्या, सा च प्रशस्तेतरभेदेन द्विधा-साऽपि द्रव्यभावभेदात् प्रत्येक द्विधा, तत्र द्रव्यतो गृहस्थपापण्डिकादेविषयकषायनिमित्तमेकाकिनो विहरणं, भावतस्तु अप्रशस्ता न विद्यते, सा | हि रागद्वेषविरहाद्भवति, न च तद्रहितस्याप्रशस्ततेति । प्रशस्ता तु द्रव्यतः प्रतिमाप्रतिपन्नस्य गच्छनिर्गतस्य स्थविरकल्पिकस्य चैकाकिनः सङ्घादिकार्यनिमित्तान्निर्गतस्य, भावतस्तु पुना रागद्वेषविरहाद्भवति, तत्र द्रव्यतो भावतश्चैकचर्या अनुत्पन्नज्ञानानां तीर्थकृतां प्रतिपन्नसंयमानाम् , अन्ये तु चतुर्भङ्गपतिताः, तत्राप्रशस्तद्रव्यैकचर्योदाहरणं, तद्यथा-पूर्वदेशे धान्यपूरकाभिधाने सन्निवेशे एकस्तापसः प्रथमवया देवकुमारसदृशविग्रहः षष्ठभक्तेन तद्रामनिर्गमपथे तपस्तेपे, द्वितीयोऽप्युपग्रामं गिरिगहरेऽष्टमभक्तेन तपःकर्मणाऽऽतापनां विधत्ते, तस्मै च ग्रामनिर्गमपथवर्तिने शीतोष्णसहिष्णवे गुणैराकृष्टो लोक आहारादिभिः सपर्ययोपतिष्ठते, स च तथा लोकेन पूज्यमानो वाग्भिरभिष्ट्रयमानः आहारादिनोपचर्यमाणो जनमूचे-मत्तोऽपि गिरिपरिसरातापी दुष्करकारकः, ततोऽसौ लोकस्तेन भूयो भूयःप्रोच्यमानस्तमेकाकिनं तापसमद्रिकुहरवासिनं पर्यपूजयद्, दुष्करं च परगुणोत्कीर्तनमितिकृत्वा तस्यापि सपर्यादिकं व्यधात्, तदेवमाभ्यां पूजाख्यात्यर्थमेकचर्या विदधे, अतोऽप्रशस्ता, एवमनया दिशाऽन्येऽप्यप्रशस्तैकचर्याश्रिता दृष्टान्ता यथासम्भवमायोज्या इति ।। लाक०५ तदेवं सूत्रार्थे व्याख्याते सूत्रसर्शिकनियुक्त्या नियुक्तिकारो व्याचिख्यासुराह उद्देशका | चारो चरिया चरणं एग8 बंजणं तहिं छक्कं । दव्वं तु दारुसंकम जलथलचाराइयं बहुहा ॥ २४६॥ | 'चार' इति 'चर गतिभक्षणयोः' भावे घञ् , चर्येति 'गदमदचरयमश्चानुपसर्गे' (पा. ३-१-१००) इत्यनेन कर्मणि भावे वा यत् , चरणमिति वा, भावे ल्युट्, एकः-अभिन्नोऽर्थोऽस्येत्येकार्थ, किं तत् ?--'व्यञ्जन व्यज्यते-आविष्क्रियतेऽर्थोऽनेनेति व्यञ्जनं-शब्द इत्येतत्पूर्वोक्तं शब्दत्रयमेकार्थ, एकार्थत्वाच्च न पृथग् निक्षेपः, 'तत्र' चारनिक्षेपे पढें, चारस्य षट्प्रकारो निक्षेप इत्यर्थः, तद्यथा-नामस्थापनेत्यादि, तत्र सुगमत्वान्नामस्थापने अनादृत्य ज्ञशरीरभव्यशरीरव्यतिरिक्तं द्रव्यचारं गाथाशकलेन दर्शयति-'दव्वं तु' त्ति तुशब्दः पुनःशब्दार्थे द्रव्यं पुनरेवम्भूतं भवति, दारुसङ्गमश्च जलस्थलचारश्च दारुसमजलस्थल चारौ तावादी यस्य तदारुसमजलस्थलचारादिकं 'बहुधा' अनेकधा, तत्र दारुसङ्कमो जले सेत्वादिः क्रियते, स्थले वा गर्तलङ्घनादिकः, जलचारो नावादिना, स्थलचारो रथादिना, आदिग्रहणात् प्रासादादौ सोपानपतयादिरिति, यद्यद्देशाद्देशान्तरावाप्तये द्रव्यं स स द्रव्यचार इति गाथार्थः ॥ साम्प्रतं क्षेत्रादिकमाहखितं तु जंमि खित्ते कालो काले जहिं भवे चारो। भावंमि नाणदसणचरणं तु पसत्थमपसत्थं ॥२४७॥ क्षेत्रं पुनर्यस्मिन् क्षेत्रे चारः क्रियते यावद्वा क्षेत्रं चर्यते स क्षेत्रचारः, कालस्तु यस्मिन् काले चरति यावन्तं वा कालं ||२०२॥ 3 स कालचारः, भावे तु द्विधा चरणं-प्रशस्तमप्रशस्तं च, तत्र प्रशस्तं ज्ञानदर्शनचरणानि, अतोऽन्यदप्रशस्तं गृहस्थान्यतीर्थकाणामिति गाथार्थः॥ तदेवं सामान्यतो द्रव्यादिकं चारं प्रदर्य प्रकृतोपयोगितया यते वचारं प्रशस्तं प्रश्नद्वारेण दर्शयितुमाह। लोगे चउविहंमी समणस्स चउविहो कहं चारो?। होई घिई अहिगारो विसेसओ खित्तकालेसं ॥२४८॥ __ 'लोके' चतुर्विधे द्रव्यक्षेत्रकालभावरूपे 'श्रमणस्य' श्राम्यतीति श्रमणो यतिस्तस्य कथम्भूतो द्रव्यादिश्चतुर्विधश्चारः स्याद् , इति प्रश्न निर्वचनमाह-भवति धृतिरित्येपोऽधिकारः, द्रव्ये तावदरसविरसप्रान्तरुक्षादिके धृतिर्भावयितव्या, क्षेत्रेऽपि कुतीर्थिकभाविते प्रकृत्यभद्रके वा नोद्वेगः कार्यः, कालेऽपि दुष्कालादौ यथालाभं सन्तोषिणा भाव्यं, भावेप्याक्रोशोपहसनादौ नोद्दीपितव्यं, विशेषतस्तु क्षेत्रकालयोरवमयोरपि धृतिर्भाव्या, द्रव्यभावयोरपि प्रायस्तन्निमित्तस्वात् ॥ पुनरपि द्रव्यादिकं विशेषतो यतेश्चारमाह पावोवरए अपरिग्गहे अ गुरुकुलनिसेवए जुत्ते । उम्मग्गवजए रागदोसविरए य से विहरे ॥ २४९॥ 'पापोपरतः' पापात्-पापहेतोः सावद्यानुष्ठानाद्धिंसाऽनृतादत्तादानाब्रह्मरूपादुपरतः पापोपरतः, तथा न विद्यते परिग्रहोऽस्येत्यपरिग्रहः, पापोपरतोऽपरिग्रहश्चेति द्रव्यचारः, क्षेत्रचारमाह-गुरोः कुलं गुरुकुलं-गुरुसान्निध्यं तत्सेवको-युक्तः समन्वितो यावजीवं गुरूपदेशादिनेति, अनेन कालचारः प्रदर्शितः, सर्वकालं गुरूपदेशविधायित्वोपदेशाद्, भावचारमाह-उद्गतो मार्गादुन्मार्गः-अकार्याचरणं तदर्जकः, तथा रागद्वेषविरतः स साधुर्विहरेत्-संयमानुष्ठानं कुर्यादिति गता। नियुक्तिः। साम्प्रतं सूत्रमनुश्रियते-तत्र विषयकषायनिमित्तं यस्यैकचर्या स्यात् स किम्भूतः स्यादित्याह-से बहु कोहे' ARACKSO900 | खित्तं तु मिसाद्देशान्तरावाप्तये द्रव्यास नावादिना, स्थलचा धा' अनेकधा, तत्र AROSCAKACAAAAAAAAA Page #197 -------------------------------------------------------------------------- ________________ 136 श्रीआचा- इत्यादि, 'स' विषयगृनुरिन्द्रियानुकूलवत्येकचर्याप्रतिपन्नस्तीर्थिको गृहस्थो वा परैः परिभूयमानो बहुः क्रोधोऽस्येति लोक सावृत्तिःबहुक्रोधः, तथा वन्द्यमानो मानमुद्वहत इति बहुमानः, तथा कुरुकुचादिभिः कल्कतपसा च बहुमायी, सर्वमेतदाहारा(शी.) दिलोभात्करोतीत्यतो बहुलोभः, यत एवमतो बहुरजा:-बहुपापो बहुषु वाऽऽरम्भादिषु रतो बहुरतः, तथा नटवद्भोगार्थ उद्देशका |बहून वेषान् विधत्त इति बहुनटः, तथा बहुभिः प्रकारैः शठो बहुशठः, तथा बहवः सङ्कल्पा:-कर्त्तव्याध्यवसाया यस्य स ॥२०३॥ बहुसङ्कल्पः, इत्येवमन्येषामपि चौरादीनामेकचर्या वाच्येति, स एवम्भूतः किमवस्थः स्यादित्याह-'आसव' इत्यादि, आस्रवाः-हिंसादयस्तेषु सक्तं-सङ्गं आश्रवसक्तं तद्विद्यते यस्यासावाश्रवसक्ती-हिंसाद्यनुपङ्गवान् पलितं-कर्म तेनावच्छन्नः, कर्मावष्टब्ध इतियावत्, स चैवम्भूतोऽपि किं ब्रूयादित्याह-'उढिय'इत्यादि, धर्मचरणायोद्युक्तः उत्थितस्त द्वाद उत्थितवादस्तं प्रवदन् , तीर्थकोऽप्येवमाह-यथा अहमपि प्रवजितो धर्मचरणायोद्यत इत्येवं प्रवदन् कर्मणाऽवच्छादद्यत इति । स चोत्थितवादी आस्रवेषु प्रवर्त्तमानः आजीविकाभयात् कथं प्रवर्त्तत इत्याह-'मा मे'इत्यादि, मा मां 'के-|| चन' अन्येऽद्राक्षुरवद्यकारिणमित्यतः प्रच्छन्नमकार्य विदधाति, एतच्चाज्ञानदोषेण प्रमाददोषेण वा विधत्त इति । किं Milच-'सयय'मित्यादि, 'सततम्' अनवरतं मूढो मोहनीयोदयादज्ञानाद्वा 'धर्म' श्रुतचारित्राख्यं नाभिजानाति, न वि-10 वेचयतीत्यर्थः । यद्येवं ततः किमित्याह-'अट्टा' इत्यादि, आर्ता विषायकषायैः 'प्रजायन्त' इति प्रजाः-जन्तवः हे मानव!, मनुजस्यैवोपदेशाहत्वान्मानवग्रहणं, 'कर्मणि' अष्टप्रकारे विभंत्सिते 'कोविदाः' कुशलाः, न धर्मानुष्ठान इति, के पुनः ते ये सततं धर्म नाभिजानन्ति कर्मबन्धकोविदाश्चेति?, अत आह-जे अणुवरया' इत्यादि, ये केचनानिदिष्टस्वरूपाः 'अनुपरता' पापानुष्ठानेभ्योऽनिवृत्ता ज्ञानदर्शनचारित्राणि मोक्षमार्ग इत्येषा विद्या अतो विपर्ययेणाविद्या तया परि-समन्तात् मोक्षमाहुः ते धर्म नाभिजानन्त इति सम्बन्धः, धर्ममजानानाश्च किमामुयुरित्याह-'आव' इत्यादि, भावावर्तः-संसारस्तमरघट्टघटीयन्त्रन्यायेनानुपरिवर्तन्ते, तास्वेव नरकादिगतिषु भूयो भूयो भवन्तीतियावत् ।। इतिरधिकारपरिसमाप्तौ, ब्रवीमीति पूर्ववत् । लोकसाराध्ययने प्रथमोद्देशक इति ॥१॥ RANSWERRAKASA%A५, उक्तः प्रथमोद्देशकः, साम्प्रतं द्वितीयः समारभ्यते, अस्य चायमभिसम्बन्धः-इह प्रागुदेशके एकचर्याप्रतिपन्नोऽपि सा-| वद्यानुष्ठानाद्विरतेरभावाच्च न मुनिरित्युक्तम् , इह तु तद्विपर्ययेण यथा मुनिभावः स्यात्तथोच्यते, इत्यनेन सम्बन्धेना-I यातस्यास्योहेशकस्यादि सत्रम आवन्ती केयावन्ती लोए अणारंभजीविणो तेसु, एत्थोवरए तं झोसमाणे, अयं सं. धीति अदक्खू, जे इमस्स विग्गहस्स अयं खणेत्ति अन्नेसी एस मग्गे आरिएहिं प. वेइए, उट्ठिए नो पमायए, जाणित्तु दुक्खं पत्तेयं सायं, पुढोछंदा इह माणवा पुढो दुक्खं पवेइयं से अविहिंसमाणे अणवयमाणे, पुट्ठो फासे विपणुन्नए (सू० १४६.) श्रीआचाराङ्गवृत्तिः (शी०) ॥२०४॥ 'यावन्तः' केचन 'लोके' मनुष्यलोके 'अनारम्भजीविनः' आरम्भः-सावद्यानुष्ठानं प्रमत्तयोगो वा, उक्तं च-"आदाणे लोक०५ निक्खेवे भासुस्सग्गे अ ठाणगमणाई । सव्वो पमत्तजोगो समणस्सवि होइ आरंभो ॥१॥” तद्विपर्ययेण त्वनारम्भस्तेन जीवितुं शीलं येषां इत्यनारम्भजीविनो यतयः समस्तारम्भनिवृत्ताः तेष्वेव-गृहिषु पुत्रकलत्रस्वशरीराद्यर्थमारम्भप्रवृत्तेष्व उद्देशका नारम्भजीविनो भवन्ति, एतदुक्तं भवति-सावद्यानुष्ठानप्रवृत्तेषु गृहस्थेषु देहसाधनार्थमनवद्यारम्भजीविनः साधवः पङ्काधारपङ्कजवन्निर्लेपा एव भवन्ति । यद्येवं ततः किमित्याह-'अत्र' अस्मिन् सावद्यारम्भे कर्त्तव्ये 'उपरतः' सङ्कुचितगात्रः, अत्र वाऽऽहते धर्मे व्यवस्थित उपरतः पापारम्भात्, किं कुर्यात् स?-'तत्' सावद्यानुष्ठानायातं कर्म 'झोषयन्' क्षपयन् मुनिभावं भजत इति । किमभिसन्धायात्रोपरतः स्यादित्याह-'अयं संधी' इत्यादि, अविवक्षितकर्मका अप्यकर्मका || धातवो, यथा पश्य मृगो धावति, एवमत्राप्यद्राक्षीदित्येतक्रियायोगेऽप्ययं सन्धिरिति प्रथमा कृतेति, 'अय'मिति प्रत्यक्षगोचरापन्न आर्यक्षेत्रसुकुलोत्पत्तीन्द्रियनिवृत्तिश्रद्धासंवेगलक्षणः 'सन्धिः' अवसरो मिथ्यात्वक्षयानुदयलक्षणो वा सम्यक्त्वावाप्तिहेतुभूतकर्मविवरलक्षणः सन्धिः शुभाध्यवसायसन्धानभूतो वा सन्धिरित्येनं स्वात्मनि व्यवस्थापितमद्राक्षीअवानित्यतः क्षणमप्येकं न प्रमादयेत् न विषयादिप्रमादवशगो भूयात् । कश्च न प्रमत्तः स्यादित्याह-'जे इमस्स' इत्यादि, 'य' इत्युपलब्धतत्त्वः 'अस्य' अध्यक्षस्य विशेषेण गृह्यते अनेनाष्टप्रकारं कर्म तद्वेतरशरीरविशिष्टं बाह्येन्द्रियेण गृह्यत इति विग्रहः-औदारिकं शरीरं तस्य 'अयं' वार्त्तमानिकक्षणः एवम्भूतः सुखदुःखान्यतररूपश्च गतः एवम्भूतश्च भावीत्येवं । २०४॥ १ आदाने निक्षेपे भाषायामुत्सर्गे च स्थाने गमनादी । सर्वः प्रमत्तयोगः श्रमणस्यापि भवल्यारम्भः ॥१॥ रापन्न आर्यक्षेत्रसालक्षणः सन्धिः शुभाधमादवशगो भूयात् । कम तद्वेतर Page #198 -------------------------------------------------------------------------- ________________ 137 लोक. ५ उद्देशकः२ यः क्षणान्वेषणशीलः सोऽन्वेषी सदाऽप्रमत्तः स्यादिति । स्वमनीषिकापरिहारार्थमाह-एस मग्गे' इत्यादि, 'एषः' अनन्तरोक्तो 'मार्गो' मोक्षपथः 'आयः सर्वहेयधारातीय(तीर)वर्तिभिस्तीर्थकरगणधरैः प्रकर्षेणादौ वा वेदितः-कथितः प्रवेदित इति । न केवलमनन्तरोक्तो वक्ष्यमाणश्च तीर्थकरैः प्रवेदित इति तदाह-'उहिए' इत्यादि, सन्धिमधिगम्योत्थितो धर्माचरणाय क्षणमप्येकं न प्रमादयेत् । किं चापरमधिगम्येत्याह-जाणितु' इत्यादि, ज्ञात्वा प्राणिनां प्रत्येक दुःखं तदुपादानं वा कर्म तथा प्रत्येकं सातं च-मनाहादि ज्ञात्वा समुत्थितो न प्रमादयेत् । न केवलं दुःखं कर्म वा प्रत्येक, तदुपादानभूतोऽध्यवसायोऽपि प्राणिनां भिन्न एवेति दर्शयितुमाह-'पुढो' इत्यादि, पृथग्-भिन्नः छन्दः-अभिप्रायो येषां ते पृथग्छन्दाः, नानाभूतबन्धाध्यवसायस्थाना इत्यर्थः, 'इहे'ति संसारे संज्ञिलोके वा, के ते?—'मानवाः' मनुष्याः, उपलक्षणार्थत्वादन्येऽपि, संज्ञिनां पृथक्सङ्कल्पत्वाच्च तत्कार्यमपि कर्म पृथगेव, तत्कारणमपि दुःखं नानारूपमिति, कारणभेदे कार्यभेदस्य अवश्यंभावित्वादिति, अतः पूर्वोक्तं स्मारयन्नाह-'पुढो' इत्यादि, दुःखोपादानभेदाद् दुःखमपि प्राणिनां पृथक् प्रवेदितं, सर्वस्य स्वकृतकर्मफलेश्वरत्वात् नान्यकृतमन्य उपभुते इति । एतन्मत्वा किं कुर्यादित्याह-'से' इत्यादि, 'सः' अनारम्भजीवी प्रत्येकसुखदुःखाध्यवसायी प्राणिनो विविधैरुपायैरहिंसन् तथाऽनपवदन्-अन्यथैव व्यव|स्थितं वस्त्वन्यथा वदन्नपवदन् नापवदन् अनपवदन् , मृपावादमब्रुवन्नित्यर्थः, पश्य च त्वं तस्यापि प्राकृतत्वादार्षत्वाद्वा लोपः, एवं परस्वमगृह्णन्नित्याद्यप्यायोज्यम् । एतद्विधायी च किमपरं कुर्यादित्याह-पुट्ठों' इत्यादि, स पञ्चमहावतव्यव स्थितः सन् यथागृहीतप्रतिज्ञानिर्वहणोद्यतः स्पृष्टः परीषहोपसर्गस्तान तत्कृतान् शीतोष्णादिस्पर्शान् दुःखस्पर्शान् वा तबा. सू.३५ श्रीआचा- सहिष्णुतया अनाकुलो विविधैरुपायैः-प्रकारैः संसारासारभावनादिभिः प्रेरयेत्, तत्प्रेरणं च सम्यक्सहन, न तत्कृतया राङ्गवृत्तिः||दुःखासिकयाऽऽत्मानं भावये दितियावत् ॥ यो हि सम्यकरणतया परीषहान सहेत स किंगुणः स्यादित्याह(शी०) एस समिया परियाए वियाहिए, जे असत्ता पावहिं कम्मेहिं उदाहु ते आयंका फु संति, इति उदाहु धीरे ते फासे पुट्ठो अहियासइ, से पुदिपेयं पच्छापेयं भेउरधम्म विद्धंसणधम्ममधुवं अणिइयं असासयं चयावचइयं विपरिणामधम्म, पासह एवं रूवसंधि । (सू० १४७) 'एषः' अनन्तरोक्तो यः परीपहाणां प्रणोदकः 'समिया' सम्यक् शमिता वा शमोऽस्यास्तीति शमी तमायः शमिता 'पर्यायः' प्रत्रज्या सम्यक् शमितया वा पर्यायः-प्रवज्याऽस्येति विगृह्य बहुव्रीहिः स सम्यकपर्यायः शमितापर्यायो वा व्याख्यातो नापर इति । तदेवं परीषहोपसर्गाक्षोभ्यतां प्रतिपाद्य ग्याधिसहिष्णुतां प्रतिपादयमाह-'जे असत्ता' इत्यादि, येऽपाकृतमदनतया समतृणमणिलेष्टुकाश्चनाः समतापन्नाः पापेषु कर्मस्वसक्ताः-पापोपादानानुष्ठानारताः 'उदाहु' कदाचित्तान् तथाभूतान् साधून 'आतङ्का' आशुजीवितापहारिणः शूलादयो व्याधिविशेषाः 'स्पृशन्ति' अभिभवन्ति पीडयन्ति । यदि नामैवं ततः किमित्याह-'इति उदाहु' इत्यादि, 'इति' एतद्वक्ष्यमाणमुदाहृतवान्-व्याकृतवान्, कोऽसौ ?-'धीरो' धी:-बुद्धिस्तया राजते, स च तीर्थकृगणधरो वा, किं तदुदाहृतवान् ?-तैरातः स्पृष्टः सन् तान् पर्शान-दुःखानुभवान् व्याधिविशेषापादितानध्यासयेत्-सहेत । किमाकलय्येत्याह-'से पुव' मित्यादि, स स्पृष्टः पीडितः आशुकारिभिरातकैरेतद्भावयेद् यथा पूर्वमप्येतद्-असातावेदनीयविषाकजनितं दुःखं मयैव सोढव्यं, पश्चा-16 दप्येतन्मयैव सहनीयं, यतः संसारोदरविवरवत्ती न विद्यत एवासौ यस्यासातावेदनीयविपाकापादिता रोगातङ्का न भवेयुः, तथाहि-केवलिनोऽपि मोहनीयादिघातिचतुष्टयक्षयादुत्पन्नज्ञानस्य वेदनीयसद्भावेन तदुदयात्तत्सम्भव इति, यतश्च तीर्थकरैरप्येतद्वद्धस्पृष्टनिधत्तनिकांचनावस्थायातं कम्मोवश्यं वेद्यं नान्यथा तन्मोक्षः, अतोऽन्येनाप्यसातावेदनीयोदये सनत्कुमारदृष्टान्तेन मयैवैतत्सोढव्यमित्याकलय्य नोद्विजितव्यमिति, उक्तं च-"स्वकृतपरिणतानां दुर्नयानां विपाका, ||२०५॥ १-३-३-४ कर्मबन्धश्चतुर्विधः, तद्यथा-प्रकृतिबन्धः १ स्थितिबन्धः २ अनुभागबन्धः ३ प्रदेशबन्धः ४, तत्र प्रकृतिबन्धोऽष्टविधः, ज्ञानावरणीयाद्यन्तरायान्तः, एतेऽष्टावपि मूलभेदाः, उत्तरभेदास्तु शानावरणीये पश्च, दर्शनावरणीये नव, वेदनीये दौ, मोहनीयेऽष्टाविंशतिः, आयुषश्चत्वारः, नाम्नः द्विचत्वारिंशत् सप्तषष्टिा त्रिनवतिर्वा व्युत्तरशतं वा, गोत्रे द्वौ, अन्तराये पञ्च, इति मूलोत्तरप्रकृतिवन्धः । स्थितिबन्धे ज्ञानावरणीयदर्शनावरणीयवेदनीयान्तरायेषु त्रिंशत्कोटीकोव्य उत्कृष्टा स्थितिः, मोहनीये सप्ततिकोटाकोव्यः, नामगोत्रयोविंशतिः, आयुषि ३३ सागरोपमाणि पूर्वकोटित्रिभागोनानि, नामगोत्रयोर्जघन्या स्थितिरष्टौ मुहूर्ताः, वेदनीयस्स बारसमुहुत्ता, अंतोमुहुत्ता सेसाणं इति स्थितिबन्धः, शुभाशुभकर्मपुगलेघु-"जो रसो अणुभागो बुञ्च तत्थ सुभेसु महुरो असुभेसु अमहुरो रसो तस्स बन्धो अणुभागबंधो" अणुभागबन्धो समत्तो । प्रदेशाः-कर्मवर्गणास्कन्धाः तेषां बन्धः जीवप्रदेशैः समं वययःपिण्डवत्क्षीरनीरसम्बन्धवद्वा, उक्तं च-"जीवकर्मप्रदेशाना, यः सम्बन्धः परस्परम् । कृशानुलोहवद्धेतोः, तं बन्धं जगदुर्बुधाः ॥१॥" स्पृष्टवद्धनिधत्तनिकाचितकारणभेदात् स पुनचतुर्विधः, तथाहिसमूहगतायःसूचिसम्बन्धवत् स्पृष्टकर्मबन्धः, दवरकबद्धसूचिसम्बन्धवद्धकर्मबन्धः, वर्षान्तरितदवरकबद्धसूचिकासम्बन्धवनिधत्तकर्मबन्धः, अनिमातश्चिकासमवायमेलकवभिकाचितकर्मबन्धः. Page #199 -------------------------------------------------------------------------- ________________ 138 श्रीआचा- पुनरपि सहनीयोऽन्यत्र ते निर्गुणस्य । स्वयमनुभवतोऽसौ दुःखमोक्षाय सद्यो, भवशतगतिहेतुर्जायतेऽनिच्छतस्ते ॥१॥" लोक... राङ्गवृत्तिः अपि च-एतदौदारिकं शरीरं सुचिरमप्यौपधरसायनाद्युपबृंहितं मृन्मयामघटादपि निःसारतरं सर्वथा सदा विशराबिति त उद्देशका (शी) दर्शयन्नाह-'भिदुरधम्म'मित्यादि, यदिवा पूर्व पश्चादप्येतदौदारिकं शरीरं वक्ष्यमाणधर्मस्वभावमित्याह-'भिदुर धम्म'मित्यादि, स्वयमेव भिद्यत इति भिदुरः स धर्मोऽस्य शरीरस्येति भिदुरधर्म, इदमौदारिकं शरीरं सुपोषितमपि ॥२०६॥ वेदनोदयाच्छिरोदरचक्षुरुरःप्रभृर्त्यवयवेषु स्वत एव भिद्यत इति भिदुरं, तथा विध्वंसनधर्म पाणिपादाद्यवयवविध्वंसनात् , तथा अवश्यंभावसम्भावितं त्रियामान्ते सूर्योदयवत् ध्रुवं न तथा यत्तदध्रुवं, तथा अप्रच्युतानुत्पन्नस्थिरैकस्वभावतया | ट्रकूटस्थनित्यत्वेन व्यवस्थितं सन्नित्यं नैव यत्तदनित्यमिति, तथा तेन तेन रूपेणोदकधारावच्छश्वद्भवतीति शाश्वतं ततो ऽन्यदशाश्वतं, तथेष्टाहारोपभोगतया धृत्युपष्टम्भादौदारिकशरीरवर्गणापरमाणूपचयाचयः तदभावेन तद्विचटनादपचयः, चयापचयौ विद्यते यस्य तच्चयापचयिकम् , अत एव विविधः परिणामः-अन्यथाभावात्मको धर्मः-स्वभावो यस्य तद्विपरिणामधर्म । यतश्चैवम्भूतमिदं शरीरकमतोऽस्योपरि कोऽनुवन्धः का मूर्छा?, नास्य कुशलानुष्ठानमृतेऽन्यथा साफल्यमित्येतदेवाह-पासह' इत्यादि, पश्यतैनं पूर्वोक्तं रूपसन्धि, भिदुरधर्माद्याघ्रातौदारिकं पञ्चेन्द्रियनिवृत्तिलाभावसरात्मक, दृष्ट्वा च विविधातङ्कजनितान् पर्शानध्यासयेदिति ॥ एतत्पश्यतश्च यत्स्यात्तदाह समुप्पेहमाणस्स इक्काययणरयस्स इह विप्पमुक्कस्स नत्थि मग्गे विरयस्स त्तिबेमि । (सू० १४८) ||॥२०६ ।। सम्यगुत्प्रेक्षमाणस्य-पश्यतोऽनित्यताघ्रातमिदं शरीरमित्येवमवधारयतो नास्ति मार्ग इति सम्बन्धः, किं च-आड्अभिविधौ समस्तपापारम्भेभ्यः आत्मा आयत्यते-आनियम्यते यस्मिन् कुशलानुष्ठाने वा यत्नवान् क्रियत इत्यायतनंज्ञानादित्रयम् एकम्-अद्वितीयमायतनमेकायतनं तत्र रतस्तस्य, किं च-'इह' शरीरे जन्मनि वा विविध परमार्थभाव-18 नया शरीरानुबन्धात् प्रमुक्तो विप्रमुक्तस्तस्य 'नास्ति' न विद्यते, कोऽसौ?—'मार्गो' नरकतिर्यमनुष्यगमनपद्धतिः, वर्तमानसामीप्ये वर्तमानदर्शनान्न भविष्यतीति नास्तीत्युक्तं, यदिवा तस्मिन्नेव जन्मनि समस्त कर्मक्षयोपपत्तेर्नास्ति नरका दिमार्गः, कस्येति दर्शयति-'विरतस्य' हिंसाद्याश्रवद्वारेभ्यो निवृत्तस्य, इतिरधिकारपरिसमाप्तौ, ब्रवीमीति पूर्ववत् सुधजर्मस्वाम्यात्मानमाह, यद्भगवता वीरवर्द्धमानस्वामिना दिव्यज्ञानेनार्थानुपलभ्य वाग्योगेनोक्तं तदहं भवतां ब्रवीमि, न स्वमतिविरचनेनेति । विरत एव मुनिर्भवत्येतत्प्रतिपाद्य साम्प्रतम् 'अविरतवादी परिग्रहवानिति यदुक्तं तत्प्रतिपादयन्नाह आवंती केयावंती लोगंसि परिग्गहावंती, से अप्पं वा बहुं वा अणुं वा थूलं वा चित्तमंतं वा अचित्तमंतं वा एएसु चेव परिग्गहावंती, एतदेव एगेसिं महब्भयं भवइ, लोगवित्तं च णं उवेहाए, एए संगे अवियाणओ। (सू० १४९) यावन्तः केचन लोके 'परिग्रहवन्तः' परिग्रहयुक्ताः स्युस्तत(त्र) एवम्भूतपरिग्रहसद्भावादित्याह-'से अप्पं वा' इत्यादि, तद्रव्यं यत्परिगृह्यते तदल्पं वा-स्तोकं वा स्यात् कपर्दकादि, बहु वा स्यात् धनधान्यहिरण्यग्रामजनपदादि, अणु वा स्यात् मूल्यतस्तृणकाष्ठादि प्रमाणतो वज्रादि, स्थूलं वा स्यात् मूल्यतः प्रमाणतश्च हस्त्यश्वादि, एतच्च चित्तवद्वा स्यादश्रीआचा- चित्तवद्वेति । एतेन च परिग्रहेण परिग्रहवन्तः सन्त एतेष्वेव परिग्रहवत्सु गृहस्थेष्वन्तर्वतिनो तिनोऽपि स्युः, यदि- लोक० ५ राङ्गवृत्तिः वैतेष्वेव षट्सु जीवनिकायेषु विषयभूतेष्वल्पादिषु वा द्रव्येषु मूछी कुर्वन्तः परिग्रहवन्तो भवन्ति, तथा चाविरतो उद्देशकः२ (शी.) विरतिवादं वदन्नल्पादपि परिग्रहात् परिग्रहवान् भवति, एवं शेषेष्वपि व्रतेष्वायोज्यम् , एकदेशापराधादपि सर्वापरा |धितासम्भवः, अनिवारितास्रवत्वात् । यद्येवमल्पेनापि परिग्रहेण परिग्रहवत्त्वमतः पाणिपुटभोजिनो दिगम्बराः सर॥२०७॥ |जस्कबोटिकादयोऽपरिग्रहाः स्युः, तेषां तदभावात् , नैतदस्ति, तदभावादित्यसिद्धो हेतुः, तथाहि-सरजस्कानामस्थ्यादिपरिग्रहाद्वोटिकानामपि पिछिकादिपरिग्रहाद् अन्त(न्तत)श्च शरीराहारादिपरिग्रहसद्भावात् , धर्मोपष्टम्भकत्वाददोष इति चेद् तद् इतरत्रापि समानं, किं दिगम्बराग्रहग्रहेणेति । एतच्चाल्पादिपरिग्रहेण परिग्रहवत्त्वमपरिग्रहाभिमानिना चाहारशशरीरादिकं महतेऽनर्थायेति दर्शयन्नाह–'एतदेवे'त्यादि, एतदेव-अल्पबहुत्वादिपरिग्रहेण परिग्रहवत्त्वमेकेषां-परिग्रहवतां नरकादिगमनहेतुत्वात् सर्वस्याविश्वासकारणाद्वा महाभयं भवति, प्रकृतिरियं परिग्रहस्य, यदुत-तद्वान् सर्वस्माच्चकति, यदिवैतदेव शरीराहारादिकमपरस्याल्पस्यापि पात्रत्वक्त्राणादेर्द्धर्मोपकरणस्याभावाद् गृहिगृहे सम्यगुपायाभावादविधि| नाऽशुद्धमाहारादिकं भुञ्जानस्य कर्मबन्धजनितमहाभयहेतुत्वान्महाभयं, तथैतद्धर्मशरीरं समस्ताच्छादनाभावाद्वीभत्स परेषां महाभयं, तन्निरवद्यविधिपालनाभावाच्च महाभयमिति । यतः परिग्रहो महाभयमतोऽपदिश्यते-'लोग' इत्यादि, 'लोकस्य' असंयतलोकस्य 'वित्तं' द्रव्यमल्पादिविशेषणविशिष्टं, चशब्दः पुनःशब्दार्थे, णमिति वाक्यालङ्कारे, लोक ॥२०७॥ वित्तं लोकवृत्तं वा आहारभयमैथुनपरिग्रहोत्कटसंज्ञात्मकं महते भयाय पुनरुत्प्रेक्ष्य-ज्ञात्वा ज्ञपरिज्ञया प्रत्याख्यानपरि Page #200 -------------------------------------------------------------------------- ________________ 139 RE MANGANAGARIKC ज्ञया परिहरेत् । तत्परिहर्जुश्च यत्स्यात्तदाह-एए संगे' इत्यादि, 'एतान्' अल्पादिद्रव्यपरिग्रहसङ्गान् शरीराहारादिस-1 ङ्गान् वा 'अविजानतः'अकुर्वाणस्य वा तत्परिग्रहजनितं महाभयं न स्यात् ॥ किं - से सुपडिबद्धं सूवणीयंति नच्चा पुरिसा परमचक्खू विपरिकमा, एएसु चेव बंभचेरं तिबेमि, से सुयं च मे अज्झत्थयं च मे-बंधपमुक्खो अज्झस्थेव, इत्थ विरए अणगारे दीहरायं तितिक्खए, पमत्ते बहिया पास, अप्पमत्तो परिव्वए, एयं मोणं सम्मं अ णुवासिज्जासि तिबेमि (सू० १५०)। लोकसाराध्ययने द्वितीयोद्देशकः ५-२॥ 'से' तस्य परिग्रहपरिहर्तुः सुष्टु प्रतिबद्धं सुप्रतिबद्धं सुष्टुपनीतं सूपनीतं ज्ञानादि इत्येतत् ज्ञात्वा 'हे पुरुष!' मानव ! परमं ज्ञानं चक्षुर्यस्यासौ परमचक्षुः मोक्षकदृष्टिा सन् विविधं तपोऽनुष्ठान विधिना संयमे कर्मणि वा पराक्रमस्वेति ।। अथ किमर्थ पराक्रमणोपदेश इत्यत आह–'एएसु चेवे' त्यादि, य इमे परिग्रहविरताः परमचक्षुषश्चैतेष्वेव परमार्थतो| ब्रह्मचर्य नान्येषु, नवविधब्रह्मचर्यगुप्त्यभावाद् , यदिवा ब्रह्मचर्याख्योऽयं श्रुतस्कन्धः, एतद्वाच्यमपि ब्रह्मचर्य तदेतेब्वेवापरिग्रहह्वत्सु, इतिरधिकारपरिसमाप्तौ, ब्रवीम्यहं यदुक्तं वक्ष्यमाणं च सर्वज्ञोपदेशादित्याह-से सुअंच में इत्यादि, तद्यत् कथितं यच्च कथयिष्यामि तद्भुतं न मया तीर्थकरसकाशात् तथा आत्मन्यधि अध्यात्म ममैतच्चेतसि व्यवस्थितं, किं तदध्यात्मनि स्थितमिति दर्शयतिबन्धात्सकाशात्प्रमोक्षः बन्धप्रमोक्षस्तथा 'अध्यात्मन्येव' ब्रह्मचर्ये | व्यवस्थितस्यैवेति । किं च-'इत्थ' इत्यादि, 'अत्र' अस्मिन् परिग्रहे जिक्षिते विरतः, कोऽसों ?-नास्यागारं-गृहं विद्यत लोक०५ इत्यनगारः, स एवम्भूतो 'दीर्घरात्रं' यावज्जीवं परिग्रहाभावात् यत् क्षुत्पिपासादिकमागच्छति तत् 'तितिक्षेत' सहेत । उद्देशका पुनरप्युपदेशदानायाह-'पमत्ते' इत्यादि, प्रमत्तान्-विषयादिभिः प्रमादैर्बहिर्द्धर्माब्यवस्थितान् पश्य गृहस्थतीर्थिकादीन् । दृष्ट्वा च किं कुर्यादिति दर्शयति-अप्रमत्तः सन् संयमानुष्ठाने परिव्रजेदिति । किंच-'एय' मित्यादि, 'एतत्' पूर्वोक्तं संयमानुष्ठानं मुनेरिदं मौनं-सर्वज्ञोक्तं सम्यग् 'अनुवासयेः' प्रतिपालयेः 'इति' अधिकारपरिसमाप्ती, ब्रवीमीति || पूर्ववत् । लोकसाराध्ययने द्वितीयोद्देशकः समाप्तः C श्रीआचाराङ्गवृत्तिः (शी०) E ॥२०८॥ %%AKAR २०८॥ | उक्तो द्वितीयोद्देशकः, साम्प्रतं तृतीय आरभ्यते-अस्य चायमभिसम्बन्धः-इहानन्तरोक्कोद्देशकेऽविरतवादी परिग्रहवानित्यभिहितम् , इह तु तद्विपर्यय उच्यते इत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्यादिसूत्रम् आवंती केयावंती लोयंसि अपरिग्गहावंती एएसु चेव अपरिग्गहावंती, सुच्चा वई मेहावी पंडियाण निसामिया समियाए धम्मे आरिएहिं पवेइए जहित्य मए संधी झो सिए एवमन्नत्थ संधी दुजोसए भवइ, तम्हा बेमि नो निहणिज वीरियं । (सू० १५१) यावन्तः केचन लोकेऽपरिग्रहवन्तो विरता यतय इत्यर्थः, ते सर्वे एतेष्वेव-अल्पादिषु द्रव्येषु त्यक्तेषु सत्स्वपरिग्रहवन्तो भवन्ति, यदिवैतेष्वेव षट्सु जीवनिकायेषु ममत्वाभावादपरिग्रहा भवन्ति । स्यात्-कथमपरिग्रहभावः स्यादित्याह-'सोच्चा' इत्यादि 'वईत्ति सुव्यत्ययेन द्वितीयार्थे प्रथमाऽतो वाचं-तीर्थकराज्ञामागमरूपां 'श्रुत्वा' आकर्ण्य | 'मेधावी' मर्यादाव्यवस्थितः सश्रुतिको हेयोपादेयपरिहारप्रवृत्तिज्ञः, तथा 'पण्डिताना' गणधराचार्यादीनां विधिनियमात्मकं वचनं निशम्य सचित्ताचित्तपरिग्रहपरित्यागादपरिग्रहो भवति । स्यादेतत्-कदा पुनरुत्पन्ननिरावरणज्ञानानां तीर्थकृतां वाग्योगो भवति येनासावाकर्ण्यते ?, उच्यते, धर्मकथाऽवसरे, किम्भूतस्तैः पुनर्धर्मः प्रवेदित इत्यारेकापनोदार्थमाह-'समिय'त्ति 'समता' समशत्रुमित्रता तयाऽऽर्द्धर्मःप्रवेदित इति, उक्तं च-"जो चंदणेण बाहुं आलिंपइ वासिणा व तच्छेति । संथुणइ जो अजिंदति महेसिणो तत्थ समभावा ॥१॥" यदिवाऽऽर्येषु-देशभाषाचरित्राऽऽर्येषु समतया भगवता धर्मः प्रवेदितः, तथा चोक्तम्-"जह्म पुण्णस्स कथइ तहा तुच्छस्स कत्थई"त्यादि, अथवा शमिनो भावः शमिता तया सर्वहेयधारातीयवर्तिभिः आर्यैः प्रकर्षणादौ वा धर्मों वेदितः प्रवेदितः, इन्द्रियनोइन्द्रियोपशमेन तीर्थकृद्भिर्द्धर्मः प्रज्ञापित इतियावत्। स्याद्-अन्यैरपि स्वाभिप्रायेण धर्माः प्रवेदिता एवेत्यतस्तद्व्युदासार्थभगवानेवाह'जहेत्थे'त्यादि, सदेवमनुजायां पर्षदि भगवानेवमाह-यथाऽत्र मया ज्ञानादिको मोक्षसन्धिः 'झोसिओ'त्ति सेवित इति, यदिवा 'अत्र' अस्मिन् ज्ञानदर्शनचारित्रात्मके मोक्षमार्गे समभावात्मके इन्द्रियनोइन्द्रियोपशमरूपे मया मुमुक्षुणा स्वत एव सन्धानं सन्धिः-कर्मसन्ततिः सन्धीयत इति वा भवाद्भवान्तरमनेनेति सन्धिः-अष्टप्रकारकर्मसन्ततिरूपः स १ यश्चन्दनेन बाहू आलिम्पति वास्या वा तक्ष्णोति । संस्तौति यश्च निन्दति महर्षयस्तत्र समभावाः ॥१॥ मभावात्मकादिको मोक्षसानधातव्यदासार्थमयोपशमेन , ACANCAKACT -* Page #201 -------------------------------------------------------------------------- ________________ श्रीआचाराङ्गवृत्तिः (शी०) ॥ २०९ ॥ श्रीआचाराङ्गवृत्तिः (शी०) ॥ २१० ॥ 140 झोषितः क्षपितः अतो य एव तीर्थकृद्भिर्द्धम्मऽभिहितः स एव मोक्षमार्गो नापर इत्येतदेवाह - यथाऽत्र मया सन्धिझषितः एवमन्यत्र - अन्यतीर्थिकप्रणीते मोक्षमार्गे सन्धिः - कर्म्मसन्ततिरूपः दुर्झाप्यो भवति दुःक्षयो भवति, असमीचीनतया तदुपायाभावाद्, यदि नाम भगवताऽत्र कर्म्मसन्धिर्शोषितस्ततः किमित्याह यस्मादस्मिन्नेव मार्गे व्यवस्थितेन मयाऽपि विकृष्टतरेण तपसा कर्म क्षपितं ततोऽन्योऽपि मुमुक्षुः संयमानुष्ठाने तपसि च वीर्य 'नो निहन्यात्' नो निगूहयेद् अनिगूहितबलवीर्यो भूयाद्, एतदहं ब्रवीमि परमकारुण्याकृष्टहृदयः परहितैकोपदेशदायीत्येतद्वीरवर्द्धमानस्वाम्याह, सुधर्मस्वामी स्वशिष्याणां कथयति स्म ॥ कश्चैवम्भूतः स्यादित्याह- जे पुट्ठाई नो पच्छानिवाई, जे पुव्वुट्टाई पच्छानिवाई, जे नो पुव्वुट्टायी नो पच्छानिवाई, सेऽवि तारिसिए सिया, जे परिन्नाय लोगमन्नेसयंति । ( सू० १५२ ) यः कश्चिद्विदितसंसारस्वभावतया धर्मचरणैकप्रवणमनाः पूर्व-प्रत्रज्याऽवसरे संयमानुष्ठानेनोत्थातुं शीलमस्येति पूर्वोस्थायी पश्चाच्च श्रद्धासंवेगतया विशेषेण वर्द्धमानपरिणामो नो निपाती, निपतितुं शीलमस्येति विगृह्य णिनिः निपतनं वा निपातः सोऽस्यास्तीति निपाती, सिंहतया निष्क्रान्तः सिंहतया विहारी च गणधरादिवत् प्रथमो भङ्गः । द्वितीयभङ्गं सूत्रेणैव दर्शयन्नाह - पूर्वमुत्थातुं शीलमस्येति पूर्वोत्थायी, पुनर्विचित्रत्वात् कर्म्मपरिणतेस्तथाविधभवितव्यतानियोगात्पश्चान्निपाती स्यात्, नन्दिषेणवत्, कश्चिद्दर्शनतोऽपि गोष्ठामा हिलवदिति । तृतीयभङ्गस्य चाभावादनुपादानं, स चायम् — 'जे नो पुव्वुट्ठायी पच्छानिवाती', तथाहि - उत्थाने सति निपातोऽनिपातो वा चिन्त्यते, सति धर्मिणि धर्मचिन्ता, तदुत्थानप्रतिषेधे च दूरोत्सादितैव निपातचिन्तेति । चतुर्थभङ्गदर्शनाय त्वाह-यो हि नो पूर्वोत्थायी न च पश्चान्निपाती सोऽविरत एव गृहस्थः सन्नोत्थायी भवति सम्यग्विरतेरभावात् नापि पश्चान्निपाती उत्थाना विनाभावि त्वान्निपातस्य, शाक्यादयो वा चतुर्थभङ्गपतिता द्रष्टव्याः तेषामप्युभयासद्भावादिति । ननु च गृहस्था एव चतुर्थभ ङ्गपतिता युक्ता वक्तुं, तथाहि तेषां सावद्ययोगानुष्ठानेनानुत्थानतया प्रतिज्ञामन्दरारोपाभावान्निपाताभावः, शाक्यादिरपि चतुर्थभङ्गपतित इत्यत आह- 'सोऽपि शाक्यादिर्गणः पश्च महाव्रतभारारोपणाभावेन सावद्ययोगानुष्ठानतया नो पूर्वोत्थायी निपातस्य च तत्पूर्वकत्वान्नोपश्चानिपातीत्यतस्तादृश एव-गृहस्थतुल्य एव स्याद्, आस्रवद्वाराणामुभयेषामप्यसंवृतत्वात्, उदायिनृपमारकवत् । अन्येऽपि ये सावधानुष्ठायिनस्तेऽपि तादृक्षा एवेति दर्शयन्नाह - येऽपि स्वयूथ्याः पार्श्वस्थादयो द्विविधयाऽपि परिज्ञया लोकं परिज्ञाय पुनः पचनपाचनाद्यर्थं तमेव लोकमन्वाश्रिता अम्वेषयन्ति वा तेऽपि गृहस्थ तुल्या एव भवेयुः ॥ स्वमनीषिकापरिहारार्थमाह एयं नियाय मुणिणा पवेइयं, इह आणाकंखी पंडिए अणिहे, पुव्वावररायं जयमाणे, सया सीलं सुपेहाए सुणिया भवे अकामे अझंझे, इमेण चेव जुज्झाहि, किं ते जुज्झेण बझओ ? (सू० १५३ ) 'एतद्' यदुत्थाननिपातादिकं प्रागुपन्यस्तं तत्केवलज्ञानावलोकनेन 'नियाय'त्ति ज्ञात्वा 'मुनिना' तीर्थकृता 'प्रवेदितं' कथितम् । इदं चान्यत्प्रवेदितमित्याह - 'इह' अस्मिन् मौनीन्द्रे प्रवचने व्यवस्थितः सन् 'आज्ञा' तीर्थकरोपदेशमाकाङ्गितुं शीलमस्येत्याज्ञाकाङ्क्षी - आगमानुसारप्रवृत्तिकः, कञ्चैवम्भूतः ? - 'पण्डितः सदसद्विवेकज्ञः 'अस्त्रिहः' स्नेहरहितः । | रागद्वेषविप्रमुक्तोऽहर्निशं गुरुनिर्देशवर्ती यत्नवान् स्यादित्येतदाह - पूर्वरात्रं- रात्रेः प्रथमो यामोऽपररात्र-रात्रेः पाश्चात्यः एतद्यामद्वयमपि 'यतमानः' सदाचारमाचरेत्, मध्यवर्त्तियामद्वयमपि यथोक्तविधिना स्वपन् वैरात्रादिकं विदध्यात्, रा|त्रियतनाप्रतिपादनेन चाह्नयपि प्रतिपादितैव भवति, आद्यन्तग्रहणे मध्यग्रहणस्यावश्यंभावित्वात् । किं च - 'सदा' | सर्वकालं 'शीलम्' अष्टादशभेदसहस्रसङ्ख्यं संयमं वा यदिवा चतुर्द्धा शीलं - महाव्रतसमाधानं तिस्रो गुप्तयः पश्ञ्चेन्द्रि यदमः कषायनिग्रहश्चेत्येतच्छीलं सम्प्रेक्ष्य मोक्षाङ्गतयाऽनुपालयेत् नाक्षिनिमेषमात्रमपि कालं प्रमादवशगो भूयात् । कश्च शीलसम्प्रेक्षकः स्यादित्याह-यो हि श्रुत्वा शीलसम्प्रेक्षणफलं निःशील निर्व्रतानां च नरकादिपातविपाकमाकर्ण्यागमात्, 'भवेत्' स्यात् 'अकाम' इच्छामदनकामरहित इति, तथा नास्य 'झञ्झा' माया लोभेच्छा वा विद्यत इत्यझञ्झः, काम| झञ्झाप्रतिषेधाच्च मोहनीयोदयः प्रतिषिद्धः, तत्प्रतिषेधाच्च शीलवान् स्यादिति, एतदुक्तं भवति-धर्मं श्रुत्वा स्यात् अ| कामोऽझञ्झश्चेत्यनेन चोत्तरगुणा गृहीताः, उपलक्षणार्थत्वाच्च मूलगुणा अपि गृहीताः, ततः स्यात् अहिंसकः सत्यवादीत्याद्यपि द्रष्टव्यं । ननु चान्यजीवाच्छरीरमित्येवंभावनायुक्तस्यानिगूहितबलवीर्यस्य पराक्रममाणस्याष्टादशशीलाङ्गसहस्रधारिणोऽपि मे यथोपदेशं प्रवर्त्तमानस्यापि नाशेषकर्ममलापगमोऽद्यापि भवतीत्यतस्तथाभूतमसाधारणकारणमाचक्ष्व For Private Personal Use Only लोक० ५ उद्देशका ३ ॥ २०९ ॥ लोक० ५ उद्देशकः३ ॥ २१० ॥ Page #202 -------------------------------------------------------------------------- ________________ श्रीआचाराङ्गवृत्तिः (शी०) ॥ २११ ॥ 141 येनाहमाश्वेवाशेषमलकलङ्करहितः स्याम् अहं च भवदुपदेशाद् अपि सिंहेनापि सह युद्धये, न मे कर्म्मक्षयार्थ प्रवृत्तस्य कि विदशक्यमस्तीत्यत्रोत्तरं सूत्रेणैवाह- अनेनैवोदारिकेण शरीरेणेन्द्रियनोइन्द्रियात्मकेन विषयसुखपिपासुना स्वैरिणा सार्द्ध युध्यस्व, इदमेव सन्मार्गावतारणतो वशीकुरु, किमपरेण बाह्यतस्ते युद्धेन ?, अन्तरारिषङ्घर्गकर्म रिपुजयाद्वा सर्व सेत्स्यति भवतो, नातोऽपरं दुष्करमस्तीति ॥ किंत्वियमेव सामग्री अगाधसंसारार्णवे पर्यटतो भवकोटिसहस्रेष्वपि दुष्प्रापेति दर्शयितुमाह जुद्धारिहं खलु दुलहं, जहित्थ कुसलेहिं परिन्नाविवेगे भासिए, चुए हु बाले गभाइस रज्जइ, अस्सि चेयं पच्चइ, रूवंसि वा छणंसि वा, से एगे संविद्धपहे मुणी, अन्नहा लोगमुवेहमाणे, इय कम्म परिण्णाय सव्वसो से न हिंसइ, संजमई नो प भइ, उवेहमाणो पत्तेयं सायं वण्णाएसी नारभे कंचणं सव्वलोए एगप्पमुहे विदिसम्पन्ने निव्विण्णचारी अरए पयासु ( सू० १५४ ) एतदौदारिकं शरीरं भावयुद्धार्ह, खलुरवधारणे, स च भिन्नक्रमो दुर्लभमेव - दुष्प्रापमेव, उक्तं च - " ननु पुनरि दमतिदुर्लभमगाधसंसारजलधिविभ्रष्टम् । मानुष्यं खद्योतकतडिल्लताविलसितप्रतिमम् ॥ १ ॥" इत्यादि, पाठान्तरं वा - " जुद्धारियं च दुलहं" तत्रानार्य सङ्ग्रामयुद्धं पुरीषहादिरिपुयुद्धं त्वायै तद् दुर्लभमेव तेन युद्ध्यस्व ततो भवतोऽशेपकर्मक्षयलक्षणो मोक्षोऽचिरादेव भावीति भावार्थः । तच्च भावयुद्धार्ह शरीरं लब्ध्वा कश्चित्तेनैव भवेनाशेषकर्मक्षयं विधत्ते, मरुदेवीखामिनीव, कश्चित् सप्तभिरष्टभिर्वा भवैर्भरतवत् कश्चिदपार्द्ध पुद्गलपरावर्त्तेन, अपरो न सेत्स्यत्येव, | किमित्येवं यत आह-यथा येन प्रकारेण 'अत्र' अस्मिन् संसारे 'कुशलैः' तीर्थकृद्भिः 'परिज्ञाविवेकः' परिज्ञानविशिष्टता, कस्यचित् कोऽप्यध्यवसायः संसारवैचित्र्यहेतुः 'भाषितः' प्रज्ञापितः, स च मतिमता तथैवाभ्युपगन्तव्य इति । तदेव | परिज्ञाननानात्वं दर्शयन्नाह - लब्ध्वाऽपि दुर्लभं मनुजत्वं प्राप्य च मोक्षैकगमनहेतुं धर्म्म पुनरपि कम्र्म्मोदयात्तस्मात् च्युतो 'बालः' अज्ञः 'गर्भादिषु रज्यते' गर्भ आदिर्येषां कुमारयौवनावस्थाविशेषाणां ते गर्भादयः तेष्वेव गार्द्धामुपयाति, यथैभिः सार्द्ध मम वियोगो मा भूत् इत्यध्यवसायी भवति, यदिवा धर्म्माश्वयुतस्तत्करोति येन गर्भादिषु यातनास्थानेषु सङ्गमुपयाति, 'रिज्जइ'त्ति वा क्वचित्पाठः, रीयते-गच्छतीत्यर्थः । स्यात् - कोक्तमिदं ? यत् प्राग् व्यावर्णितमित्याह -- 'अस्मि निति आर्हते प्रवचने 'एतत्' पूर्वोक्तं प्रकर्षेणोच्यते प्रोच्यते । एतच्च वक्ष्यमाणमत्रैवोच्यते इति दर्शयन्नाह - 'रूपे' 'चक्षुरिन्द्रियविषयेऽभ्युपपन्नो, वाशब्दादन्यत्र वा स्पर्शरसादौ 'क्षणे' प्रवर्त्तते, 'क्षणु हिंसायां' क्षणनं क्षणो-हिंसा तस्यां प्रवर्त्तते वाशब्दादन्यत्र चानृतस्तेयादाविति, रूपप्रधानत्वाद्विषयाणां रूपित्वाच्च रूपोपादानं, आस्रवद्वाराणां च हिंसाप्रधानत्वात्तदादित्वाच्च तदुपादानमिति । बालो रूपादिविषयनिमित्तं धर्माच्युतः सन् गर्भादिषु रज्यते, अत्राहते मार्गे इदमुच्यते यस्तु पुनर्गर्भादिगमनहेतुं ज्ञात्वा विषयसङ्गं धर्म्मादच्युतो हिंसाद्याश्रवद्वारेभ्यो निवर्त्तते स किंभूतः | स्यादित्याह - 'स' जितेन्द्रियो, हुरवधारणे, स एवैकः - अद्वितीयो 'मुनिः' जगत्रयमन्ता 'संविद्धपथः ' सम्यग्विद्धः - ताडितः क्षुण्णः पन्थाः- मोक्षमार्गों ज्ञानदर्शनचारित्राख्यो येन स तथा, 'संविद्धभये' त्ति वा पाठः, संविद्धभयो दृष्टभय इत्यर्थः, यो ह्यास्रवद्वारेभ्यो हिंसादिभ्यो निवृत्तः स एव मुनिः क्षुण्णमोक्षमार्ग इति भावार्थः । किं च-अन्येन प्रकारे णान्यथा-विषयकपायाभिभूतं हिंसादिकर्म्मसु प्रवृत्तं 'लोकं' गृहस्थलोकं पाखण्डिलोकं वा पचनपाचनौदेशिकसश्चित्ताहारादिप्रवृत्तमुत्प्रेक्षमाणोऽन्यथा वा आत्मानं निवृत्तानुभव्यापारमुत्प्रेक्षमाणः संविद्धपथो मुनिः स्यात् इति । लोकं चान्यथोत्प्रेक्ष्य किं कुर्यादित्याह - 'इति' पूर्वोकैर्हेतुभिर्यद्वद्धं कर्म तदुपादानं च सर्वतः परिज्ञाय ज्ञपरिज्ञया प्रत्याख्यान परिज्ञयाऽपि सर्वतः परिहरेत् । कथं परिहरतीत्याह - 'स' कर्म्मपरिहर्त्ता कायवाङ्मनोभिर्न हिनस्ति जन्तून् न घातयत्यपरैर्नाप्यनुमन्यते । किं च - पापोपादानप्रवृत्तमात्मानं संयमयति, सप्तदशप्रकारं वा संयमं करोति संयमयति, आचारक्किबन्तं वैतत् संयम इवाचरति संयमयति । किं च- 'नो पग भइ' 'गल्भ धार्थे' असंयमकर्म्मसु प्रवृत्तः सन् न प्रगल्भ त्वमायाति, रहस्यप्य कार्यप्रवृत्तो जिह्रेति न धृष्टतां अवलम्बत इति, उपलक्षणार्थत्वादस्य क्षुण्णमोक्षपथो मुनिर्न क्रुध्यति, न जात्यादिमानमुद्वहति, न वञ्चनां विधत्ते, न लुभ्यति । किमाकलय्यैतत्कुर्यादित्याह - 'उत्प्रेक्षमाणः' अवगच्छन् प्रत्येकं प्राणिनां सातं मनोऽनुकूलं नान्यसुखेनान्यः सुखीति नापि परदुःखेन दुःखीत्यतः प्राणिनो न हिंस्यादिति । प्राणिनां प्रत्येकं सातमुत्प्रेक्षमाणश्च किं कुर्यादित्याह-वर्ण्यते - प्रशस्यते येन स वर्ण:- साधुकारस्तदादेशी वर्णादेशी-वर्णाभिलाषी सन् नारभते कञ्चन पापारम्भं सर्वस्मिन्नपि लोके, यदिवा - तपःसंयमादिकमप्यारम्भं यशः कीर्त्त्यर्थं नारभते, प्रवचनो For Private Personal Use Only लोक० ५ | उद्देशकः ३ ॥ २११ ॥ Page #203 -------------------------------------------------------------------------- ________________ 142 -61-62 श्रीआचाराङ्गवृत्तिः (शी०) ॥२१२॥ भावनार्थ त्वारभते, तदुद्भावकाश्चामी-"प्रावचनी धर्मकथी वादी नैमित्तिकस्तपस्वी च । विद्यासिद्धः ख्यातः कवि- लोक ५ रपि चोद्भावकारत्वष्टौ ॥१॥" यदिवा वर्णो-रूपं तदादेशी-तदभिलाषुकः नोद्वर्तनादिकाः क्रिया आरभेत, किम्भूतः सन्नेतत्कुर्यादित्याह-'एको' मोक्षोऽशेषमलकलङ्करहितत्वात् संयमो या रागद्वेषरहितत्वात् तत्र प्रगतं मुखं यस्य स तथा उद्देशका -मोक्षे तदुपाये वा दत्तकदृष्टिर्न कञ्चन पापारम्भमारभेत इति, किं च-मोक्षसंयमाभिमुखा दिक् ततोऽन्या विदिक् तां प्रकर्षेण ती! विदिक्प्रतीर्णः, स चैवम्भूतः सन्नारम्भी स्यात्, कुमार्गपरित्यागेन न पापारम्भान्वेषी भवतीत्यर्थः, किं| च-चरणं चारः-अनुष्ठानं निर्विण्णस्य चारो निविण्णचारः सोऽस्यास्तीति निर्विण्णचारी, कुत इति चेत् , यतः 'प्रजास्वरतः' प्रजायन्त इति प्रजाः-प्राणिनस्तत्रारतः-तदारम्भाप्रवृत्तो निर्ममत्वो वा, यश्च शरीरादिष्यपि ममत्वरहितः स निर्वेण्णचार्येव भवति, यदिवा प्रजाः-स्त्रियस्तास्वरतः आरम्भेऽपि निर्वेदमागच्छति, कारणाभावे कार्यस्याप्यभावादिति ॥ यश्च प्रजास्वरक्तः आरम्भरहितः स किम्भूतः स्यादित्याह से वसुमं सव्वसमन्नागयपन्नाणेणं अप्पाणेणं अकरणिजं पावकम्मं तं नो अन्नेसी, जं संमंति पासहा तं मोणंति पासहा जं मोणंति पासहा तं संमंति पासहा, न इमं सकं सिढिलेहिं अबिजमाणेहिं गुणासाएहिं वंकसमायारेहिं पमत्तेहिं गारमावसंतेहिं, ||२१२॥ मुणी मोणं समायाए धुणे सरीरगं, पंतं लूहं सेवंति वीरा सम्मत्तदंसिणो, एस ओहन्तरे मुणी, तिण्णे मुत्ते विरए वियाहिए तिबेमि ( सू० १५५) ॥ लोकसारे तृती योद्देशकः ॥५-३॥ वसु-द्रव्यं, स चात्र संयमस्तद्विद्यते यस्य स निवृत्तारम्भो मुनिर्वसुमान् सर्व सम्यगन्वागतं प्रज्ञानं पदार्थाविर्भावक यस्यात्मनस्तेनात्मना सर्वसमन्वागतप्रज्ञानरूपापन्नेन यदकर्त्तव्यं पापकर्म तन्नो कदाचिदप्यन्वेषति, उपलब्धपरमार्थ-| रूपेणात्मना न सावद्यानुष्ठान विधायी स्यादिति भावार्थः । यदेव सम्यक् प्रज्ञानं तदेव पापकर्मवर्जनं, यदेव च पापकर्मवर्जनं तदेव च सम्यक् प्रज्ञानमित्येतद्गतप्रत्यागतसूत्रेणैव दर्शयितुमाह-सम्यगिति-सम्यग्ज्ञानं सम्यक्त्वं वा तत्सहचरितं, अनयोः सहभावादेकग्रहणे द्वितीयग्रहणं न्याय्यं, यदिदं सम्यग्ज्ञानं सम्यक्त्वं वेत्येतत्पश्यत तन्मुने वो मौन-संयमानुछानमित्येतत्पश्यत, यच्च मौनमित्येतत् पश्यत तत्सम्यग्ज्ञानं नैश्चयिकसम्यक्त्वं वा पश्यत, ज्ञानस्य विरतिफलत्वात् सम्यक्त्वस्य चाभिव्यक्तिकारणत्वात् सम्यक्त्वज्ञानचरणानामेकताऽध्यवसेयेति भावार्थः । एतञ्च न येन केनचिच्छक्यमनुष्ठातुमित्याह-नैतत्सम्यक्त्वादित्रयं सम्यगनुष्ठातुं शक्यं, कैः-'शिथिलैः' अल्पपरिणामतया मन्दवीयः संयमतपसोधृतिदृढिमरहितैरिति, किं च-आहैः-पुत्रकलनाद्यनुषङ्गजनितस्नेहादाक्रियमाणैरेतत्पूर्वोक्तमशक्यमिति सम्बन्धः, किं च-गुणा:-शब्दादयस्तेष्वास्वादो येषां ते गुणास्वादास्तैरिति, किं च-वक्रः समाचारो येषां ते तथा तैः, मायाविमिरित्यर्थः, तथा-विषयकषायादिप्रमादैः प्रमत्तैरिति, किं च-अगारं-गृहं तद् आद्यक्षरलोपादारमित्युक्तं तदगारमावसनिः-सेवमानैः, पापकर्मवर्जनरूपं मौनमनुष्ठानमशक्यमिति सर्वत्र योजनीयं । कथं तर्हि शक्यमित्याह-'मुनिः। लोक०५ जगत्रयस्य मन्ता मौनं-मुनित्वमशेषसावद्यानुष्ठानवर्जनरूपं 'समादाय' गृहीत्वा धुनीयाच्छरीरकमौदारिकं कर्मशरीरं उद्देशका३ वेति । कथं च तडुननमित्याह-प्रान्तं-पर्युषितं वल्लचनकाद्यल्पं वा, तदपि रूक्षं विकृतेरभावात् , तत् 'सेवन्ते' तदभ्यवहरन्ति, के ते?-वीराः' कर्मविदारणसहिष्णवः, किंभूताः?-सम्यक्त्वदर्शिनः समत्वदर्शिनो वा । यश्च प्रान्तरूक्षसेवी स किंगुणः स्यादित्याह-'एषः' अनन्तरोक्तविशेषणविशिष्टः ओघो-भावौधः संसारस्तं तरतीति, कोऽसौ ?-मुनिः, वर्तमानसामीप्य वा वर्तमानवद्वेति तीर्ण एवासौ, सबाह्याभ्यन्तरसङ्गाभावान्मुक्तवन्मुक्तः, कश्चैवम्भूतो?-यः सावद्यानुष्ठानाद्विरत इत्येवं व्याख्यातः । इतिरधिकारपरिसमाप्ती, ब्रवीमीति पूर्ववत् । लोकसाराध्ययने तृतीयोद्देशकः परि-15 समाप्त इति॥ AARAASANA श्रीआचारावृत्तिः (शी०) ॥२१३॥ उक्तस्तृतीयोद्देशकः, साम्प्रतं चतुर्थ आरभ्यते, अस्य चायमभिसम्बन्धः-इहाद्योद्देशके हिंसकस्य विषयारम्भकस्यैकचरस्य मुनिस्वाभावः प्रदर्शितो, द्वितीयतृतीययोस्तु हिंसाविषयारम्भपरिग्रहव्युदासेन तद्वतो दोषं प्रदश्य विरत एव मुनिर्भवतीत्येतत्प्रतिपादितम् , अस्मिंश्च एकचरस्यामुनिभावे दोषोद्भावनतः कारणमाह, इत्यनेन सम्बन्धेनायातस्यास्योदेशकस्यादिसूत्रम् गामाणुगाम दूइजमाणस्स दुजायं दुप्परकंतं भवइ अवियत्तस्स भिक्खुणो (सू० १५६ ) ॥२१ ॥ Page #204 -------------------------------------------------------------------------- ________________ 143 AUSAMANARCOACCASSASSA ग्रसति बुद्ध्यादीन् गुणानिति ग्रामः, ग्रामादनु-पश्चादपरो ग्रामो ग्रामानुग्रामस्तं, 'दूयमानस्य' अनेकार्थत्वाद्धातूनां विहरतः एकाकिनः साधोयत्स्यात् तद्दर्शयति-दुष्टं यातं दुर्यातं, गमनक्रियाया गर्दा, गच्छत एवानुकूलप्रतिकूलोपसर्गसद्भावादहन्नकस्येव कृतगतिभेदस्य दुष्टव्यन्तरीजङ्घाच्छेदवत् , तथा दुष्टं पराक्रान्तम्-आक्रान्तं स्थानमेकाकिनो भवति, स्थूलभद्रेाश्रितोपकोशागृहसाधोरिवेति, यदिवा-चतुष्प्रोषितभर्तृकागृहोषितसाधोरिव, तस्य महासत्त्वतया अक्षोभेऽपि दुष्पराक्रान्तमेवेति, एतच्च न सर्वस्यैव दुर्यातं दुष्पराक्रान्तं च भवतीत्यतो विशिनष्टि-अव्यक्तस्य भिक्षोरिति, भिक्षणशीलो भिक्षुस्तस्य, किम्भूतस्य ?-अव्यक्तस्य, स चाव्यक्तः श्रुतवयोभ्यां स्यात् , तत्र श्रुताव्यक्तो येनाचारप्र-४ कल्पोऽर्थतो नाधिगतो भवति गच्छगतानां तन्निर्गतानां तु नवमपूर्वतृतीयवस्त्विति, वयसा चाव्यक्त आषोडशवर्षाद्गच्छगतानां तन्निर्गतानां च त्रिंशत इति, अत्र चतुर्भङ्गिका, श्रुतवयोभ्यामव्यक्तस्यैकचर्या न कल्पते, संयमात्मविराधनातः इत्याद्यो भङ्गः, तथा श्रुतेनाव्यक्तो वयसा च व्यक्तः, अस्याप्येकचर्या न कल्पते, अगीतार्थत्वादुभयविराधनासद्भावादिति द्वितीयः, तथा श्रुतेन व्यक्तो वयसा चाव्यक्तः, तस्यापि न कल्पते, बालतया सर्वपरिभवास्पदत्वाद् विशेषतः स्तेनकुलिङ्गादीनामिति तृतीयः, यस्तूभयव्यक्तः स सति कारणे प्रतिमामेकाकिविहारित्वमभ्युद्यतविहारं वा प्रतिपद्यताम् , अस्यापि कारणाभावे एकचर्या नानुमता, यतस्तस्यां गुप्तीर्याभाषेषणादिविषया बहवो दोषाः प्रादुष्षन्ति, तथाहि-एकाकी पर्यटन् यदीर्यापथं शोधयति ततः श्वायुपयोगाद्भश्यति तदुपयुक्तश्चेन्नेर्यापथं शोधयेदित्यादिकाः शेषा अपि समितयो वाच्याः, अन्यच्च-अजीर्णेन वातादिक्षोभेण वा व्याध्युद्भवे संयमात्मविराधना प्रवचनहीलना च, तत्र यदि स सति तस्यापिनचर्या नस्पकचर्या श्रीआचाराङ्गवृत्तिः (शी०) ॥२१४॥ लोक०५ उद्देशका४ करुणापन्ना गृहस्थाः प्रतिजागरणं कुर्युस्तयज्ञानतया पट्कायोपमर्दन कुर्वाणाः संयमबाधामापादयेयुः, अथ न कश्चित्तत्र तथाभूतः कर्त्तव्योद्यतः स्यात् तत आत्मविराधना, तथाऽतिसारादौ मूत्रपुरीषजम्बालान्तर्वर्तित्वात् प्रवचनहीलना, अपि च-ग्रामादिव्यवस्थितः सन् धिग्जात्यादिना केशलुञ्चिताद्यधिक्षेपेणाधिक्षिप्तः सन् परस्परोपमर्दकारि दण्डादण्डि भण्डनं विदध्यात् , तच्च गच्छगतस्य न सम्भवति, गुर्वाधुपदेशसम्भवात्, तदुक्तं च-"अक्कोसहणणमारणधम्मभंसाण बालसुलभाणं । लाभं मण्णइ धीरो जहुत्तराणं अभावंमि ॥१॥” इत्येवमादिनोपदेशेन गच्छान्तर्गतो गुरुणाऽनुशास्यते, गच्छनिर्गतस्य पुनर्दोषा एव केवला इति, उक्तं च-"साहमिएहिं संमुज्जएहिं एगागिओ अ जो विहरे । आयंकपउरयाए छक्कायवहंमि आवडइ ॥१॥ ऐगागिअस्स दोसा इत्थी साणे तहेव पडिणीए । भिक्खऽविसोहि महब्वय तम्हा स|बिइज्जए गमणं ॥२॥" इत्यादि, गच्छान्तर्वर्तिनस्तु बहवो गुणाः, तन्निश्रया अपरस्यापि बालवृद्धादेरुद्यतविहाराभ्युपगमात् , यथाहि उदके समर्थस्तरन्नपरमपि काष्ठादि विलग्नं तारयति, एवं गच्छेऽप्युद्यतविहार्यपरं सीदन्तमुद्यमयति, तदेवमेकाकिनो दोषान् वीक्ष्य गच्छान्तर्विहारिणश्च गुणान् कारणाभावे व्यक्तेनापि नैकचर्या विधेया, कुतः पुनरव्यक्तेनेति स्थितं । ननु च सति सम्भवे प्रतिषेधो युक्तो, न चास्ति सम्भवः एकाकिविहारितायाः, को हि नाम बालिशः सहायान् विहाय समस्तापायास्पदमेकाकिविहारितामभ्युपेयादिति, अत्रोच्यते, न किञ्चिदपि कर्मपरिणतेरशक्यमस्ति, तथाहि १ आक्रोशवधमारणधर्मभ्रंशाना बालसुलभानाम् । लाभं मन्यते धीरः यधोत्तराणामभावे ॥१॥ २ साधर्मिकेषु सम्यगुद्यतेषु एकाकी च यो विहरेत् । आताप्रचुरतायां षट्रायवघे स पतति ॥ १॥ ३ एकाकिनो दोषाः स्त्री श्वा तथैव प्रत्यजीकः । भिक्षाऽविशोधिः महानतेषु तस्मात्सद्वितीयेन गमनम् ॥ २॥ -स्वातन्यगदागदकल्पस्य समस्तव्यसनप्रवाहसेतुभूतस्याशेषकल्याणनिकेतनस्य शुभाचाराधारस्य गच्छस्यान्तर्वर्त्तिनः क्वचित्रमादस्खलिते चोदिताः अवगणय्य सदुपदेशमपर्यालोच्य सद्धर्ममविचार्य कषायविपाककटुकतामनवधार्य परमार्थ पृष्ठतः कृत्वा कुलपुत्रतां वाङमात्रादपि केचित्कोपनिनाः सुखैषिणोऽगणितापदो गच्छानिर्गच्छन्ति, तत्र चैहिकामुष्मिकापायानवामुवन्तीति, उक्तं च-"जह सायरंमि मीणा संखोहं सायरस्स असहंता । णिति तओ सुहकामी णिग्गयमित्ता विणस्संति ॥१॥ एवं गच्छसमुद्दे सारणवीईहिं चोईया संता । णिति. तओ सुहकामी मीणा व जहा विणस्संति ॥२॥ गच्छंमि केइ पुरिसा सउणी जह पंजरंतरणिरुद्धा । सारणवारणचोइय पासत्थगया परिहरंति ॥ ३ ॥ जहा दियापोयम-2 पक्खजायं, सवासया पविउमणं मणागं । तमचाइया तरुणमपत्तजायं, ढंकादि अव्वत्तगर्म हरेजा ॥४॥" एवमजातसूवयःपक्षस्तीर्थिकध्वाङ्गादिभिर्विलुप्यते गच्छालयान्निर्गतो वाङ्मात्रेणापि चोदितः सन् इति । एतद्दर्शयितुमाह वयसावि एगे बुइया कुप्पंति माणवा, उन्नयमाणे य नरे महया मोहेण मुज्झइ, संबाहा बहवे भुजो २ दुरइक्कम्मा अजाणओ अपासओ, एयं ते मा होउ, एयं कुसलस्स ॥१४॥ १ यथा सागरे मीनाः संक्षोभं सागरस्यासहमानाः । निर्गच्छन्ति ततः सुखकामिनो निर्गतमात्रा विनश्यन्ति ॥१॥ एवं गच्छसमुझे स्मारणवीचिमि!दिताः सन्तः । निर्गच्छन्ति ततः सुखकामिनो मीना इव यथा विनश्यन्ति ॥२॥ गच्छे केचित् पुरुषाः शकुनयो यथा पजरान्तरनिरुद्धाः । स्मारणवारणचोदिताः पार्श्वस्थतां गताः परित्यजन्ति ॥३॥ यथा द्विजपोतमजातपक्षं खकादावासकात् प्लवितुमनर्स मनाम् । तत्राशक्तं तरुणमजातपत्रं, उहादयोऽव्यक्तगर्म हरेयुः(रन्ति)॥४॥ Page #205 -------------------------------------------------------------------------- ________________ 144 AAAAAAA भिर्द्रष्टव्या इत्यादिनाका दोषा अव्यक्तैकचाया, पण मतिः कार्या । यदि मोक्ष श्रीआचा लोक०५ दसणं, तद्दिट्टीए तम्मुत्तीए तप्पुरकारे तस्सन्नी तन्निवेसणे, जयं विहारी चित्तनिवाई रावृत्तिः उद्देशका४ (शी०) पंथनिज्झाई पलिवाहिरे, पासिय पाणे गच्छिज्जा (सू० १५७) ॥२१५॥ वाचत्तपःसंयमानुष्ठानादाववसीदन्तः प्रमादस्खलिता वा गुदिना धर्मेण वचसाऽपि 'एके' अपुष्टधर्माणः अनवगतपरमार्थाः 'उक्ताः' चोदिताः कुप्यन्ति, के ते ?-'मानवा' मनुजाः क्रोधवशगा भवन्ति, ब्रुवते च-कथमहमनेनेयतां साधूनां मध्ये तिरस्कृतः, किं मया कृतम् ?, अथवाऽन्येऽप्येतत्कारिणः सन्त्येव, ममाप्येवम्भूतोऽधिकारोऽभूत्, धिग्मे जीवितमित्यादि, महामोहोदयेन क्रोधतमिस्राच्छादितदृष्टयः उज्झितसमुचिताचारा उभयान्यतराव्यक्ता मीना इव गच्छसमुद्रार्निगत्य विनाशमामुवन्ति, यदिवा वचसाऽपि यथा क इमे लुञ्चिताः मलोपहतगात्रयष्टयः प्रगतनावसर एवास्माभिर्द्रष्टव्या इत्यादिनोक्ता एके क्रोधान्धाः कुप्यन्ति मानवाः, अपिशब्दात्कायेनापि स्पृष्टाः कुप्यन्ति, कुपिताश्चाधिकरणादि कुर्वन्तीत्येवमादयो दोषा अव्यक्तैकचर्यायां गुर्वादिनियामकाभावात्यादुष्प्युरिति, गुरुसान्निध्ये चैवम्भूत उपदेशः सम्भवेत् , तद्यथा-"आक्रुष्टेन मतिमता तत्त्वार्थान्वेषणे मतिः कार्या । यदि सत्यं कः कोपः? स्यादनृतं किं नु कोपेन ? ॥१॥" तथा-"अपकारिणि कोपश्चेत्कोपे कोपः कथं न ते ? । धर्मार्थकाममोक्षाणां प्रसह्य परिपन्थिनि ॥२॥"इत्यादि, ||२१५॥ किं पुनः कारणं वचसाऽप्यभिहिता ऐहिकामुष्मिकापकारकारिणः स्वपरवाधकस्य क्रोधस्यावकाशं ददतीत्याह-उन्नतो मानोऽस्येत्युनतमानः, उन्नतं वाऽऽत्मानं मन्यत इति, स चैवम्भूतो 'नरों' मनुष्यो महता मोहेन-प्रबलमोहनीयोदयेन अज्ञानोदयेन वा 'मुह्यति' कार्याकार्यविचारविवेकविकलो भवति, स च मोहमोहितः केनचिच्छिक्षणार्थमभिहितो मिथ्याह|ष्टिना वा वाचा तिरस्कृतो जात्यादिमदस्थानान्यतरसद्भावेनोन्नतमानमन्दरारूढः कुप्यति, मामप्येवमयं तिरस्करोति, धिग्मे जाति पौरुषं विज्ञानं चेत्येवमभिमानग्रहगृहीतो वाडमात्रादपि गच्छान्निर्गच्छति, तन्निर्गतो वाऽधिकरणादिविडम्बनयाऽऽत्मानं विडम्बयति, अथवोन्नम्यमानः केनचित् दुर्विदग्धेनाहोऽयं महाकुलप्रसूत आकृतिमान् पटुप्रज्ञो मृष्टवाक् समस्तशास्त्रवेत्ता सुभगः सुखसेव्यो वेत्यादिना वचसा तथ्येनातथ्येन वोत्प्रास्यमान उन्नतमानो गर्वाध्मातो महता चारित्रमोहेन मुह्यति संसारमोहेन वोह्यत इति । तस्य चोन्नतमानतया महामोहेन मुह्यतो मोहाच्च वाङ्मात्रेणापि कुप्यतः कोपाच्च गच्छनिर्गतस्यानभिव्यक्तस्य भिक्षोामानुग्राममेकाकिनः पर्यटतो यत्स्यात्तदाह-तस्याव्यक्तस्यैकचरस्य पर्यटतः| सम्बाधयन्तीति सम्बाधाः-पीडाः उपसर्गजनिता नानाप्रकारातड्कजनिता वा भूयो भूयो बह्वयः स्युः, ताश्चैकाकिनाPऽव्यक्तेन निरवद्यविधिना 'दुरतिकमा' दुरतिलकनीयाः, किम्भूतस्य दुरतिकमा इत्याह-तासां नानाप्रकारनिमित्तोत्था-15) पितानां बाधानामतिसहनोपायमजानानस्य सम्यक्करणसहनफलं चापश्यतो दुरतिक्रमणीयाः पीडा भवन्ति, ततश्चातङ्कपीडाकूलीभूतः सन्नेषणामपि लइयत् , प्राण्युपमर्दमप्यनुमन्येत, वाकण्टकनुदितः सन्नव्यक्ततया प्रज्वलेत, नैतद्भावयेद् यथा मत्कर्मविपाकापादिता एताः पीडाः परोऽत्र केवलं निमित्तभूतः, किं च-"आत्मद्रोहममर्यादं, मूढमुज्झितसत्पथम् । सुतरामनुकम्पेत, नरकाचिष्मदिन्धनम् ॥ १ ॥" इत्यादिका भावना आगमापरिमलितमतेनं भवेदिति । एतत्पदर्य भगवान् विनेयमाह-'एतद्' एकचर्याप्रतिपन्नस्य बाधादुरतिक्रमणीयत्वमजानानस्यापश्यतश्च 'ते' तव श्रीआचा- 1मदुपदेशवर्तिनो मा भवतु, आगमानुसारितया सदा गच्छान्तर्वती भवेत्यर्थः । सुधर्मस्वाम्याह-एतत पूर्वोक्तं तता लाक०५ राजवृत्तिः 'कुशलस्य' श्रीवर्द्धमानस्वामिनो 'दर्शनम्' अभिप्रायो यथाऽव्यक्तस्यैकचरस्य दोषाः सततमाचार्यसमीपवर्तिनश्च गुणा (शी०) इति । आचार्यसमीपवर्तिना च किं विधेयमित्याह-तस्य-आचार्यस्य दृष्टिस्तदृष्टिस्तया सततं वर्तितव्यं हेयोपादेयार्थेषु, उद्देशका यदिवा तस्मिन् संयमे दृष्टिस्तदृष्टिः, स एव वाऽऽगमो दृष्टिस्तदृष्टिस्तया सर्वकार्येषु व्यवहर्त्तव्यम् , तथा-तेनोक्ता सर्व॥२१॥ सङ्गेभ्यो विरतिर्मुक्तिस्तया सदा यतितव्यम्, तथा पुरस्करणं पुरस्कारः-सर्वकार्येष्वग्रतः स्थापनं, तस्य-आचार्यस्य पुरस्कारस्तत्पुरस्कारस्तस्मिन्-तद्विषये यतितव्यम् , तथा तस्य संज्ञा तत्संज्ञा-तज्ज्ञानं तद्वांस्तत्संज्ञी सर्वकार्येषु स्यात्, न स्वमतिविरचनया कार्य विदध्यात्, तथा तस्य-गुरोर्निवेशनं-स्थानं यस्यासौ तन्निवेशनः, सदागुरुकुलबासी स्यादिति | भावः । तत्र गुरुकुले निवसन् किम्भूतः स्थादित्याह-यतमानो-यतनया विहरणशीलो विहारी स्यात् , यतमानः प्राण्युपमर्दनमकुर्वन् प्रत्युपेक्षणादिकाः क्रियाः कुर्यादिति, किं च-चित्तम्-आचार्याभिप्रायस्तेन निपतितुं-क्रियायां प्रवर्तितुं ४ शीलमस्येति चित्तनिपाती सदा स्यादिति, तथा गुरोः कचिद्गतस्य पन्थानं निर्यातु-प्रलोकितुं शीलमस्येति पथनि-3 यायी, उपलक्षणं चैतत् तेन सुषुप्सोः संस्तारकप्रलोकी बुभुक्षोराहारान्वेषीत्यादिना गुरोराराधकः सदा स्यात्, किं चपरिः-समन्तात् गुरोरवग्रहात् पुरतः पृष्ठतो वाऽवस्थानात्सदा कार्यमृते बाह्यः स्याद्, एतस्माच सूत्राश्रयः ईयोदेशका निर्गता इति । किं च-कचित्कार्यादौ गुदिना प्रेषितः सन् दृष्ट्वा प्राणिनो युगमात्रदृष्टिस्तदुपघातं परिहरन् गच्छेत् । किं च ॥२१६॥ से अभिक्कममाणे पडिक्कममाणे संकुचमाणे पसारेमाणे विणिवहमाणे संपलिज्जमाणे, RUGSAGARMANACHARCOACACACA4%ी CRACCOMMERCCC Page #206 -------------------------------------------------------------------------- ________________ 145 एगया गुणसमियस्स रीयओ कायसंफासं समणुचिन्ना एगतिया पाणा उद्दायंति, इहलोगवेयणविजावडियं, जं आउहिकयं कंमं तं परिन्नाय विवेगमेइ, एवं से अप्प माएण विवेगं किदृइ वेयवी (सू० १५८) 'स' भिक्षुः सदा गुर्वादेशविधायी एतद्व्यापारवान् भवति, तद्यथा-अभिक्रामन्-गच्छन् प्रतिक्रामन्-निवर्तमानः सङ्कुचन हस्तपादादिसङ्कोचनतः प्रसारयन् हस्तादीनवयवान् विनिवर्तमानः समस्ताशुभव्यापारात्, सम्यक् परिःसमन्ताद्धस्तपादादीनवयवांस्तन्निक्षेपस्थानानि वा रजोहरणादिना मृजन-परिमृजन गुरुकुलवासे वसेदिति सर्वत्र सम्ब-र न्धनीयं, तत्र निविष्टस्य विधिः-भूम्यामेकमूळं व्यवस्थाप्य द्वितीय मुक्षिप्य तिष्ठेत्, निश्चलस्थानासहिष्णुतया भूमी प्रत्यु-17 पेक्ष्य प्रमाय॑ च कुक्कुटीविजृम्भितदृष्टान्तेन सङ्कोचयेत् प्रसारयेद्वा, स्वपन्नपि मयूरवत्स्वपिति, स किलान्यसत्त्वभयादेकपार्श्वशायी सचेतनश्च स्वपिति, निरीक्ष्य च परिवर्तनादिकाः क्रिया विधत्ते, इत्येवमादि संपरिमृजन् सवाः क्रियाः करोति । एवं चाप्रमत्ततया पूर्वोक्ताः क्रियाः कुर्वतोऽपि कदाचिदवश्यंभावितया यत्स्यात्तदाह-'एकदा' कदाचित् , 'गुणसमितस्य' गुणयुक्तस्याप्रमत्ततया यतेः 'रीयमाणस्य' सम्यगनुष्ठानवतोऽभिक्रामतः परिक्रामतः सङ्कुचतः प्रसारयतो विनिवर्तमानस्य संपरिमृजतः कस्याञ्चिदवस्थायां कायः-शरीरं तत्संस्पर्शमनुचीर्णाः-कायसङ्गमागताः सम्पातिमादयः । प्राणिनः एके परितापमामुवन्ति-एके ग्लानतामुपयान्ति एकेऽवयवविध्वंसमापद्यन्ते, अपश्चिमावस्थां तु सूत्रेणेव दर्श आ. सू. ३७ श्रीआचाराङ्गवृत्तिः (शी०) ॥२१७॥ ॥ २१७॥ यति-एके 'प्राणाः' प्राणिनः 'अपद्रान्ति' प्राणैर्विमुच्यन्ते, अत्र च कर्मबन्धं प्रति विचित्रता, तथाहि-शैलेश्यवस्थाया लोका मशकादीनां कायसंस्पर्शेन प्राणत्यागेऽपि बन्धोपादानकारणयोगाभावान्नास्ति बन्धः, उपशान्तक्षीणमोहसयोगिकेवलिना उद्देशका४ स्थितिनिमित्तकषायाभावात् सामयिकः, अप्रमत्तयतेजघन्यतोऽन्तर्मुहूर्तमुत्कृष्टतश्चान्तःकोटीकोटीस्थितिरिति, प्रमत्तस्य त्वनाकुट्टिकयाऽनुपेत्यप्रवृत्तस्य क्वचिसाण्याद्यवयवसंस्पर्शात् प्राण्युपतापनादौ जघन्यतः कर्मबन्ध उत्कृष्टतश्च प्राक्तन एव विशेषिततरः। स च तेनैव भवेन क्षिप्यत इति सूत्रेणैव दर्शयितुमाह-इह-अस्मिन् लोके-जन्मनि वेदनम्-| अनुभवनमिहलोकवेदनं तेन वेद्यम्-अनुभवनीयमिहलोकवेदनवेद्यं तत्रापतितमिहलोकवेदनवेद्यापतितं, इदमुक्तं भवति-प्रमत्तयतिनाऽपि यदकामतः कृतं कर्म कायसङ्घाट्टनादिना तदैहिकभवानुबन्धि, तेनैव भवेन क्षप्यमाणत्वाद्, आकुट्टीकृतकर्मणि तु यद्विधेयं तदाह-यत्तु पुनः काकुट्टया कृतम्-आगमोक्तकारणमन्तरेणोपेत्य प्राण्युपमर्देन विहितं तत्परिज्ञाय ज्ञपरिज्ञया 'विवेकमेति' विविच्यतेऽनेनेति विवेकः-प्रायश्चित्तं दशविधं तस्यान्यतरं भेदमुपैति, तद्विवेक वा-अभावाख्यमुपैति-तत्करोति येन कर्मणोऽभावो भवति । यथा च कर्मणो विवेको भवति तथा दर्शयितुमाह-एव'मिति के वक्ष्यमाणेन प्रकारेण 'से' तस्य कर्मणः साम्परायिकस्य सदा वेदविद् 'अप्रमादेन' प्रमादाभावेन दशविधप्रायश्चित्तान्य-15 तरभेदसम्यगनुष्ठानेन 'विवेकम्' अभावं कीर्तयति 'वेदवित्' तीर्थकरो वेदविद्वा-आगमविद्गणधरश्चतुर्दशपूर्वविद्वेति ।। किम्भूतः पुनरप्रमादवान् भवतीत्याह से पभूयदंसी पभूयपरिन्नाणे उवसंते समिए सहिए सयाजए, दुटुं विप्पडिवेएइ अ. प्पाणं किमेस जणो करिस्सइ?, एस से परमारामो जाओ लोगंमि इत्थीओ, मुणिणा हु एवं पवेइयं, उब्बाहिज्जमाणे गामधम्मेहिं अवि निब्बलासए अवि ओमोयरियं कुज्जा अवि उद्धं ठाणं ठाइज्जा अवि गामाणुगामं दूइजिज्जा अवि आहारं वुच्छिदिजा अवि चए इत्थी मणं, पुव्वं दंडा पच्छा फासा पुव्वं फासा पच्छा दंडा, इच्चेए कलहासंगकरा भवंति, पडिलेहाए आगमित्ता आणविजा अणासेवणाए त्तिबेमि, से नो काहिए नो पासणिए नो संपसारणिए नो मामए णो कयकिरिए वइगुत्ते अज्झप्पसंवुडे परिवजइ सया पावं एवं मोणं समणुवासिज्जासित्तिबेमि (सू० १५९)॥५-४॥ लोकसारे चतुर्थः ॥ 'स' साधुः प्रभूतं प्रमादविपाकादिकमतीतानागतवर्तमान वा कर्मविपाक द्रष्टुं शीलमस्येति प्रभूतदशी, साम्प्रतेक्षितया न यकिश्चनकारीत्यर्थः, तथा प्रभूतं सत्त्वरक्षणोपायपरिज्ञानं संसारमोक्षकारणपरिज्ञानं वा यस्य स प्रभूतपरिज्ञानः, यथावस्थितसंसारस्वरूपदर्शीत्यर्थः, किं च-उपशान्तः कषायानुदयादिन्द्रियनोइन्द्रियोपशमादा, तथा पञ्चभिः समितिभिः समितः सम्यग्वा मोक्षमार्गमितः समितः, तथा ज्ञानादिभिः सहितः-समन्वितः सह हितेन वा सहितः, 'सदा' Page #207 -------------------------------------------------------------------------- ________________ 146 - 64542 श्रीआचा सर्वकाल यतः सदायतः, स एवम्भूतोऽप्रमत्तो गुरोरन्तिकमावसन् प्रमादजनितस्य कर्मणोऽन्तं विधत्ते । स च रूया- लोक०-५ राङ्गवृत्तिः द्यनुकूलपरीषहोपपत्तौ किं विदध्यादित्याह-'दृष्ट्वा' अवलोक्य स्त्रीजनमुपसर्गकरणायोद्यतमात्मानं 'विप्रतिवेदयति' उद्देशका (शी०) पर्यालोचयति, तद्यथा-सम्यग्दृष्टिरस्मि, तथोत्क्षिप्तमहावतभारः शरच्छशाङ्कनिर्मलकुललब्धजन्मा अकार्याकरणतयो॥२१८॥ स्थित इत्येवमात्मानं पर्यालोचयति, तं च स्त्रीजनं किमेष स्त्रीजनो मम त्यक्तजीविताशस्योज्झितैहिकसुखाभिलाषस्योपस गर्गादिकं कुर्यात्?, अथवा वैषयिकसुखस्य दुःखप्रतीकाररूपत्वात् किमेष स्त्रीजनःसुखं विदध्याद् ? अन्यो वा पुत्रकलत्रादिको जनो मम मृत्युना जिघृक्षितस्य व्याधिना वाऽऽदित्सितस्य किं तत्प्रतीकारादिकं कुर्यादिति ?। यदिवैवं स्त्रीजनस्वभावं चिन्तयेदिति सूत्रेणैव दर्शयति-स एष स्त्रीजन आरमयतीत्यारामः परमश्चासावारामश्च परमारामः ज्ञाततत्त्वमपि जनं हासविलासोपाङ्गनिरीक्षणादिभिर्विब्बोकर्मोहयतीत्यर्थः, याः काश्चनास्मिन् लोके स्त्रियः ता मोहरूपा विज्ञाय यावन परित्यजन्ति तावत्स्वत एव परित्यजेत् । एतच्च तीर्थकरेण प्रवेदितमिति दर्शयितुमाह-'मुनिना' श्रीवर्द्धमानस्वामिनोत्पन्नज्ञानेनैव 'एतत्' पूर्वोक्तं, यथा स्त्रियो भावबन्धनरूपाः, 'प्रवेदितं' प्रकर्षणाद वा व्याख्यातमिति । एतच्च वक्ष्यमाणं प्रवेदितमित्याह-उत्-प्राबल्येन मोहोदयात् बाध्यमानः-पीड्यमानः उद्घाध्यमानः, कैः-प्रामधम्मैः ग्रामाः-इन्द्रियग्रामास्तेषां धर्माः-स्वभावा यथास्वं विषयेषु प्रवर्तनं तैरुद्वाध्यमानो गच्छान्तर्गतः सन् गुर्वादिनाऽनुशास्यते, कथमनुशास्यत इत्यत आह-अपिः सम्भावनायां, निर्बलं-निःसारमन्तप्रान्तादिकं यद्रव्यं तदाशकः-तद्भोजी स्यात् , यदिवा निर्गतं ॥२१८॥ बलं-सामर्थ्यमस्येति निर्बलः एवम्भूतः सन्नाशीत, बलाभावे च ग्रामधर्मोपशगदर्शनाद्, बलाभावश्चाहारहान्या स्यादिति दर्शयति-अप्यवमौदर्य कुर्याद, यदि ह्यन्तप्रान्ताशिनोऽपि न मोहोपशमः सात् ततस्तदपि वल्लचनकादिना द्वात्रिंशकवलमात्रं गृह्णीयात् , तेनाप्यनुपशमे कायोत्सर्गादिना कायक्केशं कुर्यादित्येतदर्शयति-अप्यूर्वं स्थानं तिष्ठेत् , शीतोष्णादौ कायोत्सर्गेणातापनां कुर्यात् , तेनाप्यनुपशमे ग्रामानुग्राममपि विहरेत् , निष्कारणे विहारो निषिद्धो मोहोपशमनार्थ तु कुर्यात् , किंबहुना?, येन येनोपायेन विषयेच्छा निवर्त्तते तत्तत्कुर्यात् , पर्यन्ते आहारमपि व्यवच्छिन्द्याद्, अपि पातं विदध्यात् अप्युद्धन्धनं कुर्यात् न च स्त्रीषु मनः कुर्यादित्याह च-अपिः समुच्चये, स्त्रीषु यन्मनः प्रवृत्तं तत् | परित्यजेत् , तत्परित्यागे हि कामा द्विरूपा अपि दूरत एव परित्यक्ता भवन्तीति, उक्तं च-"काम! जानामि ते रूपं, संकल्पात्किल जायसे । न त्वां संकल्पयिष्यामि, ततो मे न भविष्यसि ॥१॥" किं पुनः कारणं स्त्रीषु मनो न विधेयमित्याह-स्त्रीसङ्गप्रवृत्तानामपरमार्थदृशां 'पूर्व प्रथममेव तत्सङ्गाविच्छेदार्थमर्थोपार्जनप्रवृत्तस्य कृषिवाणिज्यादिक्रियाः कुर्वतोऽगणितक्षुत्पिपासाशीतोष्णादिपरीषहस्यैहिकदुःखरूपा दण्डाः, ते च स्त्रीसम्भोगात्प्रथममेव क्रियन्त इति पूर्वमित्युक्तं, पश्चाच विषयनिमित्तजनितकर्मविपाकापादितनरकादिदुःखविशेषाः स्पर्शा भवन्ति, यदिवा ख्याद्यकार्यप्रवृत्तस्य पूर्व दण्डपाताः पश्चाद्धस्तपादच्छेदादिकाः स्पर्शा भवन्ति, यदिवा पूर्व स्पर्शाः पश्चाद्दण्डपाता इति, अथवा पूर्व दण्डाःताडनादिकाः पश्चात्स्पर्शा:-सम्बाधनालिङ्गनचुम्बनादिकाः, तद्यथा-वन्द्यानीतावरुद्धराजकुमारीगवाक्षक्षिप्तपतदावीलग्रहणाद्राजपुरुषावलोकनताडनेन मूछितराजकुमारीतद्दर्शनतो वणिगिन्द्रदत्तस्याग्रतो दण्डाः पश्चात्स्पर्शा इति, पूर्व वा सुखादिस्पर्शाः पश्चाद्दण्डा ललिताङ्गकस्येवान्येषां चोपपतीनामिति । किं च-इत्येते स्त्रीसम्बन्धाः कलहा-सङ्ग्रामस्तश्रीआचा- त्रासङ्गः-संबन्धस्तत्करा भवन्ति, यदिवा कलहः-क्रोधः आसङ्गो-राग इत्यतो रागद्वेषकारिणो भवन्ति, यद्येवं ततः किं| | लोक.५ राङ्गवृत्तिः । कुर्यादित्याह-ऐहिकामुष्मिकापायतः स्त्रीसङ्गप्रत्युपेक्षया 'आगमेत्तत्ति ज्ञात्वा आज्ञापयेदात्मानमनासेवनयेति, इतिरधि उद्देशका४ (शी०) कारपरिसमाप्तौ, ब्रवीम्यहं तीर्थकरवचनानुसारेण-दुःखं च ताः पारह मिति । पुनरपि तत्सरिहरणोपायमाह-स' ॥२१९॥ स्त्रीसङ्गपरित्यागी स्त्रीनेपथ्यकथां शृङ्गारकथां वा नो कुर्यात् , एवं च तास्त्यक्ता भवन्ति, तथा-तासां नरकवीथीनां स्वर्गापवर्गमार्गार्गलानामङ्गप्रत्यङ्गादिकं न पश्येत् , यतस्तन्निरीक्ष्यमाणं महतेऽनर्थाय भवतीति, उक्तं च-"सन्मार्गे तावदास्ते |प्रभवति पुरुषस्तावदेवेन्द्रियाणां, लज्जा तावद्विधत्ते विनयमपि समालम्बते तावदेव । भ्रूचापाकृष्टमुक्ताः श्रवणपथजुषो| नीलपक्ष्माण एते, यावल्लीलावतीनां न हृदि धृतिमुषो दृष्टिबाणाः पतन्ति ॥१॥" तथा-ताभिर्नरकविसम्भभूमिभिः साई भ सम्प्रसारणं-पर्यालोचनमेकान्ते निजस्वचादिभिरपि कुर्यादिति, उक्तं च-"मात्रा स्वस्रा दुहित्रा वा, न विविक्तासनो भवेत् । बलवानिन्द्रियग्रामः, पण्डितोऽप्यत्र मुह्यति ॥१॥" इत्येवमादि, तथा-न तासु स्वार्थपरासु ममत्वं कुर्यात्, तथा-कृता-अनुष्ठिता तदुपकारिणी मण्डनादिका क्रिया येन स कृतक्रिय इत्येवम्भूतो न भूयात्, न स्त्रीणां वैयावृत्त्यं । कुर्यात् , काययोगनिरोध इति भावः, तथा तथैताः शुभानुष्ठानपरिपन्थिनीन वाड्मात्रेणाप्यालपेदिति वाग्योगनिरोधः, तथा-आत्मन्यधि अध्यात्म-मनस्तेन संवृत्तोऽध्यात्मसंवृत्तः-स्त्रीभोगादत्तमनाः सूत्रार्थोपयुक्तनिरुद्धमनोयोगः, एवम्भूतश्च x ॥२१९॥ किमपरं कुर्यादित्याह-परिः-समन्तात् वर्जयेत्-परिहरेत् 'सदा' सर्वकालं 'पाप' किल्बिषं तदुपादानं वा कर्म, उपसं -%A4ॐसरकार 18 MARWA RA Page #208 -------------------------------------------------------------------------- ________________ A8 147 हरणार्थमाह-एतद्' यदुदेशकादेरारभ्योक्तं, मुनेरिदं मौनं मुनिभावो वा तदात्मनि समनुवासयेः-आत्मनि विदध्याः॥ इतिरधिकारपरिसमाप्तौ, ब्रवीपीति पूर्ववत् । लोकसाराध्ययन चतुर्थोद्देशकः परिसमाप्तः॥ - - उक्तश्चतुर्थोद्देशकः, साम्प्रतं पञ्चम आरभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरोद्देशकेऽव्यक्तस्यैकचरस्य प्रत्यपायाः प्रदर्शिताः, अतस्तान् परिजिहीर्षुणा सदाऽऽचार्यसेविना भवितव्यम् , आचार्येण च इदोपमेन भाव्यं, तदन्तेवासिना च तपःसंयमगुप्तेन निःसङ्गेन च विहर्त्तव्यमिति, एतत्प्रतिपादनसम्बन्धेनायातस्यास्योद्देशकस्यादिसूत्रम् से वेमि तंजहा-अवि हरए पडिपुण्णे समंसि भोमे चिट्टइ उवसंतरए सारक्खमाणे, से चिट्ठइ सोयमज्झगए से पास सव्वओ गुत्ते, पास लोए महेसिणो जे य पन्नाणमंता पबुद्धा आरम्भोवरया सम्ममेयंति पासह, कालस्स कंखाए परिव्वयंति त्तिबेमि (सू० १६०) सशस्तच्छन्दाथै, यद्गुण आचार्यों भवति तदहं तीर्थकरोपदेशानुसारेण ब्रवीमीति, तद्यथेति वाक्योपन्यासार्थे, | अपिशब्दो भङ्गसमुच्चयार्थः, ते चामी भङ्गाः-एको इदो-जलाशयः परिगलस्रोताः पर्यागलत्स्रोताच, सीतासीतो दाप्रवाहहूदवत् , अपरस्तु परिगलत्स्रोताः नो पर्योगलत्स्रोताः, पद्मदवत्, तथा परो नो परिगलत्स्रोताः पर्यागल- लोक०५ राङ्गवृत्तिः स्रोताश्च, लवणोदधिवत् , अपरस्तु नो परिगलत्स्रोता नो पर्यागलस्रोताश्च, मनुष्यलोकाद्वहिः समुद्रवत् । तत्राचार्यः उद्देशका (शी०) |श्रुतमङ्गीकृत्य प्रथमभङ्गपतितः, श्रुतस्य दानग्रहणसद्भावात्, साम्परायिककर्मापेक्षया तु द्वितीयभङ्गपतितः, कषायो दयाभावेन ग्रहणाभावात्तपःकायोत्सर्गादिना क्षपणोपपत्तेश्चेति, आलोचनामङ्गीकृत्य तृतीयभङ्गपतितः, आलोचनाया 8 ॥२२ ॥ | अप्रतिश्रावित्वात् , कुमार्ग प्रति चतुर्थभङ्गपतितः, कुमार्गस्य हि प्रवेशनिर्गमाभावात्, यदिवा धर्मिभेदेन भङ्गा योज्यन्ते-तत्र स्थविरकल्पिकाचार्याः प्रथमभङ्गपतिताः, द्वितीयभङ्गपतितस्तीर्थकृत् , तृतीयभङ्गस्थस्त्वहालन्दिकः, सच कचिदर्थापरिसमाप्तावाचार्यादेन्निर्णयसद्भावात् , प्रत्येकबुद्धास्तूभयाभावाच्चतुर्थभङ्गस्था इति, इह पुनः प्रथमभङ्गपतिदातेनोभयसद्भाविनाऽधिकारः, तथाभूतस्यैवायं हृददृष्टान्तः, स च हृदो निर्मलजलस्य 'प्रतिपूर्णो' जलजैः सर्वर्तुजैरुप शोभितः समे भूभागे विद्यमानोदकनिर्गमप्रवेशो नित्यमेव तिष्ठति, न कदाचिच्छोषमुपयाति, सुखोत्तारावतारसमन्वितः, उपशान्तम्-अपगतं रजः कालुष्यापादकं यस्य स तथा, नानाविधांश्च यादसां गणान् संरक्षन् सह वा यादोगणैरात्मानमारक्षन्-प्रतिपालयन् सारक्षन् तिष्ठतीत्येषा क्रिया प्रकृतैव । यथा चासौ इदस्तथाऽऽचार्योऽपीति दर्शयति-'सः' ॥ २२०॥ १ उदकाः करो यावत्कालेन शुष्यति तजघन्यं लन्दं तत आरभ्योत्कृष्टं पञ्चरात्रिंदिवलक्षणं लन्द, तदत्र गृह्यते, उत्कृष्टलन्दस्यानतिक्रमेण चरन्तीति यथालन्दिकाः, पञ्चको गणोऽमुं कल्पं प्रतिपद्यते, मासकल्पक्षेत्रं च गृहपनिहाराभिः षद्भिर्वीथीभिर्जिनकल्पिकवत्परिकल्पयन्ति, २ पर्यापलस्रोतोवदर्यापेक्षया ग्राहकत्वात तृतीयभापतित इति गम्यम्. आचार्यः प्रथमभङ्गपतितः पञ्चविधाचारसमन्वितोऽष्टविधाचार्यसम्पदुपेतः, [तद्यथा-"आयार सुअ सरीरे वयणे वा-1 यण मई पओगमई । एए सुसंपया खलु अहमिआ सङ्गहपरिन्ना ॥१॥"] पट्त्रिंशद्गुणगणाधारो इदकल्पो निर्मलज्ञानप्रतिपूर्णः समे भूभाग इति संसक्तादिदोषरहिते सुखविहारे क्षेत्रे समो वा ज्ञानदर्शनचारित्राख्यो मोक्षमार्गः उपशमवतां तत्र तिष्ठति-समध्यास्ते, किंभूतः ?-'उपशान्तरजा' उपशान्तमोहनीय इति, किं कुर्वन् १-जीवनिकायान् रक्षन् स्वतः परतश्च सदुपदेशदानतो नरकादिपाताद्वेति, 'स्रोतोमध्यगत' इत्यनेन प्रथमभङ्गपतितं स्थविराचार्यमाह, तस्य हि श्रुतार्थदानग्रहणसद्भावात् स्रोतोमध्यगतत्वम्, स च किम्भूतः स्यादित्याह-सः' आचार्योऽक्षोभ्यहदकल्पः 'सर्वतः' सर्वप्रकारतयेन्द्रियनोइन्द्रियरूपया गुह्या गुप्त इत्येतत्पश्य आचार्यव्यतिरेकेणान्येऽप्येवम्भूता बहवः साधवः सम्भवन्तीत्येतन्निर्दिदिक्षुराह-इह मनुष्यलोके पूर्वव्यावर्णितस्वरूपाः 'महर्षयो' महामुनयः सन्ति, इत्येतत्पश्य, किम्भूतास्ते महर्षय इत्यत आह-न केवलमाचार्या ह्रदकल्पा ये चान्ये साधवस्तेऽपि इदकल्पाः, किम्भूताः?-प्रकर्षण ज्ञायतेऽनेनेति प्रज्ञानं-स्वपरावभासकत्वादागमस्तद्वन्तः प्रज्ञानवन्तः, आगमस्य वेत्तार इत्यर्थः, तज्ज्ञा अपि मोहोदयात् क्वचिद्धेतूदाहरणासम्भवे ज्ञेयगहनतया संशयानाः न सम्यक् श्रद्धानं विदध्युरित्यतो विशिनष्टि-'प्रबुद्धाः' प्रकर्षेण यथैव तीर्थकृदाह तथैवावगततत्त्वाः प्रबुद्धाः, तथाभूता अपि कर्मगुरुत्वान्न सावद्यानुष्ठानविरतिं कुर्युरित्यतो विशेषयति-'आरम्भोपरताः' आरम्भः-सावद्यो योगस्तस्मादुपरता आरम्भोपरताः, एतच्च न मदुपरोधेन ग्राह्यम् अपि तु स्वत एव कु १ आचारः श्रुतं शरीरं वचनं वाचना मतिः प्रयोगमतिः । एताः सुसंपदः खलु अष्टमी संग्रहपरिज्ञा ॥१॥ Page #209 -------------------------------------------------------------------------- ________________ श्रीआचाराङ्गवृत्तिः (शी०) ॥ २२१ ॥ श्रीआचाराङ्गवृत्तिः (शी०) ॥ २२२ ॥ | शाग्रीयया बुद्ध्या विचार्यमित्याह - एतद्यन्मया प्रोक्तं तत्सम्यग् मध्यस्था भूत्वा समर्यादं यूयमपि पश्यत । अपि चैतस|श्यत - 'काल' समाधिमरणकालस्तदभिकाङ्क्षन्या साधवो मोक्षाध्वनि संयमे परि:- समन्ताद्रजन्ति परिव्रजन्ति-उद्यच्छन्ति, इतिरधिकारपरिसमाप्तौ ब्रवीमीत्येतत्प्रकरणोद्देशकाध्ययन श्रुतस्कन्धाङ्गपरिसमाप्तौ प्रयुज्यते, तदिहाधिकारपरिसमाप्तौ द्रष्टव्यमिति ॥ आचार्याधिकारं परिसमापय्य विनेयवक्तव्यतामाह 148 वितिगच्छसमावन्नेणं अप्पाणेणं नो लहइ समाहिं, सिया वेगे अणुगच्छंति असिता वेगे अनुगच्छति, अणुगच्छमाणेहिं अणणुगच्छमाणे कहं न निव्विजे ? ( सू० १६१ ) विचिकित्सा या चित्तविप्लुतिः यथा इदमप्यस्तीत्येवमाकारा युक्तया समुपपन्नेऽप्यर्थे मतिविभ्रमो मोहोदयाद्भवति, तथाहि - अस्य महतस्तपः क्लेशस्य सिकताकणकवल निःस्वादस्य स्यात् सफलता न वेति ? कृषीबलादिक्रियाया उभयथाsप्युपलब्धेरिति, इयं च मतिर्मिथ्यात्वांशानुवेधाद्भवति ज्ञेयगहनत्वाच्च तथाहि - अर्थस्त्रिविध:- सुखाधिगमो दुरधिग| मोडनधिगमश्च श्रोतारं प्रति भिद्यते, तत्र सुखाधिगमो यथा चक्षुष्मतश्चित्रकर्म्मनिपुणस्य रूपसिद्धिः दुरधिगमस्त्वनिपुणस्य अनधिगमस्त्वन्धस्य, तत्रानधिगमरूपोऽवस्त्वेव, सुखाधिगमस्तु विचिकित्साया विषय एव न भवति, देशकालस्व| भावविप्रकृष्टस्तु विचिकित्सा गोचरीभवति, तस्मिन् धर्म्माधर्म्माकाशादौ या विचिकित्सेति, यदिवा 'विइगिच्छ 'ति विद्वज्जुगुप्सा, विद्वांसः - साधवो विदितसंसारस्वभावाः परित्यक्तसमस्तसङ्गास्तेषां जुगुप्सा - निन्दा अस्नानात् प्रस्वेदजल क्लिन्नमलत्वाद्दुर्गन्धिवपुषस्तान्निन्दति - को दोषः स्याद्यदि प्रासुकेन वारिणाऽङ्गशालनं कुर्वीरन्नित्यादि जुगुप्सा तां विचिकित्सां विद्वज्जुगुप्सां वा सम्यगापन्नः - प्राप्तः आत्मा यस्य स तथा तेन विश्चिकित्सासमापश्नेनात्मना नोपलभते 'समाधिं' चित्तस्वास्थ्यं ज्ञानदर्शनचारित्रात्मको वा समाधिस्तं न लभते, विश्चिकित्साकलुषिन्तान्तःकरणो हि कथयतोऽप्याचार्यस्य स - म्यक्त्वाख्यां बोधिं नावाप्नोति । यश्चावामोति स गृहस्थो वा स्याद्यतिर्वेति दर्शयितुमाह- 'सिताः पुत्रकलत्रादिभिरवबद्धाः, वाशब्द उत्तरापेक्षया पक्षान्तरमाह, 'एके' लघुकर्माणः सम्यक्त्वं प्रतिपादयन्तमाचार्यमनुगच्छन्ति - आचार्योक्तं प्रतिपद्यन्ते, तथा 'असिता वा' गृहवासविमुक्ता वा 'एके' विश्चिकित्सादिरहिता आचार्यमार्गमनुगच्छन्ति । तेषां च मध्ये | यदि कश्चित् कङ्कटुकदेश्यः स्यात् स तान् प्रभूताननपाची नमार्गप्रतिपन्नानवलोक्यासावपि कर्म्मविवरतः प्रतिपद्येतापीति दर्शयितुमाह- आचार्योक्तं सम्यक्त्वमनुगच्छद्भिर्विरताविरतैः सह संवसंस्तैर्वा चोद्यमानोऽननुगच्छन्- अप्रतिपद्यमानः कथं न निर्वेदं गच्छेद् ?, असदनुष्ठानस्य मिथ्यात्वादिरूपां विचिकित्सां परित्यज्याचार्योक्तं सम्यक्त्वमेव प्रतिपद्येतेत्यर्थः, यदिवा सितासितैराचार्योक्तमनुगच्छद्भिः- अवगच्छद्भिर्बुध्यमानैः सद्भिः कश्चिदज्ञानोदयान्मतिजाड्यतया क्षपका| दिश्चिरप्रव्रजितोऽप्यननुगच्छन्- अनवधारयन् कथं न निर्विद्येत ?, न निर्वेदं तपःसंयमयोर्गच्छेत्, निर्विण्णश्चेदमपि भावयेत्, यथा-नाहं भव्यः स्यां न च मे संयतभावोऽप्यस्तीति, यतः स्फुटविकटमपि कथितं नावगच्छामि, एवं च निर्वि ण्णस्याचार्याः समाधिमाहुः - यथा - भोः साधो ! मा विषादमवलम्बिष्ठाः, भव्यो भवान्, यतो भवता सम्यक्त्वमभ्युपगतं, * तच्च न ग्रन्थिभेदमृते, तद्भेदश्च न भव्यत्वमृते, अभव्यस्य हि भव्याभव्यशङ्काया अभावादिति भावः ॥ किं चायं विरतिपरिणामो द्वादशकषायक्षयोपशमाद्यन्यतमसद्भावे सति भवति, स च भवताऽवाप्तः, तदेवं दर्शनचारित्रमोहनीये भवतः क्षयोपशमं समागते, दर्शनचारित्रान्यथानुपपत्तेः, यत्पुनः कथ्यमानेऽपि समस्तपदार्थावगतिर्न भवति तज्ज्ञानावरणीय विजृम्भितं, तत्र च श्रद्धानरूपं सम्यक्त्वमालम्बन मित्याह तमेव सच्चं नीसंकं जं जिणेहिं पवेइयं ( सू० १६२ ) यत्र क्वचित्स्वसमय पर समयज्ञाचार्याभावात् सूक्ष्मव्यवहितातीन्द्रियपदार्थे षूभय सिद्धदृष्टान्तसम्यगृहेत्वभावाच्च ज्ञानावरणीयोदयेन सम्यग्ज्ञानाभावेऽपि शङ्का विश्चिकित्सादिरहित इदं भावयेत्, यथा-तदेवैकं सत्यम् - अवितथं, 'निःशङ्क'मिति अर्हदुक्तेष्वत्यन्त सूक्ष्मेष्वतीन्द्रियेषु केवलाग मग्राह्येष्वर्थेष्वेवं स्यात् एवं वा इत्येवमाकारा संशीतिः शङ्का निर्गता शङ्का यस्मिन् प्रवेदने तन्निःशङ्कं यत्किमपि धर्माधर्म्माकाशपुद्गलादि प्रवेदितं, कैः १- जिनैः' तीर्थ करै रागद्वेषजयनशीलैः, तत्तथ्यमेवेत्येवम्भूतं श्रद्धानं विधेयं सम्यक्पदार्थानवगमेऽपि न पुनर्विचिकित्सा कार्येति । किं यतेरपि विचिकित्सा स्याद्येनेदमभिधीयते १, संसारान्तर्वर्त्तिनो मोहोदयात्तत्किं ? यन्न स्यादिति, तथा चागमः – “अस्थि णं भंते! समणावि निग्गंथा कंखामोहणिज्जं कम्मं वेदेति ?, हंता अस्थि कहनं समणावि णिग्गंथा कंखामोहणिज्जं कम्मं वेयंति ?, गोअमा ! १ अस्ति भदन्त । श्रमणा अपि निर्मन्थाः काहामोहनीयं कर्म वेदयन्ति ?, इन्त अस्ति, कथं श्रमणा अपि निर्मन्थाः काहामोहनीयं कर्म वेदयन्ति ?, गौतम 1 तेषु तेषु ज्ञानान्तरेषु चरित्रान्तरेषु शङ्किताः काङ्क्षिता विचिकित्सा सगापना भेदसमापन्नाः कालुष्यसमापन्नाः, एवं खलु गौतम । श्रमणा अपि निर्मन्थाः काहामोहनीयं कर्म वेदयन्ति तत्रालम्बनं 'तदेव सत्यं निश्शकं यज्जिनैः प्रवेदितम्' । अथ नूनं भदन्त ! एवं मनो धारयन् भज्ञाया आराधको भवति ?, हन्त गौतम । एवं मनो धारयन् आशाया आराधको भवति. For Private Personal Use Only लोक० ५ उद्देशका५ ॥ २२१ ॥ लोक० ५ उद्देशक:५ ॥ २२२ ॥ Page #210 -------------------------------------------------------------------------- ________________ 149 हातेसु तेसु नाणन्तरेसु चरित्तरेसु संकिया कंखिया विइगिच्छासमावना भेयसमावना कलुससमावन्ना, एवं खलु गोयमा! समणावि निग्गंथा कंखामोहणिज कम्मं वेदंति, तत्थालंबणं 'तमेव सञ्चं णीसंकं जं जिणेहिं पवेइयं,' से पूर्ण भंते ! एवं [मणं धारेमाणे आणाए आराहए भवति?, हंता गोअमा! एवं मणं धारेमाणे आणाए आराहए भवति" किं चान्यत्। -“वीतरागा हि सर्वज्ञा, मिथ्या न अवते क्वचित् । यस्मात्तस्माद्वचस्तेषां, तथ्यं भूतार्थदर्शनम् ॥१॥” इत्यादि ॥ सा पुनर्विचिकित्सा प्रविव्रजिषोर्भवत्यागमापरिकर्मितमतेः, तत्राप्येतत्पूर्वोक्तं भावयितव्यमित्याह सडिस्स णं समणुन्नस्स संपव्वयमाणस्स समियंति मन्नमाणस्स एगया समिया होइ १, समियंति मन्नमाणस्स एगया असमिया होइ २, असमियंति मन्नमाणस्स एगया समिया होइ ३, असमियंति मन्नमाणस्स एगया असमिया होइ ४, समियंति मन्नमामाणस्स समिया वा असमिया वा समिआ होइ उवेहाए ५, असमियंति मन्नमाणस्स समिया वा असमिया वा असमिया होइ उवेहाए ६, उवेहमाणो अणुवेहमाणं व्या-उवेहाहि समियाए, इच्चेवं तत्थ संधी झोसिओभवइ, से उट्रियस्स ठियस्स गई समणुपासह, इत्थवि बालभावे अप्पाणं नो उवदंसिज्जा (सू० १६३) मा. सू. ३० श्रीआचा- श्रद्धा-धम्र्मेच्छा सा विद्यते वस्थासौ अशावांस्तव 'समनुजस्व संविनविहारिभिर्भावितस्य संविग्नादिभिर्वा गुणैः प्रन- लोक०५ ज्याहस्य 'संप्रव्रजतः सम्यक्प्रव्रज्यामभ्युपगच्छतो विचिकित्सा-शङ्का भवेत् , तत्रैतस्य सम्यग्जीवादिपदार्थावधारणाश(शी.) कस्येदमुपदेष्टव्यम् , यथा-तदेव सत्यं निःशकं यजिनैः प्रवेदितमिति, तदेवं प्रत्रज्यावसरे तदेव निःशकं यजिनैः प्रवे॥२२३॥ ४|दितमित्येवं यथोपदेशं प्रवर्तमानस्य प्रवर्द्धमानकण्डकस्य सत उत्तरकालमपि तदधिकता तत्समता तन्यूनता तदभावो दवा स्यादित्येवंरूपां विचित्रपरिणामतां दर्शयितुमाह-तख श्रद्धावतः समनुज्ञस्य संप्रव्रजतस्तदेव निःशकं यजिनैः प्रवेदि-12 तमित्येतत्सम्यगित्येवं मन्यमानस्य 'एकवा' इत्युत्तरकालमपि शङ्काकालाविचिकित्सादिरहिततया सम्यगेव भवति-न तीर्थकरभाषिते साधुलयत इति १। कस्यचितु प्रमज्यावसरे अडानुसारितया सम्यगिति मन्यमानस्य तदुत्तरकालमधीतान्वीक्षिकीकस्य दुर्ग्रहीतहेतुदृष्टान्तलेशस्य शेयगहनताब्याकुलितमतेः 'एकदेति मिथ्यात्वांशोदयेऽसम्यगिति भवति, तथाहि-असौ सर्वनयसमूहाभिप्रायतया अनन्तधर्माध्यासितवस्तुप्रसाधने सति मोहादेकनयाभिप्रायेणैकांशसाधनायडू प्रक्रमते, यदि नित्यं कथमनित्यमनित्यं चेत्कथं नित्यमिति, परस्परपरिहारलक्षणतयाऽनयोरवस्थानात्, तथाहि-अप्रच्युतानुसतस्पिरैकस्वभावं हि नित्यम् अतोऽन्यत्यतिक्षणविशराहरूपमनित्यमित्येवमादिकमसम्यग्भावमुपयाति, न पुनर्विवेचयति, यथा अनन्तधर्माध्यासित वस्तु सर्वनयसमूहात्मकं च दर्शनमतिगहनं मन्दधियां श्रद्धागम्यमेव न हेतुक्षोभ्यमिति, उक्तं च "सनयैर्नियतनैगमसनहायेरेकैकशो विहिततीर्थिकशासनैर्यत् । निष्ठां गतं बहुविधैर्ममपर्वयैस्ता, ॥२२३॥ श्रद्धेयमेव वचनं न तु हेतुगम्यम् ॥१॥" इत्यादि, यतो हेतुः प्रवर्तमान एकनयाभिप्रायेण प्रवर्तते, एकं च धर्म साधयेत्, सर्वधर्मप्रसाधकस्य हेतोरसम्भवादिति। पुनरपि विचित्रभावनामाह-कवचित् मिथ्यात्वलेशानुविद्धस्य कथं पौगालिका शब्द इत्यादिकमसम्यगिति मन्यमानस्य 'एकदेति मिथ्यात्वपरमाणूपशमतया शङ्काविचिकित्सायभावे गुर्वाधुपदेशतः सम्यगिति भवति, यदि हि पौगालिका शब्दो न स्यात् ततस्तस्कृतावनुग्रहोपघातौ श्रवणेन्द्रियस्य न स्याताम् , अमूर्तत्वादाकाशवदित्यादिकं सम्यग् भवति३ । कस्यचित्त्वागमापरिमिलितमतेः कथमेकेनैव समयेन परमाणोलोकान्तगमनमित्वादिकमसम्यगिति मन्यमानस्यैकदेति-कुहेतुवितर्काविभावावसरे नितरामसम्यगेव भवति, तथाहि-चतुर्देश| रजवात्मकस्य लोकस्याद्यन्ताकाशप्रदेशयोः समयाभेदतया यौगपद्यसंस्खशोत् तावन्मात्रता परमाणोः स्यात्, प्रदेशयोलोकान्तद्वयगतयोर्वैक्यमित्यादिकमसम्यगिति भवति, न त्वसौ स्वाग्रहाविष्ट एतद्भावयति, यथा- विसापरिणामेन शीघ्रगतित्वात् परमाणोरेकसमयेनासइन्थ्येयप्रदेशातिक्रमणं, यथा हि अङ्गलिद्रव्यमेकसमयेनासख्येयानप्याकाशप्रदेशानतिलहायति, एतदेव कुत इति चेत्, न हि दृष्टेऽनुपपत्रं नाम, न च सकलप्रमाणप्रष्ठप्रत्यक्षसिद्धेऽर्थेऽनुमानमन्वेष्टव्यं, तथाहिबचनेकप्रदेशातिक्रमणं सामयिकं न भवेत् ततोऽन्लमात्रमपि क्षेत्रमसन्ख्येयसमयातिकमणीयं स्यात्, तथा च सति दृष्टेष्टबाधाऽऽपद्यतेति यत्किश्चिदेतत् ४ । साम्प्रतं भङ्गाकोपसंहारद्वारेण परमार्थमाविर्भावयन्नाह-सम्यगित्येवं मन्यमानस्य घकाविचिकित्सादिरहितस्य सतस्तद्वस्तु यलेन तथारूपतयैव भावितं तत्सम्यग्वा स्यादसम्यग्वा, तथापि तस्य तत्र सम्यगुतप्रेक्षया-पयोलोचनया सम्यगेव भवति, ईर्यापथोपयुक्तस्य क्वचिप्राण्युपमर्दवत् ५। साम्प्रतमेतद्विपर्ययमाह-असम्यगिति किश्चिद्वस्तु मन्यमानस्य शङ्का स्वादग्दर्शितया छमस्थस्य सतस्तद्वस्तु सम्यग्वा स्यादसम्यग्वा, तस्य तदसम्यगेवोले . Page #211 -------------------------------------------------------------------------- ________________ पत्राचा (शी ० ) ॥ २२४ ॥ श्रीमाचारात्रवृतिः (शी०) ।। २२५ ।। 150 क्षया, असम्यगपर्यालोचनतयाऽशुद्धाध्यवसाय तयेति यावत्, 'वद्यथा शङ्कयेत्तत्तथैव समापद्येते' ति वचनादिति ६ ॥ यदिवा - " समियंति मनमाणस्स” इत्याद्यन्यथा व्याख्यायते - शमिनो भावः शमिता 'इतिः' उपप्रदर्शने तामेतां शमिता मन्य|मानस्य शुभाध्यवसायिनः 'एकदे' त्युत्तरकालमपि शमितैव भवति-उपशमवत्तैवोपजायते, अन्यस्य तु शमितामपि मन्यमानस्य कपायोदयादशमितोपजायत इति, अनया दिशोत्तरभङ्गेष्वपि सम्यगुपयुज्यायोज्यमिति । तदेवं सम्यगसम्यगित्येवं | पर्यालोचयन्नपरस्याप्युपदे शदानायालमिति, आह च-आगमपरिकम्मितमरित्वाद्यधावस्थितपदार्थस्वभावदर्शितया सम्यगसम्यगिति चोत्प्रेक्षमाणः-पर्यालोचयन्नपरमनुत्प्रेक्षमाणं गडरिकायूथप्रवाहप्रवृत्तं गतानुगतिकन्यायानुसारिणं शङ्कया वाऽपधावन्तं ब्रूयाद्, यथा- 'उत्प्रेक्षस्व 'पर्यालोचय सम्यग्भावेन माध्यस्थमवलम्ब्य किमेतदर्हदुक्तं जीवादितत्त्वं घटामिय होश्चिनेत्यक्षिणी निमील्य चिन्तयेति भावः । यदिवा उत्प्रेक्षमाणः संयममुत्- प्राबल्येनेक्षमाणः - संयमे उद्यच्छन्ननुलेक्षमाणं ब्रूयात्, यथा- सम्यग्भावापन्नः सन् संयममुत्प्रेक्षस्व-संयमे उद्योगं कुरु । किमवलम्ब्येत्याह - ' इत्येवं' पूर्वोक्तेन प्रकारेण 'तत्र' तस्मिन् संयमे 'सन्धिः' कर्म्मसन्ततिरूपो 'झोषितः' क्षपितो भवति, यदि संयमे सम्यग्भावे वोत्प्रेक्षणं स्यात्, नान्यथेति । सम्यगुत्प्रेक्षमाणस्य च यत्स्यासदाह - 'से' तस्य सम्यगुत्थानेनोत्थितस्य निःशङ्कस्य श्रद्धावतः स्थितस्य गुरुकुले गुरोराज्ञायां वा या गतिर्भवति-या पदवी भवति तां सम्यगनुपश्यत यूयं तद्यथा-सकललोक श्लाध्यता ज्ञानदर्शनस्थैर्य चारित्रे निष्प्रकम्पता श्रुतज्ञानाधारता च स्यादिति, यदिवा स्वर्गापवर्गादिका गतिः स्यात्, तां पश्यतेति सम्बन्धः, अथवा उत्थितस्य- संयमोद्योगवतः तदभावेन च स्थितस्य पार्श्वस्थादेर्गतिं सकलजनोपहास्य रूपामधमस्थानगतिं वा पश्यतेति । तदेवमुद्युक्तेतरयोर्गतिमुपलभ्य पञ्चविधावारसारे प्रक्रमितव्यं, यदि नामानुपस्थितस्य विरूपा गतिर्भवति ततः किमित्याह- 'अत्रापि' असंयमे बालभावरूपे इतरजनाचरिते आत्मानं सकलकल्याणासदं नोपदर्शयेत्, बालानुछानविधायी मा भूदिति यावत्, तथाहि - बालाः शाक्यका पिलादयस्तद्भावितो बालभावमाचरति, वक्ति च- नित्यत्वादमूर्त्तत्वाच्चात्मनः प्राणातिपात एव नास्त्याकाशस्येव, न हि वृक्षादिच्छेदे दाहे वाऽऽकाशस्य भिदा प्लोषो वा स्यात् एवमात्मनोऽपि शरीरविकारेऽविकारित्वम् उक्तं च- "न जायते न म्रियते कदाचिन्नायं भूत्या भवितेति ॥ नैनं छिन्दन्ति शस्त्राणि, नैनं दहति पावकः । न चैनं क्लेदयन्त्यापो न शोषयति मारुतः ॥ १ ॥ अच्छेद्योऽयमभंद्योऽयमधिकारी स उच्यते । नित्यः सततगः स्थाणुरचलोऽयं सनातनः ॥ २ ॥" इत्यादि ॥ अध्यवसायात्तद्धननादौ प्रवृत्तस्य तत्प्रतिषेधार्थमाह- तुमंस नाम सञ्चैव जं हंतव्वंति मन्नसि तुमंसि नाम सच्चेव जं अज्जावेयव्वंति म नसि तुमंसि नाम सच्चैव जं परियावेयव्वंति मन्नसि, एवं जं परिधित्तव्वंति मन्नसि, जं उदवेति मन्नसि, अंजू चेयपडिबुद्धजीवी, तम्हा न हंता नवि घायए, अणुसंवेयणमप्पाणेणं जं हंतव्वं नाभिपत्थए ( सू० १६४ ) योऽयं हन्तव्यत्वेन भवताऽभ्यवसितः स त्वमेव, नामशब्दः सम्भावनायां यथा भवान शिरःपाणिपादपार्श्वपृष्ठोरूदरवान् एवमसावपि यं हन्तव्यमिति मन्यसे, यथा च भवतो हन्नोद्यतं दृष्ट्वा दुःखमुखद्यते एवमन्येषामपि तद्दुःखापादनाच्च किल्बिषानुषङ्गः, इदमुक्कं भवति-मात्रान्तरात्मनः आकाशदेशस्य व्यापादनेन हिंसा, अपि तु शरीरात्मनः, तस्य हि यत्र क्वचित्स्वाधारं शरीरं नितरां दबितं तद्वियोजीकरणमेव हिंसेति, उक्तं च- “पञ्चेन्द्रियाणि त्रिविधं बलं च, उनिःश्वासमधान्यदायुः । प्राणा दशैते भगवद्भिरुक्तास्तेषां वियोजीकरणं तु हिंसा ॥ १ ॥ " न च संसारस्थस्य सर्वथा अमूर्त्तत्वावाप्तिः, येनाकाशस्येव विकारो न स्यात्, सर्वत्रैव च प्राण्युपमर्दचिकीर्षितायामात्मतुल्यता भावयितव्येत्येतदुत्तरसूत्रैर्दर्शयितुमाह-स्वमपि नाम स एव यं प्रेषणादिना आज्ञापयितव्यमिति मन्यसे, तथा त्वमपि नाम स एव यं परितापयितव्यमिति मन्यसे, एवं यं परिगृहीतव्यमिति मन्यसे यमपद्रावयितव्यमिति मन्यसे असौ त्वमेव यथा भ वतोऽनिष्टापादनेन दुःखमुत्पद्यते एवमस्यापीत्यर्थः, यदिवा यं कार्यं हन्तव्यादितयाऽध्यवस्यसि तत्रानेकशो भवतोऽपि भावात्त्वमेवासौ एवं मृषावादादावप्यायोज्यम् । यदि नाम हन्तव्यघातकयोरुक्तक्रमेणैक्यं ततः किमित्याह -- 'अञ्जु 'रिति ऋजुः प्रगुणः साधुरितियावत्, चशब्दोऽवधारणे, एतस्य - हन्तव्यघातकैकत्वस्य प्रतिबोधः प्रतिबुद्धमेतत्प्रतिबुद्धं तेन जीवितुं शीलमस्येत्येतत्प्रतिबुद्धजीवी साधुरेव तत्परिज्ञानेन जीवति नापर इत्युक्तं भवति । यदि नामैवं ततः किमित्याह'तस्माद्' हन्यमानस्यात्मन इव महद्दुःखमुखद्यते तस्मादात्मौपम्यादन्येषां जन्तूनां न हन्ता स्यात्, नाप्यपरैर्घातयेत् न च नतोऽनुमन्येत किं च संवेदनम्-अनुभवनं अनु-पश्चात्संवेदनं केन ? - आत्मना, यत्परेषां मोहोदयाद्धननादिना दुःखोत्पादनं विधीयते तत्पश्चादात्मना संवेद्यमित्याकलय्य यत्किमपि हन्तव्यमिति चिकीर्षितं तन्नाभिप्रार्थयेत्-नाभिल For Private Personal Use Only लोक० ५ उद्देशक १५ ॥ २२४ ॥ लोक० उद्देशक १५ ।। २२५ ।। Page #212 -------------------------------------------------------------------------- ________________ 151 -CARRC- AAAAAAC दिपेत् । ननु चात्मनाऽनुसंवेदनमित्युक्तं, संवेदनं च सातासातरूपं, तच्च यथा नैयायिकवैशेषिकाणामात्मनो भिन्नेन गुणभूतेनैकार्थसमवायिना ज्ञानेन भवति तथा भवतामप्याहोस्विदभिन्नेनात्मन इत्यस्य प्रतिवचनमाह जे आया से विन्नाया जे विन्नाया से आया जेण वियाणइ से आया त पडुच्च पडि संखाए, एस आयावाई समियाए परियाए वियाहिए तिबेमि (सू० १६५) ॥ ५-५॥ य आत्मा नित्य उपयोगलक्षणः विज्ञाताऽप्यसावेव, न तु पुनस्तस्मादात्मनो भिन्नं ज्ञानं पदार्थसंवेदक, यश्च विज्ञाता -पदार्थानां परिच्छेदक उपयोगः आत्माऽप्यसावेव, उपयोगलक्षणत्वाजीवस्य उपयोगस्य च ज्ञानात्मकत्वादिति । ज्ञानामनोरभेदाभिधानाद्वौद्धाभिमतं ज्ञानमेवैकं स्थादिति चेत् , तन्न, भेदाभावोऽत्र केवलं चिकीर्षितो नैक्यं, एतदेवक्यं यो भेदाभाव इति चेद्, वार्तमेतत् , तथाहि-पटशुक्लत्वयोर्भेदेनावस्थानाभावेऽपि नैकत्वापत्तिः, अत्रापि शुक्लत्वव्यतिरेकेण नापरः पटः कश्चिदप्यस्तीति चेद्, अशिक्षितस्योल्लापो, यतः शुक्लगुणविनाशे सर्वथा पटाभावापत्तिः स्यात् , तदात्मना विनष्ट एवेति चेत्, भवतु का नो हानिः१, अनन्तधात्मकत्वाद्वस्तुनोऽपरमृद्वादिधर्मसद्भावे तद्धर्मविनाशेऽप्यविनष्ट एव, इत्येवमात्मनोऽपि प्रत्युत्पन्न ज्ञानात्मकतया विनाशेऽप्यपरामूर्त्तत्वासङ्ख्येयप्रदेशताऽगुरुलध्वादिधर्मसद्भावादविनाश एवेत्यलं प्रसङ्गेन । ननु च य आत्मा स विज्ञातेत्यत्र तृजन्तेन कर्तुरभिधानादात्मनश्च कर्तृत्वात्ततश्च य एवात्मा स एव विज्ञातेत्यत्र विप्रतिपत्त्यभावो, येन चासो जानाति तद्भिन्नमपि स्यात्, तथाहि-तत्करणं क्रिया वा भवेद् ?, यदि श्रीआचा-1 करणं तद्दात्रादिवभिन्नं स्यात्, अथ क्रिया सा यथा कर्तृस्था सम्भवत्येवं कर्मस्थाऽपीत्येवं भदसम्भवे कुत ऐक्य-18 लोक०५ राङ्गवृत्तिः मिति यश्चोदयेत्तं प्रति स्पष्टतरमाह-'येन' मत्यादिना ज्ञानेन करणभूतेन क्रियारूपेण वा विविधं-सामान्यविशेषाका(शी०) रतया वस्तु जानाति विजानाति स्त्र आत्मा, न तस्मादात्मनो भिन्नं ज्ञानं, तथाहि-न करणतया भेदः, एकस्यापि कर्तृ उद्देशक:५ कर्मकरणभेदेनोपलब्धेः, तद्यथा-देवदत्त आत्मानमात्मना परिच्छिनत्ति, क्रियापक्षे पाक्षिको ह्यभेदो भवताऽप्यभ्युपगत ॥२२६॥ एव, अपि च-भूतिर्येषां क्रिया सैव, कारकं सैव चोच्यत' इत्यादिनैकत्वमेवेति । ज्ञानात्मनोश्चैकत्वे यद्भवति तदर्शयितुमाह-तं' ज्ञानपरिणाम 'प्रतीत्य'आश्रित्यात्मा तेनैव 'प्रतिसङ्खचायते' व्यपदिश्यते, तद्यथा-इन्द्रोपयुक्त इन्द्र इत्यादि, यदिवा मतिज्ञानी श्रुतज्ञानी यावत्केवलज्ञानीति, यश्च ज्ञानात्मनोरेकत्वमभ्युपगच्छति स किंगुणः स्यादित्याह-'एषः' अनन्तरोक्तया नीत्या यथावस्थितात्मवादी स्यात् , तस्य च सम्यग्भावेन शमितया वा 'पर्यायः' संयमानुष्ठानरूपो व्याख्यातः । इत्यधिकारपरिसमाप्तौ, ब्रवीमीति पूर्ववत्॥ लोकसाराध्ययने पश्चमोदेशकः ॥ Revearउक्तः पश्चमोद्देशकः, साम्प्रतं षष्ठ आरभ्यते, अस्य चायमाभसम्बन्धः-इहानन्तरोद्देशके इदोपमेनाचार्येण भाव्यमित्येतदुक्तं, तथाभूताचार्यसंपर्काच कुमार्गपरित्यागो रागद्वेषहानिश्चावश्यंभाविनीत्यतस्तत्प्रतिपादनसम्बन्धेनागतस्या- ॥२२६॥ स्योद्देशकस्यादिसूत्रम् अणाणाए एगे सोवटाणा आणाए एगे निरुवटाणा, एयं ते मा होउ, एयं कुसलस्स दंसणं, तदिट्रीए तम्मुत्तीए तप्पुरकारे तस्सन्नी तन्निवेसणे (सू०१६६) इह तीर्थकरगणधरादिनोपदेशगोचरीभूतो विनेयोऽभिधीयते, यदिवा सर्वभावसम्भवित्वाद्भावस्य सामान्यतोऽभि|धानम् , अनाज्ञा-अनुपदेशः स्वमनीषिकाचरितोऽनाचारस्तयाऽनाज्ञया तस्यां वा 'एके' इन्द्रियवशगा दुर्गतिं जिगमिषवः स्वाभिमानग्रहग्रस्ताः सह उपस्थानेन-धर्माचरणाभासोद्यमेन वर्तन्त इति सोपस्थानाः, किल वयमपि प्रत्रजिताः सदसद्धर्मविशेषविवेकविकलाः सावद्यारम्भतया प्रवर्तन्ते, एके तु न कुमार्गवासितान्तःकरणाः, किन्तु आलस्यावर्णस्तम्भाधुपबृंहितबुद्धयः, 'आज्ञायां' तीर्थकरोपदेशप्रणीते, सदाचारे निर्गतमुपस्थानम्-उद्यमो येषां ते निरुपस्थाना:-सर्वज्ञप्रणीतसदाचारानुष्ठानविकलाः। एतत्कुमार्गानुष्ठानं सन्मार्गावसीदनं च द्वयमपि 'ते' तव गुरुविनेयोपगतस्य दुर्गतिहेतुत्वान्मा भूदिति । सुधर्मस्वामी स्वमनीषिकापरिहारार्थमाह-'एतद्' यत्पूर्वोक्तं यदिवा अनाज्ञायां निरुपमस्थानत्वमाज्ञायां च सोपमस्थानत्वमित्येत् 'कुशलस्य' तीर्थकृतो दर्शनमभिप्रायः, यदिवैतद्वक्ष्यमाणं कुशलस्य दर्शनमित्याह-कुमार्ग परित्यज्य सदाऽऽचार्यारतवासिना एवंभूतेन भाव्य, तस्य-आचार्यस्य दृष्टिस्तदृष्टिस्तया वर्तितव्यं, सा वा तीर्थकरप्रणी|तागमदृष्टिस्तदृष्टिस्तयेति, तथा तस्य-आचार्यस्य तीर्थकृतो वा मुक्तिस्तन्मुक्तिस्तया, तथा तमाचार्य सर्वकार्येषु पुरः करोतीति तत्पुरस्कारः-आचार्यानुमत्या क्रियानुष्ठायीत्यर्थः, तथा तत्संज्ञी-तज्ज्ञानोपयुक्तः, तथा तन्निवेशन:-सदा गुरुकुलनिवासी ॥ स एवंभूतः किंगुणः स्यादित्याह Page #213 -------------------------------------------------------------------------- ________________ 152 श्रीआचासङ्गवृत्तिः (शी०) ॥ २२७॥ अभिभूय अदक्खू अणभिभूए पभू निरालंबणयाए जे महं अवहिमणे, पवारण प. लोक०५ वायं जाणिज्जा, सहसंमइयाए परवागरणेणं अन्नेसि वा अंतिए सुच्चा (सू० १६७) उद्देशका६ 'अभिभूय' पराजित्य परीषहोपसर्गान् घातिचतुष्टयं वा तत्त्वमद्राक्षीत् , किं च-नाभिभूतोऽनभिभूतः अनुकूलप्रतिकूलोपसर्गः परतीर्थिकैर्वा, स एवम्भूतः 'प्रभुः' समर्थो निरालम्बनतायाः-नात्र संसारे मातापितृकलत्रादिकमालम्बनमस्तीति तीर्थकृद्धचनमन्तरेण नरकादौ पततामित्येवम्भूतभावनायाः समर्थों भवति, कः पुनः परीषहोपसर्गाणां जेता केनचिदनभिभूतो निरालम्बनतायाः प्रभुर्भवति ? इत्येवं पृष्टे तीर्थकृत् सुधर्मस्वाम्यादिको वाऽऽचार्योऽन्तेवासिनमाह-यः पुरस्कृतमोक्षो 'महान्' महापुरुषो लघुकर्मा ममाभिप्रायान्न विद्यते वहिर्मनो यस्यासावबहिम्मनाः, सर्वज्ञोपदेशवत्तीति यावत्, कुतः पुनस्तदुपदेशनिश्चय इति चेदाह-प्रकृष्टो वादः प्रवादः-आचार्यपारम्पर्योपदेशः प्रवादस्तन प्रवादेन प्रवादसर्वज्ञोपदेशं 'जानीयात्' परिच्छिन्द्यादिति । यदिवाऽणिमाद्यष्टविधैश्वर्यदर्शनादपि न तीर्थद्वचनाद्वहिर्मनो विधत्ते, तीर्थकानिन्द्रजालिककल्पानिति मत्वा तदनुष्ठानं तद्वादांश्च पर्यालोचयति, कथमित्याह-'पवाएण पवायं जाणिजा' प्र-19 कृष्टो वादः प्रवादः-सर्वज्ञवाक्यं तेन मौनीन्द्रेण प्रवादेन तीर्थिकप्रवादं 'जानीयात्' परीक्षयेत् , तद्यथा-वैशेषिकाः तनु-| भुवनकरणादिकमीश्वरकर्तृकमिति प्रतिपन्नाः, तदुक्तम्-"अन्यो जन्तुरनीशः स्यादात्मनः सुखदुःखयोः । ईश्वरप्रेरितो ॥२२॥ गच्छेत्स्वर्ग वा श्वभ्रमेव च ॥१॥” इत्यादिकं प्रवादमात्मीयप्रवादेन पर्यालोचयेत्, तद्यथा-अभ्रेन्द्रधनुरादीनां विस्र-2 सापरिणामलब्धात्मलाभाना तदतिरिक्तेश्वरादिकारणपरिकल्पनायामतिप्रसङ्गः स्यात् , तथा घटपटादीनां दण्डचक्रची-13 वरसलिलकुलालतुरीवेमशलाकाकुविन्दादिव्यापारानन्तरावाप्तात्मलाभानां तदनुपलब्धव्यापारेश्वरस्य कारणपरिकल्पनायां रासभादेरपि किं न स्यात् !, तनुकरणादीनामप्यवन्ध्यस्वकृतकापादितं वैचित्र्यं, कर्मणोऽनुपलब्धेः कुत एतदिति चेत् , समानः पर्यनुयोगः, अपि च-तुल्ये मातापित्रादिके कारणेऽपत्यवैचित्र्यदर्शनात्तदधिकेन निमित्तेन भाव्यं, तश्चेश्वराभ्युपगमेऽप्यदृष्टमेवेष्टव्यं, नान्यथा सुखदुःखसुभगदुर्भगादि जगद्वैचित्र्यं स्यादिति। तथा साङ्क्षचा एवमाहुः-यथा 'सत्त्वरजस्तमसां साम्यावस्था प्रकृतिः, प्रकृतेर्महांस्ततोऽहङ्कारः, तस्मादेकादशेन्द्रियाणि पञ्च तन्मात्राणि, तन्मात्रेभ्यः पश्चभूतानि, बुख्यध्यवसितमर्थ पुरुषश्चेतयते, स चाकर्ता निर्गुणश्चेति, तथा प्रकृतिः करोति पुरुष उपभुङ्क्ते ततः कैवल्याव-13 स्थायां द्रष्टाऽस्मीति निवर्तते' इत्यादिकं युक्तिविकलत्वान्निरन्तराः सुहृदः प्रत्येष्यन्ति, तथाहि-प्रकृतेरचेतनत्वात् कुत आत्मोपकाराय क्रियाप्रवृत्तिः स्यात् १, कुतो वा दृष्टेत्यात्मोपकाराय प्रवृत्तिर्न स्यात् ?, अचेतनायास्तद्विकल्पासम्भवात् , नित्यायाश्च प्रवृत्तिनिवृत्त्यभावात्, पुरुषस्याप्यकर्तृत्वे संसारोद्वेगमोक्षौत्सुक्यभोक्तृत्वाद्यभावः स्यादिति, उक्तं च-"न विरक्तो न निर्विण्णो, न भीतो भवबन्धनात् । न मोक्षसुखकाडी वा, पुरुषो निष्क्रियात्मकः ॥१॥कः प्रव्रजति साङ्ख्यानां, निष्क्रिये क्षेत्रभोक्तरि । निष्क्रियत्वात्कथं वाऽस्य, क्षेत्रभोक्तृत्वमिष्यते ? ॥२॥” इति । तथा शौद्धोदनिशिष्यका यत्सत्तत्सर्व क्षणिकमित्येवं व्यवस्थिताः, तत्रोत्तरम्, यदि निरन्वयो विनाशः स्यात् ततः प्रतिनियतः कार्यकारणभाव एव न स्यात्, एकसन्तानान्तर्गतत्वात्स्यादिति चेत्, अशिक्षितस्योल्लापः, तथाहि-न सन्तामिव्यतिरेकेण कश्चित्सन्तानोऽस्ति, तथा च सति पूर्वकालक्षणावस्थायित्वमेव कारणत्वम्, एवं च सर्व सर्वस्य कारणं स्यात्, सर्वस्य पूर्वकालक्षणावस्थायि- लोक० ५ वायत्किञ्चिदेतदिति, किंच-"यज्जातमात्रमेव प्रध्वस्तं तस्य का क्रिया कुम्भे ? । नोत्पन्नमात्रभन्ने क्षिप्तं सन्तिष्ठते वारि उद्देशका ॥१॥ कर्तरि जातविनष्टे धर्माधर्मक्रिया न सम्भवति । तदभावे बन्धः को बन्धाभावे च को मोक्षः ॥२॥” इत्यादि । वाहत्पत्याना तु भूतवादनात्मपुण्या त्यादि । बार्हस्पत्यानां तु भूतवादेनात्मपुण्यपापपरलोकाभाववादिना निर्मर्यादतया जनतातिगानां न्यक्कारपदव्याधा-14 नमनुत्तरमेवोत्तरमिति । अपि च-"अब्रह्मचर्यरक्तैर्मूढैः परदारघर्षणाभिरतैः । मायेन्द्रजालविषववर्तितमसत्किमप्येतत् ॥१॥" तथा-"मिथ्या च दृष्टिर्भवदुःखधात्री, मिथ्यामतिश्चापि विवेकशून्या । धर्माय येषां पुरुषाधमानां, तेषामधर्मो भुवि कीदृशोऽन्यः? ॥२॥” इत्यनया दिशा सर्वेऽपि तीर्थिकवादाः सर्वज्ञवादमनुश्रित्य निराकार्या इति | द स्थितं । तन्निराकरणं च सर्वज्ञप्रवादं निराकार्य च तीर्थिकप्रवादमेभिस्त्रिभिः प्रकारर्जानीयादित्याह-मननं मतिः-ज्ञानं ज्ञानावरणीयक्षयक्षयोपशमान्यतरसद्भावानन्तरमेव सहसा-तत्क्षणमेव मत्या प्रातिभबोधावध्यादिज्ञानेन परिच्छिन्द्यात् सह वा ज्ञानेन ज्ञेयं सच्छोभनया मिथ्यात्वकलङ्काङ्करहितया मत्याऽवगच्छेत् , स्वपरावभासकत्वान्मतेरिति, कदाचित्सरव्याकरणेनाप्यवगच्छेत् परः-तीर्थकृत्तस्य तेन वा व्याकरणं-यथावस्थितार्थप्रज्ञापनम् आगमः परव्याकरणं तेन वा जानीयात् , तथाऽप्यनवगमेऽन्येषामाचार्यादीनां अन्तिके श्रुत्वा यथावस्थितवस्तुसद्भावमवधारयेद् ॥ अवधार्य च किं कुर्या- ॥२२८॥ दित्याह "LAAMACARALARMACANCERNATAKAASCALENTERCOC व्यवस्थिताः, नवाऽस्य, क्षेत्रभोकाडी वा, पुरुषो नात्याघभावः स्थास्तविक श्रीआचारामवृत्तिः (शी०) ॥२२८॥ Aॐॐॐ Page #214 -------------------------------------------------------------------------- ________________ 153 AAAAAA%* (शी०) निदेसं नाइवढेजा मेहावी सुपडिलेहिया सव्वओ सव्वप्पणा सम्मं समभिण्णाय, इह आरामो परिव्वए निट्रियट्टी वीरे आगमेण सया परकमे (सू० १६८) निर्दिश्यत इति निर्देशः-तीर्थकराद्युपदेशस्तं नातिवर्तेत 'मेधावी' मर्यादावानिति । किं कृत्वा निर्देश नातिवर्तेतेत्यत आह-सुष्टु प्रत्युपेक्ष्य हेयोपदेयतया तीर्थकवादान् सर्वज्ञवादं च 'सर्वतः' सर्वैः प्रकारैर्द्रव्यक्षेत्रकालभावरूपैः सर्वात्मनासामान्यविशेषात्मकतया पदार्थान् पर्यालोच्य सहसन्मत्यादित्रिकेण परिच्छिद्य सदाऽऽचार्यनिर्देशवी तीर्थिकप्रवादनि-1 राकरणं कुर्यात्, किं च कृत्वेत्यत आह-सम्यगेव स्वपरतीर्थिकवादान् 'समभिज्ञाय' बुवा ततो निराकरणं कुर्यात् । किं च-'इह' अस्मिन् मनुष्यलोके आरमणमारामो रतिरित्यर्थः, स चारामः परमार्थचिन्तायामात्यन्तिकैकान्तिकरतिरूपः संयमः तमासेवनपरिज्ञया परिज्ञाय आलीनो गुप्तश्च 'परिव्रजेत्' संयमानुष्ठाने विहरेत् , किंभूत इत्याह-निष्ठितोमोक्षस्तेनार्थी यदिवा निष्ठितः-परिसमाप्तः अर्थः-प्रयोजनं यस्य स निष्ठितार्थः 'वीर' कर्मविदारणसहिष्णुः सन् 'आगमेन' सर्वज्ञप्रणीताचारादिना 'सदा' सर्वकालं 'पराक्रमेथाः' कर्मरिपून् प्रति मोक्षाध्वनि वा गच्छेः । इत्यधिकारपरिसमाप्तौ, ब्रवीमीति पूर्ववत् । किमर्थ पुनः पौनःपुन्येनोपदेशदानमित्याह उहूं सोया अहे सोया, तिरियं सोया वियाहिया । एए सोया विअक्खाया, जेहिं सं गंति पासह ॥१॥ आ. सू. 1 श्रीआचा- श्रोतांसि-कौनवद्वाराणि तानि च प्रतिभवाभ्यासाद्विषयानुबन्धादीनि गृह्यन्ते, तत जी श्रोतांसि-वैमानिका- लोक० राजवृत्तिः काङ्गनाऽभिलाषेच्छा वैमानिकसुखनिदानं वा, अधो भवनपतिसुखाभिलाषिता, तिर्यग् व्यन्तरमनुष्यतिर्यग्विषयेच्छा, यदि उद्देशकः६ वा प्रज्ञापकापेक्षयोई गिरिशिखरप्राग्भारनितम्बप्रपातोदकादीनि अधोऽपि श्वभ्रनदीकूलगुहालयनादीनि तिर्यगप्यारा मसभाऽऽवसथादीनि प्राणिनां विषयोपभोगस्थानानि विविधमाहितानि-प्रयोगविनसाभ्यां स्वकर्मपरिणत्या वा जनितानि से ॥२२९॥ व्याहितानि, एतानि च कानवद्वाराणीतिकृत्वाश्रोतांसीव स्रोतांसि, एभिश्च त्रिभिः प्रकारैरप्यन्यैश्च पापोपादानहेतुभूतैः 'सङ्ग' प्राणिनामासक्ति कर्मानुषङ्ग वा पश्यत, इतिहेतो, तस्मात्कर्मानुषङ्गात् कारणादेतानि स्रोतांसीत्यतोऽपविश्यते, |आगमेन सदा पराक्रमेथा इति ॥ किंच आवदं तु पेहाए इत्थ विरमिज वेयवी, विणइत्तु सोयं निक्खम्म एसमहं अकम्मा जाणइ पासइ पडिलेहाए नावकंखइ इह आगई गई परिन्नाय (सू० १६९) रागद्वेषकषायविषयावर्त्त कर्मबन्धावत वा तुशब्दः पुनःशब्दार्थे भावावर्त पुनरुत्प्रेक्ष्य 'अत्र' अस्मिन् भावावर्ते विषयरूपे 'वेदविद्' आगमविद् 'विरमेद्' आस्रवद्वारनिरोधं विदध्यात्, पाठान्तरं वा "विवेगं किट्टइ वेदवी" आम्रवद्वारनिरोधेन तजनितकर्मविवेकम्-अभावं 'कीर्तयति' प्रतिपादयति वेदविदिति । आस्रवद्वारनिरोधेन च यत्स्यात्त २९। दाह-स्रोतः-आस्रवद्वारं तद्विनेतुम्-अपनेतुं निष्क्रम्य' प्रव्रज्य 'एष' इति प्रत्यक्षः प्रस्तुतार्थस्य चावश्यंभावित्वादेष इति प्रत्यक्षवाचिना सर्वनाम्नोक्तो यः कश्चिदित्यर्थः 'महान्' महापुरुषः अतिशयिककर्मविधायी, एवम्भूतश्च किंविशिष्टः स्यादिति दर्शयति-'अकर्मा'नास्य कर्म विद्यत इत्यकर्मा, कर्मशब्देन चात्र घातिकर्म विवक्षितं, तदभावाच जानाति विशेषतः पश्यति च सामान्यतः, सर्वाश्च लब्धयो विशेषोपयुक्तस्य भवन्तीत्यतः पूर्व जानाति पश्चाच्च पश्यति, अनेन च क्रमोपयोग आविष्कृतः, स चोत्पन्नदिव्यज्ञानस्त्रैलोक्यललामचूडामणिः सुरासुरनरेन्द्रैकपूज्यः संसारार्णवपारवती | विदितवेद्यः सन् किं कुर्यादित्याह-स हि ज्ञातज्ञेयः सुरासुरनरोपहितां पूजामुपलभ्य कृत्रिमामनित्यामसारां सोपाधिका च 'प्रत्युपेक्ष्य' पर्यालोच्य हृषीकविजयजनितसुखनिःस्पृहतया तां नाकासति-नाभिलपतीति । किं च-'इह' अस्मिन् मनुष्यलोके व्यवस्थितः सन् उत्पन्नज्ञानः प्राणिनामागतिं गतिं च संसारभ्रमणं तत्कारणं च ज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यानपरिज्ञया निराकरोति ॥ तन्निराकरणे च यत्स्यात्तदाह अच्चेइ जाईमरणस्स वट्टमग्गं विक्खायरए, सव्वे सरा नियति, तक्का जत्थ न विजइ, मई तत्थ न गाहिया, ओए, अप्पइटाणस्स खेयन्ने, से न दीहे न हस्से न वढे न तंसे न चउरंसे न परिमंडले न किण्हे न नीले न लोहिए न हालि। न सुकिल्ले न सुरभिगंधे न दुरभिगंधे न तित्ते न कडुए न कसाए न अंबिले न महुरे न कक्खडे न मउए न गरुए न लहुए न उण्हे न निद्धे न लुक्खे न काऊ न रुहे न SAAKAASARAS+% A4%-* MCHA Page #215 -------------------------------------------------------------------------- ________________ --- - --- - - 154 श्रीआचा- संगे न इत्थी न पुरिसे न अन्नहा परिन्ने सन्ने उवमा न विजए, अरूबी सत्ता, अप- लोक०५ राङ्गवृत्तिः यस्स पयं नत्थि, (सू० १७०) (शी०) उद्देशका ___ 'अत्येति' अतिकामति जातिश्च मरणं च जातिमरणं तस्य 'वट्टमग्गंति पन्थानं मार्ग उपादानं कम्र्मेतियावत् , तद॥२३०॥ | त्येति-अशेषकर्मक्षयं विधत्ते, तत्क्षयाच्च किंगुणः स्यादित्याह-विविधम्-अनेकप्रकारं प्रधानपुरुषार्थतयाऽऽरब्धशास्त्रा र्थतया तपःसंयमानुष्ठानार्थत्वेन (आख्यातो) व्याख्यातो मोक्षः-अशेषकर्मक्षयलक्षणो विशिष्टाकाशप्रदेशाख्यो वा तत्र || रतो व्याख्यातरतः, आत्यन्तिकैकान्तिकानाबाधसुखक्षायिकज्ञानदर्शनसंपदुपेतोऽनन्तमपि कालं संतिष्ठते । किम्भूत इति चेत्, न तत्र शब्दानां प्रवृत्तिः, न च सा काचिदवस्थाऽस्ति या शब्दैरभिधीयेत इत्यतत्प्रतिपादयितुमाह-'सर्वे' निरवशेषाः 'स्वरा'ध्वनयस्तस्मानिदर्तन्ते, तद्वाच्यवाचकसम्बन्धे न प्रवर्त्तन्ते, तथाहि-शब्दाः प्रवर्त्तमाना रूपरसगन्धस्पर्शानामन्यतमे विशेषे सङ्केतकालगृहीते तत्तुल्ये वा प्रवर्तेरन् , न चैतत्तत्र शब्दादीनां प्रवृत्तिनिमित्तमस्ति, अतः शब्दानभिधेया मोक्षावस्थेति । न केवलं शब्दानभिधेया, उत्प्रेक्षणीयाऽपि न सम्भवतीत्याह-सम्भवत्पदार्थविशेषास्तित्वाध्यवसाय ऊहस्तर्कः-एवमेवं चैतत्स्यात् , स च यत्र न विद्यते ततः शब्दानां कुतःप्रवृत्तिः स्यात् । किमिति तत्र तर्काभाव इति चेदाहमननं मतिः-मनसो व्यापारः पदार्थचिन्ता सौत्सत्तिक्यादिका चतुर्विधाऽपि मतिस्तत्र न ग्राहिका, मोक्षावस्थायाः सकल ॥ २३० ।। विकल्पातीतत्वात् , तत्र च मोक्षे कौशसमन्वितस्य गमनमाहोश्चिनिष्कर्मणः, न तत्र कर्मसमन्वितस्य गमनमस्तीत्येतदर्शयितुमाह-'ओजः' एकोऽशेषमलकलङ्काङ्करहितः, किंच-न विद्यते प्रतिष्ठानमौदारिकशरीरादेः कर्मणो वा यत्र सोऽप्रतिष्ठानो-मोक्षस्तस्य 'खेदज्ञो' निपुणो, यदिवा अप्रतिष्ठानो-नरकस्तत्र स्थित्यादिपरिज्ञानतया खेदज्ञो, लोकनाडिपर्यन्तपरिज्ञानावेदनेन च समस्तलोकखेदज्ञता आवेदिता भवति । सर्वस्वरनिवर्तनं च येनाभिप्रायेणोक्तवांस्तमभिप्रायमाविष्कुर्वन्नाह- 'स' परमपदाध्यासी लोकान्तकोशषड्भागक्षेत्रावस्थानोऽनन्तज्ञानदर्शनोपयुक्तः संस्थानमाश्रित्य न दीर्घो न इस्वो न वृत्तो न व्यस्रो न चतुरस्रो न परिमण्डलो वर्णमाश्रित्य न कृष्णो न नीलो न लोहितो न हारिद्रो न शुक्लो गन्धमाश्रित्य न सुरभिगन्धो न दुरभिगन्धो रसमाश्रित्य न तिक्तो न कटुको न कषायो नाम्लो न मधुरः स्पर्शमाश्रित्य न कर्कशो न मृदुर्न लघुन गुरुन शीतो नोष्णो न स्निग्धो न रुक्षो 'न काऊ' इत्यनेन लेश्या गृहीता, यदिवा न कायवान् यथा वेदान्तवादिनाम्-'एक एव मुक्तात्मा तत्कायमपरे क्षीणक्लेशा अनुप्रविशन्ति आदित्यरश्मय इवांशुमन्तमिति, तथा न रुहः 'रुह बीजजन्मनि प्रादुर्भावे च' रोहतीति रुहः, न रुहोऽरुहः, कर्मबीजाभावादपुनर्भावीत्यर्थः, न पुनर्यथा शाक्यानां दर्शननिकारतो मुक्तात्मनोऽपि पुनर्भवोपादानमिति, उक्तं च-"दग्धेन्धनः पुनरुपैति भवं प्रमथ्य, निर्वाणमप्यनवधारितभीरुनिष्ठम् । मुक्तः स्वयंकृतभवश्च परार्थशूरस्त्वच्छासनप्रतिहतेष्विह मोहराज्यम् ॥१॥" तथा च न विद्यते सङ्गोऽमूर्त्तत्वाद्यस्य स तथा, तथा न स्त्री न पुरुषो नान्यथेति-न नपुंसकः, केवलं सर्वैरात्मप्रदेशैः परिः-समन्ताद्विशेषतो जानातीति परिज्ञः, तथा सामान्यतः सम्यग्जानाति-पश्यतीति संज्ञः, ज्ञानदर्शनयुक्त इत्यर्थः, यदि नाम स्वरूपतो न | ज्ञायते मुक्तात्मा तथाऽप्युपमाद्वारेणादित्यगतिरिव ज्ञायत एवेति चेत्, तन्न, यत आह-उपमीयते सादृश्यात् परिच्छिश्रीआचा- 1द्यते यया सोपमा-तुल्यता सा मुक्तात्मनस्तज्ज्ञानसुखयोर्वा न विद्यते, लोकातिगत्वात्तेषा, कुत एतदिति चेदाह-तेषां लोक० ५ रावृत्तिःमुक्तात्मनां या सत्ता सा अरूपिणी, अरूपित्वं च दीर्घादिप्रतिषेधेन प्रतिपादितमेव । किं च न विद्यते पदम्-अवस्था उद्देशकः६ (शी०) विशेषो यस्य सोऽपदः, तस्य पद्यते-गम्यते येनार्थस्तत्सदम्-अभिधानं तच्च 'नास्ति' न विद्यते, वाच्यविशेषाभावात् , तथाहि-योऽभिधीयते स शब्दरूपगन्धरसस्पर्शान्यतरविशेषेणाभिधीयते, तस्य च तदभाव इत्येतदर्शयितुमाह, यदिवा ॥२३१॥ दीर्घ इत्यादिना रूपादिविशेषनिराकरणं कृतं, इह तु तत्सामान्यनिराकरणं कर्तुकाम आह से न सद्दे न रूवे न गंधे न रसे न फासे, इच्छेव तिबेमि (सू० १७१)॥ षष्ठ उद्देशकः। लोकसाराध्ययनं समाप्तं ॥५-६॥ 'स' मुक्तात्मा न शब्दरूपः न रूपात्मा न गन्धः न रसः न स्पर्श इत्येतावन्त एव वस्तुनो भेदाः स्युः, तत्प्रतिषेधाच्च नापरः कश्चिद्विशेषः सम्भाव्यते येनासौ व्यपदिश्यतेति भावार्थः । इतिरधिकारपरिसमाप्तौ, ब्रवीमीति पूर्ववत् । गतः सूत्रानुगमः, तद्गतौ चापवर्गमाप्त उद्देशकः, तदपवर्गावाप्तौ च नयवक्तव्यताऽतिदेशात्समाप्तं लोकसाराख्यं पञ्चममध्ययनमिति ॥ ग्रन्थाग्र०१११५॥ ॥२३१॥ A A % 5605250%-6-6454250% Page #216 -------------------------------------------------------------------------- ________________ श्रीआचा राङ्गवृत्तिः (शी०) ॥ २३२ ॥ 155 अथ धुताख्यं षष्ठमध्ययनम् $10K Spe उक्तं पञ्चममध्ययनं साम्प्रतं षष्ठमारभ्यते, अस्य चायमभिसम्बन्धः - इहानन्तराध्ययने लोकसारभूतः संयमो मोक्षश्च प्रतिपादितः, स च निःसङ्गताव्यतिरेकेण कर्म्मधुननमन्तरेण च न भवतीत्यतस्तत्प्रतिपादनार्थमिदमुपक्रम्यत इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराणि भवन्ति, तत्रोपक्रमेऽर्थाधिकारो द्वेधा-अध्ययनार्थाधिकार उद्देशाधिकारश्च तत्राध्ययनार्थाधिकारः प्रागभाणि, उद्देशार्थाधिकारं तु निर्युक्तिकारी बिभणिपुराह पठमे नियगविणणा कम्माणं बितियए तइयगंमि । उवगरणसरीराणं वउत्थए गारवतिगस्स ॥ २९० ॥ प्रथमोदेश के निजकाः - स्वजनास्तेषां विधूननेत्ययमर्थाधिकारः, द्वितीये कर्म्मणां, तृतीये उपकरणशरीराणां चतुर्थे गौरवत्रिकस्य, विधूननेति सर्वत्र सम्बन्धनीयम्, उपसर्गाः सन्माननानि च यथा साधुभिर्विधूतानि तथा पञ्चमोद्देश के प्रतिपाद्यत इत्यर्थाधिकारं परिसमापय्य निक्षेपमाह - स च त्रिधा, तत्रौघनिष्पन्नेऽध्ययनं, नामनिष्पन्ने तु धूतं, तश्च चतुर्द्धा, तत्रापि नामस्थापने सुगमत्वादनादृत्य द्रव्यभावधूतप्रतिपादनाय गाथाशकलम् - उवसग्गा सम्माणयविहू आणि पञ्चमंमि उद्देसे । दव्वधुयं वत्थाई भावधुयं कम्म अट्ठविहं ॥ २५१ ॥ द्रव्यधूतं द्विधा - आगमतो नोआगमतश्च, आगमतो ज्ञाता तत्र चानुपयुक्तः, नोआगमतस्तु ज्ञशरीरभव्यशरीरव्यतिरिक्तं द्रव्यधूतं द्रव्यं च तद्वस्त्रादि धूतं च रजोऽपनयनाथै द्रव्यधूतं, आदिग्रहणाद्वृक्षादि फलार्थे, भावधूतं क मष्टविधं तद्विमोक्षार्थं धूयत इति गाथाशकलार्थः ॥ पुनरप्येनमेवार्थ विशेषतः प्रतिपादयितुमाह अहियासित्वसग्गे दिव्वे माणुस्सए तिरिच्छे य। जो विहुणइ कम्माई भावधुयं तं वियाणाहि ॥ २५२ ॥ अधिकमासात्यर्थं सोया, कानतिसह्य ? - उपसर्गान्, किंभूतान् ? - दिव्यान्मानुषांस्तैरश्वांश्च यः कर्माणि संसारतरुवीजानि विधुनाति - अपनयति तद्भावधुतमित्येवं जानीहि क्रियाकारकयोरभेदाद्वा कर्म्मधूननं भावधूतं जानीहीति भावार्थः ॥ गतो नामनिष्पन्नो निक्षेपः, साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारयितव्यं तच्चेदम् ओबुज्झमाणे इह माणत्रेसु आघाइ से नरे, जस्स इमाओ जाइओ सव्वओ सुपडिलेहियाओ भवंति, आघाइ से नाणमणेलिस, से किइ तेसिं समुट्टियाणं निक्खित्तदण्डाणं समाहियाणं पन्नाणमंताणं इह मुत्तिमग्गं, एवं (अवि) एगे महावीरा विप्परिकमंति, पासह एगे अवसीयमाणे अणत्तपन्ने से बेमि, से जहावि (सेवि) कुंमे हरए विणिविट्ठचित्ते पच्छन्नपलासे उम्मग्गं से नो लहइ भंजगा इव संनिवेसं नो चयंति एवं (अवि) एगे अगरूवेहिं कुलेहिं जाया रूवेहिं सत्ता कलणं थांति नियाणओ ते न लभंति मुक्खं, अह पास तेहिं कुलेहिं आयत्ताए जाया, -गंडी अहवा कोढी, रायसी अवमा रियं । काणियं झिमियं चेव, कुणियं खुज्जियं तहा ॥ १ ॥ उदरिं च पास मूयं च, सूणीयं च गिलासणिं । वेवई पीढसपि च, सिलिवयं मधुमेहणिं ॥ २ ॥ सोलस एए रोगा अक्खाया अणुपुव्वसो । अह णं फुसंति आयंका, फासा य असमंजसा ॥ ३ ॥ मरणं तेसिं संपेहाए उववायं चवणं च नच्चा, परियागं च संपेहाए (सू० १७२ ) स्वर्गापवग्ग तत्कारणानि च तथा संसारं तत्कारणानि चावबुध्यमानोऽनावारकज्ञानसद्भावाद् 'इहे'ति मर्त्यलोके मानवेषु विषयभूतेषु धर्ममाख्याति स नरो भवोपग्राहिकर्म्मसद्भावात् मनुष्यभावव्यवस्थितः सन् धर्ममाचष्टे, न पुनयथा शाक्यानां कुड्यादिभ्योऽपि धर्म्मदेशनाः प्रादुष्ष्यन्ति, यथा वा वैशेषिकाणामुलुकभावेन पदार्थाविर्भावनम्, एव| मस्माकं न, कथं ? - घातिकर्मक्षये तूलननिरावरणज्ञानो मनुष्यभावापन्न एव कृतार्थोऽपि सत्त्वहिताय सदेवमनुजायां पर्षदि कथयतीति । किं तीर्थकर एव धर्म्ममाचष्टे उतान्योऽपि ?, अन्योऽपि यो विशिष्टज्ञानः सम्यक्पदार्थपरिच्छेदी स धर्माविभविनं करोतीति दर्शयितुमाह-यस्यातीन्द्रियज्ञानिनः श्रुतकेवलिनो वा 'इमाः' शस्त्रपरिज्ञायां साधितत्वात् प्रत्यक्षवाचिनेदमाऽभिहिताः 'जातयः' एकेन्द्रियादयः 'सर्वतः सर्वैः प्रकारैः सूक्ष्मवादरपर्याप्तकापर्याप्तकरूपैः सुष्ठु शङ्कादिव्यु For Private Personal Use Only धुता० ६ उद्देशकः १ ॥ २३२ ॥ Page #217 -------------------------------------------------------------------------- ________________ -% 156 धुता० उद्देशकः ER ॥२३३॥ श्रीआचा- दासेन 'प्रत्युपेक्षिताः' प्रति उप-सामीप्येन ईक्षिताः-ज्ञाता भवन्ति स धर्ममाचष्टे नापर इति । इदमेवाह-आख्याति राङ्गवृत्तिः कथयति 'स' तीर्थकृत्सामान्यकेवली अपरो वाऽतिशयज्ञानी श्रुतकेवली वा, किमाख्याति?-'ज्ञान' ज्ञायन्ते परिच्छि(शी०) द्यन्ते जीवादयः पदार्थाः येन तज्ज्ञानं-मत्यादि पञ्चधा, किम्भूतं ज्ञानमाख्याति?-'अनीदृशं' नान्यत्रेदशमस्तीत्यनी दृशं, यदिवा सकलसंशयापनयनेन धर्ममाचक्षाण एव स आत्मनो ज्ञानमनन्यसदृशमाख्याति । केषां पुनः स धर्म॥२३३॥ माचष्ट इत्यत आह-'स' तीर्थकृद्गणधरादिः 'कीर्तयति' यथावस्थितान भावान् प्रतिपादयति 'तेषां' धर्मचरणाय सम्य गुत्थितानां, यदिवा उत्थिता द्रव्यतो भावतश्च, तत्र द्रव्यतः शरीरेण भावतो ज्ञानादिभिः, तत्र स्त्रियःसमवसरणस्था उभ-1 पायथाऽप्युत्थिताः शृण्वन्ति, पुरुषास्तु द्रव्यतो भाज्याः, भावोत्थितानां तु धर्ममावेदयति उत्तिष्ठासूनां च देवानां तिरश्चांच, येऽपि कौतुकादिना शृण्वन्ति तेभ्योऽप्याचष्टे, भावसमुत्थितान् विशिशेषयिषुराह-निक्षिप्ताः-संयमिताः मनोवाकायरूपाः प्राण्युपमर्दकारित्वाद्दण्डा इव दण्डा यैस्ते तथा तेषां निक्षिप्तदण्डानां, तथा समाहिताणं' सम्यगाहिता:-तपःसं-| यम उद्युक्ताः समाहिता अनन्यमनस्कास्तेषां, तथा प्रकर्षेण ज्ञायतेऽनेनेति प्रज्ञानं तद्वतां सश्रुतिकानाम् 'इह' अस्मि-1 न्मनुष्यलोके 'मुक्तिमार्ग' ज्ञानदर्शनचारित्रात्मकं कीर्तयतीति सम्बन्धः । तस्य च तीर्थकृतः साक्षाद्धर्ममावेदयतः केचन लघुकर्माणस्तथैव प्रतिपद्य धर्मचरणायोद्यच्छन्त्यपरे त्वन्यथेत्येतत्प्रतिपादयितुमाह-अपिशब्दश्चार्थे, चशब्दश्च वाक्योपन्यासाथै, एवं च तीर्थकृताऽऽवेदिते सत्येके-लब्धकर्मविवरा विविधं संयमसामशिरसि पराक्रमन्ते, परान् वा इन्द्रियकमरिपून् आक्रमन्ते पराक्रमन्त इति । एतद्विपर्ययमाह-साक्षात्तीर्थकरे सकलसंशयच्छेत्तरि धर्ममावेदयति सत्येकान् प्रबलमोहोदयावृतान् संयमेऽवसीदतः पश्यत यूयं, किम्भूतानित्याह-नात्मने हिता प्रज्ञा येषां ते अनात्मप्रज्ञास्तानिति, हा कुतः पुनः संयमानुष्ठानेऽवसीदन्ति इत्यारेकायां सोऽहं ब्रवीमि । अत्र दृष्टान्तद्वारेण सोपपत्ति किं कारणमित्याह संशब्दखच्छन्दाथै, अपिशब्दश्चार्थे, स च वाक्योपन्यासार्थः, तद्यथा च कूम्र्मो महादे विनिविष्टं चित्तं यस्यासौ विनिविष्टचित्तो-गायमुपगतः पलाशैः-पत्रैः प्रच्छन्नः पलाशप्रच्छन्नः, सूत्रे तु प्राकृतत्वाव्यत्ययः, 'उम्मग्गति विवरं उन्मज्यत तेऽनेनेति वोन्मज्यम्, ऊर्दू वा मार्गमुन्मार्ग, सर्वथा अरन्ध्रमित्यर्थः , तदसौ न लभतः इत्यक्षरार्थः । भावार्थस्त्वयम् कश्चिद् हुदो योजनशतसहस्रविस्तीर्णः प्रबलशेवालघनकठिनवितानाच्छादितो नानारूपकरिमकरमत्स्यकच्छपादिजलचराश्रयः, तन्मध्ये चैकं विनसापरिणामापादितं कच्छपग्रीवामात्रप्रमाणं विवरमभूत्, तत्र जैकेन कूर्मेण निजयूथात् प्रभ्रष्टेन वियोगाकुलतयेतस्ततश्च शिरोधरां प्रक्षिपता कुतश्चिसथाविधभवितव्यतानियोगेन तद्रन्ध्र प्रीवानिर्गमनमाप्तं, तत्र चासौ शरच्चन्द्रचन्द्रिकया क्षीरोदसलिलप्रवाहकल्पयोपशोभितं विकचकुमुदनिकरकृतोपचारमिव तारकाकीर्ण नभस्तलमीक्षाश्चके, दृष्ट्वा चातीव मुमुदे, आसीच्चास्य मनसि-यदि तानि मदाण्येतत्स्वर्गदेश्यमदृष्टपूर्व मनोरथानामप्यविषयभूतं पश्यन्ति ततः शोभनमापद्यत इत्येतदवधार्य तूर्णमन्वेषणाय बन्धूनामितश्चेतश्च बभ्राम, अवाप्य च निजान् पुनरपि तद्विवरान्वेषणार्थ सर्वतः पर्यटति, न च तद्विवरं विस्तीर्णतया इदस्य प्रचुरतया यादसामीक्षते, तत्रैव च विनाशमुपयात इति । अस्यायमर्थोपनयंः-संसारहूदे जीवकूर्मः कर्मशेवालविवरतो मनुष्यार्यक्षेत्रसुकुलोत्पत्तिसम्यक्त्वावसाननभस्तलमासाद्य मोहोदयात् ज्ञात्यर्थं विषयोपभोगाय वा सदनुष्ठानविकलो न सफलतां नयति, तत्त्यागे कुतः पुनः धुता०६ श्रीआचारामवृत्तिः (शी०) उद्देशक CAMERAMACHARACTERS ॥२३४॥ PARE-REALLAHAT संसारहदान्तर्वतिनस्तदवाप्तिः, तस्मादवाप्य भवशतदुरापं कर्मविवरभूतं सम्यक्त्वं क्षणमप्येकं तत्र न प्रमादवता भा व्यमिति तात्पर्यार्थः । पुनरपि संसारानुषङ्गिणां दृष्टान्तान्तरमाह-भञ्जगा' वृक्षास्त इव शीतोष्णप्रकम्पनच्छेदनशाखाककार्षणक्षोभामोटनभञ्जनरूपानुपद्रवान् सहमाना अपि 'सन्निवेशं स्थानं कर्मपरतया न त्यजन्ति, एवमित्यादिना दार्टान्तिकमर्थ दर्शयति-'एव'मिति वृक्षोपमया 'अपिः' सम्भावने, 'एके' कर्मगुरवोऽनेकरूपेषु कुलेषूच्चावचेषु जाता धर्मचरणयोग्या अपि रूपेषु चक्षुरिन्द्रियानुकूलेषूपलक्षणार्थत्वाच्छब्दादिषु च विषयेषु 'सक्ताः' अध्युपपन्नाःशारीरमानसदुःखदुःखिता राजोपद्रवोपद्रुताः अग्निदाहदग्धसर्वस्वा नानानिमित्ताहिताधयोऽपि न सकलदुःखावासं गृहवासं कर्मनिनास्त्यक्तुमलम् , अपि तु तत्स्था एव तेषु तेषु व्यसनोपनिपातेषु सत्सु 'करुणं स्तनन्ति' दीनमाक्रोशन्ति, तद्यथा-हा तात! हा मातः हा देव! न युज्यते भवत एवं विधेऽवसरे एवम्भूतं व्यसनमापादयितुं, तदुक्तम्-"किमिदमचिन्तितमसदृशमनिष्टमतिकष्टमनुपमं दुःखम् । सहसैवोपनतं मे नरयिकस्येव सत्त्वस्य ? ॥१॥" इत्यादि, यदिवा रूपादिविषयासक्ता उपचितकम्ाणो नरकादिवेदनामनुभवन्तः करुणं स्तनन्तीति, न च करुणं स्तनन्तोऽप्येतस्मात् दुःखान्मुच्यन्ते इत्येतद्दर्शयितु|माह-दुःखस्य निदानम्-उपादानं कर्म ततस्ते विलपन्तोऽपि न लभन्ते 'मोक्षं दुःखापगमं मोक्षकारणं वा संयमानुष्ठानमिति । दुःखविमोक्षाभावे च यथा नानाब्याध्युपसृष्टाः संसारोदरे प्राणिनो विवर्त्तन्ते तथा दर्शयितुमाह-'अर्थ' इति वाक्योपन्यासार्थे पश्य त्वं तेपूच्चावचेषु कुलेषु, आत्मत्वाय--आत्मीयकर्मानुभवाय जाताः, तदुदयाच्चेमा अवस्थामनुभवन्तीत्याह-पोडशरोगवक्तव्यानुगतं श्लोकत्रय, वातपित्तश्लेष्मसन्निपातजं चतुर्दा गण्डं, तदस्यास्तीति गण्डी-गण्ड ॥२३४॥ Page #218 -------------------------------------------------------------------------- ________________ 157 मालावानित्यादि, अथवेत्येतत्प्रतिरोगमभिसम्बध्यते, अथवा राजांसी अपस्मारीत्यादि, अथवा तथा--'कुष्ठी' कुष्ठमष्टादशभेदं तदस्यास्तीति कुष्ठी, तत्र सप्त महाकुष्ठानि, तद्यथा-अरुणोदुम्बरनिश्यजिएकपालकाकनादपौण्डरीकदद्रुकुष्ठानीति, महत्त्वं चैषां सर्वधात्वनुप्रवेशादसाध्यत्वाच्चेति, एकादश क्षुद्रकुष्ठानि, तद्यथा-स्थूलारुष्क १ महाकुष्ठ २ ककुष्ठ ३चर्मदल ४ परिसर्प ५ विसर्प ६ सिध्म ७ विचर्चिका ८ किटिभ ९पामा १० शतारुक ११ संज्ञानीति, सर्वाण्यप्यष्टादश, सामान्यतः कुष्ठं सर्व सन्निपातजमपि वातादिदोषोत्कटतया तु भेदभाग्भवतीति। तथा-राजांसो-राजयक्ष्मा सोऽस्यास्तीति राजांसी, क्षयीत्यर्थः, स च क्षयः सन्निपातजश्चतुर्व्यः कारणेभ्यो भवति इति, उक्तं च-"त्रिदोषो जायते यक्ष्मा, गदो | हेतुचतुष्टयात् । वेगरोधात् क्षयाश्चैव, साहसाद्विषमाशनात् ॥ १ ॥" तथा-अपस्मारो वातपित्तश्लेष्मसन्निपातजत्वाच्चतुओं, तद्वानपगतसदसद्विवेकः भ्रममूर्छादिकामवस्थामनुभवति प्राणीति, उक्तं च-"भ्रमावेशः ससंरम्भो, द्वेषोद्रेको हृतस्मृतिः। अपस्मार इति ज्ञेयो, गदो घोरश्चतुर्विधः॥॥" तथा 'काणिय'ति अक्षिरोगः, स च द्विधा-गर्भगतस्योत्पद्यते जातस्य च, तत्र गर्भस्थस्य दृष्टिभागमप्रतिपन्नं तेजो जात्यन्धं करोति,तदेवैकाक्षिगतं काणं विधत्ते, तदेव रक्तानुगतं रक्ताक्षं पित्तानुगतं पिङ्गाक्षं श्लेष्मानुगतं शुक्लाक्षं वातानुगतं विकृताक्ष, जातस्य च वातादिजनितोऽभिष्यन्दो भवति, तस्माच्च सर्वे रोगाः प्रादुष्यन्तीति, उक्तं च-"वातापित्तात्कफाद्रकादभिष्यन्दश्चतुर्विधः। प्रायेण जायते घोरः, सर्वनेत्रामयाकरः ॥ १॥" इति, तथा-'झिमिय'ति जाब्यता सर्वशरीरावयवानामवशित्वमिति, तथा 'कुणिय'ति गर्भाधानदोषाद् १अपगतः भारः स्मरणं यस्मात् सः अपस्मारः तस्मिन्सति तद्रोगिणः सर्व विषया स्मृतिः नश्यति. HERE- STOREXAMKAnkrk मा. सू. ४० श्रीआचारावृत्तिः (शी०) ॥२३५॥ इस्वैकपादो न्यूनैकपाणिर्वा कुणिः, तथा 'खुजिय'ति कुब्जं पृष्ठादावस्यास्तीति कुब्जी, मातापितृशोणितशुक्रदोषेण गर्भ- धुता०६ स्थदोषोद्भवाः कुब्जवामनकादयो दोषा भवन्तीति, उक्तं च-"गर्भे वातप्रकोपेन, दोहदे वाऽपमानिते । भवेत् कुब्जः | उद्देशकः कुणिः पङ्गर्भूको मन्मन एव वा ॥१॥" मूको मन्मन एवेत्येतदेकान्तरिते मुखदोषे लगनीयमिति । तथा-'उदरिं चत्ति चः समुच्चये वातपित्तादिसमुत्थमष्टधोदरं तदस्यास्तीत्युदरी, तत्र जलोदर्यसाध्यः शेषास्त्वचिरोत्थिताः साध्या इति, ते चामी भेदाः-"पृथक् समस्तैरपि चानिलाद्यैः, प्लीहोदरं बद्धगुदं तथैव । आगन्तुकं सप्तममष्टमं तु, जलोदरं चोते भवन्ति तानि ॥१॥" इति, तथा 'पास मूयं च'त्ति पश्य-अवधारय मूकं मन्मनभाषिणं वा, गर्भदोषादेव जातं तदुत्तरकालं च, पञ्चषष्टिर्मुखे रोगाः सप्तस्वायतनेषु जायन्ते, तत्रायतनानि ओष्ठौ दन्तमूलानि दन्ता जिह्वा तालु कण्ठः सर्वाणि चेति, तत्राष्टावोष्ठयोः पञ्चदश दन्तमूलेष्वष्टौ दन्तेषु पञ्च जिह्वायां नव तालुनि सप्तदश कण्ठे त्रयः सर्वेष्वायतनेष्विति, 'सूणियं च त्ति शूनत्वं-श्वयथुर्वातपित्तश्लेष्मसन्निपातरक्ताभिघातजोऽयं पोढेति, उक्तं च-"शोफः स्यात् षड्विधो घोरो, दोषैरुत्सेधलक्षणः । व्यस्तैः समस्तैश्चापीह, तथा रक्ताभिघातजः ॥१॥” इति, तथा 'गिलासणि ति भस्मको व्याधिः, स च वातपित्तोत्कटतया श्लेष्मन्यूनतयोपजायत इति, तथा 'वेवईति वातसमुत्थः शरीरावयवानां कम्प इति, उक्तं च-"प्रकामं वेपते यस्तु, कम्पमानश्च गच्छति । कलापखञ्ज तं विद्यान्मुक्तसन्धिनिबन्धनम् |॥१॥" इति, तथा 'पीढसप्पिं च'त्ति जन्तुर्गर्भदोषात् पीढसप्पित्वेनोत्पद्यते, जातो वा कर्मदोषाद्भवति, स किल पाणिगृहीतकाष्ठः प्रसप॑तीति, तथा 'सिलिवयंति श्लीपदं-पादादौ काठिन्यं, तद्यथा-प्रकुपितवातपित्तश्लेष्माणोऽधः प्रपन्ना वक्ष्णो(वक्षो)रुजङ्घास्ववतिष्ठमानाः कालान्तरेण पादमाश्रित्य शनैः शनैः शोफमुपजनयन्ति तच्छलीपदमित्याचक्षते -"पुराणोदकभूमिष्ठाः, सर्वर्तुषु च शीतलाः। ये देशास्तेषु जायन्ते, श्लीपदानि विशेषतः॥१॥ पादयोहस्तयोश्चापि, श्लीपदं जायते नृणाम् । कर्णोष्ठनाशास्वपि च, केचिदिच्छन्ति तद्विदः॥२॥" तथा 'महुमेहणि ति मधुमेहो-बस्तिरोगः स विद्यते यस्यासौ मधुमेही, मधुतुल्यप्रस्राववानित्यर्थः, तत्र प्रमेहाणां विंशतिर्भेदाः, स्तत्रास्यासाध्यत्वेनोपन्यासः, तत्र सर्व एव प्रमेहाः प्रायशः सर्वदोषोत्थास्तथापि वाताद्युत्कटभेदाविंशतिधंदा भवन्ति, तत्र कफाद्दश षट् पित्तात् वातजाश्चत्वार इति, सर्वेऽपि चैतेऽसाध्यावस्थायां मधुमेहत्वमुपयान्तीति, उक्तं च-"सर्व एव प्रमेहास्तु, कालेनाप्रतिकारिणः । मधुमेहत्वमायान्ति, तदाऽसाध्या भवन्ति ते ॥१॥” इति । तदेवं षोडशाप्येते-अनन्तरोक्ताः 'रोगा' व्याधयो व्याख्याताः 'अनुपूर्वशो' अनुक्रमेण 'अथ' अनन्तरं 'ण' इति वाक्यालङ्कारे 'स्पृशन्ति' अभिभवन्ति 'आतड्का' आशुजीवितापहारिणः शूलादयो व्याधिविशेषाः 'स्पर्शाश्च' गाढप्रहारादिजनिता दुःखविशेषाः 'असमञ्जसाः' क्रमयोगद पद्यनिमित्तानिमित्तोत्पन्नाः स्पृशन्तीति सम्बन्धः । न रोगातकैरेव केवलैर्मुच्यते, अन्यदपि यत् संसारिणोऽधिकं| स्यात्तदाह-तेषां कर्मगुरूणां गृहवासासक्तमनसामसमञ्जसरोगैः क्लेशितानां 'मरणं' प्राणत्यागलक्षणं 'संप्रेक्ष्य' पर्यालोच्य पुनरुपपातं च्यवनं च देवानां कर्मोदयात् सश्चितं ज्ञात्वा तद्विधेयं येन गण्डादिरोगाणां मरणोपपातयोश्चात्यन्तिको|ऽभावो भवति, किं च-कर्मणां मिथ्यात्वाविरतिप्रमादकषाययोगाहितानामबाधोत्तरकालमुदयावस्थायां परिपाकं च | 'सम्प्रेक्ष्य' शारीरमानसदुःखोत्पादकं पर्यालोच्य तदुच्छित्तये यतितव्यं ॥ स च करुणं स्तनन्तीत्यादिना ग्रन्थेनोपपात । स्यात्तदाह-तेषां कमशन्तीति सम्बन्धः । न गाहमहारादिजनिता दुःखविशेषा Page #219 -------------------------------------------------------------------------- ________________ 964 k4%96446464645629% 86+ ARK5025625% ॥२३ ॥ 158 श्रीआचा-8 च्यवनावसानेनावेदितोऽपि पुनरपि तगरीयस्वख्यापनाय प्राणिनां संसारे निर्वेदवैराग्योत्पत्त्यर्थमभिधित्सुकाम आह- धुता० ६ राङ्गवृत्तिः तं सुणेह जहा तहा संति पाणा अंधा तमसि वियाहिया, तामेव सई असई अइअ उद्देशकार (शी०) च उच्चावयफासे पडिसंवेएड, बद्धहिं एवं पवेडयं-संति पाणा वासगा रसगा उदए उदएचरा आगासगामिणो पाणा पाणे किलेसंति, पास लोए महब्भयं (सू० १७७) | 'त' कर्मविपाकं यथावस्थितं तथैव ममावेदयतः शृणुत यूयं, तद्यथा-नारकतिर्यड्नरामरलक्षणाश्चतस्रो गतयः, तत्र नरकगतौ चत्वारो योनिलक्षाः पञ्चविंशतिकुलकोटिलक्षाः त्रयस्त्रिंशत्सागरोपमाण्युत्कृष्टा स्थितिः वेदनाश्च परमाधार्मिकपर रोदीरितस्वाभाविकदुःखानां नारकाणां या भवन्ति ता वाचामगोचराः, यद्यपि लेशतश्चिकथयिषोरभिधेयविपर्य न वागवतरति तथाऽपि कर्मविपाकावेदनेन प्राणिनां वैराग्यं यथा स्यादित्येवमर्थ श्लोकैरेव किश्चिदभिधीयतें"श्रवणलवनं नेत्रोद्धार करक्रमपाटन, हृदयदहन नासाच्छेदं प्रतिक्षणदारुणम् । कटविदहनं तीक्ष्णापातत्रिशूलविभेदन, 8 दहनवदनैः कङ्क|रैः समन्तविभक्षणम् ॥१॥ तीक्ष्णैरसिभिदीप्तः कुन्तैर्विषमैः परश्वधैश्चकैः । परशुत्रिशूलमुद्गरतोमरवासीमुषण्डीभिः ॥ २ ॥ सम्भिन्नतालुशिरस छिन्नभुजाश्छिन्नकर्णनासौष्ठाः । भिन्नहृदयोदंरात्रा भिन्नाक्षिपुटाः सुदुःखार्ताः॥३॥निपतन्त उत्सतम्तो विचेष्टमाना महीतले दीनाः । नेक्षन्ते त्रातारं नैरयिकाः कर्मपटलान्धाः ॥४॥ |छिद्यन्ते कृपणाः कृतान्तपरशोस्तीक्ष्णेन धारासिना, क्रन्दन्तो विषवीचि(वच्छ)भिः परिवृताः संभक्षणव्यावृतैः । पाठ्यन्ते क्रकचेन दारुवदसिना प्रच्छिन्नबाहुद्वयाः, कुम्भीषु त्रपुपानदग्धतनवो मूषासु चान्तर्गताः ॥५॥ भृज्यन्ते ज्वलदम्बरीषहुतभुगज्वालाभिराराविणो, दीक्षाङ्गारनिभेषु वज्रभवनेष्वङ्गारकेषुत्थिताः। दह्यन्ते विकृतोर्वबाहुवदनाः क्रन्दन्त आर्सस्वनाः, पश्यन्तः कृपणा दिशो विशरणास्त्राणाय को नो भवेत्। ॥६॥" इत्यादि । तथा तिर्यग्गतौ पृथिवीकायजन्तूनां सप्त योनिलक्षा द्वादश कुलकोटिलक्षाः स्वकायपरकायशस्त्राणि शीतोष्पादिका वेदनाः, तथाऽप्कायस्यापि सप्त योनिलक्षाः सप्त च कुलकोटिलक्षाः वेदना अपि नानारूपा एव, तथा तेजस्कायस्य सप्त योनिलक्षाः त्रयः कुलकोटीलक्षाः पूर्ववद्वेदनादिकं, वायोरपि सप्त योनिलक्षाः सप्त च कुलकोटीलक्षाः वेदना अपि शीतोष्णादिजनिता नानारूपा एव, प्रत्येकवनस्पतेर्दश योनिलक्षाः साधारणवनसतेश्चतुर्दश उभयरूपस्याप्यष्टाविंशतिः कुलकोटीलक्षाः, तत्र च गतोऽसुमाननन्तमपि कालं छेदनभेदनमोटनादिजनिता नानारूपा वेदना अनुभवन्नास्ते, विकलेन्द्रियाणामपि द्वौ द्वौ योनिलक्षौ कुलकोव्यस्तु द्वीन्द्रियाणां सप्त त्रीन्द्रियाणामष्टौ चतुरिन्द्रियाणां नव, दुःखं तु क्षुत्पिपासाशीतोष्णादिजनितमनेकधाऽध्यक्षमेव तेषामिति, पञ्चेन्द्रियतिरश्चामपि चत्वारो योनिलक्षाः कुलकोटीलक्षास्तु जलचराणामर्द्धत्रयोदश पक्षिणां द्वादश चतुपदानां दश उरःपरिसर्पाणां दश भुजपरिसर्पाणां नव वेदनाश्च नानारूपा यास्तिरश्चां सम्भवन्ति ताः प्रत्यक्षा एवेति, उकंच-"क्षुसहिमात्युष्णभयार्दितानां, पराभियोगव्यसनातुराणाम् । अहो! तिरश्चामतिदु:खितानां, सुखानुषङ्गः किल वार्तमेतद् ॥१इत्यादि । मनुष्यगतावपि चतुर्दश योनिलक्षा द्वादश कुलकोटीलक्षाः, वेदनास्त्वेवम्भूता इति-"दुःखं स्त्री-13 कुक्षिमध्ये प्रथममिह भवे गर्भवासे नराणां, बालत्वे चापि दुःखं मललुलिततनुस्त्रीपयःपानमिश्रम् । तारुण्ये चापि दुःखं श्रीआचा- भवति विरहज वृद्धभावोऽप्यसारः, संसारे रे मनुष्या! वदत यदि सुखं स्वल्पमप्यस्ति किश्चित् ॥१॥ बाल्याप्रभृति धुता०६ राङ्गवृत्तिः च रोगैर्दष्टोऽभिभवश्च यावदिह मृत्युः। शोकवियोगायोगैर्दुर्गतदोषैश्च नैकविधैः॥२॥ क्षुत्तृहिमोष्णानिलशीतदाहदा उद्देशका (शी०) रियशोकप्रियविप्रयोगैः । दौर्भाग्यमानभिजात्यदास्यवैरूप्यरोगादिभिरस्वतन्त्रः ॥३॥” इत्यादि । देवगतावपि चत्वारो योनिलक्षाः पड्विंशतिः कुलकोटीलक्षाः तेषामपीऱ्यांविषादमत्सरच्यवनभयशल्यवितुद्यमानमनसां दुःखानुषङ्ग ॥२३७॥ एव, सुखाभासाभिमानस्तु केवलमिति, उक्तंच-"देवेषु च्यवनवियोगदुःखितेषु, क्रोधेामदमदनातितापितेषु । आर्या! नस्तदिह विचार्य संगिरन्तु, यत्सौख्यं किमपि निवेदनीयमस्ति ॥१॥” इत्यादि । तदेवं चतुर्गतिपतिताः संसारिणो नाना-13 रूपं कर्मविपाकमनुभवन्तीत्येतदेव सूत्रेण दर्शयितुमाह-'सन्ति' विद्यन्ते 'प्राणाः' प्राणिनः 'अन्धाः' चक्षुरिन्द्रियविकला भावान्धा अपि सद्विवेकविकलाः 'तमसि' अन्धकारे नरकगत्यादौ भावान्धकारेऽपि च मिथ्यात्वाविरतिप्रमादकपायादिके कर्मविपाकापादिते व्यवस्थिता व्याख्याताः । किं च-तामेवावस्थां कुष्ठाद्यापादितामेकेन्द्रियापर्याप्तकादिकां वा सकृदनुभूय कर्मोदयात्तामेव असकृद्-अनेकशोऽतिगत्योच्चावचान-तीव्रमन्दान् स्पर्शान्-दुःखविशेषान् 'प्रतिसंवेदयरि' अनुभवति । एतच्च तीर्थकृदिरावेदितमित्याह-'बुद्धैः' तीर्थकृद्भिः 'एतद्' अनन्तरोक्तं प्रकर्षणादौ वा वेदितं प्रवेवितम् । एतच्च वक्ष्यमाणं प्रवेदितमित्याह-सन्ति' विद्यन्ते 'प्राणाः' प्राणिनो 'वासकाः' 'वास शब्दकुत्सायां' वासन्तीति वासका:-भाषालब्धिसम्पन्ना द्वीन्द्रियादयः, तथा रसमनुगच्छन्तीति रसगा:-कटुतिक्तकषायादिरसवेदिनः ॥२३७॥ संजिन इत्यर्थः, इत्येवम्भूतः कर्मविपाकः संसारिणां सम्प्रेक्ष्य इति सम्बन्धः, तथा-'उदके' उदकरूपा एवैकेन्द्रिया + S + + + + G+ 4% AC DE . Page #220 -------------------------------------------------------------------------- ________________ श्रीआचाराङ्गवृत्तिः (शी०) ॥ २३८ ॥ 159 | जन्तवः पर्याप्त का पर्याप्तकभेदेन व्यवस्थिताः, तथा उदके चरन्तीत्युदकचराः - पूतरकच्छेद नकलोड्डुणकत्रसा मत्स्यकच्छ - पादयः, तथा स्थलजा अपि केचन जलाश्रिता महोरगादयः पक्षिणश्च केचन तद्गतवृत्तयो द्रष्टव्याः, अपरे तु आकाशगामिनः पक्षिणः, इत्येवं सर्वेऽपि 'प्राणाः प्राणिनोऽपरान् प्राणिनः आहाराद्यर्थे मत्सरादिना वा 'क्लेशयन्ति' उपतापयन्ति । यद्येवं ततः किमित्यत आह- 'पश्य' अवधारय 'लोके' चतुर्द्दशरज्वात्मके, कर्म्मविपाकात्सकाशात् 'महद्भयं ' नानागतिदुःख क्लेशविपाकात्मकमिति ॥ किमिति कर्म्मविपाकान्महद्भयमित्याह बहुदुक्खा हु जन्तवो, सत्ता कामेसु माणवा, अबलेण वहं गच्छन्ति सरीरेणं पभंगुरेण अट्टे से बहुदुक्खे इइ बाले पकुव्वइ एए रोगा बहू नच्चा आउरा परियावए नालं पास, अलं तवेएहिं एयं पास मुणी ! महब्भयं नाइवाइज कंचणं ( सू० १७८ ) बहूनि दुःखानि कर्म्मविपाकापादितानि येषां जन्तूनां ते तथा, हुर्यस्मादेवं तस्मात्तत्राप्रमादवता भाव्यं । किमित्येवं भूयो भूयोऽपदिश्यत इत्यत आह- यस्मादनादिभवाभ्यासेनागणितोत्तरपरिणामाः 'सक्ताः' गृद्धाः 'कामेषु' इच्छामदनरूपेषु 'मानवाः पुरुषा इत्यतो न पुनरुक्तदोषानुषङ्गः । कामासक्ताश्च यदवामुवन्ति तदाह बलरहितेन निःसारेण तुष| मुष्टिकल्पेनीदारिकेण शरीरेण 'प्रभङ्गुरेण' स्वत एव भङ्गशीलेन तत्सुखाधानाय कम्र्मोपचित्याऽनेकशो वधं गच्छन्ति, कः पुनरसौ विपाककटुकेषु कामेषु यो रतिं विदध्यादित्याह - मोहोदयादार्त्तः अगणितकार्याकार्येविवेकः सोऽसुमान्बहु दुःखं प्राप्तव्यमनेनेति बहुदुःख इत्येनं कामानुषङ्गं प्राणिनां क्लेशं वा 'बालो' रागद्वेषाकुलितः प्रकर्षेण करोति प्रकरोति, तज्जनितकर्म्मविपाकाश्च अनेकशो वधं गच्छति, यदिवा रोगेषु सत्सु इत्येतद्वक्ष्यमाणं बालोऽज्ञः प्रकरोति तदाहएतान् गण्डकुष्ठराजयक्ष्मादीन् रोगान् बहुनूत्पन्नानिति ज्ञात्वा तद्रोगवेदनया आतुराः सन्तः चिकित्सायै प्राणिनः परितापयेयुः, 'लावकादिपिशिताशिनः किल क्षयव्याध्युपशमः स्यादित्यादिवाक्याकर्णनाज्जीविताशया गरीयस्यपि प्राण्युप| मर्दे प्रवर्त्तेरन्, नैतदवधारयेयुः यथा-स्वकृतावन्ध्यकर्म्मविपाकोदयादेतत्, तदुपशमाच्चोपशमः, प्राण्युपमर्दचिकित्सया च किल्बिषानुषङ्ग एवेति एतदेवाह पश्यैतद्विमलविवेकावलोकनेन यथा 'ना' न समर्थाः चिकित्साविधयः कम्र्मोदयोपशमं विधातुं, यद्येवं ततः किं कर्त्तव्यमिति दर्शयति- 'अलं' पर्याप्तं 'तव' सदसद्विवेकिनः 'एभिः ' पापोपादानभूतैश्चिकित्सा विधिभिरिति । किं च- 'एतत्' प्राण्युपमर्दादिकं 'पश्य' अवधारय हे 'मुने' ! जगत्रयस्वभाववेदिन् महद् - बृहद्भयहेतुत्वाद्भयं यद्येवं ततः किं कुर्यादिति दर्शयति- 'नातिपातयेत्' न हन्यात् कञ्चन प्राणिनं, यत एकस्मिन्नपि प्राणिनि - हन्यमानेऽष्टप्रकारमपि कर्म बध्यते तच्चानुत्सारसंसारगमनायेत्यतो महाभयमिति, यदिवा एए रोगे बहू णश्चेत्यादिको ग्रन्थः कामानधिकृत्य नेयः, एतान् रोगरूपान् कामान् बहून् ज्ञात्वा आसेवनाप्रज्ञयेति आतुरा:कामेच्छान्धा अपरान् प्राणिनः परितापयेयुः इत्यादिना प्रक्रमेणेति ॥ तदेवं रोगकामातुरतया सावद्यानुष्ठानप्रवृत्तानामु|पदेशदान पुरस्सरं महाभयं प्रदर्श्य तद्विपर्यस्तानां सस्वरूपां गुणवत्तां दिदर्शयिषुः प्रस्तावमारचयन्नाह - आयाण भो सुस्सूस ! भो धूयवायं पवेयइस्सामि इह खल्ल अत्तत्ताए तेहिं तेहिं कुलेहिं ओभसेएण अभिसंभूया अभिसंजाया अभिमिव्वुडा अभिसंबुड्डा अभिसंबुद्धा अभिनिता अणुपुव्वेण महामुनी ( सू० १७९ - 'भोः' इति शिष्यामन्त्रणं, यदहमुत्तरत्रावेदयिष्यामि भवतस्तद्' 'आजानीहि ' - अवधारय, 'शुश्रूषस्व' श्रवणेच्छां वि धेहि 'भोः' इति पुनरप्यामन्त्रणमर्थगरीयस्त्वख्यापनाय नात्र भवता प्रमादो विधेयो, धूतवादं कथयिष्याम्यहं धूतम् - अष्टप्रकारकर्म्मधूननं ज्ञातिपरित्यागो वा तस्य वादो धूतवादः तं प्रवेदयिष्यामि, अवहितेन च भवेता भाव्यमिति नागार्जुनीयास्तु पठन्ति - " धुतोवायं पवेयंति" अष्टप्रकारकर्म्मधूननोपायं निजधूननोपायं वा प्रवेदयन्ति तीर्थकरादयः । कोऽसावुपाय इत्यत आह- 'इह' अस्मिन् संसारे 'खलुः' वाक्यालङ्कारे आत्मनो भाव आत्मता-जीवास्तिता स्वकृतकर्म्मपरिणतिर्वा तयाऽभिसम्भूताः सञ्जाताः, न पुनः पृथिव्यादिभूतानां कायाकारपरिणामतया ईश्वरप्रजापतिनियोगेन वेति तेषु तेषूश्चावचेषु कुलेषु यथास्वं कम्र्म्मोदयापादितेषु 'अभिषेकेण' शुक्रशोणितनिषेकादिक्रमेणेति, तत्रायं क्रम:- “ सप्ताहं कललं विन्द्यात्ततः सप्ताहमर्बुदम् । अर्बुदाज्जायते पेशी, पेशीतोऽपि धनं भवेत् ॥ १ ॥” इति, तत्र यावत्कललं तावदभिसम्भूताः, पेशीं यावदभिसञ्जाताः, ततः साङ्गोपाङ्गस्त्रायुशिरोरोमादिक्रमाभिनिवर्त्तनादभिनिर्वृत्ताः, ततः प्रसूताः सन्तोऽभिसंवृद्धाः, धर्म्मश्रवणयोग्यावस्थायां वर्त्तमाना धर्म्मकथादिकं निमित्तमासाद्योपलब्धपुण्यपापतबाऽभिसम्बुद्धाः, ततः सदसद्विवेकं जानानाः अभिनिष्क्रान्ताः ततोऽधीताचारादिशास्त्रास्तदर्थ भावनोपबृंहितचर For Private Personal Use Only धुता० ६ उद्देशकः १ ॥ २३८ ॥ Page #221 -------------------------------------------------------------------------- ________________ श्रीआचाराङ्गवृत्तिः (शी० ) ॥ २३९ ॥ 160 णपरिणामा अनुपूर्वेण शिक्षकगीतार्थक्षपकपरिहार विशुद्धि कै का किविहारिजिन कल्पिकावसाना मुनगोऽभूवन्निति । अभिसम्बुद्धं व प्रविप्रजिषुमुपलभ्य यन्निजाः कुर्युस्तद्दर्शयितुमाह तं परिकमंतं परिदेवमाणा मा चयाहि इय ते वयंति-छंदोवणीया अज्झोववन्ना अक्कंदकारी जणगा रुयंति, अतारिसे मुणी (ण य) ओहं तरए जणगा जेण विप्पजढा, सरणं तत्थ नो समेइ, कहं नु नाम से तत्थ रमइ ?, एयं नाणं सया समणुवासिज्जासि तिमि (सू० १८० ) धूताध्ययनोदेशकः ६-१ ॥ 'तम्' अबगततत्त्वं गृहवासपराङ्मुखं महापुरुषसेवितं पन्थानं पराक्रममाणमुपलभ्य मातापितृपुत्रकलत्रादयः परिदेवमाना माऽस्मान् परित्यज 'इति' एतत् ते कृपामापादयन्तो वदन्ति, किं चापरं वदन्तीत्याह - छन्देनोपनीताः छ|न्दोपनीताः - तवाभिप्रायानुवर्त्तिनस्त्वयि चाभ्युपपन्नाः, तदेवम्भूतानस्मान्माऽवमंस्था इत्येवमाक्रन्दकारिणो 'जनका मातापित्रादयो जना वा रुदन्ति । एवं च वदेयुरित्याह-न तादृशो मुनिर्भवति, न चौघं संसारं तरति, येन पाखण्ड - विप्रलब्धेन 'जनका' मातापित्रादयः 'अपोढाः त्यक्ता इति । स चावगतसंसारस्वभावो यत्करोति तदाह-न ह्यसावनुरक्तमपि बन्धुवर्ग 'तत्र' तस्मिन्नवसरे शरणं समेति, न तदभ्युपगमं करोतीत्यर्थः । किमित्यसौ शरणं नैतीत्याहकथं नु नामासौ 'तंत्र' तस्मिन् गृहवासे सर्वनिकारास्पदे नरकप्रतिनिधौ शुभद्वारपरिधे रमते १. कथं गृहवासे द्वन्द्वेकहतौ विघटितमोहकपाटः सन् रतिं कुर्यादिति १ । उपसंहारमाह- 'एतत् पूर्वोक्तं ज्ञानं सदा आत्मनि 'सम्यगनुवा - सयेः' व्यवस्थापयेः, इतिरधिकारपरिसमाप्तौ ब्रवीमीति पूर्ववत् । धूताध्ययनस्य प्रथमोदेशकः समाप्तः ॥ BWAREN उक्तः प्रथमोद्देशकः, साम्प्रतं द्वितीय आरभ्यते, अस्य चायमभिसम्बन्धः, इहानन्तरोदेशके निजकविधूनना प्रतिपादिता, सा चैवं फलवति स्याद्यदि कर्म्मविधूननं स्याद् अतः कर्म्मविधूननार्थमिदमुपक्रम्यत इत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्यादि सूत्रम् आउरं लोगमायाए चइत्ता पुव्वसंजोगं हिच्चा उवसमं वसित्ता बंभचेरंसि वसु वा अ वसु वा जाणित्तु धम्मं अहा तहा अहेगे तमचाइ कुसीला (सू० १८१ ) ‘लोकं’ मातापितृपुत्रकलत्रादिकं तमातुरं स्नेहानुषङ्गतया वियोगात् कार्यावसादेन वा यदिवा जन्तुलोकं कामरा - गातुरम् 'आदाय' ज्ञानेन 'गृहीत्वा' परिच्छिद्य तथा त्यक्त्वा च 'पूर्वसंयोगं' मातापित्रादिसम्बन्धं, तथा' हित्वा गत्वोपशमं उषित्वापि ब्रह्मचर्ये, किम्भूतः सन्निति दर्शयति-वसु द्रव्यं तद्भूतः कषायकालिकादिमलापगमाद्वीतराग इत्यर्थः, तद्विपर्ययेणानुवसु सराग इत्यर्थः, यदिवा वसुः साधुः अनुवसुः - श्रावकः, तदुक्तम्- " वीतरागो वसुर्ज्ञेयो, जिनो वा मंयतोऽथवा । सरागो ह्यनुवसुः प्रोक्तः, स्थविरः श्रावकोऽपि वा ॥ १ ॥ " तथा ज्ञात्वा 'धर्मं श्रुतचारित्राख्यं श्रीआचा- २ यथातथावस्थितं धर्म्म प्रतिपद्याप्यथैके मोहोदयात्तथाविधभवितव्यतानियोगेन 'तं' धर्म्म प्रति पालयितुं न शक्नुवन्ति, राङ्गवृत्तिः किंभूताः ? - कुत्सितं शीलं येषां ते कुशीला इति यत एव धर्मपालनाशक्ता अत एव कुशीलाः ॥ एवम्भूताश्च सन्तः किं (शी०) कुर्युरित्याह ॥ २४० ॥ वत्थं पडिग्गहं कंबलं पायपुंछणं विउसिज्जा, अणुपुव्वेण अणहियासेमाणा परीसहे दुरहियासए, कामे ममायमाणस्स इयाणिं वा मुहुत्तेण वा अपरिमाणाए भेष, एवं से अंतराएहिं कामेहिं आकेवलिएहिं अवइन्नाचेए ( सू० १८२ ) केचिद्भवशतकोटिदुरापमवाप्य मानुषं जन्म समासाद्यालब्धपूर्वी संसारार्णवोत्तरणप्रत्यलां बोधिद्रोणीमङ्गीकृत्य मोक्षतरुबीजं सर्वविरतिलक्षणं चरणं पुनर्दुर्निवारतया मन्मथस्य पारिप्लवतया मनसो ठोलुपतयेन्द्रियग्रामस्यानेकभवाभ्यासापादितविषयमधुरतया प्रबलमोहनीयोदयादशुभवेदनीयोदयासन्नप्रादुर्भावादयशः कीर्त्त्यत्कटतया अवगणय्याऽऽयतिमविचार्य कार्याकार्य उररीकृत्य महाव्यसनसागरं साम्प्रतेक्षितयाऽधः कृतकुलक्रमाचारास्तत्त्यजेयुः, तत्त्यागश्च धर्मोपकरणपरित्यागाद्भवतीत्यतस्तद्दर्शयति-वस्त्रमित्यनेन क्षौमिकः कल्पो गृहीतः, तथा 'पतग्रहः' पात्रं 'कम्बल' और्णिकं कल्पं पात्रनिर्योगं वा 'पादपुञ्छनकं' रजोहरणं एतानि निरपेक्षतया व्युत्सृज्य कश्चिद्देश विरतिमभ्युपगच्छति, कश्चिद्दर्शनमेवालम्बते, कश्चित्ततोऽपि भ्रश्यति । कथं पुनर्दुर्लभं चारित्रमवाप्य पुनस्तत्त्यजेदित्याह - परीषहान् दुरधिसहनीयान् 'अनुक्र For Private Personal Use Only धुता० ६ उडेशका १ ।। २३९ ।। धुता० ६ उद्देशकः२ ॥ २४० ॥ Page #222 -------------------------------------------------------------------------- ________________ 161 मेण' परिपाच्या योगपद्येन वोदीर्णाननधिसहमानाः-परीषदर्भग्ना मोहपरवशतया पुरस्कृतदुर्गतयो मोक्षमार्ग परित्यजन्ति । भोगार्थ त्यक्तवतामपि पापोदयाद्यत्स्यात्तदाह-कामान्' विरूपानपि 'ममायमाणस्स'त्ति स्वीकुर्वतो भोगाध्यवसायिनोऽन्तरायोदयात् 'इदानीं' तत्क्षणमेव प्रव्रज्यापरित्यागानन्तरमेव भोगप्राप्तिसमनन्तरमेव वा अन्तर्मुहूर्तेन वा कण्डरीकस्येवाहोरात्रेण वा ततोऽप्यूर्व शरीरभेदो भवत्यपरिमाणाय, एवम्भूत आत्मना सार्द्ध विवक्षितशरीरभेदो भवति येनानन्तेनापि कालेन पुनः पञ्चेन्द्रियत्वं न प्रामोति । एतदेवोपसञ्जिहीर्घराह-एवं' पूर्वोक्तप्रकारेण 'स' भोगाभिलाषी आन्तरायिकैः कामैः-बहुप्रत्यपायैः न केवलमकेवलं तत्र भवा आकेवलिकाः-सद्वन्द्वाः सप्रतिपक्षा इतियावत् असम्पूर्णा वा, तैः सद्भिरवतीर्णाः संसारं तान् वा द्वितीयार्थे तृतीया, 'चः' समुच्चये, 'एत' इति भोगाभिलाषिणः, कामैरतृप्ता एव शरीरभेदमवामुवन्तीति तात्पर्यार्थः ॥ अपरे त्वासन्नतया मोक्षस्य कथञ्चित्कुतश्चित् कदाचिदवाप्य चरगणपरिणामं प्रतिक्षणं लघुकर्मतया प्रवर्द्धमानाध्यवसायिनो भवन्तीति दर्शयितुमाह अहेगे धम्ममायाय आयाणप्पभिइसु पणिहिए चरे, अप्पलीयमाणे दढे सव्वं गिद्धिं परिन्नाय, एस पणए महामुणी, अइअच्च सव्वओ संगं न महं अथित्ति इय एगो अहं, अस्सि जयमाणे इत्थ विरए अणगारे सव्वओ मुंडे रीयंते, जे अचेले परिवु सिए संचिक्खइ ओमोयरियाए, से आकुटे वा हए था लुचिए वा पलियं पकत्थ अमा. सू. ४१ श्रीआचा- दुवा पकस्थ अतहेहिं सदफासेहिं इय संखाए एगयरे अन्नयरे अभिन्नाय तितिक्खराङ्गवृत्तिः माणे परिव्वए जे य हिरी जे य अहिरीमाणा (सू० १८३) उद्देशका (शी०) 'अथ' अनन्तरमेके विशुद्धपरिणामतया आसन्नापवर्गतया 'धम्मै श्रुतचारित्राख्यं 'आदाय' गृहीत्वा वस्त्रपतगृहा॥२४१॥ दिधर्मोपकरणसमन्विता धर्मकरणेषु प्रणिहिताः परीषहसहिष्णवः सर्वज्ञोपदिष्टं धर्म चरेयुरिति । अत्र च पूर्वाणि प्रमादसूत्राण्यप्रमादाभिप्रायेण पठितव्यानीति, उक्तं च-"यत्र प्रमादेन तिरोऽप्रमादः, स्याद्वाऽपि यत्नेन पुनः प्रमादः। विपर्ययेणापि पठन्ति तत्र, सूत्राण्यधीकारवशाद्विधिज्ञाः॥१॥"। किम्भूताः पुनर्धम चरेयुरित्याह-कामेषु मातापित्रादिके वा लोके न प्रलीयमाना अप्रलीयमानाः-अतभिषक्ता धर्मचरणे 'हढाः' तपःसंयमादौ द्रढिमानमालम्बमाना धर्म चरन्तीति, किं च-सर्वा 'गृद्धिं' भोगका दुःखरूपतया ज्ञपरिज्ञया परिज्ञाय प्रत्याख्यानपरिज्ञया परित्यजेत् । तत्सरित्यागे गुणमाह-एष' इति कामपिपासापरित्यागी प्रकर्षेण नतः-प्रहः संयमे कर्मधुननायां वा महामुनिर्भवति। नापर इति । किं च-'अतिगत्य' अत्येत्यातिक्रम्य 'सर्वतः सर्वैः प्रकारैः 'सङ्ग सम्बन्धं पुत्रकलत्रादिजनितं काममनु पङ्गं वा, किं भावयेदित्याह-न मम किमप्यस्तीति यत्संसारे पतत आलम्बनाय स्यादिति, तदभावाच्च ‘इति' उक्तकमेठाणकोऽहमस्मिन्-संसारोदरे, न चाहमन्यस्य कस्यचिदिति । एतद्भावनाभावितश्च यत्कुर्यात्तदाह-अत्र' अस्मिन् मी ॥२४१॥ नीन्द्रे प्रवचने विरतः सन् सावधानुष्ठानाहशविधचक्रवालसामाचार्या यतमानः, कोऽसौ?-'अनगारः' प्रवजितः, एक 02- सर्वज्ञोपदिष्टं धर्म चरेयुरिति । अवल पि पठन्ति तत्र, पठितव्यानीति, उक्तं च या 264415% त्वभावना भावयन्नवमोदर्ये संतिष्ठत इत्युत्तरसूत्रेण सम्बन्धः, इयमेव क्रिया अनन्तरसूत्रेष्वपि लगयितव्येति, किं च'सर्वतः' द्रव्यतो भावतश्च मुण्डो रीयमाणः' संयमानुष्ठाने गच्छन् , किम्भूत इत्याह-यः'अचेल' अल्पचेलो जिनकल्पिको वा 'पर्युषितः' संयमे उद्युक्तविहारी अन्तप्रान्तभोजी, तदपि न प्रकामतयेत्याह-'संचिक्खई' संतिष्ठते अवमौदर्ये । न्यूनोदरतायां वर्तमानः सन् कदाचित्प्रत्यनीकतया ग्रामकण्टकैस्तुतेत्येतद्दर्शयितुमाह-'स' मुनिर्वाग्भिराक्रुष्टो वा दभण्डादिभिर्हतो वा लुश्चितो वा केशोत्पाटनतः पूर्वकृतकर्मपरिणत्युदयादेतदवगच्छन् सम्यक्तितिक्षमाणः परिव्रजेदिति, एतच्च भावयेत् , तद्यथा-"पावाणं च खलु भो कडाणं कम्माणं पुबिदुश्चिन्नाणं दुप्पडिकंताणं वेदयित्ता मुक्खो, नत्थि अवेयइत्ता, तवसा वा झोसइत्ता" इत्यादि । कथं पुनर्वाग्भिराक्रुश्यत इत्याह-'पलिअंति कर्म जुगुप्सितमनुष्ठानं | तेन पूर्वाचरितेन कुविन्दादिना प्रकथ्य जुगुप्स्यते, तद्यथा-भो कोलिक ! प्रत्रजित! त्वमपि मया सार्द्धमेवं जल्पसीति, अथवा जकारचकारादिभिरपरैः प्रकारैः प्रकथ्य निन्दा विधत्ते, एभिर्वा वक्ष्यमाणैः प्रकारैरित्याह-'अतथ्यैः' वितथैरसद्भूतैः शब्दैश्चौरस्त्वं पारदारिक इत्येवमादिकैः स्पर्शेश्च असद्भूतैः साधो कर्तुमयुक्तैः करचरणच्छेदादिभिः स्वकृतादृष्टफलमित्येतत् 'सख्याय' ज्ञात्वा तितिक्षमाणः प्रव्रजेदिति, यदिवा एतत् सख्याय, तद्यथा-"पंचहिं ठाणेहिं छउ पापाना च खलु भोः कृताना कर्मणां पूर्व दुधीर्णाना दुष्पराक्रान्तानां वेदयित्वा मोक्षः, नास्त्यवेदयित्वा, तपसा वा क्षपयित्वा. २ पञ्चभिः स्थानश्छयस्थ उत्पन्नानुपसर्गान् सहते क्षमते तितिक्षते अध्यासयति, तद्यथा-यक्षाविष्टोऽयं पुरुषः, उन्मादप्राप्तोऽयं पुरुषः, दृप्तचित्तोऽयं पुरुषः मम च तद्भववेदनीयानि कर्माण्युदीर्णानि दाभवन्ति यदेष पुरुष आक्रोशति बनाति तेपते पिश्यति परितापयति, मम च सम्यक् सहमानस्य याबदध्यासीनस्यैकान्ततः कर्मनिर्जरा भवति । पञ्चभिः स्थानः केवली सउदीर्णान् परीषहानुपसर्गान् यावदभ्यासयेत् यावत् ममाध्यासयतः बहवश्छप्रस्थाः श्रमणा निर्ग्रन्या उदीर्णान् परीपहोपसर्गान् सम्यक् सहिष्यन्ते यावद् अध्यासिष्यन्ते. Page #223 -------------------------------------------------------------------------- ________________ 162 श्रीआचा- राङ्गवृत्तिः (शी०) धुता०६ उद्देशकः२ ।।२४२॥ ॥२४२॥ मत्थे उप्पन्ने उवसग्गे सहइ खमइ तितिक्खइ अहियासेइ, तंजहा-जक्खाइटे अयं पुरिसे १, उम्मायपत्ते अयं पुरिसे २, दित्तचित्ते अयं पुरिसे ३, ममं च णं तब्भववेअणीयाणि कम्माणि उदिनाणि भवंति-जन्नं एस पुरिसे आउसइ बंधइ तिप्पड़ पिट्टइ परितावेइ ४, ममंचर्ण सम्म सहमाणस्स जाव अहियासेमाणस्स एगंतसो कम्मणिजरा हवइ५ । पंचहिं ठाणेहिं केवली उदिन्ने परीसहे उवसग्गे जाव अहियासेज्जा, जाव ममं च णं अहियासेमाणस्स बहवे छ उमत्था समणा निग्गंथा उदिन्ने परीसहोवसग्गे सम्म सहिस्संति जाव अहियासिस्संति" इत्यादि, परीपहाश्चानुकूलप्रतिकूलतया भिन्ना इत्येतद्दर्शयितुमाह -एकतरान्-अनुकूलान् अन्यतरान्-प्रतिकूलान् परीषहानुदीनभिज्ञाय सम्यक्तितिक्षमाणः परिव्रजेत् यदिवाऽन्यथा परीपहाणां द्वैविध्यमित्याह-ये च परीषहाः सत्कारपुरस्कारादयः साधोरेरिणो-मनआहादकारिणो ये तु प्रतिकूलतया अहारिणो-मनसोऽनिष्टा, यदिवा हीरूपाः-याचनाऽचेलादयः, अहीमनसश्च-अलज्जाकारिणः शीतोष्णादयः इत्येतान् द्विरूपानपि परीपहान् सम्यक् तितिक्षमाणः परिव्रजेदिति ॥ किंच चिच्चा सव्वं विसुत्तियं फासे समियदंसणे, एए भो णगिणा वुत्ता जे लोगंसि अणागमणधम्मिणो आणाए मामगं धम्म एस उत्तरवाए इह माणवाणं वियाहिए, इत्थोवरए तं झोसमाणे आयाणिजं परिन्नाय परियारण विगिंचइ, इह एगेसिं एगचरिया होड़ तत्थियरा इयरेहिं कलेहिं सद्धेसणाए सव्वेसणाए से मेहावी परिव्वए सुर्लिभ अदुवा दुभि अदुवा तत्थ भेरवा पाणा पाणे किलेसंति, ते फासे पुट्ठो धीरे अहिया सिज्जासि त्तिबेमि (सू० १८४ ) ॥ धूताध्ययने द्वितीयोदेशकः ॥ ६-२॥ त्यक्त्वा सवा परीषहकृतां विस्रोतसिकां परीषहापादितान् स्पर्शान्-दुःखानुभवान् 'स्पृशेत्' अनुभवेत् सम्यगधिस-| हेत, स किम्भूतः ?-सम्यग् इतं-गतं दर्शनं यस्य स समितदर्शनः, सम्यग्दृष्टिरित्यर्थः । तत्सहिष्णवश्च किम्भूताः स्युरित्याह-भोः' इत्यामन्त्रणे 'एते' परीषहसहिष्णवो निष्किञ्चना निर्ग्रन्था भावनग्ना 'उक्ताः' अभिहिताः, यस्मिन्मनुष्यलोके अनागमनं धर्मो येषां तेऽनागमनधर्माणः, यथाऽऽरोपितप्रतिज्ञाभारवाहित्वान्न पुनर्गृहं प्रत्यागमनेप्सव इति, किं च-आज्ञाप्यतेऽनयेत्याज्ञा तया मामकं धर्म सम्यगनुपालयेत् तीर्थकर एवमाहेति, यदिवा धर्मानुष्ठाय्येवमाह-धर्म एवैको मामकः अन्यत्तु सर्व पारक्यमित्यतस्तमहमाज्ञया-तीर्थकरोपदेशेन सम्यक्करोमीति, किमित्याज्ञया धर्मोऽनुपाल्यत इत्यत आह–'एषः' अनन्तरोक्तः 'उत्तरवाद' उत्कृष्टवाद इह मानवानां व्याख्यात इति । किं च -'अत्र' अस्मिन् कर्मधुननोपाये संयमे उप-सामीप्येन रत उपरतः तद्-अष्टप्रकारं कर्म 'झोषयन्' क्षपयन धर्म चरेदिति, किं चापरं कुर्यादित्याह-आदीयत इत्यादानीयं-कर्म तत्परिज्ञाय मूलोत्तरप्रकृतिभेदतो ज्ञात्वा 'पर्यायेण' श्रामण्येन विवेचयति, क्षपयतीत्यर्थः । अत्र चाशेषकर्मधुननासमर्थ तपस्तद्वाह्यमधिकृत्योच्यते--'इह' अस्मिन् प्रवचने 'एकेषां' शिथिलकर्मणामेकचर्या भवति-एकाकिविहारप्रतिमाऽभ्युपगमो भवति, तत्र च नानारूपाभिग्रहविशेपास्तपश्चरणविशेषाश्च भवन्तीत्यतस्तावनाभृतिकामधिकृत्याह-'तत्र' तस्मिन्नेकाकिविहारे 'इतरे' सामान्यसाधुभ्यो विशिष्टतरा 'इतरेषु' अन्तप्रान्तेषु कुलेषु शुढेषणया दशैषणादोषरहितेनाहारादिना 'सर्वेषणयेति सर्वा याऽऽहाराद्युगमोत्पादनग्रासैषणारूपा तया सुपरिशुद्धेन विधिना संयमे परिव्रजन्ति, बहुत्वेऽप्येकदेशतामाह-स मेधावी मर्यादाव्यवस्थितः संयमे परिव्रजेदिति, किंच-सु आहारस्तेवितरेषु कुलेषु सुरभिर्वा स्यात् अथवा दुर्गन्धः, न तत्र रागद्वेषौ विदध्यात्, किं च-अथवा तत्रैकाकिविहारित्वे पितृवनप्रतिमाप्रतिपन्नस्य सतो 'भैरवा' भयानका यातुधानादिकृताः शब्दाः प्रादुर्भवेयुः, यदिवा 'भैरवा' बीभत्साः 'प्राणाः' प्राणिनो दीप्तजिहादयोऽपरान् प्राणिनः 'क्लेशयन्ति' उपतापयन्ति, त्वं तु पुनस्तैः स्पृष्टस्तान् स्पर्शान् दुःखविशेषान् 'धीरः' अक्षोभ्यः सन्नतिसहस्व । इतिरधिकारपरिसमाप्तौ, अवीमीति पूर्ववत् । धूताध्ययने द्वितीयोद्देशकः परिसमाप्तः ॥ उक्तो द्वितीयोदेशकः, साम्प्रतं तृतीय आरभ्यते, अस्य चायमभिसम्बन्धः, इहानन्तरोद्देशके कर्मधूननाऽभिहिता, सा च नोपकरणशरीरविधूननामन्तरेण, इत्यतस्तद्विधूननार्थमिदमारभ्यते, इत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्य सूत्रमुच्चारयितव्यम् , तच्चेदम् एयं खु मुणी आयाणं सया सुयक्खायधम्मे विहूयकप्पे निज्झोसइत्ता, जे अचेले प'रिखुसिए तस्स णं भिक्खुस्स नो एवं भवइ-परिजुण्णे मे वत्थे वत्थं जाइस्सामि सुत्तं श्रीआचाराङ्गवृत्तिः (शी०) धुता०६ उद्देशका ॥२४३॥ KASARAKAR ॥२४३॥ Page #224 -------------------------------------------------------------------------- ________________ श्रीआधाराङ्गवृत्तिः (शी०) ॥ २४४ ॥ 163 जास्सामि सूई जाइस्सामि संधिस्लामि सीविस्सामि उक्कसिस्सामि वुक्कसि सामि परिहिस्सामि पाणिस्सामि, अदुवा तत्थ परिक्कमंतं भुज्जो अचेलं तणफासा फुसंति सीयफासा फुसंति उफासा फुसंति दंसमसगफासा फुसंति एगयरे अन्नयरे विरूवरूवे फासे अहियासेइ अचेले लाघवं आगममाण, तवे से अभिसमन्नागए भवइ, जयं भगवया पवेइयं तमेव अभिसमिच्चा सव्वओ सव्वत्ताए संमत्तमेव समभिजाणिज्जा, एवं तेसिं महावीराणं चिररायं पुरवाई वासाणि रीयमाणाणं दवियाणं पास अहियासियं ( सू० १८५ ) 'एतत् ' यत्पूर्वोक्तं वक्ष्यमाणं वा 'खुः' वाक्यालङ्कारे, आदीयते इत्यादानं कर्म आदीयते वाऽनेन कर्मेत्यादानंकम्र्मोपादानं तच्च धर्मोपकरणातिरिक्तं वक्ष्यमाणं वस्त्रादि तन्मुनिः निर्दोषयितेति सम्बन्धः किम्भूतः ? - 'सदा' | सर्वकालं सुवाख्यातो धम्र्मोऽस्येति स्वाख्यातधर्म्मा - संसारभीरुत्वाद्यधारोपितभारवाहीत्यर्थः तथा विधूतः - क्षुण्णः सम्यगस्पृष्टः कल्पः- आचारो येन स तथा स एवम्भूतो मुनिरादानं झोषयित्वा आदानमपनेष्यति कथं पुनस्तदादानं वस्त्रादि स्याद्येन तत झोपयितव्यं भवेदित्याह - अल्पार्थे नञ्, यथाऽयं पुमानज्ञः, स्वल्पज्ञान इत्यर्थः, यः साधुर्नास्य चेलं - वस्त्रमस्तीत्यचेलः, अल्पचेल इत्यर्थः, संयमे 'पर्युषितो' व्यवस्थित इति, तस्य भिक्षोः 'नैतद्भवति' नैतत्कल्पते यथा परिजीर्ण मे वस्त्रमचेलकोऽहं भविष्यामि न मे त्वक्राणं भविष्यति, ततश्च शीताद्यर्दितस्य किं शरणं मे स्यादिति वस्त्रं | विनेत्यतोऽहं कञ्चन श्रावकादिकं प्रत्ययं वस्त्रं याचिष्ये, तस्य वा जीर्णस्य वस्त्रस्य सन्धानाय सूत्रं याचिप्ये, सूचिं न्व व्याचिष्ये, अवाप्ताभ्यां च सूचि सूत्राभ्यां जीर्णवस्त्ररन्धं सन्धास्यामि - पाटितं सेविष्यामि, लघु वा सदपरशकललगनत उत्कर्षयिष्यामि, दीर्घ वा सत् खण्डापनयनतो व्युत्कर्षयिष्यामि, एवं च कृतं सत्परिधास्यामि तथा प्रावरिष्यामीत्याद्यार्त्तध्यानोपहता असत्यपि जीर्णादिवत्रसद्भावे यद्भविष्यत्ताऽध्यवसायिनो धर्मैकप्रवणस्य न भवत्यन्तःकरणवृत्तिरिति, यदिवा जिनकल्पिकाभिप्रायेणैवैतत्सूत्रं व्याख्येयं तद्यथा - 'जे अचेले' इत्यादि, नास्य चेलं - वस्त्रमस्तीत्यचेल:अच्छिद्रपाणित्वात् पाणिपात्रः, पाणिपात्रत्वात् पात्रादिसप्तविधतन्निर्योगरहितोऽभिग्रहविशेषात् त्यक्तकल्पत्रयः केवलं रजोहरणमुखवस्त्रिकासमन्वितस्तस्याचेलस्य भिक्षोर्नैतद्भवति, यथा- परिजीर्ण मे वस्त्रं छिद्रं पाटितं चेत्येवमादि वस्त्रगतमपध्यानं न भवति, धम्मिणोऽभावाद्धम्र्म्माभावः, सति तु धर्मिणि धर्मान्वेषणं न्याय्यमिति सत्पथः, तथेदमपि तस्य न भवत्येव यथा - अपरं वस्त्रमहं याचिष्ये इत्यादि पूर्ववन्नेयं, योऽपि छिद्रपाणित्वात् पात्रनिर्योगसमन्वितः कल्पत्रयान्यतरयुक्तोऽसावपि परिजीर्णादिसद्भावे तद्गतमपध्यानं न विधत्ते, यथाकृतस्याल्पपरिकर्म्मणो ग्रहणात्सूचिसूत्रान्वेषणं न करोति । तस्य चाचेलस्याल्पचेलस्य वा तृणादिस्पर्शसद्भावे यद्विधेयं तदाह-तस्य ह्यचेलतया परिवसतो जीर्णवस्त्रादिकृतमपध्यानं न भवति, अथवैतत्स्यात् तत्राचेलत्वे पराक्रममाणं पुनस्तं साधुमचेलं कचिद्रामादौ त्वक्राणाभावात् तृणशय्याशायिनं तृणानां स्पर्शाः परुषास्तृणैर्वा जनिताः स्पर्शाः - दुःखविशेषास्तृणस्पर्शास्ते कदाचित् स्पृशन्ति, तांश्च सम्यग् अदीनमनस्कोऽतिसहत इति सम्बन्धः, तथा शीतस्पर्शाः स्पृशन्ति-उपतापयन्ति, तेजः- उष्णस्तत्स्पर्शाः स्पृशन्ति, तथा दंशमशक स्पर्शाः स्पृशन्ति, एतेषां तु परीपहाणामेकतरेऽविरुद्धा दंशमशकतृणस्पर्शादयः प्रादुर्भवेयुः, शीतोष्णादिपरीपहाणां वा परस्परविरुद्धानामन्यतरे प्रादुष्ष्युः, प्रत्येकं बहुवचननिर्देशश्च तीव्रमन्दमध्यमावस्था संसूचकः, इत्येतदेव दर्श यति - विरूपं - बीभत्सं मनोऽनाहादि विविधं वा मन्दादिभेदाद्रूपं स्वरूपं येषां ते विरूपरूपाः, के ते? - 'स्पर्शाः ' दुःखविशेषाः, तदापादकास्तृणादिस्पर्शा वा, तान् सम्यकरणेनापध्यानरहितोऽधिसहते, कोऽसौ ? - 'अचेल ः' अपगतचेलोऽल्पचेलो वा अचलनस्वरूपो वा सम्यक्तितिक्षते किमभिसन्ध्य परीषहानधिसहत इत्यत आह-लघोर्भावो लाघवं, द्रव्यतो भावतश्च द्रव्यतो छुपकरणलाघवं भावतः कर्मलाघवं 'आगमयन' अवगमयन् बुध्यमान इतियावद् अधिसहते परीषहोपसर्गानिति, नागार्जुनीयास्तु पठन्ति - " एवं खलु से उवगरणलाघवियं तवं कम्मक्खयकारणं करेइ" 'एवम्' उक्तक्रमेण भावलाघवार्थमुपकरणलाघवं तपश्च करोति इति भावार्थः । किं च- 'से' तस्योपकरणलाघवेन कर्मलाघवमागमयतः कर्म्मलाघवेन चोपकरणलाघवमागमयतस्तृणादिस्पर्शानधि सहमानस्य 'तपः' कायक्लेशरूपतया बाह्यमभिसमन्वागतं भवति - सम्यग् आभिमुख्येन सोढं भवति । एतच्च न मयोच्यते इत्येतद्दर्शयितुमाह- 'यथा' येन प्रकारेण 'इद' मिति यदुक्तं वक्ष्यमाणं चैतद्भगवता - वीरवर्द्धमानस्वामिना प्रकर्षेणादौ वा वेदितं प्रवेदितमिति, यदि नाम भगवता प्रवेदितं ततः किमित्याह तद् - उपकरणलाघवमाहारलाघवं वा 'अभिसमेत्य' ज्ञात्वा एवकारोऽवधारणे तदेव लाघवं For Private Personal Use Only धुता० ६ उद्देशकः ३ ॥ २४४ ॥ Page #225 -------------------------------------------------------------------------- ________________ 164 श्रीआचा- ज्ञात्वेत्यर्थः, कथमिति चेत् तदुच्यते-'सर्वत' इति द्रव्यतः क्षेत्रतः कालतो भावतश्च, तत्र द्रव्यतः आहारोपकरणादौ धुता. ६ राङ्गवृत्तिः क्षेत्रतः सर्वत्र ग्रामादौ कालतोऽहनि रात्रौ वा दुर्भिक्षादौ वा सर्वात्मनेति भावतः कृत्रिमकल्काद्यभावेन, तथा 'सम्यक्त्व'(शी०) उद्देशका मिति प्रशस्तं शोभनं एक सङ्गतं वा तत्त्वं सम्यक्त्वं, यदुक्तम्-"प्रशस्तः शोभनश्चैव, एकः सङ्गत एव च । इत्येतैरुप॥२४५॥ सष्टस्तु, भावः सम्यक्त्वमुच्यते ॥१॥" तदेवम्भूतं सम्यक्त्वमेव समत्वमेव वा 'समभिजानीयात्' सम्यगाभिमुख्येन जानीयात्-परिच्छिन्द्यात्, तथाहि-अचेलोऽप्येकचेलादिकं नावमन्यते, यत उक्तम्-"जोऽवि दुवस्थतिवत्थो एगेण अचेलगो व संथरइ । ण हु ते हीलंति परं सब्वेऽवि य ते जिणाणाए ॥१॥" तथा-"जे खलु विसरिसकप्पा संघयणधियादिकारणं पप्प । णऽवमन्नइ ण य हीणं अप्पाणं मन्नई तेहिं ॥ २॥ सब्वेऽवि जिणाणाए जहाविहिं कम्मखवणअहाए । विहरंति उज्जया खलु सम्म अभिजाणई एवं ॥३॥" ति, यदिवा तदेव लाघवमभिसमेत्य सर्वतो द्रव्यादिना | सर्वात्मना नामादिना सम्यक्त्वमेव सम्यगभिजानीयात्, तीर्थकरगणधरोपदेशात् सम्यक्कुर्यादिति तात्पर्यार्थः । एतच्च नाशक्यानुष्ठानं ज्वरहरतक्षकचूडालङ्काररत्नोपदेशवद्भवतः केवलमुपन्यस्यते, अपि त्वन्यैर्बहुभिश्चिरकालमासेवितमित्येत दर्शयितुमाह-'एवम्' इत्यचेलतया पर्युषितानां तृणादिस्पर्शानधिसहमानानां तेषां महावीराणां सकललोकचमत्कृतिदिकारिणां 'चिररात्रं' प्रभूतकालं यावज्जीवमित्यर्थः, तदेव विशेषतो दर्शयति-'पूर्वाणि' प्रभूतानि वर्षाणि 'रीयमाणानां' ॥२४५॥ १ योऽपि द्विवस्त्रस्त्रिवस्त्र एकेन अचेलको वा निर्वहति । नैव हीलयति परं सर्वेऽपि च ते जिनाज्ञायाम् ॥१॥ ये खलु विसदृशकल्पाः संहननधृत्यादिकारणं प्राप्य । नावमन्यते न च हीनमात्मानं मन्यते तेभ्यः ॥२॥ सर्वेऽपि जिनाज्ञायां यथाविधि कर्मक्षपणार्थं । विहरन्त्युद्यताः खलु सम्यगभिजानात्येवम् ॥३॥ संयमानुष्ठानेन गच्छता, पूर्वस्य तु परिमाणं वर्षाणां सप्ततिः कोटिलक्षाः पट्पञ्चाशच्च कोटिसहस्राः, तथा प्रभूतानि व पाणि रीयमाणानां, तत्र नाभेयादारभ्य शीतलं दशमतीर्थकरं यावत्पूर्वसङ्ख्यासद्भावात् पूर्वाणीत्युक्तं, ततः आरतः श्रेयांसादारभ्य वर्षसङ्ख्याप्रवृत्तेर्वषाणीत्युक्तमिति, तथा 'द्रव्याणां' भव्यानां मुक्तिगमनयोग्यानां 'पश्य' अवधारय यत्तृणस्पर्शादिकं पूर्वमभिहितं तदधिसोढव्यमिति सम्यक्रणेन स्पर्शातिसहनं कृतमेतदवगच्छेति ॥ एतच्चाधिसहमानानां यत्स्यात्तदाह आगयपन्नाणाणं किसा बाहवो भवंति पयणुए य मंससोणिए विस्सेणिं कद्दु परिवाय, एस तिण्णे मुत्ते विरए वियाहिए तिबेमि ( सू० १८६) आगतं प्रज्ञानं पदार्थाविर्भावकं येषां ते तथा तेषामागतप्रज्ञानानां तपसा परीषहातिसहनेन च कृशा 'बाहवः' भुजा भवन्ति, यदिवा सत्यपि महोपसर्गपरीषहादावागतप्रज्ञानत्वाद् 'बाधाः' पीडाः कृशा भवन्ति, कर्मक्षपणायोत्थितस्य | शरीरमात्रपीडाकारिणः परीपहोपसर्गान् सहायानिति मन्यमानस्य न मनःपीडोत्पद्यत इति, तदुक्तम्-"णिम्माणेइ परो च्चिय अप्पाण उण वेयणं सरीराणं । अप्पाणो चिअ हिअयस्स ण उण दुक्खं परो देइ ॥ १॥" इत्यादि, शरीरस्य तु पीडा भवत्येवेति दर्शयितुमाह-प्रतनुके च मांसं च शोणितं च मांसशोणिते द्वे अपि, तस्य हि रूक्षाहार १ विदधानि परो नैवात्मनो वेदना शरीराणाम् । आत्मन एव हृदयस्य न पुनर्दुःखं परो ददाति ॥ १॥ श्रीआचाराङ्गवृत्तिः (शी.) धुता०६ उद्देशका ॥२४६॥ COMAMRAKARMA |त्वादल्पाहारत्वाच्च प्रायशः खलत्वेनैवाहारः परिणमति, न रसत्वेन, कारणाभावाच्च प्रतन्वेव शोणितं तत्तनुत्वान्मांसमपीति ततो मेदादीन्यपि, यदिवा प्रायशो रूक्षं वातलं भवति, वातप्रधानस्य च प्रतनुतैव मांसशोणितयोः, अचेलतया च तृणस्पर्शादिप्रादुर्भावेन शरीरोपतापात् प्रतनुके मांसशोणिते भवत इति सम्बन्धः, 'संसारश्रेणी' संसारावतरणी रागद्वेषकषायसंततिस्तां क्षान्त्यादिना विश्रेणी कृत्वा, तथा 'परिज्ञाय' ज्ञात्वा च समत्वभावनया, तद्यथा-जिनकल्पिकः कश्चिदेककल्पधारी द्वौ त्रीन् वा बिभर्ति, स्थविरकल्पिको वा मासार्द्धमासक्षपकः तथा विकृष्टाविकृष्ट-| तपश्चारी प्रत्यहं भोजी कूरगडुको वा, एते सर्वेऽपि तीर्थकृद्वचनानुसारतः परस्परानिन्दया समत्वदर्शिन इति, उक्तं च-"जोवि दुवत्थतिवत्थो एगेण अचेलगो व संथरइ । न हु ते हीलेंति परं सब्वेवि हु ते जिणाणाए ॥१॥" तथा जिनकल्पिकः प्रतिमाप्रतिपन्नो वा कश्चित्कदाचित् षडपि मासानात्मकल्पेन भिक्षां न लभेत तथाऽप्यसौ कूरगडुकमपि यथौदनमुण्डस्त्वमित्येवं न हीलयति । तदेवं समत्वदृष्टिप्रज्ञया विश्रेणीकृत्य 'एष' उक्तलक्षणो मुनिः तीर्णः संसारसागर एप एव मुक्तः सर्वसङ्गेभ्यो विरतः सर्वसावद्यानुष्ठानेभ्यो व्याख्यातो नापर इति । ब्रवीमीतिशब्दौ पूर्ववत् ॥ तदेवं संसारश्रेणी विश्लेषयित्वा यः संसारसागरतीर्णवत्तीर्णो मुक्तवन्मुक्तो विरतो व्याख्यातः, तं च तथाभूतं किमरतिरभिभवेदुत नेति, अचिन्त्यसामर्थ्यात् कर्मणोऽभिभवेदित्येतदेवाह विरयं भिक्खू रीयंतं चिरराओसियं अरई तत्थ किं विधारए?, संधेमाणे समुट्ठिए, ।।२४६॥ Page #226 -------------------------------------------------------------------------- ________________ _165 जहा से दीवे असंदीणे एवं से धम्मे आरियपदेसिए, ते अणवकंखमाणा पाणे अण इवाएमाणा जइया मेहाविणो पंडिया, एवं तेसिं भगवओ अणुटाणे जहा से दियापोए एवं ते सिस्सा दिया य राओ य अणुपुब्वेण वाइय तिबेमि (सू० १८७) धूता ध्ययने तृतीयोद्देशकः ॥६-३॥ विरतमसंयमाद् भिक्षणशीलं भिक्षु 'रीयमाणं' निस्सरन्तमप्रशस्तेभ्योऽसंयमस्थानेभ्यः प्रशस्तेष्वपि गुणोत्कर्षादुपर्युपरि वर्तमानं चिररात्रं-प्रभूतं कालं संयमे उषितश्चिररात्रोषितस्तमेवंगुणयुक्तम् 'अरतिः' संयमोद्विग्नता 'तत्र' तस्मिन् | संयमे प्रवर्त्तमानं 'किं विधारयेत्' किं प्रतिस्खलयेत् , किंशब्दः प्रश्ने, किं तथाभूतमपि मोक्षप्रस्थितं प्रणाय्य विषयमरतिर्विधारयेत् , ओमित्युच्यते, तथाहि-दुर्बलान्यविनयवन्ति चेन्द्रियाण्यचिन्त्या मोहशक्तिर्विचित्रा कर्मपरिणतिः। किं न कुर्यादिति, उक्तं च-"कम्माणि णूणं घणचिक्कणाई गरुयाइं वइरसाराई । णाणहिअंपि पुरिसं पंथाओ उप्पह |णिति ॥१॥" यदिवा किं क्षेपे, किं तथाभूतं विधारयेदरतिः१, नैव विधारयेदित्यर्थः, तथाहि-असौ क्षणे क्षणे विशुद्धतरचरणपरिणामतया विष्कम्भितमोहनीयोदयत्वाल्लघुकर्मा भवतीति, कुतस्तमरतिवि(न वि)धारयेदित्याह-क्षणे क्षणेऽव्यवच्छेदेनोत्तरोत्तरं संयमस्थानकण्डकं संदधानः सम्यगुत्थितः समुत्थितः उत्तरोत्तरं गुणस्थानकं वा संदधानो यथाख्यातचा • कर्माणि नूनं घनकठोराणि गुरुकानि वज्रसाराणि । ज्ञानस्थितमपि पुरुष पथ उत्पथं नयन्ति ॥१॥ का कथं विधाति द्वीप दीपो, या मा. स. ४२ भीआचाराजवृत्तिः || (शी०) असाव ॥२४७॥ रित्राभिमुखः समुत्थितोऽसावतस्तमरतिः कथं विधारयेदिति । स चैवम्भूतो न केवलमात्मनस्त्राता परेषामप्यरतिविधार- धुता. ६ कत्वात् त्राणायेत्येतद्दर्शयितुमाह-द्विर्गता आपोऽस्मिन्निति द्वीपः, स च द्रव्यभावभेदात् द्वेधा-तत्र द्रव्यद्वीप आश्वासद्वीपः, आश्वास्यतेऽस्मिन्नित्याश्वासः आश्वासश्चासौ द्वीपश्चाश्वासद्वीपो, यदिवा आश्वसनमाश्वासः, आश्वासाय द्वीप उद्देशकः३ आश्वासद्वीपः, तत्र नदीसमुद्रबहुमध्यप्रदेशे भिन्नबोहित्थादयस्तमवाप्याश्वसन्ति, असावपि द्वेधा-सन्दीनोऽसन्दीनश्चेति, यो हि पक्षमासादावुदकेन प्लाव्यते स सन्दीनो, विपरीतस्त्वसन्दीनः सिंहलद्वीपादिः, यथा हि सांयात्रिकास्तं द्वीपमसन्दीनमुदन्वदादेरुत्तितीर्षवः समवाप्याश्वसन्ति एवं तं भावसंधानायोत्थितं साधुमवाप्यापरे प्राणिनः समाश्वस्युः, यदिवा दीप इति प्रकाशदीपः, प्रकाशाय दीपः प्रकाशदीपः, स चादित्यचन्द्रमण्यादिरसन्दीनोऽपरस्तु विद्युदुल्कादिः सन्दीनो, यदिवा प्रचुरेन्धनतया विवक्षितकालावस्थाय्यसन्दीनो विपरीतस्तु सन्दीन इति, यथा ह्यसौ स्थपुटाधावेदनतो हेयोपादेयहानोपादानवतां निमित्तभावमुपयाति तथा क्वचित्समुद्राधन्तर्वतिनामाश्वासकारी च भवति एवं ज्ञानसंधानायोत्थितः परीषहोपसर्गाक्षोभ्यतयाऽसन्दीनः साधुर्विशिष्टोपदेशदानतोऽपरेषामुपकारायेति, अपरे भावद्वीपं भावदीपं वा अन्यथा व्याचक्षते-तद्यथा-भावद्वीपः सम्यत्क्वं, तच्च प्रतिपातित्वादौपशमिकं क्षायोपश-18 मिकं च संदीनो भावद्वीपः, क्षायिकं त्वसन्दीन इति, तं द्विविधमवाप्य परीतसंसारत्वात् प्राणिन आश्वसन्ति, भावदीपस्तु सन्दीनः श्रुतज्ञानम् असंदीनस्तु केवलमिति, तच्चावाप्य प्राणिनोऽवश्यमाश्वसन्त्येवेति, अथवा धर्म संद-10॥२४७ ॥ धानः समुत्थितः सन्नरतेर्दुष्प्रधृष्यो भवतीत्युक्त कश्चिच्चोदयेत्-किम्भूतोऽसौ धर्मोंयत्सन्धानाय समत्थित इति, अत्रोच्यते, यथाऽसौ द्वीपोऽसन्दीनः-असलिलप्लुतोऽवरुग्णवाहनानामितरेषां च बहूनां जन्तूना शरण्यतयाऽऽश्वासहे-16 तुर्भवत्येवमसावपि धर्मः ‘आर्यप्रदेशितः' तीर्थकरप्रणीतः कषतापच्छेदनिर्घटितोऽसन्दीनः, यदिवा कुतर्काप्रधृष्यतयाऽसन्दीन:-अक्षोभ्यः प्राणिनां त्राणायाश्वासभूमिर्भवति । तस्य चार्यदेशितस्य धर्मस्य किं सम्यगनुष्ठायिनः केचन। सन्ति !, ओमित्युच्यते, यदि सन्ति किम्भूतास्त इत्यत आह-'ते' साधयो भावसन्धानोद्यताः संयमारतेः प्रणोदका मोक्षनेदिष्ठा भोगाननवकावन्तो धमें सम्यगुत्थानवन्तः स्युरिति, एतदुत्तरत्रापि योज्यम् , तथा प्राणिनोऽनतिपात|यन्तः, उपलक्षणार्थत्वात् शेषमहाव्रतग्रहणमायोज्यं, तथा कुशलानुष्ठानप्रवृत्तत्वाद्दयिताः सर्वलोकानां, तथा 'मेधाविनों' मर्यादाव्यवस्थिताः 'पण्डिताः' पापोपादानपरिहारितया सम्यक्पदार्थज्ञा धर्मचरणाय समुत्थिता भवन्तीति । ये पुनस्तथाभूतज्ञानाभावात् सम्यग्विवेकविकलतया नाद्यापि पूर्वोक्तसमुत्थानवन्तः स्युः ते तथाभूता आचार्यादिभिः सम्यगनुपाल्या यावद्विवेकिनोऽभूवन्नित्येतद्दर्शयितुमाह-एवम्' उक्तविधिना 'तेषाम्' अपरिकर्मितमतीनां भगवतो' वीरवर्द्धमानस्वामिनो धर्मे सम्यगनुत्थाने सति तत्सरिपालनतस्तथा सदुपदेशदानेन परिकर्मितमतित्वं विषयमिति, अत्रैव दृष्टान्तमाह-द्विजः-पक्षी तस्य पोतः-शिशुः द्विजपोतः स यथा तेन द्विजेन गर्भप्रसवात् प्रभृत्यण्डकोच्छूनोच्छ्रनतरभेदादिकास्ववस्थासु यावन्निष्पन्नपक्षस्तावत्पाल्यते एवमाचार्येणापि शिक्षकः प्रव्रज्यादानादारभ्य सामाचार्युपदेशदानेनाध्यापनेन च तावदनुपाल्यते यावद्गीतार्थोऽभूत् , यः पुनराचार्योपदेशमुलक्य स्वैरित्वाद्यथा कथञ्चिक्रियासु प्रवर्त्तते स उज्जयिनीराजपुत्रवद्विनश्येदिति, तद्यथा-उज्जयिन्यां जितशत्रो राज्ञो द्वौ पुत्रौ, तत्र ज्येष्ठो धर्मघो Jain Education Interational Page #227 -------------------------------------------------------------------------- ________________ धुता०६ श्रीआचा- राजवृत्तिः (शी०) उद्देशका ॥२४॥ ACANCSCANCE 166 पाचार्यसमीपे संसारासारतामवगम्य प्रवनाज, क्रमेण चाधीताचारादिशास्त्रोऽवगततदर्थश्च जिनकल्पं प्रतिपित्सुः द्वि- तीयां सत्त्वभावनां भावयति, सा च पञ्चधा-तत्र प्रथमोपाश्रये द्वितीया तद्वहिः तृतीया चतुष्के चतुर्थी शून्यगृहे पचमी श्मशाने, तत्र पञ्चमी भावनां भावयतः स कनिष्ठो भ्राता तदनुरागादाचार्यान्तिकमागत्योवाच-मम ज्यायान् भ्राता कास्ते !, साधुभिरभाणि-किं तेन?, स आह-प्रव्रजाम्यहं, आचार्येणोक्तो-गृहाण तावत् प्रत्रज्यां पुनश्यसि, स तु तथैव चक्रे, पुनरपि पृच्छत आचार्या ऊचुः-किं तेन दृष्टेन ?, नासौ कस्यचिदुल्लापमपि ददाति, जिनकल्प प्रतिपतुकाम इति, असावाह-तथाऽपि पश्यामि तावदिति, निवन्धे दर्शितः, तूष्णीभावस्थित एव वन्दितः, तदनुरागाच्च निषिद्धोऽप्याचार्येण निवार्यमाणोऽप्युपाध्यायेन ध्रियमाणोऽपि साधुभिरसाम्प्रतमेतद्भवतो दुष्करं दुरध्यवसेयमित्येवं कथ्यभानेऽप्यहमपि तेनैव पित्रा जात इत्यवष्टम्भेन मोहात्तथैव तस्थौ यथा ज्येष्ठो भ्रातेति, इतरो देवतयाऽऽगत्य वन्दितः, शिक्षकस्तु न वन्दितः, ततोऽसावपरिकर्मितमतित्वात्कुपितः, अविधिरितिकृत्वा देवताऽपि तस्योपरि कुपिता सती तलप्रहारेणाक्षिगोलको बहिनिश्चिक्षेप, ततस्तज्यायान् हृदयेनैव देवतामाह-किमित्ययमज्ञस्त्वया कदर्थितः, तदस्याक्षिणी पुनर्नवीकुरु, सा त्ववादीत्-जीवप्रदेशैर्मुक्ताविमौ गोलको न शक्यौ पुनर्नवीकर्तुं इत्युक्त्वा ऋषिवचनमलङ्घनीयमित्यवधार्य तत्क्षणश्वपाकव्यापादितैलाक्षिगोलको गृहीत्वा तदक्ष्णोश्चकार । इत्येवमनुपदेशप्रवर्तनं सापायमित्यवधार्य शिष्येण सदाऽऽचार्योपदेशवर्त्तिना भाव्यम्, आचार्येणापि सदा स्वपरोपकारवृत्तिना सम्यक् स्वशिष्या यथो- तविधिना प्रतिपालनीया इति स्थितम् । इत्येतदेवोपसंहरन्नाह-यथा द्विजपोतो मातापितृभ्यामनपाल्यते एवमाचायेणापि शिष्या अहर्निशम् 'अनुपूर्वेण' क्रमेण 'वाचिताः' पाठिनाः शिक्षा ग्राहिताः समस्तकार्यसहिष्णवः संसारोत्तरणसमर्थाश्च भवन्ति । इतिरधिकारपरिसमाप्तौ, ब्रवीमीति पूर्ववत् । धूताध्ययने तृतीयोद्देशकः परिसमाप्त इति ॥ ॥२४८॥ उक्तस्तृतीयोद्देशकः, साम्प्रतं चतुर्थ आरभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरोद्देशके शरीरोपकरणधूननाडभिहिता, सा च परिपूर्णा न गौरवत्रिकसमन्वितस्येत्यतस्तद्भूननार्थमिदमुपक्रम्यत इत्यनेन सम्बन्धेनायातस्यास्योद्देशक-४ स्यास्खलितादिगुणोपेतं सूत्रमुच्चारणीयं, तच्चेदम् एवं ते सिस्सा दिया य राओ य अणुपुव्वेण वाइया तेहिं महावीरेहिं पन्नाणमन्तेहिं तेसिमंतिए पन्नाणमुवलब्भ हिच्चा उवसमं फारुसियं समाइयंति, वसित्ता बंभचेरंसि आणं तं नोत्ति मन्नमाणा आघायं तु सुच्चा निसम्म, समणुन्ना जीविस्सामो एगे निक्खमंते असंभवंता विडज्झमाणा कामेहिं गिद्धा अज्झोववत्रा समाहिमाघायमजोसयंता सत्थारमेव फरुसं वयंति (सू० १८८) एवम्' इति विजपोतसंवर्द्धनक्रमेणैव 'ते शिष्याः' स्वहस्तप्रवाजिता उपसम्पदागताः प्रातीच्छकाश्च दिवा च रात्रौ च | श्रीआचा- राजवृत्तिः (शी.) धुता० ६ उद्देशका IPI ॥२४९॥ 'अनुपूर्वेण' क्रमेण 'वाचिता' पाठिताः, तत्र कालिकमसः प्रथमचतुर्थपौरुष्यारध्याप्यते उत्कालिकं तु कालवेलावर्ज सकलमप्यहोरात्रमिति, तच्चाध्यापनमाचारादिक्रमेण क्रियते, आचारश्च त्रिवर्षपर्यायोऽध्याप्यत इत्यादिक्रमेणाध्यापिताः शिष्याश्चारित्रं च ग्राहिताः, तद्यथा-युगमात्रदृष्टिना गन्तव्यम् कूर्मवत्सङ्कचिताङ्गेन भाव्यमित्याद्येवं शिक्षा ग्राहिता वाचिताः-अध्यापिताः, कैरिति दर्शयति-तैर्महावीरैः-तीर्थकरैर्गणधराचार्यादिभिः, किम्भूतैः?-प्रज्ञानवद्भिः, ज्ञानिभिरेवोपदेशादि दत्तं लगतीत्यतो विशेषणं, ते तु शिष्याः द्विप्रकारा अपि प्रेक्षापूर्वकारिणस्तेषाम्-आचार्यादीनाम् 'अन्तिके' समीपे प्रकर्षेण ज्ञायते अनेनेति प्रज्ञानं-श्रुतज्ञानं, तस्यैवापरस्मादाप्तिसद्भावादित्यतस्तद्, 'उपलभ्य' लब्ध्वा बहुश्रुतीभूताः प्रवलमोहोदयापनीतसदुपदेशोत्कटमदत्वात् त्यक्त्वोपशमं, स च द्वेधा-द्रव्यभावभेदात् , तत्र द्रव्योपशमः कतकफलाद्यापादितः कलुषजलादेः भावोपशमस्तु ज्ञानादित्रयात् , तत्र यो येन ज्ञानेनोपशाम्यति स ज्ञानोपशमः, तद्यथा-आक्षेपण्याद्यन्यतरया धर्मकथया कश्चिद् उपशाम्यतीत्यादि, दर्शनोपशमस्तु यो हि शुद्धेन सम्यग्दर्शनेनापरमुपशमयति, यथा श्रेणिकेनाश्रद्दधानो देवः प्रतिबोधित इति, दर्शनप्रभावकैर्वा सम्मत्यादिभिः कश्चिदुपशाम्यति, चारित्रोपशमस्तु क्रोधाद्युपशमो विनयनम्रतेति, तत्र केचन क्षुद्रका ज्ञानोदन्वतोऽद्याप्युपर्येव प्लवमानास्तमेवंभूतमुपशमं त्यक्त्वा ज्ञानलवोत्तम्भितगर्वाध्माताः 'पारुष्य' परुषतां 'समाददति' गृह्णन्ति, तद्यथा-परस्परगुणनिकायां मीमांसायां वा एकोऽपरमाह-त्वं न जानीषे न चैषां शब्दानामयमर्थो यो भवताऽभाणि, अपि च-कश्चिदेव मादृशः शब्दार्थनिर्णयायालं, न सर्व इति, उक्तं च-"पृष्टा गुरवः स्वयमपि परीक्षितं निश्चितं पुनरिदम् नः । वादिनि च मल्लमुख्य च मागेवान्तरं ग ॥२४९।। Page #228 -------------------------------------------------------------------------- ________________ 167 ॐॐॐॐॐॐॐॐॐ च्छेत् ॥१॥" द्वितीयस्त्वाह-नन्वस्मदाचार्या एवमाज्ञापयन्तीत्युक्ते पुनराह-सोऽपि वाचिकुण्ठो बुद्धिविकलः किं जानीते?, त्वमपि च शुकवत्पाठितो निरूहापोह इत्यादीन्यन्यान्यपि दुर्गृहीतकतिचिदक्षरो महोपशमकारणं ज्ञानं विपरीततामापादयन् स्वौद्धत्यमाविर्भावयन भाषते, उक्तं च-"अन्यैः स्वेच्छारचितानर्थविशेषान् श्रमेण विज्ञाय । कृत्स्नं वाड्मयमित इति खादत्यङ्गानि दर्पण ॥१॥ क्रीडनकमीश्वराणां कुक्कुटलावकसमानवाल्लभ्यः । शास्त्राण्यपि हास्यकथां लघुतां वा क्षुल्लको नयति ॥२॥" इत्यादि, पाठान्तरं वा "हेच्चा उवसमं अहेगे पारुसियं समारुहंति" त्यक्त्वोपशमम् 'अर्थ' अनन्तरं बहुश्रुतीभूताः एके न सर्वे परुषतामालम्बन्ते, ततश्चालप्ताः शब्दिता वा तूष्णीभावं भजन्ते हुङ्कारशिरःकम्पनादिना वा प्रतिवचनं ददति । किं च-एके पुनर्ब्रह्मचर्य-संयमस्तत्रोपित्वा आचारो वा ब्रह्मचर्य तदर्थोऽपि ब्रह्मचयमेव तत्रोषित्वा आचारार्थानुष्ठायिनोऽपि तद्भसितास्तामाज्ञां-तीर्थकरोपदेशरूपां 'नो इति मन्यमानाः' नोशब्दो देशप्रतिषेधे देशतस्तीर्थकरोपदेशं न बहु मन्यमानाः सातागौरवबाहुल्याच्छरीरबाकुशिकतामालम्बन्ते, यदिवा अपवादमालम्ब्य वर्तमाना उत्सर्गचोदनाचोदिताः सन्तः नैषा तीर्थकराज्ञेत्येवं मन्यन्ते, दर्शयन्ति चापवादपदानि "कुजा भिक्खू गिलाणस्स, अगिलाए समाहियं" इत्यादि, ततश्च यो येन ग्लायति तस्य तदपनयनार्थमाधाकांद्यपि कार्य, स्यादेतत्किं तेषां नाख्याताः कुशीलानां प्रत्यपायाः यथाऽऽशातनावहुलानां दीर्घः संसार इति?, तदुच्यते-'तुः' अवधारणे, आख्यातनेवैतत्कुशीलविपाकादिकं श्रुत्वा 'निशम्य' अवबुध्य च शास्तारमेव परुषं वदन्तीति सम्बन्धः । किमर्थं तर्हि १र्यादिक्षानस्य अग्लान्या समाहितं. धुता ॥२५॥ श्रीआचा- शृण्वन्तीति चेत्तदाह-समनोज्ञा' लोकसम्मता जीविष्याम इतिकृत्वा प्रश्नव्याकरणार्थमेव शब्दशास्त्रादीनि शास्त्रारावृत्तिःण्यधीयते, यदिवा अनेनोपायेन लोकसम्मता जीविष्याम इतिकृत्वैके निष्क्रम्य, अथवा समनोज्ञा उद्युक्तविहारिणः सन्तो (शी.) जीविष्यामः संयमजीवितेनेत्येवं निष्क्रम्य पुनर्मोहोदयाद् असम्भवन्तः-ते गौरवत्रिकान्यतरदोषात् ज्ञानादिके मोक्षमार्गे| न सम्यग्भवन्तो-नोपदेशे वर्तमाना विविधं दह्यमानाः कामैद्धा गौरवत्रिकेऽध्युपपन्ना विषयेषु 'समाधि' इन्द्रियप्रणि।।२५०॥ धानमाख्यातं तीर्थकृदादिभिः यमा(आ)वेदित(तः)तं 'अजोषयन्तः असेवमाना दुर्विदग्धा आचार्यादिना शास्त्राभिप्रायेण चोद्यमाना अपि तच्छास्तारमेव परुष वदन्ति-नास्मिन्विषये भवान् किश्चिजानाति, यथाऽहं सूत्रार्थ शब्दं गणितं निमित्तं वा जाने तथा कोऽन्यो जानीते?, इत्येवमाचार्यादिक शास्तारं हीलयन्तः परुषं वदन्ति, यदिवा शास्ता-तीर्थकृदादिस्तमपि परुष वदन्ति, तथाहि-वचित्स्खलिते चोदिता जगदुः-किमन्यदधिकं तीर्थकृद्वक्ष्यत्यस्मगरकर्त्तनादपीति, इत्यादि| भिरपाचीनैरालापरलीकविद्यामदावलेपाच्छास्त्रकृतामपि दूषणानि वदेयुः ॥ न केवलं शास्तारं परुषं वदन्त्यपरानपि साधूनपवदेयुरित्येतदाह सीलमंता उवसंता संखाए रीयमाणा असीला अणुवयमाणस्स बिइया मंदस्स बा लया (सू० १८९) शीलम्-अष्टादशशीलाङ्गसहस्रसख्यं, यदिवा महाव्रतसमाधानं पञ्चेन्द्रियजयः कषायनिग्रहविगुप्तिगुप्तता चेत्येतच्छील विद्यते येषां ते शीलवन्तः, तथा उपशान्ताः कषायोपशमात्, अत्र शीलवद्रहणेनैव गतार्थत्वादुपशान्ता इत्येतद्विशेषणं कषायनिग्रहप्राधान्यख्यापनाथे, सम्यक् ख्यायते-प्रकाश्यतेऽनयेति संख्या-प्रज्ञा तया 'रीयमाणाः' संयमानुष्ठाने पराक्रममाणाः सन्तः कस्यचिद्विश्रान्तभागधेयतया अशीला एत इत्येवमनुवदतोऽनु-पश्चाद्वदतः पृष्ठतो वदतोऽन्येन वा मिथ्यादृष्ट्यादिना कुशीला इत्येवमुक्तेऽनुवदतः पार्श्वस्थादेः द्वितीयैपा. 'मन्दस्य' अज्ञस्य 'बालता' मूर्खता, एक तावत्स्वतश्चारित्रापगमः पुनरपरानुद्युक्तविहारिणोऽपवदत इत्येषा द्वितीया बालता, यदिवा शीलवन्त एते उपशान्ता वेत्येवमनोनाभिहिते वैषां प्रचुरोपकरणानां शीलवत्तोपशान्तता वा इत्येवमनुवदतो हीनाचारस्य द्वितीया बालता भवतीति ॥ अपरे तु वीर्यान्तरायोदयात् स्वतोऽवसीदन्तोऽप्यपरसाधुप्रशंसान्विता यथावस्थितमाचारमावेदयेयुः, इत्येतद्दर्शयितुमाह नियमाणा वेगे आयारगोयरमाइक्खंति, नाणब्भट्टा दसणलूसिणो (सू० १९०) | एके-कर्मोदयात् संयमान्निवर्तमाना लिङ्गाद्वा, वाशब्दादनिवर्तमाना वा, यथावस्थितमाचारगोचरमाचक्षते, वयं तु कर्तुमसहिष्णव आचारस्त्वेवम्भूत इत्येवं वदतां तेषां द्वितीया बालता न भवत्येव, न पुनर्बदन्ति-एवंभूत एवाचारो योऽस्माभिरनुष्ठीयते, सामातं दुष्षमानुभावेन बलाद्यपगमान्मध्यभूतैव वर्तनी श्रेयसी नोत्सर्गावसर इति, उक्तं हि -"नात्यायतं न शिथिलं, यथा युञ्जीत सारथिः । तथा भद्रं वहन्त्यश्वा, योगः सर्वत्र पूजितः॥१॥” अपि च जो जत्थ होइ भग्गो, ओवासं सो परं अविंदंतो । गंतुं तत्थऽचयंतो, इमं पहाणंति घोसेति ॥१॥" इत्यादि । किम्भूताः यो यत्र भवति भमोऽवकाशं सोऽपरमविन्दन् । गन्तुं तत्रासमर्थ इदं प्रधानमिति घोषयति ॥१॥ Page #229 -------------------------------------------------------------------------- ________________ 168 श्रीआचाराझवृत्तिः (शी०) ॥२५१॥ RSS RRRRRRE हि ततोऽन्येषामुपदेश्यसायपशान्तावान् स्वालमञ्चायतवैवासते, अपशक पुनरेतदेवं समर्थयेयुरित्याह-सदसद्विवेको ज्ञानं तस्माद्भष्टा ज्ञानभ्रष्टाः, तथा 'दसणलूसिणो'त्ति सम्यग्दर्शनविध्वंसिनो- धुता०६ ऽसदनुष्ठानेन स्वतो विनष्टा अपरानपि शङ्कोत्पादनेन सन्मार्गाच्यावयन्ति ॥ अपरे पुनर्बाह्यक्रियोपपेता अप्यात्मानं दो उदेशका नाशयन्तीत्याह नममाणा वेगे जीवियं विप्परिणामंति पुट्टा वेगे नियति जीवियस्सेव कारणा, निक्खंतंपि तेसिं दुन्निक्खंतं भवइ, बालवयणिज्जा हु ते नरा, पुणो पुणो जाइं पकम्पिति अहे संभवंता विदायमाणा अहमंसीति विउक्कसे उदासीणे फरुसं वयंति, पलियं प कथे अदुवा पकथे अतहेहि, तं वा मेहावी जाणिजा धम्म (सू० १९१) नमन्तोऽप्याचार्यादेव्यतः श्रुतज्ञानार्थ ज्ञानादिभावविनयाभावात् कम्मोदयाद् एके न सर्वे संयमजीवितं 'विपरिणामयन्ति' अपनयन्ति, सच्चरितादात्मानं ध्वंसयन्तीत्यर्थः। किं चापरमित्याह-एके-अपरिकर्मितमतयो गौरवत्रिकप्रतिबद्धाः स्पृष्टाः परीषहैर्निवर्तन्ते संयमात् लिङ्गाद्वेति, किमर्थ ?-जीवितस्यैव-असंयमाख्यस्य कारणात्-निमित्तात् सुखेन वयं जीविष्याम इतिकृत्वा सावद्यानुष्ठानतया संयमान्निवर्तन्ते । तथाभूतानां च यत्स्यात्तदाह-तेषां गृहवासान्निकान्तमपि ज्ञानदर्शनचारित्रमूलोत्तरगुणान्यतरोपघाताहुनिष्क्रान्तं भवति । तद्धर्मणां च यत्स्यात्तदाह-हुर्हेती यस्माद- ॥२५१॥ सम्यगनुष्ठानात् दुर्निष्क्रान्तास्तस्माद्वालानां-प्राकृतपुरुषाणामपि वचनीयाः-गा बालवचनीयास्ते नरा इति । किं चपौनःपुन्येनारहट्टघटीयन्त्रन्यायेन जातिः-उत्पत्तिस्तां कल्पयन्ति, किम्भूतास्ते इत्याह-अधःसंयमस्थानेषु सम्भवन्तोवर्तमाना अविद्यया वाऽधो वर्तमानाः सन्तो विद्वांसो वयमित्येवं मन्यमाना लघुतयाऽऽत्मानं व्युत्कर्षयेयुरिति-आत्मनः श्लाघां कुर्वते, यत्किञ्चिज्जानानोऽपि मानोन्नतत्वाद्रससातागौरवबहुलोऽहमेवात्र बहुश्रुतो यदाचार्यो जानाति तन्मयाsल्पेनैव कालेनाधीतमित्येवमात्मानं व्युत्कर्षयेदिति । नात्मश्लाघतयैवासते, अपरानप्यपवदेयुरित्याह-'उदासीनाः' रागद्वेषरहिता मध्यस्था बहुश्रुतत्वे सत्युपशान्तास्तान् स्खलितचोदनोद्यतान् परुषं वदन्ति, तद्यथा-स्वयमेव तावत्कृत्यमकृत्यं | वा जानीहि ततोऽन्येषामुपदेश्यसीति । यथा च परुष वदन्ति तथा सूत्रेणैव दर्शयितुमाह-पलिय'ति अनुष्ठानं तेन पूर्वाचरितेनानुष्ठानेन तृणहारादिना प्रकथयेवू-एवम्भूतस्त्वमिति, अन्यथा वा कुण्टमण्टादिभिर्गुणैर्मुखविकारादिभिवा प्रकथयेदिति । किम्भूतैः?-'अतथ्यैः' अविद्यमानैरिति । उपसंहरन्नाह–'तद्' वाच्यमवाच्यं बा 'त' वा धर्म श्रुतचारित्राख्यं 'मेधावी' मर्यादाव्यवस्थितो 'जानीयात्' सम्यक् परिच्छिन्द्यादिति ॥ सोऽसभ्यवादप्रवृत्तो बालो गुर्वादिना यथाऽनुशास्यते तथा दर्शयितुमाह अहम्मट्री तुमंसि नाम बाले आरंभट्ठी अणुवयमाणे हण पाणे घायमाणे हणआ यावि समणुजाणमाणे, घोरे धम्मे, उदीरिए उवेहइ णं अणाणाए, एस विसन्ने वियदे वियाहिए तिबेमि ( सू० १९२) अर्थोऽस्यास्तीत्यर्थी, अधर्मेणार्थी अधर्मार्थी, यतो नाम त्वमेवम्भूतोऽतोऽनुशास्यसे, कुतोऽधर्मार्थी ? यतो 'बाल' धुता०६ अज्ञः, कुतो बालो?, यत 'आरम्भार्थी' सावद्यारम्भप्रवृत्तः, कुतः आरम्भार्थी ?, यतः प्राण्युपमर्दवादाननुवदन्नैतद् ब्रूषे, तद्यथा-जहि प्राणिनोऽपरैरेवं घातयन् प्रतश्चापि समनुजानासि गौरवत्रिकानुबद्धः पचनपाचनादिक्रियाप्रवृत्तांस्तपिण्ड उद्देशकः४ ती तत्समक्षं ताननुवदसि-कोऽत्र दोषो?, न ह्यशरीरैर्द्धर्मः कर्तुं पार्य्यते, अतो धर्माधारं शरीरं यत्नतः पालनीयमिति, उक्तं च-"शरीरं धर्मसंयुक्तं, रक्षणीय प्रयहतः । शरीराज्जायते धर्मो, यथा बीजात्सदङ्करः॥१॥” इति, किं चैवं ब्रवीपि त्वं, तद्यथा-'घोरः' भयानको धर्मः सर्वानवनिरोधात् दुरनुचरः उत्-प्राबल्यनेरितः-कथितः प्रतिपादितस्तीर्थकरगणधरादिभिरित्येवमध्यवसायी भवांस्तमनुष्ठानत 'उपेक्षते' उपेक्षां विधत्ते, 'णम्' इति वाक्यालङ्कारे, 'अनाज्ञया' तीर्थकरगणधरानुपदेशेन स्वेच्छया प्रवृत्त इति, क एवम्भूत इति दर्शयति-'एष' इत्यनन्तरोकोऽधर्मार्थी बाल आरम्भार्थी प्राणिनां हन्ता घातयिता नतोऽनुमन्ता धर्मोपेक्षक इति, विषण्णः कामभोगेषु, विविधं तदतीति वितर्दो| हिंसकः 'तर्द हिंसाया'मित्यस्मात् कर्तरि पचाद्यच , संयमे वा प्रतिकूलो वितर्दः इत्येवंरूपस्त्वमेष व्याख्यात इत्यतोऽहं प्रवीमि-वं मेधावी धर्म जानीया इति ॥ एतच्च वक्ष्यमाणमहं ब्रवीमीत्यत आहकिमणेण भो! जणेण करिस्सामित्ति मन्नमाणे एवं एगे वइत्ता मायरं पियरं हिच्चा ॥२५२॥ नायओ य परिग्गहं वीरायमाणा समुटाए अविहिंसा सुव्वया दंता पस्स दीणे ** * श्रीआचाराजवृत्तिः (शी०) ॥२५२॥ Page #230 -------------------------------------------------------------------------- ________________ स म चन विदितवेद्या वीरायमाणाः पत्रकलंत्रादिना स्वार्थपरेण परमाणप्रविप्रजिषुः केनचिदभिहित गतामापन्नो ब्रवीति र- 169 उप्पइए पडिवयमाणे वसहा कायरा जणा लूसगा भवंति, अहमेगेसिं सिलोए पावए भवइ, से समणो भवित्ता विभंते २ पासहेगे समन्नागएहिं सह असमन्नागए नममाणेहिं अनममाणे विरएहिं अविरए दविएहिं अदविए अभिसमिचा पंडिए मेहावी निट्ठियट्टे वीरे आगमेणं सया परक्कमिजासि तिबेमि (सू० १९३) ॥ इति धूताध्ययने चतुर्थ उद्देशकः ६-४॥ केचन-विदितवेद्या वीरायमाणाः सम्यगुत्थानेनोत्थाय पुनः प्राण्युपमर्दका भवन्तीति, कथमुत्थाय?-किमहमनेन । भोः' इत्यामन्त्रणे 'जनेन' मातापितृपुत्रकलत्रादिना स्वार्थपरेण परमार्थतोऽनर्थरूपेण करिष्यामीति, न ममायं कस्यचिदपि कार्यस्य रोगापनयनादेरलमित्यतोऽनेन किमहं करिष्ये ?, यदिवा प्रविब्रजिषुः केनचिदभिहितः किमनया सिकताकवलसन्निभया प्रव्रज्यया करिष्यति भवान् ?, अदृष्टवशायातं तावद्भोजनादिकं भुक्ष्वेत्यभिहितो विरागतामापन्नो ब्रवीतिकिमहमनेन भोजनादिना करिष्ये?, भुक्तं मयाऽनेकशः संसारे पर्यटता तथापि तृप्ति भूत्, तकिमिदानीमनेन जन्मना भविष्यतीत्येवं मन्यमाना एके विदितसंसारस्वभावा उदित्वाऽप्येवं ततो 'मातरं' जननीं 'पितरं' जनयितारं हित्वा' त्यक्त्वा 'ज्ञातयः' पूर्वापरसम्बन्धिनः स्वजनास्तान् परिगृह्यत इति परिग्रहः-धनधान्यहिरण्यद्विपदचतुष्पदादिः तं, किम्भूताः-वीरमिवात्मानमाचरन्तो वीरायमाणाः, सम्यक् संयमानुष्ठानेनोत्थाय समुत्थाय विविधैरुपायैर्हिसा विहिंसा बा.सू.४३ श्रीआचा- न विद्यते विहिंसा येषां तऽविहिंसाः, तथा शोभनं व्रतं येषां ते सुव्रताः, तथेन्द्रियदमाद्दान्ताः, इत्येवं समुत्थाय, नागा- धुता० ६ राजवृत्तिः र्जुनीयास्तु पठन्ति-"समणा भविस्सामो अणगारा अकिंचणा अपुत्ता अपसूया अविहिंसगा सुब्वया दंता परदत्तभो उद्देशका४ इणो पावं कर्म न करेस्सामो समुठाए" सुगमत्वान्न विनियते, इत्येवं समुत्थाय पूर्व पश्चात् 'पश्य' निभालय 'दीनान्' शृगालत्वविहारिणो वान्तं जिघृक्षून पूर्वमुखतितान् संयमारोहणात् पश्चासापोदयात् प्रतिपतत इति, किमिति दीना ॥२५३॥ भवन्तीति दर्शयति-यतो 'वशारी' वशा इन्द्रियविषयकषायाणां तत आर्ता वार्ताः, तथाभूतानां च कर्मानुषङ्गः, तदुक्तम्-"सोइंदियवसट्टेणं भंते! कइ कम्मपगडीओ बंधइ?, गोयमा! आउअवजाओ सत्त कम्मपगडीओ जाव अPणुपरिअदृइ । कोहवसट्टेणं भंते! जीवे एवं तं चेव" एवं मानादिष्वपीति, तथा 'कातराः' परीषहोपसर्गोपनिपाते सति ४|| विषयलोलुपा वा कातराः, के ते?-जनाः, किं कुर्वन्ति ते प्रतिभग्नाः सन्तः 'लूषका भवन्ति' प्रतानां विध्वंसका भ वन्ति, को ह्यष्टादशशीलाङ्गसहस्राणि धारयिष्यतीत्येवमभिसन्धाय द्रव्यलिङ्गं भावलिङ्ग वा परित्यज्य प्राणिनां विराधका भवन्ति । तेषां च पश्चात्कृतलिङ्गानां यत्स्यात्तदाह-'अथ' आनन्तर्ये 'एकेषां' भनप्रतिज्ञानामुत्पप्रजितानां तत्समनन्तरमेवान्तर्मुहुर्तेन वा पश्चत्वापत्तिः स्याद्, एकेषां तु 'श्लोको' श्लाघारूपः पापको भवेत्, स्वपक्षासरपक्षाद्वा महत्ययशःकीर्तिर्भवति, तद्यथा-स एष पितृवनकाष्ठसमानो भोगाभिलाषी ब्रजति तिष्ठति वा, नास्य विश्वसनीयं, यतो नास्याकर्त्तव्यमस्तीति, उक्तं च-"परलोकविरुद्धानि, कुर्वाणं दूरतस्त्यजेत् । आत्मानं यो न संधत्ते, सोऽन्यस्मै स्यात्कथं ॥२५३॥ १ श्रोत्रेन्द्रियवशात्ततॊ भदन्त ! कति कर्मप्रकृतीबंधाति ?, गौतम! आयुर्वर्जाः सप्त कर्मप्रकृतीर्यावत् अनुपरिवर्तते । कोधवशात्ततॊ भदन्त ! जीवः, एवमेव तत्. हितः ॥१॥" इत्यादि, यदिवा सूत्रेणैवाश्लाध्यतां दर्शयितुमाह-सोऽयं श्रमणो भूत्वा विविधं भ्रान्तो-भग्नः श्रमण| विभ्रान्तो, वीप्सयाऽत्यन्तजुगुप्सामाह, किंच-पश्यत यूयं कर्मसामर्थ्यम् 'एके' विश्रान्तभागधेयाः समन्वागतैरुयुक्तविहारिभिः सह वसन्तोऽप्यसमन्वागताः-शीतलविहारिणः, तथा 'नममानैः' संयमानुष्ठानेन विनयवद्भिः 'अनममानान्' निपुणतया सावद्यानुष्ठायिनो, विरतैरविरता द्रव्यभूतैरद्रव्यभूताः पापकलङ्काङ्कितत्वादेवम्भूतैरपि साधुभिः सह ६ वसन्तोऽपि, एवम्भूतान् 'अभिसमेत्य ज्ञात्वा किं कर्त्तव्यमिति दर्शयति-पण्डितः' त्वं ज्ञातज्ञेयो 'मेधावी' मर्यादाव्यवस्थितो 'निष्ठितार्थः' विषयसुखनिष्पिपासो 'वीर' कर्मविदारणसहिष्णुर्भूत्वा 'आगमेन' सर्वज्ञप्रणीतोपदेशानुसारेण 'सदा' सर्वकालं परिकामयेरिति । इतिरधिकारपरिसमाप्तौ, ब्रवीमीति पूर्ववत् ॥ धूताध्ययनस्य चतुर्थोद्देशकः परिसमाप्तः॥ (शी०) । कोहवसहर्षा भते! कइ कम्मपगडीवायाणां तत आत वशमतिपतत इति, किमिति दान व-CACCOAGREENGACANCCCCCCCCC उक्तश्चतुर्थोद्देशकः, साम्प्रतं पञ्चम आरभ्यते, अस्य चायमभिसम्बन्धः, इहानन्तरोद्देशके कर्मविधूननार्थ गौरवत्र-| यविधूननाऽभिहिता, सा च कर्मविधूननोपसर्गविधूननामन्तरेण न सम्पूर्णभावमनुभवति, नापि सत्कारपुरस्कारात्म६ कसन्मानविधूननामन्तरेण गौरवत्रयविधूनना सम्पूर्णतामियादित्यत उपसर्गसन्मानविधूननार्थमिदमुपक्रम्यते, इत्यनेन 3 सम्बन्धेनायातस्यास्योद्देशकस्यास्खलितादिगुणोपेतं सूत्रमुच्चारणीयं, तच्चेदम् से गिहेसु वा गिहतरेसु वा गामेसु वा गामंतरेसु वा नगरेसु वा नगरंतरेसु वा जण Page #231 -------------------------------------------------------------------------- ________________ 170 श्रीआचाराङ्गवृत्तिः (शी०) धुता० ६ उद्देशका५ ॥२५४॥ सदा सर्वज्ञप्रणानरामरकृतोदयति-आहातात प्रामाः तयषु ते ॥२५४॥ वयेसु वा जणवयंतरेसु वा गामनयरंतरे वा गामजणवयंतरे वा नगरजणवयंतरे वा संतेगइया जणा लूसगा भवंति अदुवा फासा फुसंति ते फासे पुढे वीरो अहियासए, ओए समियदंसणे, दयं लोगस्स जाणित्ता पाईणं पडीणं दाहिणं उदीणं आइक्खे, विभए किट्टे वेयवी, से उठ्ठिएसु वा अणुट्टिएसु वा सुस्सूसमाणेसु पवेयए संतिं विरइं उवसमं निव्वाणं सोयं अजवियं मद्दवियं लापवियं अणइवत्तियं सव्वेसिं पाणाणं सव्वेसिं भूयाणं सव्वेसिं सत्ताणं सव्वेसिं जीवाणं अणुवीइ भिक्खू धम्ममाइ क्खिज्जा (सू० १९४) 'स' पण्डितो मेधावी निष्ठितार्थो वीरः सदा सर्वज्ञप्रणीतोपदेशानुविधायी गौरवत्रिकाप्रतिबद्धो निर्ममो निष्किञ्चनो निराश एकाकिविहारितया ग्रामानुग्रामं रीयमाणः क्षुद्रतिर्यग्नरामरकृतोपसर्गपरीपहापादितान् दुःखस्पर्शान निर्जराथीं सम्यगधिसहेत, क पुनर्व्यवस्थितस्य ते परीपहोपसर्गा अभिपतेयुरिति दर्शयति-आहाराद्यर्थ प्रविष्टस्य गृहेषु वा, उचनीचमध्यमावस्थासंसूचकं बहुवचनं, तथा गृहान्तरेषु वा, ग्रसन्ति बुद्ध्यादीन् गुणानिति ग्रामाः तेषु वा तदन्तरालेषु वा, नैतेषु करोऽस्तीति नकराणि तेषु वा तदन्तरालेषु वा, जनानां-लोकानां पदानि-अवस्थानानि येषु ते जनपदाःअवन्त्यादयः साधुविहरणयोग्याः अर्द्धषविंशतिर्देशास्तेषु तदन्तरालेषु वा, तथा ग्रामनगरान्तरे वा ग्रामजनपदान्तरे वा नगरजनपटान्तरे वा उद्याने वा तदन्तरे वा विहारभूमिगतस्य वा गच्छतो वा, तदेवं तस्य भिक्षोामादीनधिशयानस्य कायोत्सर्गादि वा कुर्वत एके कालुष्योपहतात्मानो ये जना लूपयन्तीति लूषका भवन्ति, 'लूष हिंसाया'मित्यस्मात् ल्युड, ते 'सन्ति' विद्यन्ते, तत्र नारकास्तावदुपसर्गकरणं प्रत्यवस्तु, तिर्यगमरयोरपि कादाचित्कत्वान्मानुष्याणामेवानुकूलमतिकूलसद्भावाजनग्रहणं, यदिवा जायन्त इति जनाः, ते च तिर्यग्नरामरा एव जनशब्दाभिहिताः, ते च जना अनुकूलप्रतिकूलान्यतरोभयोपसर्गापादानेनोपसर्गयेयुरिति, तत्र दिव्याश्रतुर्विधाः, तद्यथा- हास्यात् १ प्रद्धे. पाद २ विमर्शात् ३ पृथग्विमात्रातो ४ वा, तत्र केलीकिलः कश्चिद्व्यन्तरो विविधानुपसर्गान् हास्यादेव कुर्यात् , यथा भिक्षार्थ प्रविष्टैः क्षुल्लकैर्भिक्षालाभार्थ पललविकटतर्पणादिनोपयाचितकं व्यन्तरस्य प्रपेदे, भिक्षावाप्तौ च तद्याचमानस्य कुतश्चिदुपलभ्य विकटादिकं तैहुंढौके, तेनापि केल्यैव ते क्षुल्लकाः क्षीबा इव व्यधायिषत १, प्रद्वेषेण यथा भगवतो माघमासरजन्यन्ते तापसीरूपधारिण्या व्यन्तर्योदकजटाभारवल्कलविप्नुनिस्सेचनमकारि २, विमर्शाकिमयं दृढधान वेत्यनुकूलप्रतिकूलोपसर्गः परीक्षयेत्, यथा संविग्नसाधुभावितया कयाचिड्यन्तर्या स्त्रीवेक्धारिण्या शून्यदेवकुलिकावासितः 'पुरच्छिमेणं कप्पइ निग्गंथाण वा निग्गंथीण वा जाव मगहाओ एत्तए, दक्खिणेणं कप्पइ निग्गंधाण वा निग्गंधीण वा जाव कोसंबीओ एत्तए, पच्छिमेणं जाव थूणाविसओ, उत्तरेणं जाव कुणालाविसओ, ताव आरिए खित्ते, नो कप्पइ इत्तो बाहिं'ति, अस्यां च आर्यभूमिकायां सार्द्धपञ्चविंशतिर्जनपदा धर्मक्षेत्राण्यईद्भिक्तानि । स श्रीआचा- साधुरनुकूलोपसर्गरुपसम्गितो दृढधर्मेति च कृत्वा वन्दित इति ३, तथा पृथग् विविधा मात्रा येषूपसगर्गेषु ते पृथग्वि-18 धुता० ३ राजवृत्तिः मात्राः-हास्यादित्रयान्यतरारब्धा अन्यतरावसायिनो भवन्ति, तद्यथा भगवति सङ्गमकेनेव विमर्शारब्धाः प्रद्वेषेण पर्यव-| उद्देशका५ (शी०) सिता इति, मानुपा अपि हास्यप्रद्वेषविमर्शकुशीलप्रतिसेवनाभेदाच्चतुर्द्धा, तत्र हास्याद्देवसेनागणिका क्षुल्लकमुपसर्गयन्ती दण्डेन ताडिता राजानमुपस्थिता, क्षुल्लकेन तदाहूतेन श्रीगृहोदाहरणेन राजा प्रतिबोधित इति १, प्रद्वेषाद्गजसुकुमार॥२५५॥ स्यैव श्वशुरसोमभूतिनेति २, विमर्शाच्चन्द्रगुप्तो राजा चाणाक्यचोदितो धर्मपरीक्षार्थमन्तःपुरिकाभिर्धर्ममावेदयन्तं साधुमुपसर्गयति, साधुना च प्रताड्य ताः श्रीगृहोदाहरणं राज्ञे निवेदितमिति ३, तत्र कुत्सितं शीलं कुशीलं तस्य प्रतिसेवनं कुशीलप्रतिसेवनं तदर्थ कश्चिदुपरगर्ग कुर्यात् , तद्यथा-ईर्ष्यालुगृहपर्युषितः साधुश्चतसृभिः सीमन्तिनीभिः प्रोषितभर्तृकाभिः सकलां रजनीमेकैकया प्रतियाममुपसम्गितो न चासौ तासु लुलुभे मन्दरवन्निष्पकम्पोऽभूदिति ४। तैर्यग्योना अपि भयप्रद्वेपाहारापत्यसंरक्षणभेदाच्चतुर्दैव, तत्र भयात्सादिभ्यः, प्रद्वेषाद्यथा भगवतश्चण्डकौशिकात् , आहारात् सिंहव्याघ्रादिभ्यः, अपत्यसंरक्षणात् काक्यादिभ्य इति । तदेवमुक्तविधिनोपसर्गापादकत्वाजना लूपका भवन्ति, अथवा तेषु ग्रामादिषु स्थानेषु तिष्ठतो गच्छतो वा स्पर्शाः-दुःखविशेषा आत्मसंवेदनीयाः स्पृशन्ति-अभिभवन्ति, ते चतुर्विधाः। -तद्यथा-घट्टनताऽक्षिकणुकादेः पतनता भ्रमिमूर्छादिना स्तम्भनता वातादिना श्लेषणता तालुनः पातादङ्गुल्यादेवा दि स्यात्, यदिवा वातपित्तश्लेप्मादिक्षोभात् स्पर्शाः स्पृशन्ति, अथवा निष्किञ्चनतया तृणस्पर्शदंशमशकशीतोष्णाद्यापा- G ॥२५५॥ |दिताः स्पर्शा:-दुःखविशेषाः कदाचिस्पृशन्ति-अभिभवन्ति, तैश्च स्पृष्टः परीषहस्तान् स्पर्शान्-दुःखविशेषान् ‘धीरः' Page #232 -------------------------------------------------------------------------- ________________ . .171 अक्षाभ्योऽधिसहेत नरकादिदुःखभावनयाऽवन्णकर्मोदयापादितं पुनरपि मयैवैतत्सोढव्यमित्याकलय्य सम्यक् तितिव क्षेतेति । कीदृक्षोऽधिसहेतेत्यत आह, यदिवा स एवम्भूतो न केवलमात्मनस्त्राता सदुपदेशदानतः परेषामपीति दर्शयितुमाह- ओजः' एको रागादिविरहात् सम्यग् इत-गतं दर्शनमस्येति समितदर्शनः, सम्यग्दृष्टिरित्यर्थः, यदिवा 'शमितम्' उपशमं नीतं 'दर्शन' दृष्टिानमस्येति शमितदर्शनः, उपशान्ताध्यवसाय इत्यर्थः, अथवा समतामितदिगतं दर्शन-दृष्टिरस्येति समितदर्शनः, समदृष्टिरित्यर्थः, एवम्भूतः स्पर्शानधिसहेत, यदिवा धर्ममाचक्षीतेत्युत्तरक्रियया | सह सम्बन्धः, किमभिसन्धाय धर्ममाचक्षीतेति दर्शयति-'दयां' कृपां 'लोकस्य' जन्तुलोकस्योपरि द्रव्यतो ज्ञात्वा क्षेत्रतःप्राचीनं प्रतीचीनं दक्षीणमुदीचीनमपरानपि दिग्विभागानभिसमीक्ष्य सर्वत्र दयां कुर्वन् धर्ममाचक्षीत, कालतो यावज्जीवं, भावतोऽरक्तोऽद्विष्टः, कथमाचक्षीत?-तद्यथा-सर्वे जन्तवो दुःखद्विषः सुखलिप्सवः आत्मोपमया सदा द्रष्टव्या इति, उक्तं च-"न तत्परस्य संदध्यात्, प्रतिकूलं यदात्मनः । एष सङ्क्राहिको धर्मः, कामादन्यः प्रवर्त्तते ॥१॥" इत्यादि, तथा धर्ममाचक्षाणो 'विभजेत्' द्रव्यक्षेत्रकालभावभेदैराक्षेपण्यादिकथाविशेषैर्वा प्राणातिपातमृषावादादत्तादानमैथुनपरिग्रहरात्रीभोजनविरतिविशेषैर्वा धर्म विभजेत् , यदिवा कोऽयं पुरुषः कं नतो देवताविशेषमभिगृहीतोऽनभिगृहीतो वा? एवं विभजेत् , तथा कीर्तयेद्रतानुष्ठानफलं, कोऽसौ कीर्तयेद्-वेदविद्, आगमविदिति । नागार्जुनीयास्तु पठन्ति-"जे खलु समणे बहुस्सुए बज्झागमे आहरणहेउकुसले धम्मकहालद्धिसम्पन्ने खेत्तं कालं पुरिसं समासज्ज केऽयं पुरिसे के वा दरिसणमभिसम्पन्नो? एवंगुणजाइए पभू धम्मस्स आघवित्तए" इति, श्रीआचाराङ्गवृत्तिः (शी०) ॥२५६॥ कण्ठ्यं । स पुनः केषु निमित्तभूतेषु कीर्तयेदित्याह-'स' आगमवित् स्वसमयपरसमयज्ञः 'उत्थितेषु वा' भावोत्थानेन धुता०६ यतिषु, वाशब्दः उत्तरापेक्षया पक्षान्तरद्योतकः, पार्श्वनाथशिष्येषु चतुर्यामोत्थितेष्वेव वर्द्धमानतीर्थाचार्यादिः पञ्चयाम धर्म प्रवेदयेदिति, स्वशिष्येषु वा सदोत्थितेष्वज्ञातज्ञापनाय धर्म प्रवेदयेदिति, 'अनुत्थितेषु वा' श्रावकादिषु 'शुश्रूष उद्देशका माणेषु' धर्म श्रोतुमिच्छत्सु गुर्वादेः पर्युपास्ति कुर्वत्सु था संसारोत्तारणाय धर्म प्रवेदयेत् । किम्भूतं प्रवेदयेदित्याह-शमनं शान्तिः, अहिंसेत्यर्थः, तामाचक्षीत, तथा विरतिम्, अनेन च मृषावादादिशेषव्रतसङ्ग्रहः, तथा 'उपशम' क्रोधजयाद्, अनेन चोत्तरगुणसङ्ग्रहः, तथा निर्वृतिः निर्वाणं मूलगुणोत्तरगुणयोरैहिकामुष्मिकफलभूतमाचक्षीत, तथा 'शौर्च' सर्वोपाधिशुचित्वं निर्वाच्यव्रतधारणं, तथा आर्जवं मायावक्रतापरित्यागात्, तथा मार्दवं मानस्तब्धतापरित्यागात्, तथा लाघवं सबाह्याभ्यन्तरग्रन्थपरित्यागात् , कथमाचक्षीतेति दर्शवति-'अनतिपत्य' यथावस्थितं वस्वागमाभिहितं तथाऽनतिक्रम्येत्यर्थः, केषां कथयति?-'सर्वेषां प्राणिनां' दशविधाः प्राणा विद्यन्ते येषां ते प्राणिनस्तेषां सामान्यतः संज्ञिपश्चेन्द्रियाणां, तथा 'सर्वेषां भूतानां' मुक्तिगमनयोग्येन भव्यत्वेन भूतानां-व्यवस्थिताना, तथा 'सर्वेषां जीवानां || संयमजीवितेन जीवतां जिजीविषूणां च, तथा 'सर्वेषां सत्स्वाना तिर्यनरामराणां संसारे क्लिश्यमानतया करुणास्पदानामेकार्थिकानि वैतानि प्राणादीनि वचनानि इत्यतस्तेषां क्षान्त्यादिकं दशविधं धर्म यथायोगं प्रागुपन्यस्तं शान्त्यादिपदाभिहितम् 'अनुविचिन्त्य' स्वपरोपकाराय भिक्षणशीलो भिक्षुर्धर्मकथालब्धिमान् 'आचक्षीत' प्रतिपादयेदिति । यथा ॥ २५६॥ |च धर्म कथयेत्तथाऽऽह अणुवीइ भिक्खू धम्ममाइक्खमाणे नो अत्ताणं आसाइजा नो परं आसाइजा नो अन्नाइं पाणाइं भूयाइं जीवाई सत्ताई आसाइजा से अणासायए अणासायमाणे व. ज्झमाणाणं पाणाणं भूयाणं जीवाणं सत्ताणं जहा से दीवे असंदीणे एवं से भवइ सरणं महामणी, एवं से उट्रिए ठियप्पा अणिहे अचले चले अबहिल्लेसे परिवए संक्खाय पेसलं धम्मं दिट्टिमं परिनिव्वुडे, तम्हा संगति पासह गंथेहिं गढिया नरा विसन्ना कामकंता तम्हा लूहाओ नो परिवित्तसिजा, जस्सिमे आरंभा सव्वओ सव्वप्पयाए सुपरिन्नाया भवंति जेसिमे लूसिणो नो परिवित्तसंति, सेवंता कोहं च माणं य मायं च लोभं च एस तुट्टे वियाहिए तिबेमि (सू० १९५) स भिक्षुर्मुमुक्षुरनुविचिन्त्य-पूर्वापरेण धर्म पुरुष वाऽऽलोच्य यो यस्य कथनयोग्यस्तं धर्ममाचक्षाणः आङिति | मर्यादया यथाऽनुष्ठानं सम्यग्दर्शनादेः शातना आशातना तया आत्मानं नो आशातयेत् , तथा धर्ममाचक्षीत यथाऽऽत्मन आशातना न भवेत् , यदिवाऽऽत्मन आशातना द्विधा-द्रव्यतो भावतश्च, द्रव्यतो यथाऽऽहारोपकरणादेद्रेव्यस्य कालातिपातादिकृताऽऽशातना-बाधा न भवति तथा कथयेद्, आहारादिद्रव्यबाधया च शरीरस्यापि पीडा Page #233 -------------------------------------------------------------------------- ________________ 172 440-964 धुता०६ उद्देशका५ (शी०) श्रीआचा लाभावाशातनारूपा स्यात्, कथयतो वा यथा गात्रभङ्गरूपा भावाशातना न स्यात् तथा कथयेदिति, तथा नो परं शुराङ्गवृत्तिः श्रृषु आशातयेद्-हीलयेद् , यतः परो हीलनया कुपितः सन्नाहारोपकरणशरीरान्यतरपीडायै प्रवर्त्ततेति, अतस्तदाशातनां 18 वर्जयन् धर्म ब्रूयादिति, तथाऽन्यान् वा सामान्येन प्राणिनो भूतान् जीवान् सत्त्वान्नो आशातयेद्-बाधयेत् , त देवं स मुनिः स्वतोऽनाशातकः परैरनाशातयन् तथाऽपरानाशातयतोऽननुमन्यमानो परेषां वध्यमानानां प्राणिनां २५७॥ भूतानां जीवानां सत्त्वानां यथा पीडा नोत्पद्यते तथा धम्मै कथयेदिति, तद्यथा-यदि लौकिककुप्रावनिकपार्श्वस्थादिदानानि प्रशंसति अवटतटागादीनि वा ततः पृथिवीकायादयो व्यापादिता भवेयुः, अथ दूषयति ततोऽपरेषां अन्तरायापादनेन तत्कृतो बन्धविपाकानुभवः स्यात्, उक्तं च-“जे जे दाणं पसंसंति, वहमिच्छंति पाणिणं । जे उणं पडिसेहिंति, वित्तिच्छेअं करिति ते ॥१॥" तस्मात्तदानावटतडागादिविधिप्रतिषेधब्युदासेन यथावस्थितं दानं शुद्धं प्ररूपयेत् सावद्यानुष्ठानं चेति, एवं च ब्रुवन्नुभयदोषपरिहारी जन्तूनामाश्वासभूमिर्भवतीति, एतदृष्टान्तद्वारेण दर्शयति-यथाऽसौ द्वीपोऽसन्दीनः शरणं भवत्येवमसावपि महामुनिः तद्रक्षणोपायोपदेशतः वध्यमानानां वधकानां च तदध्यवसायविनिवर्त्तनेन विशिष्टगुणस्थानापादनाच्छरण्यो भवति, तथाहि-यथोद्दिष्टेन कथाविधानेन धर्मकथा कथयन् काश्चन प्रव्राजयति कांश्चन श्रावकान् विधत्ते काश्चन सम्यग्दर्शनयुजः करोति, केषाश्चित्प्रकृतिभद्रकतामापादयति । किंगुणश्चासौ द्वीप इव शरण्यो भवतीत्याह–'एव'मिति वक्ष्यमाणप्रकारेण 'स' शरण्यो महामुनिर्भावोत्थानेन ये तु दानं प्रशंसन्ति वधमिच्छन्ति प्राणिनाम् । ये चैतत् प्रतिषेधयन्ति वृत्तिच्छेदं कुर्वन्ति ते ॥१॥ संयमानुष्ठानरूपेण उत्-प्राबल्येन स्थित उत्थितः, तथा स्थितो ज्ञानादिके मोक्षाध्वन्यात्मा यस्य स स्थितात्मा, तथा स्निह्यतीति निहो न स्निहोऽस्मिहः-रागद्वेषरहितत्वात् अप्रतिबद्धः, तथा न चलतीत्यचलः परीषहोपसर्गवातेरितो |ऽपीति, तथा चल: अनियतविहारित्वात् , तथा संयमादहिर्निर्तगा लेश्या-अध्यवसायो यस्य स बहिर्लेश्यः यो न तथा सोऽबहिर्लेश्यः, स एवम्भूतः परि-समन्तात् संयमानुष्ठाने व्रजेत् परिव्रजेत् , न क्वचित्प्रतिबध्यमान इतियावत्, स च किमिति संयमानुष्ठाने परिव्रजेदित्याह-'संख्याय' अवधार्य 'पेशल' शोभनं 'धम्म' अविपरीतार्थ दर्शन-दृष्टिः सदनुष्ठानं वा सा यस्यास्त्यसौ दृष्टिमान , स च कषायोपशमात् क्षयाद्वा, परिः-समन्तानिवृतः-शीतीभूतो । यस्त्वसङ्ख्यातवान् पेशलं धर्म मिथ्यादृष्टिरसौ न निर्वातीति दर्शयितुमाह-इतिहेतौ यस्माद्विपरीतदर्शनो मिथ्यादृष्टिः सङ्गवान्न निर्वाति तस्मात् 'सङ्ग' मातापितृपुत्रकलत्रादिजनितं धनधान्यहिरण्यादिजनितं वा सङ्गविपाकं वा पश्यत यूयं विवेकेनावधारयत, सूत्रेणैव सङ्गमाह-त एवं सङ्गिनो नराः सबाह्याभ्यन्तरैग्रेन्थैग्रेथिता अवबद्धा विषण्णा ग्रन्थसङ्गे निमनाः कामैः-इच्छामदनरूपैराक्रान्ता अवष्टब्धा न निर्वान्ति, यद्येवं ततः किं कर्तव्यमित्याह-यस्मात्कामाद्यासक्तचेतसः स्वजनधनधान्यादिमूर्छिताः कामजैः शारीरमानसादिभिर्दुःखैरुपतापितास्तस्माद् रूक्षात्-संयमानिःसङ्गात्मकात् 'नो परिवित्रसेत्' न संयमानुष्ठानाद्विभीयात्, यतः प्रभूततरदुःखानुषङ्गिणो हि सङ्गिन इति । कस्य पुनः संयमान परि॥वित्रसनं सम्भाव्यत इत्याह-यस्य महामुनेरवगतसंसारमोक्षकारणस्येमे सङ्गाः-आरम्भा अनन्तरोक्ता अविगानतः सर्वज नाचरितत्वात् प्रत्यक्षासन्नवाचिनेदमाऽभिहिताः 'सर्वतः' सर्वात्मकतया सुपरिज्ञाता भवन्ति, किम्भूता आरम्भाः-ये KARAMOROSCARSAMACROCOSMAX CAHOR श्रीआचाराङ्गवृत्तिः (शी०) धुता०६ उद्देशक:५ ॥२५८॥ विमे ग्रन्थग्रथिता विषण्णाः कामभराक्रान्ता जना 'लूषिणो' लूषणशीलाः हिंसका अज्ञानमोहोदयात् 'न परिवित्रसन्ति' न रिभ्यति, यो ह्येवम्भूतांश्चारम्भान् ज्ञपरिज्ञया परिज्ञाय प्रत्याख्यानपरिज्ञया च परिहरति तस्यैते सुपरिज्ञाता भवन्ति । यश्चारम्माणां परिज्ञाता स किमपरं कुर्यादित्याह-'स' महामुनिः पूर्वव्यावर्णितस्वरूपो 'वान्त्वा' त्यक्त्वा क्रोधं च मानं च मायां च लोभं चेति, स्वगतभेदसंसूचनार्थो व्यस्तनिर्देशः, सर्वानुयायित्वात् क्रोधस्य प्रथमोपादानं तत्सम्बद्धत्वान्मानस्य लोभार्थ मायोपादीयत इत्यतस्तत्कारणत्वान्मायाया लोभस्यादावुपन्यासः ततः सर्वदोषाश्रयत्वात् सर्वगुरुत्वाच्च सर्वोपरि लोभस्य, क्षपणाक्रमं वाऽऽश्रित्यायमुपन्यास इति, चकारो हीतरेतरापेक्षया समुच्चयार्थः । स एवं क्रोधादीन् || वान्त्वा मोहनीय त्रोटयति, स चैषोऽपगतमोहनीयः संसारसन्ततेस्तुट्टः-अपस्तो व्याख्यातस्तीर्थकृदादिभिरितिरधिकारपरिसमाप्ती, ब्रवीमीत्येतत् पूर्वोक्तं ॥ यदि वैतद्वक्ष्यमाणमित्याह कायस्स वियाघाए एस संगामसीसे वियाहिए से हु पारंगमे मुणी, अविहम्ममाणे फलगावयट्टी कालोवणीए कंखिज्ज कालं जाव सरीरभेउत्तिबेमि (सू० १९६) ६-५॥ धूताध्ययनम् ॥६॥ 'कायः' औदारिकादित्रयं घातिचतुष्टयं वा तस्य 'व्याघातो' विनाशः, अथवा चीयत इति कायस्तस्य विशेषेणाङ्गमर्यादयाऽऽयुष्कक्षयावधिलक्षणया घातो व्याघातः-शरीरविनाश एप सङ्ग्रामशीर्षरूपतया व्याख्यातो, यथा हि सङ्ग्राम ॥२५८॥ Page #234 -------------------------------------------------------------------------- ________________ ******** 173 शिरसि परानीकनिशिताकृष्टकृपाणनियंत्प्रभासंवलितोद्यत्सूर्यविडुद्भूतविद्युन्नयनचमत्कृतिकारिणि कृतकरणोऽपि सुभटश्चित्तविकारं विधत्ते, एवं मरणकालेऽपि समुपस्थिते परिकम्मितमतेरप्यन्यथाभावः कदाचित्स्याद् अतो यो मरणकाले न मुह्यति स पारगामी मुनिः संसारस्य कर्मणो वा उत्क्षिप्तभारस्य वा पर्यन्तयायीति । किं च-विविधं परीपहोपसगैहै-* न्यमानो विहन्यमानः न विहन्यमानोऽविहन्यमानः न निर्विण्णः सन् वैहानसं गार्द्धपृष्ठमन्यद्वा बालमरणं प्रतिपद्यत इति, यदिवा हन्यमानोऽपि सबाह्याभ्यन्तरतया तपःपरीषहोपसगैः फलकवदवतिष्ठते न कातरीभवति, तथा कालेनो|पनीतः कालोपनीतो-मृत्युकालेनान्यवशतां प्रापितः सन् द्वादशवर्षसंलेखनयाऽऽत्मानं संलिख्य गिरिगह्वरादिस्थण्डिल-| पादपोपगमनेजितमरणभक्तपरिज्ञान्यतरावस्थोपगतः 'कालं' मरणकालमायुष्कक्षयं यावच्छरीरस्य जीवेन सार्द्ध भेदो भ|वति तावदाकालेन्दु, अयमेव च मृत्युकालो यदुत शरीरभेदो, न पुनर्जीवस्यात्यन्तिको विनाशोऽस्तीति । इतिरधिकारप-| रिसमाप्तौ, अवीमीत्यादिकं पूर्ववदिति, पञ्चमोद्देशकः, तत्समाप्ती समाप्तं धूताख्यं षष्ठमध्ययनमिति ॥ ०८३५ ॥ * मा. सू. ४४ श्रीआचाराङ्गवृत्तिः (शी०) ॥२५९॥ *** ***** * ॥२५९ *** विमो० अथाष्टमं विमोक्षाध्ययनम् (सप्तमं व्युच्छिन्नम्) उद्देशक उक्तं षष्ठमध्ययनं, अथ सप्तमाष्टमाध्ययनमारभ्यते, अधुना सप्तमाध्ययनस्य महापरिज्ञाख्यस्यावसरः, तच्च व्यवच्छिभमितिकृत्वाऽतिलयाष्टमस्य सम्बन्धो वाच्यः, स चायम्-इहानन्तराध्ययने निजकर्मशरीरोपकरणगौरवत्रिकोपसर्गसन्मानविधूननेन निःसङ्गताऽभिहिता, सा चैवं साफल्यमनुभवति यद्यन्तकालेऽपि सम्यग्निर्याणं स्यादित्यतः सम्यग्निर्याणप्रतिपादनायेदमारभ्यते, यदिवा निःसङ्गविहारिणा नानाविधाः परीषहोपसग्गाः सोढव्या इत्येतत्प्रतिपादितं, तत्र मारणान्तिकोपसर्गनिपाते सति अदीनमनस्केन सम्यग्निर्याणमेव विधेयमित्यस्यार्थस्य प्रतिपादनायेदमारभ्यते इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्योपक्रमादीनि चत्वार्यनुयोगद्वाराणि भवन्ति, तत्रोपक्रमद्वारायातोऽर्थाधिकारी द्वेधा, तत्रा प्यध्ययनार्थाधिकारः प्रागभिहितः, उद्देशार्थाधिकारं तु नियुक्तिकारो बिभणिषुराहअसमणुनस्स विमुक्खो पढमे बिइए अकप्पियविमुक्खो। पडिसेहणाय रुट्ठस्स चेव सन्भावकहणा य ॥२५॥ तइयंमि अंगचिट्ठाभासिय आसंकिए य कहणा य । सेसेसु अहीगारो उवगरणसरीरमुक्खेसु ॥ २५४ ।। उद्देसंमि चउत्थे वेहाणसगिद्धपिट्ठमरणं च । पंचमए गेलनं भत्तपरिन्ना य योद्धव्वा ॥२५५ ।। छहमि उ एगसं इंगिणिमरणं च होइ बोद्धव्वं । सत्तमए पडिमाओ पायवगमणं च नायव्वं ॥ २५६ ।। अणुपुधिविहारीणं भत्तपरिना य इंगिणीमरणं । पायवगमणं च तहा अहिगारो होह अट्ठमए ॥ २५७॥ अत्राद्योद्देशकेऽयमर्थाधिकारः, तद्यथा-असमनुज्ञानाम समनोज्ञानां वा त्रयाणां त्रिषष्ट्यधिकानां प्रावादुकशतानां विमोक्षः-परित्यागः कार्यः, तथा तदाहारोपधिशय्यातदृष्टिपरित्यागश्च, पार्श्वस्थादयः पुनश्चारित्रतपोविनयेष्वसमनोज्ञाः, यथाच्छन्दास्तु पञ्चस्वपि ज्ञानाचारादिष्वसमनोज्ञास्तेषां यथायोगं त्यागो विधेय इति १। द्वितीये तु अकल्पिकस्य-आधाकादेविमोक्षः-परित्यागः कार्यो, यदिवाऽऽधाकर्मणा कश्चिन्निमन्त्रयेत्, ततः प्रतिषेधो विधेयः, तत्प्रतिषेधे च रुष्टस्य सतः सिद्धान्तसद्भावः कथनीयो यथैवम्भूतं दानं तव मम च न गुणायेति २। तृतीये तूहेशकेऽयमर्थाधिकारः, तद्यथागोचरगतस्य यतेः शीतादिना कम्पनादिकायामङ्गचेष्टायां सत्यां गृहस्थस्येयमारेका स्याद् यथा-प्रामधम्मैरुद्वाध्यमानस्य शृङ्गारभावावेशादस्य यतेः कम्पनमित्येवं भाषिते आशङ्कितेवा तदाशङ्काव्युदासाय यथावस्थितार्थकथना क्रियत इति ३ ।। शेषेषु तूद्देशकेषु पञ्चस्वयमर्थाधिकारः, तद्यथा-उपकरणशरीराणां विमोक्षः-परित्यागस्तद्विषयः समासतो व्यासतस्तूच्यतेचतुर्थोद्देशके त्वयमाधिकारः, तद्यथा-वैहानसम्-उद्बन्धनं गार्द्धपृष्ठम्-अपरमांसादिहृदयन्यासाबृद्धादिनाऽऽत्मव्यापा-18 दनम् , एतत् प्रकारद्वयं मरणं वाच्यं ४। पञ्चमके तुग्लानता भक्तपरिज्ञा च बोद्धव्या ५। षष्ठे त्वेकत्वम्-एकत्वभावना तथेगितमरणं च बोद्धव्यं ६। सप्तमकेपु प्रतिमाः-भिक्षुप्रतिमा मासादिका वाच्याः, तथा पादपोपगमनं च ज्ञातव्यमिति७अष्टमके त्वयमर्थाधिकारः, स्तद्यथा-अनुपूर्वविहारिणां-प्रतिपालितदीर्घसंयमानां शास्त्रार्थग्रहणप्रतिपादनोत्तरकालमवसीदत्संयमाध्ययनाध्यापनक्रियाणां निष्पादितशिष्याणामुत्सर्गतः द्वादशसंवत्सरसंलेखनाक्रमसंलिखितदेहानां भक्तपरिजेङ्गित * ******* Page #235 -------------------------------------------------------------------------- ________________ 174 विमो०८ उद्देशकार ॥२६ ॥ श्रीआचा- मरणं पादपोपगमनं वा यथा भवति तथोच्यत इति गाथापञ्चकसमासार्थो, व्यासार्थस्तु प्रत्युद्देशकं वक्ष्यते । निक्षेपस्तु राङ्गवृत्तिः विधा-ओघनिष्पन्नो नामनिष्पन्नः सूत्रालापकनिष्पन्नश्चेति, तत्रौघनिष्पन्ने निक्षेपेऽध्ययनं, नामनिष्पने तु विमोक्ष इति (शी०) नाम, तत्र विमोक्षस्य निक्षेपं चिकीर्षुः नियुक्तिकार आह नामंठवणविमुक्खो दव्वे खित्ते य काल भावे य । एसो उ विमुक्खस्सा निक्खेवो छविहो होई ॥२५८॥ ॥२६॥ नामविमोक्षः स्थापनाविमोक्षो द्रव्यविमोक्षः क्षेत्रविमोक्षः कालविमोक्षो भावविमोक्षश्चेत्येवं विमोक्षस्य निक्षेपः पोटा भवतीति गाथासमासार्थः ॥ व्यासार्थप्रतिपादनाय तु सुगमनामस्थापनाव्युदासेन द्रव्यादिविमोक्षप्रतिपादनद्वारेणाह व्यविमुक्खो नियलाइएसु खित्तंमि चारयाईसुं। काले चेइयमहिमाइएसु अणघायमाईओ ॥ २५९॥ * द्रव्यविमोक्षो दूधा-आगमतो नोआगमतश्च, आगमतो ज्ञाता तत्र चानुपयुक्तः, नोआगमतस्तु ज्ञशरीरभव्यशरीरव्य|तिरिक्तो निगडादिकेषु विषयभूतेषु यो विमोक्षः स द्रव्यविमोक्षः, सुव्यत्ययेन वा पञ्चम्यर्थे सप्तमी, निगडादिभ्यो द्रव्येभ्यः सकाशाद्विमोक्षो द्रव्यविमोक्षः, अपरकारकवचनसम्भवस्तु स्वयमभ्यूह्यायोज्यः, तद्यथा-द्रव्येण द्रव्यात् सचित्ताचित्तमिश्राद्विमोक्ष इत्यादि, क्षेत्रविमोक्षस्तु यस्मिन् क्षेत्रे चारकादिके व्यवस्थितो विमुच्यते क्षेत्रदानाद्वा यस्मिन्वा क्षेत्रे व्यावर्ण्यते स क्षेत्रविमोक्षः, कालविमोक्षस्तु चैत्यमहिमादिकेतु कालेध्वनाघातादिपोषणापादितो यावन्तं कालं मुच्यते यस्मिन्वा काले व्याख्यायते सोऽभिधीयते इति गाथार्थः ॥ भावविमोक्षप्रतिपादनायाह दुविहो भावविमक्खो देसविमुक्खो य सबमुक्सोय। देसविमुक्खा साह मन्त्रविमुक्खा भवे सिद्धा॥२६०॥ RI भावविमोक्षो द्विधा-आगमतो नोआगमतश्च, आगमतो ज्ञाता तत्र चोपयुक्तो, नोआगमतस्तु द्विधा-देशतः सर्व तश्च, तत्र देशतोऽविरतसम्यग्दृष्टिनामाचकषायचतुष्कक्षयोपशमादेशविरतानामाद्याष्टकषायक्षयोपशमाद्भवति, साधूनां च द्वादशकषायक्षयोपशमात् क्षपकश्रेण्यां च यस्य यावन्मानं क्षीणं तस्य तत्क्षयाद्देशविमुक्ततेत्यतः साधवो देशविमुक्ता, भवस्थकेवलिनोऽपि भवोपनाहिसद्भावाद्देशविमुक्का एव, सर्वविमुक्ताच सिद्धा भवेयुः इति गाथार्थः ॥ ननु बन्धपूर्वकत्वान्मोक्षस्य निगडादिमोक्षवदित्याशङ्काव्यवच्छेदार्थ बन्धाभिधानपूर्वकं मोक्षमाह कम्मयव्वेहि समं संजोगो होड जो उ जीवस्स । सो बंधो नायव्यो तस्स विओगो भवे मुक्खो ॥२६१॥ कर्मद्रव्यैः' कर्मवर्गणाद्रव्यैः 'सम' सार्द्ध यः संयोगो जीवस्य सबन्धः प्रकृतिस्थित्यनुभावप्रदेशरूपो बद्धस्पृष्टनिधत्तनिकाचनावस्थश्च ज्ञातव्यः, तथैकैको ह्यात्मप्रदेशोऽनन्तानन्तैः कर्मपुद्गलैर्बद्धः, बध्यमाना अप्यनन्तानन्ता एव, शेषाणामग्रहणयोग्यत्वात् , कथं पुनरष्टप्रकार कर्म बनातीति चेत्, उच्यते, मिथ्यात्वोदयादिति, उक्तं च-"केहं गं| भंते ! जीवा अट्ट कम्मपगडीओ बंधति?, गोअमा! णाणावरणिज्जस्स कम्मस्स उदएणं दरिसणावरणिज कम्मं निअच्छन्ति, दंसणमोहणिज्जस्स कम्मस्स उदएणं मिच्छतं णियच्छन्ति, मिच्छत्तेणं उइन्नेणं एवं खलु जीवे अहकम्मपगडीओ ब अत्र कथमन्यथा ? इत्येवंरूपा. २ कथं भदन्त ! जीवा अष्टकर्मप्रकृतीबध्नन्ति ?, गौतम! ज्ञानावरणीयस्य कर्मण उदयेन दर्शनावरणीय कर्म बनन्ति (उदयते), दर्शनमोहनीयस्य कर्मण उदयेन मिथ्यात्वं बधन्ति (उदयते ), मिथ्यावेन दिवेन एवं खलु जीवोऽष्टकर्मप्रकृतीर्थधाति. श्रीआचा- धई" यदिवा-"णेहतुप्पिअगत्तस्स रेणुओ लग्गई जहा अंगे। तह रागदोसणेहालियस्स कम्मपि जीवस्स ॥१॥". रावृत्तिः |त्यादि, तस्यैवम्भूतस्याष्टप्रकारस्य कम्मेणः आस्रवनिरोधात् तपसाऽपूर्वकरणक्षपकश्रेणिप्रक्रमेण शैलेश्यवस्थायां वा योऽसौ -' (शी०) वियोग:-क्षयः स मोक्षो भवेदिति गाथार्थः ॥ अस्य च प्रधानपुरुषार्थत्वात् प्रारब्धासिधाराव्रतानुष्ठानफलत्वात् तीर्थिकैः सह विप्रतिपत्तिसद्भावाच्च यथावस्थितमव्यभिचारि मोक्षस्य स्वरूपं दर्शयितुमाह, यदिवा पूर्व कर्मवियोगोद्देशेन मोक्ष॥२१॥ स्वरूपमभिहित, साम्प्रतं जीववियोगोद्देशेन मोक्षस्वरूपं दर्शयितुमाहजीवस्स असजणिएहि चेव कम्मेहिं पुष्वषद्धस्स । सव्वविवेगो जो तेण तस्स अह इत्तिओ मुक्खो ॥ २६२ ।। जीवस्यासख्येयप्रदेशात्मकस्य स्वतोऽनन्तज्ञानस्वभावस्यात्मनैव-मिथ्यात्वाविरतिप्रमादकपाययोगपरिणतेन जनि-1 तानि-बद्धानि यानि कर्माणि तै पूर्वबद्धस्यानादिबन्धबद्धस्य प्रवाहाप्रेक्षया तेन कर्मणा 'सर्वविवेकः' सर्वाभावरूपतया यो विश्लेषस्तस्य-जन्तोः 'अथे'त्युपप्रदर्शने एतावन्मात्र एव मोक्षो नापरः परपरिकल्पितो निर्वाणप्रदीपकल्पाविक इति दिगाथार्थः॥ उक्तो भावविमोक्षा, स च यस्य भवति तस्यावश्यं भक्तपरिज्ञादिमरणत्रयान्यतरेण मरणेन भाव्य, तत्र कार्ये कारणोपचारात् तन्मरणमेव भावविमोक्षो भवतीत्येतप्रतिपादयितुमाह भत्सपरिक्षा इंगिणि पायवगमणं च होए नायब्वं । जो मरह चरिममरणं भावविमुक्खं वियाणाहि ॥२६॥ भक्तस्य परिज्ञा भक्तपरिज्ञाऽनशनमित्यर्थः, तब विविधचतुर्विधाहारनिवृत्तिमान् सप्रतिकर्मशरीरो धृतिसंहननवान् १ मेहम्रक्षितगात्रस रेणुलंगति यथाऽझे । तथा रापोरोसिमापनीवस्य । RANASAGARAAAAAAAAAAAAM + विभो. उदेशका K S GANGA ॥२१ ॥ Jall Education International Page #236 -------------------------------------------------------------------------- ________________ श्रीआचाराङ्गवृत्तिः (शी०) ॥ २६२॥ यथा समाधिर्भवेत्तथाऽनशनं प्रतिपद्यते, तथेगिते प्रदेशे मरणमिङ्गितमरणमिदं चतुर्विधाहारनिवृत्तिस्वरूपं विशिष्टसंहननवतः स्वत एवोद्वर्तनादिक्रियायुक्तस्यावगन्तव्यं, तथा परित्यक्तचतुर्विधाहारस्यैवाधिकृतचेष्टाव्यतिरेकेण चेष्टान्तरमधिकृत्यैकान्तनिष्प्रतिकर्मशरीरस्य पादपस्येवोप-सामीप्येन गमनं-वतनं पादपोपगमनमेतच्च ज्ञातव्यं भवति, यो हि भवसिद्धिकश्चरम-अन्तिमं मरणमाश्रित्य म्रियते स एतत्पूर्वोक्तत्रयान्यतरेण मरणेन बियते, नान्येन वैहानसादिना बालमरणनेत्येतच्चानन्तरोक्तं मरणं चेष्टाभेदोपाधिविशेषात् त्रैविध्यमनुभवद्भावमोक्षं विजानीहीति गाथार्थः॥ साम्प्रतमेतदेव मरणं सपराक्रमेतरभेदाद् द्विविधमिति दर्शयितुमाह-- सपरिकमे य अपरिक्कमए य वाघाय आणुपुवीए । सुत्तत्थजाणएणं समाहिमरणं तु कायव्वं ॥ २६४ ॥ | 'पराक्रमः' सामर्थ्य सह पराक्रमेण वर्तत इति सपराक्रमस्तस्मिंश्च मरणं स्यात् , तद्विपर्यये चापराक्रमे-जवाबलपरिक्षीणे तद्भक्तपरिज्ञेङ्गितमरणपादपोपगमनभेदात्रिविधमपि मरणं सपराक्रमेतरभेदात् प्रत्येकं द्वैविध्यमनुभवति, तदपि । व्याघातिमेतरभेदात् द्विधा भवेत् , तत्र व्याघातः सिंहव्याघ्रादिकृतोऽव्याघातस्तु प्रव्रज्यासूत्रार्थग्रहणादिकयाऽऽनुपूर्व्या विपक्रिममायुष्कक्षयमनुभवतो यो भवति सोऽव्याघात इहानुपूर्वीत्युक्तं, तत्र परमार्थोपक्षेपेणोपसंहरति-व्याघातेनानुपा वा सपराक्रमस्यापराक्रमस्य वा मरणे समुपस्थिते सति सूत्राथेज्ञेन कालज्ञतया समाधिमरणमेव कर्तव्यं, भक्तपरिजेङ्गितमरणपादपोपगमनानामन्यतरद् यथासमाधि विधेयं, न वेहानसादिकं वालमरणं कर्त्तव्यमिति गाथार्थः ॥ तत्र सपराक्रममरणं दृष्टान्तद्वारेण दर्शयितुमाह सपरक्कममाएसो जह मरणं होई अजवइराणं । पायवगमणं च तहा एयं सपरकर्म मरणं ॥ २६५॥ विमो०० सह पराक्रमेण वर्तत इति सपराक्रम, किं तत्?-मरणं आदिश्यते-इत्यादेशः आचार्यपारम्पर्यश्रुत्यायातो वृद्धवादो उद्देशका यमैतिह्यमाचक्षते, स आदेशो 'यथे'त्युदाहरणोपन्यासार्थः, यथैतत्तथाऽन्यदप्यनया दिशा द्रष्टव्यं, 'आर्यवैरावैरस्वामिनो यथा तेषां मरणमभूत् तथा पादपोपगमनं च, एतच्च सपराक्रमं मरणमन्यत्राप्यायोज्यमिति गाथार्थः॥ भावार्थस्तु कथानकादवसेयः, तच्च प्रसिद्धमेव यथाऽऽर्यवैरैविस्मृतकर्णाहितशृङ्गबेरैः प्रमादादवगतासन्नमृत्युभिः सपराक्रमैरेव रथावर्सशिखरिणि पादपोपगमनमकारीति । साम्प्रतमपराक्रमं दर्शयितुमाह अपरक्कममाएसो जह मरणं होइ उदहिनामाणं । पाओवगमेऽवि तहा एयं अपरकम मरणं ॥ २६६॥ नविद्यते पराक्रमः-सामर्थ्यमस्मिन्नित्यपराक्रम, किं तत् ?-मरणं, तच्च यथा जवाबलपरिक्षीणानामुदधिनाम्नाम्-आर्यसमु द्राणां मरणमभूद् अयमादेशो-दृष्टान्तो वृद्धवादायात इति, पादपोपगमनेऽपि तथैवादेशं जानीयाद् यथा पादपोपगमनेन तेषां मरणमभूदिति, एतद्-अपराक्रम मरणं यदार्यसमुद्राणां सञ्जातमेवमन्यत्राप्यायोज्यमिति गाथाऽक्षरार्थः॥ भावार्थस्तु कथानकादवसेयः, तच्चेदम्-आर्यसमुद्रा आचार्याः प्रकृतिकृशा एवासन् , पश्चाच तैर्जवाबलपरिक्षीणैः शरीरालाभमनपेक्ष्य तत्तित्यक्षुभिर्गच्छस्थैरेवानशनं विधाय प्रतिश्रयैकदेशे निर्हारिमं पादपोपगमनमकारि ॥ साम्प्रतं व्यापातिममाह वाघाइयमाएसो अवरडो हुज अन्नतरएणं । तोसलि महिसीइ हओ एयं वाघाइयं मरणं ॥ २६७॥ ॥२६॥ विशेषेणाघातो व्याघातः-सिंहादिकृतः शरीरविनाशस्तेन निवृत्तं तत्र वा भवं व्याघातिमं, कश्चित्सिंहाधन्यतरेणाप-13 राद्धो भवेद्-आरब्धो भवेत् तेन यन्मरणं तव्याघातिमं, तत्र वृद्धवादायात आदेशो-दृष्टान्तः, यथा-तोसलिनामा-1 चार्यो महिष्याऽऽरब्धश्चतुर्विधाहारपरित्यागेन मरणमभ्युपगतवान् एतद्व्याघातिमं मरणमिति गाथाऽक्षरार्थों, भावार्थस्तु कथानकादवसेयः, तच्चेदम्-तोसलिनामाचार्योऽरण्यमहिषीभिः प्रारब्धः, तोसलिदेशे वा बढयो महिष्यः सम्भवन्ति, ताभिश्च कदाचिदेकः साधुरटव्यन्तर्वारब्धः, स च ताभिः क्षुद्यमानोऽनिर्वाहमवगम्य चतुर्विधाहारं प्रत्याख्यातवा-1 निति ॥ साम्प्रतमव्याघातिमप्रतिपादनेच्छयाऽऽह| अणुपुब्विगमाएसो पव्वजासुत्तअत्थकरणं च । वीसजिओ(य)निन्तो मुक्को तिविहस्स नीयस्स ॥ २६८॥ आनुपूर्वी-क्रमस्तं गच्छतीत्यानुपूर्वीगः, कोऽसौ ?--आदेशो-वृद्धवादः, स चाय, तद्यथा-पूर्वमुत्थितस्य प्रव्रज्यादानं, ततः सूत्रकरणं पुनरर्थग्रहणं, ततस्तदुभयनिर्मातः सुपात्रनिक्षिप्तसूत्रार्थः गुदिनाऽनुज्ञातोऽभ्युद्यतो मरणत्रिकान्यतराय 'निर्यन्' निर्गच्छन् त्रिविधस्याहारोपधिशय्याख्यस्य नित्यपरिभोगान्नित्यस्य मुक्तो भवति, तत्र यद्याचार्यस्तदा शिष्यान्निपाद्याऽपरमाचार्य विधायोत्सर्गेण द्वादशसांवत्सरिक्या संलेखनया संलिख्य ततो गच्छविसर्जितो गच्छानुज्ञया स्वस्थापिताचार्यविसर्जितो वा अभ्युद्यतमरणायापराचार्यान्तिकमियात् , एवमुपाध्यायः प्रवर्तिः स्थविरो गणावच्छेदकः सामान्यसाधुर्वाऽऽचार्यविसर्जितः कृतसंलेखनापरिका भक्तपरिज्ञादिकं मरणमभ्युपेयात् , तत्रापि भावसंलेखनां कुर्यात् ॥ द्रव्यसंलेखनायां तु केवलायां दोषसम्भवादित्याहपडिचोइओ य कुविओ रणोजह तिक्ख सीयला आणा।तंयोले य विवेगो घणया जा पसाओ य॥२६॥ Page #237 -------------------------------------------------------------------------- ________________ 176 *-64-5 श्रीआचा- प्रतिचोदितः सन्नाचार्येण पुनरपि संलिखेत्येवमभिहितः 'कुपितः' क्रुद्धो यथा च राज्ञः पूर्व तीक्ष्णाज्ञा पश्चाच्छी- विमो०८ राङ्गवृत्तिः तलीभवति एवमाचार्यस्यापि, 'तम्बोले' नागवल्लीपत्रे च कुथिते शेषरक्षणाय 'विवेकः' परित्यागः कार्यः, ततः 'घ(शी०) हना' कदर्थना कार्या, तत्सहिष्णोः पश्चाद्यावत् प्रसाद इति गाथाऽक्षरार्थः, भावार्थस्तु कथानकादवसेयः, तच्चेदम्-ए उद्देशका ॥२६३॥ केन साधुना द्वादशवर्षसंलेखनयाऽऽत्मानं संलिख्य पुनरभ्युद्यतमरणायाचार्यो विज्ञप्तः, तेनाप्यभाणि-यथाऽद्यापि संलिख, ततोऽसौ कुपितः त्वगस्थिशेषामङ्गुली भङ्कत्वा दर्शयति, किमत्राशुद्धमिति ?, आचार्योऽपि येनाभिप्रायेणोक्तवाँ-1 | स्तमाविष्करोति-अत एवाशुद्धो भवान्, यतो वचनसमनन्तरमेवाङ्गलीभङ्गद्वारेण भावाशुद्धतामाविष्कृतवानित्युक्त्वाssचार्यस्तत्प्रतिबोधनाय दृष्टान्तं दर्शयति, यथा-कस्यचिद्राज्ञो नित्यं निष्पन्दिनी लोचने, ते च स्ववैद्योपन्यस्तानुष्ठानवतोऽपि न स्वस्थतामियातां, पुनरागन्तुकेन वैद्यनाभिहितः-स्वस्थीकरोमि भवन्तं यदि मुहूर्त वेदनां तितिक्षसे वेदनार्तश्च न मां घातयसीति, राज्ञा चाभ्युपगतं, अञ्जनप्रक्षेपानन्तरोद्भूततीव्रवेदनार्तेनापगते ममाक्षिणी इत्येवंवादिना व्यापादयितुमारेभे, ततो राज्ञस्तीक्ष्णाज्ञा, यतश्च पूर्वमव्यापादनमभ्युपगतमतः शीतलेति, मुहूर्ताच्चापगतवेदनः पटुनयनश्च पूजितवैद्यो मुमुदे राजेति, एवमाचार्यस्यापि तीक्ष्णा प्रतिचोदनादिकाऽऽज्ञा परमार्थतस्तु शीतलेति, यदि पुनरेवं कथितेऽपि नोपशाम्यति ततः शेषसंरक्षणार्थ विकृतनागवल्लीपत्रस्येव विवेकः क्रियते, अथाचार्योपदेशं प्रतिपद्यते ततो गच्छ एव तिछतो घटना दुर्वचनादिभिः कदर्थना क्रियते, यदि च तथापि न ज्वलति ततः शुद्ध इतिकृत्वाऽनशनदानेन प्रतिजागरणेन च प्रसादः क्रियत इति ॥ किम्भूतः पुनः कियन्तं वा कालं कथं वाऽऽत्मानं संलिखेदित्येतत् हृदि व्यवस्थाप्याह-14 निप्फाईया य सीसा सउणी जह अंडगं पयत्तेणं । बारससंवच्छरियं सो संलेहं अह करेइ ॥२७॥ चत्तारि विचित्ताइं विगईनिजूहियाई चत्तारि । संवच्छरे य दुन्नि उ एगंतरियं तु आयामं ॥ २७१ ॥ नाइविगिट्ठो उ तवो छम्मासे परिमियं तु आयामं । अन्नेवि य छम्मासे होइ विगिटुं तवोकम्मं ॥२७२॥ वासं कोडीसहियं आयामं काउ आणुपुवीए । गिरिकंदरंमि गंतुं पायवगमणं अह करेइ ॥२७३ ।। सूत्रार्थतदुभयैः स्वशिष्याः प्रातीच्छका वा 'निष्पादिता' योग्यतामापादिताः शकुनिनेवाण्डक प्रयत्नेन, ततोऽसौ | * अथ' अनन्तरं द्वादशसांवत्सरिकी संलेखनां करोति, तद्यथा-चत्वारि वर्षाणि 'विचित्राणि' विचित्रतपोऽनुष्ठानवन्ति भवन्ति, चतुर्थषष्ठाष्टमदशमद्वादशादिके कृते पारणकं सविकृतिकमन्यथा वेति, पञ्चमादारभ्य संवत्सरादपराणि चत्वारि | वर्षाणि निर्विकृतिकमेव पारणकमिति, नवमदशमसंवत्सरद्वयं त्वेकान्तरितमाचाम्लमेकस्मिन्नहनि चतुर्थमपरेधुराचा म्लेन पारणकमिति, तत एकादशसंवत्सरं द्विधा विधत्ते-तत्राद्यं षण्मासं नातिविकृष्टं तपः करोति, चतुर्थ षष्ठं वा 3 विधाय परिमितेनाचाम्लेन पारणकं विधत्ते, न्यूनोदरतां करोतीत्यर्थः, अपरषण्मासं तु विकृष्टतपश्चरणवतः पूर्वोक्त मेव पारणकं, द्वादशं तु संवत्सरं कोटीसहितमाचाम्लं करोति, प्रतिदिनमाचाम्लेन भुते, आचाम्लस्य कोव्याः कोटिं मीलयत्यतः कोटीसहितमित्युक्तं, चतुर्मासावशेषे तु संवत्सरे तैलगण्डूषानस्खलितनमस्काराद्यध्ययनायापगतवातमुखय प्रचारार्थ पौनःपुन्येन करोतीति, तदेवमनयाऽऽनुपूर्त्या सर्व विधाय सति सामर्थ्य गुरुणाऽनुज्ञातो गिरिकन्दरं | गत्वा स्थण्डिलं प्रत्युपेक्ष्य 'अथ' अनन्तरं पादपोपगमनं करोति, इङ्गितमरणं वा भक्तप्रत्याख्यानं वा यथासमाधि श्रीआचा- विधत्त इति गाथाचतुष्टयार्थः॥ अनया च द्वादशसंवत्सरसंलेखनाऽऽनुपूर्व्या क्रमेण आहारं परितन कुर्वत आहाराभिला- विमो०८ राङ्गवृत्तिः पोच्छेदो भवतीत्येतद्गाथाद्वयेन दर्शयितुमाह उद्देशकः१ (शी०) कह नाम सो तवोकम्मपंडिओ जो न निचुजुत्तप्पा । लहुवित्तीपरिक्खेवं बच्चइ जेमंतओ व ? ।। २७४ ॥ आहारेण विरहिओ अप्पाहारो य संवरनिमित्तं । हासतो हासंतो एवाहारं निरंभिज्जा ॥ २७५॥ ॥२६४॥ कथं नामासौ तपःकर्मणि पण्डितः स्यात् ?, यो न नित्यमुधुक्तात्मा सन् वर्त्तनं वृत्तिः-द्वात्रिंशत्कवलपरिमाणलक्षणा तस्याः परिक्षेपः-संक्षेपो वृत्तिपरिक्षेपः लघुर्वृत्तिपरिक्षेपोऽस्येति लघुवृत्तिपरिक्षेपः तद्भावं यो भुञ्जान एव न व्रजति | कथमसौ तपःकर्मणि पण्डितः स्यात् ?, तथाऽऽहारेण विरहितो द्वित्रान् पञ्चषान् वा वासरान् स्थित्वा पुनः पारयति तत्राप्यल्पाहारोऽसौ भवति, किमर्थ ?–'संवरनिमित्तम्' अनशननिमित्तं, एवमसावुपवासैः प्रतिपारणकमल्पाहारतया च हासयन् हासयन्नाहारमुक्तविधिना पश्चान्निरुन्ध्याद्-भक्तप्रत्याख्यानं कुर्यादिति गाथाद्वयार्थः॥ उक्तो नामनिष्पनो निक्षेपस्तनियुक्तिश्च, साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं तच्चेदम् से बेमि समणुन्नस्स वा असमणुन्नस्स वा असणं वा पाणं वा खाइमं वा साइमं वा वत्थं वा पडिग्गहं वा कंबलं वा पायपुंच्छणं वा नो पादेजा नो निमंतिजा नो कुज्जा ॥२६४॥ वेयावडियं परं आढायमाणे तिबेमि (सू० १९७) BREASINESSORRECR+RACCA कष्ट CACACTRICA Jain Education Interational Page #238 -------------------------------------------------------------------------- ________________ 177 सोऽहं ब्रवीमि योऽहं भगवतः सकाशात् ज्ञातज्ञेय इति, किं तद्रवीमि -वक्ष्यमाणं, तद्यथा-'समनोज्ञस्य वा' दावाशब्द उत्तरापेक्षया पक्षान्तरोद्योतकः, समनोज्ञो दृष्टितो लिङ्गतो न तु भोजनादिभिः तस्य, तद्विपरीतस्त्वसमनोज्ञः शाक्यादिस्तस्य वा, अश्यत इत्यशनं-शाल्योदनादि, पीयत इति पानं-द्राक्षापानकादि, खाद्यत इति खादिम-नालिकेरादि, स्वाद्यत इति स्वादिम-कर्पूरलवङ्गादि, तथा वस्त्रं वा पात्रं वा पतनहं वा कम्बलं वा पादपुञ्छनं वा, नो प्रदद्यात्-प्रासुकमप्रासुकं वा तदन्येषां कुशीलानामुपभोगाय नो वितरेत, नापि दानार्थ निमन्त्रयेत्, न च तेषां वैया वृत्त्यं कुर्यात्, परम्-अत्यर्थमाद्रियमाण इति, अत्यर्थमादरवान्न तेभ्यः किमपि दद्यात् नापि तानामन्त्रयेत् न च ४ तेषां वैयावृत्त्यमुच्चावचं कुर्यादिति, ब्रवीमीत्यधिकारपरिसमाप्तौ ॥ एतच्च वक्ष्यमाणमहं ब्रवीमीत्याह धुवं चेयं जाणिज्जा असणं वा जाव पायपुंछणं वा लभिया नो लभिया भुंजिया नो भुजिया पंथं विउत्ता विउक्कम्म विभत्तं धम्मं जोसेमाणे समेमाणे चलेमाणे पाइजा वा निमंतिज वा कुजा वेयावडियं परं अणाढायमाणे तिबेमि (सू० १९८) ते हि शाक्यादयः कुशीला अशनादिकमुपदश्वं ब्रयुः, यथा-ध्रुवं चैतजानीयात्-नित्यमस्मदावसथे भवति लभ्यते वाऽतो भवद्भिरेतदशनादिकमन्यत्र लब्ध्वावाऽलब्ध्वा वा भुक्त्वा वाऽभुक्त्वा वा अस्मद्धृतयेऽवश्यमागन्तव्यं, अलब्धे श्रीआचाराङ्गवृत्तिः विमो०८ उद्देशकः१ (शी०) ॥२६५॥ ॥२६५॥ लाभाय लब्धेऽपि विशेषाय भुक्ते पुनः पुनर्मोजनायाभुक्तेऽपि प्रथमालिकार्थमस्मद्धृतये यथाकथञ्चिदागन्तव्यं, यद्यथा वा भवतां कल्पनीयं भवति तत्तथा दास्याम इति, अनुपथ एवास्मदावसथो भवतां वर्तते, अन्यथाऽप्यस्मत्कृते पन्थानं व्यावापि वक्रपथेनाप्यागन्तव्यमपक्रम्य वाऽन्यगृहाणि समागन्तव्यं, नात्रागमने खेदो विधेयः, किम्भूतोऽसौ शाक्यादिरिति दर्शयति-'विभक्तं' पृथग्भूतं धर्म 'जुषन्' आचरन् , एतच्च कदाचित्प्रतिश्रयमध्येन 'समेमाणे त्ति समागच्छन् तथा 'चलेमाणे'त्ति गच्छन् ब्रूयाद् यदिवाऽशनादि प्रदद्यात् अशनादिदानेन वा निमन्त्रयदन्यद्वा प्रश्रयवद्वैयावृत्त्यं कुर्यात् , तस्य कुशीलस्य नाभ्युपेयात् न तेन सह संस्तवमपि कुर्यात् , कथं परम्-अत्यर्थमनाद्रियमाणः-अनादरवान्, एवं हि दर्शनशुद्धिर्भवतीति ब्रवीमीत्येतत्पूर्वोक्तं ॥ यदि वैतद्वक्ष्यमाणमित्याह इहमेगेसिं आयारगोयरे नो सुनिसंते भवति ते इह आरंभट्ठी अणुवयमाणा हण पाणे घायमाणा हणओ यावि समणुजाणमाणा अदुवा अदिन्नमाययंति अदुवा वायाउ विउज्जंति, तंजहा-अत्थि लोए नत्थि लोए धुवे लोए अधुवे लोए साइए लोए अणाइए लोए सपज्जवसिए लोए अपज्जवसिए लोए सुकडेत्ति वा दुक्कडेत्ति वा कल्लाणेत्ति वा पावेत्ति वा साहुत्ति वा असाहुत्ति वा सिद्धित्ति वा असिद्धिसि वा निरएत्ति वा अनिरएत्ति वा, जमिणं विप्पडिवन्ना मामगं धम्म पन्नवेमाणा इत्थवि जा णह अकस्मात् एवं तेसिं नो सुयक्खाए धम्मे नो सुपन्नत्ते धम्मे भवइ (सू० १९९) 'इह' अस्मिन्मनुष्यलोके 'एकेषां' पुरस्कृताशुभकर्मविपाकानामाचरणमाचारो-मोक्षार्थमनुष्ठानविशेपस्तस्य गोचरो| विषयः नो सुष्टु निशान्तः-परिचितो भवति, ते चापरिणताचारगोचरा यथाभूताः स्युः तथा दर्शयितुमाह-'ते' अनधीताचारगोचरा भिक्षाचर्याऽस्नानस्वेदमलपरीपहतर्जिताः सुखविहारिभिः शाक्यादिभिरात्मसात्परिणामिताः 'इह' मनुष्यलोके आरम्भार्थिनो भवन्ति, ते वा शाक्यादयोऽन्ये वा कुशीलाः सावद्यारम्भार्थिनः, तथा विहारारामतडागकूपकरणोदेशिकभोजनादिभिर्धर्म वदन्तोऽनुवदन्तः, तथा जहि प्राणिन इत्येवमपरैर्घातयन्तो नतश्चापि समनुजानन्तः, अथवा अदत्तं परकीयं द्रव्यमगणितविपाकास्तिरोहितशुभाध्यवसायाः 'आददति' गृह्णन्तीति, किं च-तत्र प्रथमतृतीयव्रते अ-1 ल्पवक्तव्यत्वात् पूर्व प्रतिपाद्य ततो वहुतरवक्तव्यत्वात् द्वितीयव्रतोपन्यास इति, 'अथवेति' पूर्वस्मात् पक्षान्तरोपक्षेपकः, तद्यथा अदत्तं गृह्णन्त्यथवा वाचो विविधं-नानाप्रकारा युञ्जन्ति, 'तद्यथे'त्युपक्षेपार्थः, अस्ति 'लोकः' स्थावरजङ्गमात्मकः, तत्र नवखण्डा पृथ्वी सप्तद्वीपा वसुन्धरेति वा, अपरेषां तु ब्रह्माण्डान्तर्वर्ती, अपरेषां तु प्रभूतान्येवम्भूतानि ब्रह्माण्डान्युदकमध्ये प्लवमानानि संतिष्ठन्ते, तथा सन्ति जीवाः स्वकृतफलभुजः, अस्ति परलोकः, स्तो बन्धमोक्षौ, सन्ति पञ्च महाभूतानि इत्यादि, तथाऽपरे चार्वाका आहुः-नास्ति लोको मायेन्द्रजालस्वप्रकल्पमेवैतत्सर्वं, तथा ह्यविचारितरमणी Page #239 -------------------------------------------------------------------------- ________________ 178 R-5--- -- विनाशयोः, असतो"" इत्यादि, तथा साइतकानि शरीराणि, विषाश्चिन्त्यन्ते, ॥२६ श्रीआचा- यतया भूताभ्युपगमोऽपि तेषामतो नास्ति परलोकानुयायी जीवो, न स्तः शुभाशुभे, किण्वादिभ्यो मदशक्तिवद्भूतेभ्य विमोद राङ्गवृत्तिः एव चैतन्यमित्यादिना सर्व मायाकारगन्धर्वनगरतुल्यम् , उपपत्त्यक्षमत्वादिति, उक्तं च-“यथा यथाऽर्थाश्चिन्त्यन्ते, (शी०) विविच्यन्ते तथा तथा । यद्येतत्स्वयमर्थेभ्यो, रोचते तत्र के वयम् ? ॥१॥ भौतिकानि शरीराणि, विषयाः करणानि 31 न । तथापि मन्दैरन्यस्य, तत्त्वं समुपदिश्यते ॥ २ ॥” इत्यादि, तथा साङ्ख्यादय आहुः-'ध्रुवो' नित्यो लोकः, ॥२६६॥ आविर्भावतिरोभावमात्रत्वादुसादविनाशयोः, असतोऽनुत्पादात् सतश्चाविनाशात्, यदिवा 'धुवः' निश्चलः, सरिसमुद्रभूभूधराम्राणां निश्चलत्वात् , शाक्यादयस्त्वाहुः-अधुवो लोकोऽनित्यः, प्रतिक्षणं विशरारुस्वभावत्वात् , विनाशतोरभावात् नित्यस्य च क्रमयोगपद्याभ्यामर्थक्रियायामसामर्थ्यात् , यदिवा 'अध्रुवः' चलः, तथाहि-भूगोलः केषाचिन्मतेन नित्य चलन्नेवास्ते, आदित्यस्तु व्यवस्थित एत्र, तत्रादित्यमण्डलं दूरत्वाद्ये पूर्वतः पश्यन्ति तेषामादित्योदयः आदित्यमण्डलाधो व्यवस्थितानां मध्याह्नः ये तु दूरातिक्रान्तत्वान्न पश्यन्ति तेषामस्तमित इति, अन्ये पुनः सादिको लोक इति प्रतिपन्नाः, तथा चाहुः-"आसीदिदं तमोभूतमप्रज्ञातमलक्षणम् । अप्रतय॑मविज्ञेयं, प्रसुप्तमिव सर्वतः । ॥१॥ तस्मिन्नेकार्णवीभूते, नष्टस्थावरजङ्गमे । नष्टामरनरे चैव, प्रनष्टोरगराक्षसे ॥२॥ केवलं गहरीभूते, महाभूतविवजिते । अचिन्त्यात्मा विभुस्तत्र, शयानस्तप्यते तपः॥ ३ ॥ तस्य तत्र शयानस्य, नाभेः पद्मं विनिर्गतम् । तरुणरविमण्डलनिभं, हृद्यं काञ्चनकर्णिकम् ॥ ४॥ तस्मिन् पझे तु भगवान् दण्डी यज्ञोपवीतसंयुक्तः । ब्रह्मा तत्रोत्पन्नस्तेन जग मातरः सृष्टाः ॥ ५॥ अदितिः सुरसङ्घानां दितिरसुराणां मनुर्मनुष्याणाम् । विनता विहङ्गमानां माता विश्वप्रकाराहाणाम् ॥ ६॥ कद्रूः सरीसृपाणां सुलसा माता तु नागजातीनाम् । सुरभिश्चतुष्पदानामिला पुनः सर्वबीजानाम् ॥ ७॥" इत्यादि, अपरे तु पुनरनादिको लोक इत्येवं प्रतिपन्नाः, यथा शाक्या एवमाहुः-अनवदग्रोऽयं भिक्षवः! संसारः, पूर्वा च कोटी न प्रज्ञायते, अविद्या निरावरणानां सत्त्वानां न विद्यते, न च सत्त्वोत्पाद इति, तथा सपर्यवसितो लोको, जगत्प्रलये सर्वस्य विनाशसद्भावात् , तथाऽपर्यवसितो लोकः, सतः आत्यन्तिकविनाशासम्भवात् , 'न कदाचिदनीदर्श जगदिति वचनात् , तत्र येषां सादिकस्तेषां सपर्यवसितो येषां त्वनादिकस्तेषामपर्यवसित इति, केषाश्चित्तूभयमपीति, तथा चोक्तम्-"द्वावेव पुरुषौ लोके, क्षरश्चाक्षर एव च । क्षरः सर्वाणि भूतानि, कूटस्थोऽक्षर उच्यते ॥१॥" इत्यादि, तदेवं परमार्थमजानाना अस्तीत्याद्यभ्युपगमेन लोकं विवदमानाः नानाभूता वाचो नियुञ्जन्ति, तथाऽऽत्मानमपि प्रति विवदन्ते, तद्यथा-सुष्टु कृतं सुकृतमिति वा दुष्कृतमिति वेत्येवं क्रियावादिनः संप्रतिपद्यन्ते, तथा सुष्ठ कृतं यत् सर्वसङ्गपरित्यागतो महानतमग्राहि, तथाऽपरे दुष्कृतं भवता यदसौ मुग्धमृगलोचना पुत्रमनुत्पाद्योज्झितेति, तथा य एव कश्चित्प्रत्रज्योद्यतः कल्याण इत्येवमभिहितः स एवापरेण पाखण्डिकविप्रलब्धः क्लीबोऽयं गृहाश्रमपालनासमर्थोऽनपत्यः पाप इत्येवमभिधीयते, तथा साधुरिति वा असाधुरिति वा स्वमतिविकल्पितरुचिभिरभिधीयते, तथा सिद्धिरिति वा असिद्धिरिति वा नरक इति वा अनरक इति वा, एवमन्यदप्याश्रित्य स्वाग्रहग्रहिणो विवदन्त इति दर्शयति, 'यदिदं विप्रतिपन्ना' यत्पूर्वोक्तं लोकादिकं तदिदमाश्रित्य विविधं प्रतिपन्ना विप्रतिपन्नाः, तथा चोक्तम्-"इच्छंति कृत्रिमं सृष्टिवा दिनः सर्वमेव मितिलिङ्गम् । कृत्स्नं लोकं माहेश्वरादयः सादिपर्यन्तम् ॥ १॥ नारीश्वरजं केचित् केचित्सोमाग्निसम्भवं श्रीआचा- लोकम् । द्रव्यादिपडिकल्पं जगदेतत्केचिदिच्छन्ति ॥२॥ ईश्वरप्रेरितं केचित्केचिद्ब्रह्मकृतं जगत् । अव्यक्तप्रभवं सर्व, विमो०८ राङ्गवृत्तिः विश्वमिच्छन्ति कापिलाः ॥ ३ ॥ यादृच्छिकमिदं सर्व, केचिद्भूतविकारजम् । केचिच्चानेकरूपं तु, बहुधा संप्रधाविताः (शी०) ॥४॥” इत्यादि, तदेवमनवगाहितस्याद्वादोदन्वतामेकांशावलम्बिनां मतिभेदाः प्रादुष्ष्यन्ति, तदुक्तम्-"लोकक्रिया उद्देशकः१ VIssत्मतत्त्वे विवदन्ते वादिनो विभिन्नार्थम् । अविदितपूर्व येषां स्याद्वादविनिश्चितं तत्त्वम् ॥१॥" येषां तु पुनः स्याद्वादमतं । ।।२६७॥ निश्चितं तेपामस्तित्वनास्तित्वादेरर्थस्य नयाभिप्रायेण कथञ्चिदाश्रयणात् विवादाभाव एवेति, अत्र च बहु वक्तव्यं तत नो|च्यते, ग्रन्थविस्तरभयाद्, अन्यत्र च सूत्रकृतादौ विस्तरेण सुविहितत्वादिति । ते च विवदन्तः परस्परतो विप्रतिपन्नाः 'मामकम्' इत्यात्मीयं धर्म प्रज्ञापयन्तः स्वतो नष्टाः परानपि नाशयन्ति, तथाहि केचित्सुखेन धर्ममिच्छन्ति अपरे दुःखेनान्ये स्नानादिनेति, तथा मामक एवैको धम्मो मोक्षायानिर्वाच्यश्च नापर इत्येवं वदन्तोऽपुष्टधर्माणोऽविदितपरमाथान् प्रतारयन्ति, तेषामुत्तरं दर्शयति-'अत्रापि' अस्ति लोको नास्ति वेत्यादौ जानीत यूयम् 'अकस्मादिति मागधदेशे आगोपालाङ्गनादिना संस्कृतस्यैवोच्चारणादिहापि तथैवोच्चारित इति, कस्मादिति हेतुर्न कस्मादकस्माद् हेतोरभावादित्यर्थः, तत्रास्ति लोक इत्युक्तेऽत्राप्येवं जानीत यथा न भवत्येवमकस्माद्, हेतोरभावादिति, तथाहि-योकान्तेनैव लोकोऽस्ति । ततोऽस्तिना सह समानाधिकरण्याद्यदस्ति तल्लोकः स्याद् एवं च तत्प्रतिपक्षोऽप्यलोकोऽस्तीतिकृत्वा लोक एवालोकः स्याद्, व्याप्यसद्भावे व्यापकस्यापि सद्भावादलोकाभावः, तदभावे च तत्प्रतिपक्षभूतस्य लोकस्य प्रागेवाभावः सर्वगतत्वं ॥२६७॥ वा लोकस्य स्यादिति, अथवा लोकोऽस्ति, न च लोको भवति, लोकोऽपि नामास्ति, न च लोकोऽलोकाभाव इत्येवं BAS Page #240 -------------------------------------------------------------------------- ________________ ' 179 । AA%%ARACHAR विमो०० उद्देशका स्याद्, अनिष्टं चैतत् , किं च-अस्तेर्व्यापकत्वे लोकस्य घटपटादेरपि लोकत्वप्राप्तिः, व्याप्यस्य व्यापकसद्भावनान्तरीयकत्वात् , किं च-अस्ति लोकः इत्येषापि प्रतिज्ञा लोक इतिकृत्वा हेतोरप्यस्तित्वात्, प्रतिज्ञाहेत्वोरेकत्वावाप्तिः, तदेकत्वे हेत्वभावः, तदभावे किं केन सिद्ध्यतीति?, उतास्तित्वादन्यो लोक इत्येवं च प्रतिज्ञाहानिः स्यात् , तदेवमेकान्तेनैव लोकास्तित्वेऽभ्युपगम्यमाने हेत्वभावः प्रदर्शितः, एवं नास्तित्वप्रतिज्ञायामपि वाच्यं, तथाहि-नास्ति लोक इति ब्रुवन् वाच्यःकिं भवानस्त्युत नेति?, यद्यस्ति किं लोकान्तर्वी न वेति, यदि लोकान्तर्गतः कथं नास्ति लोक इति ब्रवीषि?, अथ बहिर्भूतस्ततः खरविषाणवदसद्भूत एवेति कस्य मयोत्तरं दातव्यम् , इत्यनया दिशैकान्तवादिनः स्वयमभ्यूह्य प्रतिक्षेप्तव्या इति, ‘एव' मिति यथाऽस्तित्वनास्तित्ववादस्तेषामाकस्मिको-नियुक्तिकः, एवं धुवाध्रुवादयोऽपि वादा नियुक्तिका एवेति, अस्माकं तु स्याद्वादवादिनां कथञ्चिदभ्युपगमान्न यथोक्तदोषानुषङ्गो, यतः स्वपरसत्ताव्युदासोपादानापाद्यं हि वस्तुनो वस्तुत्वम् , अतः स्वद्रव्यक्षेत्रकालस्वभावतोऽस्ति परद्रव्यादिचतुष्टयान्नास्तीति, उक्तं च-"सदेव सर्व को नेच्छेत् , स्वरूपादिचतुष्टयात्? । असदेव विपर्यासान्न चेन्न व्यवतिष्ठते ॥१॥” इत्यादि, अलमतिप्रसङ्गेनाक्षरगमनिकार्थत्वात् प्रयासस्य, एवं ध्रुवाधुवादिष्वपि पञ्चावयवेन दशावयवेन वाऽन्यथा वैकान्तपक्षं विक्षिप्य स्याद्वादपक्षोऽभ्यूह्यायोज्य इति । साम्प्रतमुपसंहरति एवं' उक्तनीत्या तेषामेकान्तवादिनां न स्वाख्यातो धर्मो भवति, नापि शास्त्रप्रणयनेन सुप्रज्ञापितो भवति ॥ किं स्वमनीषिकया भवतेदमभिधीयते ?, नेत्याह-यदिवा किम्भूतस्तर्हि सुप्रज्ञापितो धर्मो भवतीत्याह से जहेयं भगवया पवेड्यं आसुपन्नेण जाणया पासया अदुवा गुत्ती वओगोयरस्स श्रीआचा- त्तिबेमि सव्वत्थ संमयं पावं, तमेव उवाइक्वम्म एस महं विवेगे वियाहिए, गामे वा राङ्गवृत्तिः अदुवा रणे नेव गामे नेव रणे धम्ममायाणह पवेइयं माहणेण मइमया, जामा (शी०) तिन्नि उदाहिया जेसु इमे आयरिया संबुज्झमाणा समुट्ठिया, जे णिव्वुया पावेहिं ॥२६८॥ कम्मेहिं अणियाणा ते वियाहिया (सू० २००) तद्यथा 'इदं' स्याद्वादरूपं वस्तुनो लक्षणं समस्तव्यवहारानुयायि कचिदप्यप्रतिहतं 'भगवता' श्रीवर्द्धमानस्वामिना प्रवेदितम्, एतद्वाऽनन्तरोक्तं भगवता प्रवेदितमिति, किम्भूतेनेति दर्शयति-आशुप्रज्ञेन, निरावरणत्वात् सततोपयुकेनेत्यर्थः, किं योगपद्येन ?, नेति दर्शयति-'जानता' ज्ञानोपयुक्तेन, तथा 'पश्यता' दर्शनोपयुक्तेनैतत्प्रवेदितं, यथा नैपामेकान्तवादिनां धर्मः स्वाख्यातो भवति, अथवा गुप्तिर्वाग्गोचरस्य-भाषासमितिः कार्येत्येतत्प्रवेदितं भगवता, यदिवा अस्ति नास्ति ध्रुवाधुवादिवादिनां वादायोत्थितानां त्रयाणां त्रिषष्ट्याधिकानां प्रावादुकशतानां वादलब्धिमतां प्रतिज्ञाहेतुदृष्टान्तोपन्यासद्वारेण तदुपन्यस्तदूषणोपन्यासेन च तत्पराजयापादनतः सम्यगुत्तरं देयम्, अथवा गुप्तिाग्गोचरस्य विधेयेत्येतदहं ब्रवीमि, वक्ष्यमाणं चेत्याह-तान् वादिनो वादायोत्थितानेवं ब्रूयाद्-यथा भवतां सर्वेपामपि पृथिव्यप्तेजोवायुवनस्पत्यारम्भ' कृतकारितानुमतिभिरनुज्ञातोऽतः सर्वत्र ‘सम्मतम्' अभिप्रेतमप्रतिषिद्धं 'पाप' पापानुष्ठानं, मम तु नैतत्सम्मतमित्येतदर्शयितुमाह-तदेव' एतत्पापानुष्ठानमुप-सामीप्येनातिक्रम्य-अतिलध्य यतोऽहं व्यवस्थि तोऽत एप मम विवेको व्याख्यातः, तत्कथमहं सर्वाप्रतिषिद्धास्रवद्वारैः संभाषणमपि करिये ?, आस्ता ताबद्वाद इत्येएवमसमनुज्ञविवेकं करोतीति, अत्राह चोदकः-कथं तीर्थकाः सम्मतपापा अज्ञानिनो मिथ्यादृष्टयोऽचरित्रिणोऽतप स्विनो वेति ?, तथाहि-तेऽप्यकृष्टभूमिवनयासिनो मूलकन्दाहारा वृक्षादिनिवासिनश्चेति, अत्राहाचार्यः-नारण्यवासादिना धर्मः, अपि तु जीवाजीवपरिज्ञानात् तत्पूर्वकानुष्ठानाच्च, तच्च तेषां नास्तीत्यतोऽसमनोज्ञास्ते इति । किं च-सदसद्विवेकिनो हि धर्मः, स च ग्रामे वा स्यात् अथवाऽरण्ये, नैवाधारो ग्रामो नैवारण्यं धर्मनिमित्तं, यतो भगवता न वसिममितरद्वाऽऽश्रित्य धर्मः प्रवेदितः, अपि तु जीवादितत्त्वपरिज्ञानात् सम्यगनुष्ठानाच्च, अतस्तं धर्ममाजानीत 'प्रवेदितं' कथितं 'माहणेण'त्ति भगवता, किम्भूतेन ?-'मतिमता' मनन-सर्वपदार्थपरिज्ञानं मतिस्तद्वता मतिमता केवलिनेत्यर्थः। किंभूतो धर्मः प्रवेदित इत्याह-'यामा' व्रतविशेषाः त्रय उदाहृताः, तद्यथा-प्राणातिपातो मृपावादः परिग्रहश्चेति, अदत्तादानमैथुनयोः परिग्रह एवान्तर्भावात् त्रयग्रहणं, यदिवा यामा-वयोविशेपाः, तद्यथा-अष्टवर्षादात्रिंशतः प्रथमस्तत ऊर्द्धमाषप्टेः द्वितीयस्तत ऊर्द्ध तृतीय इति अतिबालवृद्धयोगुंदासो, यदिवा यम्यते-उपरम्यते संसारभ्रमणादेभिरिति यामाः-ज्ञानदर्शनचारित्राणीति ते 'उदाहृता' व्याख्याताः, यदि नामैवं ततः किमित्याह-'येषु' अवस्थाविशेषेषु ज्ञानादिषु वा इमे देशार्या अपाकृतहेयधर्मा वा सम्बुध्यमानाः सन्तः समुत्थिताः, के ?-ये 'निवृताः' क्रोद्याद्यपगमेन शीतीभूताः पापेषु कर्मसु 'अनिदाना' निदानरहिताः ते 'व्याख्याताः' प्रतिपादिता इति ॥ क्व च पुनः पापकर्मस्वनिदाना इत्यत आह २६८।। ..NAL Jain Education Interational Page #241 -------------------------------------------------------------------------- ________________ श्रीआचारामवृत्तिः (शी०) ॥२६९॥ विमो०८ उद्देशकार X430X4X4X*********** 180 उर्ल अहं तिरियं दिसासु सव्वओ सव्वावति च णं पाडियकं जीवहिं कम्मसमारम्भे णं तं परिन्नाय मेहावी नेव सयं एएहिं काएहिं दंडं समारंभिजा नेवन्ने एएहिं काएहिं दंड समारंभाविजा नेवन्ने एएहिं काएहिं दंडं समारंभंतेऽवि समणुजाणेजा जेवऽन्ने एएहिं काएहिं दंडं समारंभंति तेसिंपि वयं लज्जामो तं परिन्नाय मेहावी तं वा दंडं अन्नं वा नो दंडभी दंडं समारंभिजासि त्तिवेमि (सू० २०१)॥ विमोक्षाध्ययनो देशकः ८-१॥ ऊर्दूमधस्तिर्यग्दिक्षु 'सर्वतः' सर्वैः प्रकारैः सर्वा याः काश्चन दिशः चशब्दादनुदिशश्च 'णम्' इति वाक्यालङ्कारे 'प्रत्येक जीवेषु' एकेन्द्रियसूक्ष्मेतरादिकेषु यः कर्मसमारम्भः-जीवानुद्दिश्य य उपमर्दरूपः क्रियासमारम्भः 'णम्' इति वाक्यालङ्कारे तं कर्मसमारम्भं ज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यानपरिज्ञया प्रत्याचक्षीत, कोऽसौ ?-'मेधावी' मर्यादाव्यवस्थित इति, कथं प्रत्याचक्षीतेत्याह-नैव स्वयमात्मना 'एतेषु' चतुर्दशभूतग्रामावस्थितेषु 'कायेषु' पृथिवीकायादिषु 'दण्डम्' उपमर्द समारभेत, न चापरेण समारम्भयेत्, नैवान्यान् समारभमाणान् समनुजानीयात् , ये चान्ये दण्डं समारभन्ते, सुव्यत्ययेन तृतीयार्थे षष्ठी, तैरपि वयं लज्जाम इत्येवं कृताध्यवसायः सन् तज्जीवेषु कर्मसमारम्भं महतेऽनर्थाय 'परिज्ञाय' ज्ञात्वा 'मेधावी' मर्यादावान्, तथा पूर्वोक्तं दण्डमन्यद्वा मृषावादादिकं दण्डाद्विभेतीति दण्डभीः सन् नो 'दण्ड || प्राण्युपमर्दादिकं समारभेथाः, करणत्रिकयोगत्रिकेण परिहरेदिति, इतिरधिकारपरिसमाप्तौ ब्रवीमीति पूर्ववत् । विमोक्षा-| ध्ययने प्रथमोद्देशक इति ॥ ॥२६९॥ श्रीआचाराङ्गवृत्तिः (शी०) **SAASAASAAS 24240SXXX***NA*** उक्तः प्रथमोद्देशकः, साम्प्रतं द्वितीय आरभ्यते, अस्य चायमभिसम्बन्धः, इहानन्तरोद्देशकेऽनघसंयमप्रतिपालनाय कुशीलपरित्यागोऽभिहितः, स चैतावताऽकल्पनीयपरित्यागमृते न सम्पूर्णतामियाद् अतोऽकल्पनीयपरित्यागार्थमिदमुपक्रम्यत इत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्यादिसूत्रम् से भिक्खू परिकमिज वा चिंट्रिज वा निसीइज्ज वा तुहिज वा सुसाणंसि वा सुनागारंसि वा गिरिगुहंसि वा रुक्खमूलंसि वा कुंभाराययणंसि वा हुरत्था वा कहिंचि विहरमाणं तं भिक्खु उवसंकमित्तु गाहावई बूया-आउसंतो समणा! अहं खलु तव अट्टाए असणं वा पाणं वा खाइमं वा साइमं का वत्थं वा पडिग्गहं वा कंबलं वा पाचपुच्छणं का पाणाइं भूयाई जीवाई सत्ताई समास्भ समुदिस्स कीयं पामिचं अच्छिजं अणिसटुं अभिहडं आह१ चेएमि आवसहं वा समुस्सिणोमि से भुंजह व- विमो०८ सह, आउसंतो समणा! भिक्खू तं गाहावई समणसं सवयसं पडियाइक्खे-आउ उद्देशकार संतो! गाहावई नो खल्लु ते वयणं आढामि नो खलु ते वयणं परिजाणामि, जो तुम मम अदाए असणं वा ४ वत्थं वा ४ पाणाडं वा ४ समारम्भ समृदिस्स कीयं पामिचं अच्छिजं अणिसटुं अभिहडं आहटु चेएसि आवसहं वा समुस्सिणासि, से विरओ आउसो गाहावई ! एयस्स अकरणयाए (सू० २०२) 'स' कृतसामायिकः सर्वसावद्याकरणतया प्रतिज्ञामन्दरमारूढो भिक्षणशीलो भिक्षुः भिक्षार्थमन्यकार्याय वा 'पराक्रमेत' विहरेत् तिष्ठेद्वा ध्यानव्यग्रो निषीदेद्वा अध्ययनाध्यापनश्रवणश्रावणाहतः, तथा श्रान्तः क्वचिदध्वानादौ त्वग्वत्तेनं वा विदध्यात्, कैतानि विदध्यादिति दर्शयति-'श्मशाने वा' शबानां शयनं श्मशानं-पितृवनं तस्मिन् वा, तत्र च त्वग्वर्त्तनं न सम्भवत्यतो यथासम्भवं पराक्रमणाद्यायोज्यं, तथाहि-गच्छवासिनस्तत्र स्थानादिकं न कल्पते, प्रमादस्खलि| तादौ व्यन्तराद्युपद्रवात् , तथा जिनकल्पार्थं सत्त्वभावनां भावयतोऽपि न पितृवनमध्ये निवासोऽनुज्ञातः, प्रतिमाप्रति-|| ॥२७०॥ पन्नस्य तु यत्रैव सूर्योऽस्तमुपयाति तत्रैव स्थानं, जिनकल्पिकस्य वा, तदपेक्षया श्मशानसूत्रम् , एवमन्यदपि यथासम्भव ॥२७ ॥ Page #242 -------------------------------------------------------------------------- ________________ आ. सू. ४६ श्रीआचा राङ्गवृत्तिः (शी०) ॥ २७९ ॥ 181 मायोज्यं, शून्यागारे वा गिरिगुहायां वा 'हुरत्था व'त्ति अन्यत्र वा प्रामादेर्बहिस्तं भिक्षं क्वचिद्विहरन्तं गृहपतिरुपसंक्रम्य विनेयदेशं गत्वा 'ब्रूयाद्' वदेदिति, यच्च ब्रूयात्तद्दर्शयितुमाह-साधुं श्मशानादिषु परिक्रमणादिकां क्रियां कुर्वाणमुपसङ्क्रम्य-उपेत्य पूर्वस्थितो वा गृहस्थः प्रकृतिभद्रकोऽभ्युपेतसम्यक्त्वो वा साध्वाचाराकोविदः साधुमुद्दिश्यै तद्भूयात्-यथैते लब्धापलब्धभोजिनः त्यक्तारम्भाः सानुक्रोशाः सत्यशुचय एतेषु निक्षिप्तमक्षयमित्यतोऽहमेतेभ्यो दास्यामीत्यभिसन्धाय साधुमुपतिष्ठते, वक्ति च- आयुष्मन् ! भोः श्रमण ! अहं संसारार्णवं समुत्तितीर्षुः 'खलुः' वाक्यालङ्कारे 'तत्रार्थाय' युष्मनिमित्तं अशनं वा पानं वा खादिमं वा स्वादिमं वा तथा वस्त्रं वा पतग्रहं वा कम्बलं वा पादपुञ्छनं वा समुद्दिश्यआश्रित्य किं कुर्यादिति दर्शयति--पश्ञ्चेन्द्रियोच्छ्रासनिश्वासादिसमन्विताः प्राणिनस्तान् अभूवन् भवन्ति भविष्यन्ति चेति भूतानि तानि तथा जीवितवन्तो जीवन्ति जीविष्यन्तीति वा जीवाः तान्, सक्ताः सुखदुःखेष्विति सत्त्वास्तान् समारभ्य - उपमर्थ, तथाहि - अशनाद्यारम्भे प्राण्युपमर्दोऽवश्यंभावी, एतच्च समस्तं व्यस्तं वा कश्चित्प्रतिपद्येत, इयं चाविशुद्धिकोटिगृहीता, सा चेमा - " आहाकम्मुद्देसिअ मीसज्जा बायरा य पाहुडिआ । पूइअ अज्झोयरगो उग्गमकोडी अ छन्भेआ ॥ १ ॥" विशुद्धिकोटिं दर्शयति- 'क्रीतं' मूल्येन गृहीतं 'पामिच्चं ति अपरस्मादुच्छिन्नमुद्यतकं गृहीतं, वलात्कारितया वाऽन्यस्मादाच्छिद्य राजोपसृष्टो वाऽन्येभ्यो गृहिभ्यः साधोर्दास्यामीत्याच्छिन्द्यात्, तथा 'अनिसृष्टं' परकीयं यत्तदन्तिके तिष्ठति न च परेण तस्य निसृष्टं दत्तं तदनिसृष्टं तदेवंभूतमपि साधोर्दानाय प्रतिपद्यते, तथा स्वगृहादाहृत्य १ आधाकमौद्देशिके मिश्रजातं बादरा व प्राकृतिका । पूतिव अध्यवपूरक उद्गमकोटी व षड्भेदा ॥ १ ॥ 'चे एमि'त्ति ददामि तुभ्यं वितरामि, एवमशनादिकमुद्दिश्य ब्रूयात्, तथा 'आवसथं वा' युष्मदाश्रयं समुच्छृणोमि - आदेरारभ्यापूर्व करोमि संस्कारं वा करोमीत्येवं प्राञ्जलिरवनतोत्तमाङ्गः सन् अशनादिना निमन्त्रयेत्, यथा- भुङ्क्ष्वाशना - दिकं मत्संस्कृतावसथे वसेत्यादि, द्विवचनबहुवचने अध्यायोज्ये । साधुना तु सूत्रार्धविशारदेनादीनमनस्केन प्रतिषेधितव्यमित्याह - आयुष्मन् ! श्रमण ! भिक्षो! तं गृहपतिं समनसं सवयसमन्यथाभूतं वा प्रत्याचक्षीत, कथमिति चेद्दर्शयति -यथा आयुष्मन् ! भो गृहपते ! न खलु तवैवंभूतं वचनमहमाद्रिये, खलुशब्दोऽपिशब्दार्थे, स च समुच्चये, नापि तवैतद्वचनं 'परिजानामि' आसेवनपरिज्ञानेन परिविदधेऽहमित्यर्थः, यस्त्वं मम कृतेऽशनादि प्राण्युपमर्देन विदधासि यावदावसथसमुच्छ्रयं विदधासि भो आयुष्मन् गृहपते ! विरतोऽहमेवम्भूतादनुष्ठानात् कथम् ? - एतस्य - भवदुपन्यस्तस्याकरणतयेत्यतो भवदीयमभ्युपगमं न जानेऽहमिति ॥ तदेवं प्रसह्याशनादिसंस्कारप्रतिषेधः प्रतिपादितो, यदि पुनः कश्चिद्विदितसाध्वभिप्रायः प्रच्छन्नमेव विदध्यात्तदपि कुतश्चिदुपलभ्य प्रतिषेधयेदित्याह से भिक्खुं परिक्कमिज वा जाव हुरत्था वा कहिंचि विहरमाणं तं भिक्खु उवसंकमित्तु गाई गाए हाए असणं वा ४ वत्थं वा ४ जाव आहद्दु चेएइ आवसहं वा समुसिणाइ भिक्खू परिघासेउं, तं च भिक्खू जाणिजा सहसम्मइयाए परवागरणेणं अन्नेसिं वा सुच्चा-अयं खलु गाहावई मम अट्ठाए असणं वा ४ वत्थं वा ४ जाव आवसहं वा समुस्सिणाइ, तं च भिक्खू पडिलेहाए आगमित्ता आणविजा अणासेare तिमि (सू० २०३ ) तं भिक्षु क्वचित् श्मशानादौ विहरन्तमुपसङ्क्रम्य प्राञ्जलिर्वन्दित्वा गृहपतिः प्रकृतिभद्रकादिकः कश्चिदात्मगतया प्रेक्षयानाविष्कृताभिप्रायः केनचिदलक्ष्यमाणो यथाऽहमस्य दास्यामीत्यशनादिकं प्राण्युपमर्देनारभेत, किमर्थमिति चेद्दर्शयति - तदशनादिकं भिक्षु 'परिघासयितुं' भोजयितुं, साधुभोजनार्थमित्यर्थः, आवसथं च साधुभिरधिवासयितुमिति, तदशनादिकं साध्वर्थ निष्पादितं भिक्षुः 'जानीयात्' परिच्छिन्द्यात्, कथमित्याह - स्वसम्मत्या परव्याकरणेन वा तीर्थकरो| पदिष्टोपायेन वा अन्येभ्यो वा तत्परिजनादिभ्यः श्रुत्वा जानीयादिति वर्त्तते, यथाऽयं खलु गृहपतिर्मदर्थमशनादिकं प्राण्युपमर्देन विधाय मह्यं ददात्यावसथं च समुच्छ्रणोति, तद्भिक्षुः सम्यकू 'प्रत्युपेक्ष्य' पर्यालोच्यावगम्य च ज्ञात्वा 'ज्ञापयेत्' तं गृहपतिमनासेवनया यथाऽनेन विधानेनोपकल्पितमाहारादिकं नाहं भुजे एवं तस्य ज्ञापनं कुर्याद्, यद्यसौ श्रावकस्ततो लेशतः पिण्डनिर्युक्तिं कथयेद्, अन्यस्य च प्रकृतिभद्रकस्योद्गमादिदोषानाविर्भावयेत् प्रासुकदानफलं च प्ररूपयेत्, यथाशक्तितो धर्म्मकथां च कुर्यात्, तद्यथा - "काले देशे कल्प्यं श्रद्धायुक्तेन शुद्धमनसा च । सत्कृत्य च दातव्यं दानं प्रयतात्मना सद्भ्यः ॥ १ ॥” तथा - "दानं सत्पुरुषेषु स्वल्पमपि गुणाधिकेषु विनयेन । वटकणिकेव महान्तं न्यग्रोधं सत्फलं कुरुते ॥ २ ॥ दुःखसमुद्रं प्राज्ञास्तरन्ति पात्रार्पितेन दानेन । लघुनेव मकरनिलयं वणिजः सद्यानपात्रेण ॥ ३ ॥" इत्यादि, इतिरधिकारपरिसमाप्तौ ब्रवीमीत्येतत्पूर्वोक्तं वक्ष्यमाणं चेत्याह For Private Personal Use Only विमो० ८ उदेशकः २ ॥ २७१ ॥ Page #243 -------------------------------------------------------------------------- ________________ श्रीआचाराङ्गवृत्तिः (शी०) ॥ २७२ ॥ श्रीआचाराङ्गवृत्तिः (शी ० ) ॥ २७३ ॥ 182 भिक्खु च खलु पुट्टा वा अपुट्टा वा जे इमे आहच्च गंधा वा फुसंति, से हंता हणह खणह छिंदह दहह पयह आलंपह विलुंपह सहसाकारेह विप्परामुसह, ते फासे धीरो yat अहियास अदुवा आयारगोयरमाइक्खे, तकिया णमणेलिसं अदुवा वइगुत्तीए गोयरस अणुपुत्रेण संमं पडिलेहए आयतगुत्ते बुद्धेहिं एयं पवेइयं ( सू० २०४ ) 'चः' समुच्चये 'खलुः' वाक्यालङ्कारे भिक्षणशीलो भिक्षुस्तं भिक्षु पृष्ट्वा कश्चिद्यथा भो भिक्षो ! भवदर्थमशनादिकमावस वा संस्करिष्येऽननुज्ञातोऽपि तेनासौ तत्करोत्यवश्यमयं चादुभिर्वलात्कारेण वा ग्राहयिष्यते, अपरस्त्वीपत्साध्वाचारविधिज्ञोऽतोऽपृष्ट्वैव छद्मना ग्राहयिष्यामीत्यभिसन्धायाशनादिकं विदध्यात् स च तदपरिभोगे श्रद्धाभङ्गाच्चादुशताग्रहणाच्च रोपावेशान्निःसुखदुःख तयाऽलोकज्ञा इत्यनुशयाच्च राजानुसृष्टतया च न्यक्कार भावनातः प्रद्वेषमुपगतो हननादिकमपि कुर्यादिति दर्शयति-एकाधिकारे बह्वतिदेशाद्य इमे प्रश्नपूर्वकमप्रश्नपूर्वकं वा आहारादिकं 'ग्रन्थात् ' म हतो द्रव्यव्ययाद् 'आहृत्य' ढौकित्वा आहृतग्रन्था वा व्ययीकृतद्रव्या वा तदपरिभोगे 'स्पृशन्ति' उपतापयन्ति, कथमिति चेद्दर्शयति- 'स' ईश्वरादिः प्रद्विष्टः सन् हन्ता स्वतोऽपरांश्च हननादौ चोदयति, तद्यथा - हतैनं साधुं दण्डाभि'क्षणुत' व्यापादयत छिन्न हस्तपादादिकं दहत अध्यादिना पचत उरुमांसादिकं आलुम्पत वस्त्रादिकं विलुम्पत सर्वस्वाः पहारेण सहसात् कारयत - आशु पञ्चत्वं नयत तथा विविधं परामृशत- नानापीडाकरणैर्वाधयत, तांश्चैवम्भूतान् 'स्प शन' दुःखविशेषान् 'धीरः' अक्षोभ्यः तैः स्पर्शैः स्पृष्टः सन्नधिसहेत, तथा परैः क्षुत्पिपासापरीषहैः स्पृष्टः सन्नधिसहेत, न तु पुनरुपसगैः परीषहैर्वा तर्जितो विक्लवतामापन्नस्तदुद्देशिकादिकमभ्युपेयादनुकूलैर्वा सान्त्ववादादिभिरुपसर्गितो नादद्याद्, अपि तु सति सामर्थ्ये जिनकल्पिकादन्यः आचारगोचरमाचक्षीतेत्याह- नानाविधोपसर्गजनितान् स्पर्शानधिस हेत, अथवा साधूनामाचारगोचरम् - आचारानुष्ठानविषयं मूलोत्तरगुणभेदभिन्नमाचक्षीत, न पुनर्नयैर्द्रव्यविचारं तत्रापि मूलगुणस्थैर्यार्थमुत्तरगुणान् तत्रापि पिण्डैषणाविशुद्धिमाचक्षीत, अत्र च पिण्डैपणासूत्राणि पठितव्यानि अपि च - "यस्वयमदुःखितं स्यान्न च परदुःखे निमित्तभूतमपि । केवलमुपग्रहकरं धर्म्मकृते तद्भवेद्देयम् ॥ १ ॥ किं सर्वस्य सर्व कथयेत् ?, नेति दर्शयति- 'तर्कयित्वा ' पर्यालोच्य पुरुषं, तद्यथा - कोऽयं पुरुषः कञ्च नतोऽभिगृहीतोऽनभिगृहीतो मध्यस्थः प्रकृतिभद्रको वेत्येवमुपयुज्य यथार्ह यथाशक्ति चावेदयेत्, सत्यां च शक्तौ पश्चावयवेनान्यथा वा वाक्येनानीदृशम्-अनन्यसदृशं स्वपरपक्षस्थापनाव्युदासद्वारेणावेदयेदिति, अथ सामर्थ्यविकलः स्यात् कुप्यति वा कथ्यमानेऽसावनुकूलप्रत्य नीकस्ततो वाग्गुप्तिर्विधेयेत्याह- सति सामर्थ्यं शृण्वति वा दातरि आचारगोचरमाचक्षीत, ' अथवे' त्यन्यथाभावे तु वागुध्या व्यवस्थितः सन्नात्महितमाचरन् 'गोचरस्य' पिण्डविशुद्ध्यादेरा चारगोचरस्य 'आनुपूर्व्या' उद्गमप्रश्नादिरूपया स म्यगशुद्धिं प्रत्युपेक्षेत, किम्भूतः ? - आत्मगुप्तः सन् सततोपयुक्त इत्यर्थः नैतन्मयोच्यत इत्याह- 'बुद्धैः' कल्पयाकल्प्य - विधिज्ञैः 'एतत्' पूर्वोक्तं प्रवेदितम् ॥ एतद्वा वक्ष्यमाणमित्याह से समणुन्ने असमणुन्नस्स असमणं वा जाव नो पाइजा नो निमंतिजा नो कुज्जा वेयावडियं परं आढायमाणे तिवेमि ( सू० २०५ ) न केवलं गृहस्थेभ्यः कुशीलेभ्यो वा अकल्प्यमिति कृत्वाऽऽहारादिकं न गृह्णीयात् स समनोज्ञोऽसमनोज्ञाय तत् पूर्वोक्तमशनादिकं न प्रदद्यात् नापि परम् - अत्यर्थमाद्रियमाणोऽशनादिनिमन्त्रणतोऽन्यथा वा तेषां वैयावृत्त्यं कुर्यादिति, ब्रवीमीतिशब्दावधिकार परिसमाझ्यर्थी । किम्भूतस्तर्हि किम्भूताय दद्यादित्याह धम्ममायण पवेइयं माहणेण मइमया समणुन्ने समणुन्नस्स असणं वा जाव कुज्जा वेयावडियं परं आढायमाणे ( सू० २०६ ) तिबेमि ॥ ८-२ ॥ 'धर्म' दानधर्म्म जानीत यूयं 'प्रवेदितं' कथितं केन ? - श्रीवर्द्धमानस्वामिना, किम्भूतेन ? - ' मतिमता' केवलिना, किम्भूतं धर्म्ममिति दर्शयति-यथा समनोज्ञः - साधुरुद्युक्तविहारी अपरस्मै- समनोज्ञाय चारित्रवते संविग्नाय साम्भोगि कायैकसामाचारीप्रविष्टायाशनादिकं चतुर्विधं तथा वस्त्रादिकमपि चतुर्द्धा 'प्रदद्यात्' प्रयच्छेत्, तथा तदर्थं च निमन्त्र येत् पेशलमन्यद्वा वैयावृत्त्यम् - अङ्गमर्दनादिकं कुर्यात्, नैतद्विपर्यस्तेभ्यो गृहस्थेभ्यः कुतीर्थिकेभ्यः पार्श्वस्थादिभ्योऽसंविग्नभ्योऽसमनोज्ञेभ्यो वेत्येतत्पूर्वोक्तं कुर्यादिति, किन्तु समनोज्ञेभ्य एव परम्- अत्यर्थमाद्रियमाणस्तदर्थसीदने पर मुतप्यमानः सम्यग्वैयावृत्त्यं कुर्यात्, तदेवं गृहस्थादयः कुशीलादयस्त्याज्या इति दर्शितम्, अयं तु विशेषो - गृहस्थेभ्यो For Private Personal Use Only विमो० ८ उद्देशकः२ ।। २७२ ॥ विमो० ८ उद्देशकः २ ॥ २७३ ॥ Page #244 -------------------------------------------------------------------------- ________________ श्रीआचाराङ्गवृत्तिः (शी०) ॥ २७४ ॥ 183 यावल्लभ्यते तावद्गृह्यते, केवलमकल्पनीयं प्रतिषिध्यते, असमनोज्ञेभ्यस्तु दानग्रहणं प्रति सर्वनिषेध इति । इति ब्रवीमि - शब्दौ पूर्ववद् । विमोक्षाध्ययने द्वितीयोदेशकः समाप्तः ॥ ८-२ ॥ उक्तो द्वितीयोदेशकः, साम्प्रतं तृतीय आरभ्यते, अस्य चायमभिसम्बन्धः - इहानन्तरोदेशकेऽकल्पनीयाहारा दिप्रति|षेधोऽभिहितस्तत्प्रतिषेधकुपितस्य दातुर्यथावस्थितपिण्डदानप्ररूपणा च तदिहाप्याहारादिनिमित्तं प्रविष्टेन शीताद्यङ्गोकम्पदर्शनान्यथाभाववतो गृहपतेर्यथावस्थितपदार्थावेदनतो गीतार्थेन साधुनाऽसदारेकाऽपनेयेत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्य सूत्रानुगमे सूत्रमुच्चारयितव्यं तच्चेदम् मज्झिमेणं वयसावि एगे संबुज्झमाणा समुट्टिया, सुच्चा मेहावी वयणं पंडियाणं निसामिया समियाए धम्मे आरिएहिं पवेइए ते अणवकंखमाणा अणइवाएमाणा अपरिग्गमाणा नो परिग्गहावंती सव्वावंति च णं लोगंसि निहाय दंडं पाणेहिं पाव कम्मं कुव्वमाणे एस महं अगंथे वियाहिए, ओए जुइमस्स खेयन्ने उबवायं चवणं चनच्चा ( सू० २०७ ) इह त्रीणि वयांसि - युवा मध्यमत्रया वृद्धश्चेति, तत्र मध्यमवयाः परिपक्वबुद्धित्वाद्धम्र्म्मा इत्यादौ दर्शयति-मध्यमेन वयसाऽप्येके सम्बुध्यमानाः धर्मचरणाय सम्यगुत्थिताः समुत्थिता इति, सत्यपि प्रथमचरमवयसोरुत्थाने यतो बाहुल्यायोग्यत्वाच्च प्रायो विनिवृत्तभोगकुतूहल इति निष्प्रत्यूहधर्म्माधिकारीति मध्यमवयोग्रहणं । कथं सम्बुद्ध्यमानाः समुत्थिता इत्याह- इह त्रिविधाः सम्बुध्यमानका भवन्ति, तद्यथा - स्वयं बुद्धाः प्रत्येकबुद्धाः बुद्धबोधिताश्च तत्र बुद्धबोधितेनेहाधिकार इति दर्शयति- 'मेधावी' मर्यादाव्यवस्थितः 'पण्डितानां' तीर्थ कृदादीनां 'वचनं' हिताहितप्राप्ति परिहारप्रवर्त्तकं 'श्रुत्वा' आकर्ण्य पूर्व पश्चात् 'निशम्य' अवधार्य समतामालम्बेत, किमिति ? -यतः समतया - माध्यस्थ्येनार्यैः - तीर्थकृद्भिर्धर्मः श्रुतचारित्राख्यः 'प्रवेदितः' आदी प्रकर्षेण वा कथित इति, ते च मध्यमे वयसि श्रुत्वा धर्म्म सम्बुध्यमानाः समुत्थिताः सन्तः किं | कुर्युरित्याह- ते निष्क्रान्ताः मोक्षमभि प्रस्थिताः कामभोगानभिकाङ्क्षन्तः तथा प्राणिनोऽनतिपातयन्तः परिग्रहमपरिगृह्णन्तः, आद्यन्तयोर्ग्रहणे मध्योपादानमपि द्रष्टव्यम्, तथा (तो) मृषावादमवदन्त इत्याद्यपि वाच्यम्, एवम्भूताः स्वदेहेऽप्यममत्वाः 'सव्वायंति'त्ति सर्वस्मिन्नपि लोके, चः समुच्चये स च भिन्नक्रमः, 'णम्' इति वाक्यालङ्कारे, नो परिग्रहवन्तश्च भवन्तीतियावत् किं च - प्राणिनो दण्डयतीति दण्डः - परितापकारी तं दण्डं प्राणिषु प्राणिभ्यो वा 'निधाय' क्षिवा त्यक्त्वा 'पाप' पापोपादानं 'कर्म्म' अष्टादशभेदभिन्नं तत् 'अकुर्वाणः' अनाचरन्नेषु महान् न विद्यते ग्रन्थः सबाह्याभ्यन्तरोऽस्येत्यग्रन्थः ' व्याख्यातः' तीर्थकरगणधरादिभिः प्रतिपादित इति । कश्चैवम्भूतः स्यादित्याह - 'ओजः' अद्वितीयो | रागद्वेषरहितः 'द्युतिमान् ' संयमो मोक्षो वा तस्य 'खेदज्ञो' निपुणो देवलोकंऽप्युपपातं च्यवनं च ज्ञात्वा सर्वस्थानानित्यता हितमतिः पापकर्म्मवज स्यादिति । केचित्तु मध्यमवयसि समुत्थिता अपि परीपहेन्द्रियैग्लनतां नीयन्त इति दर्श यितुमाह आहारोवचया देहा परीसहपभंगुरा पासह एगे सव्विंदिएहिं परिगिलायमाणेहिं ( सू० २०८ ) आहारेणोपचयो येषां ते आहारोपचयाः, के ते ? - दिह्यन्त इति देहास्तदभावे तु म्लायन्ते म्रियन्ते वा, तथा 'परीपहप्रभञ्जिनः' परीषहैः सद्भिर्भङ्गरा देहा भवन्ति, ततश्चाहारोपचितदेहा अपि प्राप्तपरीपहा वातादिक्षोभेण वा पश्यत यूयमेके क्लीबाः सर्वैरिन्द्रियैग्लयमानैः क्लीवतामीयुः, तथाहि भुलीडितो न पश्यति न शृणोति न जिघ्रतीत्यादि, तत्र केवलिनोऽप्याहारमन्तरेण शरीरं ग्लानभावं यायाद् आस्तां तावदपरः प्रकृतिभङ्गुरशरीर इति स्यान्मतं - अकेवल्यकृतार्थत्वात् क्षुद्वेदनीयसद्भावाच्चाहारयति दयादीनि व्रतान्यनुपालयति, केवली तु नियमात् सेत्स्यतीत्यतः किमर्थं शरीरं धारयति ? तद्धरणार्थं चाहारयतीति ?, अत्रोच्यते, तस्यापि चतुःकर्म्मसद्भावान्नैकान्तेन कृतार्थता, तत्कृते शरीरं विभृ यात्, तद्धरणं च नाहारमन्तरेण, क्षुद्वेदनीयसद्भावाच्चेति, तथाहि वेदनीयसद्भावात्तत्कृता एकादशापि परीपहाः केवलिनो व्यस्तसमस्ताः प्रादुष्ष्यन्ति इत्यत आहारयत्येव केवलीति स्थितम्, अत आहारमृते ग्लानतेन्द्रियाणामिति प्रतिपादितं ॥ विदितवेद्यश्च परीषहपीडितोऽपि किं कुर्यादित्याह ओए दयं दयइ, जे संनिहाणसत्थस्स खेयन्ने से भिक्खू कालन्ने बलन्ने मान्ने For Private Personal Use Only विमो० ८ उद्देशकः ३ ।। २७४ ॥ Page #245 -------------------------------------------------------------------------- ________________ 184 श्रीआचाराङ्गवृत्तिः (शी०) विमो०८ उद्देशका ॥२७५॥ G ||२७५॥ खणन्ने विणयन्ने समयन्ने परिग्गहं अममायमाणे कालेणुढाइ अपडिन्ने दुहओ छित्ता नियाई ( सू० २०९) 'ओजः' एको रागादिरहितः सन् सत्यपि क्षुत्पिपासादिपरीषहे 'दयामेव दयते' कृपां पालयति, न परीषहैः तर्जितो दयां खण्डयतीत्यर्थः । कः पुनर्दयां पालयतीत्याह-यो हि लघुकर्मा सम्यङ् निधीयते नारकादिगतिषु येन तत्सन्निधानंकर्म तस्य स्वरूपनिरूपकं शास्त्रं तस्य खेदज्ञो-निपुणो, यदिवा सन्निधानस्य-कर्मणः शस्त्र-संयमः सन्निधानशस्त्रं तस्य खेदज्ञः-सम्यक् संयमस्य वेत्ता, यश्च संयमविधिज्ञः स भिक्षुः कालज्ञः-उचितानुचितावसरज्ञः, एतानि च सूत्राणि लोकविजयपञ्चमोद्देशकव्याख्यानुसारेण नेतव्यानीति, तथा बलज्ञो मात्रज्ञः क्षणज्ञो विनयज्ञः समयज्ञः परिग्रहममत्वेन अचरन् कालेनोत्थायी अप्रतिज्ञः उभयतश्छेत्ता, स चैवम्भूतः संयमानुष्ठाने निश्चयेन याति निर्यातीति ॥ तस्य च संयमानुठाने परिव्रजतो यत्स्यात्तदाह तं भिक्खु सीयफासपरिवेवमाणगायं उवसंकमित्ता गाहावई बूया-आउसंतो समणा ! नो खलु ते गामधम्मा उव्वाहंति ?, आउसंतो गाहावई ! नो खलु मम गामधम्मा उव्वाहंति, सीयफासं च नो खल अहं संचाएमि अहियासित्तए, नो खलु मे कप्पइ अगणिकायं उज्जालित्तए वा (पज्जालित्तए वा) कायं आयावित्तए वा पयावित्तए वा अन्नेसिं वा वयणाओ, सिया स एवं वयंतस्स परो अगणिकायं उजालित्ता पज्जालित्ता कायं आयाविज वा पयाविज वा, तं च भिक्खू पडिलेहाए आगमित्ता आणविजा अणासेषणाए तिबेमि (सू० २१०)॥८-३॥ 'तम्' अन्तप्रान्ताहारतया निस्तेजसं निष्किञ्चनं भिक्षणशीलं भिक्षुमतिक्रान्तसोष्मयौवनावस्थं सम्यक्त्वक्राणाभावतया शीतस्पर्शपरिवेपमानगात्रं उपसङ्क्रम्य-आसन्नतामेत्य गृहपतिः-ऐश्वर्योष्मानुगतो मृगनाभ्यनुविद्धकश्मीरजबहलरसानुलिप्तदेहो मीनमदागुरुघनसारधूपितरल्लिकाच्छादितवपुः प्रौढसीमन्तिनीसन्दोहपरिवृतो वार्तीभूतशीतस्पर्शानुभवः सन् किमयं मुनिरुपहसितसुरसुन्दरीरूपसम्पदो मत्सीमन्तिनीरवलोक्य सात्त्विकभावोपेतः कम्पते उत शीतेनेत्येवं संशयानो ब्रूयात्-भो आयुष्मन् ! श्रमण ! कुलीनतामात्मन आविर्भावयन् प्रतिषेधद्वारेण प्रश्नयति-नो भवन्तं ग्रामधाः -विषया उत्-प्रावल्येन बाधन्ते?, एवं गृहपतिनोक्ते विदिताभिप्रायः साधुराह-अस्य हि गृहपतेरात्मसंवित्त्याऽङ्गनावलोकनाऽऽविष्कृतभावस्यासत्याशङ्काऽभूद् अतोऽहमस्यापनयामीत्येवमभिसन्धाय साधुर्वभाषे-आयुष्मन् ! गृहपते ! 'नो खलु' नैव ग्रामधर्मा मामुद्धाधन्ते, यत्पुनर्वेपमानगात्रयष्टिं मामीक्षांचकृषे तच्छीतस्पर्शविजृम्भितं, न मनसिजविकारः, शीतस्पर्शमहं न खलु शक्नोम्यधिसोढुं, एवमुक्तः सन् भक्तिकरुणारसाक्षिप्तहृदयो ब्रूयात्-सुप्रज्वलितमाशुशुक्षणि किमिति न सेवसे, महामुनिराह-भो गृहपते ! न खलु मे कल्पतेऽग्निकार्य मनाम् ज्वालयितुं (उज्ज्वालयितुं) प्रकर्षण ज्वालयितुं प्रज्वालयितुं स्वतो ज्वलितादौ 'कार्य' शरीरमीषत् तापयितुमातापयितुं वा प्रकर्षेण तापयितुं प्रतापयितुं वा, अन्येषां वा वचनात् ममैतत्कर्तुं न कल्पते, यदिवाऽग्निसमारम्भायान्यो वा वक्तुं न कल्पते ममेति । तं चैवं वदन्तं साधुमवगम्य गृहपतिः कदाचिदेतत्कुर्यादित्याह-स्यात्-कदाचित्स-परो गृहस्थ एवमुक्तनीत्या वदतः साधोरग्निकायमुज्वालय्य प्रज्वालय्य वा कायमातापयेत् प्रतापयेद्वा, तच्चोज्वालनातापनादिकं भिक्षुः 'प्रत्युपेक्ष्य' विचार्य स्वसन्मत्या परव्याकरणेनान्येषां वाऽन्तिके श्रुत्वा-अवगम्य ज्ञात्वा तं गृहपतिमाज्ञापयेत्-प्रतिबोधयेत् , कया ?-अनासेवनया, यथैतत् ममायुक्तमासेवितुं, भवता तु पुनः साधुभक्त्यनुकम्पाभ्यां पुण्यप्राग्भारोपार्जनमकारीति, ब्रवीमीतिशब्दावुक्तार्थों । विमोक्षाध्ययनस्य तृतीयोद्देशकः परिसमाप्तः। श्रीआचाराङ्गवृत्तिः (शी०) उद्देशका४ ॥२७६॥ RASANG****** उक्तस्तृतीयोद्देशकः, साम्प्रतं चतुर्थ आरभ्यते, अस्य चायमभिसम्बन्धः, इहानन्तरोद्देशके गोचरादिगतेन शीताद्यङ्गविकारदर्शनान्यथाभावापन्नस्य गृहस्थस्यासदारेका व्युदस्ता, यदि पुनर्गृहस्थाभावे योषित एवान्यथाभावाभिप्रायेणोपसर्गयेयुः ततो वैहानसगार्द्धपृष्ठादिकं मरणमप्यवलम्बनीयं, कारणाभावे तु तन्न कार्यमित्येतत्प्रतिपादनार्थमिदमारभ्यत इत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्यादिसूत्रम् ॥२७६ ॥ . Page #246 -------------------------------------------------------------------------- ________________ 185 जे भिक्खू तिहिं वत्थेहिं परिवुसिए पायचउत्थेहिं तस्स णं नो एवं भवइ-चउत्थं वत्थं जाइस्सामि, से अहेसणिजाई वत्थाई जाइज्जा अहापरिग्गहियाई वत्थाई धारिजा, नो धोइजा नो धोयरत्ताइं वत्थाई धारिजा, अपलिओवमाणे गामंतरेसु ओमचेलिए, एयं खु वत्थधारिस्स सामग्गियं (सू० २११) इह प्रतिमाप्रतिपन्नो जिनकल्पिको वा उच्छिद्रपाणिः, तस्य हि पात्रनिर्योगसमन्वितं पात्रं कल्पत्रयं चायमेवीघोपधिर्भवति नौपग्रहिकः, तत्र शिशिरादौ क्षौमिक कल्पद्वयं सार्द्धहस्तद्वयायामविष्कम्भं तृतीयस्त्वौर्णिकः, स च सत्यपि शीते नापरमाकाङ्कतीत्येतदर्शयति-यो भिक्षुः त्रिभिर्वस्त्रैः 'पर्युषितो' व्यवस्थितः, तत्र शीते पतत्येक क्षौमिकं प्रावृणोति, ततोऽपि शीतासहिष्णुतया द्वितीयं क्षौमिक, पुनरपि अतिशीततया क्षौमिककल्पद्वयोपौर्णिकमिति, सर्वधौर्णिकस्य बाह्याच्छादनता विधेया, किम्भूतैस्त्रिभिर्वस्वैरिति दर्शयति-'पात्रचतुर्थैः पतन्तमाहारं पातीति पात्रं, तद्भहणेन च पात्रनिर्योगः सप्तप्रकारोऽपि गृहीतः, तेन विना तद्ग्रहणाभावात्, स चायम्-"पत्तं पत्ताबंधो पायढवणं च पायकेसरिआ । पडलाइ रयत्ताणं च गोच्छओ पायणिज्जोगो ॥१॥" तदेवं सप्तप्रकारं पात्रं कल्पवयं रजोहरणं १ मुखवस्त्रिका २ चेत्येवं द्वादशधोपधिः, तस्यैवम्भूतस्य भिक्षोः 'णम्' इति वाक्यालङ्कारे 'नैवं भवति' नायमध्यवसायो भवति, तद्यथा-न ममास्मिन् पात्रं पात्रबन्धः पात्रस्थापनं च पात्रकेशरिका । पटलानि रजनाणं च गोच्छकः पात्रनियोगः ॥१॥ *不*****李太太了大章 आ. सू. ४७ श्रीआचा- राङ्गवृत्तिः (शी०) ॥२७७॥ काले कल्पत्रयेण सम्यक् शीतापनोदो भवत्यतश्चतुर्थ वस्त्रमहं याचिष्ये, अध्यवसायनिषेधे च तद्याचनं दूरोत्सादितमेव, विमो. यदि पुनः कल्पत्रयं न विद्यते शीतकालश्चापतितस्ततोऽसौ जिनकल्पिकादिर्यथैषणीयानि वस्त्राणि याचेत-उत्कर्ष उद्देशक:४ णापकर्षणरहितान्यपरिकर्माणि प्रार्थयेदिति, तत्र "उद्दिड १ पहे २ अंतर ३ उज्झियधम्मा ४ य" चतस्रो वस्त्रषणा भवन्ति, तत्र चाधस्तन्योर्द्धयोरग्रह इतरयोस्तु ग्रहः, तत्राप्यन्यतरस्यामभिग्रह इति, याजावाप्तानि च वस्त्राणि यथापरिगृहीतानि धारयेत्, न तत्रोत्कर्षणधावनादिकं परिकर्म कुर्याद् ॥ एतदेव दर्शयितुमाह-नो धावेत्प्रासुकोदकेनापि न प्रक्षालयेत्, गच्छवासिनो ह्यप्राप्तवर्षादौ ग्लानावस्थायां वा प्रासुकोदकेन यतनया धावनमनुज्ञातं, न तु जिनकल्पिकस्येति, तथा-न धौतरक्कानि वस्त्राणि धारयेत्, पूर्व धौतानि पश्चाद्रक्तानीति, तथा ग्रामान्तरेषु गच्छन् वस्त्राण्यगोपयन बजेद् , एतदुक्तं भवति-तथाभूतान्यसावन्तप्रान्तानि बिभर्ति यानि गोपनीयानि न भवन्ति, तदेवमसाववमचेलिकः, अवमं च तच्चेलं चावमचेलं प्रमाणतः परिमाणतो मूल्यतश्च, तद्यस्यास्त्यसाववमचेलिक इत्येतत्-पूर्वोक्तं 'खुः' अवधारणे, एतदेव वस्त्रधारिणः सामग्र्यं भवति-एषैव त्रिकल्पात्मिका द्वादशप्रकारौधिकोपध्यात्मिका वा सामग्री भवति, नापरेति ॥ शीतापगमे तान्यपि वस्त्राणि त्याज्यानीत्येतद्दर्शयितुमाह अह पुण एवं जाणिज्जा-उवाइकंते खलु हेमंते गिम्हे पडिवन्ने अहापरिजुन्नाई वत्थाई परिदृविजा, अदुवा संतरुत्तरे अदुवा ओमचेले अदुवा एगसाडे अदुवा अचेले (सू० २१२) यदि तानि वस्त्राण्यपरहेमन्तस्थितिसहिष्णूनि तत उभयकालं प्रत्युपेक्षयन् विभर्ति, यदि पुनर्जीर्णदेश्यानि जीर्णानीति जानीयात् ततः परित्यजतीत्यनेन सूत्रेण दर्शयति, अथ पुनरेवं जानीयाद्यथाऽपक्रान्तः खल्वयं हेमन्तो ग्रीष्मः। प्रतिपन्नः अपगता शीतपीडा यथापरिजीर्णान्येतानि वस्त्राणि, एवमवगम्य ततः परिष्ठापयेत्-परित्यजेदिति, यदि पुनः सर्वाण्यपि न जीर्णानि ततो यद्यजीर्ण तत्तत्सरिष्ठापयेत् , परिष्ठाप्य च निस्सङ्गो विहरेत् , यदि पुनरतिक्रान्तेऽपि शिशिरे क्षेत्रकालपुरुषगुणाद्भवेच्छीतं ततः किं कर्त्तव्यमित्याह-अपगते शीते वस्त्राणि त्याज्यानि, अथवा क्षेत्रादिगुणाद्धिमकणिनि वाते वाति सत्यात्मपरितुलनार्थ शीतपरीक्षार्थं च सान्तरोत्तरो भवेत्-सान्तरमुत्तरं-प्रावरणीयं यस्य स तथा, क्वचिना वृणोति क्वचित्पार्श्ववर्ति बिभर्ति, शीताशङ्कया नाद्यापि परित्यजति, अथवाऽवमचेल एककल्पपरित्यागात् द्विकल्पधामारीत्यर्थः, अथवा शनैः शनैः शीतेऽपगच्छति सति द्वितीयमपि कल्पं परित्यजेत् तत एकशाटकः संवृतः, अथवाऽऽत्य न्तिके शीताभावे तदपि परित्यजेदतोऽचेलो भवति, असौ मुखवस्त्रिकारजोहरणमात्रोपधिः॥ किमर्थमसावेकैकं वस्त्रं परित्यजेदित्याह लाघवियं आगममाणे, तवे से अभिसमन्नागए भवइ (सू० २१३) * लघो वो लाघवं लाघवं विद्यते यस्यासौ लापविक(स्त)मात्मानमागमयन्-आपादयन् वस्त्रपरित्यागं कुर्यात्, शरी रोपकरणकर्मणि वा लाघवमागमयन् वस्त्रपरित्यागं कुर्यादिति । तस्य चैवम्भूतस्य किं स्यादित्याह-'से' तस्य वस्त्रप Page #247 -------------------------------------------------------------------------- ________________ श्रीआचाराङ्गवृत्तिः (शी० ) ॥ २७८ ॥ श्रीआचा राङ्गवृत्तिः (शी० ) ॥ २७९ ॥ 186 रित्यागं कुर्वतः साधोस्तपोऽभिसमन्वागतं भवति, कायक्लेशस्य तपोभेदत्वात् उक्तं च - "पंचेहिं ठाणेहिं समणाणं निगंधाणं अचेलगत्ते पसत्थे भवति, तंजहा - अप्पा पडिलेहा १ वेसासिए रूवे २ तवे अणुमए ३ लाघवे पसत्थे ४ विउले | इंदियनिग्गहे ५ " ॥ एतच्च भगवता प्रवेदितमिति दर्शयितुमाह जमेयं भगवया पवेइयं तमेव अभिसमिच्चा सव्वओ सव्वत्ताए सम्मत्तमेव सम भिजाणिजा ( सू० २१४ ) यदेतद्भगवता - वीरवर्द्धमानस्वामिना प्रवेदितं तदेवाभिसमेत्य - ज्ञात्वा 'सर्वतः सर्वैः प्रकारैः सर्वात्मतया सम्यक्त्वमेव | समत्वं वा - सचेलाचेलावस्थयोस्तुल्यतां 'समभिजानीयात् ' आसेवनापरिज्ञया आसेवेतेति ॥ यः पुनरल्पसत्त्वतया भगवदुपदिष्टं नैव सम्यग् जानीयात्स एतदध्यवसायी स्यादित्याह - जस्स णं भिक्खुस्स एवं भवइ - पुट्ठो खलु अहमंसि नालमहमंसि सीयफासं अहियासित्तए, से वसुमं सव्वसमन्नागयपन्नाणेणं अप्पाणेणं केइ अकरणयाए आउट्टे तवसिणो हु तं सेयं जमेगे विहमाइए तत्थावि तस्स कालपरियार, सेऽवि तत्थ १ पश्चभिः कारणैः श्रमणानां निर्मन्थानामचेलकत्वं प्रशस्तं भवति, तद्यथा— अल्पा प्रतिलेखना १ वैश्वसिकं रूपं २ तपोऽनुमतं ३ लाघवं प्रशस्तं ४ विपुल इन्द्रियनिग्रहः ५. विअंतिकारए, इच्छेयं विमोहायतणं हियं सुहं खमं निस्सेसं आणुगामियं तिबेमि ( सू० २१५ ) ॥ ८-४ ॥ विमोक्षाध्ययने चतुर्थ उद्देशकः ॥ 'णम्' इति वाक्यालङ्कारे यस्य भिक्षोर्मन्दसंहनन तया एवम्भूतोऽध्यवसायो भवति, तद्यथा-स्पृष्टः खल्वहमस्मि रोगातकैः शीतस्पर्शादिभिर्वा रुयाद्युपसर्गैर्वा ततो ममास्मिन्नवसरे शरीरविमोक्षं कर्त्तुं श्रेयो 'ना' न समर्थोऽहमस्मि 'शीतस्पर्श' शीतापादितं दुःखविशेषं भावशीतस्पर्श वा रूयाद्युपसर्गम् 'अध्यासयितुम्' अधिसोदुमित्यतो भक्तपरिज्ञेङ्गितमरणपादपोपगमनमुत्सर्गतः कर्त्तुं युक्तं, न च तस्य ममास्मिन्नवसरेऽवसरो यतो मे कालक्षेपासहिष्णुरुप सर्गः समुस्थितो रोगवेदनां वा चिराय सोढुं नालमतो वेहानसं गार्द्धपृष्ठं वा आपवादिकं मरणमत्र साम्प्रतं न पुनरुपसर्गितस्त| देवाभ्युपेयादित्याह - 'स' साधुः वसु-द्रव्यं स चात्र संयमः स विद्यते यस्यासौ वसुमान्, सर्वसमन्वागतप्रज्ञानेनात्मना कश्चिदर्द्ध कटाक्षनिरीक्षणादुपसर्गसम्भवे सत्यपि तदकरणतया आ-समन्ताद्वृत्तो व्यवस्थित आवृत्तो, यदिवा शीतस्पर्शवातादिजनितं दुःखविशेषमसहिष्णुस्तच्चिकित्साया अकरणतया वसुमान् सर्वसमन्वागतप्रज्ञानेनात्मना आवृत्तो व्यवस्थित इति, स चोपसर्गितो वातादिवेदनां चासहिष्णुः किं कुर्यादित्याह - हुर्हेतौ यस्माच्चिराय वातादिवेदनां सोढुमसहिष्णुः, यदिवा यस्मात् सीमन्तिनी उपसर्गयितुमुपस्थिता विषभक्षणोद्बन्धनाद्युपन्यासेनापि न मुञ्चति ततस्तपस्विनः प्रभूततरकालनानाविधोपायोपार्जिततपोधनस्य तदैव श्रेयो यदैकः कश्चिन्निजैः सपत्नीकोऽपवरके प्रवेशितः आरूढ प्रणयप्रेयसीप्रार्थितस्तन्निर्गमोपायमलभमान आत्मोद्बन्धनाय विहायोगमनं तदाऽऽदद्याद्विषं वा भक्षयेत् पतनं वा कुर्याद् | दीर्घकालं वा शीतस्पर्शादिकमसहिष्णुः सुदर्शनवत् प्राणान् जह्यात् । ननु च वेहानसादिकं बालमरणमुक्तं, तच्चानर्थाय, तत्कथं तस्याभ्युपगमः ?, तथा चागमः - "ईच्चेएणं बालमरणेणं मरमाणे जीवे अणंतेहिं नेरइयभवग्गहणेहिं अप्पाणं संजोएइ जात्र अणाइयं च णं अणत्रयग्गं चाउरंतं संसारकंतारं भुज्जो भुज्जो परियट्टइ'त्ति, अत्रोच्यते, नैष दोषोऽत्रास्मा| कमाहतानां, नैकान्ततः किञ्चित्प्रतिषिद्धमभ्युपगतं वा मैथुनमेकं विहाय, अपि तु द्रव्यक्षेत्रकालभावानाश्रित्य तदेव प्रतिषिध्यते तदेव चाभ्युपगम्यते, उत्सर्गोऽप्यगुणायापवादोऽपि गुणाय कालज्ञस्य साधोरिति, एतद्दर्शयितुमाह - दीर्घकालं संय| मप्रतिपालनं विधाय संलेखनाविधिना कालपर्यायेण भक्तपरिज्ञादिमरणं गुणायेति, एवंविधे त्ववसरे तत्रापि वेहानसगा| र्द्धप्रष्ठादिमरणे अपि कालपर्याय एव यद्वत्कालपर्यायमरणं गुणाय एवं वेहानसादिकमपीत्यर्थः, बहुनाऽपि कालपर्यायेण | यावन्मात्रं कर्म्मासौ क्षपयति तदसावल्पेनापि कालेन कर्मक्षयमवाप्नोतीति दर्शयति- 'सोऽपि ' वेहानसादेर्विधाता, न | केवलमानुपूर्व्या भक्तपरिज्ञादेः कर्त्तेत्यपिशब्दार्थः, 'तत्र' तस्मिन् वेहानसादिमरणे 'विअंतिकार'त्ति विशेषेणान्तिर्व्यन्तिः -अन्तक्रिया तस्याः कारको व्यन्तिकारकः, तस्य हि तस्मिन्नवसरे तद्वेहानसादिकमौत्सर्गिकमेव मरणं, यतोऽनेनाप्यापंवादिकेन मरणेनानन्ताः सिद्धाः सेत्स्यन्ति च, उपसजिहीर्षुराह --' इत्येतत् पूर्वोक्तं वेहानसादिमरणं विगतमोहानामायतनम्--आश्रयः कर्त्तव्यतया तथा हितम् अपायपरिहारतया तथा सुखं जन्मान्तरेऽपि सुखहेतुत्वात् तथा 'क्षमं' युक्तं १ इत्येतेन बालमरणेन म्रियमाणो जीवोऽनन्तैर्नैरयिकभवग्रहणैरात्मानं संयोजयति यावदनादिकं चानवदयं चातुरन्तं संसारकान्तारं भूयो भूयः परिवर्तते. For Private Personal Use Only विमो० ८ उद्देशकः४ ॥ २७८ ॥ विमो० ८ | उद्देशकः४ ॥ २७९ ॥ Page #248 -------------------------------------------------------------------------- ________________ 187 प्राप्तकालत्वात् तथा निःश्रेयसं कर्मक्षयहेतुत्वात् तथा 'आनुगामिक' तदर्जितपुण्यानुगमनात्, इतिब्रवीमिशब्दौर पूर्ववद् । विमोक्षाध्ययनस्य चतुर्थोद्देशकः समाप्तः ॥ रकम - RAKAASARAMAYANAMA.COC उक्तश्चतुर्थोद्देशकः, साम्प्रतं पञ्चम आरभ्यते, अस्य चायमभिसम्बन्धः, इहानन्तरोद्देशके बालमरणं गार्द्धपृष्ठादिकमुपन्यस्तम् , इह तु तद्विपर्यस्तं ग्लानभावोपगतेन भिक्षुणा भक्तपरिज्ञाख्यं मरणमभ्युपगन्तव्यमित्येतत्प्रतिपाद्यते, तदनेन | सम्बन्धेनायातस्यास्योद्देशकस्यादिसूत्रम् जे भिक्खू दोहिं वत्थेहि परिसिए पायतइएहिं तस्स णं नो एवं भवइ-तइयं वत्थं जाइस्सामि, से अहेसणिज्जाई वत्थाई जाइज्जा जाव एवं खु तस्स भिक्खुस्स सामग्गियं, अह पुण एवं जाणिजा-उवाइकंते खल्लु हेमन्ते गिम्हे पडिवण्णे, अहापरिजुन्नाइं वत्थाई परिट्ठविज्जा, अहापरिजुन्नाइं परि?वित्ता अदुवा संतरुत्तरे अदुवा ओमचेले अदुवा एगसाडे अदुवा अचेले लाघवियं आगममाणे तवे से अभिसमन्नागए भवइ जमेयं भगवया पवेइयं तमेव अभिसमिच्चा सव्वओ सव्वत्ताए सम्मत्तमेव सश्रीआचा मभिजाणिया, जस्स णं भिक्खुस्स एवं भवइ-पुट्टो अवलो अहमसि नालमहमंसि राङ्गवृत्तिः (शी०) गिहतरसंकमणं भिक्खायरियं गमणाए, से एवं वयंतस्स परो अभिहडं असणं वा ४ आहढ दलइजा, से पुवामेव आलोइज्जा-आउसंतो! नो खलु मे कप्पइ अभिहडं ॥२८॥ असणं ४ भुत्तए वा पायए वा अन्ने वा एयप्पगारे (सू० २१६) तत्र विकल्पपर्युषितः स्थविरकल्पिको जिनकल्पिको वा स्यात् , कल्पद्वयपर्युषितस्तु नियमाजिनकल्पिकपरिहारविशुद्धिकयथालन्दिकप्रतिमाप्रतिपन्नानामन्यतमः, अस्मिन् सूत्रेऽपदिष्टो यो भिक्षुर्जिनकल्पिकादिर्धाभ्यां वस्त्राभ्यां पर्युषितो, वस्त्रशब्दस्य सामान्यवाचित्वादेकः क्षौमिकोऽपर औणिक इत्याभ्यां कल्पाभ्यां पर्युषितः-संयमे व्यवस्थितः, किम्भूताभ्यां कल्पाभ्यां?-पात्रतृतीयाभ्यां पर्युषित इत्याद्यनन्तरोदेशकवन्नेयं यावत् 'नालमहमंसि'त्ति स्पृष्टोऽहं वातादिभी रोगैः 'अवलः असमर्थः 'नालं' न समर्थोऽस्मि गृहाद्हान्तरं सङ्कमितुं, तथा भिक्षार्थ चरणं चर्या भिक्षाचर्या तद्गमनाय 'नालं' न |समर्थ इति, तमेवम्भूतं भिक्षुमुपलभ्य स्यागृहस्थ एवम्भूतामात्मीयामवस्थां वदतः साधोरवदतोऽपि परो गृहस्थादिरनु कम्पाभक्तिरसाहृदयोऽभिहृतं-जीवोपमर्दनिवृत्तं, किं तद्-अशनं पानं खादिम स्वादिमं चेत्यारादाहृत्य तस्मै साधवे दिलएजत्ति दद्यादिति । तेन च ग्लानेनापि साधुना सूत्रार्थमनुसरता जीवितनिष्पिपासुनावश्यं मर्त्तव्यमित्यध्यवसा- यिना किं विधेयमित्याह-स जिनकल्पिकादीनां चतुर्णामप्यन्यतमः पूर्वमेव-आदावेव 'आलोचयेत्' विचारयेत् , कतरेणोद्गमादिना दोषेण दुष्टमेतत् ?, तत्राभ्याहृतमिति ज्ञात्वाऽभ्याहृतं च प्रतिषेधयेत् , तद्यथा-आयुष्मन् गृहपते! न खल्वेतन्ममाभिहतमभ्याहृतं च कल्पते अशनं भोक्तुं पानं पातुमन्य द्वैतप्रकारमाधाकर्मादिदोषदुष्टं न कल्पते, इत्येवं तं गृहपति दानायोद्यतमाज्ञापयेदिति, पाठान्तरं वा "तं भिक्खु केइ गाहावई उवसंकमित्तु बूया-आउसंतो समणा! अहन्नं तव अहाए असणं वा ४ अभिहडं दलामि, से पुवामेव जाणेजा-आउसंतो गाहावई ! जन्नं तुम मम अट्ठाए असणं वा ४ अभिहडं चेतेसि, णो य खलु मे कप्पइ एयप्पगारं असणं वा ४ भोत्तए वा पायए वा, अन्ने वा तहप्पगारे"त्ति, कण्ठ्यं, तदेवं प्रतिपिद्धोऽपि श्रावकसंज्ञिप्रकृतिभद्रकमिथ्यादृष्टीनामन्यतम एवं चिन्तयेत् , तद्यथा-एप तावत् ग्लानो | न शक्नोति भिक्षामटितुं न चापरं कञ्चन ब्रवीति तदस्मै प्रतिषिद्धोऽप्यहं केनचिच्छद्मना दास्यामीत्येवमभिसन्धायाहारादिकं ढोकयति, तत्साधुरनेषणीयमितिकृत्वा प्रतिषेधयेत् ॥ किं च जस्स णं भिक्खुस्स अयं पगप्पे-अहं च खल पडिन्नत्तो अपडिन्नत्तेहिं गिलाणो अगिलाणेहिं अभिकंख साहम्मिएहिं कीरमाणं चेयावडियं साइजिस्सामि, अहं वावि खलु अप्पडिन्नत्तों पडिन्नत्तस्स अगिलाणो गिलाणस्स अभिकंख साहम्मियस्स कुज्जा वेयावडियं करणाए आह१ परिन्नं अणुक्खिस्सामि आहडं च साइजिस्सामि १, आहट्टु परिन्नं आणक्खिस्सामि आहडं च नो साइजिस्सामि २, आह९ परिन्नं नो आण विमो०८ उद्देशक:५ ॥२८॥ CASSACSCR CASEAAA-256-54--0522 तत्साधुरनेपणीय कञ्चन ब्रवीति तदपाष्टीनामन्यतम एतए वा पायए या, Page #249 -------------------------------------------------------------------------- ________________ 188 विमो०८ उद्देशका५ कस्यामि, किम्भूतोऽहच' समुच्चये 'खल रविशुद्धिकस्य यथालान श्रीआचा- क्खिस्सामि आहडं च साइजिस्सामि ३, आहहु परिन्नं नो आणक्खिस्सामि आहडं राङ्गवृत्तिः च नो साइजिस्सामि ४ एवं से अहाकिट्टियमेव धम्मं समभिजाणमाणे संते विरए (शी०) सुसमाहियलेसे तत्थावि तस्स कालपरियाए से तत्थ विअंतिकारए, इच्चेयं विमोहाय॥२८१॥ यणं हियं सुहं खमं निस्सेसं आणुगामियं तिबेमि (सू० २१७) ८-५। विमोक्षाध्य यने पश्चम उद्देशकः॥ * 'णम्' इति वाक्यालङ्कारे यस्य भिक्षोः परिहारविशुद्धिकस्य यथालन्दिकस्य वाऽयं-वक्ष्यमाणः 'प्रकल्पः' आचारो भ वति, तद्यथा-अहं च खलु 'चः' समुच्चये 'खलुः' वाक्यालङ्कारे अहं क्रियमाणं वैयावृत्त्यमपरैः 'स्वादयिष्यामि' अभिलषिष्यामि, किम्भूतोऽहं ?-प्रतिज्ञप्तो-वैयावृत्त्यकरणायापरैरुक्तः-अभिहितो यथा तव वयं वैयावृत्त्यं यथोचितं कुर्म इति, किम्भूतैः परैः?-अप्रतिज्ञप्तैः-अनुक्तैः, किम्भूतोऽहं-ग्लानो-विकृष्टतपसा कर्त्तव्यताऽशक्तो वातादिक्षोभेण वा ग्लान इति, किम्भूतैरपरैः?-अग्लानैः-उचितकर्त्तव्यसहिष्णुभिः, तत्र परिहार विशुद्धिकस्यानुपारिहारिकः करोति कल्पस्थितो वा परो, यदि पुनस्तेऽपि ग्लानास्ततोऽन्ये न कुर्वन्ति, एवं यथालन्दिकस्यापीति, केवलं तस्य स्थविरा अपि कुर्वन्तीति दर्शयति-निर्जराम् 'अभिकाझ्य' उद्दिश्य 'साधम्मिकैः सदृशकल्पिकैरेककल्पस्थैरपरसाधुभिर्वा क्रियमाणं वैयावृत्त्यमहं 'स्वादयिष्यामि' अभिकालयिष्यामि यस्यायं भिक्षोः प्रकल्पः-आचारः स्यात् स तमाचारमनुपालयन भक्तपरिज्ञयाऽपि जीवितं जह्यात् , न पुनराचारखण्डनं कुर्यादिति भावार्थः। तदेवमन्येन साधम्मिकेण वैयावृत्त्यं क्रियमाणमनुज्ञातं, साम्प्रतं स एवापरस्य कुर्यादिति दर्शयितुमाह-'चः' समुच्चये अपिशब्दः पुनःशब्दार्थे, स च पूर्वस्माद्विशेषदर्शनार्थः, 'खलुः' वाक्यालङ्कारे, अहं च पुनरप्रतिज्ञप्तः-अनभिहितः प्रतिज्ञप्तस्य-वैयावृत्त्यकरणायाभिहितस्य अग्लानो ग्लानस्य निर्जरामभिकाक्ष्य साधम्मिकस्य वैयावृत्त्यं कुर्या, किमर्थ ? -'करणाय' तदुपकरणाय तदुपकारायेत्यर्थः, तदेवं प्रतिज्ञा द परिगृह्यापि भक्तपरिज्ञया प्राणान् जह्यात्, न पुनः प्रतिज्ञामिति सूत्रभावार्थः । इदानी प्रतिज्ञाविशेषद्वारेण चतुर्भङ्गि-1 कामाह-एकः कश्चिदेवम्भूतां प्रतिज्ञां गृह्णाति, तद्यथा-ग्लानस्यापरस्य साधर्मिकस्याहारादिकमन्वेषयिष्यामि, अपरं च वैयावृत्त्यं यथोचितं करिष्यामि, तथाऽपरेण च साधर्मिकेणाहृतमानीतमाहारादिकं स्वादयिष्यामि-उपभोक्ष्ये, एवम्भूतां प्रतिज्ञामाहृत्य-गृहीत्वा वैयावृत्त्यं कुर्यादिति १, तथाऽपर आहृत्य-प्रतिज्ञा गृहीत्वा यथाऽपरनिमित्तमन्वीक्षिष्ये आहारादिकमाहृतं चापरेण न स्वादयिष्यामीति २, तथाऽपर आहृत्य प्रतिज्ञामेवम्भूतां, तद्यथा-नापरनिमित्तमन्वीक्षिष्याम्याहारादिकमाहृतं चान्येन स्वादयिष्यामीति ३, तथाऽपर आहृत्य प्रतिज्ञामेवम्भूतां, तद्यथा-नान्वीक्षिष्येऽपरनिमित्तमाहारादिकं नाप्यातमन्येन स्वादयिष्यामीति ४, एवम्भूतां च नानाप्रकारांप्रतिज्ञा गृहीत्वा कुतश्चिद् ग्लायमानोऽपि जीवितपरित्यागं कुर्यात्, न पुनः प्रतिज्ञालोपमिति । अमुमेवार्थमुपसंहारद्वारेण दर्शयितुमाह-'एवम्' उक्तविधिना 'स' भिक्षुरवगततत्त्वः शरीरादिनिष्पिपासुः यथाकीर्तितमेव धर्मम्-उक्तस्वरूपं सम्यगभिजानन्-आसेवनापरिज्ञया आसेवमानः, तथा लाघविकमागमयन्नित्यादि यच्चतुर्थोद्देशकेऽभिहितं तदत्र वाच्यमिति, तथा 'शान्तः' कषायोपशमाच्छ्रान्तो वा अश्रीआचा- नादिसंसारपर्यटनाद् विरतः सावद्यानुष्ठानात् शोभनाः समाहृता-गृहीता लेश्याः-अन्तःकरणवृत्तयस्तैजसीप्रभृतयो वा येन राङ्गवृत्तिः 18स सुसमाहृतलेश्यः, एवम्भूतः सन् पूर्वगृहीतप्रतिज्ञापालनासमर्थों ग्लानभावोपगतस्तपसा रोगातकेन वा प्रतिज्ञालोप(शी०) मकुर्वन् शरीरपरित्यागाय भक्तप्रत्याख्यानं कुर्यात्, 'तत्रापि' भक्तपरिज्ञायामपि 'तस्य' कालपर्यायेणानागतायामपि ॥२८२॥ कालपर्याय एव निष्पादितशिष्यस्य संलिखितदेहस्य यः कालपर्यायो-मृत्योरवसरोऽत्रापि ग्लानावसरेऽसावेव कालपर्याय इति, कर्मनिर्जराया उभयत्र समानत्वात् , स भिक्षुस्तत्र-लानतयाऽनशन विधाने व्यन्तिकारकः-कर्मक्षयविधायीति । ६ उद्देशकार्थमुपसञ्जिहीर्घराह-प्तवं पूर्ववद् । विमोक्षाध्ययनस्य पञ्च मोद्देशकः परिसमाप्तः।। ॥२८१॥ ARCHCECEMLC00CCCXANCACANC CACRACANCARRANCCASR ड सन विमो०८ उद्देशकः५ उक्तः पञ्चमोद्देशकः, साम्प्रतं पष्ठ आरभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरोद्देशके ग्लानतया भक्तप्रत्याख्यानमुक्तम् , इह धृतिसंहननादिबलोपेत एकत्वभावनां भावयन्निङ्गितमरणं कुर्यादित्येतत्प्रतिपाद्यत इत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्यादौ सूत्रानुगमे सूत्रमुच्चारणीयं, तच्चेदम् - जे भिक्खू एगेण वत्थेण परिवुसिए पायबिईएण, तस्स णं नो एवं भवइ-बिइयं वत्थं जाइस्सामि, से अहेसणिज वत्थं जाइजा अहापरिग्गहियं वत्थं धारिजा जाव गिम्हे ॥२८२॥ Page #250 -------------------------------------------------------------------------- ________________ 2-NCROSCALACK-MARAT आ. सू. ४८ श्रीआचाराङ्गवृत्तिः (शी०) ॥२८३॥ 189 पडिवन्ने अहापरिजुन्नं वत्थं परिदृविज्जा २ ता अदुवा एगसाडे अदुवा अचेले लाघ वियं आगममाणे जाव सम्मत्तमेव समभिजाणीया (सू० २१८) गतार्थ ॥ तस्य च भिक्षोरभिग्रहविशेषात् सपात्रमेकं वस्त्रं धारयतः परिकम्मितमतेलघुकर्मतया एकत्वभावनाऽध्यवसायः स्यादिति दर्शयितुमाह जस्स णं भिक्खुस्स एवं भवइ-एगे अहमंसि न मे अस्थि कोइ न याहमवि कस्सवि, एवं से एगागिणमेव अप्पाणं समभिजाणिज्जा, लाघवियं आगममाणे तवे से अभि समन्नागए भवइ जाव समभिजाणिया (सू० २१९) ‘णम्' इति वाक्यालङ्कारे, यस्य भिक्षोः 'एव'मिति वक्ष्यमाणं भवति, तद्यथा-एकोऽहमस्मि संसारे पर्यटतो न मे || पारमार्थिक उपकारकर्तृत्वेन द्वितीयोऽस्ति, न चाहमन्यस्य दुःखापनयनतः कस्यचिद् द्वितीय इति, स्वकृतकर्मफलेश्वरत्वात्प्राणिनां, एवमसौ साधुरेकाकिनमेवात्मानम्-अन्तरात्मानं सम्यगभिजानीयात्, नास्यात्मनो नरकादिदुःखत्राणतया शरण्यो द्वितीयोऽस्तीत्येवं संदधानो यद्यद्रोगादिकमुपतापकारणमापद्यते तत्तदपरशरणनिरपेक्षो मयैवैतत्कृतं मयैव सोढव्यमित्येतदध्यवसायी सम्यगधिसहते । कुत एतदधिसहत इत्यत आह-लाघवियमित्यादि, चतुर्थोद्देशकवद्गतार्थ, यावत् 'सम्मत्तमेव समभि जाणिय'त्ति॥ इह द्वितीयोद्देशके उद्गमोसादनैषणा प्रतिपादिता, तद्यथा-'आउसंतो समणा! अहं खलु तव अठाए असणं वा ४ वत्थं वा पडिग्गहं वा कंबलं वा पायपुंछणं वा पाणाई भूयाई जीवाइं सत्ताई समारंभ समुहिस्स विमो०८ कीयं पामिच्चं अच्छेजं अणिसिहं आहट्ट चेएमि' इत्यादिना ग्रन्थेनेति, तथाऽनन्तरोद्देशके ग्रहणैषणा प्रतिपादिता, “सिया य से एवं वयंतस्सवि परो अभिहडं असणं वा ४ आह१ दलएज्जा" इत्यादिना ग्रन्थेन, ततो प्रासैषणाऽवशिष्यते, हे उद्देशक अतस्तत्प्रतिपादनायाह से भिक्खू वा भिक्खुणी वा असणं वा ४ आहारेमाणे नो वामाओ हणुयाओ दाहिणं हणुयं संचारिजा आसाएमाणे, दाहिणाओ वामं हणुयं नो संचारिजा आसाएमाणे, से अणासायमाणे लाघवियं आगममाणे तवे से अभिसमन्नागए भवइ, जमेयं भगवया पवेइयं तमेवं अभिसमिच्चा सव्वओ सव्वत्ताए सम्मत्तमेव अ(सम)भि जाणिया (सू० २२०) __ 'स' पूर्वव्यावर्णितो 'भिक्षुः' साधुः साध्वी वा अशनादिकमाहारमुद्गमोत्सादनैषणाशुद्धं प्रत्युत्पन्नं ग्रहणैषणाशुद्धं च गृहीतं सदङ्गारिताभिधूमितवर्जमाहारयेत्, तयोश्चाङ्गारिताभिधूमितयो रागद्वेषौ निमित्तं, तयोरपि सरसनीरसोपलब्धिः , कारणाभावे च कार्याभाव इतिकृत्वा रसोपलब्धिनिमित्तपरिहारं दर्शयति--स भिक्षुराहारमाहारयन्नो वामतो हनुतो दक्षिणां हनुं रसोपलब्धये सञ्चारयेदास्वादयन्नशनादिकं, नापि दक्षिणतो वामां सञ्चारयेदास्वादयन् , तत्सञ्चारास्वादनेन । हि रसोपलब्धौ रागद्वेषनिमित्ते अङ्गारितत्वाभिधूमितत्वे स्यातामतो यत्किश्चिदप्यास्वादनीयं नास्वादयेत्, पाठान्तरं वा 'आढायमाणे' आदरवानाहारे मूछितो गृद्धो न सञ्चारयेदिति, हन्वन्तरसङ्क्रमवदन्यत्रापि नास्वादयेदिति दर्शयति-स ह्याहारं चतुर्विधमप्याहारयन् रागद्वेषौ परिहरन्नास्वादयेदिति, तथा कुतश्चिन्निमित्ताद्धन्वन्तरं सञ्चारयन्नप्यनाखादयन् सञ्चारयेदिति। किमिति यत आह-आहारलाघवमागमयन्-आपादयन् नो आस्वादयेदित्यास्वादनिषेधेन चान्तप्रान्ताहाराभ्युपगमोऽभिहितो भवति, एवं च तपः 'से' तस्य भिक्षोरभिसमन्वागतं भवतीत्यादि गतार्थ यावत् 'सम्मत्तमेव समभिजाणिय'त्ति॥ तस्य चान्तप्रान्ताशितयाऽपचितांसशोणितस्य जरदस्थिसन्ततेः क्रियाऽवसीदत्कायचेष्टस्य शरीरपरित्यागबुद्धिः स्यादित्याह जस्स णं भिक्खुस्स एवं भवइ-से गिलामि च खलु अहं इमंमि समए इमं सरीरगं अणुपुव्वेण परिवहित्तए, से अणुपुट्वेणं आहारं संवहिज्जा, अणुपुत्वेणं आहारं संवट्टित्ता कसाए पयणुए किच्चा समाहियच्चे फलगावयट्टी उट्ठाय भिक्खू अभिनि वुडच्चे (सू० २२१) 'णम्' इति वाक्यालङ्कारे यस्यैकत्वभावनाभावितस्य भिक्षोराहारोपकरणलाघवं गतस्य 'एव'मिति वक्ष्यमाणोऽभिप्रायो भवति, 'से' इति तच्छब्दार्थे तच्छब्दोऽपि वाक्योपन्यासार्थे, 'चः' शब्दसमुच्चये 'खलुः' अवधारणे, अहं चास्मिन् 'समये Page #251 -------------------------------------------------------------------------- ________________ - ल 190 GANAGAR श्रीआचा- अवसरे संयमावसरे ग्लायामि ग्लानिमेव गतो रूक्षाहारतया तत्समुत्थेन वा रोण पीडितोऽतो न शक्नोमि रूक्षतपो-|| विमो०८ राङ्गवृत्तिः भिरभिनिष्टप्तं शरीरकमानुपूर्व्या-यथेष्टकालावश्यकक्रियारूपया परिवोढुं-नालमहं क्रियासु व्यापारयितुम् , अस्मिन्नवसरे उद्देशका (शी०) इदं प्रतिक्षणं शीर्यमाणत्वाच्छरीरकमिति मत्वा स भिक्षुरानुपूर्व्या-चतुर्थषष्ठाचाम्लादिकया आहारं 'संवर्तयेत्' संक्षिपेत् न पुनादशसंवत्सरसंलेखनाऽऽनुपूर्वीह गृह्यते, ग्लानस्य तावन्मात्रकालस्थितेरभावाद् , अतस्तत्कालयोग्ययाऽऽनुपूर्व्या ॥२८४॥ द्रव्यसंलेखनार्थमाहारं निरन्ध्यादिति । द्रव्यसंलेखनया संलिख्य च यदपरं कुर्यात्तदाह-षष्ठाष्टमदशमद्वादशादिकयाऽऽनुपूर्व्याऽऽहारं संवर्त्य कपायान् प्रतनून कृत्वा सर्वकालं हि कषायतानवं विधेयं विशेषतस्तु संलेखनावसरे इत्यतस्तान् प्रतनून कृत्वा सम्यगाहिता-व्यवस्थापिता अर्चा-शरीरं येन स समाहितार्चः, नियमितकायव्यापार इत्यर्थः, यदिवा अर्चालेश्या सम्यगाहिता-जनिता लेश्या येन स समाहितार्चः, अतिविशुद्धाध्यवसाय इत्यर्थः, यदिवाऽर्चा-क्रोधाद्यध्यवसायात्मिका ज्वाला समाहिता-उपशमिताऽर्चा येन स तथा, 'फलं' कर्मक्षयरूपं तदेव फलकं तेनापदि-संसारभ्रमणरूपायामर्थः-प्रयोजनं फलकापदर्थः स विद्यते यस्यासौ फलकापदर्थी, यदिवा फलकवद्वास्यादिभिरुभयतो बाह्यतोऽभ्यन्तरतश्चावकृष्टः फलकावकृष्ट इत्येवं विगृह्यापत्वात् 'फलगावयट्ठी' इत्युक्तं, यदिवा तक्ष्यमाणोऽपि दुर्वचनवास्यादिभिः कपायाभावतया फलकवदवतिष्ठते तच्छीलश्चेति फलकावस्थायी, वासीचन्दनकल्प इत्यर्थः, स एवम्भूतः प्रतिदिनं साकारभक्तप्रत्याख्यायी बलवति रोगावेगे उत्थाय-अभ्युद्यतमरणोद्यमं विधायाभिनिवृत्तार्चः-शरीरसन्तापरहितो धृतिसं-18 ॥२८४॥ हननाद्युपतो महापुरुषाचीर्णमार्गानुविधायीङ्गितमरणं कुर्यात् ॥ कथं कुर्यादित्याह अणुपविसित्ता गाम वा नगरं वा खेडं वा कब्बडं वा मडंबं वा पट्टणं वा दोणमुहं वा आगरं वा आसमं वा सन्निवेसं वा नेगमं वा रायहाणिं वा तणाई जाइज्जा तणाई जाइत्ता से तमायाए एगंतमवक्कमिजा, एगंतमवक्कमित्ता अप्पंडे अप्पपाणे अप्पबीए अप्पहरिए अप्पोसे अप्पोदए अप्पुत्तिंगपणगदगमट्टियमकडासंताणए पडिलेहिय २ पमज्जिय २ तणाई संथरिजा, तणाई संथरित्ता इत्थवि समए इत्तरियं कुज्जा, तं सच्चं सच्चवाई ओए तिन्ने छिन्नकहकहे आईयटे अणाईए चिच्चाण भेउरं कायं संविहय विरूवरूवे परीसहोवसग्गे अस्सि विस्संभणयाए भेरवमणुचिन्ने तस्थावि तस्स कालपरियाए जाव अणुगामियं तिबेमि (सू० २२२ ) ८-६ ॥ विमो क्षाध्ययने षष्ठ उद्देशकः ॥८॥ ग्रसति बुद्ध्यादीन् गुणानिति गम्यो वाऽष्टादशानां कराणामिति ग्रामः, सर्वत्र वाशब्दः पक्षान्तरदर्शनार्थः, नात्र करो विद्यत इति नकर, पांशुप्राकारवद्धं खेटं, क्षुल्लकप्राकारवेष्टितं कटं, अर्द्धतृतीयगव्यूतान्तामरहितं मडम्बं, पत्तनं श्रीआचा- तु द्विधा-जलपत्तनं स्थलपत्तनं च, जलपत्तनं यथा काननद्वीपः, स्थलपत्तनं यथा मथुरा, 'द्रोणमुर्ख' जलस्थलनिर्गम- विमो०८ राङ्गवृत्तिःप्रवेशं यथा भरुकच्छं तामलिप्ती वा, 'आकरों' हिरण्याकरादिः, 'आश्रमः' तापसावसथोपलक्षित आश्रयः, 'सन्निवेशः' यात्रा(शी०) ४ समागतजनावासो जनसमागमो वा 'नैगमः' प्रभूततरवणिग्वर्गावासः 'राजधानी' राजाधिष्ठानं राज्ञः पीठिकास्थानमि-18 उद्देशकः६ त्यर्थः, एतेष्वेतानि वा प्रविश्य तृणानि याचेत, ततः किमित्याह-संस्तारकाय प्रामुकानि दर्भवीरणादिकानि कचिद्रामादौ ॥२८५॥ तृणस्वामिनमशुषिराणि तृणानि याचित्वा स तान्यादायकान्ते-गिरिगुहादावपक्रामेद्-गच्छेदेकान्तं-रहोऽपक्रम्य च प्रासुकं महास्थण्डिलं प्रत्युपेक्षते, किम्भूतं तदर्शयति-अल्पान्यण्डानि कीटिकादीनां यत्र तदल्पाण्डं तस्मिन् , अल्पशब्दोऽत्राभावे वर्त्तते, अण्डकरहित इत्यर्थः, तथाऽल्पाः प्राणिनो-द्वीन्द्रियादयो यस्मिन् तत्तथा, तथा अल्पानि बीजानि नीवारश्यामाकादीनां यत्र तत्तथा, तथा अल्पानि हरितानि-दूर्वाप्रवालादीनि यत्र तत्तथा, तथाऽल्पावश्याय-अधस्तनोपरितनावश्याय| विगुड्वर्जिते, तथाऽल्पोदके-भौमान्तरिक्षोदकरहिते, तथोत्तिङ्गपनकोदकमृत्तिकामर्कटसन्तानरहिते, तत्रोत्तिगः-पिपीलिकासन्तानकः पनको-भूम्यादावुल्लिविशेषः उदकमृत्तिका-अचिराप्कायाीकृता मृत्तिका मर्कटसन्तानको-लूतातन्तुजालं, तदेवम्भूते महास्थण्डिले तृणानि संस्तरेत् , किं कृत्वा-तत् स्थण्डिलं चक्षुषा प्रत्युपेक्ष्य २, वीप्सया भृशभावमाह, एवं रजोहरणादिना प्रमृज्य २, अत्रापि वीप्सया भृशार्थता सूचिता, संस्तीर्य च तृणान्युच्चारप्रस्रवणभूमि च प्रत्युपेक्ष्य पूर्वा-13 भिमुखसंस्तारकगतः करतलललाटस्पर्शिधृतरजोहरणः कृतसिद्धनमस्कारः आवर्तितपश्चनमस्कारोऽत्रापि समये अपिश- ॥२८५॥ ब्दादन्यत्र वा समये 'इत्वर'मिति पादपोपगमनापेक्षया नियतदेशप्रचाराभ्युपगमादिङ्गितमरणमुच्यते, न तु पुनरित्वरं गतः करतलललाटसपशिधाप्या भूशार्थता सूचिता, संस्तानचक्षुषा प्रत्युपेक्ष्य २, वीप्स Page #252 -------------------------------------------------------------------------- ________________ 191 साकारं प्रत्याख्यानं, साकारप्रत्याख्यानस्यान्यस्मिन्नपि काले जिनकल्पिकादेरसम्भवात् किं पुनर्यावत्कथिकभक्तप्रत्याख्यानावसर इति, इत्वरं हि रोगातुरः श्रावको विधत्ते, तद्यथा - यद्यहमस्माद्रोगात् पञ्चपैर होभिर्मुक्तः स्यां ततो भोक्ष्ये, नान्यथेत्यादि, तदेवमित्वरम् - इङ्गितमरणं धृतिसंहनना दिवलोपेतः स्वकृतत्वग्वर्त्तनादिक्रियो यावज्जीवं चतुर्विधाहारनियमं कुर्यादिति, उक्तं च-- “ पच्चेक्ख आहारं चव्विहं नियमओ गुरुसमीवे । इंगियदेसंमि तहा चिट्ठपि हु नियमओ कुइ ॥ १ ॥ उव्वत्तइ परिअत्तर काइगमाईऽवि अप्पणा कुणइ । सव्वमिह अप्पणचि ण अन्नजोगेण धितिवलिओ ॥ २ ॥ तच्चेङ्गितमरणं किम्भूतं किम्भूतश्च प्रतिपद्यत इत्याह- 'तद्' इङ्गितमरणं सद्भ्यो हितं सत्यं, सुगतिगमनावि संवादनात्सर्वज्ञोपदेशाच्च सत्यं तथ्यं, तथा स्वतोऽपि सत्यं वदितुं शीलमस्येति सत्यवादी, यावज्जीवं यथोक्तानुष्ठानाद्यथाऽऽरोपित प्रतिज्ञाभारनिर्वहणादित्यर्थः, तथा 'ओजः' रागद्वेपरहितः, तथा 'तीर्णः' संसारसागरं, भाविनि भूतवदुपचा रात्तीर्णवतीर्ण इत्यर्थः, तथा 'छिन्ना' अपनीता 'कथं कथमपि या 'कथा' रागकथादिका विकथारूपा येन स छिन्नकथंकथः, यदिवा कथमहमिङ्गितमरणप्रतिज्ञां निर्वहिष्ये इत्येवंरूपा या कथा सा छिन्ना येन स छिन्नकथं कथः, दुष्करानुष्ठानविधायी हि कथंकथी भवति, स तु पुनर्महापुरुषतया न व्याकुलतामियादिति, तथा आ-समन्तादतीव इता - ज्ञाता परिच्छिन्ना जीवादयोऽर्था येन सोऽयमातीतार्थः आदत्तार्थो वा यदिवाऽतीताः - सामस्त्येनातिक्रान्ताः अर्था: १ प्रत्याख्याति आहारं चतुर्विधं नियमाद् गुरुसमीपे । इङ्गितदेशे तथा चेष्टामपि नियमतः करोति ॥ १ ॥ उद्वर्तते परिवर्तते कायिकयापि आत्मना करोति । सर्वमिहात्मनैव नान्ययोगेन धृतिवलिकः ॥ २ ॥ श्रीआचा- प्रयोजनानि यस्य स तथा उपरतव्यापार इत्यर्थः, तथा आ-समन्तादतीव इतो गतोऽनाद्यनन्ते संसारे आतीतः न राङ्गवृत्तिः * आतीतः अनातीतः, अनादत्तो वा संसारो येन स तथा संसारार्णवपारगामीत्यर्थः, स एवम्भूत इङ्गितमरणं प्रतिपद्यते, (शी०) विधिना ' त्यक्त्वा' प्रोज्झ्य स्वयमेव भिद्यते इति भिदुरं प्रतिक्षणविशरारुं 'कार्य' कर्म्मवशागृहीतमौदारिकं शरीरं त्यक्त्वा, तथा 'संविधूय' परीपहोपसर्गान् प्रमथ्य 'विरूपरूपान्' नानाप्रकारान् सोढा 'अस्मिन् ' सर्वज्ञप्रणीत आगमे 'विस्रम्भ३ णतया' विश्वासास्पदे तदुक्तार्थावि संवादाध्यवसायेन भैरवं भयानक मनुष्ठानं क्लीवैर्दुरध्यव समिङ्गितमरणाख्य मनुचीर्णवान्अनुष्ठितवानिति, तच्च तेन यद्यपि रोगातुरतया व्यधायि तथापि तत्कालपर्यायागततुल्यफलमिति दर्शयितुमाह- 'त त्रापि रोगपीडाऽऽहितेङ्गितमरणाभ्युपगमेऽपि न केवलं कालपर्यायेणेत्यपिशब्दार्थः, 'तस्य' कालज्ञस्य भिक्षोरसावेव कालपर्यायः, कर्मक्षय स्योभयत्र समानत्वादिति, आह च - 'सेवि तत्थ वियंतिकारए' इत्यादि पूर्ववद्गतार्थम् इतिब्रवीमिशब्दावपि क्षुण्णार्थाविति विमोक्षाध्ययनस्य पष्ठोद्देशकः समाप्तः ॥ ॥ २८६ ॥ उक्तः षष्ठोद्देशकः, साम्प्रतं सप्तमव्याख्या प्रतन्यते, अस्य चायमभिसम्बन्धः, इहानन्तरोदेशके एकत्व भावनाभावि - तस्य धृतिसंहननाद्युपेतस्येङ्गितमरणमभिहितम्, इह तु सैवैकत्वभावना प्रतिभाभिर्निष्पाद्यत इतिकृत्वाऽतस्ताः प्रतिपाद्यन्ते, तथा विशिष्टतरसंहननोपेतश्च पादपोपगमनमपि विदध्यादित्ये तच्चेत्यनेन सम्बन्धेनायातस्यास्योदेशकस्यादिसूत्रम् — जे भिक्खू अचेले परिवुसिए तस्स णं भिक्खुस्स एवं भवइ-चाएमि अहं तणफासं अहियासित्तए सीयफासं अहियासित्तए तेउफासं अहियासित्तए दंसमसग फार्स अहियासित्तए एगयरे अन्नतरे विरूवरूवे फासे अहियासित्तए, हिरिपडिच्छायणं चऽहं नो संचाए म अहिआसित्तए, एवं से कप्पेइ कडिबंधणं धारित्तए ॥ ( सू० २२३ ) यो भिक्षुः प्रतिमाप्रतिपन्नोऽभिग्रहविशेषाद चेलो- दिग्वासाः 'पर्युषितः ' संयमे व्यवस्थितो 'णम्' इति वाक्यालङ्कारे 'तस्य' भिक्षोः 'एव'मिति वक्ष्यमाणोऽभिप्रायो भवति, तद्यथा - शक्नोम्यहं तृणस्पर्शमपि सोढुं धृतिसंहननाद्युपेतस्य वैराग्यभावनाभावितान्तःकरणस्यागमेन प्रत्यक्षीकृतनार कतिर्यग्वेदनाऽनुभवस्य न मे तृणस्पर्शो महति फलविशेषेऽभ्युद्यतस्य किञ्चित् प्रतिभासते, तथा शीतोष्णदंशमशकस्पर्शमधिसोदुमिति, तथा एकतरान् अन्यतरांश्चानुकूल प्रत्यनीकान् विरूपरूपान् 'स्पर्शान्' दुःखविशेषानध्यासयितुं -सोदुमिति, किं त्वहं ही-लज्जा तया गुह्यप्रदेशस्य प्रच्छादनं हीप्रच्छादनं तच्चाहं त्यक्तुं न शक्नोमि एतच्च प्रकृतिलज्जालुकतया साधनविकृतरूपतया वा स्यात्, एवमेभिः कारणैः 'से' तस्य 'कल्पते' युज्यते 'कटिबन्धनं' चोलपट्टकं कर्त्तुं स च विस्तरेण चतुरङ्गुलाधिको हस्तो दैर्येण कटिप्रमाण इति गणनाप्रमाणेनैकः, पुनरेतानि कारणानि न स्युः ततोऽचेल एव पराक्रमेत, अचेलतया शीतादिस्पर्श सम्यगधिसहेतेति ॥ एतत्प्रतिपादयितुमाह अदुवा तत्थ परकमंतं भुज्जो अचेलं तणफासा फुसन्ति सीयफासा फुसन्ति तेउफासा For Private Personal Use Only विमो० ८ उद्देशकः७ ॥ २८६ ॥ Page #253 -------------------------------------------------------------------------- ________________ श्रीआचाराङ्गवृत्तिः (शी०) विमो०८ उद्देशका ॥२८७॥ ॥२८७॥ AAROCHACASSACREAMSANCHCOOK कसरCCCCCC 192 फुसन्ति दंसमसगफासा फुसन्ति एगयरे अन्नयरे विरूवरूवे फासे अहियासेइ, अ चेले लापवियं आगममाणे जाव समभिजाणिया (सू० २२४) स एवं कारणसद्भावे सति वस्त्रं विभृयादथवा वासौ जिहेति, ततोऽचेल एव पराक्रमेत, तं च तत्र संयमेऽचेलं पराक्रममाणं भूयः-पुनस्तृणस्पर्शाः स्पृशन्ति-उपतापयन्ति, तथा शीतोष्णदंशमशकस्पर्शाः स्पृशन्तीति, तथैकतरानन्यतरांश्च विरूपरूपान् स्पर्शानुदीनधिसहते असावचेलोऽचेललाघवमागमयन्नित्यादि गतार्थ यावत् 'सम्मत्तमेव समभिजाणिय'त्ति ॥ किं च-प्रतिमाप्रतिपन्न एव विशिष्टमभिग्रहं गृहीयात् , तद्यथा-अहमन्येषां प्रतिमाप्रतिपन्नानामेव किश्चिद्दास्यामि, तेभ्यो वा ग्रहीष्यामीत्येवमाकारं चतुर्भङ्गिकयाऽभिग्रहविशेषमाह जस्स णं भिक्खुस्स एवं भवइ-अहं च खलु अन्नेसिं भिक्खूणं असणं वा ४ आहङ दलइस्सामि आहडं च साइन्जिस्सामि १ जस्स णं भिक्खुस्स एवं भवइ-अहं च खलु अन्नेसिं भिक्खूणं असणं वा ४ आहढ दलइस्सामि आहडं च नो साइस्सामि २ जस्स णं भिक्खुस्स एवं भवइ-अहं च खलु असणं वा ४ आहहु नो दलइस्सामि आहडं च साइजिस्सामि ३ जस्स णं भिक्खुस्स एवं भवइ-अहं च खलु अन्नेसिं भिक्खूणं असणं वा ४ आहङ नो दलइस्सामि आहडं च नो साइजिस्सामि ४, अहं च खलु तेण अहाइरित्तेण अहेसणिज्जेण अहापरिग्गहिएणं असणेण वा ४ अभिकङ्ग साहम्मियस्स कुज्जा वेयावडियं करणाए, अहं वावि तेण अहाइरित्तेण अहेसणिजेण अहापरिग्गहिएणं असणेण वा पाणेण वा ४ अभिकल साहम्मिएहिं कीरमाणं वेयावडियं साइजिस्सामि लाघवियं आगममाणे जाव सम्मत्तमेव समभि जाणिया (सू० २२५) एतच्च पूर्व व्याख्यातमेव, केवलमिह संस्कृतेनोच्यते-यस्य भिक्षोरेवं भवति-वक्ष्यमाणम् , तद्यथा-अहं च खल्वन्येभ्योभिक्षुभ्योऽशनादिकमाहृत्य दास्याम्यपराहृतं च स्वादयिष्यामीत्येको भङ्गकः१, तथा यस्य भिक्षोरेवं भवति, तद्यथा-अहं |च खल्वन्येभ्योऽशनादिकमाहृत्य दास्याम्यपराहृतं च नो स्वादयिष्यामीति द्वितीयः २ यस्य भिक्षोरेवं भवति, तद्यथाअहं च खल्वन्येभ्योऽशनादिकमाहृत्य नो दास्याम्यपराहृतं च स्वादयिष्यामीति तृतीयः ३ तथा यस्य भिक्षोरेवं भवति, तद्यथा-अहं च खल्वन्येभ्यो भिक्षुभ्योऽशनादिकमाहृत्य नो दास्याम्यपराहृतं च नो स्वादयिष्यामीति चतुर्थः ४ । इत्येवं चतुर्णामभिग्रहाणामन्यतरमभिग्रहं गृह्णीयात्, अथवा एतेषामेवाद्यानां त्रयाणां भङ्गानामेकपदेनैव कश्चिदभिग्रहं गृह्णीयादिति दयितुमाह-यस्य भिक्षोरेवंभूतोऽभिग्रहविशेषो भवति, तद्यथा-अहं च खलु तेन यथाऽतिरिक्तेन-आत्मपरि- भोगाधिकेन यथैषणीयेन यत्तेषां प्रतिमाप्रतिपन्नानामेषणीयमुक्तम् , तद्यथा-पञ्चसु प्राभृतिकासु अग्रहः द्वयोरभिग्रहः तथा यथापरिगृहीतेनात्मार्थ स्वीकृतेनाशनादिना निर्जरामभिकाय साधर्मिकस्य वैयावृत्यं कुर्याद्, यद्यपि ते प्रतिमाप्रतिपन्नत्वादेकत्र न भुञ्जते तथाप्येकाभिग्रहापादितानुष्ठानत्वात्साम्भोगिका भण्यन्ते, अतस्तस्य समनोज्ञस्य करणायउपकरणार्थ वैयावृत्यं कुर्यामित्येवंभूतमभिग्रहं कश्चिद्हाति । तथाऽपरं दर्शयितुमाह-बाशब्दः पूर्वस्मात्पक्षान्तरमाहअपिशब्दः पुनःशब्दार्थे, अहं वा पुनस्तेन यथातिरिक्तेन यथैषणीयेन यथापरिगृहीतेनाशनेन ४ निर्जराम भिकाक्ष्य साधम्मिकैः क्रियमाणं वैयावृत्त्यं स्वादयिष्यामि-अभिलषिष्यामि, यो वाऽन्यः साधम्मिकोऽन्यस्य करोति तं चानुमोदयिष्यामि-यथा सुष्टु भवता कृतमेवंभूतया वाचा, तथा कायेन च प्रसन्नदृष्टिमुखेन तथा मनसा चेति, किमित्येवं क- रोति?-लाघविकमित्यादि, गतार्थ ॥ तदेवमन्यतराभिग्रहवान् भिक्षुरचेलः सचेलो वा शरीरपीडायां सत्यामसत्यां वा |आयुःशेषतामवगम्योद्यतमरणं विदध्यादिति दर्शयितुमाह जस्स णं भिक्खुस्स एवं भवइ-से गिलामि खलु अहं इमम्मि समए इमं सरीरगं अणुपुट्वेणं परिवहित्तए, से अणुपुट्वेणं आहारं संवहिजा २ कसाए पयणुए किच्चा समाहियच्चे फलगावयट्ठी उट्ठाय भिक्खू अभिनिव्वुडच्चे अणुपविसित्ता गाम वा नगरं श्रीआचाराङ्गवृत्तिः (शी०) विमो०८ उद्देशका ॥२८८॥ मरणं विदध्यादिति तराभिग्रहवान् भिक्षुरचलखेन तथा मनसा चेति, ॥२८८॥ Page #254 -------------------------------------------------------------------------- ________________ 193 वा जाव रायहाणिं वा तणाई जाइजा जाव सन्थरिजा, इत्थवि समए कार्य च जोगं च ईरियं च पञ्चक्खाइजा, तं सच्चं सच्चावाई ओए तिन्ने छिन्नकहकहे आइयटे अणाईए चिच्चाणं भेउरं कायं संविहुणिय विरूवरूवे परीसहोवसग्गे अस्सि विस्संभणाए भेरवमणुचिन्ने तत्थवि तस्स कालपरियाए, सेवि तत्थ विअन्तिकारए, इच्चेयं विमोहाय यणं हियं सुहं खमं निस्सेसं आणुगामियं तिबेमि (सू० २२६)८-७॥ णमिति वाक्यालङ्कारे, यस्य भिक्षोरेवंभूतो-वक्ष्यमाणोऽभिप्रायो भवति, तद्यथा-ग्लायामि खत्वहमित्यादि यावतृणानि संस्तरेत् , संस्तीर्य च तृणानि यदपरं कुर्यात्तदाह-अत्रापि समये-अवसरे न केवलमन्यत्रानुज्ञाप्य संस्तारकमारुह्म सिद्धसमक्षं स्वत एव पञ्चमहाप्रतारोपणं करोति, ततश्चतुर्विधमप्याहारं प्रत्याचष्टे, ततः पादपोपगमनाय कायं च-शरीरंग। प्रत्याचक्षीत, तद्योगं च-आकुश्चनप्रसारणोन्मेनिषमेषादिकम् , तथैरणमीर्या तां च सूक्ष्मां कायवाग्गतां मनोगतां वाsप्रशस्तां प्रत्याचक्षीत, तच्च सत्यं सत्यवादीत्यायनन्तरोदेशकवनेयम् । इतिब्रवीमिशब्दावपि क्षुण्णार्थाविति विमोक्षाध्ययनस्य सप्तमोद्देशकः समाप्तः ८-७॥ विमो०८ उद्देशका ॥ २८९॥ भा. सू. ४९ श्रीआचा- उक्तः सप्तमोद्देशकः, साम्प्रतमष्टम आरभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरोद्देशकेषु रोगादिसम्भवे कालपर्यायाराजवृत्तिः गतं परिज्ञेङ्गितमरणपादपोपगमनविधानमुक्तम् , इह तु तदेवानुपूर्वीविहारिणां कालपर्यायागतमुच्यते इत्यनेन सम्बन्धेना(शी०) यातस्यास्योद्देशकस्यादिसूत्रमुच्यते अनुष्टुप् ॥ अणुपुत्वेण विमोहाइं, जाइं धीरा समासज्ज । वसुमन्तो मइमन्तो, सव्वं ॥२८९॥ नच्चा अणेलिसं ॥ १॥ दुविहंपि विइत्ता णं, बुद्धा धम्मस्स पारगा । अणुपुवीइ सवाए, आरम्भाओ(य)तिउद्दई ॥२॥ कसाए पयणू किच्चा, अप्पाहारे तितिक्खए । अह भिक्खू गिलाइजा, आहारस्सेव अन्तियं ॥ ३ ॥ जीवियं नाभिकङ्खिज्जा, मरणं नोवि पत्थए । दुहओऽविन सज्जिज्जा, जीविए मरणे तहा ॥४॥ PI आनुपूर्वी-क्रमः, तद्यथा-प्रव्रज्याशिक्षासूत्रार्थग्रहणपरिनिष्ठितस्यैकाकिविहारित्वमित्यादि, यदिवा आनुपूर्वी-संलेख नाक्रमश्चत्वारि विकृष्टानीत्यादि तया आनुपूर्व्या यान्यभिहितानि, कानि पुनस्तानि?-'विमोहानि' विगतो मोहो येषु येषां वा येभ्यो वा तानि तथा-भक्तपरिज्ञेङ्गितमरणपादपोपगमनानि यान्येवंभूतानि यथाक्रममायातानि धीराः-अक्षोभ्याः समासाद्य-प्राप्य वसु-द्रव्यं संयमस्तद्वन्तो वसुमन्तः, तथा मननं मतिः-हेयोपादेयहानोपादानाध्यवसायस्तद्वन्तो मतिमन्तः, तथा 'सर्व' कृत्यमकृत्यं च ज्ञात्वा यद्यस्य वा भक्तपरिज्ञानादिकं मरणविधानमुचितं धृतिसंहननाद्यपेक्षयाऽनन्यस शम्-अद्वितीयम्, सर्व ज्ञात्वा समाधिमनुपालयेदिति ॥१॥ किं च-द्वे विधे प्रकारावस्येति द्विविधं तपो बाह्यमभ्यन्तरं च, तद्विदित्वा-आसेव्य यदिवा मोक्षाधिकारे विमोक्तव्यं द्विविधं, तदपि बाह्यं शरीरोपकरणादि आन्तरं रागादि, तद्धेयतया विदित्वा त्यक्त्वेत्यर्थः, हेयपरित्यागफलत्वात् ज्ञानस्य, 'ण'मिति वाक्यालङ्कारे, के विदित्वा ?-'बुद्धा' अवगततत्त्वा धर्मास्य-श्रुतचारित्राख्यस्य पारगाः-सम्यग्वेत्तारः, ते बुद्धा धर्मस्वरूपवेदिनः 'आनुपूर्व्या' प्रमज्यादिक्रमेण संयममनुपाल्य मम जीवतः कश्चिद्गुणो नास्तीत्यतः शरीरमोक्षावसरः प्राप्तः तथा कस्मै मरणायालमहमित्येवं 'संख्याय' |ज्ञात्वा, आरम्भणमारम्भ:-शरीरधारणायानपानाद्यन्वेषणात्मकस्तस्मात् त्रुव्यति-अपगच्छतीत्यर्थः, सुब्व्यत्ययेन पञ्चम्यर्थे चतुर्थी, पाठान्तरं वा 'कम्मुणाओ तिअट्टई' कर्माष्टभेदं तस्मात् त्रुटयिष्यतीति त्रुट्यति 'वर्तमानसामीप्ये वर्तमानवद्वे'(पा. ३-३-१३१)त्यनेन भविष्यत्कालस्य वर्तमानता॥२॥ स चाभ्युद्यतमरणाय संलेखनां कुर्वन् प्रधानभूतां भावसंलेखना कुर्यादित्येतदर्शयितुमाह-कषः-संसारस्तस्यायाः कषायाः-क्रोधादयश्चत्वारस्तान् प्रतनून् कृत्वा ततो यकिश्वनाश्नीयात् , तदपि न प्रकाममिति दर्शयति-'अल्पाहारः' स्तोकाशी षष्ठाष्टमादि संलेखनाक्रमायातं तपः कुर्वन् यत्रापि पारयेत्तत्राप्यल्पमित्यर्थः, अल्पाहारतया च क्रोधोगतः स्यादतस्तदुपशम्गे विधेय इति दर्शयति-तितिक्षते-असदृशजनादपि दुर्भाषितादि क्षमते, रोगातकं वा सम्यक् महत इति, तथा च संलेखनां कुर्वनाहारस्याल्पतया 'अथे'त्यानन्तर्ये 'भिक्षुः मुमुक्षुः 'ग्लायेत्' आहारेण विना ग्लानतां ब्रजेत् , क्षणे मूर्छन्नाहारस्यैवान्तिक-पर्यवप्तानं ब्रजेविति, चत्वारि विकृष्टानीत्यादि संलेखनाक्रनं विहायाशनं विदध्यादित्यर्थः, यदिवा ग्लानतामुपगतः सन्नाहारस्यान्तिक-समीपं न ब्रजेत् , तथाहि SRXCLEARNERA%AAAAAAA% Page #255 -------------------------------------------------------------------------- ________________ 194 श्रीआचा विमो०८ उद्देशकार (शी०) ॥२९॥ ॥२९ ॥ आहारयामि तावत्कतिचिदिनानि पुनः संलेखनाशेषं विधास्येऽहमित्येवं नाहारान्तिकमियादिति ॥३॥ किं च-तत्र संलेखनायां व्यवस्थितः सर्वदा वा साधुजीवितं-प्राणधारणलक्षणं नाभिकाङ्केत्, नापि क्षुद्वेदनापरीषहमनधिसहमानो मरणं प्रार्थयेद् 'उभयतोऽपि' जीविते मरणे वा न सङ्गं विदध्यात् जीविते मरणे तथा ॥४॥ किं भूतस्तहि स्यादित्याह मज्झत्थो निज्जरापेही, समाहिमणुपालए । अन्तो वहिं विऊस्सिज, अज्झत्थं सुद्धमेसए ॥५॥जं किंचुवकर्म जाणे, आऊखेमस्समप्पणो। तस्सेव अन्तरद्धाए, खिप्पं सिक्खिज पण्डिए ॥६॥ गामे वा अदुवा रणे, थंडिलं पडिलेहिया । अप्पपाणं तु विनाय, तणाई संथरे मुणी ॥७॥ अणाहारो तुयहिज्जा, पुटो तत्थहियासए । नाइवेलं उवचरे, माणुस्सेहि विपुट्रवं ॥८॥ रागद्वेषयोर्मध्ये तिष्ठतीति मध्यस्थः, यदिवा जीवितमरणयोनिराकाङ्क्षतया मध्यस्थो निर्जरामपेक्षितुं शीलमस्येति निर्जरापेक्षी, स एवंभूतः समाधि-मरणसमाधिमनुपालयेत्-जीवितमरणाशंसारहितः कालपर्यायेण यन्मरणमापद्यते तत् समाधिस्थोऽनुपालयेदिति भावः । अन्तः कषायान् बहिरपि शरीरोपकरणादिकं व्युसृज्यात्मन्यध्यध्यात्मम्-अन्तःकरणं तच्छुद्धं सकलद्वन्द्वोपरमाद्विस्रोतसिकारहितमन्वेषयेत्-प्रार्थयेदिति ॥ ५ ॥ किं चउपक्रमणमुपक्रमः-उपायस्तं यं कञ्चन जानीत, कस्योपक्रमः-'आयुःक्षेमस्य' आयुषः क्षेम-सम्यक्पालनं तस्य, कस्य सम्बन्धि तदायुः-आत्मनः, एतदुक्तं भवति-आत्मायुषो यं क्षेमप्रतिपालनोपाय जानीत तं क्षिप्रमेव शिक्षेत्-व्यापारयेत् पण्डितो-बुद्धिमान्, 'तस्यैव' संलेखनाकालस्य 'अन्तरद्धाए'त्ति अन्तरकालेऽर्द्धसंलिखित एव देहे देही यदि कश्चित् वातादिक्षोभात् आतङ्क आशुजीवितापहारी स्यात् ततः समाधिमरणमभिकाङ्क्षन् तदुपशमोपायमेषणीयविधिनाऽभ्यङ्गादिकं विदध्यात्, पुनरपि संलिखेत् , यदिवाऽऽत्मनः आयुःक्षेमस्य-जीवितस्य यत्किमप्युपक्रमणम्-आयुःपुद्गलानां संवर्तनं समुपस्थितं तज्जानीत, ततस्तस्यैव संलेखनाकालस्य मध्येऽव्याकुलितमतिः क्षिप्रमेव भक्तपरिज्ञानादिकं शिक्षेत -आसेवेत पण्डितो-बुद्धिमानिति ॥ ६ ॥ संलेखनाशुद्धकायश्च मरणकालं समुपस्थितं ज्ञात्वा किं कुर्यादित्याह-ग्राम:प्रतीतो, ग्रामशब्देन चात्र प्रतिश्रय उपलक्षितः, प्रतिश्रय एव स्थण्डिलं-संस्तारकभुवं प्रत्युपेक्ष्य, तथा अरण्ये वेत्यनेन चोपाश्रया(हिरित्येतदुपलक्षितम् , उद्याने गिरिगुहायामरण्ये वा स्थण्डिलं प्रत्युपेक्ष्य विज्ञाय चाल्पप्राण-प्राणिरहितम् ,ग्रामादियाचितानि प्रासुकानि दर्भादिमयानि तृणानि संस्तरेत् 'मुनिः' यथोचितकालस्य वेत्तेति॥७॥संस्तीर्य च तृणानि यत्कुर्यातदाह-न विद्यते आहारोऽस्येत्यनाहारः तत्र यथाशक्ति यथासमाधानं च त्रिविधं चतुर्विध वाऽऽहारं प्रत्याख्यायारोपितपञ्चमहाव्रतः क्षान्त:-क्षामितसमस्तप्राणिगणःसमसुखदुःखः आवर्जितपुण्यप्राग्भारतया मरणादबिभ्यत् संस्तारके त्वग्वर्तनं कुर्यात्, तत्र च स्पृष्टः परीपहोपसर्गस्त्यक्तदेहतया सम्यक्तानध्यासयेद्-अधिसहेत, तत्र मानुष्यैरनुकूलप्रतिकूलैः परीपहोपसर्गः स्पृष्टो-व्याप्तो नातिवेलमुपचरेत्-न मर्यादोलनं कुर्यात्, पुत्रकलत्रादिसम्बन्धानार्तध्यानवशगो भूयात् , प्रतिकूलैर्वा परीषहोपसर्गर्न क्रोधनिनः स्यादिति ॥८॥ एतदेव दर्शयितुमाह श्रीआचारामवृत्तिः (शी०) विमो०० उद्देशकार 5 5 संसप्पगा य जे पाणा, जे य उडमहाचरा । भुञ्जन्ति मंससोणियं, न छणे न पमजए ॥९॥ पाणा देहं विहिंसन्ति, ठाणाओ नवि उब्भमे । आसवेहिं विवित्तेहिं, तिप्पमाणोऽहियासए ॥ १० ॥ गन्यहिं विवित्तेहिं,आउकालस्स पारए। पग्गहियतरगं चेयं, दवियस्स वियाणओ ॥११॥ अयं से अवरे धम्मे, नायपुत्तेण साहिए।आयवज्ज पडीयारं, विजहिज्जा तिहा तिहा ॥ १२ ॥ संसर्पन्तीति संसर्पका:-पिपीलिकाकोष्ट्रादयो ये प्राणा:-प्राणिनो ये चोर्द्धचरा-गृध्रादयो ये चाधश्वराः बिलवासित्यात्सादयस्त एवंभूता नानाप्रकाराः 'भुजन्ते' अभ्यवहान्ति मांसं सिंहव्याघ्रादयः तथा शोणितं मशकादयः, तांश्च प्राणिन आहारार्थिनः समागतानवन्तिसुकुमारवद्धस्तादिभिन्न क्षणुयात्-न हन्यात् न च भक्ष्यमाणं शरीरावयवं रजोहरणादिना प्रमार्जयेदिति ॥९॥किं च-प्राणाः-प्राणिनो देहं मम (वि)हिंसन्ति, न तु पुननिदर्शनचारित्राणीत्यतस्त्यक्तदेहाशिनस्तानन्तरायभयान निषेधयेत्, तस्माच्च स्थानान्नायुद्भमेत्-नान्यत्र यायात्, किंभूतः सन् ?आश्रयैः-प्राणातिपातादिभिर्विषयकपायादिभिर्वा 'विविक्तैः' पृथग्भूतैरविद्यमानैः शुभाध्यवसायी तैर्भक्ष्यमाणोऽप्यमृतादिना तृष्यमाण इव सम्यक्तत्कृतां वेदनां तैस्तप्यमानो वाऽध्यासयेद्-अधिसहेत ॥ १०॥ किं चग्रन्थः सबाह्याभ्यन्तरैः शरीररागादिभिः 'विविक्तैः' त्यतैः सद्भिग्रन्थैर्वा-अङ्गानङ्गप्रविष्टैरात्मानं भावयन् धर्मशुक्ल ॥२९ ॥ 256155 Page #256 -------------------------------------------------------------------------- ________________ -- 195 - - - ACAMMAR -- श्रीआचाराङ्गवृत्तिः (शी०) ध्यानान्यतरोपेतः 'आयुःकालस्य' मृत्युकालस्य 'पारगः' पारगामी स्यात्-यावदन्त्या उच्छासनिश्वासास्तावत्तद्विद्ध्या एतन्मरणविधानकारी सिद्धिं त्रिविष्टपं वा प्रामुयादिति गतं भक्तपरिज्ञामरणं । साम्प्रतमिङ्गितमरणं श्लोकाद्धांदिनोच्योतद्यथा-'प्रगृहीततरक चदं' प्रकर्षण गृहीततरं प्रगृहीततरं तदेव प्रगृहीततरकम् , 'इद'मिति वक्ष्यमाणमिङ्गितमरणमा एतद्धि भक्तप्रत्याख्यानात्सकाशान्नियमेन चतुर्विधाहारप्रत्याख्यानादिङ्गितप्रदेशसंस्तारकमात्रविहाराभ्युपगमाच विशिष्ट तरधृतिसंहननाद्युपतेन प्रकर्पण गृह्यत इति, कस्यैतद्भवति ?-द्रव्यं-संयमः स विद्यते यस्यासौ द्रविकस्तस्य "विजा नतो' गीतार्थस्य जघन्यतोऽपि नवपूर्वविशारदस्य भवति, नान्यस्येति, अत्रापीङ्गितमरणे यत्संलेखनातृणसंस्तारा६ दिकमभिहितं तत्सर्व वाच्यम् ॥ ११ ॥ अयमपरो विधिरित्याह-'अयं स' इति सोऽयम् 'अपरः' अन्यो भक्तप्रत्याख्यानाद्भिन्न इङ्गितमरणस्य 'धर्मो' विशेषो 'ज्ञातपुत्रेण' वीरवर्द्धमानस्वामिना सुष्ठाहितः-उपलब्धः स्वाहितः, अस्य चानन्तरं वक्ष्यमाणत्वाप्रत्यक्षासन्नवाचिनेदमाऽभिधानं, अनापीङ्गितमरणे प्रव्रज्यादिको विधिः संलेखनाच पूर्ववद्रष्टव्या, तथोपकरणादिकं हित्वा स्थण्डिलं प्रत्युपेक्ष्यालोचितप्रतिक्रान्तः पञ्चमहाव्रतारूढश्चतुर्विधमाहारं प्रत्याख्याय संस्तारके तिष्ठति, अयमत्र विशेषः-आत्मवर्ज प्रतिचारम्-अङ्गव्यापार विशेषेण जह्यात्-त्यजेत् 'त्रिविधत्रिविधेने'ति मनोवाकायैः कृतकारितानुमतिभिः स्वव्यापारव्यतिरेकेण परित्यजेत् स्वयमेव चोद्वर्तनपरिवर्तनं कायिकायोगादिक विधत्ते ॥ १२ ॥ सर्वथा प्राणिसंरक्षणं पौनःपुन्येन विधेयमिति दर्शयितुमाह हरिएसु न निवजिजा, थण्डिलं मुणिया सए । विओसिज अणाहारी, पुटो तत्थ: हियासए ॥ १३ ॥ इन्दिएहिं गिलायन्तो, समियं आहरे मुणी । तहावि से अगरिहे, विमो०८ ___ अचले जे समाहिए ॥ १४ ॥ अभिक्कमे पडिकमे, सङ्कुचए पसारए । कायसाहार उद्देशका णटाए, इत्थं वावि अचेयणो ॥ १५॥ परिकमे परिकिलन्ते, अदुवा चिट्टे अहायए । ठाणे ण परिकिलन्ते, निसीइज्जा य अंतसो ॥ १६ ॥ हरितानि-दूर्वाङ्कुरादीनि तेषु न शयीत स्थण्डिलं मत्वा शयीत तथा सबाह्याभ्यन्तरमुपधिं व्युत्सृज्य-त्यक्त्वाऽनाहारः सन् स्पृष्टः परीषहोपसर्गः 'तत्र' तस्मिन् संस्तारके व्यवस्थितः सन् सर्वमध्यासयेद्-अधिसहेत ॥१॥ किं च-- स ह्यनाहारतया मुनिलायमान इन्द्रियैः शमिनो भावः शमिता-समता तां साम्यं वा आत्मन्याहारयेद् व्यवस्था-1 |पयेत् नार्तध्यानोपगतो भूयादिति, यथासमाधानमास्ते, तद्यथा-सङ्कोचननिर्विण्णो हस्तादिकं प्रसारयेत् तेनापि निर्विष्ण उपविशेत् यथेङ्गितदेशे सञ्चरेद्वा, तथाप्यसौ स्वकृतचेष्टत्वादगी एव, किंभूत इति दर्शयति-अचलो यः समाहितः, यद्यप्यसाविङ्गितप्रदेशे स्वतः शरीरमात्रेण चलति तथाप्यभ्युद्यतमरणान्न चलतीत्यचलः सम्यगाहित-व्यवस्थापितं धर्मध्याने शुक्लध्याने वा मनो येन स समाहितः, भावाचलितश्चेङ्गितप्रदेशे चङ्क्रमणादिकमपि कुर्यादिति ॥१४॥ एतदर्शयितुमाह -प्रज्ञापकापेक्षयाऽभिमुखं कमणमभिक्रमणं, संस्तारकाद्गमनमित्यर्थः, तथा प्रतीपं-पश्चादभिमुख क्रमणं प्रतिक्रमण- DIL॥२९ ॥ मागमनमित्यर्थः, नियतदेशे गमनागमने कुर्यादितियावत्, तथा निष्पन्नो निषण्णो वा यथासमाधानं भुजादिकं सङ्को-2 चयेत्प्रसारयेद्वा, किमर्थमेतदिति चेद्दर्शयति-कायस्व-शरीरस्य प्रकृतिपेलवस्य साधारणाथे, कायसाधारणाच तसोडातायुष्कोपक्रमपरिहारेण स्वायुःस्थितिक्षयान्मरणं यथा स्यात्, न पुनस्तेषां महासत्त्वतया शरीरपीडोत्थापितचित्तस्यान्यथाभावः स्यादिति भावः, ननु च निरुद्धसमस्तकायचेष्टस्य शुष्ककाष्ठवदचेतनतया पतितस्य प्रचुरतरपुण्यप्राग्भारोऽभि|हित इति, नायं नियमः, संविशुद्धाध्यवसायतया यथाशक्त्यारोपितभारनिर्वाहिणः तत्तुल्य एव कर्मक्षयः अत्राप्यसौ वाशब्दात्तत्र वा पादपोपगमनेऽचेतनवत्सक्रियोऽपि निष्क्रिय एव, यदिवा 'अत्रापि' इङ्गितमरणेऽचेतनवच्छुष्ककाष्ठवत्सक्रियारहितो यथा पादपोपगमने तथा सति सामर्थ्य तिष्ठेद् ॥ १५ ॥ एतत्सामर्थ्याभावे चैतत्कुर्यादित्याह-यदि निषण्णस्यानिषण्णस्य वा गात्रभङ्गः स्यात् , ततः परिक्रामेत्-चङ्गम्याद् यथानियमिते देशेऽकुटिलया गत्या गतागतानि कुर्यात् , तेनापि श्रान्तः सन् अथवोपविष्टस्तिष्ठेत् , 'यथायतो' यथाप्रणिहितगात्र इति, यदा पुनः स्थानेनापि परिक्लम-! मियात् तद्यथा-निषण्णो वा पर्यङ्केण वा अर्द्धपर्यवेण वोत्कुटुकासनो वा परिताम्यति तदा निषण्णः स्यात् , तत्राप्युत्तानको वा पार्श्वशायी वा दण्डायतो वा लगण्डशायी वा यथा समाधानमवतिष्ठेत् ॥ १६ ॥ किं च आसीणेऽणेलिसं मरणं, इन्दियाणि समीरए । कोलावासं समासज्ज, वितहं पाउरे सए ॥ १७ ॥ जओ वजं समुप्पज्जे, न तत्थ अवलम्बए । तउ उक्कसे अप्पाणं, फासे तत्थऽहियासए ॥ १८ ॥ अयं चाययतरे सिया, जो एवमणुपालए। सव्वगायनिरो RSSC++ ॥ २९२॥ Page #257 -------------------------------------------------------------------------- ________________ + 196 श्रीआचारावृत्तिः (शी०) ॥२९३॥ + ३ ॥ हेऽवि, ठाणाओ नवि उब्भमे ॥ १९ ॥ अयं से उत्तमे धम्मे, पुवठ्ठाणस्त पग्गहे। विमो.. अचिरं पडिलेहित्ता, विहरे चिट्ठ माहणे ॥ २० ॥ उद्देशकार आसीनः' आश्रितः किं तत्?-मरणम् , किंभूतम्?-'अनीदृशम्' अनन्यसदृशमितरजनदुरध्यवसयम् , तथाभू-| तश्च किं कुर्यादिति दर्शयति-इन्द्रियाणीष्टानिष्टस्वविषयेभ्यः सकाशाद्रागद्वेषाकरणतया सम्यगीरयेत्-प्रेरयेदिति, कोलाघुणकीटकास्तेषामावासः कोलावासस्तमन्तर्पणक्षतमुदेहिकानिचितं वा 'समासाद्य'लब्ध्वा तस्माद्यद्वितथम्-आगन्तुकतदुत्थजन्तुरहितमवष्टम्भनाय प्रादुरेपयेत्-प्रकटं प्रत्युपेक्षणयोग्यमशुपिरमन्येषयेत् ॥१७॥ इङ्गितमरणे चोदनामभिधाय यन्निषेध्यं तदयितुमाह-'यतो' यस्मादनुष्ठानादवष्टम्भनादेर्वज्रवद्वज्र-गुरुत्वाकर्म अवद्यं वा-पापं वा तत्समुपद्येतप्रादुष्प्यात्, न तत्र घुणक्षतकाष्ठादाववलम्बेत-नावष्टम्भनादिकां क्रियां कुर्यात् , तथा 'ततः तस्माबुरक्षेपणापक्षेपणादेः का. ययोगाहुष्प्रणिहितवाग्योगादार्तध्यानादिमनोयोगाच्चावद्यसमुत्पत्तिहेतोरात्मानमुत्कर्षेत्-उत्क्रामयेत् , पापोपादानादात्मानं निवर्तयेदितियावत् , तत्र च धृतिसंहननाद्युपतोऽप्रतिकर्मशरीरः प्रवर्धमानशुभाध्यवसायकण्डकोऽपूर्वापूर्वपरिणामारोही सर्वज्ञप्रणीतागमानुसारेण पदार्थस्वरूपनिरूपणाहितमतिः अन्यदिदं शरीरं त्याज्यमित्येवंकृताध्यवसायः सर्वान् स्पर्शान्दुःखविशेषाननुकूलप्रतिकूलोपसर्गपरीषहापादितान् तथा वातपित्तश्लेष्मद्वन्द्वेतरप्रोद्भूतान् कर्मक्षयायोधतो मयैवैतदवध कृतं सोढव्यं चेत्येतदध्यवसायी अध्यासयेद्-अधिसहेत, यतो यन्मया त्यक्तं शरीरकमेतदेवोपद्रवन्ति न पुनर्जिघक्षितं धम्मोचरणमित्याकलय्य सर्वपीडासहिष्णुर्भवेदिति ॥१८॥गत इङ्गितमरणाधिकारः, साम्प्रतं पादपोपगमनमाश्रित्याहअनन्तरमभिधास्यमानत्वाद्योऽयं प्रत्यक्षो मरणविधिः, स चाऽऽयततरो, न केवलं भक्तपरिज्ञाया इङ्गितमरणविधिरायततरः, अयं च तस्मादायततर इति चशब्दार्थः, आयततर इत्याङभिविधौ सामस्त्येन यत आयतः, अयमनयोरतिशयेनायत आयततरः, यदिवाऽयमनयोरतिशयेनात्तो-गृहीत आत्ततरः, यत्नेनाध्यवसित इत्यर्थः, तदेवमयं पादपोपगमनमरणविधिरात्ततरो-दृढतरः स्याद्भवेत् , अत्रापि यदिङ्गितमरणे प्रव्रज्यासंलेखनादिकमुक्तं तत्सर्वं द्रष्टव्यमिति, यद्यसावायततरः ततः किमिति दर्शयति-यो भिक्षुः ‘एवम्' उक्तविधिनैव पादपोपगमनविधिमनुपालयेत् 'सर्वगात्रनिरोधेऽपि' उत्तप्यमानकायोऽपि मूर्च्छन्नपि मरणसमुद्घातगतो वा भक्ष्यमाणमांसशोणितोऽपि क्रोष्टुगृद्रपिपीलिकादिभिर्महासत्त्वतयाऽऽशंसितमहाफलविशेषः संस्तस्मात्स्थानात्-प्रदेशात् द्रव्यतो भावतोऽपि शुभाध्यवसायस्थानान्न व्युद्धमेत्-न स्थानान्तरं यायात् ॥१९॥ किं च-'अय' मित्यन्तःकरणनिष्पन्नत्वात्प्रत्यक्षः 'उत्तमः' प्रधानो मरणविधिः सर्वो|त्तरत्वाद्धर्मो-विशेषः पादपोपगमनरूपो मरणविशेष इति, उत्तमत्वे कारणं दर्शयति-'पूर्वस्थानस्य प्रग्रह' इति पञ्चम्यर्थे । षष्ठी पूर्वस्थानाद्भक्तपरिज्ञेङ्गितमरणरूपाप्रकर्षेण ग्रहोऽत्र पादपोपगमने, प्रगृहीततरमेतदित्यर्थः, तथाहि-अत्र यदिङ्गितमरणानुमतं कायपरिस्पन्दनं तदपि निषेध्यते अच्छिन्नमूलपादपवन्निश्चेष्टो निष्क्रियो दह्यमानश्छिद्यमानो वा विषमप-1 तितो वा तथैवास्ते न तस्मात्स्थानाच्चलति, चिलातपुत्रवत् , एतदेव दर्शयति-अचिरं स्थानं, तच्च स्थण्डिलं तत्पूर्वविधिना 8 प्रत्युपेक्ष्य तस्मिन् प्रत्युपेक्षिते स्थण्डिले विहरेदिति, अत्र पादपोपगमनाधिकाराद्विहरणं तद्विधिपालनमुक्तं, तच्च स्थाना +++AAAAAAAAAAC% श्रीआचा. राङ्गवृत्तिः (शी०) ॥२९४॥ स्थानान्तरसंक्रमणम्, एतदेव च दर्शयति-तिष्ठेत् सर्वगात्रनिरोधेऽपि, स्थानान्तरासक्रमणं कुर्यादित्यर्थः, कोऽसौ ?- विमो०८ 'माहणे'त्ति साधुः, स हि निषण्णो निषग्ण ऊर्वस्थितो वा निष्प्रतिकायद्यथानिक्षिप्तमङ्गमचेतन इव न चालयेदितियावत् ॥ २०॥ एतदेव प्रकारान्तरेण दर्शयितुमाह उद्देशका अचित्तं तु समासज्ज, ठावए तत्थ अप्पगं । वोसिरे सव्वसो कार्य, न मे देहे परीसहा ॥ २१ ॥ जावजीवं परीसहा, उवसग्गा इति सङ्ख्या । संवुडे देहभेयाए, इय पन्नेऽहियासए ॥ २२ ॥ भेउरेसु न रजिज्जा, कामेसु बहुतरेसुवि । इच्छा लोभं न सेविजा, धुववन्नं सपेहिया ॥ २३ ॥ सासरहिं निमन्तिजा, दिव्वमायं न सरहे । तं पडिबुज्झ माहणे, सव्वं नूमं विहूणिया ॥ २४ ॥ | न वेद्यते चित्तमस्मिन्नित्यचित्तम्-अचेतनं जीवरहितमित्यर्थः, तच्च स्थण्डिलं फलकादि वा 'समासाद्य' लब्ध्वा फल-3 केऽपि समर्थः कश्चित्काठे वाऽवष्टभ्य तत्रात्मानं स्थापयेत् , व्यवस्थाप्य च त्यक्तचतुर्विधाहारो मेरुरिव निष्पकम्पः कृतालोचनादिपरिका गुरुभिरनुज्ञातो व्युत्सृजेत् , 'सर्वशः' सर्वात्मना 'कार्य'देहं, व्युत्सृष्टदेहस्य च यदि केचन परीपहोपसर्गाः स्युस्ततो भावयेत्-'न मे देहे परीपहाः' मत्सम्बन्धी देह एव न भवति, परित्यक्तत्वात् , तदभावे कुतः R ॥२९॥ परीपहाः?, यदिया न मम देहे परीपहाः, सम्यक्करणेन सहमानस्य तत्कृतपीडयोद्वेगाभावात् , अतः परीषहान् % Jain Education Interational Page #258 -------------------------------------------------------------------------- ________________ श्रीआचा राङ्गवृत्तिः (शी०) ।। २९५ ।। 197 | कर्म्मशत्रुजयसहायानिति कृत्वाऽपरीपहानेव मन्यते ॥ २१ ॥ ते पुनः कियन्तं कालं सोढव्या इत्याशङ्काव्युदासार्थमाह'यावज्जीवं' यावत्प्राणधारणं तावत्सरीपहा उपसर्गाश्च सोढव्या इत्येतत् 'सङ्ख्याय' ज्ञात्वा तानध्यासयेदिति, यदि - वा न मे यावज्जीवं परीषहोपसर्गा इत्येतत्सङ्ख्याय - ज्ञात्वाऽधिसहेत, यदिवा यावज्जीवमिति यावदेव जीवितं तावत्पपहोपसर्गजनिता पीडेति, तत्पुनः कतिपय निमेषाऽवस्थायि एतदवस्थस्य ममात्यन्तमल्पमेवेत्यत एतत्सङ्ख्याय - ज्ञात्वा संवृतो यथानिक्षिप्तत्यक्तगात्रो 'देहभेदाय' शरीरत्यागायोस्थित इतिकृत्वा 'प्राज्ञः' उचितविधानवेदी, यद्यत्कायपीडाकार्यपतिष्ठते तत्तत्सम्यगधिसहेत ॥ २२ ॥ एवंभूतं च साधुमुपलभ्य कश्चिद्राजादिर्भोगैरुपनिमन्त्रयेत्, तत्प्रतिविधानार्थमाह| भेदनशीला भिदुराः-शब्दादयः कामगुणास्तेषु प्रभूततरेष्वपि 'न रज्येत्' न रागं यायात्, पाठान्तरं वा 'कामेसु बहुले सुवि' इच्छामदनरूपेषु कामेषु बहुलेषु - अनल्पेष्वपीत्यर्थः, यद्यपि राजा राज्यकन्यादानादिनोपप्रलोभयेत् तथापि तत्र न गार्घ्यमियात्, तथा इच्छारूपो लोभ इच्छा लोभः - चक्रवर्तीन्द्रत्वाद्यभिलाषादिको निदानविशेषस्तमसौ निर्जरापेक्षी न सेवेत, सुरर्द्धिदर्शनमोहितो वह्मदत्तवन्निदानं न कुर्यादित्यर्थः तथा चागमः - ' इहलोगासंसप्पओगे १ परलोगा संसप्पओगे २ जीवियासंसप्पयोगे ३ मरणासंसप्पयोगे ४ कामभोगासंसप्पयोगे ५ इत्यादि, 'वर्णः' संयमी मोक्षो वा स च सूक्ष्मो दुर्ज्ञेयत्वात्, पाठान्तरं वा - ' धुववन्नमित्यादि, ध्रुवः - अव्यभिचारी स चासौ वर्णश्च ध्रुववर्णस्तं संप्रेक्ष्य ध्रुवां वा शाश्वतीं यशःकीर्ति पर्यालोच्य कामेच्छालो भविक्षेपं कुर्यादिति ॥ २३ ॥ किं च - शाश्वता - यावज्जीवमपरिश्रमा| प्रांते दिनदानाद्वाऽर्थास्तैस्तथाभूतैर्विभवैः कश्चिनिमन्त्रयेत् तत्प्रतिबुध्यस्व यथा शरीरार्थे धनं मृग्यते तदेव शरीरमशाश्वतमिति, तथा दिव्यां मायां न श्रद्दधीत, तद्यथा-यदि कश्चिद्देवो मीमांसया प्रत्यनीकतया वा भक्त्या वाऽन्यथा वा कौतुकादिना नानर्द्धिदानतो निमन्त्रयेत्, तां च तत्कृतां मायां न श्रद्दधीत, तथा बुध्यस्व यथा देवमायैषा, अन्यथा कुतोऽयमाकस्मिकः पुरुषो दुर्लभमेतद्द्रव्यं प्रभूततरमेवंभूते क्षेत्रे काले भावे व दद्यात् ?, एवं द्रव्यादिनिरूपणया देवमायां बुध्यस्व इति, तथा देवाङ्गना वा यदि दिव्यं रूपं विधाय प्रार्थयेत् तामपि बुध्यस्वेति, 'माहणे'त्ति साधुः 'सर्वम्' अशेषं 'नूमं'ति कर्म्म मायां वा तत् तांना 'विधूय' अपनीय देवादिमायां बुध्यस्वेति क्रिया ॥ २४ ॥ किंच सव्वट्ठेहिं अमुच्छिए, आउकालस्स पारए । तितिक्खं परमं नच्चा, विमोहन्नयरं हियं ॥ २५ ॥ तिबेमि ॥ विमोक्षाध्ययनमष्टमं समाप्तम् । उद्देशः ॥ ८-८ ॥ सर्वे च तेऽथश्च सर्वार्थाः - पञ्चप्रकाराः कामगुणास्तत्सम्पादका वा द्रव्यनिचयास्तैस्तेषु वा अमूच्छितः - अनध्युपपन्नः | आयुःकालस्य यावन्मात्रं कालमायुः संतिष्ठते असौ आयुःकालस्तस्य पारम् - आयुष्कपुद्गलानां क्षयो मरणं तद्गच्छतीति पारगः, यथोक्तविधिना पादपोपगमनव्यवस्थितः प्रवर्द्धमान शुभाध्यवसायः ग्वायुः कालान्तगः स्यादिति । तदेवं पादपो| पगमनविधिं परिसमापथ्योपसंहारद्वारेण त्रयाणामपि मरणानां कालक्षेत्रपुरुषावस्थाश्रयणात्तुल्यकक्षतां पश्चार्द्धन दर्शयतितितिक्षा - परीषहोपसर्गापादितदुःखविशेषसहनं तत्रयाणामपि परमं प्रधानमस्तीति 'ज्ञात्वा' अवधार्य 'विमोहान्यतरं हितमिति विगतो मोहो येषु तानि विमोहानि - भक्तपरिज्ञेङ्गितमरणपादपोपगमनानि तेषामन्यतरत्कालक्षेत्रादिकमाश्रित्य तुल्यफलत्वाद्धितं अभिप्रेतार्थसाधनादतो यथाशक्ति त्र्याणामन्यतरत्तुल्यबलत्वाद्यथावसरं विधेयं, इति अधिकारपरिसमाप्तौ ब्रवीमीति पूर्ववत्, नयविचारादिकमनुगतं वक्ष्यमाणं च द्रष्टव्यमिति विमोक्षाध्ययनस्याष्टमोद्देशकः समाप्तः । समाप्तं च विमोक्षाध्ययनमष्टममिति ॥ ग्रन्थाग्रम् ॥ १०२० ॥ For Private Personal Use Only विमो० ८ | उद्देशकः ॥ २९५ ॥ Page #259 -------------------------------------------------------------------------- ________________ 198 mes more 7Thkk BREMEMORA 40- 2 अथोपधानश्रुताख्यं नवममध्ययनम् उपधा०९ उद्देशकः१ उक्तमध्ययनमष्टमं, साम्प्रतं नवममारभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तराध्ययनेष्वष्टसु योऽर्थोऽभिहितः स तीर्थकृता वीरवर्द्धमानस्वामिना स्वत एवाचीर्ण इत्येतनवमेऽध्ययने प्रतिपाद्यते, अनन्तराध्ययनसम्बन्धस्त्वयम्-इहाभ्युद्यतमरणं त्रिप्रकारमभिहितं, तत्रान्यतरस्मिन्नपि व्यवस्थितोऽष्टाध्ययनार्थविधायिनमतिघोरपरीषहोपसर्गसहिष्णुमाविष्क-18 तसन्मार्गावतारं तथा घातितघातिचतुष्टयाविर्भूतानन्तातिशयाप्रमेयमहाविषयस्वपरावभासककेवलज्ञानं भगवन्तं श्रीवईमानस्वामिनं समवसरणस्थं सत्त्वहिताय धर्मदेशनां कुर्वाणं ध्यायेदित्येतत्प्रतिपादनार्थमिदमध्ययनमुच्यते, इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराणि भवन्ति, तत्रोपक्रमेऽर्थाधिकारो द्वेधा-अध्ययनार्थाधिकार उद्देशार्थाधिकारश्च, तत्राध्ययनार्थाधिकारो लेशतोऽभिहितस्तमेव नियुक्तिकारः स्पष्टतरं बिभणिषुराह जो जइया तित्थयरो सो तहमा अप्पणो य तित्थम्मि । वण्णेइ तवोकम्मं ओहाणसुयंमि अज्झयणे ॥२७॥ IM यो यदा तीर्थकृदुत्पद्यते स तदाऽऽत्मीये तीर्थे आचारार्थप्रणयनावसानाध्ययने स्वतपःकर्म व्यावर्णयतीत्ययं सर्वती यकृतां कल्पः, इह पुनरुपधान श्रुताख्यं चरममध्ययनमभूत् अत उपधानश्रुतमित्युक्तमिति ॥ किमेकाकारं केवलज्ञानव-H॥ २९६ ॥ सर्वतीर्थकृतां तपःकम्र्मोतान्यथेत्यारेकाव्युदासार्थमाहसन्वेसिं तवोकम्म निरुवसग्गं तु वपिणय जिणाणं । नवरं तु वद्धमाणस्स सोवसरगं मुणेयव्वं ॥ २७७॥ तित्थयरो चउनाणी सुरमहिओ सिज्झियव्वय धुवम्मि । अणिमूहियबलविरिओ तवोविहाणमि उजमइ॥ किं पुण अवसेसेहिं दुक्खक्खयकारणा सुविहिएहिं । होइन उज्जमियत्वं सपञ्चवायंमि माणुस्से ? ॥२७९॥ गाथात्रयमप्युत्तानार्थम् ॥ अध्ययनार्थाधिकारं प्रतिपाद्योद्देशार्थाधिकार प्रतिपादयन्नाहचरिया रसिजाय२ परीसहाय ३ आयंकिया(ए)चिमिच्छा४यातवचरणेणऽहिगारो चउमुद्देसेसु नायब्बो॥२८०॥ चरणं चर्यत इति वा चर्या-श्रीवीरवर्द्धमानस्वामिनो विहारः, अयं प्रथमोद्देशकेऽर्थाधिकारः १, द्वितीयोदेशके त्वयमनाधिकारः, तद्यथा-शय्या-वसतिः सा च याहग्भगवत आसीत् ताहरवक्ष्यते २, तृतीये त्वयमर्थाधिकारः-मार्गाच्यवन निर्जरार्थ परिषोढव्याः परीषहाः, उपलक्षणार्थत्वादुपसर्गाश्चानुकूलप्रतिकूला वर्द्धमानस्वामिनो येऽभूवन् तेऽत्र प्रतिपाद्यन्ते ३, चतुर्थे त्वयमर्थाधिकारः, तद्यथा-'आतङ्किते' क्षुत्पीडायामातकोत्पत्तौ विशिष्टाभिग्रहावाप्ताहारेण चिकित्सेदिति ४, तपश्चरणाधिकारस्तु चतुर्वप्युदेशकेष्वनुयायीति गाथार्थः॥ निक्षेपस्त्रिधा-ओघनिष्पन्नो नामनिष्पन्नः सूत्रालाप कनिष्पन्नश्च, तत्रौघनिष्पन्ने निक्षेपेऽध्ययन, नामनिष्पन्ने तूपधानश्रुतमिति द्विपदं नाम, तत्रोपधानस्य श्रुतस्य च यथाराक्रमं निक्षेपः कर्तव्य इति न्यायादुपधाननिक्षेपचिकीर्षयाऽऽह नामंठवणुवहाणं दव्वे 'भावे य होइ नायव्वं । एमेव य मुत्सस्सवि निक्खवो चउब्विहो होइ ।। २८१॥ नामोपधानं स्थापनोषधानं द्रव्योपधानं भावोपधानं च, श्रुतस्याप्येवमेव चतुर्द्धा निक्षेपः, तत्र द्रव्यश्रुतमनुपयक्तस्य । श्रीआचा- श्रुतं द्रव्यार्थं वा यत् श्रुतं कुगावचनिकश्रुतानि चाते द्रव्यश्रुतम् , भावश्रुतं त्वङ्गानङ्गप्रविष्टश्रुतविषयोपयोगः॥ उपधा०९ रावृत्तिःत्र सुगमनामस्थापनाव्युदासेन द्रव्याधुपधानप्रतिपादनायाह उद्देशका दव्वुवहाणं सयणे भावुवहाणं तवो चरित्तस्स । तम्हा उ नाणदंसणतवचरणोहिं इहागियं ॥ २८२ ।। उप-सामीप्येन धीयते-व्यवस्थाप्यत इत्युपधानं द्रव्यभूतमुपधानं द्रव्योपधानं, तत्पुनः शय्यादौ सुखशयनार्थ शिरोबटरभनवस्तु, 'भावोपधान मिति भावस्योपधानं भावोपधानं, तत्पुनर्ज्ञानदर्शनचारित्राणि तपो वा सबाह्याभ्यन्तरं, तेन हि चारित्रपरिणतभावस्योपष्टम्भनं क्रियते, यत एवं तस्मात् ज्ञानदर्शनतपश्चरणैरिहाधिकृतमिति गाथार्थः ॥ किं पुनः कारणं चारित्रोपष्टम्भकतया सपो भावोपधानमुच्यते इत्याहजह ग्वल महलं वत्थं सुज्झइ उदगाइएहिं दवेहिं । एवं भावुवहाणेण सुज्झए कम्ममढविहं ॥ २८३ ॥ 'यथे'त्युदाहरणोपन्यासार्थः यथैतत्तथाऽन्यदपि द्रष्टव्यमित्यर्थः, खलुशब्दो वाक्यालङ्कारे, यथा मलिनं वस्त्रमुदकादिभिद्रेन्यैः शुद्धिमुपयाति एवं जीवस्यापि भावोपधानभूतेन सबाह्याभ्यन्तरेण तपसा अष्टप्रकारं कर्म शुद्धिमुपयातीति ॥ अस्य च कर्मक्षयहेतोस्तपम उपधानश्रुतत्वेनात्रोपात्तस्य 'तत्त्वभेदपर्यायाख्ये'तिकृत्वा पर्यायदर्शनायाह-यदिवा तपोऽनुष्ठाननापादिता अवधूननादयः कापगमविशेषाः सम्भवन्तीत्यतस्तान् दर्शयितुमाह आपूणण धुणण नामण विणामणं झवण ग्ववण सोहिकरं।छेयण भेयण फेडण डहणं धुवणं च कम्माणं ॥२८४॥ ॥२९७॥ ! तबावधननम्-अपूर्वकरणन कर्मग्रन्थे दापादनं, तच्च तपोऽन्यतरभेदसामर्थ्याद्भवतीत्येपा क्रिया शेषेष्वष्यकादश ROSA S AN****AX Page #260 -------------------------------------------------------------------------- ________________ 199 AAAAAAAA सुपदेवायोज्या, तथा 'धूननं' भिन्नग्रन्थेरनिवर्तिकरणेन सम्यक्त्वावस्थानं, तथा 'नाशनं' कर्मप्रकृतेः स्तिबुकसमेण प्रकृत्यन्तरगमन, तथा 'विनाशनं' शैलेश्यवस्थायां सामस्त्येन काभावापादनं, तथा ध्यापनम्-उपशमश्रेण्या कर्मानुदयलक्षणं विध्यापनं, तथा 'क्षपणम्' अप्रत्याख्यानादिप्रक्रमेण क्षपक श्रेण्यां मोहाद्यभावापादनं, तथा 'शुद्धिकर'मित्यनन्तानुबन्धिक्षयप्रक्रमेण क्षायिकसम्यक्त्वापादनं, तथा 'छेदनम् उत्तरोत्तरशुभाध्यवसायारोहणास्थितिहासजननं, तथा 'भेदनं' बादरसम्परायावस्थायां सञ्जवलनलोभस्य खण्डशो विधानं, तथा 'फेडण'न्ति अपनयनं चतुःस्थानिकादी-18 नामशुभप्रकृतीनां रसतरूयादिस्थानापादनं, तथा 'दहन' केवलिसमुद्घातध्यानाग्निना वेदनीयस्य भस्मसात्करणं, शेषस्य च दग्धरजुतुल्यत्वापादनं, तथा 'धावन' शुभाध्यवसायान्मिथ्यात्वपुद्गलानां सम्यक्त्वभावसंजननमिति, एताश्च कर्मणोऽवस्थाः प्रायश उपशमश्रेणिक्षपकश्रेणिकेवलिसमुद्घातशैलेश्यवस्थाप्रकटनेन प्रभूता आविर्भाविता भवन्तीत्यतस्तत्प्रकटनाय प्रक्रम्यते, तत्रोपशमश्रेण्यामादावेवानन्तानुबन्धिनामुपशमना तावत्कथ्यते, इहासंयतसम्यग्दृष्टिदेशविरतप्रमत्ताप्रमत्तानामन्यतरोऽन्यतरयोगे वर्तमान आरम्भको भवति, तत्रापि दर्शनसप्तकमेकेनोपशमयति, तद्यथा-अनन्तानुवन्धिनश्चतुरः, उपरितनलेश्यात्रिके च विशुद्ध साकारोपयोग्यन्तःकोटीकोटीस्थितिसत्कर्मा परिवर्त-18 मानाः शुभप्रकृतीरेव बनन् प्रतिसमयमशुभप्रकृतीनामनुभागमनन्तगुणहान्या हासयन् शुभानां चानन्तगुणवृद्ध्याऽनुभागं व्यवस्थापयन् पल्योपमासख्येयभागहीनमुत्तरोत्तरं स्थितिबन्धं कुर्वन् करणकालादपि पूर्वमन्तर्मुहूर्त विशुध्य मानः करणत्रयं विधत्ते, तच्च प्रत्येकमान्तमौहर्तिक, तद्यथा-यथाप्रवृत्तकरणमपूर्वकरणमनिवृत्तिकरणं चेति, चतुर्युपश्रीआचा- शान्ताद्धा, तत्र यथाप्रवृत्तकरणे प्रतिसमयमनन्तगुणवृद्ध्या विशुद्धिमनुभवति, न तत्र स्थितिघातरसघातगुणश्रेणीगुण टपधा०९राङ्गवृत्तिः सङ्कमाणामन्यतमोऽपि विद्यते, तथा द्वितीयमपूर्वकरणं, किमुक्तं भवति ?-अपूर्वामपूर्वी क्रियां गच्छतीत्यपूर्वकरणं, तत्र (शी०) च प्रथमसमय एव स्थितिघातरसघातगुणश्रेणिगुणसङ्कमा अन्यश्च स्थितिबन्ध इत्येते पञ्चाप्यधिकारा योगपद्येन पूर्वम उदेशका प्रवृत्ताः प्रवर्तन्त इत्यपूर्वकरण, तथानिवृत्तिकरणमित्यन्योऽन्यं नातिवर्तन्ते परिणामा अस्मिन्नित्यनिवृत्तिकरणं, एत॥ २९८॥४ दुक्तं भवति-प्रथमसमयप्रतिपन्नानां तत्करणमसुमतां सर्वेषां तुल्यः परिणामः, एवं द्वितीयादिष्वप्यायोज्यं, अत्रापि पू. वोक्ता एव स्थितिघातादयः पश्चाप्यधिकारा युगपत्प्रवर्तन्त इति, तत एभिस्त्रिभिरपि करणैर्यथोक्तक्रमेणानन्तानुबन्धिनः कषायानुपशमयति, उपशमनं नाम यथा धूलिरुदकेन सिक्ता दुघणादिभिर्हता न वाय्बादिभिः प्रसर्पणादिविकारभाग्भवति, एवं कर्मधूल्यपि विशुद्धयुदकाीकृता अनिवृत्तिकरणक्रियाहता सत्युदयोदीरणसङ्क्रमनिधत्तनिकाचनाकरणानामयोग्या भवति, तत्रापि प्रथमसमयोपशान्तं कर्मदलिक स्तोक द्वितीयादिषु समयेष्वस-ख्येयगुणवृद्ध्योपशम्यमानमन्तर्मुहूर्त्तन सर्वमप्युपशान्तं भवति, एवमेकीयमतेनानन्तानुबन्धिनामुपशमोऽभिहितः, अन्ये त्वनन्तानुबन्धिनां विसंयोजनामेवाभिदधति, तद्यथा क्षायोपशमिकसम्यग्दृष्टयश्चतुर्गतिका अप्यनन्तानुवन्धिनां विसंयोजकाः, तत्र नारका देवा अविरतसम्यग्दृष्टयस्तियश्चोऽविरतदेशविरता मनुष्या अविरतदेशविरतप्रमत्ताप्रमत्ताः, एते सर्वेऽपि यथासम्भवं विशोहाधिविवेकेन परिणता अनन्तानुबन्धिविसंयोजनार्थ प्रागुक्तं करणत्रयं कुर्वन्ति, तत्राप्यनन्तानुबन्धिनां स्थितिमपवर्त्तय- ॥२९८॥ नपवर्तयन् यावत्सल्योपमासङ्ख्येयभागमात्रा तावद्विधत्ते, तमपि पल्योपमासङ्ख्येयभागं वध्यमानासु मोहप्रकृतिषु प्रतिसमयं सङ्कामयति, तत्रापि प्रथमसमये स्तोकं द्वितीयादिवस-ख्येयगुणं एवं यावच्चरमसमये सर्वसङ्कमेणावलिकागतं मुक्त्वा सर्व सङ्कामयति, आवलिकागतमपि स्तिबुकसङ्क्रमेण वेद्यमानास्वपरप्रकृतिषु सङ्कामयति, एवमनन्तानुबन्धिनो विसंयोजिता भवन्ति । इदानी दर्शनत्रिकोपशमना भण्यते-तत्र मिथात्वस्योपशमको मिथ्यादृष्टिर्वेदकसम्यग्दृष्टिा सम्यक्त्वसम्यग्मिथ्यात्वयोस्तु वेदक एवोपशमकः, तत्र मिथ्यात्वस्योपशमं कुर्वस्तस्यान्तरं कृत्वा प्रथमस्थितिं विपाके |नानुभूयोपशान्तमिथ्यात्वः सन्नुपशमसम्यग्दृष्टिर्भवतीति । साम्पतं वेदकसम्यग्दृष्टिरुपशमणि प्रतिपद्यमानोऽनन्तानुबन्धिनो विसंयोज्य संयमे वर्तमानो दर्शनत्रिकमुपशमयत्यनेन विधिना, तत्र यथाप्रवृत्तादीनि प्राग्वत्रीणि करणानि कृत्वाऽन्तरकरणं कुवन् वेदकसम्यक्त्वस्य प्रथमस्थितिमान्तमौहूर्तिकी करोति, इतरां त्वावलिकामात्रां, ततः किञ्चिन्यून मुहूर्त्तमात्रां स्थिति खण्डयित्वा बध्यमानानां प्रकृतीन स्थितिबन्धमात्रेण कालेन तत्कर्मदलिकं सम्यक्त्वप्रथमस्थिती प्र| क्षिपन्नेत्येवमनया प्रक्रियया सम्यक्त्ववन्धाभावादन्तरं क्रियमाणं कृतं भवति, मिथ्यात्वसम्यग्मिथ्यात्वप्रथमस्थितिदलिकमाव-13 लिकामात्रपरिमाणं सम्यक्त्वप्रथमस्थितौ स्तिबुकसङ्कमेण सङ्क्रमयति, तस्यामपि सम्यक्त्वप्रथमस्थितौ क्षीणायां सत्यामुपशान्तदर्शनत्रिको भवतीति । तदनन्तरं चारित्रमोहनीयमुपशमयन् पूर्ववत् करणत्रयं करोति, नवरं यथाप्रवृत्तकरणमप्रमत्तगुणस्थान एव भवति, द्वितीयं त्वपूर्वकरणमष्टममेव गुणस्थानक, तस्य च प्रथमसमय एव स्थितिघातरसघातगुण श्रेणिगुणसङ्क्रमापूर्वस्थितिबन्धा यौगपद्येन पश्चाप्यधिकाराः प्रवर्तन्ते, तत्रापूर्वकरणसङ्ख्येयभागे गते निद्राप्रचलयोर्बन्धव्यवच्छेदो भवति, ततोऽपि बहुषु स्थितिकण्डकसहनेषु गतेषु सत्सु परभविकनाम्नां चरमसमये त्रिंशतो नाम Page #261 -------------------------------------------------------------------------- ________________ : % ERS श्रीआचा- रावृत्तिः उपधा०९ उद्देशका (शी०)। ॥२९९॥ 200 प्रकृतीनां बन्धव्यवच्छेदं विधत्ते, ताश्चेमाः-देवगतिस्तदानुपूर्वी पञ्चेन्द्रियजातिक्रियाहारकशरीरतदङ्गोपाङ्गानि तैजस-1 कार्मणशेरीरे चतुरस्रसंस्थानं वर्णगन्धरसस्पर्शागुरुलघूपघातपराघाँतोच्छासँप्रशस्तविहायोगैतित्रसंबादरंपर्याप्तकप्रत्येक स्थिरशुभैसुभगसुस्वरादेयनिर्माणतीर्थकरैनामानि चेति, ततोऽपूर्वकरणचरमसमये हास्यरतिभयजुगुप्सानां बन्धव्यवच्छेदः, हास्यादिषट्कस्य तूदयव्यवच्छेदश्च, सर्वकर्मणामप्रशस्तो (णां देशो) पशमनानिधत्तनिकाचनाकरणानि च व्यवच्छिद्यन्ते, तदेवमसंयतसम्यग्दृष्ट्यादिष्वपूर्वकरणान्तेषु सप्त कर्माण्युपशान्तानि लभ्यन्ते, तत ऊर्ध्वमनिवृत्तिकरणं, सच नवमो गुणः, तत्र व्यवस्थित एकविंशतीनां मोहप्रकृतीनामन्तरं कृत्वा नपुंसकवेदमुपशमयति, तदनन्तरं स्त्रीवेदं, ततो हास्यादिसप्तकं (षट्), पुनः पुंवेदस्य बन्धोदयव्यवच्छेदः, तत ऊर्ध्वं समयोनालिकाद्वयेन पुंवेदोपशमः, ततः क्रोधद्वयस्य पुनः सञ्चलनक्रोधस्यैवं मानत्रिकस्य मायात्रिकस्य च, ततः सज्वलनलोभं सूक्ष्मखण्डानि विधत्ते, तत्करणकालचरमसमये लोभद्वयमुपशमयति, एवं चानिवृत्तिकरणान्ते सप्तविंशतिरुपशान्ता भवति, ततः सूक्ष्मखण्डान्यनुभवन् सूक्ष्मस|म्परायो भवति, तदन्ते ज्ञानान्तरायदशकदर्शनावरणचतुष्कयश-कीर्युच्चैर्गोत्राणां बन्धव्यवच्छेदः, तदेवमष्टाविंशति मोहप्रकृत्युपशमे सत्युपशान्तवीतरागो भवति, स च जघन्यत एक समयमुत्कृष्टतोऽन्तर्मुहूर्त, तत्प्रतिपातश्च भवक्षयेजाणाद्धाक्षयेण वा स्यात् , स च यथाऽऽरूढो बन्धादिव्यवच्छेदं च यथा कृतवांस्तथैव प्रतिपतन्विधत्ते, कश्चिच्च मिथ्यात्वमपि गच्छेदिति, यस्तु भवक्षयेण प्रतिपतति तस्य प्रथमसमय एव सर्वकरणानि प्रवर्तन्ते, एकभव एव कश्चिद् वारद्वयमुपशमं विदध्यादिति । साम्प्रतं अपकणिावर्ण्यते-अस्याश्च मनुष्य एवाष्टवर्षोपरि वर्तमान आरम्भको भवति, स च hkhewatch ॥२९९॥ kat -14- प्रथममेव करणत्रयपूर्वकमनन्तानुबन्धिनो विसंयोजयति, ततः करणत्रयपूर्वकमेव मिथ्यात्वं तच्छेषं च सम्यगमिथ्यात्वे प्रक्षिपन् क्षपयति, एवं सम्यग्मिथ्यात्वं, नवरं तच्छेषं सम्यक्त्वे प्रक्षिपति, एवं सम्यक्त्वमपि, तच्चरमसमये च वेदकसम्यग्दृष्टिर्भवति, तत ऊर्व क्षायिकसम्यग्दृष्टिरिति, एताश्च सप्तापि कर्मप्रकृतीरसंयतसम्यग्दृष्ट्याचप्रमत्तान्ताः क्षपयन्ति, बद्धायुष्कश्चात्रैवावतिष्ठते, श्रेणिकवद् , अपरस्तु कषायाष्टक क्षपयितुं करणत्रयपूर्वकमारभते, तत्र यथाप्रवृत्तकरणम-15 प्रमत्तस्यैव, अपूर्वकरणे तु स्थितिघातादिकं प्राग्वन्निद्राद्विकस्य देवगत्यादीनां च त्रिंशता हास्यादिचतुष्कस्य (च) यथाक्रम बन्धव्यवच्छेद उपशमश्रेणिक्रमेण वक्तव्यः, अनिवृत्तिकरणे तु स्त्यानिित्रकस्य नरकतिर्यग्गतितदानुपू] केन्द्रियादिजातिचतुष्टयातपोद्योतस्थावरसूक्ष्मसाधारणानां षोडशप्रकृतीनां क्षयः, ततः कषायाष्टकस्यापि, अन्येषां तु मतं-पूर्व कषायाष्टकं क्षप्यते, पश्चात् षोडशेति, ततो नपुंसकवेदं, तदनन्तरं हास्यादिषट्क, पुनः पुंवेदं, ततः स्त्रीवेद, ततः क्रमेण क्रोधादीन् सवलनान् क्षपयति, लोभं च खण्डशः कृत्वा क्षपयति, तत्र बादरखण्डानि क्षपयन्ननिवृत्तिबादरः सूक्ष्मानि तु सूक्ष्मसम्पराय इति, तदन्ते च ज्ञानावरणीयादीनां षोडशप्रकृतीनां बन्धव्यवच्छेदं विधत्ते, ततः क्षीणमोहोऽन्तर्मुहर्त स्थित्वा तदन्ते द्विचरमसमये निद्राद्वयं क्षपयति, अन्तसमये च ज्ञानान्तरायदशकं दर्शनावरण चतुष्कं च क्षपयित्वा निरावरणज्ञानदर्शनसमन्धितः केवली भवति, स च सातावेदनीयमेवैकं बध्नाति यावत्सयोग इति, स चान्तर्मुहूर्त देशोनां पूर्वकोटिं वा यावद्भवति, ततोऽसावन्तर्मुहर्तावशेषमायुर्ज्ञात्वा वेदनीयं च प्रशूततरमतस्तयोः स्थितिमाम्यापादनार्थ समुद्घातमेतेन क्रमेण करोति, तद्यथा-औदारिककाययोगी आलोकान्तादूर्वाधःशरीरपरिणाप्रमाणं प्रथमसमये दण्डं करोति, पुनर्द्वितीयसमये तिरश्चीनमालोकान्तात्कायप्रमाणमेवौदारिककार्मणशरीरयोगी कपाटवत्कपाटं विधत्ते, उपधा०९ तृतीयसमये त्वपरदिक्तिरश्चीनमेव कार्मणशरीरयोगी मन्थानवन्मन्थानं करोति, अनुश्रेणिगमनाच्च लोकस्य प्रायशो बहु पूरितं भवति, ततश्चतुर्थसमये कार्मणकाययोगेनैव मन्थान्तरालब्यापनात्सह निष्कुटैर्लोकः पूरितो भवति, पुनरने उद्देशकः१ नव क्रमेण पश्चानुपूर्व्या समुद्घातावस्थां चतुर्भिरेव समयैरुपसंहरंस्तद्व्यापारवांस्तत्तद्योगो भवति, केवलं पष्ठसमये मन्था-15 नमुपसंहरन्नौदारिकमिश्रयोगी स्यादिति, तदेवं केवली समुद्घातं संहृत्य प्रत्यर्प्य च फलकादिकं ततो योगनिरोधं विधत्ते, तद्यथा-पूर्व मनोयोगं बादरं निरुणद्धि, पुनर्वाग्योगं काययोगं च बादरमेवेति, पुनरनेनैव क्रमेण सूक्ष्ममनोयोगं निरुणद्धि, ततः सूक्ष्मवाग्योगं निरुणद्धि, ततः सूक्ष्मकाययोगं निरुन्धन् सूक्ष्मक्रियमप्रतिपाति तृतीयं शुक्लध्यानभेदमारोहति, तन्निरोधे च व्युपरतक्रियमनिवर्ति चतुर्थ शुक्लध्यानमारोहति, तदारूढश्चायोगिकेवलिभावमुपगतः सन्नन्तर्मुहूर्त यावत्कालमजघन्योत्कृष्टमास्ते, तत्र चासौ येषां कर्मणामुदयो नास्ति तानि स्थितिक्षयेण क्षपयन् वेद्यमानासु चापरप्रकृतिषु सङ्कामयन् क्षपयंश्च तावद्गतो यावविचरमसमयं, तत्र च द्विचरमसमये देवगतिसहगताः कर्मप्रकृतीः क्षपयति, ताश्चेमाः-देवगतिस्तदानुपूर्वी वैक्रियाहारकशरीरतदङ्गोपाङ्गचतुष्टयमेतद्वन्धनसङ्घाताविति च, तथा तत्रैवापरा इमाः क्षपयति, तद्यथा-औदारिकतैजसकार्मणानि शरीराणि एतद्वन्धनानि त्रीणि सङ्घातांश्च षट् संस्थानानि षट् संहननानि औदारिकशरीराङ्गोपाङ्गं वर्णगन्धरसस्पर्शा मनुष्यानुपूर्व्यगुरुलघूपघातपराघातोच्छ्रासप्रशस्ताप्रशस्तविहायोगतयस्तथाऽपर्याकप्रत्येकस्थिरास्थिरशुभाशुभसुभगदुर्भगसुस्वरदुःस्वरानादेयायशःकीर्तिनिर्माणानि तथा नीचैर्गोत्रमन्यतरद्वेदनीयमिति, श्रीआचा- राङ्गवृत्तिः शी०) Page #262 -------------------------------------------------------------------------- ________________ 201 -%22%25AR 25% चरमसमये तु मनुष्यगतिपश्चेन्द्रियजातित्रसवादरपर्याप्तकसुभगादेययशःकीर्तितीर्थकरत्वान्यतरवेदनीयायुष्कोच्चैर्गोत्राण्येता द्वादश तीर्थकृत् केषांचिन्मतेनानुपूर्वीसहितास्त्रयोदश अतीर्थकृच्च द्वादशैकादश वा क्षपयति, अशेषकर्मक्षयसमनन्तरमेव चास्पर्शवद्गत्या ऐकान्तिकात्यन्तिकानाबाधलक्षणं सुखमनुभवन् सिद्धा(ब्याख्यं लोकायमुपैतीत्ययं गाथातात्पर्यार्थः॥ |साम्प्रतमुपसंहरस्तीर्थकरासेवनतः प्ररोचनता दर्शयितुमाह एवं तु समणुचिन्नं वीरवरेणं महाणुभावणं । जं अणुचरितु धीरा सिवमचलं जन्ति निव्वाणं ॥ २८४॥ 'एवम्' उक्तविधिना भावोपधानं-ज्ञानादि तपो वा वीरवर्द्धमानस्वामिना स्वतोऽनुष्ठितमतोऽन्येनापि मुमुक्षुणैतदहनुष्ठेयमिति गाथार्थः ॥ समाप्ता ब्रह्मचर्याध्ययननियुक्तिः ॥ साम्प्रतं सूत्रानुगमे सूत्रमुच्चारणीय, तच्चेदम् अहासुयं वइस्सामि जहा से समणे भगवं उट्टाए । संखाए तंसि हेमंते अहुणो पव्वइए रीइत्था ॥ १॥ णो चेविमेण वत्थेण पिहिस्सामि तंसि हेमंते । से पारए आवकहाए, एयं खु अणुधम्मियं तस्स ॥ २॥ चत्तारि साहिए मासे, बहवे पाणजाइया आगम्म । अभिरुज्झ कायं विहरिंसु, आरुसिया णं तत्थ हिंसिंसु ॥३॥ संवच्छरं साहियं मासं जं न रिकासि वत्थगं भगवं।अचेलए तओ चाइ तं वोसिज वत्थमणगारे ॥४॥ मा.मू. ५१ श्रीआचा- आर्यसुधर्मस्वामी जम्बूस्वामिने पृच्छते कथयति, यथाश्रुतं यथासूत्रं वा वदिष्यामि, तद्यथा-स श्रमणो भगवान् उपधा०९ रावृत्तिः वीरवर्द्धमानस्वाम्युत्थाय-उद्यतविहारं प्रतिपद्य सर्वालङ्कारं परित्यज्य पञ्चमुष्टिकं लोचं विधायैकेन देवदूष्येणेन्द्रक्षिप्तेन उद्देशका (शी०) युक्तः कृतसामायिकप्रतिज्ञ आविर्भूतमनःपर्यायज्ञानोऽष्टप्रकारकर्मक्षयार्थ तीर्थप्रवर्सनार्थ चोत्थाय 'संख्याय'ज्ञात्वा तस्मिन् हेमन्ते मार्गशीर्षदशम्यां प्राचीनगामिन्यां छायायां प्रव्रज्याग्रहणसमनन्तरमेव 'रीयते स्म' विजहार, तथा च किल कुण्डग्रामान्मुहूर्त्तशेष दिवसे कारग्राममाप, तत्र च भगवानित आरभ्य नानाविधाभिग्रहोपेतो घोरान् परीषहो-13 पसर्गानधिसहमानो महासत्त्वतया म्लेच्छानप्युपशमं नयन् द्वादश वर्षाणि साधिकानि छमस्थो मौनप्रती तपश्चचार, अत्र |च सामायिकारोपणसमनन्तरमेव सुरपतिना भगवदुपरि देवदूष्यं चिक्षिपे, तत् भगवताऽपि निःसङ्गाभिप्रायेणैव धर्मोपकरणमृते न धर्मोऽनुष्ठातुं मुमुक्षुभिरपरैः शक्यत इति कारणापेक्षया मध्यस्थवृत्तिना तथैवावधारितं, न पुनस्तस्य तदुपभोगेच्छाऽस्तीति ॥ एतदर्शयितुमाह-न चैवाहमनेन वस्त्रेणेन्द्रप्रक्षिप्तेनात्मानं पिधास्यामि-स्थगयिष्यामि तस्मिन् हेमन्ते तद्वा वस्त्रं त्वक्त्राणीकरिष्यामि, लज्जाप्रच्छादनं वा विधास्यामि, किंभूतोऽसाविति दर्शयति-'स' भगवान् प्रतिज्ञायाः परीषहाणां संसारस्य वा पारं गच्छतीति पारगः, कियन्तं कालमिति दर्शयति-यावत्कथं यावज्जीवमित्यर्थः, किमर्थं पुनरसौ बिभर्तीति चेद्दर्शयति-खुरवधारणे स च भिन्नक्रमः, एतद्वस्त्रावज्ञावधारणं तस्य भगवतोऽनु-पश्चाद्धामिकमनुधार्मिकमेवेति, अपरैरपि तीर्थकृद्भिः समाचीर्णमित्यर्थः, तथा चागमः-"से बेमि जे य अईया जे य पडुप्पन्ना जे य आग ॥३०१॥ मेस्सा अरहंता भगवन्तो जे य पब्वयन्ति जे अ पव्वइस्सन्ति सब्वे ते सोवही धम्मो देसिअब्वोत्तिकट्ठ तित्थधम्मयाए एसाऽणुधम्मिगत्ति एगं देवदूसमायाए पव्वईसु वा पब्वयंति वा पब्वइस्सन्ति व"त्ति, अपि च--'गरीयस्त्वात्सचेलस्य, धर्मस्यान्यैस्तथागतैः । शिष्यस्य प्रत्ययाच्चैव, वस्त्रं दधे न लज्जया ॥१॥"इत्यादि ।। तथा भगवतः प्रव्रजतो ये दिव्याः सुगन्धिपटवासा आसंस्तद्गन्धाकृष्टाश्च भ्रमरादयः समागत्य शरीरमुपतापयन्तीति, एतद्दर्शयितुमाह-चतुरः समधिकान् मासान् बहवः प्राणिजातयो-भ्रमरादिकाः समागत्य आरुह्य च 'कार्य' शरीरं 'विजहुः' काये प्रविचारं चक्रुः, तथा मांसशोणितार्थितयाऽऽरुह्य 'तत्र' काये 'ण'मिति वाक्यालङ्कारे, 'हिंसिंसु' इतश्चेतश्च विलुम्पन्ति स्मेत्यर्थः ॥ कियन्मात्रं कालं तद्देवदूष्यं भगवति स्थितमित्येतद्दर्शयितुमाह-तदिन्द्रोपाहितं वस्त्रं संवत्सरमेकं साधिक मासं 'जं ण रिकासित्ति | ४ यन्न त्यक्तवान् भगवान् तत्स्थितकल्प इतिकृत्वा, तत ऊर्ध्वं तद्वस्त्रपरित्यागी, व्युत्सृज्य च तदनगारो भगवानचेलोडभूदिति, तच्च सुवर्णवालुकानदीपूराहतकण्टकावलग्नं धिग्जातिना गृहीतमिति ॥ किं च अदु पोरिसिं तिरियं भित्तिं चक्खुमासज अन्तसो झायइ । अह चक्खुभीया संहिया ते हन्ता हन्ता बहवे कंदिसु ॥ ५॥ सयहिं वितिमिस्सेहिं इथिओ तत्थ से परिन्नाय । सागारियं न सेवेइ य, से सयं पवेसिया झाइ ॥ ६॥ जे के इमे अगारत्था मीसीभावं पहाय से झाई । पुट्ठोवि नाभिभासिंसु गच्छइ नाइवत्तइ अंजू RRORISASEARSACREASSESEARCH AGACAS S%AC%2520RRIA%%%%% Page #263 -------------------------------------------------------------------------- ________________ श्रीआचाराङ्गवृत्तिः (शी०) ॥ ३०२ ॥ श्रीआचाराङ्गवृत्तिः (शी०) ॥ ३०३ ॥ 202 ॥ ७ ॥ णो सुकरमेयमेगेसिं नाभिभासे य अभिवायमाणे । हयपुव्वे तत्थ दण्डेहिं लूसियपुव्वे अप्पपुण्णेहिं ॥ ८ ॥ 'अथ' आनन्तर्ये पुरुषप्रमाणा पौरुषी- आत्मप्रमाणा वीथी तां गच्छन् ध्यायतीर्यासमितो गच्छति, तदेव चात्र ध्यानं | यदीर्यासमितस्य गमनमिति भावः किंभूतां तां ? -तिर्यग्भितिं शकटोर्द्धिवदादौ सङ्कटामग्रतो विस्तीर्णामित्यर्थः, कथं ध्यायति ?, – 'चक्षुरासाद्य' चक्षुर्दत्त्वाऽन्तः - मध्ये दत्तावधानो भूत्वेति तं च तथा रीयमाणं दृष्ट्वा कदाचिदव्यक्तवयसः कुमारादय उपसर्गयेयुरिति दर्शयति- 'अथ' आनन्तर्ये चक्षुः शब्दोऽत्र दर्शनपर्यायो, दर्शनादेव भीता दर्शनभीताः संहिता - मिलितास्ते बहवो डिम्भादयः पांसुमुष्ट्यादिभिर्हत्वा हत्वा चक्रन्दुः, अपरांश्च चुक्रुशुः पश्यत यूयं नग्नो मुण्डितः, तथा कोऽयं कुतोऽयं किमीयो वा अयमित्येवं हलबोलं चक्रुरिति ॥ किं च शय्यत एष्विति शयनानि - वसतयस्तेषु कुतश्चिन्निमित्ताद्व्यतिमिश्रेषु गृहस्थतीर्थिकैः, तत्र व्यवस्थितः सन् यदि स्त्रीभिः प्रार्थ्यते ततस्ताः शुभमार्गाला इति ज्ञात्वा ज्ञपरिज्ञया प्रत्याख्यान परिज्ञया परिहरन् सागारिकं - मैथुनं न सेवेत, शून्येषु च भावमैथुनं न सेवेत, इत्येवं स भगवान् स्वयम्-आत्मना वैराग्यमार्गमात्मानं प्रवेश्य धर्म्मध्यानं शुक्लध्यानं वा ध्यायति ॥ तथा-ये केचन इमेऽगारं गृहं तत्र तिष्ठन्तीति अगारस्था:--गृहस्थास्तैर्मिश्रीभावमुपगतोऽपि द्रव्यतो भावतश्च तं मिश्रीभावं प्रहाय त्यक्त्वा स भगवान् धर्मध्यानं ध्यायति, तथा कुतश्चिन्निमित्ताद्गृहस्यैः पृष्टोऽपृष्टो वा न वक्ति, स्वकार्याय गच्छत्येव, न तैरुक्तो मोक्षपथमतिवर्त्तते ध्यानं वा, 'अंजुति ऋजुः ऋजोः संयमस्यानुष्ठानात्, नागार्जुनीयास्तु पठन्ति - 'पुट्ठो व सो अपुट्ठो व णो अणुन्नाइ पावगं भगवं कण्ठ्यम् ॥ किं च-नैतद्वक्ष्यमाणमुक्तं वा एकेषाम् अन्येषां सुकरमेव, नान्यैः प्राकृतपुरुषैः कर्त्तुमलं, किं तत्तेन कृतमिति दर्शयति- अभिवादयतो नाभिभाषते, नाप्यनभिवादयन्त्यः कुध्यति, नापि प्रतिकूलोपसर्गेरन्यथाभावं यातीति दर्शयति - दण्डैर्हतपूर्वः 'तत्र' अनार्यदेशादौ पर्यटन् तथा 'लूषितपूर्वो' हिंसितपूर्वः केशलुञ्चनादिभिरपुण्यैः - अनार्यैः पापाचारैरिति ॥ किं च फरुसाई दुतितिक्खाइ अइअच्च मुणी परक्कममाणे । आघायनहगीयाई दण्डजुद्धाई मुट्टाई ॥ ९ ॥ गढिए मिहुकहासु समयंमि नायसुए विसोगे अदक्खु । एयाइ से उरालाई गच्छइ नायपुत्ते असरणयाए ॥ १० ॥ अवि साहिए दुवे वासे सीओदं अच्चा निक्खन्ते । एगत्तगए पिहियच्चे से अहिन्नायदंसणे सन्ते ॥ ११ ॥ 'परुपाणि' कर्कशानि वाग्दुष्टानि तानि चापरैर्दुःखेन तितिक्ष्यन्त इति दुस्तितिक्षाणि तान्यतिगत्य - अविगणय्य 'मुनिः ' भगवान् विदितजगत्स्वभावः पराक्रममाणः सम्यक्तितिक्षते, तथा आख्यातानि च तानि नृत्यगीतानि च आख्यातनृत्यगीतानि तानि उद्दिश्य न कौतुकं विदधाति, नापि दण्डयुद्धमुष्टियुद्धान्याकर्ण्य विस्मयोत्फुल्ललोचन उद्धृषितरोमकूपो भवति, तथा 'प्र थितः' अवबद्धो 'मिथः' अन्योऽन्यं 'कथासु' स्वैरकथासु समये वा कश्चिदवबद्धस्तं स्त्रीद्वयं वा परस्य कथायां गृद्धमपेक्ष्य तस्मि - नवसरे 'ज्ञातपुत्रो' भगवान् विशोको विगतहर्षश्च तान्मिथः कथाऽवबद्धान् मध्यस्थोऽद्राक्षोत्, एतान्यन्यानि चानुकूल प्रतिकूलानि परीषहोपसर्गरूपाण्युरालानि दुष्प्रधृष्याणि दुःखान्यस्मरन् 'गच्छति' संयमानुष्ठाने पराक्रमते, ज्ञाताः - क्षत्रियास्तेषां पुत्रः - अपत्यं ज्ञातपुत्रः - वीरवर्द्धमानस्वामी स भगवान्नैतदुःखस्मरणाय गच्छति-पराक्रमत इति सम्बन्धः, यदिवा शरणंगृहं नात्र शरणमस्तीत्यशरणः - संयमस्तस्मै अशरणाय पराक्रमत इति, तथाहि -किमत्र चित्रं यद्भगवानपरिमितबलपराक्रमः प्रतिज्ञामन्दरमारूढः पराक्रमते इति १, स भगवानप्रब्रजितोऽपि प्रासुकाहारानुवर्त्त्यासीत्, श्रूयते च किल पञ्चत्वमुपगते | मातापितरि समाप्तप्रतिज्ञोऽभूत्, ततः प्रवित्रजिषुः ज्ञातिभिरभिहितो, यथा-भगवन् ! मा कृथाः क्षते क्षारावसेचनमित्येवमभिहितेन भगवताऽवधिना व्यज्ञायि, यथा-मय्यस्मिन्नवसरे प्रव्रजति सति बहवो नष्टचित्ता विगतासवश्च स्युरित्यवधार्य तानुवाच कियन्तं कालं पुनरत्र मया स्थातव्यमिति ?, ते ऊचुः- संवत्सरद्वयेनास्माकं शोकापगमो भावीति, भट्टारकोऽप्योमित्युवाच किं त्वाहारादिकं मया स्वेच्छया कार्य, नेच्छाविघाताय भवद्भिरुपस्थातव्यं, तैरपि यथाकथञ्चिदयं ! तिष्ठत्वितिमत्वा तैः सर्वैस्तथैव प्रतिपेदे ॥ ततो भगवांस्तद्वचनमनुवर्त्यात्मीयं च निष्क्रमणावसरमवगम्य संसारासारतां | विज्ञाय तीर्थप्रवर्त्तनायोद्यत इति दर्शयितुमाह-अपि साधिके द्वे वर्षे शीतोदकमभुक्त्वा - अनभ्यवहृत्यापीत्वेत्यर्थः, अपरा अपि पादधावनादिकाः क्रियाः प्रासुकेनैव प्रकृत्य ततो निष्क्रान्तो यथा च प्राणातिपातं परिहृतवान् एवं शेषव्रतान्यपि पालितवानिति, तथा 'एकत्व'मिति तत एकत्वभावनाभावितान्तःकरणः पिहिता - स्थगिताऽच - क्रोधज्वाला येन स तथा, For Private Personal Use Only उपधा० ९ उद्देशकः१ ॥ ३०२ ॥ उपधा० ९ उद्देशकः १ ॥ ३०३ ॥ Page #264 -------------------------------------------------------------------------- ________________ 203 ४ यदिवा पिहितार्थो-गुप्ततनुः स भगवान् छद्मस्थकालेऽभिज्ञातदर्शनः-सम्यक्त्वभावनया भावितः शान्तः इन्द्रियनोइन्द्रियैः॥ स एवंभूतो भगवान् गृहवासेऽपि सावद्यारम्भत्यागी, किं पुनः प्रव्रज्यायामिति दर्शयितुमाह पुढविं च आउकायं च तेउकायं च वाउकायं च । पणगाइं बीयहरियाई तसकायं च सव्वसो नच्चा ॥ १२ ॥ एयाइं सन्ति पडिलेहे, चित्तमन्ताइ से अभिन्नाय । परिवज्जिय विहरित्था इय सङ्खाय से महावीरे ॥ १३ ॥ अदु थावरा य तसत्ताए, तसा य थावरताए । अदुवा सव्वजोणिया सत्ता कम्मुणा कप्पिया पुढो बाला ॥ १४ ॥ भगवं च एवमन्नेसिं सोवहिए हु लुप्पई बाले । कम्मं च सव्वसो नच्चा तं पडियाइक्खे पावगं भगवं ॥ १५॥ दुविहं समिञ्च मेहावी किरियमक्खायऽणेलिसं नाणी । आगाणसो यमइवायसोयं जोगं च सव्वसो णचा ॥ १६ ॥ श्लोकद्वयस्याप्ययमर्थः-एतानि पृथिव्यादीनि चित्तमन्त्यभिज्ञाय तदारम्भं परिवर्त्य विहरति स्म, क्रियाकारकसम्बन्धः, तत्र प्रथिवी सक्ष्मबादरभेदेन द्विधा, सूक्ष्मा सर्वगा, बादराऽपि श्लक्ष्णकठिनभेदेन द्विधैव, तत्र श्लक्ष्णा शुक्लादिपञ्चवर्णा, SAMROSCO400204004444444444 उपधा०९ श्रीआचाराङ्गवृत्तिः (शी०) उद्देशका ॥३०४॥ ॥३०४॥ कठिना तु पृथ्वीशर्करावालुकादि षट्त्रिंशद्भेदा शस्त्रपरिज्ञानुसारेण द्रष्टव्या, अप्कायोऽपि सूक्ष्मबादरभेदाविधा, तत्र सूक्ष्मः पूर्ववद्वादरस्तु शुद्धोदकादिभेदेन पञ्चधा, तेजःकायोऽपि पूर्ववत् नवरं बादरोऽङ्गारादि पञ्चधा, वायुरपि तथैव, नवरं बादर उत्कलिकादिभेदेन पञ्चधा, वनस्पतिरपि सूक्ष्मबादरभेदेन द्विधा, तत्र सूक्ष्मः सर्वगो बादरोऽप्यग्रमूलस्कन्धपर्वबीजसम्मूर्छनभेदात्सामान्यतः षोढा, पुनर्दिधा-प्रत्येक साधारणश्च, तत्र प्रत्येको वृक्षगुच्छादिभेदावादशधा, साधा-1 रणस्त्वनेकविध इति, स एवं भेदभिन्नोऽपि वनसतिः सूक्ष्मस्य सर्वगतत्वादतीन्द्रियत्वाच्च तव्युदासेन बादरो भेदत्वेन संगृहीतः, तद्यथा-पनकग्रहणेन बीजारभावरहितस्य पनकादेरुल्यादिविशेषापन्नस्य ग्रहणं, बीजग्रहणेन त्वग्रबीजादेरुपादानं, हरितशब्देन शेषस्येत्येतानि पृथिव्यादीनि भूतानि सन्ति' विद्यन्त इत्येवं प्रत्युपेक्ष्य तथा 'चिसवन्ति' सचेतनान्यभिधाय-ज्ञात्वा 'इति' एतत्सङ्ख्याय-अवगम्य स भगवान्महावीरस्तदारम्भं परिवर्ण्य विहृतवानिति ॥ पृथिवीकायादीनां जन्तूनां त्रसस्थावरत्वेन भेदमुपदर्य साम्प्रतमेषां परस्परतोऽनुगमनमध्यस्तीत्येतदर्शयितुमाह-'अर्थ' आनन्तर्ये 'स्थावराः' पृथिव्यप्तेजोवायुवनस्पतयः ते 'त्रसतया' द्वीन्द्रियादितया 'विपरिणमन्ते' कर्मवशाद् गच्छन्ति, चशब्द उत्तरापेक्षया समुच्चयार्थः, तथा 'त्रसजीवाश्च' कृम्यादयः 'स्थावरतया' पृथिव्यादित्वेन कर्मनिघ्नाः समुत्पद्यन्ते, तथा चान्यत्राप्युक्तम्-"अयण्णं भन्ते ! जीवे पुढविक्काइयत्ताए जाव तसकाइयत्ताए उबवण्णपुवे?, हन्ता गोअमा! असई अदुवाऽणंतखुत्तो जाव उववण्णपुन्वे"त्ति, अथवा सर्वा योनय:-उसत्तिस्थानानि येषां सत्त्वानां ते सर्वयोनिकाः अयं भदन्त ! जीवः पृथ्वीकायिकतया यावत् त्रसकायिकतयोत्पन्नपूर्वः ?, हन्त गौतम! असकृत् अनन्तकृत्वो यावदुत्पन्नपूर्वः, सत्वाः सर्वगतिभाजः, ते च 'बालारागद्वेषाकलिताः स्वकृतेन कर्मणा पृथक्तया सर्वयोनिभावत्वेन च 'कल्पिताः' व्यव| स्थिता इति, तथा चोक्तम्-"त्थि किर सो पएसो लोए वालग्गकोडिमित्तोऽवि । जम्मणमरणाबाहा अणेगसो जत्थ णवि पत्ता ॥१॥" अपि च-"रङ्गभूमिर्न सा काचिच्छुद्धा जगति विद्यते । विचित्रैः कर्मनेपथ्यैर्यत्र सत्त्वैन नाटितम् ॥ २॥” इत्यादि ॥ किं च-भगवांश्च-असौ वीरवर्द्धमानस्वाम्येवममन्यत-ज्ञातवान् सह उपधिना वर्तत इति सोपधिकः-द्रव्यभावोपधियुक्तः, हुरवधारणे, लुप्यत एव-कर्मणा क्लेशमनुभवत्येव 'अज्ञो' बाल इति, यदिवा हुर्हेतौ यस्मात्सोपधिकः कर्मणा लुप्यते बालस्तस्मात्कर्म च सर्वशो ज्ञात्वा तत्कर्म प्रत्याख्यातवांस्तदुपादानं च पापकमनुष्ठानं भगवान् वर्द्धमानस्वामीति ॥ किं च-द्वे विधे-प्रकारावस्येति द्विविध, किं तत्-कर्म, तच्चेर्याप्रत्ययं साम्परायिकं च, तद्विविधमपि 'समेत्य' ज्ञात्वा 'मेधावी' सर्वभावज्ञः, "क्रियां' संयमानुष्ठानरूपां कर्मोच्छेत्रीमनीहशीम्-अनन्यसदृशीमाख्यातवान् , किंभूतो?-ज्ञानी, केवलज्ञानवानित्यर्थः, किं चापरमाख्यातवानिति दर्शयति-आदीयते कर्मानेनेति आदान-दुष्प्रणिहितमिन्द्रियमादानं च तत् स्रोतश्चादानस्रोतस्तत् ज्ञात्वा तथाऽतिपातमोतश्च उपलक्षणार्थत्वादस्य मृषावादादिकमपि ज्ञात्वा तथा 'योगं च' मनोवाकायलक्षणं दुष्प्रणिहितं 'सर्वशः' सर्वैः प्रकारैः कर्मबन्धायेति ज्ञात्वा | |क्रियां संयमलक्षणामाख्यातवानिति सम्बन्धः॥ किं च अइवत्तियं अणाउहि सयमन्नेसिं अकरणयाए।जस्सित्थिओ परिन्नाया सव्वकम्मावहानास्ति किल स प्रवेको लोके वालामकोटीमाधोऽपि । जन्ममरणावाधा भनेकको मन्त्र नैव प्राप्ताः ॥1॥ Page #265 -------------------------------------------------------------------------- ________________ % 204 -% X 00-54-- & 4-0 % % 2% % श्रीआचा- उ से अदक्खु ॥ १७ ॥ अहाकडं न से सेवे सव्वसो कम्म अदक्खू । ज किंचि उपधा०९ राङ्गवृत्तिः पावगं भगवं तं अकुव्वं वियडं भुञ्जित्था ॥ १८ ॥ णो सेवइ य परवत्थं परपाएवी से उद्देशकार (शी०) न भुञ्जित्था । परिवजियाण उमाणं गच्छइ संखडिं असरणयाए ॥ १९ ॥ मायण्णे असणपाणस्स नाणुगिद्धे रसेसु अपडिन्ने । अच्छिपि नो पमजिजा नोवि य कंडूयए मुणी गायं ॥ २०॥ आकुट्टिः-हिंसा नाकुट्टिरनाकुटिरहिंसेत्यर्थः, किंभूताम् ?-अतिक्रान्ता पातकादतिपातिका-निर्दोषा तामाश्रित्य, स्वतोऽन्येषां चाकरणतया-अव्यापारतया प्रवृत्त इति, तथा यस्य स्त्रियः स्वरूपतस्तद्विपाकतश्च परिज्ञाता भवन्ति, सर्व कविहन्तीति सर्वकर्मावहाः-सर्वपापोपादानभूताः स एवादाक्षीत्-स एव यथावस्थितं संसारस्वभावं ज्ञातवानिति, एतदुक्तं भवति-स्त्रीस्वभावपरिज्ञानेन तत्परिहारेण च स भगवान् परमार्थदर्यभूदिति ॥ मूलगुणानाख्यायोत्तरगुण-|| (णान् )प्रचिकटयिषुराह-'यथा' येन प्रकारेण पृष्ट्वा वाऽपृष्ट्वा वा कृतं यथाकृतम्-आधाकादि नासौ सेवते, किमिति -यतः 'सर्वशः' सर्वैः प्रकारैस्तदासेवनेन कर्मणाऽष्टप्रकारेण बन्धमद्राक्षीत्-दृष्टवान् , अन्यदप्येवंजातीयकं न सेवत इति दर्शयति-यत्किश्चित्सापकं-पापोपादानकारणं तद्भगमनकुर्वन् 'विकट' प्रासुकमभुत-उपभुक्तवान् ॥ किं च-नो से-11 वते च-नोपभुने च परवस्त्र-प्रधान वस्त्रं परस्य वा वस्त्र परवस्त्रं नासवते, तथा परपात्रेऽप्यसौ न भुले, तथा परिवज्यापमानम्-अवगणय्य गच्छति असावाहाराय सङ्खण्ड्यन्ते प्राणिनोऽस्यामिति सङ्कण्डिस्तामाहारपाकस्थानभूतामशरणाय शरणमनालम्बमानोऽदीनमनस्कः कल्प इतिकृत्वा परीषहविजयाथै गच्छतीति ॥ किं च-आहारस्य मात्रां जाना|| तीति मात्राज्ञः, कस्य?-अश्यत इत्यशनं-शाल्योदनादि पीयत इति पानं-द्राक्षापानकादिः तस्य च, तथा नानुगृद्धो 'रसेषु' विकृतिषु, भगवतो हि गृहस्थभावेऽपि रसेषु गृद्धिर्नासीत्, किं पुनः प्रबजितस्येति ?, तथा रसेष्वेव ग्रहणं प्रत्यप्रतिज्ञो, यथा-मयाऽद्य सिंहकेसरा मोदका एव ग्राह्या इत्येवंरूपप्रतिज्ञारहितोऽन्यत्र तु कुल्माषादी सप्रतिज्ञ एव, तथाऽक्ष्यपि रजःकणुकाद्यपनयनाय नो प्रमार्जयेन्नापि च गात्रं मुनिरसौ कण्डूयते-काष्ठादिना गात्रस्य कण्डूव्यपनोदं न | विधत्त इति ॥ किंच अप्पं तिरिय पेहाए अपि पिटुओ पेहाए । अप्पं बुइएऽपडिभाणी पंथपेहि चरे जयमाणे ॥ २१ ॥ सिसिरंसि अद्धपडिवन्ने तं वोसिज्ज वत्थमणगारे । पसारित्तु बाहुं परक्कमे नो अवलम्बियाण कंधमि ॥ २२ ॥ एस विही अणुकन्तो माहणेण मईमया । बहुसोअपडिन्नेण भगवया एवं रियंति ॥२३॥त्तिबेमि ॥उपधानश्रुताध्ययनोद्देशः१॥९-१॥ श्रीआचा- अल्पशब्दोऽभावे वर्तते, अल्पं तिर्यक्-तिरश्चीनं गच्छन् प्रेक्षते, तथाऽल्पं पृष्ठतः स्थित्वोत्प्रेक्षते, तथा मार्गादि केनचि- उपधा०६ राङ्गवृत्तिः ||त्पृष्टः सन्नप्रतिभाषी सन्नल्पं ब्रूते, मानेन गच्छत्येव केवलमिति दर्शयति-पथिप्रेक्षी 'चरेद्' गच्छेद्यतमानः-प्राणिविषये || उद्देशकः१ (शी०) यत्नवानिति ॥ किं च-अध्वप्रतिपन्ने शिशिरे सति तद्देवदूप्यं वस्त्रं व्युत्सृज्यानगारो भगवान् प्रसार्य वाहू पराक्रमते, न तु पुनः शीतार्दितः सन् सङ्कोचयति, नापि स्कन्धेऽवलम्ब्य तिष्ठतीति ॥ साम्प्रतमुपसञ्जिहीर्घराह-एष चर्याविधि४ रनन्तरोक्तोऽनुक्रान्तः-अनुचीर्णः 'माहणेण'त्ति श्रीवर्द्धमानस्वामिना 'मतिमता' विदितवेद्येन 'बहुशः' अनेकप्रकारम प्रतिज्ञेन-अनिदानेन 'भगवता' ऐश्वर्यादिगुणोपेतेन, 'एवम्' अनेन पथा भगवदनुचीर्णेनान्ये मुमुक्षवोऽशेषकर्मक्षयाय साधवो 'रीयन्ते' गच्छन्तीति । इतिरधिकारपरिसमाप्तौ, ब्रवीमीति पूर्ववद्, उपधानश्रुताध्ययनस्य प्रथमोद्देशक इति ॥ उक्तः प्रथमोद्देशकः, साम्प्रतं द्वितीय आरभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरोद्देश के भगवतश्चर्याऽभिहिता, तत्र चावश्यं कयाचिच्छय्यया-वसत्या भाव्यमतस्तत्प्रतिपादनायायमुद्देशकः प्रक्रम्यते इत्यनेन सम्बन्धेनायातस्यास्योदेशकस्यादि सूत्रम् चरियासणाई सिज्जाओ एगइयाओ जाओ बुइयाओ । आइक्ख ताई सयणासणाई जाइं सेवित्था से महावीरे ॥ १ ॥ आवेसणसभापवासु पणियसालासु एगया मा॥३०६॥ वासो । अदवा पलियठाणेसु पलालपुञ्जेसु एगया वासो ॥२॥ आगन्तारे आरा 20 4-04- CM Page #266 -------------------------------------------------------------------------- ________________ 205 444 मागारे तह य नगरे व एगया वासो।सुसाणे सुण्णगारे वा रुक्खमूले व एगया वासो ॥३॥ एएहिं मुणी सयणेहिं समणे आसि पतेरसवासे । राइं दिवंपि जयमाणे अ पमत्ते समाहिए झाइ ॥४॥ चर्यायामवश्यंभावितया यानि शय्यासनान्यभिहितानि सामर्थ्यायातानि तानि शयनासनानि-शय्याफल कादीन्याहाचक्ष्व सुधर्मस्वामी जम्बूनाम्नाऽभिहितो यानि सेवितवान् महावीरो-वर्द्धमानस्वामीति, अयं च श्लोकश्चिरन्तनटीका-3 कारण न व्याख्यातः, तत्र किं सुगमत्वादुताभावात् , सूत्रपुस्तकेषु तु दृश्यते, तदभिप्रायं च वयं न विद्म इति ॥ प्रश्नपतिवचनमाह-भगवतो ह्याहाराभिग्रहवत् प्रतिमाव्यतिरेकेण प्रायशो न शय्याऽभिग्रह आसीत्, नवरं यत्रैव चरमपौरुषी भवति तत्रैवानुज्ञाप्य स्थितवान् , तदर्शयति-आ-समन्ताद्विशन्ति यत्र तदावेशनं-शून्यगृहं सभा नाम ग्रामनगरादीनां , तद्वासिलोकास्थायिकार्थमागन्तुकशयनार्थं च कुड्याद्याकृतिः क्रियते, 'प्रपा' उदकदानस्थानम् आवेशनं च सभा च प्रपा |च आवेशनसभाप्रपास्तासु, तथा 'पण्यशालासु' आपणेषु 'एकदा कदाचिद्वासो भगवतोऽथवा 'पलिय'न्ति कम्मे तस्य स्थान कर्मस्थानं-अयस्कारवर्द्धकिकुड्यादिक, तथा पलालपुञ्जेषु मञ्चोपरि व्यवस्थितेष्वधो, न पुनस्तेष्वेव, झुषिरत्वा दिति ॥ किं च-प्रसङ्गायाता आगत्य वा यत्र तिष्ठन्ति तदागन्तारं तत्पुनामानगराद्वा बहिः स्थानं तत्र, तथा आराआ. स. ५२४ मेऽगारं-गृहमागमागारं तत्र वा तथा नगरे वा एकदा वासः, तथा श्मशाने शून्यागारे वा, आवेशनशून्यागारयोर्भेदः श्रीआचा- सकुड्याकुज्यकृतो, वृक्षगूले वा एकदा वास इति ॥ किं च एतेषु' पूर्वोक्तेषु शयनेषु' वसतिषु स 'मुनिः' जगत्रयवेत्ता उपधा०९ रावृत्तिः ऋतुबद्धेषु वर्षासु वा 'श्रमणः' तपस्युधुक्तः समना वाऽऽसीत् निश्चलमना इत्यर्थः, कियन्तं कालं यावदिति दर्शयति 'पतेलसवासे'त्ति प्रकर्षण त्रयोदशं वर्षे यावत्समस्तां रात्रिं दिनमपि यतमानः संयमानुष्ठान उद्युक्तवान् तथाऽप्रमत्तो-नि द्रादिप्रमादरहितः 'समाहितमनाः' विस्रोतसिकारहितो धर्मध्यानं शुक्लध्यानं वा ध्यायतीति ।। किं च।।३०७॥ णिपि नो पगामाए, सेवइ भगवं उट्ठाए । जग्गावइ य अप्पाणं इसिं साई य अपडिन्ने ॥ ५॥ संबुज्झमाणे पुणरवि आसिंसु भगवं उट्टाए । निक्खम्म एगया राओ बहि चंकमिया मुहुत्तागं ॥ ६ ॥ सयणेहिं तत्थुवसग्गा भीमा आसी अणेगरूवा य । संसप्पगा य जे पाणा अदुवा जे पक्खिणो उवचरन्ति ॥ ७ ॥ अदु कुचरा उवचरन्ति गामरक्खा य सत्तिहत्था य । अदु गामिया उवसग्गा इत्थी एगइया पुरिसा य ॥८॥ निद्रामप्यसावपरप्रमादरहितो न प्रकामतः सेवते, तथा च किल भगवतो द्वादशसु संवत्सरेषु मध्येऽस्थिकग्रामे व्यन्तरोपसर्गान्ते कायोत्सर्गव्यवस्थितस्यैवान्तर्मुहूर्त यावत्स्वमदर्शनाध्यासिनः सकृन्निद्राप्रमाद आसीत्, ततोऽपि ॥३०७॥ चोत्थायात्मानं 'जागरयति' कुशलानुष्ठाने प्रवर्त्तयति, यत्रापीपच्छय्याऽऽसीत् तत्राप्यप्रतिज्ञा-प्रतिज्ञारहितो, न त (शी०) AAAAAAAAS प्रापि स्वापाभ्युपगमपूर्वक शयित इत्यर्थः॥ किंब-स मुनिर्निद्राप्रमादा व्युत्थितचित्तः 'संयुध्यमानः' ससारपातायायं प्रमाद इत्येवमवगच्छन् पुनरप्रमत्तो भगवान् संयमोत्थानेनोत्थाय यदि तत्रान्तर्व्यवस्थितस्य कुतश्चिभिद्राप्रमादः स्यात् ततस्तस्मानिष्क्रम्यैकदा शीतकालरात्रादौ बहिश्चङ्गम्य मुहूर्तमानं निद्राप्रमादापनयनाथ ध्याने स्थितवानिति ॥ किं च-श-10 ग्यते-स्थीयते उत्कुटुकासनादिभिर्येष्विति शयनानि-आश्रयस्थानानि तेषु तैर्वा तस्य भगवत उपसर्गा 'भीमा' भयानका आसन् अनेकरूपाश्च शीतोष्णादिरूपतयाऽनुकूलप्रतिकूलरूपतया वा, तथा संसर्पन्तीति संसर्पकाः-शून्यगृहादावहिनकुलादयो ये प्राणिनः 'उपचरन्ति'उप-सामीप्येन मांसादिकमश्नन्ति अथवा श्मशानादौ पक्षिणो गृध्रादय उपचरन्तीति वर्तते ॥ किं च-'अथ' अनन्तरं कुस्तितं चरन्तीति कुचरा:-चौरपारदारिकादयस्ते च कचिच्छून्यगृहादौ 'उपचरन्ति' उपसर्गयन्ति, तथा ग्रामरक्षादयश्च त्रिकचत्वरादिव्यवस्थित शक्तिकुन्तादिहस्ता उपचरन्तीति, अथ 'ग्रामिका' ग्रामधर्माश्रिता उपसर्गा एकाकिनः स्युः, तथाहि-काचित्स्त्री रूपदर्शनाध्युपपन्ना उपसर्गयेत् पुरुषो वेति ॥ किंच इहलोइयाइं परलोइयाइं भीमाई अणेगरूवाइं । अवि सुब्भि दुब्भिगन्धाइं सहाई अणेगरूवाइं ॥९॥ अहियासए सया समिए फासाइं विरूवरूवाई। अरइं रई अभिभूय रीयइ माहणे अबहुवाई ॥१०॥ स जणेहिं तत्थ पुच्छिसु एगचरावि एगया राओ । अव्वाहिए कसाइत्था पेहमाणे समाहि अपडिन्ने ॥ ११॥ अयमंतरंसि C+4+CCCCCCACA A % Page #267 -------------------------------------------------------------------------- ________________ 206 श्रीआचाराङ्गवृत्तिः (शी०) ॥३०८॥ को इत्थ? अहमंसित्ति भिक्खु आहहु । अयमुत्तमे से धम्मे तुसिणीए कसाइए झाइ ॥१२॥ उपधा०९ इहलोके भवा ऐहलौकिकाः-मनुष्यकृताः के ते?-'स्पर्शाः' दुःखविशेषा दिव्यास्तैरश्चाश्च पारलौकिकास्तानुपसर्गापादि- | उद्देशका तान् दुःखविशेषानध्यासयति-अधिसहते, यदिवा इहैव जन्मनि ये दुःखयन्ति दण्डप्रहारादयः प्रतिकूलोपसर्गास्त ऐहलो-4 किकाः, तद्विपर्यस्तास्तु पारलौकिकाः, 'भीमा' भयानका 'अनेकरूपाः' नानाप्रकाराः, तानेव दर्शयति-अपि सुरभिगन्धाः-म्रक्चन्दनादयो दुर्गन्धाः-कुथितकडेवरादयः, तथा शब्दाश्चानेकरूपा वीणावेणुमृदङ्गादिजनिताः, तथा क्र-| मेलकरसिताद्युत्थापितास्तांश्चाविकृतमना 'अध्यासयति' अधिसहते, 'सदा' सर्वकालं सभ्यगितः समितः-पञ्चभिः समितिभिर्युक्तः, तथा स्पर्शान-दुःखविशेषानरतिं संयमे रति चोपभोगाभिष्वङ्गेऽभिभूय-तिरस्कृत्य 'रीयते' संयमानुष्ठाने ६ ब्रजति, 'माहणे'त्ति पूर्ववत् 'अबहुवादी' अबहुभाषी, एकद्विव्याकरणं क्वचिन्निमित्ते कृतवानिति भावः ॥ 'स' भगवानर्द्धत्रयोदश पक्षाधिकाः समा एकाकी विचरन् तत्र शून्यगृहादौ व्यवस्थितः सन् 'जनैः' लोकः पृष्टः, तद्यथा-को भवान् ? किमत्र स्थितः? कुतस्त्यो वेत्येवं पृष्टोऽपि तूष्णींभावमभजत्, तथोपपत्याद्या अप्येकचरा-एकाकिन एकदा-कदाचिद्रात्रावह्नि वा पप्रच्छुः, अव्याहृते च भगवता कपायिताः ततो ज्ञानावृतदृष्टयो दण्डमुष्ट्यादिताडनतोऽनायेत्वमाचरन्ति, भगवांस्तु तत्समाधि प्रेक्षमाणो धर्मध्यानोपगतचित्तः सन् सम्यक्तितिक्षते, किंभूतः१–'अप्रतिज्ञो' नास्य वैरनिर्यातनप्रतिज्ञा विद्यत इत्यप्रतिज्ञः॥ कथं ते पप्रच्छुरिति दर्शयितुमाह-अयमन्तः-मध्ये कोऽत्र व्यवस्थितः?, एवं सङ्कतागता| ॥३०८॥ दुश्चारिणः पृच्छन्ति कर्मकरादयो वा, तत्र नित्यवासिनो दुष्प्रणिहितमानसाः पृच्छन्ति, तत्र चैवं पृच्छतामेषां भगवांस्तूष्णीभावमेव भजते, क्वचिद्बहुतरदोषापनयनाय जल्पत्यपि, कथमिति दर्शयति-अहं भिक्षुरस्मीति, एवमुक्ते यदि ते|ऽवधारयन्ति ततस्तिष्ठत्येव, अथाभिप्रेतार्थव्याघातात् कपायिता मोहान्धाः साम्प्रतेक्षितयैवं ब्रूयुः, यथा-तूर्णमस्मास्थानान्निर्गच्छ, ततो भगवानचियत्तावग्रह इतिकृत्वा निर्गच्छत्येव, यदिवा न निर्गच्छत्येव भगवान् किंतु सोऽयमुत्तमः प्रधानो धर्म आचार इतिकृत्वा स कपायितेऽपि तस्मिन् गृहस्थे तूष्णीभावव्यवस्थितो यद्भविष्यत्तया ध्यायत्येव-न ध्यानात्प्रच्यवते ॥ किंच जंसिप्पेगे पवेयन्ति सिसिरे मालए पवायन्ते । तंसिप्पेगे अणगारा हिमवाए निवायमेसन्ति ॥ १३ ॥ संघाडीओ पवेसिस्सामो एहा य समादहमाणा । पिहिया व सक्खामो अइदुक्खे हिमगसंफासा ॥ १४ ॥ तंसि भगवं अपडिन्ने अहे विगडे अहीयासए । दविए निक्खम्म एगया राओ ठाइए भगवं समियाए ॥ १५ ॥ एस विही अणुकन्तो माहणेण मईमया । बहुसो अपडिण्णेण भगवया एवं रीयन्ति ॥ १६ ॥ त्तिबेमि ॥ नवमस्य द्वितीय उद्देशकः ९-२॥ यस्मिन् शिशिरादावप्येके त्वक्त्राणाभावतया 'प्रवेपन्ते' दन्तवीणादिसमन्विताः कम्पन्ते, यदिवा 'प्रवेदयन्ति' श्रीआचा- शीतजनितं दुःखस्पर्शमनुभवन्ति, आर्तध्यानवशगा भवन्तीत्यर्थः, तस्मिंश्च शिशिरे हिमकणिनि मारुते च प्रवाति स- उपधा०९ राङ्गवृत्तिः त्येके न सर्वे 'अनगारा' तीर्थिकप्रबजिता हिमवाते सति शीतपीडितास्तदपनोदाय पावकं प्रज्वालयन्ति-अङ्गारशक(शी०) टिकामन्वेषयन्ति, प्रावारादिकं याचन्ते, यदिवाऽनगारा इति-पार्श्वनाथतीर्थप्रव्रजिता गच्छवासिन एव शीतार्दिता | उद्देशकः२ निवातमेषन्ति-घशालादिकावसतीवातायनादिरहिताः प्रार्थयन्ति ॥ किं च-इह सङ्घाटीशब्देन शीतापनोदक्षम कल्प॥३०९॥ द्वयं त्रयं वा गृह्यते, ताः सहाटीः शीतार्दिता वयं प्रवेश्यामः, एवं शीतार्दिता अनगारा अपि विदधति, तीर्थिकप्रवजितास्त्वेधाः-समिधः काष्ठानीतियावद् एताश्च समादहन्तः शीतस्पर्श सोढुं शक्ष्यामः, तथा संघाच्या वा पिहिताः-स्थगिताः कम्बलाद्यावृतशरीरा इति, किमर्थमेतत्कुर्वन्तीति दर्शयति-यतोऽतिदुःखमेतद्-अतिदुःसहमेतद्यदुत हिमसंस्पर्शाःशीतस्पर्शवेदना दुःखेन सह्यन्त इतियावत् । तदेवमेवंभूते शिशिरे यथोक्तानुष्ठानवत्सु च स्वयूथ्येतरेवनगारेषु यद्भगवान् व्यधात्तदर्शयितुमाह-तस्मिन्' एवंभूते शिशिरे हिमवाते शीतस्पर्श च सर्वकषे 'भगवान्' ऐश्वर्यादिगुणोपेतस्तं शीतस्पर्शमध्यासयति-अधिसहते, किंभूतोऽसौ?–'अप्रतिज्ञो' न विद्यते निवातवसतिप्रार्थनादिका प्रतिज्ञा यस्य स तथा, काध्यासयति?'अधो विकटे' अध:-कुड्यादिरहिते छन्नेऽप्युपरि तदभावेऽपि चेति, पुनरपि विशिनष्टि-रागद्वेषविरदहाव्यभूतः कर्मग्रन्धिद्रावणाद्वा द्रवः-संयमः स विद्यते यस्यासौ द्रविकः, स च तथाऽध्यासयन् यद्यत्यन्तं शीतेन बा-15 ध्यते ततस्तस्मात् छन्नान्निष्क्रम्य बहिरेकदा-रात्री मुहूर्त्तमात्रं स्थित्वा पुनः प्रविश्य स भगवान् शमितया सम्यग्वा सम- ॥३०९॥ तया वा व्यवस्थितः सन् तं शीतस्पर्श रासभदृष्टान्तेन सोढुं शक्नोति-अधिसहत इति ॥ एतदेवोदेशकार्थमुपसंजिहीर्ष-1 Page #268 -------------------------------------------------------------------------- ________________ 207 - राह-एस विही इत्याद्यनन्तरोद्देशकवन्नेयमिति । इतिव्रवीमीतिशब्दौ पूर्ववत् । उपध्यानश्रुतस्य द्वितीयोदेशकः परिद समाप्त इति ॥ उक्तो द्वितीयोदेशकः, साम्प्रतं तृतीय आरभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरोद्देशके भगवतः शय्याः प्रतिपा-13 दिताः, तासु च व्यवस्थितेन ये यथोपसर्गाः परीपहाश्च सोढास्तत्प्रतिपादनार्थमिदमुपक्रम्यत इत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्यादिसूत्रम् तणफासे सीयफासे य तेउफासे य दंसमसगे य । अहियासए सया समिए फासाई विरूवरूवाइं ॥ १॥ अह दुच्चरलाढमचारी वजभूमिं च सुब्भभूमिं च । पंतं सिजं सेविंसु आसणगाणि चेव पंताणि ॥ २॥ लाढेहिं तस्सुवसग्गा बहवे जाणवया लूसिंसु । अह लूहदेसिए भत्ते कुकुरा तत्थ हिंसिंसु निवइंसु ॥ ३॥ अप्पे जणे निवा रेइ लूसणए सुणए दसमाणे । छच्छकारिंति आहंसु समणं कुक्करा दसंतत्ति ॥४॥ तृणानां-कुशादीनां स्पर्शास्तृणस्पर्शाः तथा शीतस्पर्शाः तथा तेजःस्पर्शा-उष्णस्पर्शाश्चातापनादिकाले आसन् यदिवा गच्छतः किल भगवतस्तेजःकाय एवासीत्, तथा दंशमशकादयश्च, एतान् तृणस्पर्शादीन् 'विरूपरूपान्' नानाभूतान् | श्रीआचा- भगवानध्यासयति, सम्यगित:-सम्यग्भावं गतः समितिभिः समितो वेति ॥ किं च-'अथ' आनन्तर्ये दुःखेन चर्यते - उपधा०९ राङ्गवृत्तिः | स्मिन्निति दुश्चरः स चासौ लाढश्च-जनपदविशेषो दुश्चरलाढस्तं चीर्णवान-विहृतवान् , स च द्विरूपो-वज्रभूमिः शुभ्रभू-का उद्देशका (शी०) मिश्च, तं द्विरूपमपि विहृतवान् , तत्र च प्रान्तां 'शय्यां' वसतिं शून्यगृहादिकामनेकोपद्रवोपद्रुता सेवितवान् , तथा प्रान्तानि चासनानि-पांशूत्करशर्करालोष्टाद्युपचितानि च काष्ठानि च दुर्घटितान्यासेवितवानिति ॥ किं च-लाढा नाम जनप-1 ॥३१॥ दविशेषास्तेषु च द्विरूपेष्वपि लाढेषु 'तस्य' भगवतो बहव उपसर्गाः प्रायशः प्रतिकूला आक्रोशश्वभक्षणादय आसन् , तानेव दर्शयति-जनपदे भवा जानपदा-अनार्याऽऽचारिणो लोकाः ते भगवन्तं लूपितवन्तो-दन्तभक्षणोल्मुकदण्डप्रहारादिभिर्जिहिंसुः, अधशब्दोऽपिशब्दार्थे, स चैवं द्रष्टव्यः, भक्तमपि तत्र 'रूक्षदेश्य' रूक्षकल्पमन्तप्रान्तमितियावत् , ते |चानार्यतया प्रकृतिकोधनाः कर्पासाधभावत्वाच्च तृणप्रावरणाः सन्तो भगवति विरूपमाचरन्ति, तथा तत्र 'कुर्कुराः' श्वानस्ते च जिहिंसुः, उपरि च निपेतुरिति ।। किं च-'अल्पः' स्तोकः स जनो यदि परं सहस्राणामेको यदिवा नास्त्येवासाविति यस्तान् शुनो लूषकान् दशतो 'निवारयति' निषेधयति, अपि तु दण्डप्रहारादिभिर्भगवन्तं हत्वा तत्प्रेरणाय सीत्कुवन्ति, कथं नामैनं श्रमणं कुर्कुराः श्वानो दशन्तु-भक्षयन्तु, तत्र चैवंविधे जनपदे भगवान् षण्मासावधि कालं स्थितवानिति ॥ किं च %2549-ॐ4%A5-01-04- 02th %*% ॥३१०॥ 4 एलिक्खए जणा भुजो बहवे वजभूमि फरुसासी । लढेि गहाय नालियं समणा तत्थ य विहरिंसु ॥ ५॥ एवंपि तत्थ विहरन्ता पुट्टपुव्वा अहेसि सुणिएहिं । संलुश्चमाणा सुणएहिं दुश्चराणि तत्थ लाढेहिं ॥ ६॥ निहाय दण्डं पाणेहिं तं कायं वोसज्जमणगारे । अह गामकण्टए भगवन्ते अहिआसए अभिसमिच्चा ॥ ७॥ नागो संगामसीसे वा पारए तत्थ से महावीरे । एवंपि तत्थ लाहिं अलद्धपुवोवि एगया गामो ॥८॥ 'इदृक्षः' पूर्वोक्तस्वभावो यत्र जनस्तं तथाभूतं जनपदं भगवान् 'भूयः' पौनःपुन्येन विहृतवान् , तस्यां च वज्रभूमौ बह्वो जनाः परुषाशिनो-रूक्षाशिनो रूक्षाशितया च प्रकृतिक्रोधनास्ततो यतिरूपमुपलभ्य कदर्थयन्ति, ततस्तत्रान्ये श्रमणाः शाक्यादयो यष्टिं-देहप्रमाणां चतुरङ्गुलाधिकप्रमाणां वा नालिकां गृहीत्वा श्वादिनिषेधनाय विजहुरिति । किं च-एवमपि यष्ट्यादिकया सामग्या श्रमणा विहरन्तः 'स्पृष्टपूर्वा' आरब्धपूर्वाः श्वभिरासन् , तथा संलुच्यमाना' इतश्चेतश्च भक्ष्यमाणाः श्वभिरासन् , दुर्निवारत्वात्तेषां, 'तत्र' तेषु लाढेष्वार्यलोकानां दुःखेन चर्यन्त इति दुश्चराणि-ग्रामादीनीति ॥ तदेवंभूतेष्वपि लाढेषु कथं भगवान् विहृतवानिति दर्शयितुमाह-प्राणिषु यो दण्डनाइण्डो-मनोवाक्कायादिकस्तं भगवान् निधाय' त्यक्त्वा, तथा तच्छरीरमप्यनगारो व्युत्सृज्याथ 'ग्रामकण्टकान्' नीचजनरूक्षालापानपि भगवांस्तांस्तान् सम्यक्करणतया निर्जरामभिसमेत्य-ज्ञात्वाऽध्यासयति-अधिसहते ॥ कथमधिसहत इति दृष्टान्तद्वारेण दर्शयितुमाह-'नागो'हस्ती य गदिक वारत्वात्तेषां, 'तत्र' त -प्राणिषु यो दण्डालापानपि भग 779XXXA Page #269 -------------------------------------------------------------------------- ________________ 208 उपधा०९ रद्देशका३ +3++++ श्रीआचा- थाऽसौ संग्राममूर्द्धनि परानीक जित्वा तत्सारगो भवति, एवं भगवानपि महावीरस्तत्र लाढेषु परीषहानीकं विजित्य राङ्गवृत्तिः पारगोऽभूत् , किं च-तत्र' लाढेषु विरलत्वाद्रामाणां क्वचिदेकदा वासायालब्धपूर्वो ग्रामोऽपि भगवता ॥ किं च(शी०) उवसंकमन्तमपडिन्नं गामंतियम्मि अप्पत्तं । पडिनिक्खमित्तु लूसिंसु एयाओ परं ॥३११॥ पलेहित्ति ॥ ९॥ हयपुवो तत्थ दण्डेण अदुवा मुट्ठिणा अदु कुन्तफलेण । अदु ले लुणा कवालेण हन्ता हन्ता बहवे कन्दिसु ॥ १०॥ मंसाणि छिन्नपुव्वाणि उट्रंभिया एगया कायं । परीसहाई लंचिंसु अदुवा पंसुणा उवकरिंसु ॥ ११॥ उच्चालइय निहणिंसु अदुवा आसणाउ खलइंसु । वोस?कायपणयाऽऽसी दुक्खसहे भगवं अपडिन्ने ॥ १२॥ 'उपसझामन्त' भिक्षायै वासाय वा गच्छन्त, किंभूतम्-'अप्रतिझं' नियतनिवासादिप्रतिज्ञारहितं प्रामास्तिकं प्राप्तमप्राप्तमपि तस्माद्वामाग्रतिनिर्गत्य ते जना भगवन्तमलूषिषुः, एतच्चोचुः-इतोऽपि स्थानासर दूरतरं स्थान 'पर्येहि ग च्छेति ॥ किंच-तत्र प्रामादेर्बहिर्व्यवस्थितः पूर्व हतो हतपूर्वः, केन?-दण्डेनाथवा मुष्टिनाऽथवा कुन्तादिफलेनाथवा वालेष्टुना कपालेन-घटसर्परादिना हत्वा हत्वा बहवोऽनार्याश्चक्रन्दुः-पश्यत यूर्य किंभूतोऽयमित्येवं कलकलं चक्रुः ॥ किं च-मांसानि च तत्र भगवतच्छिन्नपूर्वाणि एकदा कायमवष्टभ्य-आक्रम्य तथा नानाप्रकाराः प्रतिकूलपरीपहाच भगवन्तमलुश्चिपुः, अथवा पांसुनाऽवकीर्णवन्त इति ॥ किं च-भगवन्तमूर्ध्वमुक्षिप्य भूमौ 'निहतवन्तः' क्षिप्तवन्तः, अथवा 'आसनात्' गोदोहिकोत्कुटुकासनवीरासनादिकात् 'स्खलितवन्तो' निपातितवन्तः, भगवांस्तु पुनर्युत्सृष्टकायः परीषहसहनं प्रति प्रणत आसीत् , परीषहोपसर्गकृतं दुःखं सहत इति दुःखसहो भगवान्, नास्य दुःखचिकित्साप्रतिज्ञा विद्यत इत्यप्रतिज्ञः ॥ कथं दुःखसहो भगवानित्येतदृष्टान्तद्वारेण दर्शयितुमाह सूरो सङ्गामसीसे वा संवुडे तत्थ से महावीरे । पडिसेवमाणे फरुसाइं अचले भ गवं रीयित्था ॥ १३ ॥ एस विही अणुक्कतो. जाव रीयं ॥ १४ ॥ तिबेमि ९-३॥ यथा हि संग्रामशिरसि 'शूर' अक्षोभ्यः परैः कुन्तादिभिर्भिद्यमानोऽपि वर्मणा संवृताङ्गो न भङ्गमुपयातीति, एवं स भगवान्महावीरः 'तत्र' लाढादिजनपदे परीषहानीकतुद्यमानोऽपि प्रतिसेवमानश्च 'परुषान्' दुःखविशेषान् मेरुरिवा चलो-निष्पकम्पो धृत्या संवृताङ्गो भगवान् रीयते स्म' ज्ञानदर्शनचारित्रात्मके मोक्षाध्वनि पराक्रमते स्मेति ॥ उद्देशकाभार्थमुपसंजिहीर्घराह-एस विही'त्यादि पूर्ववत् । उपधानश्रुताध्ययनत्य तृतीयोद्देशकः परिसमाप्तः॥ पाणवन्त इति ॥ किं च-भगवन्त निपातितवन्तः, भगवास्तु दुःखाचकित्साप्रतिज्ञा कि +SAORANX X.COMCAAROCCORRUAR उपधा०९ श्रीआचाराङ्गवृत्तिः (शी०) उद्देशकः४ ॥३१२॥ । उक्तस्तृतीयोद्देशकः, साम्प्रतं चतुर्थ आरभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरोद्देशके भगवतः परीपहोपसर्गापाधिसहनं प्रतिपादितं, तदिहापि रोगातकपीडाचिकित्साव्युदासेन सम्यगधिसहते तदुखत्तौ च नितरां तपश्चरणायोद्य|च्छतीत्येतत्प्रतिपाद्यते, तदनेन सम्बन्धेनायातस्यास्योद्देशकस्यादिसूत्रम् ओमोयरियं चाएइ अपुढेऽवि भगवं रोगेहिं । पुढे वा अपुढे वा नो से साइजई तइच्छं ॥ १॥ संसोहणं च वमणं च गायब्भंगण व सिणाणं च । संबाहणं च न से कप्पे दन्तपक्खालणं च परिनाए ॥२॥ विरए गामधम्मेहिं रीयइ माहणे अबहुवाई। सिसिमि एगया भगवं छायाए झाइ आसीय ॥३॥ आयावइ य गिम्हाणं अच्छह उकुडुए अभित्तावे । अदु जाव इत्थ लूहेणं ओयणमंथुकुम्मासेणं ॥४॥ - अपि शीतोष्णदंशमशकाक्रोशताडनाद्याः शक्याः परीषहाः सोढुं न पुनरवमोदरता, भगवांस्तु पुना रोगैरस्पृष्टोऽपि वातादिशोभाभावेऽप्यवमौदर्य न्यूनोदरतां शक्नोति कर्तु, लोको हि रोगैरभिद्रुतः संस्तदुपशमनायावमोदरतां विधत्ते भगवांस्तु तदभावेऽपि विधत्त इत्यपिशब्दार्थः, अथवाऽस्पृष्टोऽपि कासश्वासादिभिर्द्रव्यरोगैः अपिशब्दात्स्पृष्टोऽप्यसदिनी-|| यादिभिर्भावरोगैन्यूनोदरतां करोति, अथ किं द्रव्यरोगातङ्का भगवतो न प्रादुष्ष्यन्ति येन भावरोगैः स्पृष्ट इत्युक्तं?, तदुच्यते, भगवतो हि न प्राकृतस्येव देहजाः कासश्वासादयो भवन्ति, आगन्तुकास्तु शस्त्रप्रहारजा भवेयुः, इत्येतदेव ॥१२॥ Page #270 -------------------------------------------------------------------------- ________________ 209 * * * ACANCCCCCAR-MARCC464HCROSAROKAR *** दर्शयति-सच भगवान् स्पृष्टो वा श्वभक्षणादिभिरस्पृष्टो वा कासश्वासादिभिर्नासौ चिकित्सामभिलपति, न द्रव्योषधाधुउपयोगतः पीडोपशमं प्रार्थयतीति॥ एतदेव दर्शयितुमाह-गात्रस्य सम्यक् शोधनं संशोधनं-विरेचनं निःसोत्रादिभिः तथा वमनं मदनफलादिभिः, चशब्द उत्तरपदसमुच्चयार्थो, गात्राभ्यङ्गनं च सहस्रपाकतैलादिभिः स्वानं चोद्वर्तनादिभिः संबाधनं च हस्तपादादिभिस्तस्य-भगवतो न कल्पते, तथा सर्वमेव शरीरमशुच्यात्मकमित्येवं 'परिज्ञाय' ज्ञात्वा दन्तकाष्ठादिभिदन्तप्रक्षालनं च न कल्पत इति ॥ किं च-विरतो' निवृत्तः केभ्यो ?-'ग्रामधर्मेभ्यो' यथास्वमिन्द्रियाणां शब्दादिभ्यो विषयेभ्यो 'रीयते' संयमानुष्ठाने पराक्रमते, 'माहणे'त्ति, किंभूतो भगवान् ? असावबहुवादी, सकृब्याकरणभावाद्वहुशब्दोपादानम् , अन्यथा हि अवादीत्येव ब्रूयात् , तथैकदा शिशिरसमये स भगवांश्छायायां धर्मशुक्लध्यानध्याय्यासीच्चेति ॥ किं च-सुव्यत्ययेन सप्तम्यर्थे षष्ठी, ग्रीष्मेवातापयति, कथमिति दर्शयति-तिष्ठत्युत्कुटुकासनोऽभिताप-तापाभिमुखमिति, 'अर्थ' आनन्तर्ये धर्माधारं देहं यापयति स्म रूक्षेण-नेहरहितेन केन?-'ओदनमन्थुकुल्माषेण' ओदनं च-कोद्रवौदनादि मन्थु च-बदरचूर्णादिकं कुल्माषाश्च-माषविशेषा एवोत्तरापथे धान्यविशेषभूताः पर्युषितमाषा वा सिद्धमाषा वा ओदनमन्थुकुल्माषमिति समाहारद्वन्द्वः तेनात्मानं यापयतीति सम्बन्ध इति ॥ एतदेव कालावधिविशेषणतो दर्शयितुमाह एयाणि तिन्नि पडिसवे अट्ट मासे अ जावयं भगवं । आप इत्थ एगया भगव अद्ध मासं अदुवा मासंपि ॥ ५॥ अवि साहिए दुवे मासे छप्पि मासे अदुवा विहश्रीआचा- रित्था । राओवरायं अपडिन्ने अन्नगिलायमेगया भुजे ॥ ६॥ छटेण एगया भुले रावृत्तिः (शी०) अदुवा अट्टमेण दसमेणं । दुवालसमेण एगया भुञ्ज पेहमाणे समाहिं अपडिन्ने ॥७॥ णच्चा णं से महावीरे नोऽविय पावगं सयमकासी । अन्नेहिं वा ण कारित्था कीरंतंपि ॥३१३॥ नाणुजाणिस्था ॥८॥ 'एतानि' ओदनादीन्यनन्तरोक्तानि प्रतिसेवते, तानि च समाहारद्वन्द्वेन तिरोहितावयवसमुदायप्रधानेन निर्देशाकस्यचिन्मन्दबुद्धेः स्यादारेका यथा-त्रीण्यपि समुदितानि प्रतिसेवत इति, अतस्तद्व्युदासाय त्रीणीत्यनया सङ्ख्यया निर्देश इति, त्रीणि समस्तानि व्यस्तानि वा यथालाभं प्रतिसेवत इति, कियन्तं कालमिति दर्शयति-अष्टौ मासान् ऋतुबद्धसंज्ञकानात्मानं अयापयद्-वर्तितवान् भगवानिति, तथा पानमप्यर्द्धमासमथवा मासं भगवान् पीतवान् ॥ अपि च-1 मासद्वयमपि साधिकम् अथवा षडपि मासान् साधिकान् भगवान्पानकमपीत्वाऽपि 'रात्रोपरात्र'मित्यहर्निशं विहृतवान्, किंभूतः-'अप्रतिज्ञः' पानाभ्युपगमरहित इत्यर्थः, तथा 'अन्नगिलाय'न्ति पर्युषितं तदेकदा भुक्तवानिति ॥ |किं च-षष्ठेनैकदा भुते, षष्ठं हि नामैकस्मिन्नहन्येकभक्तं विधाय पुनर्दिनद्वयमभुक्त्वा चतुर्थेऽहयेकभक्तमेव विधत्ते, ततश्चाद्यन्तयोरेकभक्तदिनयोक्तद्वयं मध्यदिवसयोश्च भक्तचतुष्टयमित्येवं षण्णां भक्तानां परित्यागात्वष्ठं भवति, एवं दिनादिवृद्ध्याऽष्टमाद्यायोज्यमिति, अथाष्टमेन दशमेनाथवा द्वादशमेनैकदा कदाचिद्भुक्तवान्, 'समाधि' शरीरसमा भा.सू.५३ *4 उपधा०९ उद्देशकः४ -%AAAACHAR CA% A ॥३१३ ॥ 4 धानं 'प्रेक्षमाणः' पर्यालोचयन् न पुनर्भगवतः कथंचिद्दौर्मनस्यं समुत्पद्यते, तथाऽप्रतिज्ञः-अनिदान इति ॥ किंच-ज्ञात्वा हेयोपादेयं स महावीरः कर्मप्रेरणसहिष्णुर्नापि च पापकं कर्म स्वयमकार्षीत् न चाप्यन्यैरचीकरत् न च क्रियमाणमपरैरनुज्ञातवानिति ॥ किं च गामं पविसे नगरं वा घासमेसे कडं परट्टाए । सुविसुद्धमेसिया भगवं आयतजोगयाए सेवित्था ॥ ९॥ अदु वायसा दिगिछत्ता जे अन्ने रसेसिणो सत्ता । घासेसणाए चिट्ठन्ति सययं निवइए य पेहाए ॥ १०॥ अदुवा माहणं च समणं वा गामपिण्डोलगं च अतिहिं वा। सोवागमूसियारिं वा कुकुरं वावि विट्रियं पुरओ ॥ ११ ॥ वित्तिच्छेयं वजन्तो तेसिमपत्तियं परिहरन्तो । मन्दं परकमे भगवं अहिंसमाणो घासमेसित्था ॥ १२॥ प्रामं नगरं वा प्रविश्य भगवान् प्रासमन्वेषयेत्, परार्थाय कृतमित्युद्गमदोषरहितं, तथा सुविशुद्धमुत्पादनादोषरहितं, दतथैषणादोषपरिहारेणैषित्वा-अन्वेष्य भगवानायतः-संयतो योगो-मनोवाकायलक्षणः आयतश्चासौ योगश्चायतयोगो -ज्ञानचतुष्टयेन सम्यग्योगप्रणिधानमायतयोगस्य भाव आयतयोगता तया सम्यगाहारं शुद्ध प्रासैषणादोषपरिहारेण से %B4-04 -2424 Page #271 -------------------------------------------------------------------------- ________________ 210 उपधा०९ श्रीआचाराङ्गवृत्तिः (शी०) उद्देशका ॥३१४॥ 1994 NAGARCANARAS वितवानिति ॥ किं च-अथ भिक्षां पर्यटतो भगवतः पथि वायसा:-काका 'दिगिछत्ति बुभुक्षा तयाऽऽर्ता बुभुक्षार्ता | ये चान्ये रसैषिणः-पानार्थिनः कपोतपारापतादयः सत्त्वाः तथा ग्रासस्यैषणार्थम्-अन्वेषणार्थ च ये तिष्ठन्ति तान् सततम्-अनवरतं निपतितान् भूमौ 'प्रेक्ष्य' दृष्ट्वा तेषां वृत्तिव्यवच्छेदं वर्जयन्मन्दमाहारार्थी पराक्रमते ॥ किं च-अथ ब्राह्मणं लाभार्थमुपस्थितं दृष्ट्वा तथा श्रमणं शाक्याजीवकपरिवाट्तापसनिर्ग्रन्थानामन्यतमं 'ग्रामपिण्डोलक' इति भिक्षयोदरभरणार्थ ग्राममाश्रितस्तुन्दपरिमृजो द्रमक इति, तथाऽतिथिं वा-आगन्तुकम् तथा श्वपाक-चाण्डालं मार्जारी वा कुकुरं वापि-श्वानं विविधं स्थितं 'पुरतः' अग्रतः समुपलभ्य तेषां वृत्तिच्छेदं वर्जयन् मनसो दुष्प्रणिधानं च वर्जयन् मन्द-मनाक् तेषां त्रासमकुर्वन् भगवान् पराक्रमते, तथा परांश्च कुन्थुकादीन् जन्तून् अहिंसन् ग्रासमन्वेषितवानिति ॥ किंच अवि सूइयं वा सुकं वा सीयं पिंडं पुराणकुम्मासं । अदु बुक्कसं पुलागं वा लद्धे पिंडे अलद्धे दविए ॥ १३ ॥ अवि झाइ से महावीरे आसणत्थे अकुक्कुए झाणं । उहूं अहे तिरियं च पेहमाणे समाहिमपडिन्ने ॥ १४ ॥ अकसाई विगयगेही य सहरूवेसु अमुच्छिए झाई । छउमत्थोऽवि परकममाणो न पमायं सइंपि कुश्वित्था ॥ १५ ॥ सय- * मेव अभिसमागम्म आयतजोगमायसोहीए । अभिनिव्वुडे अमाइल्ले आवकहं भगवं समियासी ॥ १६ ॥ एस विही अणु० रीयइ ॥ १७ ॥ तिबेमि ९-४ ब्रह्मचर्यश्रुतस्कन्धे नवमाध्ययने चतुर्थ उद्देशकः ॥ ९॥ 'सूइय'त्ति दध्यादिना भक्तमाद्रीकृतमपि तथाभूतं शुष्कं वा-वल्लचनकादि शीतपिण्डं वा-पर्युषितभक्तम् तथा 'पुराणकुल्माषं वा' बहुदिवससिद्धस्थितकुल्माषं, 'बुक्कसं'ति चिरन्तनधान्यौदनं, यदिवा पुरातनसक्तुपिण्डं, यदिवा बहुदिवससम्भृतगोरसं गोधूममण्डकं चेति, तथा 'पुलाकं' यवनिष्पावादि, तदेवम्भूतं पिण्डमवाप्य रागद्वेषविरहाद् द्रविको भगवान् तथाऽन्यस्मिन्नपि पिण्डे लब्धेऽलब्धे वा द्रविक एव भगवानिति, तथाहि-लब्धे पर्याप्ते शोभने वा नोत्कर्ष याति, नाप्यलव्धेऽपर्याप्तेऽशोभने वाऽऽत्मानमाहारदातारं वा जुगुप्सते ॥ किं च-तस्मिंस्तथाभूत आहारे लब्ध उपभुक्तेऽलब्धे चापि ध्यायति स महावीरो, दुष्प्रणिधानादिना नापध्यानं विधत्ते, किमवस्थो ध्यायतीति दर्शयति-आसनस्थःउत्कुटु कगोदोहिकावीरासनाद्यवस्थोऽकौत्कुचः सन्-मुखविकारादिरहितो ध्यान-धर्मशुक्लयोरन्यतरदारोहति, किं पुनस्तत्र ध्येयं ध्यायतीति दर्शयितुमाह-ऊर्ध्वमधस्तिर्यग्लोकस्य ये जीवपरमाण्वादिका भावा व्यवस्थितास्तान् द्रव्यपर्यायनित्यानित्यादिरूपतया ध्यायति, तथा समाधिम्-अन्तःकरणशुद्धिं च प्रेक्षमाणोऽप्रतिज्ञो ध्यायतीति ॥ किं च-न कषाय्यक|पायी तदुदयापादितभ्रकुट्यादिकार्याभावात् , तथा विगता गृद्धिः-गार्थ्य यस्यासौ विगतगृद्धिः, तथा शब्दरूपादिष्विन्द्रियार्थेष्वमूच्छितो ध्यायति, मनोऽनुकूलेषु न रागमुपयाति नापीतरेषु द्वेषवशगोऽभूदिति, तथा छद्मनि-ज्ञानदर्शना ॥३१४॥ * ** व्यादिकार्याभावातन्तःकरणशुद्धिं च भावादिका भावा व्यवस्योरन्यतरदारोहति, * श्रीभाचाराङ्गवृत्तिः (शी०) ॥३१५॥ RAKA वरणीयमोहनीयान्तरायात्मके तिष्ठतीति छद्मस्थ इत्येवंभूतोऽपि विविधम्-अनेकप्रकारं सदनुष्ठाने पराक्रममाणो न प्रमाद | उपधा०९ -कषायादिकं सकृदपि कृतवानिति ॥ किंच-स्वयमेव-आत्मना तत्त्वमभिसमागम्य विदितसंसारस्वभावः स्वयंबुद्धः सं ४ उद्देशका४ स्तीर्थप्रवर्त्तनायोद्यतवान् , तथा चोक्तम्-"आदित्यादिविबुधविसरः सारमस्यां त्रिलोक्यामास्कन्दन्तं पदमनुपम यच्छिवं त्वामुवाच । तीर्थ नाथो लघुभवभयच्छेदि तूर्णं विधत्स्वेत्येतद्वाक्यं त्वदधिगतये नो किमु स्यान्नियोगः ॥१॥" इत्यादि, कथं तीर्थप्रवर्तनायोद्यत इति दर्शयति-'आत्मशुद्ध्या' आत्मकर्मक्षयोपशमोपशमक्षयलक्षणयाऽऽयतयोग-सुप्रणिहितं मनोवाक्कायात्मकं विधाय विषयकषायाद्यपशमादिभिनिवृत्त:-शीतीभूतः, तथा अमायावी-मायारहित उपलक्षणार्थत्वादस्याक्रोधाद्यपि द्रष्टव्यं, 'यावत्कथ मिति यावज्जीवं भगवान् पञ्चभिः समितिभिः समितः तथा तिसृभिर्गुप्तिभिर्गुप्तश्चासीदिति॥श्रुतस्कन्धाध्ययनोद्देशकार्थमुपसंजिहीर्षुराह-एषः-अनन्तरोक्तः शस्त्रपरिज्ञादेरारभ्य योऽभिहितः सोऽनुक्रान्तःअनुष्ठित आसेवनापरिज्ञया सेवितः, केन?-श्रीवर्द्धमानस्वामिना 'मतिमता' ज्ञानचतुष्टयान्वितेन बहुशः-अनेकशोऽप्रतिज्ञेन-अनिदानेन भगवता-ऐश्वर्यादिगुणोपेतेन, अतोऽपरोऽपि मुमुक्षुरनेनैव भगवदाचीर्णेन मोक्षप्रगुणेन पथाऽऽत्महितमाचरन् रीयते-पराक्रमते, इतिरधिकारपरिसमाप्तौ, ब्रवीमीति सुधर्मस्वामी जम्बूस्वामिने कथयति-सोऽहं ब्रवीमि येन मया भगवद्वदनारविन्दादर्थजातं निर्यातमवधारितमिति ॥ उक्तोऽनुगमः सूत्रालापकनिष्पन्ननिक्षेपश्च ससूत्रस्पर्शनियुक्तिकः, साम्प्रतं नयाः, ते च नैगमसङ्ग्रहव्यवहारऋजुसूत्रशब्दसमभिरूद्वैवंभूतभेदभिन्नाः सामान्यतः सप्त, ते चान्यत्र ॥३१५॥ सम्मत्यादी लक्षणतो विधानतश्च न्यक्षेणाभिहिता इति, इह पुनस्त एव ज्ञानक्रियानयान्तर्भावद्वारेण समासतःप्रो R Page #272 -------------------------------------------------------------------------- ________________ श्रीआचाराङ्गवृत्तिः (शी ० ) ॥ ३१६ ॥ 211 च्यन्ते, अधिकृताचाराङ्गस्य ज्ञानक्रियात्मकतयोभयरूपत्वात् ज्ञानक्रियाधीनत्वान्मोक्षस्य तदर्थं च शास्त्रप्रवृत्तेरिति भावः, अत्र च परस्परतः सव्यपेक्षावेव ज्ञानक्रियानयौ विवक्षितकार्यसिद्धयेऽलं नान्योऽन्यनिरपेक्षा वित्येतत्प्रपञ्श्चयते, तत्र ज्ञाननयाभिप्रायोऽयम् - यथा ज्ञानमेव प्रधानं न क्रियेति, समस्तहेयोपादेयहानोपादानप्रवृत्तेर्ज्ञानाधीनत्वात् तथा हि सुनिश्चितात् सम्यग्ज्ञानात्मवृत्तोऽर्थक्रियार्थी न विसंवाद्यते, तथा चोक्तम्- “विज्ञप्तिः फलदा पुंसां, न क्रिया फलदा मता । मिथ्याज्ञानात् प्रवृत्तस्य, फलासंवाददर्शनाद् ॥ १ ॥" इत्यादि, संविनिष्ठत्वाच्च विषयव्यवस्थितीनां तत्पूर्वकसक लदुःखप्रहीणत्वाच्चान्वयव्यतिरेकदर्शनाच्च ज्ञानस्य प्राधान्यं तथाहि - ज्ञानाभावेऽनर्थपरिहाराय प्रवर्त्तमानोऽपि तत्करोति येन नितरां पतङ्गवदनर्थेन संयुज्यते, ज्ञानसद्भावे च समस्तानप्यर्थानर्थसंशयांश्च यथाशक्तितः परिहरति, तथा चागमः - 'पढमं नाणं तओ' इत्यादि, एवं तावत्क्षायोपशमिकं ज्ञानमाश्रित्योक्तं, क्षायिकमप्याश्रित्य तदेव प्रधानं यस्माद्भगवतः प्रणतसुरासुरमुकुटकोटिवेदिकाङ्कितचरणयुगलपीठस्य भवाम्भोधितटस्थस्य प्रतिपन्नदीक्षस्य त्रिलोकबन्धोस्तपश्चरणवतोऽपि न तावदपवर्गप्राप्तिः सञ्जायते यावज्जीवाजी वाद्यखिलवस्तुपरिच्छेदरूपं घनघातिकर्म्मसंहतिक्षयात्केवलज्ञानं नोत्पन्नमित्यतो ज्ञानमेव प्रधानमैहिकामुष्मिकफलप्राप्तिकारणं, युक्तियुक्तत्वादिति । अधुना क्रियानयाभिप्रायोऽभि धीयते, तद्यथा- क्रियैव प्रधान मैहिकामुष्मिक फलप्राप्तिकारणं, युक्तियुक्तत्वात् यस्माद्दर्शितेऽपि ज्ञानेनार्थक्रियासमर्थेऽर्थे प्रमाता प्रेक्षापूर्वकारी यदि हानोपादानरूपां प्रवृत्तिक्रियां न कुर्यात् ततो ज्ञानं विफलतामियात् तदर्थत्वात्तस्येति, यस्य हि यदर्थे प्रवृत्तिस्तत्तस्य प्रधानमितरदप्रधानमिति न्यायात्, संविदा विषयव्यवस्थानस्याप्यर्थक्रियार्थत्वात्क्रियायाः प्राधान्यम्, अन्वयव्यतिरेकावपि क्रियायां समुपलभ्येते, यतः - सम्यचिकित्साविधिज्ञोऽपि यथार्थौषधावाता - वपि उपयोगक्रियारहितो नोल्लाघतामेति, तथा चोक्तम् - " शास्त्राण्यधीत्यापि भवन्ति मूर्खा, यस्तु क्रियावान् पुरुषः स विद्वान् । संचिन्त्यतामौषधमातुरं हि किं ज्ञानमात्रेण करोत्यरोगम् १ ॥ १ ॥” तथा “क्रियैव फलदा पुसां, न ज्ञानं | फलदं नतम् । यतः स्त्रीभक्ष्यभोगज्ञो न ज्ञानात्सुखितो भवेत् ॥ १ ॥ इत्यादि, तत्क्रियायुक्तस्तु यथाऽभिलषितार्थभाग्भवत्यपि, कुत इति चेत् न हि दृष्टेऽनुपपन्नं नाम, न च सकललोकप्रत्यक्ष सिद्धेऽर्थेऽन्यत्प्रमाणान्तरं मृग्यत इति, तथाऽऽमुष्मिकफलप्राध्यार्थनाऽपि तपश्चरणादिका क्रियैव कर्तव्या, मौनीन्द्रं प्रवचनमप्येवमेव व्यवस्थितं यत उक्तं'चेइयकुलगणसङ्के आयरियाणं च पवयण सुए य । सव्र्व्वसुऽवि तेण कथं तवसञ्जममुज्जमन्तेणं ॥ १ ॥” इतश्चैतदेवमङ्गीकर्तव्यं यतस्तीर्थकृदादिभिः क्रियारहितं ज्ञानमध्यफलमुक्तं, उक्तं च- 'सुबहु पि सुअमधीतं किं काहि चरणविप्पहूण ( मुक्क )स्स ? | अंधस्स जह पलित्ता दीवस तसहस्सकोडीवि ॥ १ ॥ " दृशिक्रियापूर्वकक्रियाविकलत्वात्तस्येति भावः, न केवलं क्षायोपशमिकाज्ज्ञानात्क्रिया प्रधाना, क्षायिकादपि, यतः सत्यपि जीवाजीवाद्यखिलवस्तुपरिच्छेद के ज्ञाने समुल्लसिते न व्युपरत क्रियानिवर्त्तिध्यानक्रियामन्तरेण भवधारणीयकम्र्मोच्छेदः, तदच्छेदाच्च न मोक्षावाप्तिरित्यतो न ज्ञानं प्रधानं, चरणक्रियायां पुनरैहिकामुष्मिकफलावाप्तिरित्यतः सैव प्रधानभावमनुभवतीति, तदेवं ज्ञानमृते सम्यक्रियाया अभावः तदभावाच्च तदर्थप्रवृत्तस्य ज्ञानस्य वैफल्यम् । एवमादीनां युक्तीनामुभयत्राप्युपलब्धेर्व्याकुलितमतिः १ चैत्यकुलगणसङ्के आचार्ये च प्रवचने श्रुते च । सर्वेष्वपि तेन कृतं तपःसंयमयोरयच्छता ॥ १ ॥ २ सुबहृपि श्रुतमधीतं किं करिष्यति विप्रहीणचरणस्य ? । अन्धस्य यथा प्रदीप्ता दीपशतसहस्र कोट्यपि ॥ १ ॥ शिष्यः पृच्छति - किमिदानीं तत्त्वमस्तु ?, आचार्य आह- नन्वभिहितमेव विस्मरणशीलो देवानांप्रियो यथा ज्ञानक्रियानयौ परस्परसव्यपेक्षौ सकलकर्मकन्दोच्छेदात्मकस्य मोक्षस्य कारणभूताविति, प्रदीप्तसमस्त नगरान्तर्वर्त्ति परस्परोपकार्यो|पकारकभावावातानाबाधस्थानौ पवन्धाविवेति, तथा चोक्तम् – “संजोयसिद्धीऍ फलं वदन्तीत्यादि, स्वतन्त्रप्रवृत्तौ तु न विवक्षितकार्य साधयत इत्येतच्च प्रसिद्धमेव, यथा 'हयं णाण' मित्यादि, आगमेऽपि सर्वनयोपसंहारद्वारेणायमेवार्थोऽभिहितो, यथा- 'सैब्वेसिंपि णयाणं बहुविहवत्तवयं णिसामेत्ता । तं सव्वणयविसुद्धं जं चरणगुणडिओ साहू ॥ १ ॥ त्ति', तदेतदाचारानं ज्ञानक्रियात्मकं अधिगतसम्यक्पथानां कुश्रुतसरित्कषायझषकुलाकुलं प्रियविप्रयोगा प्रिय संप्रयोगाद्यनेक व्यसनों पनिपातमहावर्त्त मिथ्यात्वपवनेरणोपस्थापितभयशोकहास्यरत्यरत्यादितरङ्गं विश्रसावेलाचितं व्याधिशतन चक्रालयं महागम्भीरं भयजननं पश्यतां त्रासोत्पादकं महासंसारार्णवं साधूनामुत्तितीर्षतां तदुत्तरणसमर्थ| मव्याहतं यानपात्रमिति, अतो मुमुक्षुणाऽऽत्यन्तिकै कान्तिका नाबाधं शाश्वतमनन्तमजरममर मक्षयमव्याबाधमुपरतसमस्तद्वन्द्वं सम्यग्दर्शनज्ञानत्रतचरणक्रियाकलापोपेतेन परमार्थपरमकार्यमनुत्तमं मोक्षस्थानं लिप्सुना समालम्बनीयमिति तदात्मकस्य ब्रह्मचर्याख्यश्रुतस्कन्धस्य निर्वृतिकुलीनश्री शीलाचार्येण तत्त्वादित्यापरनाम्ना वाहरिसाधुसहायेन कृता टीका परिसमाप्तेति ॥ श्लोकतो ग्रन्थमानम् ॥ ९७६ ॥ १ संयोगसिद्धेः फलं वदन्ति (नैवैकचक्रेण रथः प्रयाति । अन्धव पक्ष बने समेत्य तौ संप्रयुक्तो नगरं प्रविष्टौ ॥ १ ॥ ) २ हतं ज्ञानं क्रिया हीनं. ३ सर्वेषामपि नयानां बहुविध वक्तव्यतां निशम्य । तत्सर्वनयविशुद्धं यश्चरणगुण स्थितः साधुः ॥ १ ॥ For Private Personal Use Only नयवि चारः ।। ३१६॥ Page #273 -------------------------------------------------------------------------- ________________ 212 नयविचारः श्रीआचाराङ्गवृत्तिः (शी०) द्वासप्तत्यधिकेषु हि शतेषु सप्तसु गतेषु गुप्तानाम् । संवत्सरेपु मासि च भाद्रपदे शुक्लपश्चम्याम् ॥१॥ शीलाचार्येण कृता गम्भूतायां स्थितेन टीकैषा । सम्यगुपयुज्य शोध्यं मात्सर्यविनाकृतैरायः॥२॥ कृत्वाऽऽचारस्य मया टीका यत्किमपि संचितं पुण्यम् । तेनामुयाजगदिदं निवृतिमतुला सदाचारम् ॥३॥ वर्णः पदमथ वाक्यं पद्यादि च यन्मया परित्यक्तम्। तच्छोधनीयमन्त्र च व्यामोहः कस्य नो भवति? ॥४॥ तत्त्वादित्यापराभिधानश्रीमच्छीलाचार्यविहिता वृत्तिब्रह्मचर्यश्रुतस्कन्धस्य आचाराङ्गस्य समाप्ता॥ ॥३१७॥ ROCC00402040520RRORRECTROPOSANA इति श्रीमद्भद्रबाहुस्वामिसंहब्धनियुक्तिसंकलिताचाराङ्गप्रथमश्रुतस्कन्धस्य वृत्तिः श्रीवाहरिगणिविहितसाहाय्यकेन श्रीशीलाङ्काचार्येण तत्त्वा दित्यापराभिधानेन विहिताऽऽयाता संपूर्तिम् । ॥३१७॥ ॥ अहम् ।। जयत्यनादिपर्यन्तमनेकगुणरत्नभृत् । न्यत्कृताशेषतीर्थेशं तीर्थ तीर्थाधिपैर्नुतम् ॥१॥ नम' श्रीवर्द्धमानाय, सदाचारविधायिने । प्रणताशेषगीर्वाणचूडारत्नार्चितहिये ॥२॥ आचारमेरोर्गदितस्य लेशतः, प्रवच्मि तच्छेषिकचूलिकागतम् । आरिप्सितेऽर्थे गुणवान् कृती सदा, जायेत निःशेषमठोषितक्रियः॥३॥ उक्तो नवब्रह्मचर्याध्ययनात्मक आचारश्रुतस्कन्धः, साम्प्रतं द्वितीयोऽयश्रुतस्कन्धः समारभ्यते, अस्य चायमभिसम्बन्धः-उक्तं प्रागाचारपरिमाणं प्रतिपादयता, तद्यथा-"नवेबंभचेरमइओ अट्ठारसपयसहस्सिओ वेओ । हवइ य सपंचचूलो बहुबहुअयरो पयग्गेणं ॥१॥" तत्राद्ये श्रुतस्कन्धे नवब्रह्मचर्याध्ययनानि प्रतिपादितानि, तेषु च न समस्तोऽपि विवक्षितोऽर्थोऽभिहितः अभिहितोऽपि सङ्केपतोऽतोऽनभिहितार्थाभिधानाय सङ्केपोक्तस्य च प्रपञ्चाय तदनभूताश्चतस्रश्चडा उक्तानुक्तार्थसमाहिकाः प्रतिपाद्यन्ते, तदात्मकश्च द्वितीयोऽग्रश्रुतस्कन्धः, इत्यनेन सम्बन्धेनायातस्यास्य व्याख्या प्रतन्यते, तत्र नामस्थापने अनादृत्य द्रव्याग्रनिक्षेपार्थ नियुक्तिकृदाह १°तविशेष. २ °नतम् ३ वीरनाथाय ४ °ध्ये ५ नवब्रह्मचर्यमयोऽध्यादशपदसहस्रको वेदः । भवति च सपश्चचूलो बहुबहुतः पदाप्रेण ॥१॥ श्रुतस्क०२ उपक्रमः श्रीआचा- दव्योगाहण आएस काल कमगणणसंचए भावे । अग्गं भावे उ पहाणवहुये उवगारओ तिविहं ॥४॥ राङ्गवृत्तिः (शी०) तत्र द्रव्याग्रं द्विधा-आगमतो नोआगमत इत्यादि भणित्वा व्यतिरिक्त त्रिधा-सचित्ताचित्तमिश्रद्रव्यस्य वृक्षकुन्ता देर्यदग्रमिति, अवगाहनानं यद्यस्य द्रव्यस्याधस्तादवगाढं तदवगाहनाग्रं, तद्यथा-मनुष्यक्षेत्रे मन्दरवर्जानां पर्वतानामु॥३१८॥ च्छ्रयचतुर्भागो भूमाववगाढ इति मन्दराणां तु योजनसहस्रमिति, आदेशाग्रम् आदिश्यत इत्यादेशः-व्यापारनियोजना, अग्रशब्दोऽत्र परिमाणवाची, ततश्च यत्र परिमितानामादेशो दीयते तदादेशाग्रं, तद्यथा-त्रिभिः पुरुषैः कर्म कारयति तान् वा भोजयतीति, कालाग्रम्-अधिकमासकः, यदिवाऽनशब्दः परिमाणवाचकस्तत्रातीतकालोऽनादिरनागतोऽनन्तः सर्वाद्धा वा, क्रमाग्रं तु क्रमेण-परिपाट्याऽयं क्रमाग्रं, एतद् द्रव्यादि चतुर्विधं, तत्र द्रव्याग्रमेकाणुकाद् व्यणुकं यणुकाद् व्यणुकमित्येवमादि । क्षेत्राग्रम्-एकप्रदेशावगाढाद् द्विप्रदेशावगाढं, द्विप्रदेशावगाढात्रिप्रदेशावगाढमित्यादि । कालाग्रमेकसमयस्थितिकाद् द्विसमयस्थितिकं द्विसमयस्थितिकात्रिसमयस्थितिकमित्यादि, भावाग्रमेकगुणकृष्णाद् द्विगुणकृष्णं द्विगुण कृष्णात्रिगुणकृष्णमित्यादि, गणनाग्रं तु सङ्ख्याधर्मस्थानात्स्थानं, दशगुणमित्यर्थः, तद्यथा-एको दश शतं सहस्रमित्यादि, सञ्चयाग्रं तु सञ्चितस्य द्रव्यस्य यदुपरि तत्सञ्चयाग्रं, यथा ताम्रोपस्करस्य सश्चितस्योपरि शङ्खः, भावाग्रं तु त्रिविधं-प्रधानायं १ प्रभूताग्रम् २ उपकाराग्रं ३ च, तत्र प्रधानानं सचित्तादि त्रिधा, सचित्तमपि द्विपदाददिभेदाभिधैव, तत्र द्विपदेषु तीर्थकरश्चतुष्पदेषु सिंहः अपदेषु कल्पवृक्षा, अचित्तं वैडूर्यादि मिनं तीर्थकर एवालङ्कृत MARUSALAM ॥३१८॥ स Page #274 -------------------------------------------------------------------------- ________________ 213 ४. ES इति, प्रभूताग्रं त्वापेक्षिक, तद्यथा-"जीवा पोग्गल समया दब्य पएसा य पजवा चेव । थोवाऽणताणता विसेसमहिया दुवे गंता ॥ १ ॥" अत्र च यथोत्तरमग्रं, पर्यायाग्रं तु सर्वाग्रमिति, उपकाराग्रं तु यत्पूर्वोक्तस्य विस्तरतोऽनुक्तस्य च ४ प्रतिपादनादुपकारे वर्तते तद् यथा दशवैकालिकस्य चूडे, अयमेव वा श्रुतस्कन्ध आचारस्येत्यतोऽत्रोपकाराग्रेणाधिकार त इति ॥ आह च नियुक्तिकारः। उवयारेण उ पगयं आयारस्सेव उवरिमाइं तु । रुक्खस्स य पव्वयस्स य जह अग्गाइं तहेयाइं ॥५॥ उपकाराग्रेणात्र प्रकृतम्-अधिकारः, यस्मादेतान्याचारस्यैवोपरि वर्तन्ते, तदुक्तविशेषवादितया तत्संबद्धानि, यथा वृक्षपर्वतादेग्ग्राणीति । शेषाणि त्वग्राणि शिष्यमतिव्युत्पत्त्यर्थमस्य चोपकाराग्रस्य सुखप्रतिपत्त्यर्थमिति, तदुक्तम्-"उच्चारिअस्स सरिसं जं केणइ तं परूवए विहिणा । जेणऽहिगारो तंमि उ परूविए होइ सुहगेझ ॥१॥" तत्रेदमिदानीं वाच्यं-केनैतानि निर्मूढानि ? किमर्थ ? कुतो वेति?, अत आह थेरेहिऽणुग्गहट्टा सीसहि होउ पागडत्थं च । आयाराओ अत्थो आयाएँगेसु पविभत्तो ॥६॥ 'स्थविरैः' श्रुतवृद्धैश्चतुर्दशपूर्वविद्भिर्नियूढानीति, किमर्थ , शिष्यहितं भवत्वितिकृत्वाऽनुग्रहार्थ, तथाऽप्रकटोऽर्थः १जीवाः पुद्गलाः समयाः (कालिकाः) द्रव्याणि प्रदेशाश्च पर्यवाथैव । स्तोकाः अनन्तगुणा अनन्तगुणा विशेषाधिकाः द्वयेऽनन्ताः (अनन्तगुणाः अनन्तगुणाः) ॥१॥२ गाथायां पजवा इत्यनेनोपातं. ३ उच्चारितस्य सदृशं यत्केनचित् तत् प्ररूप्यते विधिना । येनाधिकारस्तस्मिंस्तु प्ररूपिते मवति सुखप्रायम् ॥१॥ आ.सु. ५४ श्रीआचारावृत्तिः (शी०) ॥३१९॥ प्रकटो यथा स्यादित्येवमर्थ च, कुतो नियूढानि!, आचारात्सकाशात्समस्तोऽप्यर्थ आचाराग्रेषु विस्तरेण प्रविभक्त इतिश्रुतस्कं०२ साम्प्रतं यद्यस्मानियूढं तद्विभामेनाचष्ट इति उपोद्घात: बिहअस्स य पंचमए अट्ठमगस्स बिइयंमि उद्देसे । भणिओ पिंडो सिजा वत्थं पाउग्गहो चेव ॥ ७ ॥ पंचमगस्स चउत्थे इरिया वणिजई समासेणं । छहस्स य पंचमए भासज्जायं वियाणाहि ॥ ८॥ सत्तिकगाणि सत्तवि निज्जूढाई महापरिन्नाओ । सत्थपरिन्ना भावण निज्जूदा उ धुय विमुत्ती ॥९॥ आयारपकप्पो पुण पच्चक्खाणस्स तइयवत्थूओ। आयारनामधिजा वीसइमा पाहुडच्छेया ॥१०॥ ब्रह्मचर्याध्ययनानां द्वितीयमध्ययनं लोकविजयाख्यं, तन पञ्चमोद्देशक इदं सूत्रम्-"सव्वामगंधं परिन्नाय निरामगंधो परिव्वए" तत्रामग्रहणेन हननाद्यास्तिनः कोव्यो गृहीता गन्धोपादानादपरास्तिस्रः, एताः षडप्यविशोधिकोव्यो गृहीताः, ताश्चेमाः-स्वतो हन्ति घातयति अन्तमन्यमनुजानीते, तथा पचति पाचयति पचन्त (मन्य) मनुजानीत इति, तथा| तत्रैव सूत्रम्-"अदिस्समाणो कयविक्कएहिं"ति, अनेनापि तिम्रो-विशोधिकोव्यो गृहीताः, ताश्चेमाः-क्रीणाति कापयति क्रीणन्तमन्यमनुजानीते, तथाऽष्टमस्य-विमोहाध्ययनस्य द्वितीयोद्देशक इदं सूत्रम्-"भिक्खू परक्कमेजा चितुज वा निसीएज वा तुयट्टिज वा सुसाणंसि वे"त्यादि यावद् "बहिया विहरिजा तं भिक्खं गाहावती उवसंकमित्तु वएजा ॥३१९॥ अहमाउसंतो समणा! तुब्भहाए असणं वा पाणं वा खाइमं वा साइमं वा पाणाई भूयाई जीवाई सत्ताइं समारब्भ समुद्दिस्स कीयं पामिच्च"मित्यादि, एतानि सर्वाण्यपि सूत्राण्याश्रित्यैकादश पिण्डैषणा नियूढाः, तथा तस्मिन्नेव द्वितीयाध्ययने पञ्चमोद्देशके सूत्रम्-"से वत्थं पडिग्गहं कंबलं पायपुंछणं उग्गहं च कडासण"मिति, तत्र वस्त्रकम्बलपादपुञ्छनग्रहणाद् वस्त्रैषणा नियूंढा, पतनहपदात् पात्रैषणा निएंढा, अवग्रह इत्येतस्मादवग्रहप्रतिमा नियूढा, कटासनमित्येतस्माच्छय्येति, तथा पश्चमाध्ययनावन्त्याख्यस्य चतुर्थोद्देशके सूत्रम्-"गामाणुगार्म दूइजमाणस्स दुजायं दुप्परिकंत" इत्यादिनेर्या सङ्केपेण व्यावर्णितेत्यत एवं ईर्याध्ययनं निर्मूढम्, तथा षष्ठाध्ययनस्य धूताख्यस्य पञ्चमोद्देशके सूत्रम्-"आइक्खइ विहयइ किट्टइ धम्मकामी"त्येतस्माद्भाषाजाताध्ययनमाकृष्टमित्येवं विजानीयास्त्वमिति । तथा महापरिज्ञाध्ययने सप्तोद्देशकास्तेभ्यः प्रत्येकं सप्तापि सप्तैकका नियूंढाः, तथा शस्त्रपरिज्ञाध्ययनाद्भावना नियूंढा, तथा धूताध्ययनस्य द्वितीयचतुर्थोद्देशकाभ्यां विमुक्त्यध्ययनं नि!ढमिति, तथा 'आचारप्रकल्पः'निशीथः, स च प्रत्याख्यानपूर्वस्य यत्तृतीयं वस्तु तस्यापि यदाचाराख्यं विंशतितमं प्राभृतं ततो नियूंढ इति ॥ ब्रह्मचर्याध्ययनेभ्य आचाराग्राणि निढान्यतो नियूहनाधिकारादेव तान्यपि शस्त्रपरिज्ञाध्ययनान्नियूढानीति दर्शयति| अन्वोगडो उ भणिओ सत्थपरिन्नाय दंडनिक्खेवो । सो पुण विभजमाणो तहा तहा होइ नायव्वो॥११॥ _ 'अव्याकृतः' अव्यक्तोऽपरिस्फुट इतियावत् 'भणितः' प्रतिपादितः, कोऽसौ?—'दण्डनिक्षेपः' दण्डः-प्राणिपीडालक्षणदस्तस्य निक्षेपः-परित्यागः संयम इत्यर्थः, स च शस्त्रपरिज्ञायामव्यक्तोऽभिहितो यतस्तेन पुनः विभज्यमानः अष्टस्वप्य ध्ययनेष्वसावेव तथा तथा-अनेकप्रकारो ज्ञातव्यो भवतीति ॥ कथं पुनरयं संयमः सङ्गेपाभिहितो विस्तार्यते ? इत्याह Trmirmwww Page #275 -------------------------------------------------------------------------- ________________ 214 श्रुतस्कं०२ उपोद्घातः (शी.) ॥३२॥ * . एगविहो पुण सो संजमुत्ति अज्झत्थ बाहिरो यदुहा । मणवयणकाय तिविहो चउब्विहो चाउजामो उ॥१२॥ पंच य महन्वयाई तु पंचहा राइभोअणे छट्ठा । सीलंगसहस्साणि य आयरस्सप्पवीभागा ॥१३॥ ___ अविरतिनिवृत्तिलक्षण एकविधः संयमः, स एवाध्यात्मिकबाह्यभेदाद् द्विधा भवति, पुनर्मनोवाक्काययोगभेदात्रिविधः, स एव चतुर्यामभेदाच्चतुर्धा, पुनः पञ्चमहाव्रतभेदात्पञ्चधा, रात्रीभोजनविरतिपरिग्रहाच्च पोढा, इत्यादिकया प्रक्रियया भिद्यमानो यावदष्टादशशीलाङ्गसहस्रपरिमाणो भवतीति ॥ किं पुनरसौ संयमस्तत्र तत्र प्रवचने पञ्चमहाव्रतरूपतया भिद्यते ? इत्याह आइक्खि विभइ विना चेव सुहतर होइ । एएण कारणेणं महव्वया पंच पन्नत्ता ॥ १४ ॥ संयमः पञ्चमहाव्रतरूपतया व्यवस्थापितः सन्नाख्यातुं विभक्तुं विज्ञातुं च सुखेनैव भवतीत्यतः कारणात्पञ्चमहावतानि प्रज्ञाप्यन्ते ॥ एतानि च पञ्च महाव्रतानि अस्खलितानि फलवन्ति भवन्त्यतो रक्षायलो विधेयस्तदर्थमाह तेसिं च रक्खणट्ठा य भावणा पंच पंच इक्किक्के । ता सत्थपरिन्नाए एसो अभितरो होई ॥१५॥ 'तेषां च' महाव्रतानामेकैकस्य तद्वृत्तिकल्पाः पञ्च पञ्च भावना भवन्ति, ताश्च द्वितीयाग्रश्रुतस्कन्धे प्रतिपाद्यन्तेऽतोऽयं शस्त्रपरिज्ञाध्ययनाभ्यन्तरो भवतीति ॥ साम्प्रतं चूडानां यथास्वं परिमाणमाह__ जावोग्गहपडिमाओ पढमा सत्तिकगा बिहअचूला। भावण विमुत्ति आयारपक्कप्पा तिन्नि इअ पंच ॥१६॥ १ अहारसगस्स निप्फत्ती प्र. एसो उ अब्भन्तरो होइ प्र. 4 4 ॥ ३२ ॥ + + + पिण्डैषणाध्ययनादारभ्यावग्रहप्रतिमाध्ययनं यावदेतानि सप्ताध्ययनानि प्रथमा चूडा, सप्तसप्तैकका द्वितीया, भावना तृतीया, विमुक्तिश्चतुर्थी, आचारप्रकल्पो निशीथः, सा च पञ्चमी चूडेति । तत्र चूडाया निक्षेपो नामादिः पड्डिधः, नामस्थापने क्षुण्णे, द्रव्यचूडा व्यतिरिक्ता सचित्ता कुर्कुटस्य अचित्ता मुकुटस्य चूडामणिः मिश्रा मयूरस्य, क्षेत्रचूडा लोकनिष्कुटरूपा, कालचूडाऽधिकमासकस्वभावा, भावचूडा त्वियमेव, क्षायोपशमिकभाववर्तित्वात् । इयं च सप्ताध्ययनात्मिका, तत्राद्यमध्ययन पिण्डैषणा, तस्य चत्वार्यनुयोगद्वाराणि भवन्ति, यावन्नामनिष्पन्ने निक्षेपे पिण्डैपणाऽध्ययनं, तस्य निक्षेपद्वारेण सर्वा पिण्डनियुक्तिरत्र भणनीयेति ॥ साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं, तच्चेदम् से भिक्खू वा भिक्खुणी वा गाहावइकुलं पिंडवायपडियाए अणुपविट्ठे समाणे से जं पुण जाणिज्जा-असणं वा पाणं वा खाइमं वा साइमं वा पाणेहिं वा पणगेहिं वा बीएहिं वा हरिएहिं वा संसत्तं उम्मिस्सं सीओदएण वा ओसित्तं रयसा वा परिधोसियं वा तहप्पगारं असणं वा पाणं वा खाइमं वा साइमं वा परहत्थंसि वा परपायंसि वा अफासुयं अणेसणिजंति मन्नमाणे लाभेऽवि संते नो पडिग्गाहिज्जा ॥से य आहच पडिग्गहे सिया से तं आयाय एगतमवकमिजा, एगंतमवकमित्ता अहे आरामंसि वा अहे उवस्सयंसि वा अप्पंडे अप्पपाणे अप्पबीए अप्पहरिए अप्पोसे अप्पुदए अप्पुत्र्तिगपणगदगमट्टियमक्कडासंताणए विगिंचिय २ उम्मीसं विसोहिय २ तओ संजयामेव अॅजिज्ज वा पीइज्ज वा, जं च नो संचाइज्जा भुत्तए वा पायए वा से तमायाय एगंतमवक्कमिजा, अहे झामथंडिलंसि वा अहिरासिंसि वा किट्टरासिसि वा तुसरा१ परिवासियं प्र. एवं वृत्तावपि प्र. सिसि वा गोमयरासिसि वा अन्नयरंसि वा तहप्पगारंसि थंडिलंसि पडिलेहिय पडिलेहिय पमज्जिय पमज्जिय तओ संज श्रुतस्कं०२ यामेव परिविजा ॥ (सू. १) चूलिका १ 'से' इति मागधदेशीवचनतः प्रथमान्तो निर्देशे वर्त्तते, यः कश्चिद्भिक्षणशीलो भावभिक्षुर्मूलोत्तरगुणधारी विवि पिण्डष०१ धाभिग्रहरतः 'भिक्षुणी वा' साध्वी, स भावभिक्षुर्वेदनादिभिः कारणैराहारग्रहणं करोति, तानि चामूनि-"वेअण १ उद्देशः १ वेआवच्चे २ इरियहाए य ३ संजमहाए ४ । तह पाणवत्तियाए ५ छह पुण धम्मचिंताए ६ ॥१॥” इत्यादि, अमीषां मध्येऽन्यतमेनापि कारणेनाहारार्थी सन् गृहपतिः-गृहस्थस्तस्य कुलं-गृहं तदनुप्रविष्टः, किमर्थं ?–'पिंडवायपडियाए'त्ति || पिण्डपातो-भिक्षालाभस्तत्प्रतिज्ञया-अहमत्र भिक्षां लप्स्य इति, स प्रविष्टः सन् यत्पुनरशनादि जानीयात् , कथमिति दर्शयति-'प्राणिभिः' रसजादिभिः 'पनकैः' उल्लीजीवैः संसक्तं 'बीजैः' गोधूमादिभिः 'हरितैः' दूर्वाऽङ्करादिभिः 'उन्मिभं' शबलीभूतं, तथा शीतोदकेन वा 'अवसिक्तम्' आकृतं 'रजसा वा' सचित्तेन 'परिघासिय'ति परिगुण्डितं, |कियद्वा वक्ष्यति ? 'तथाप्रकारम्' एवंजातीयमशुद्धमशनादि चतुर्विधमप्याहारं 'परहस्ते' दातृहस्ते परपात्रे वा स्थितम् 'अप्रासुकं' सचित्तम् 'अनेषणीयम्' आधाकर्मादिदोषदुष्टम् 'इति' एवं मन्यमानः 'स' भावभिक्षुः सत्यपि लाभे |न प्रतिगृह्णीयादित्युत्सर्गतः, अपवादतस्तु द्रव्यादि ज्ञात्वा प्रतिगृह्णीयादपि, तत्र द्रव्यं दुर्लभद्रव्यं क्षेत्रं साधारणद्रव्यलाभरहितं सरजस्कादिभावितं वा कालो दुर्भिक्षादिः भावो ग्लानतादिः, इत्यादिभिः कारणैरुपस्थितैरल्पबहुत्वं ४॥३२१॥ १ वेदना वैयावृत्त्यं इयर्थ च संयमार्थ च । तथा प्राणप्रत्ययाय षष्ठं पुनर्धर्मचिन्तायै ॥१॥ श्रीनाचाराङ्गवृत्तिः (शी०) ॥३२१॥ XMAMATA Page #276 -------------------------------------------------------------------------- ________________ 215 [भ उदकसूक्ष्मनुपाई. अल्पशापातविशिष्टपालकमसम्पात भूतमशुद्धमा चिदनाभोगा । इण्हि जह न श्रीआचा- ङ्गिवृत्तिः (शी०) ॥२॥” यच्चाहारा, अपक्रम्य च पर्यालोच्य गीतार्थों गृह्णीयादिति ॥ अथ कथञ्चिदनाभोगात्संसक्तमागामिसत्त्वान्मियं वा गृहीतं तत्र विधिमाह|'से आहच्चे'त्यादि स च भावभिक्षुः 'आहञ्चेति सहसा संसक्तादिकमाहारजातं कदाचिदनाभोगात्प्रतिगृह्णीयात् , स| चानाभोगो दातृप्रतिगृहीतृपदद्वयाच्चतुर्धा योजनीय इति, 'तम्' एवंभूतमशुद्धमाहारमादायैकान्तम् 'अपकामेत्' गच्छेत् , न 'अपक्रम्य, गत्वेति । यत्र सागारिकाणामनालोकमसम्पातं च भवति तदेकान्तमनेकधेति दर्शयतिअथारामे वा अथोपाश्रये वा अथशब्दोऽनापातविशिष्टप्रदेशोपसङ्ग्रहार्थः, वाशब्दो विकल्पार्थः शून्यगृहाद्युपसन्महार्थो वा, तद्विशिनष्टि-'अल्पाण्डे' अल्पशब्दोऽभाववचनः, अपगताण्ड इत्यर्थः, एवमल्पबीजेऽल्पहरिते 'अल्पावश्याये' अवश्याय उदकसूक्ष्मतुषारः, अल्पोदके, तथा, 'अल्पोत्तिङ्गपनकदगमृत्तिकामर्कटसन्तानके' तत्रोत्तिङ्गस्तृणाग्रउदकविन्दुः, [भुञ्जीतेत्युत्तरक्रियया सम्बन्धः] पनकः-उल्लीविशेषः, उदकप्रधाना मृत्तिका उदकमृत्तिकेति, मर्कट:-सू-18 क्ष्मजीवविशेषस्तेषां सन्तानः, यदिवा मर्कटकसन्तानः-कोलियकः, तदेवमण्डादिदोषरहिते आरामादिके स्थण्डिले गत्वा प्राग्गृहीताहारस्य यत्संसक्तं तद् विविच्य विविच्य' त्यक्त्वा त्यक्त्वा, क्रियाऽभ्यावृत्त्याऽशुद्धस्य परित्यागनिःशेषतामाह, 'उन्मिनं वा' आगामुकसत्त्वसंवलितं सक्तुकादि ततः प्राणिनः 'विशोध्य विशोध्य' अपनीयापनीय 'ततः' तदनन्तरं शेषं शुद्धं परिज्ञाय सम्यग्यत एव भुञ्जीत पिवेद्वा रागद्वेषविप्रमुक्तः सन्निति, उक्तञ्च-"बायालीसेसणसंकडंमि १ द्वाचत्वारिंशदेषणासंकटे गहने जीव ! नैव छलितः । इदानीं यथा न छल्यसे भन्नन् रागद्वेषाभ्यां (तथा प्रवर्तख)॥१॥ गगेण माझार द्वेषेण सधूमकं विजानाहि । रागद्वेषविमुक्तो भुशीत वा निर्जराप्रेक्षी ॥१॥ गहणमि जीव ! ण हु छालओ । इण्हि जह न छलिजसि भुंजतो रागदोसेहिं ॥१॥रागेण सइंगालं दोसेण सधूमगं श्रुतस्क० वियाणाहि । रागद्दोसविमुक्को भुंजेज्जा निजरापेही ॥२॥" यच्चाहारादिकं पातुं भोक्तुं वा न शकुयात्नाचुर्यादशुद्ध- चूलिका पृथक्करणासम्भवाद्वा स भिक्षुः 'तद्' आहारजातमादायकान्तमपक्रामेत् , अपक्रम्य च तदाहारजातं 'परिष्ठापयेत्' त्यजे- पिण्डैष. दिति सम्बन्धः, यत्र च परिष्ठापयेत्तद्दर्शयति-'अथ' आनन्तर्यार्थे वाशब्द उत्तरापेक्षया विकल्पार्थः 'झामेति दग्धं उद्देशः। तस्मिन् वा स्थण्डिलेऽस्थिराशौ वा किट्टो-लोहादिमलस्तद्राशौ वा तुपराशौ वा गोमयराशौ वा, कियद्वा वक्ष्यते इत्यु-8 पसंहरति-अन्यतरराशी वा 'तथाप्रकारे पूर्वसदृशे प्रासुके स्थण्डिले गत्वा तत् प्रत्युपेक्ष्य प्रत्युपेक्ष्य अक्ष्णा प्रमृज्य २ रजोहरणादिना, अत्रापि द्विर्वचनमादरख्यापनार्थमिति, प्रत्युपेक्षणप्रमार्जनपदाभ्यां सप्त भङ्गका भवन्ति, तद्यथा-अप्रत्युपेक्षितमप्रमार्जितम् १, अप्रत्युपेक्षितं प्रमार्जितं २, प्रत्युपेक्षितमप्रमार्जितं ३, तत्राप्यप्रत्युपेक्ष्य प्रमृजन स्थानात्स्था-13 नसङ्क्रमणेन त्रसान् विराधयति, प्रत्युपेक्ष्याप्यप्रमृजन्नागन्तुकपृथ्वीकायादीन् विराधयतीति, चतुर्थभङ्गके तु चत्वारोऽमी, तद्यथा-दुष्प्रत्युपेक्षितं दुष्प्रमार्जितं ४, दुष्प्रत्युपेक्षितं सुप्रमार्जितं ५, सुप्रत्युपेक्षितं दुष्प्रमार्जितं ६, सुप्रत्युपेक्षितं सुप्रमार्जितमिति ७, स्थापना । तत्रैवंभूते सप्तमभङ्गायाते स्थण्डिले 'संयत एव' सम्यगुपयुक्त एव शुद्धाशुद्धपुञ्जभागपरिक-1 ल्पनया 'परिप्रापयेत' न्यजेदिति ॥ साम्प्रतमौषधिविषयं विधिमाह से भिक्ख वा भिक्खूणी वा गाहावइ, जाव पविठू समाणे से जाओ पुण ओसहीओ जाणिज्जा-कसिणाओ सासियाओ अविदलकडाओ अतिरिच्छच्छिन्नाओ अवुच्छिण्णाओ तरुणियं वा छिवाडि अणभिकंतभज्जियं पेहाए अफासुयं अणेसणिजंति मन्त्रमाणे लाभे संते नो पडिग्गाहिजा ॥ से भिक्खू वा० जाव पविढे समाणे से जाओ पुण ओसहीओ जाणिज्जा-अकसिणाओ असासियाओ विदलकडाओ तिरिच्छच्छिन्नाओ वुच्छिन्नाओ तरुणियं वा छिवाडिं अभिकंतं भजियं पेहाए फासुयं एसणिजंति मन्नमाणे लाभे संते पडिग्गाहिज्जा ।। (सू० २) ___ स भावभिक्षुर्गृहपतिकुलं प्रविष्टः सन् याः पुनः “औषधीः" शालिबीजादिकाः एवंभूता जानीयात् , तद्यथा-कसिणाओ'त्ति 'कृत्स्नाः' सम्पूर्णा अनुपहताः, अत्र च द्रव्यभावाभ्यां चतुर्भङ्गिका, तत्र द्रव्यकृत्स्ना अशस्त्रोपहताः, भावकृत्स्नाः सचित्ताः, तत्र कृत्स्ना इत्यनेन चतुर्भङ्गकेष्वाद्यं भङ्गत्रयमुपातं, 'सासियाओ'त्ति, जीवस्य स्वाम्-आत्मीयामुसत्तिं प्रत्याश्रयो यासु ताः स्वाश्रयाः, अविनष्टयोनय इत्यर्थः, आगमे च कासाञ्चिदौषधीनामविनष्टो योनिकालः पठ्यते, तदुक्तम्-"एतेसि णं भंते ! सालीणं केवइअं कालं जोणी संचिट्ठइ ?" इत्याद्यालापकाः, 'अविदलकडाओ'त्ति न द्विदलकृताः अद्विदलकृताः, अनूर्ध्वपाटिता इत्यर्थः, 'अतिरिच्छच्छिन्नाओ'त्ति तिरश्चीनं छिन्ना:-कन्दलीकृतास्तत्प्रतिषेधादतिरश्चीनच्छिन्नाः, एताश्च द्रव्यतः कृत्स्ना भावतो भाज्याः, 'अव्वोच्छिन्नाओत्ति व्यवच्छिन्ना-जीवरहिता न व्यवच्छिन्नाः अव्यवच्छिन्नाः, भावतः कृत्स्ना इत्यर्थः, तथा 'तरुणियं वा छिवाडि ति, 'तरुणीम्' अपरिपक्वां 'छिवाडि'न्ति मुद्गादेः फलिं, तामेव विशिनष्टि-'अणभितभजिय'न्ति, नाभिकान्ता जीविताद् अनभिकान्ता, सचेतनेत्यर्थः, 'अभजियं' अभग्नाम्-अमर्दितामविराधितामित्यर्थः, इति 'प्रेक्ष्य' दृष्ट्वा तदेवंभूतमाहारजातमप्रासुकमनेषणीयं वा मन्यमानो लाभे - १ एतेषां भदन्त ! शालीनां कियन्तं कालं योनिः संतिष्टति. He, अत्र च द्रा भङ्गत्रयमुपात कासाच्चिदै कृत्स्ना इत्यनेन विनष्टयोनय इत्यर्थः चिट इत्यागालापकालिनाः कन्दलीलतान Page #277 -------------------------------------------------------------------------- ________________ 216 श्रीआचा- राजवृत्तिः पट्टीणा द्रव्यतो भावतश्च पूर्ववचर्चा फलाजावितादपक्रान्तां भग्नां चेविश पनधिकृत्याह ॥३२३॥ KAC%ACANCICANAKOSTAL CORPORA सति न प्रतिगृह्णीयात् । साम्प्रतमेतदेव सूत्रं विपर्ययेणाह-त एव भावभिक्षुर्याः पुनरौषधीरेवं जानीयात्, तद्यथा-'अ- श्रुतस्कं०२ कृत्स्नाः' असम्पूर्णा द्रव्यतो भावतश्च पूर्ववचर्चः, 'अस्वाश्रयाः' विनष्टयोनयः, 'द्विदलकृताः' ऊर्ध्वपाटिताः 'तिर- चूलिका १ श्चीनच्छिन्नाः' कन्दलीकृताः तथा तरुणिकां वा फलीं जीवितादपक्रान्तां भग्नां चेति, तदेवंभूतमाहारजातं प्रासक- ४ पिण्डैष०१ मेषणीयं च मन्यमानो लाभे सति कारणे गृह्णीयादिति ॥ ग्राह्याग्राह्याधिकार एवाहारविशेषमधिकृत्याह उद्देशः १ से भिक्खू वा. जाव समाणे से जं पुण जाणिज्जा-पिहुयं वा बहुरयं वा भुंजियं वा मंथु वा चाउलं वा चाउलपलंब वा सई संभज्जियं अफासुयं जाव नो पडिगाहिजा ॥ से भिक्खू वा० जाव समाणे से जं पुण जाणिजा-पिहुयं वा जाव चाउलपलंब वा असई भजियं दुक्खुत्तो वा तिक्खुत्तो वा भजियं फासुयं एसणिजं जाव पडिगाहिज्जा ॥ (सू० ३; स भावभिक्षुहपतिकुलं प्रविष्टः सन् इत्यादि पूर्ववद्यावत् 'पिहुयं वत्ति पृथुकं जातावेकवचनं नवस्य शालिब्रीह्यादेरग्निना ये लाजाः क्रियन्ते त इति, बहु रजः-तुषादिकं यस्मिंस्तद्बहुरजः, 'भुजियन्ति अग्यर्द्धपक्वं गोधूमादेः शीर्षकमन्यद्वा तिलगोधूमादि, तथा गोधूमादेः 'मन्थु चूर्ण तथा 'चाउलाः' तन्दुलाः शालिब्रीह्यादेः त एव चूर्णीकृतास्तत्कणिका वा चाउलपलंबंति, तदेवंभूतं पृथुकाद्याहारजातं सकृद् एकवारं 'संभजिय'ति आमर्दितं किश्चिदग्निना किश्चिदपरशस्त्रेणापासुकमनेषणीयं मन्यमानो लाभे सति न प्रतिगृह्णीयात् ॥ एतद्विपरीतं ग्राह्यमित्याह-पूर्ववत्,8 नवरं यदसकृद्-अनेकशोऽड्यादिना पक्वमामर्दितं वा दुष्पक्कादिदोषरहितं प्रासुकं मन्यमानो लाभे सति गृह्णीयादिति ॥ साम्प्रतं गृहपतिकुलप्रवेशविधिमाह CAMERACCSCCCCASSAMASANSAGAR से भिक्खू वा भिक्खुणी वा गाहावइकुलं जाव पविसिउकामे नो अन्नउथिएण वा गारथिएण वा परिहारिओ वा अप्परि. हारिएणं सद्धिं गाहावइकुलं पिंडवायपडियाए पविसिज वा निक्खमिज वा ॥ से भिक्खू वा० बहिया वियारभूमि वा विहारभूमि वा निक्खममाणे वा पविसमाणे वा नो अन्नउत्थिएण वा गारथिएण वा परिहारिओ वा अपरिहारिएण सद्धिं बहिया बियारभूमि वा विहारभूमि वा निक्खमिज वा पविसिज वा ॥ से भिक्खू वा० गामाणुगाम दूइजमाणे नो अन्नउत्थिएण वा जाव गामाणुगामं दूइजिज्जा ॥ (सू० ४) स भिक्षुर्यावग्रहपतिकुलं प्रवेष्टुकाम एभिर्वक्ष्यमाणैः सार्द्ध न प्रविशेत् प्राक् प्रविष्टो वा न निष्क्रामेदिति सम्बन्धः । यैः सह न प्रवेष्टव्यं तान् स्वनामग्राहमाह-तत्रान्यतीर्थिकाः-सरजस्कादयः 'गृहस्थाः' पिण्डोपजीविनो धिग्जातिप्रभृतयः, तैः सह प्रविशताममी दोषाः, तद्यथा-ते पृष्ठतो वा गच्छेयुरग्रतो वा, तत्राग्रतो गच्छन्तो यदि साध्वनुवृत्त्या गच्छेयुस्ततस्तत्कृत ईर्याप्रत्ययः कर्मबन्धः प्रवचनलाघवं च, तेषां वा स्वजात्याद्युत्कर्ष इति, अथ पृष्ठतस्ततस्तद्वेषो दातुर्वाऽभद्रकस्य, लाभं च दाता संविभज्य दद्यात्तेनावमौदर्यादौ दुर्भिक्षादौ प्राणवृत्तिर्न स्यादित्येवमादयो दोषाः, तथा परिहरणं-परिहारस्तेन चरति पारिहारिकः-पिण्डदोषपरिहरणादुद्युक्तविहारी साधुरित्यर्थः, स एवंगुणकलितः साधुः 'अपरिहारिकेण' पार्श्वस्थावसन्नकुशीलसंसक्तयथाच्छन्दरूपेण न प्रविशेत्, तेन सह प्रविष्टानामनेषणीयभिक्षाग्रहणाग्रहणकृता दोषाः, तथाहि-अनेषणीयग्रहणे तत्प्रवृत्तिरनुज्ञाता भवति, अग्रहणे तैः सहासङ्खडादयो दोषाः, तत एतान् दोषान् ज्ञात्वा साधुहपतिकुलं पिपातप्रतिज्ञया तैः सह न प्रविशेनापि निष्क्रामेदिति ॥ तैः सह प्रसङ्गतोऽन्य O RSC- श्रीआचाराजवत्तिः (शी०) ॥३२४॥ AAAAAACARAL त्रापि गमन प्रतिषेधमाह-स भिक्षुबहिः 'विचारभूमि' सज्ञाव्युत्सर्गभूमि तथा 'विहारभूमि' स्वाध्यायभूमि तैरन्यतीर्थिकादिभिः सह दोषसम्भवान प्रविशेदिति सम्बन्धः, तथाहि-विचारभूमौ प्रासुकोदकस्वच्छास्वच्छबह्वल्पनिर्लेपनकृतो- चूलिका १ पघातसद्भावाद्, विहारभूमौ वा सिद्धान्तालापकविकत्थनभयात्सेहाद्यसहिष्णुकलहसद्भावाञ्च साधुस्तां तैः सह नपिण्डैष०१ प्रविशेनापि ततो निष्क्रामेदिति ॥ तथा-स भिक्षु मात्रामो ग्रामान्तरमुपलक्षणार्थत्वान्नगरादिकमपि 'दूइज्जमाणो'त्ति| उद्देशः १ गच्छन्नेभिरन्यतीर्थिकादिभिः सह दोषसम्भवान्न गच्छेत् , तथाहि-कायिक्यादिनिरोधे सत्यात्मविराधना, व्युत्सर्गे च] प्रासुकापासुकग्रहणादावुपघातसंयमविराधने भवतः, एवं भोजनेऽपि दोषसम्भवो भावनीयः सेहादिविप्रतारणादिदोषश्चेति ॥ साम्प्रतं तहानप्रतिषेधार्थमाह से भिक्खू वा भिक्खूणी वा० जाव पविढे समाणे नो अन्नउत्थियस्स वा गारत्थियस्स वा परिहारिओ वा अपरिहारियस्स असणं वा पाणं वा खाइमं वा साइमं वा दिजा वा अणुपइज्जा वा ॥ (सू०५) स भिक्षुर्यावद्गृहपतिकुलं प्रविष्टः सन्नुपलक्षणत्वादुपाश्रयस्थो वा तेभ्योऽन्यतीर्थिकादिभ्यो दोपसम्भवादशनादिकं ४ न दद्यात् स्वतो नाप्यनुप्रदापयेदपरेण गृहस्थादिनेति, तथाहि-तेभ्यो दीयमानं दृष्ट्रा लोकोऽभिमन्यते-एते ह्येवंविधानामपि दक्षिणार्हाः, अपि च-तदुपष्टम्भादसंयमप्रवर्त्तनादयो दोषा जायन्त इति ॥ पिण्डाधिकार एवानेपणीयविशेषप्रतिषेधमधिकृत्याह ॥३२४॥ से भिक्खू वा. जाव समाणे असणं वा ४ अस्सिंपडियाए एगं साहम्मियं समुहिस्स पाणाई भूयाई जीवाई सत्ताई समा Page #278 -------------------------------------------------------------------------- ________________ बा. सू. ५५ श्रीआचाराजवृतिः (शी०) ॥ ३२५ ॥ भ समुद्दिस की पाभियं अछिज्जं अणिसङ्कं अभिहडं आहट्टु चेएइ, तं तहप्पगारं असणं वा ४ पुरिसंतरकडं वा अपुरिसंतरकडं वा बहिया नीहडं वा अनीहढं वा अत्तट्ठियं वा अणत्तद्वियं वा परिभुक्तं वा अपरिमुत्तं वा आसेवियं या अगासेवि वा अासु जाव नो पहिग्गाहिया एवं बहने साहम्मिया एवं साहम्मिणि बहवे साहम्मिणीओ समु दिस्स चत्तारि आलावगा भाणियत्वा ॥ ( सू० ६ ) भिर्यापति प्रविष्टः सर्वभूतमाहारजातं नो प्रतिगृह्णीयादिति सम्बन्धः, 'असंपडियाए ति न विद्यते स्वं द्रव्यमस्य सोऽयमस्वो निर्धन्य इत्यर्थः, तत्यतिज्ञया कविः प्रकृतिभद्रक एक 'साधर्मिक' साधुं 'समुदिश्व' अस्वोऽयमित्यभिसन्धाय 'प्राणिनो भूतानि जीवाः सस्वाथ' एतेषां किञ्चिद्भेदादः तान् समारभ्येत्यनेन मध्य| ग्रहणात्संरम्भसमारम्भारम्भा गृहीताः, एतेषां च स्वरूपमिदम् - "संकप्पो संरंभो परियावकरो भवे समारंभो । आरंभो उद्दवओ सुद्धनयाणं तु सव्वेसिं ॥ १ ॥" इत्येवं समारम्भादि 'समुद्दिश्य' अधिकृत्याधाकर्म कुर्यादिति, अनेन सर्याऽविशुद्धिकोटिहीता, तथा 'क्रीतं' मूल्यगृहीत 'पामि' उच्छिन्नकम् 'अच्छे' परस्माद्वढादाच्छिन्नम् 'अणिसिद्ध'ति 'अनिसृष्ट' तत्स्वामिनाऽनुत्सङ्कलितं चोलकादि 'अभ्यास' गृहस्थेनानीतं तदेवंभूतं क्रीताचाहत्य 'वेपइति ददाति, अनेनापि समस्ता विशुद्धिकोटिर्गृहीता, 'तद्' आहारजातं चतुर्विधमपि 'तथाप्रकारम्' आधाकर्मादिदोषदुष्टं यो ददाति तस्मात्पुरुषादपरः पुरुषः पुरुषान्तरं तत्कृतं वा अपुरुषान्तरकृतं वा तथा तेनैव दात्रा कृतं तथा गृहान्नि १ संकल्पः संरम्भः परितापकरो भवेत् समारम्भः आरम्भ उपद्रवतः शुद्धनयानां च सर्वेषाम् ॥ १ ॥ 217 गतमानगवा, तथा तेनैव दात्रा स्वीकृतमस्वीकृतं वा तथा तेनैव दावा तस्मादुपरिभुकमपरिभुकं वा, तथा स्तोकमायादितमनास्वादितं वा तदेवमप्रासुकमनेषणीयं च मन्यमानो लाभे सति न प्रतिगृहीयादिति । एतच प्रथमचरमतीर्थकृतोरकल्पनीयं मध्यमतीर्थकराणां चान्यस्य कृतमन्यस्व कल्पत इति । एवं बहून् साधर्मिकान् समुद्दिश्य प्राग्यधर्चः तथा साध्वीसूत्रमध्येकत्वबहुत्वाभ्यां योजनीयमिति । पुनरपि प्रकारान्तरेणाविशुद्धिकोटिमधिकृत्याहसे भिक्खू वा० जाव समाणे से जं पुण जाणिला असणं वा ४ बहवे समणा माहणा अतिहि किवणवणीमए पगणिय २ समुद्दिस्स पाणाई वा ४ समारम्भ जाव नो पडिग्गाहिजा || ( सू० ७ ) भावभिधुर्यावहुपतितं प्रविष्टद्यत्पुनरेवंभूतमशनादि जानीयात् तद्यथा-बहून् श्रमणानुद्दिश्य तेच पञ्चविधा:-निर्ग्रन्थशाक्यतापसगैरिकाजीविका इति, ब्राह्मणान् भोजन कालोपस्थाय्यपूर्वी वाऽतिथिस्तानिति कृपणादरिद्रास्तान् वणीमका - वन्दिप्रायास्तानपि श्रमणादीन् बहून् 'उद्दिश्य' प्रगणय्य प्रगणय्योद्दिशति, तद्यथा - द्वित्राः अमणाः पञ्चपाः ब्राह्मणा इत्यादिना प्रकारेण श्रमणादीन् परिसहयातानुद्दिश्य तथा प्राण्यादीन् समारभ्य यदशनादि संस्कृतं तदासेवितमनासेवितं वाऽप्रासुकमनेपणीयमाधाकर्म एवं मन्यमानो लाभे सति न प्रतिगृह्णीयादिति ॥ विशोधिको टिमधिकृत्याह- 9 से भिक्खू वा भिक्खुणी वा० जाव पविट्ठे समाणे से जं पुण जाणिजा असणं वा ४ बहवे समणा माहणा अतिहिं किवणवणीमए समुद्दिस्त जागा असणं वा ४ अरितरक वा अबहियानीह अहि अपरि " अणासेवियं अफासुयं अणेसणिज्जं जाव नो पडिग्गाहिज्जा । अह पुण एवं जाणिज्जा पुरिसंतरकडं बहियानीहडं अत्तट्ठियं परिभुत्तं आसेवियं फासूयं एसणिज्जं जाव पडिग्गाहिजा || ( सू० ८ ) 7 स भिक्षुर्यत्पुनरशनादि जानीयात् किंभूतमिति दर्शयति पहून अमणत्राह्मणातिथिकृपण वणीमकान् समुद्दिश्य श्रमणाद्यर्धमिति यावत् प्राणादींश्च समारभ्य यावदाहृत्य कश्चिद् गृहस्थो ददाति तत्तथाप्रकारमनाय पुरुषान्तरकृतमबहिर्निर्गतमनात्मीकृतमपरिभुक्तमनासेवितमत्रा सुकमनेषणीयं मन्यमानो लाभे सति न प्रतिगृह्णीयात् ॥ इयं च "जावंतिया भिक्स"त्ति, एतयत्ययेन प्राद्यमाह-अधशब्दः पूर्यापेक्षी पुनःशब्दो विशेषणार्थः अथ स भिक्षुः पुनरेवं जा नीयात्, तद्यथा - 'पुरुषान्तरकृतम्' अन्यार्थ कृतं बहिर्निर्गतमात्मीकृतं परिभुक्तमासेवितं प्रासुकमेषणीयं च ज्ञात्वा लाभे सति प्रतिगृह्णीयात्, इदमुक्तं भवति-अविशोधिकोटिर्यथा तथा न कल्पते, विशोधिकोटिस्तु पुरुषान्तरकृतात्मीय| कृतादिविशिष्टा कल्पत इति ॥ विशुद्धिकोटिमधिकृत्याह - सेभिक्खु वा निक्खुणी वा वाडियाए पविसिकामे से आई पुण कुलाई जागि कुलेसु निइए पिंडे दिज्जइ अग्गपिंडे दिज्जइ नियए भाए दिज्जइ नियए अबडभाए दिजइ, तहप्पगाराई कुलाई निइयाई निइरमाणाई नो भत्ताए वा पाणाए वा पविसिज वा निक्खमिज्ज वा । एयं खलु तस्स भिक्खुस्स भिक्खुणीए वा सामग्गियं जं सव्वट्ठेहिं समिए सहिए सया जए ( सू० ९ ) तिबेमि ।। पिण्डेषणाध्ययन आयोदेशकः ॥ १-१-१ ।। १ यावत्यो भिक्षाः --- श्रुतस्कं० २ चूलिका १ पिण्डेष०१ उद्देशः १ ॥ ३२५ ॥ Page #279 -------------------------------------------------------------------------- ________________ श्रीआचाराङ्गवृत्तिः (शी० ) ॥ ३२६ ॥ श्रीआचाराङ्गवृत्तिः (शी०) ॥ ३२७ ॥ 218 स भिक्षुर्यावद्गृहपतिकुलं प्रवेष्टुकामः से- तच्छब्दार्थे स च वाक्योपन्यासार्थः, यानि पुनरेवंभूतानि कुलानि जानीयात्, तद्यथा - इमेषु कुलेषु 'खलु' वाक्यालङ्कारे 'नित्यं' प्रतिदिनं 'पिण्डः' पोषो दीयते, तथा अग्रपिण्डः- शाल्योदनादेः प्रथममुद्धृत्य भिक्षार्थी व्यवस्थाप्यते सोऽप्रपिण्डो नित्यं भागः- अर्धपोषो दीयते, तथा नित्यमुपार्द्धभागः - पोषचतुर्थभागः, तथाप्रकाराणि कुलानि 'नित्यानि' नित्यदानयुक्तानि नित्यदानादेव 'निइउमाणाइ'न्ति नित्यम् 'उमाणं' ति प्रवेशः स्वपक्षपरपक्षयोर्येषु तानि तथा, इदमुक्तं भवति-नित्यलाभात्तेषु स्वपक्षः- संयतवर्गः परपक्ष:-अपरभिक्षाचरवर्गः सर्वो भिक्षार्थ प्रविशेत्, तानि च बहुभ्यो दातव्यमिति तथाभूतमेव पाकं कुर्युः, तत्र च षट्रायवधः, अल्पे च पाके तदन्तरायः कृतः | स्यादित्यतस्तानि नो भक्तार्थ पानार्थ वा प्रविशेन्निष्क्रामेद्वेति ॥ सर्वोपसंहारार्थमाह 'एतदिति यदादेरारभ्योक्तं खलुशब्दो वाक्यालङ्कारार्थः, एतत्तस्य भिक्षोः 'सामग्र्यं' समग्रता यदुमोसादनग्रहणैपणासंयोजनाप्रमाणेङ्गालधूमकारणैः सुपरिशुद्धस्य पिण्डस्योपादानं क्रियते तज्ज्ञानाचारसामग्र्यं दर्शनचारित्रतपोवीर्याचारसंपन्नता चेति, अथवैतत्सामग्र्यं सूत्रेणैव दर्शयति-यत् 'सर्वार्थैः' सरसविरसादिभिराहारगतैः यदिवा रूपरसगन्धस्पर्शगतैः सम्यगितः समितः, संयत इत्यर्थः, पञ्चभिर्वा समितिभिः समितः शुभेतरेषु रागद्वेषविरहित इतियावत्, एवंभूतश्च सह हितेन वर्त्तत इति सहितः सहितो वा ज्ञानदर्शनचारित्रैः एवंभूतश्च सदा 'यतेत' संयमयुक्तो भवेदित्युपदेशः, ब्रवीमीति जम्बूनामानं सुधर्मस्वामीदमाह - भगवतः सकाशाच्छ्रुत्वाऽहं ब्रवीमि न तु स्वेच्छयेति । शेषं पूर्ववदिति ॥ पिण्डेषणाध्ययनस्य प्रथमोद्देशकः समाप्तः ॥ उक्तः प्रथमोदेशकः, साम्प्रतं द्वितीय आरभ्यते, अस्य चायमभिसम्बन्धः - इहानन्तरोदेश के पिण्डः प्रतिपादितस्तदिहापि तद्गतामेव विशुद्धकोटिमधिकृत्याह सेभिक्खू वा भिक्खुणी वा गाहावइकुलं पडवायपांडयाए अणुपविट्टे समाणे से जं पुण जाणिजा असणं वा ४ अहमि पोसहिएसु वा अद्धमासिएस वा मासिएस वा दोमासिएसु वा तेमासिएसु वा चाउम्मासिएस वा पंचमासिएसु वा छम्मासिएस वा उऊ वा उसंधीसु वा उउपरियट्टेसु वा बहवे समणमाहणअतिहिकिवणवणीमगे एगाओ उक्खाओ परिएसिज्जमाणे पेहाए दोहिं उक्खाहिं परिएसिज्जमाणे पेहाए तिहिं उक्खाहिं परिए सिजमाणे पेहाए कुंभीमुहाओ वा कलोवाइओ वा संनिहिसंनिचयाओ वा परिएसिज्जमाणे पेहाए तहपगारं असणं वा ४ अपुरिसंतरकडं जाव अणासेवियं अफासुयं जाव नो पडिग्गाहिज्जा ॥ अह पुण एवं जाणिज्जा पुरिसंतरकडं जाव आसेवियं फासूयं पडिग्गाहिज्जा ॥ ( सू० १० ) स भावभिक्षुर्यत्पुनरशनादिकमाहारमेवंभूतं जानीयात्, तद्यथा - अष्टम्यां पौषधः - उपवासादिकोऽष्टमीपौषधः स विद्यते येषां तेऽष्टमीपौषधिका - उत्सवाः तथाऽर्द्धमासिकादयश्च ऋतुसन्धिः - ऋतोः पर्यवसानम् ऋतुपरिवर्त्तः - ऋत्वन्तरम्, इत्यादिषु प्रकरणेषु बहून् श्रमणब्राह्मणातिथिकृपणवणी मगाने कस्मात्पिठरकाद् गृहीत्वा कूरादिकं 'परिएसिजमाणे'त्ति तद्दीयमानाहारेण भोज्यमानान् 'प्रेक्ष्य' दृष्ट्वा, एवं द्विकादिकादपि पिठरकाद् गृहीत्वेत्यायोजनीयमिति, पिठरक एव सङ्कटमुखः कुम्भी, 'कलोवाइओ वत्ति पिच्छी पिटकं वा तस्माद्वैकस्मादिति, सन्निधेः- गोरसादेः संनिचयस्तस्माद्वेति, ['तओ एवंविहं जावंतियं पिंडं समणादीणं परिएसिजमाणं पेहाए' त्ति, ] एवंभ्रतं पिण्डं दीयमानं दृष्ट्वा अपुरुषा न्तरकृतादिविशेषणमप्रासुकमनेषणीयमिति मन्यमानो लाभे सांते न प्रतिगृह्णीयादिति ॥ एतदेव सविशेषणं ग्राह्यमाहअथ पुनः स भिक्षुरेवंभूतं जानीयात्तत्तो गृह्णीयादिति सम्बन्धः, तद्यथा- पुरुषान्तरकृतमित्यादि ॥ साम्प्रतं येषु कुलेषु भिक्षार्थी प्रवेष्टव्यं तान्यधिकृत्याह से भिक्खू वा २ जाव ससाणे से जाई पुण कुलाई जाणिज्जा, तंजहा — उग्गकुलाणि वा भागकुलाणि वा राइन्नकुलाणि वा खत्तियकुलाणि वा इक्खागकुलाणि वा हरिवंसकुलाणि वा एसियकुलाणि वा वेसियकुलाणि वा गंडागकुलाणि वा कोटागकुलाणि वा गामरक्खकुलाणि वा बुक्कासकुलाणि वा अन्नयरेसु वा तहप्पगारेसु कुलेसु अदुगुछिए अगरहिएस असणं वा ४ फासूयं जाव पडिग्गाहिज्जा ।। (सू० ११ ) म भिक्षुर्भिक्षार्थी प्रवेष्टुकामो यानि पुनरेवंभूतानि कुलानि जानीयात्तेषु प्रविशेदिति सम्बन्धः, तद्यथा - उग्रा-आरक्षिकाः, भोगा-राज्ञः पूज्यस्थानीयाः, राजन्याः - सखिस्थानीयाः, क्षत्रिया - राष्ट्रकूटादयः, इक्ष्वाकवः - ऋषभस्वामिवंशिकाः, हरिवंशाः- हरिवंशजाः अरिष्ठनेमिवंशस्थानीयाः, 'एसिअ'त्ति गोष्ठाः, वैश्या-वणिजः, गण्डको - नापितः, यो हि ग्राम उद्घोषयति, कोट्टागाः - काष्ठतक्षका वर्द्धकिन इत्यर्थः, बोक्कशालिया:- तन्तुवायाः कियन्तो वा वक्ष्यन्ते इत्युपसंहरति-अन्यतरेषु वा तथाप्रकारेष्वजुगुप्सितेषु कुलेषु, नानादेशविनेयसुखप्रतिपत्त्यर्थ पर्यायान्तरेण दर्शयति- अगर्थेषु, यदिवा जुगुप्सितानि चर्मकारकुलादीनि गर्हाणि - दास्यादिकुलानि तद्विपर्ययभूतेषु कुलेषु लभ्यमानमाहारादिकं प्रासुक मेषणीयमिति मन्यमानो गृह्णीयादिति ॥ तथा For Private Personal Use Only श्रुतस्कं०२ चूलिका १ पिण्डैप० १ उद्देशः १ ॥ ३२६ ॥ श्रुतस्कं० २ चूलिका १ पिण्डैप० १ उद्देशः २ ॥ ३२७ ॥ Page #280 -------------------------------------------------------------------------- ________________ 219 श्रीआचाराङ्गवृत्तिः (शी.) श्रुतस्कं०२ चूलिका १ पिण्डैष०१ उद्देशः२ ॥ ३२८॥ से भिक्खू वा २ जाव समाणे से जं पुण जाणिज्जा-असणं वा ४ समवाएसु वा पिंडनियरेसु वा इंदमहेसु वा खंदमहेसु वा एवं रुहमहेसु वा मुगुंदमहेसु वा भूयमहेसु वा जक्खमहेसु वा नागमहेसु वा थूभमहेसु वा चेइयमहेसु वा रुक्खमहेसु वा गिरिमहेसु वा दरिमहेसु वा अगडमहेसु वा तलागमहेसु वा दहमहेसु वा नइमहेसु वा सरमहेसु वा सागरमहेसु वा आगरमहेसु वा अन्नयरेसु वा तहप्पगारेसु विरूवरूवेसु महामहेसु वट्टमाणेसु बहवे समणमाहणअतिहिकिवणवणीमगे एगाओ उक्खाओ परिगसिज्जमाणे पेहाए दोहिं जाव संनिहिसंनिचयाओ वा परिएसिजमाणे पेहाए तहप्पगारं असणं वा ४ अपुरिसंतरकडं जाव नो पडिग्गाहिज्जा ।। अह पुण एवं जाणिजा दिन्नं जं तेसिं दायव्वं, अह तत्थ भुंजमाणे पेहाए गाहावइभारियं वा गाहावइभगिणिं वा गाहावइपुत्तं वा धूयं वा सुण्डं वा धाई वा दासं वा दासिं वा कम्मकरं वा कम्मकरिं वा से पुवामेव आलोइजा-आउसित्ति वा भगिणित्ति वा दाहिसि मे इत्तो अन्नयरं भोयणजायं, से सेवं वयंतस्स परो असणं वा ४ आहट्ट दलइजा तहप्पगारं असणं वा ४ सयं वा पुण जाइज्जा परो वा से दिजा फासुयं जाव पडिग्गाहिजा ।। (सू० १२) स भिक्षुर्यत्पुनरेवंभूतमाहारादिकं जानीयात्तदपुरुषान्तरकृतादिविशेषणमप्रासुकमनेषणीयमिति मन्यमानो नो गृह्णीयादिति सम्बन्धः, तत्र समवायो-मेलकः शङ्खच्छेदश्रेण्यादेः पिण्डनिकरः-पितृपिण्डो मृतकभक्तमित्यर्थः, इन्द्रोत्सवःप्रतीतः स्कन्दः-स्वामिकार्तिकेयस्तस्य महिमा-पूजा विशिष्टे काले क्रियते, रुद्रादयः-प्रतीताः नवरं मुकुन्दो-बलदेवः, तदेवंभूतेषु नानाप्रकारेषु प्रकरणेषु सत्सु तेषु च यदि यः कश्चिच्छ्रमणब्राह्मणातिथिकृपणवणीमगादिरापतति तस्मै सवस्मै दीयत इति मन्यमानोऽपुरुषान्तरकृतादिविशेषणविशिष्टमाहारादिकं न गृह्णीयात्, अथापि सर्वस्मै न दीयते तथाsपि जनाकीर्णमिति मन्यमान एवंभूते सङ्कडिविशेषे न प्रविशेदिति ॥ एतदेव सविशेषणं ग्राह्यमाह___ अथ पुनरेवंभूतमाहारादिकं जानीयात्, तद्यथा-दत्तं यत्तेभ्यः श्रमणादिभ्यो दातव्यम् , 'अर्थ' अनन्तर तत्र स्वत एव तान् गृहस्थान भुञ्जानान् 'प्रेक्ष्य' दृष्ट्वाऽऽहारार्थी तत्र यायात्, तान् गृहस्थान स्वनामग्राहमाह, तद्यथा-गृहपतिभार्यादिकं भुञ्जानं पूर्वमेव 'आलोकयेत्' पश्येत् प्रभु प्रभुसंदिष्टं वा ब्रूयात् , तद्यथा-आयुष्मति! भगिनि! इत्यादि, दास्यसि मह्यमन्यतरदोजनजातमिति, एवं वदते साधवे परो-गृहस्थ आहृत्याशनादिकं दद्यात्, तत्र च जनसङ्कलत्वात्सति वाऽन्यस्मिन् कारणे स्वत एव साधुर्याचेत्, अयाचितो वा गृहस्थो दद्यात्, तत्प्रासुकमेषणीयमिति मन्यमानो गृह्णीयादिति ॥ अन्यग्रामचिन्तामधिकृत्याह से भिक्खू वा २ परं अद्धजोयणमेराए संखडिं नञ्चा संखडिपडियाए नो अभिसंधारिजा गमणाए ॥ से भिक्खू वा २ पाईणं संखडि नचा पडीणं गच्छे अणाढायमाणे, पडीणं संखडि नचा पाईणं गच्छे अणाढायमाणे, दाहिणं संखडिं नचा उदीणं गच्छे अणाढायमाणे, उईणं संखडिं नचा दाहिणं गच्छे अणाढायमाणे, जत्थेव सा संखडि सिया, तंजहा—ामंसि वा नगरंसि वा खेडसि वा कब्बडंसि वा मडंबंसि वा पट्टणंसि वा आगरंसि वा दोणमुहंसि वा नेगमंसि वा आसमंसि वा संनिवेसंसि वा जाव रायहाणिसि वा संखडि संखडिपडियाए नो अभिसंधारिज्जा गमणाए, केवली बूया-आयाणमेयं संखडि संखडिपडियाए अभिधारेमाणे आहाकम्मियं वा उद्देसियं वा मीसजायं वा कीयगडं वा पामिश्चं वा अच्छिज्ज वा अणिसिटुं वा अभिडं वा आहद दिजमाणं भुंजिजा ॥ स भिक्षुः 'परं' प्रकर्षेणार्द्धयोजनमात्रे क्षेत्रे संखण्ड्यन्ते-विराध्यन्ते प्राणिनो यत्र सा सङ्कडिस्तां ज्ञात्वा तत्प्रतिज्ञया 'नाभिसंधारयेत्' न पर्यालोचयेत्तत्र गमनमिति, न तत्र गच्छेदितियावत् ॥ यदि पुन मेषु परिपाट्या पूर्वप्रवृत्तं गमनं तत्र च सङ्खडिं परिज्ञाय यद्विधेयं तद्दर्शयितुमाह| स भिक्षुर्यदि 'प्राचीनां' पूर्वस्यां दिशि संखडि जानीयात्ततः 'प्रतीचीनम्' अपरदिग्भागं गच्छेत् , अथ प्रतीचीनां जानीयात्ततः प्राचीनं गच्छेत् , एवमुत्तरत्रापि व्यत्ययो योजनीयः, कथं गच्छेत् ?–'अनाद्रियमाणः' सङ्खडिमनादर| यन्नित्यर्थः, एतदुक्तं भवति-यत्रैवासौ सङ्घडिः स्यात्तत्र न गन्तव्यमिति, क्व चासौ स्यादिति दर्शयति, तद्यथा-ग्रामे वा प्राचुर्येण ग्रामधर्मोपेतत्वात् , करादिगम्यो वा ग्रामः, नास्मिन् करोऽस्तीति नकर, धूलिप्राकारोपेतं खेटं, कर्बटं-कुनगरं, सर्वतोऽर्द्धयोजनात्सरेण स्थितग्राम मडम्बं पत्तनं-यस्य जलस्थलपथयोरन्यतरेण पर्याहारप्रवेशः, आकरः-ताम्रादेरुसत्तिस्थानं, द्रोणमुख-यस्य जलस्थलपथावुभावपि, निगमा-वणिजस्तेषां स्थानं नैगमम् , आश्रमं यत्तीर्थस्थानं, राज|धानी-यत्र राजा स्वयं तिष्ठति, सन्निवेशो यत्र प्रभूतानां भाण्डानां प्रवेश इति, तत्रैतेषु स्थानेषु सङ्खडिं ज्ञात्वा सङ्खडिप्रतिज्ञया न गमनम् 'अभिसंधारयेत्' न पर्यालोचयेत्, किमिति ?, यतः केवली ब्रूयात् 'आदानमेतत्' कर्मोपादानमेतदिति, पाठान्तरं वा 'आययणमेय'ति आयतनं-स्थानमेतद्दोषाणां यत्सङ्खडीगमनमिति, कथं दोषाणामायतन मिति दर्शयति-'संखडि संखडिपडियाए'त्ति, या या सङ्कडिस्तां ताम् 'अभिसन्धारयतः' तत्प्रतिज्ञया गच्छतः साधोरवश्यमे ॥३२८॥ या प्राचीन गच्छेत् , एवमुत्तमडिः स्यात्तत्र न गन्तबस्तीति नकरं, धूलियाहारप्रवेशः, आकर भिसंधारयेत्न पत्र प्रभूतानां भावणिजस्तेषां स्थानतरण पर्याहारप्रवेश Page #281 -------------------------------------------------------------------------- ________________ 220 श्रीआचा-1 राङ्गवृत्तिः (शी०)| ॥३२९॥ तेषां मध्येऽन्यतमो दोषः स्यात् , तद्यथा-आधाकर्म वा औद्देशिकं वा मिश्रजातं वा क्रीतकृतं वा उद्यतकं वा आच्छेद्यं श्रुतस्क०२ वा अनिसृष्टम (ष्टं वाs )भ्याहृतमि( तं वेति,) एतेषां दोषाणामन्यतमदोषदुष्टं भुञ्जीत, स हि प्रकरणकत्र्तवमभिसंधार-151चूलिका १ येत्-यथाऽयं यतिमत्प्रकरणमुद्दिश्येहायातः, तदस्य मया येन केनचित्प्रकारेण देयमित्यभिसन्धायाधाकर्मादि विदध्या- पिण्डैष०१ दिति, यदिवा यो हि लोलुपतया सङ्कडिप्रतिज्ञया गच्छेत् स तत एवाधाकर्माद्यपि भुञ्जीतेति ॥ किश्व-सङ्कडिनिमि- उहेगः२ त्तमागच्छतः साधूनुद्दिश्य गृहस्थ एवंभूता वसतीः कुर्यादित्याह अस्संजाए भिक्खुपडियाए खुडियदुवारियाओ महल्लियदुवारियाओ कुजा, महल्लियदुवारियाओ खुड़ियदुवारियाओ कुजा, समाओ सिजाओ विसमाओ कुजा, विसमाओ सिजाओ समाओ कुज्जा, पवायाओ सिजाओ निवायाओ कुजा, निवायाओ सिजाओ पवायाओ कुज्जा, अंतो वा वहिं वा उबस्सयम्स हरियाणि छिदिय छिदिय दालिय दालिय संथारगं संथारिजा, एस विलुंगयामो सिजाए, तम्हा से संजए नियंठे तहप्पगारं पुरेसंखडि वा पच्छासंखडिं वा संखडि संखडिपडियाए नो अभिसं धारिजा गमणाए, एयं खलु तस्स भिक्खुस्स जाव सया जए (सू० १३) त्तिबेमि ॥ पिण्डेपणाध्ययने द्वितीयः १-१-२ 'असंयतः' गृहस्थः स च श्रावकः प्रकृतिभद्रको वा स्यात्, तत्रासौ साधुप्रतिज्ञया क्षुद्रद्वाराः-सङ्कटद्वाराः सत्यस्ता महाद्वाराः कुर्यात् , व्यत्ययं वा कार्यापेक्षया कुर्यात् , तथा समाः शय्या-वसतयो विषमाः सागारिकापातभयात् कुर्यात् , साधुसमाधानार्थ वा व्यत्ययं कुर्यात् , तथा प्रवाताः शय्याः शीतभयान्निवाताः कुर्यात् , ग्रीष्मकालापेक्षया वा व्यत्ययं ॥३२९॥ विदध्यादिति, तथाऽन्तः-मध्ये उपाश्रयस्य बहिर्वा हरितानि छित्त्वा छित्त्वा विदार्य विदार्य उपाश्रयं संस्कुर्यात् , संस्तारकं वा संस्तारयेत्, गृहस्थश्चानेनाभिसन्धानेन संस्कुर्याद्-यथैषः-साधुः शय्यायाः संस्कारे विधातव्ये 'विलुंगयामो'त्ति निर्ग्रन्थः अकिञ्चन इत्यतः स गृहस्थः कारणे संयतो वा स्वयमेव संस्कारयेदित्युपसंहरति-तस्मात् 'तथाप्रकाराम्' अनेकदोषदुष्टां सङ्खडिं विज्ञाय सा पुरःसङ्खडिः पश्चात्सङ्घडिर्वा भवेत् , जातनामकरणविवाहादिका पुरःसङ्खडिः तथा मृतकसङ्खडिः पश्चात्सङ्खडिरिति, यदिवा पुरः-अग्रतः सङ्खडिर्भविष्यति अतोऽनागतमेव यायात् , यसतिं वा गृहस्थः संस्कुर्यात् , वृत्ता वा सलडिरतोऽत्र तच्छेषोपभोगाय साधवः समागच्छेयुरिति, सर्वथा सर्वां सङ्खडिं सडिप्रतिज्ञया 'नोऽभिसंधारयेत्' न पर्यालोचयेद्गमनक्रियामिति, एवं तस्य भिक्षोः सामग्र्य-सम्पूर्णता भिक्षुभावस्य यत्सर्वथा सङ्कडिवर्जनमिति ॥ प्रथमस्य द्वितीयः समाप्तः।। 44-4412-M4-4- MANACACANCONC E + श्रीआचाराङ्गवृत्तिः (शी.) ॥३३०॥ उक्तो द्वितीयः, साम्प्रतं तृतीय आरभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरोदेशके दोषसंभवात्सङ्खडिगमनं निपिद्धं, प्रकारान्तरेणापि तद्गतानेव दोषानाह से एगइओ अन्नयर संखडिं आसित्ता पिबित्ता छड्डिज वा वमिज्ज वा भुत्ते वा से नो सम्मं परिणमिजा अन्नयरे वा से दुक्खे रोगायके समुप्पजिज्जा केवली बूया आयाणमेयं ।। (सू० १४) इह खलु भिक्खू गाहावईहिं वा गाहावईणीहिं वा परिवायएहिं वा परिवाईयाहिं वा एगजं सद्धिं सुंडं पाउं भो वइमिस्सं हुरत्था वा उवस्मयं पडिलेहेमाणो नो लभिज्जा तमेव उवस्सयं संमिस्सीभावमावजिजा, अनमणे वा से मत्ते विपरियासियभूए इत्थिविग्गहे वा किलीबे वा तं भिक्खं उवसंकमित्तु बूया-आउसंतो समणा! अहे आरामंसि वा अहे उवस्सयंसि वा राओ वा वियाले वा गामधम्मनियंतियं श्रुतस्कं०२ कटु रहस्सियं मेहुणधम्मपरियारणाए आउट्टामो, तं चेवेगईओ सातिजिजा-अकरणिजं चेयं संखाए एए आयाणा चूलिका १ (आयतणाणि) संति संविजमाणा पञ्चवाया भवंति, तम्हा से संजए नियंठे तहप्पगारं पुरेसंखडि वा पच्छासंखडि वा पिण्डैष०१ संखडिं संखडिपडियाए नो अभिसंधारिजा गमणाए ॥ (सू०१५) उद्देशः३ स भिक्षुः 'एकदा' कदाचिद् एकचरो वा 'अन्यतरां' काञ्चित्पुरःसङ्घडिं पश्चात्सलहिं वा 'सङ्कडि'मिति सङ्कडिभक्तम् 'आस्वाद्य' भुक्त्वा तथा पीत्वा शिखरिणीदुग्धादि, तच्चातिलोलुपतया रसगृङ्ख्याऽऽहारितं सत् 'छड्डेज वा' छर्दैि विदध्यात्, कदाचिच्चापरिणतं सद्विशूचिकां कुर्यात् , अन्यतरो वा रोगः-कुष्ठादिकः आतङ्कस्त्वाशुजीवितापहारी झूला|दिकः समुत्पद्येत, केवली-सर्वज्ञो ब्रूयात् , यथा 'एतत्' सङ्खडीभक्तम् 'आदानं' कर्मोपादानं वर्तत इति । यथैतदादानं भवति तधा दर्शयति-'इहेति सङ्कडिस्थानेऽस्मिन् वा भवेऽमी अपायाः आमुष्मिकास्तु दुर्गतिगमनादयः, खलुशब्दो वाक्यालङ्कारे, भिक्षणशीलो भिक्षुः स गृहपतिभिस्तद्भार्याभिर्वा परिव्राजकैः परिव्राजिकाभिर्वा सार्द्धमेकद्यम्-एकवाक्यतया संग्रधार्य 'भो' इत्यामन्त्रणे एतानामन्य चैतदर्शयति-सङ्घडिगतस्य लोलुपतया सर्व संभाव्यत इत्यतस्तैर्व्यतिमिश्रं 'सोंडंति सीधुमन्यद्वा प्रसन्नादिकं पातुं' पीत्वा ततः 'हुरवत्था वा बहिर्वा निर्गत्योपाश्रयं याचेत, यदा च प्रत्युपेक्षमाणो विवक्षितमुपाश्रयं न लभेत ततस्तमेवोपाश्रयं यत्रासौ सङ्खडिस्तत्रान्यत्र वा गृहस्थपरिव्राजिकादिभिर्मि-ISM३३०॥ श्रीभावमापद्येत, तत्र चासावन्यमना मत्तो गृहस्थादिको विपर्यासीभूत आत्मानं न स्मरति, स वा भिक्षरात्मानं न स्मरेत् , Page #282 -------------------------------------------------------------------------- ________________ स्या दाम्पत्यं तत्र भव मैथुनम् अनय रहसि मैथुनप्रार्थनां काचिन कुर्यात् , यस्मादेतानि । भवन्ति 'संचीयमानाचाय' ज्ञात्वा सङ्कडिगया, तां चैकः कचिदा आ. सू. ५६ श्रीआचारावृत्तिः (शी०) श्रुतस्कं०२ चूलिका १ पिण्डैष०१ उद्देशः ३ 221 अस्मरणाच्चैवं चिन्तयेद्-यथाऽहं गृहस्थ एव, यदिवा-स्त्रीविग्रहे शरीरे 'विपर्यासीभूतः' अध्युपपन्नः 'क्लीबे वा' नपुंसके वा, सा च स्त्री नपुंसको वा, तं भिक्षुम् 'उपसङ्क्रम्य' आसन्नीभूय ब्रूयात् , तद्यथा-आयुष्मन् ! श्रमण ! त्वया सहैकान्तमहं प्रार्थयामि, तद्यथा-आरामे वोपाश्रये वा कालतश्च रात्री वा विकाले वा, तं भिक्षु ग्रामधः-विषयोपभोगगतैव्यापारनियन्त्रितं कृत्वा, तद्यथा-मम त्वया विप्रियं न विधेयं, प्रत्यहमहमनुसर्पणीयेति, एवमादिभिर्नियम्य ग्रामासन्ने वा कुत्रचिद्रहसि मिथुनं-दाम्पत्यं तत्र भवं मैथुनम्-अब्रह्मेति तस्य धर्माः-तद्गता व्यापारास्तेषां परियारणा-आसेवना तया 'आउट्टामोत्ति प्रवर्तामहे, इदमुक्तं भवति-साधुमुद्दिश्य रहसि मैथुनप्रार्थनां काचित्कुर्यात् , तां चैकः कश्चिदेकाकी वा 'साइजेजत्ति अभ्युपगच्छेत् , अकरणीयमेतद् एवं 'सङ्ख्याय' ज्ञात्वा सङ्कडिगमनं न कुर्याद् , यस्मादेतानि |'आयतनानि' कम्र्मोपादानकारणानि 'सन्ति' भवन्ति 'संचीयमानानि' प्रतिक्षणमुपचीयमानानि, इदमुकं भवति-अन्यान्यपि कर्मोपादानकारणानि भवेयुः, यत एवमादिकाः प्रत्यपाया भवन्ति तस्मादसौ संयतो निर्ग्रन्थस्तथाप्रकारां स डिं पुरःसङ्खडि पश्चात्सङ्घडिं वा सङ्कडिं ज्ञात्वा सङ्घडिप्रतिज्ञया 'नाभिसंधारयेद् गमनाय' गन्तुं न पर्यालोचयेदित्यर्थः॥ तथा से भिक्खू वा २ अन्नयरिं संखडि सुच्चा निसम्म संपहावइ उस्सुयभूषण अप्पाणेणं, धुवा संखडी, नो संचाएइ तत्थ इयरेयरेहिं कुलेहिं सामुदाणियं एसियं वेसियं पिंडवायं पडिग्गाहित्ता आहारं आहारित्तए, माइट्ठाणं संफासे, नो एवं करिजा ॥ से तत्थ कालेण अणुपविसित्ता तत्थियरेयरेहिं कुलेहिं सामुदाणियं एसियं वेसियं पिंडवायं पडिगाहित्ता आहारं आहारिजा ॥ (सू. १६) स भिक्षुरन्यतरां पुरःसङ्खडिं पश्चात्सङ्घडि वा श्रुत्वाऽन्यतः स्वतो वा 'निशम्य' निश्चित्य कुतश्चिद्धेतोस्ततस्तदभिमुखं संप्रधावत्युत्सुकभूतेनात्मना-यथा ममात्र भविष्यत्यद्भुतभूतं भोज्यं, यतस्तत्र 'ध्रुवा' निश्चिता सङ्कडिरस्ति, 'नो संचाएइत्ति न शक्नोति 'तत्र' सङ्घडिग्रामे इतरेतरेभ्यः कुलेभ्यः सङ्घडिरहितेभ्यः 'सामुयाणिय'ति भैक्षं, किम्भूतम् -'एषणीयम्' आधाकर्मादिदोषरहितं 'वेसियंति केवलरजोहरणादिवेषाल्लब्धमुत्पादनादिदोषरहितम् , एवंभूतं पिण्डपातम्-आहारं परिगृह्याभ्यवहर्तुं न शक्नोतीति सम्बन्धः, तत्र चासौ मातृस्थानं संस्पृशेत्, तस्य मातृस्थानं संभाव्येत, कथं ? यद्यपीतरकुलाहारप्रतिज्ञया गतो, न चासो तमभ्यवहर्तुमलं पूर्वोक्तया नीत्या, ततोऽसौ सङ्घडिमेव गच्छेत् , एवं च मातृस्थानं तस्य संभाव्यत, तस्मान्नैवं कुर्याद्-ऐहिकामुष्मिकापायभयात् सङ्खडिग्रामगमनं न विदध्यादिति ॥ यथा च कुर्यात्तथाऽऽह'सः' भिक्षुः 'तत्र' सङ्खडिनिवेशे कालेनानुप्रविश्य तत्रेतरेतरेभ्यो गृहेभ्यः उग्रकुलादिभ्यः 'सामुदानिक' समुदानं-भिक्षा तत्र भवं सामुदानिकम् 'एषणीय' प्रासुकं 'वैषिक' केवलवेषावाप्तं धात्रीपिण्डादिरहितं पिण्डपातं प्रतिगृह्याहारमाहारये. दिति ॥ पुनरपि सङ्खडिविशेषमधिकृत्याह से भिक्खू वा २ से जं पुण जाणिज्जा गामं वा जाव रायहाणिं वा इमंसि खलु गामंसि वा जाव रायहाणिसि वा संखडी सिया तंपि य गाम वा जाव रायहाणिं वा संखडिं संखडिपडियाए नो अभिसंधारिज्जा गमणाए ॥ केवली बूया आयाणमेयं आइन्नाऽवमा णं संखडिं अणुपविस्समाणस्स-पाएण वा पाए अकंतपुठवे भवइ, हत्थेण वा हत्थे संचालियपुव्वे भवेइ, पाएण वा पाए आवडियपुव्वे भवइ, सीसेण वा सीसे संघट्टियपुव्वे भवइ, कारण वा काए संखोभियपुब्वे भवइ, दंडेण वा अट्ठीण वा मुट्ठीण वा ललुणा वा कवालेण वा अमिहयपुब्वेण वा भवइ, सीओदएण वा उस्सित्तपुब्वे भवइ, रयसा वा परिघासियपुव्वे भवइ, अणेसणिज्जे वा परिभुत्तपुव्वे भवइ, अनेसि वा दिजमाणे पडिग्गाहियपुव्वे भवइ, तम्हा से संजए नियंठे तहप्पगार आइन्नावमा गं संखडि संखडिपडियाए नो अभिसंधारिया गमणाए ॥ (सू. १७) स भिक्षुर्यदि पुनरेवंभूतं प्रामादिकं जानीयात् , तद्यथा-प्रामे वा नगरे वा याबद्राजधाम्यां वा सङ्खडिर्भविष्यति, तत्र च चरकादयोऽपरे वा भिक्षाचराः स्युरतस्तदपि प्रामादिकं सजडिप्रतिज्ञया 'नाभिसन्धारयेद्गमनाय' न तत्र गमनं कुर्यादित्यर्थः॥ तद्गतांश्च दोषान् सूत्रेणैवाह-केवली ब्रूयाद् यथैतदादानं-कर्मोपादानं वर्तत इति दर्शयति-सा च सङ्घडिः आकीर्णा वा भवेत्-चरकादिभिः सङ्घला 'अवमा'हीना शतस्योपस्कृते पञ्चशतोपस्थानादिति, तां चाकीर्णामवमा चानुप्रविशतोऽमी दोषाः, तद्यथा-पादेनापरस्य पाद आक्रान्तो भवेत् , हस्तेन वा हस्तः संचालितो भवेत् , 'पात्रेण वा' भाजनेन वा 'पात्रं भाजनमापतितपूर्व भवेत् , शिरसा वा शिरः सङ्घट्टितं भवेत् , कायेनापरस्य-चरकादेः कायः सङ्कोभितपूर्वो भवेदिति, स च चरकादिरारुषितः कलहं कुर्यात् , कुपितेन च तेन दण्डेनास्या वा मुष्टिना वा लोष्ठेन वा कपालेन वा साधुरभिहतपूर्वो भवेत् , तथा शीतोदकेन वा कश्चित्सिञ्चेत् , रजसा वा परिघर्षितो भवेत् । एते तावत्सङ्कीर्णदोषाः, अवमदोषाश्चामी-अने| षणीयपरिभोगो भवेत् , स्तोकस्य संस्कृतत्वात्प्रभूतत्वाच्चार्थिनां, प्रकरणकारस्यायमाशयः स्याद्-यथा मप्रकरणमुद्दिश्यते समायातास्तत एतेभ्यो मया यथाकथञ्चिद्देयमित्यभिसन्धिनाऽऽधाकर्माद्यपि कुर्याद् , अतोऽनेषणीयपरिभोगः स्यादिति, कदाचिद्वा दात्राऽन्यस्मै दातुमभिवाञ्छितं, तच्चान्यस्मै दीयमानमन्तराले साधुहीयात्, तस्मादेतान् दोषानभिसंप्रधार्य ARROCALCOCCAAAAAAAAACAN सरकार4%AA%**AMCACAAAAAA%944SAGARMACOCROROR ॥३३॥ तमः स्युरतस्तदपि प्राद यथैतदादान-मोपस्थानादिति, Page #283 -------------------------------------------------------------------------- ________________ 222 श्रीआचाराङ्गवृत्तिः (शी०) ॥३३२॥ भः शङ्कागृहीत आपुनराहारजातमेपणाला संते नो पडिगामा अग्रेसणिजे सिया ARRARAKAKARAA%C4% A CANAKAMANASARAN संयतो निर्गन्धस्तथाप्रकारामाकीर्णामवमा वा सङ्कडिं विज्ञाय सङ्गुडिप्रतिज्ञया नाभिसंधारयेद् गमनायेति ॥ साम्प्रतं सामान्येन पिण्डशङ्कामधिकृत्याह चूलिका १ से भिक्खू वा २ जाब समाणे से जं पुण जाणिज्जा असणं वा ४ एसणिज्जे सिया अणेसणिजे सिया वितिगिछसमाव पिण्डैष०१ नेण अप्पाणेण असमाहडाए लेसाए तहप्पगारं असणं वा ४ लाभे संते नो पडिगाहिज्जा ।। (सू. १८) उद्देशः३ __स भिक्षुर्गृहपतिकुलं प्रविष्टः सन् यत्पुनराहारजातमेषणीयमप्येवं शङ्केत, तद्यथा विचिकित्सा-जुगुप्सा पाउनेषणीयाशङ्का तया समापन्न:-शङ्कगृहीत आत्मा यस्य स तथा तेन शङ्कासमापन्नेनात्मना 'असमाहडाए' अशुद्धया ले. श्यगा-उद्गमादिदोषदुष्टमिदमित्येवं चित्तविप्लुत्याऽशुद्धा लेश्या-अन्तःकरणरूपोपजायते तया सत्या 'तथाप्रकारम्' अनेपणीयं शङ्काद.पदुष्टमाहारादिकं सति लाभे "'जं संके तं समावजे" इति वचनान्न प्रतिगृह्णीयादिति ॥ साम्प्रतं गच्छनिशैतानधिकृत्य सूत्रमाह से मिक्खू० गाहावइकुलं पविसिउकामे सव्वं भंडगमायाए गाहावइकुलं पिंडवायपडियाए पविसिज वा निक्खमिज वा ॥ से मिक्खू वा २ बहिया विहारभूमि वा वियारभूमि वा निक्खममाणे वा पविसमाणे वा सव्वं भंडगमायाए बहिया विहारभूमि वा वियारभूमि वा निक्खमिज वा पविसिज बा ॥ से मिक्खू वा २ गामाणुगाम दूइज्जमाणे सव्वं भंडगमायाए गामाणुगामं दूइजिज्जा ॥ (सू. १९) ॥३२॥ १ यं शहेत तं समापटोत. स भिक्षुर्गच्छनिर्गतो जिनकल्पिकादिर्गृहपतिकुलं प्रवेष्टुकामः 'सर्व' निरवशेष 'भण्डक' धर्मोपकरणम् 'आदाय' गृहीत्वा गृहपतिकुलं पिण्डपातप्रतिज्ञया प्रविशेद्वा ततो निष्कामेद्वा । तस्य चोपकरणमनेकधेति, तद्यथा-“दुग तिग चक्क पंचग नव दस एक्कारसेव बारसहे"त्यादि । तत्र जिनकल्पिको द्विविधः-छिद्रपाणिरच्छिद्रपाणिश्च, तत्राच्छिद्रपाणेः शक्त्यनुरूपाभिग्रहविशेषाद् द्विविधमुपकरणं, तद्यथा-रजोहरणं मुखवस्त्रिका च, कस्यचित्त्वक्त्राणार्थ क्षौमपटपरिग्रहात्रिविधम् , अपरस्योदकबिन्दुपरितापादिरक्षणार्थमौर्णिकपटपरिग्रहाच्चतुर्की, तथाऽसहिष्णुतरस्य द्वितीयक्षौमपटपरिग्रहासञ्चधेति । छिद्रपाणेस्तु जिनकल्पिकस्य सप्तविधपात्रनिर्योगसमन्वितस्य रजोहरणमुखवस्त्रिकादिग्रहणक्रमेण यथायोगं नवविधो दशविध एकादश विधो द्वादशविधश्चोपधिर्भवति, पात्रनिर्योगश्च-"पत्तं १ पत्ताबंधो २ पायढवणं ३ च पाय-18 केसरिया ४ । पडलाइ रयत्ताणं ६ च गोच्छओ ७ पायनिजोगो॥१॥" अन्यत्रापि गच्छता सर्वमुपकरणं गृहीत्वा गन्तव्यमित्याह-स भिक्षुर्घामादेर्बहिर्विहारभूमि स्वाध्यायभूमि वा तथा 'विचारभूमि' विष्ठोत्सर्गभूमि सर्वमुपकरणमादाय प्रविशेन्निष्कामेद्वा, एतद्वितीय, एवं ग्रामान्तरेऽपि तृतीयं सूत्रम् ॥ साम्प्रतं गमनाभावे निमित्तमाह से भिक्खू० अह पुण एवं जाणिज्जा-तिव्वदेसियं वासं वासेमाणं पेहाए तिब्वदेसियं महियं संनिचयमाणं पेहाए महवाएण वा रयं समुद्धयं पेहाए तिरिच्छसंपाइमा वा तसा पाणा संथडा संनिचयमाणा पेहाए से एवं नशा नो सव्वं भंडग श्रीआचाराजवृत्तिः (शी०) ॥३३३॥ CASAMACARAKASKAR १ पात्रं पात्रबन्धः पात्रस्थापनं च पात्रकेशरिका । पटलानि रजनाणं च गोच्चकः पात्रनिर्योगः ॥१॥ मायाए गाहावइकुलं पिंडवायपडियाए पविसिज वा निक्खमिज वा बहिया विहारभूमि वा वियारभूमि वा निक्खमिज श्रुतस्क०२ वा पविसिज वा गामाणुगामं दूइजिज्जा ॥ (सू० २०) चूलिका १ ___ स भिक्षुरथ पुनरेवं विजानीयात् , तद्यथा-तीनं-बृहद्वारोपेतं देशिर्क-बृहत्क्षेत्रव्यापि ती च तद्देशिकं चेति समासः, पिण्डैष०१ बृहदारं महति क्षेत्रे वर्षन्तं प्रेक्ष्य, तथा तीव्रदेशिका-महति देशेऽन्धकारोपेतां 'महिकां वा' धूमिका संनिपतन्ती प्रेक्ष्य | उद्देशः ३ उपलभ्य, तथा महावातेन वा समुद्भुतं रजः प्रेक्ष्य तिरश्चीनं वा संनिपततो-च्छतः 'माणिनः' पतङ्गादीन् 'संस्कृ(स्तार हातान्' धनान् प्रेक्ष्य स भिक्षुरेवं ज्ञात्वा गृहपतिकुलादौ सूत्रत्रयोद्दिष्टं सर्वमादाय न गच्छेन्नापि निष्कामेदेति, इदमुक्त भवति-सामाचार्येवैषा यथा गच्छता साधुना गच्छनिर्गतेन तदन्तर्गतेन वा उपयोगो दातव्यः, तत्र यदि वर्षमहिकाविक जानीयात्ततो जिनकल्पिको न गच्छत्येव, यतस्तस्य शक्तिरेषा यया षण्मासं यावत्पुरीपोत्सर्गनिषे(रो), विदध्याद, इतरस्तु सति कारणे यदि गच्छेत् न सर्वमुपकरणं गृहीत्वा गच्छेदिति तात्पर्यार्थः॥ अधस्ताज्जुगुप्सितेषु दोषदर्शनात्प्रवेशप्रतिपेध उक्तः, साम्प्रतमजुगुप्सितेष्वपि केषुचिदोषदर्शनाप्रवेशप्रतिषेधं दर्शयितुमाह से भिक्खू वा २ से जाई पुण कुलाई जाणिजा तंजहा-बत्तियाण वा राईण वा कुराईण वा रायपेसियाण वा रायसट्टियाण वा अंतो वा बाहिं वा गच्छंताण वा संनिविट्ठाण वा निमंतेमाणाण वा अनिमंतेमाणाण वा असणं वा४ामे संते नो पबिगाहिला (सू० २१)॥ १-१-३॥ पिपणायां तृतीय उदेशकः॥ Don३३३॥ स भिक्षुर्यानि पुनरेवभूतानि कुलानि जानीपात्, तपथा-चत्रियाः-चक्रवर्तिवासुदेवबलदेवममृतयस्तेषां कुलानि. AARAKHANKARRAYERS Page #284 -------------------------------------------------------------------------- ________________ 223 राजानः-क्षत्रियेभ्योऽन्य, कुराजानः-प्रत्यन्तराजानः, राजप्रेष्या:-दण्डपाशिकप्रभृतयः, राजवंशे स्थिता-राज्ञो मातलभागिनेयादयः, एतेषां कुलेषु संपातभयान प्रवेष्टव्यं, तेषां च गृहान्तर्बहिर्वा स्थितानां 'गच्छता' पथि वहतां 'संनिविष्टानाम् आवासितानां निमन्त्रयतामनिमन्त्रयतां वाऽशनादि सति लाभे न गृह्णीयादिति ॥ प्रथमस्याध्ययनस्य तृतीय उद्देशकः समाप्तः ॥ १-१-३॥ उक्तस्तृतीयोद्देशकः, साम्प्रतं चतुर्थ आरभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरोद्देशके सङ्कडिगतो विधिरभिहिहातस्तदिहापि तच्छेषविधेः प्रतिपादनार्थमाह से भिक्खू वा. जाव समाणे से जं पुण जाणेजा मसाइयं वा मच्छाइयं वा मसखलं वा माछखलं वा आहेणं वा पहेणं वा हिंगोलं वा संमेलं वा हीरमाणं पेहाए अंतरा से मग्गा बहुपाणा बहुबीया बहुहरिया बहुओसा बहुउदया बहुउत्तिंगपणगदगमट्टीयमकडासंताणया बहवे तत्थ समणमाहणअतिहिकिवणवणीमगा उवागया उवागमिस्संति ( उवागच्छंति ) तत्थाइन्ना वित्ती नो पन्नस्स निक्खमणपवेसाए नो पन्नस्स वायणपुच्छणपरियट्टणाणुप्पेहधम्माणुओगचिंताए, से एवं नथा तहप्पगारं पुरेसंखडि वा पच्छासंखडिं वा संखडि संखडिपडिआए नो अभिसंधारिज्जा गमणाए ॥ से भिक्खू वा० से जं पुण जाणिज्जा मंसाइयं वा मच्छाइयं वा जाव हीरमाणं वा पेहाए अंतरा से मग्गा अप्पा पाणा जाव संताणगा नो जत्थ बहवे समण जाव उवागमिस्संति अप्पाइन्ना वित्ती पन्नस्स निक्खमणपवेसाए पन्नस्स वायणपुच्छणपरियट्टणाणुप्पेहधम्माणुओगचिंताए. मेवं नञ्चा तहप्पगारं पुरेसंखडिं वा० अभिसंधारिज गमणाए । (सू० २२) श्रीआचा- ___ स भिक्षुः क्वचिद्रामादौ भिक्षार्थ प्रविष्टः सन् यद्येवंभूता सङ्घडिं जानीयात् तत्प्रतिज्ञया नाभिसंधारयेद् गमनाये-दिश्रुतस्क०२ राङ्गवृत्तिः त्यन्ते क्रिया, यादृग्भूतां च सङ्घडिं न गन्तव्यं तां दर्शयति-मांसमादौ प्रधानं यस्यां सा मांसादिका तामिति, इद- चूलिका १ (शी०) मुक्तं भवति-मांसनिवृत्तिं कर्तुकामाः पूर्णायां वा निवृत्ती मांसप्रचुरां सङ्खडिं कुर्युः, तत्र कश्चित्स्वजनादिस्तदनुरूपमेव 8 पिण्डैष०१ किञ्चिन्नयेत्, तच्च नीयमानं दृष्ट्रा न तत्र गन्तव्यं, तत्र दोषान् वक्ष्यतीति, तथा मत्स्या आदौ प्रधानं यस्यां सा तथा, उद्देशः४ ॥३३४॥ एवं मांसखलमिति, यत्र सङ्घडिनिमित्तं मांसं छित्त्वा छित्त्वा शोष्यते शुष्कं वा पुञ्जीकृतमास्ते तत्तथा, क्रिया पूर्ववत्, एवं मत्स्यखलमपीति, तथा 'आहेणं'ति यद्विवाहोत्तरकालं वधूप्रवेशे वरगृहे भोजनं क्रियते, 'पहेणं'ति वध्वा नीयमानाया यत्पितृगृहभोजनमिति, “हिंगोलं'ति मृतकभक्तं यक्षादियात्राभोजनं वा, 'संमेलं'ति परिजनसन्मानभक्तं गोष्ठीभक्तं वा, तदेवंभूतां सङ्खडिं ज्ञात्वा तत्र च केनचित्स्वजनादिना तन्निमित्तमेव किश्चिद् ह्रियमाणं' नीयमानं प्रेक्ष्य तत्र भिक्षार्थ 18न गच्छेद् , यतस्तत्र गच्छतो गतस्य च दोषाः संभवन्ति, तांश्च दर्शयति-गच्छतस्तावदन्तरा-अन्तराले 'तस्य' भिक्षोः||3|| 'मार्गाः' पन्थानो बहवः प्राणा:-प्राणिनः-पतङ्गादयो येषु ते तथा, तथा बहुबीजा बहुहरिता बहवश्याया बहूदका बत्तिङ्गपनकोदकमृत्तिकामर्कटसन्तानकाः, प्राप्तस्य च तत्र सङ्खडिस्थाने बहवः श्रमणब्राह्मणातिथिकृपणवणीमगा उपा४ गता उपागमिष्यन्ति तथोपागच्छन्ति च, तत्राकीर्णा चरकादिभिः 'वृत्तिः' वर्तनम् अतो न तत्र प्राज्ञस्य निष्क्रमणप्रवेशाय वृत्तिः कल्पते, नापि प्राज्ञस्य वाचनाप्रच्छनापरिवर्तनाऽनुप्रेक्षाधर्मानुयोगचिन्तायै वृत्तिः कल्पते, न तत्र ॥३४ जनाकीर्णे गीतवादित्रसम्भवात् स्वाध्यायादिक्रियाः प्रवन्त इति भावः, स भिक्षुरेवं गच्छगतापेक्षया बहुदोषां तथाप्रकारां मांसप्रधानादिकां पुरःसङ्गडि पश्चात्सङ्गडि वा ज्ञात्वा तत्प्रतिज्ञया नाभिसन्धारयेद्गमनायेति ॥ साम्प्रतमपवादमाह PI-स भिक्षुरध्वानक्षीणो ग्लानोत्थितस्तपश्चरणकर्षितो वाऽवमौदर्य वा प्रेक्ष्य दुर्लभद्रव्यार्थी वा स यदि पुनरेवं जानी यात्-मांसादिकमित्यादि पूर्ववदालापका यावदन्तरा-अन्तराले 'से' तस्य भिक्षोर्गच्छतो मार्गा अल्पप्राणा अल्पबीजा अल्पहरिता इत्यादि व्यत्ययेन पूर्ववदालापका, तदेवमल्पदोषां सङ्गुडिं ज्ञात्वा मांसादिदोषपरिहरणसमर्थः सति कारणे तन्प्रतिज्ञयाऽभिसंधारयेद्गमनायेति ॥ पिण्डाधिकारेऽनुवत्तेमाने भिक्षागोचरविशेषमधिकृत्याह से मिक्खू वा २ जाव पविसिउकामे से जं पुण जाणिजा खीरिणियाओ गावीओ खीरिजमाणीओ पेहाए असणं वा ४ उवसंखडिजमाणं पेहाए पुरा अप्पजूहिए सेवं नया नो गाहावइकुलं पिंडवायपडियाए निक्खमिज वा पविसिज्ज वा ॥ से तमादाय एर्गतमवकमिज्जा अणावायमसंलोए चिट्ठिज्जा, अह पुण एवं जाणिज्जा-खीरिणियाओ गावीओ खीरियाओ पेहाए असणं वा ४ उवक्खडियं पेहाए पुराए जूहिए सेवं नचा तओ संजयामेव गाहा० निक्खमिज वा ॥ (सू० २३) स भिक्षुर्गृहपतिकुलं प्रवेष्टुकामः सन्नथ पुनरेवं विजानीयाद् , यथा क्षीरिण्यो गावोऽत्र दुह्यन्ते, ताश्च दुह्यमानाः प्रेक्ष्य | तथाऽशनादिकं चतुर्विधमप्याहारमुपसंस्क्रियमाणं प्रेक्ष्य तथा 'अप्पजूहिए'त्ति सिद्धेऽप्योदनादिके 'पुरा' पूर्वमन्येषामदत्ते सति प्रवर्तमानाधिकरणापेक्षी पूर्वत्र च प्रकृतिभद्रकादिः कश्चिद्यतिं दृष्ट्रा श्रद्धावान् बहुतरं दुग्धं ददामीति वत्सकपीडां कुर्यात् त्रसेयुर्वा दुह्यगाना गावस्तत्र संयमात्मविराधना, अर्द्धपक्कौदने च पाकार्थं त्वरयाऽधिकं यतं कुर्यात् | Jain Education Interational Page #285 -------------------------------------------------------------------------- ________________ SMS 224 श्रीआचाराजवृत्तिः (शी०) श्रुतस्क०२ चूलिका पिण्डैष०१ उद्देशः४ ततः संयमविराधनेति, तदेवं ज्ञात्वा स भिक्षुर्गृहपतिकुलं पिण्डपातप्रतिज्ञया न प्रविशेनापि निष्क्रामेदिति ॥ यच्च कुर्यात्तदर्शयितुमाह 'सः' भिक्षुः 'तम्' अर्थ गोदोहनादिकम् 'आदाय' गृहीत्वाऽवगम्येत्यर्थः, तत एकान्तमपक्रामे , अपक्रम्य च गृहत स्थानामनापातेऽसंलोके च तिष्ठेत्, तत्र तिष्ठन्नथ पुनरेवं जानीयाद् यथा क्षीरिण्यो गावो दुग्धा इत्यादि पूर्वव्यत्ययेनालापका नेया यावन्निष्कामेत्प्रविशेद्वेति ॥ पिण्डाधिकार एवेदमाह भिक्खागा नामेगे एवमाहंसु-समाणा वा वसमाणा वा गामाणुगाम दूइजमाणे खुडाए खलु अयं गामे सौनरुद्धाए ने महालए से हंता भयंतारो बाहिरगाणि गामाणि मिक्लायरियाए वयह, संति तत्थेगइयस्स मिक्खुस्स पुरेसंथुया वा पच्छासंथुया वा परिवसंति, तंजहा-पाहावई वा गाहावइणीओ वा गाहावइपुत्ता वा गाहावइधूयाओ वा गाहावईसुण्हाओ वा धाइओ वा दासा वा दासीओ वा कम्मकरा वा कम्मकरीओ वा, तहप्पगाराई कुलाई पुरेसंधुयाणि वा पच्छासंथुयाणि वा पुव्वामेव भिक्खायरियाए अणुपविसिस्सामि, अविय. इत्थ लभिस्सामि पिंडं वा लोयं वा खीरं वा दहिं वा नवणीय वा घयं वा गुल्लं वा तिल्लं वा महुं वा मजं वा मंसं वा सकुलिं वा फाणियं वा पूर्व वा सिहिरिणिं वा, तं पुवामेव भुषा पिचा पडिग्गहं च संलिहिय संमजिय तओ पच्छा भिक्खूहिं सद्धिं गाहा. पविसिस्सामि वा निक्खमिस्सामि वा, माइहाणं संफासे, तं नो एवं करिजा ॥ से तत्थ मिक्खूहिं सद्धिं कालेण अणुपविसित्ता तत्थियरेयरेहिं कुलेहिं सामुदाणियं एसिय वेसियं पिंडवार्य पडिगाहित्ता आहार आहारिजा, एयं खलु तस्स भिक्खुस्त वा मिक्खुणीए वा सामग्गियं० (सू० २४॥ १-१-४ ॥ पिण्डैषणायां चतुर्थ उद्देशकः॥ भिक्षणशीला भिक्षुका नामैके साधवः केचनैवमुक्तवन्तः, किम्भूतास्ते इत्याह-'समानाः' इति जबाबलपरिक्षीणतयैकस्मिन्नेव क्षेत्रे तिष्ठन्तः, तथा 'वसमानाः' मासकल्पविहारिणः, त एवंभूताः प्राघूर्णकान् समायातान् प्रामानुप्रामं दूयमानान्-च्छत एवमूचुः यथा क्षुल्लकोऽयं ग्रामोऽल्पगृहभिक्षादो वा, तथा संनिरुद्धः-सूतकादिना, नो महानिति पुनवचनमादरख्यापनार्थम् , अतिशयेन क्षुल्लक इत्यर्थः, ततो हन्त! इत्यामन्त्रणं, यूयं भवन्तः-पूज्या बहिर्गमेषु भिक्षाचर्यार्थ बजतेत्येवं कुर्यात् , यदिवा तत्रैकस्य वास्तव्यस्य भिक्षोः 'पुरःसंस्तुताः' भ्रातृव्यादयः 'पश्चात्संस्तुताः' श्वशुरकुलसंबद्धाः परिवसन्ति, तान् स्वनामग्राहमाह, तद्यथा-गृहपतिर्वेत्यादि सुगमं यावत्तथाप्रकाराणि कुलानि पुरःपश्चात्संस्तुतानि पूर्वमेव भिक्षाकालादहमेतेषु भिक्षार्थ प्रवक्ष्यामि, अपि चैतेषु स्वजनादिकुलेष्वभिप्रेतं लाभ लप्स्ये, तदेव दर्शयति-'पिण्ड' शाल्योदनादिकं 'लोयम्' इतीन्द्रियानुकूलं रसाधुपेतमुच्यते, तथा क्षीरं वेत्यादि सुगम यावत्सिहरिणीं वेति. नवरं मद्यमांसे छेदसूत्राभिप्रायेण व्याख्येये, अथवा कश्चिदतिप्रमादावष्टग्धोऽत्यन्तगृभुतया मधुमघमासान्यप्याश्रयेदतस्तदुपादानं, 'फाणिय'ति उदकेन द्रवीकृतो गुडः कथितोऽकथितो वा शिखरिणी मार्जिता, तल्लब्धं पूर्वमेव भुक्त्वा पेयं |च पीत्वा पतनहं संलिय निरवयवं कृत्वा संमृज्य च वखादिनाऽऽर्द्रतामपनीय तता पचादुपागते भिक्षाकालेऽविकृतवदनः प्राघूर्णकभिक्षुभिः सार्द्ध गृहएतिकुलं पिण्डपातप्रतिज्ञया प्रवेक्ष्यामि निष्क्रमिष्यामि चेत्यभिसन्धिना मातस्थान संस्पृशेदसावित्यतः प्रतिषिध्यते-नैवं कुर्यादिति ॥ कथं च कुर्यादित्याह| 'सः' भिक्षुः 'तत्र' ग्रामादौ प्राघूर्णकभिक्षुभिः सार्द्ध 'कालेन' भिक्षावसरेण प्राप्तेन गृहपतिकुलमनुप्रविश्य तत्र 'इत- रेतरेभ्यः' उच्चावचेभ्यः कुलेभ्यः 'सामुदानिक' भिक्षापिण्डम् 'एषणीयम्' उद्गमादिदोषरहितं 'वैषिक' केवलवेषावाप्त धात्रीदूतनिमित्तादिपिण्डदोषरहितं 'पिण्डपात' भैवं प्रतिगृह्य प्रापूर्णकादिभिः सह प्रासैप्रणादिदोषरहितमाहारमाहारयेद् , एतत्तस्य भिक्षोः 'सामग्य' संपूर्णो मिनभाव इति ।। प्रथमस्य चतुर्थः समाप्तः १-१-४॥ KAKAMAKA4%AC%ERSO4002040* -SERIES श्रीआचाराङ्गवृत्तिः (शी०) श्रुतस्कं०२ चूलिका १ पिण्डैप०१ उोशः४ | उक्तश्चतुर्थोद्देशकः, अधुना पञ्चमः समारभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरोद्देशके पिण्डग्रहणविधिरभिहितः, अत्रापि स एवाभिधीयत इत्याह से भिक्खू वा २ जाव पविढे समाणे स जं पुण जाणिज्जा-अग्गपिंडं उक्खिप्पमाणं पेहाए अग्गपिंड निक्खिप्पमाणं पहाए अग्गपिंडं हीरमाणं पेहाए अग्गपिंडं परिभाइज्जमाणं पेहाए अग्गपिंडं परिभुजमाणं पहाए अग्गपिंड परिहविजमाणं पेहाए पुरा असिणाइ वा अवहाराइ वा पुरा जत्थऽण्णे समण वणीमगा खद्धं २ उवसंकमंति से हंता अहमवि खद्धं २ उवसंकमामि, माइट्ठाणं संफासे, नो एवं करेजा ॥ (सू० २५) स भिक्षुहपतिकुलं प्रविष्टः सन् यत्पुनरेवं जानीयात्तद्यथा-अप्रपिण्डो-निष्पन्नस्य शाल्योदनादेराहारस्य देवताय) हाणं संफासे, ना वा पुरा जत्था पेहाए अगापिका ॥५६॥ Page #286 -------------------------------------------------------------------------- ________________ 225 स्तोकस्तोकोद्धारस्तमुत्क्षिप्यमाणं दृष्ट्वा, तथाऽन्यत्र निक्षिप्यमाणं, तथा 'हियमाणं' नीयमानं देवतायतनादी, तथा 'परिभज्यमान' विभज्यमानं स्तोकं स्तोकमन्येभ्यो दीयमानं, तथा परिभुज्यमानं, तथा परित्यज्यमानं-देवायतनाच्चतुर्दिा क्षिप्यमाणं, तथा 'पुरा असिणाइ वत्ति-'पुरा'पूर्वमन्ये श्रमणादयो येऽमुमग्रपिण्डमशितवन्तः, तथा पूर्वमपहृतवन्तो व्यव स्थयाऽव्यवस्थया वा गृहीतवन्तः, तदभिप्रायेण पुनरपि पूर्वमिव वयमत्र लप्स्यामह इति यत्रामपिण्डादौ श्रमणादयः हावद्ध खति त्वरितं त्वरितमुपसंक्रामन्ति, स भिक्षुरेतदपेक्ष्य कश्चिदेवं 'कुर्याद्' आलोचये, यथा 'हन्त' इति वाक्योप न्यासार्थः अहमपि त्वरितमुपसंक्रमामि, एवं च कुर्वन् भिक्षुर्मातृस्थान संस्पृशेदित्यतो नैवं कुर्यादिति ॥ साम्प्रतं भिक्षाटनविधिप्रदर्शनार्थमाह से भिक्खू वा. जाव समाणे अंतरा से वप्पाणि वा फलिहाणि वा पागाराणि वा तोरणाणि वा अग्गलाणि वा अमालपासगाणि वा सति परकमे संजयामेव परिक्कमिजा, नो उजुयं गम्छिज्जा, केवली धूया आयागमेयं, से तत्थ परकममाणे पयलिज वा पक्षलेज वा पवडिन वा, से तत्थ पयलमाणे वा पक्खलेजमाणे वा पवडमाणे वा, तत्थ से काए उचारेण वा पासवणेण वा खेलेण वा सिंघाणेण वा वंतेण वा पित्तेण वा पूरण वा सुकेण वा सोणिएण वा उवलिते सिया, तहप्पगारं कायं नो अर्णतरहियाए पुढवीए नो ससिणिद्धाए पुढवीए ने, ससरक्खाए पुढवीए नो चित्तमंताए सिलाए नो चित्तमंताए लेल्लूए. कोलावासंसि वा दारुए जीवपइट्रिए सअंडे सपाणे जाव ससंताणए नो आमजिज वा पमज्जिन या संलिहिज वा निलिहिज्ज वा उवलेज वा उच्चट्टिज वा आयाविज्ञ वा पयाविज वा, से पुवामेव अप्पससरक्खं नणं वा प्रा. सू. ५७ श्रीआचा पत्तं वा कटुं वा सकरं वा जाइजा, जाइत्ता से तमायाय एगतमवक्कमिजा २ अहे झामथंडिलंसि वा जाब अन्नयरंसि वा श्रुतस्कं०२ राङ्गवृत्तिः तहप्पगारंसि पडिलेहिय पडिलेहिय पमजिय पमजिय तओ संजयामेव आमजिज वा जाव पयाविज वा ॥ (सू० २६) चूलिका १ (शी०) स भिक्षुर्भिक्षार्थ गृहपतिकुलं-पाटकं रथ्यां ग्रामादिकं वा प्रविष्टः सन् मार्ग प्रत्युपेक्षेत, तत्र यदि 'अन्तरा' अन्तराले पिण्डैष०१ 'से' तस्य भिक्षोर्गच्छत एतानि स्युः, तद्यथा-'वप्राः' समुन्नता भूभागा ग्रामान्तरे वा केदाराः, तथा परिखा वा प्राकारा उद्देशः ५ ॥३३७॥ वा गृहस्य पत्तनस्य वा, तथा तोरणानि वा, तथाऽर्गला वाऽर्गलपाशका वा-यत्रार्गलाऽग्राणि निक्षिपन्ते, एतानि चान्तदराले ज्ञात्वा प्रक्रम्यतेऽनेनेति प्रक्रमो-मार्गस्तस्मिन्नन्यस्मिन् सति संयत एव तेन 'पराक्रमेत' गच्छेत् , नैवर्जुना गच्छेत् , किमिति?, यतः 'केवली' सर्वज्ञो ब्रूयाद् 'आदान' कर्मादानमेतत् , संयमात्मविराधनातः, तामेव दर्शयति-'स' भिक्षुः 'तत्र' तस्मिन् वप्रादियुक्ते मार्गे 'पराक्रममाणः' गच्छन् विषमत्वान्मार्गस्य कदाचित् 'प्रचलेत्' कम्पेत् प्रस्खलेद्वा तथा हा प्रपतेद्वा, स तत्र प्रस्खलन् प्रपतन् वा षण्णां कायानामन्यतमं विराधयेत् , तथा तत्र 'से' तस्य काय उच्चारेण वा प्रस वणेन वा श्लेष्मणा वा सिवानकेन वा वान्तेन वा पित्तेन वा पूतेन वा शुक्रेण वा शोणितेन वा उपलिप्तः स्यादित्यत एवं-18 भूतेन पथा न गन्तव्यम्, अथ मार्गान्तराभावात्तेनैव गतः प्रस्खलितः सन् कर्दमाद्युपलिप्तकायो नैवं कुर्यादिति दर्शयति-स यतिस्तथाप्रकारभ-अशुचिकर्दमाद्युपलिप्तं कायमनन्तर्हितया-अव्यवहितया पृथिव्या तथा 'सस्निग्धया' आर्द्रया एवं सरजस्कया वा, तथा 'चित्तवत्या' सचित्तया शिलया, तथा चित्तवता 'लेलुना' पृथिवीशकलेन वा, एवं कोला- Al॥३३॥ घुणास्तदावासभूते दारुणि जीवप्रतिष्ठिते साण्डे सप्राणिनि यावत्ससन्तानके 'नो' नैव सकृदामृज्यानापि पुनः पुनः प्रमृज्यात , कर्दमादि शोधयेदित्यर्थः, तथा तत्रस्थ एव 'न संलिहेजा' न संलिखेत्, नोद्वत्तेनादिनोदलेत् , नापि तदेवेषच्छष्कमुद्वर्त्तयेत् , नापि तत्रस्थ एव सकृदातापयेत्, पुनः पुनर्वा प्रतापयेत्, यत्कुर्यात्तदाह-स भिक्षुः 'पूर्वमेव' तदनन्तरमेवाल्परजस्कं तृणादि याचेत, तेन चैकान्तस्थण्डिले स्थितः सन् गात्रं 'प्रमृज्यात्' शोधयेत्, शेष सुगममिति॥ किश्च से भिक्खू वा० से जं पुण जाणिजा गोणं वियालं पडिपहे पेहाए महिसं वियालं पडिपहे पेहाए, एवं मणुस्सं आसं हत्यि सीहं वग्धं विगं दीवियं अच्छं तरच्छं परिसरं सियालं बिरालं सुणयं कोलसुणयं कोकंतियं चित्ताचिल्लडयं वियालं पडिपहे पेहाए सइ परकमे संजयामेव परकमेज्जा, नो उज्जुयं गच्छिज्जा । से भिक्खू वा० समाणे अंतरा से उवाओ वा खाणुए वा कंटा वा धसी वा भिलुगा वा विसमे वा विजले वा परियावजिजा, सइ परकमे संजयामेव, नो उज्जुयं गच्छिज्जा ।। (सू. २७) स भिक्षुर्भिक्षार्थ प्रविष्टः सन् पथ्युपयोगं कुर्यात् , तत्र च यदि पुनरेवं जानीयाद् यथाऽत्र किश्चिद्गवादिकमास्त इति तन्मार्ग रुन्धानं 'गां' बलीव 'व्यालं' दृप्तं दुष्टमित्यर्थः, पन्धान प्रति प्रतिपथस्तस्मिन् स्थित प्रत्युपेक्ष्य, शेष सुगम, या| वत्सति पराक्रमे-मार्गान्तरे ऋजुना पथाऽऽत्मविराधनासम्मवान्न गच्छेत् , नवरं 'विर्ग'ति वृकं 'द्वीपिन' चित्रकम् 'अच्छंति ऋक्ष 'परिसर'न्ति सरभं 'कोलसुणयं' महासूकरं 'कोकंतियन्ति शृगालाकृतिर्लोमटको रात्री को को इत्येवं रारटीति, 'चित्ताचिल्लडय'ति आरण्यो जीवविशेषस्तमिति ॥ तथा-स भिक्षुर्भिक्षार्थ प्रविष्टः सन् मार्गोपयोगं दद्यात्, तत्रान्तराले यद्येतत्पर्यापद्यत-स्यात् , तद्यथा-'अवपातः' गर्तः स्थाणुर्वा कण्टको वा घसी नाम-सालादधस्तादवतरणं| KAYARGAORRORA%a4%EOSRO * ** - * * ** Page #287 -------------------------------------------------------------------------- ________________ श्रीआचाराजपति (शी०) ॥ ३३८ ॥ श्रीमाचाराङ्गवृत्तिः (शी०) ॥ ३३९ ॥ 'भिङग 'सि स्फुटितकृष्णराज विषमं निनोज्ञतं विकर्दमः तत्रात्मसंयमविराधनासम्भवात् 'पराक्रमे मार्गान्तरे सति ऋजुना पथा न गच्छेदिति ॥ तथा 226 से भिक्खू वा० गाहाइकुलस्स दुवारवाहं कंटगबुंदियाए परिपिहियं पेहाए तेसिं पुव्वामेव उग्गहं अणणुन्नविय अपडिलेहिय अप्पमज्जिय नो अवंगुणिज्ज वा पविसिज्ज वा निक्खमिज्ज वा, तेसिं पुत्र्वामेव उग्गहं अणुन्नविय पडिलेहिय पडिलेहिय मजिय पमज्जित संजयामेव अवंगुणिज्ज वा पविसेज वा निक्खमेज वा ।। ( सू०२८ ) 2 " स भिक्षुर्भिक्षार्थी प्रविष्टः सन् गृहपतिकुलस्य 'दुवारबाहं' ति द्वारभागस्तं कण्टकशाखया 'पिहितं' स्थगितं प्रक्ष्य येषां सहं तेषामवग्रहं पूर्वमेव 'अननुज्ञाप्य' अयाचित्वा तथा अमखुपेश्य चक्षुषाऽयमृज्य च रजोहरणादिना 'नोऽयंगुणेजति नैवोपाटये उपाय च न प्रविशेनापि निष्कामेत्, दोषदर्शनात् तथाहि गृहपतिः प्रद्वेषं गच्छेत् न प वस्तुनि साधुविषया शोसचेत, उद्घाटद्वारे चान्यत् पश्वादि प्रविशेदित्येवं च संयमात्मविराधनेति । सति कारणेऽपवादमाह-स भिक्षुर्वेषां तेषां सम्बन्धिनमवग्रहम् 'अनुज्ञाप्य' याचित्वा प्रत्युपेत्य प्रमृज्य च गृहोद्घाटनादि कुर्या दिति, एतदुक्तं भवति-स्वतो द्वारमुद्घाट्य न प्रवेष्टव्यमेव, यदि पुनर्लानाचार्यादिप्रायोग्यं तत्र लभ्यते वैद्यो वा तत्रास्ते दुर्लभं वा द्रव्यं तत्र भविष्यति अवमौदर्ये वा सत्येभिः कारणैरुपस्थितैः स्थगितद्वारि व्यवस्थितः सन् शब्दं कुर्यात्, स्वयं वा यथाविध्युपाय प्रवेष्टव्यमिति । तत्र प्रविष्टस्य विधिं दर्शवितुमाह से भिक्खू वा २ से जं पुण जाणिजा समणं वा माहणं वा गामपिंडोलगं वा अतिहिं वा पुव्वपविट्ठ पेहाए नो तेसिं संलोए सपडिदुवारे चिट्ठिना, से तमायाय एगंतमवकमिज्जा २ अणावायमसंलोए चिट्ठिज्जा, से से परो अणावायमसंलोए चिट्ठमाणस्स असणं वा ४ आहद्दु दलहूजा, से य एवं वइज्जा - आउसंतो समणा ! इमे भे असणे वा ४ सव्वजणाए - सट्टे तं भुंजह वा णं परिभाएह वा णं तं चेगइओ पडिगाहित्ता तुसिणीओ उवेहिज्जा, अवियाई एयं मममेव सिया, माइद्वाणं संफासे, नो एवं करिज्जा, से तमायाए तत्थ गच्छिज्जा २ से पुव्वामेव आलोइज्जा आउसंतो समणा ! इमे मे असणे वा ४ सव्वजणाए निसिट्ठे तं भुंजह वा णं जाव परिभाएह वा णं, सेणमेवं वयंतं परो वइज्जा - आउसंतो समणा ! तुमं चेत्र णं परिभाएहि, से तत्थ परिभाएमाणे नो अप्पणो खद्धं २ डायं २ ऊसढं २ रसियं २ मणुनं २ निद्धं २ लुफ्खं २, से तत्थ अमुछिए अगिद्धे अन (ना) दिए अपने बहुसममेव परिभाइमा, से णं परिभाएमाणं परो वा आवसंतो समणा ! माणं तुमं परिभाएहि सब्वे वेगइआ ठिया - उ भुक्खामो वा पाहामो वा, से तत्थ भुंजमाणे नो अप्पणा खर्द्ध खद्धं जाव लुक्खं से तत्थ अमुच्छि ए ४ बहुसममेव भुंजिज्जा वा पाइज्जा वा ।। ( सू० २९ ) " , भिमाद मिक्षार्थी प्रविष्टो यदि पुनरेवं विजानीयाद् वधाऽत्र गृहे श्रमणादिः कचित्प्रविष्टः तं च पूर्वप्रविष्टं प्रेक्ष्य दातृप्रतिग्राहकासमाधानान्तरायभयान सदालोके तिछेत् नापि सन्निर्गमद्वारं प्रति दातृप्रतिग्राहकासमाधा नान्तरायभयात् किन्तु स निक्षुतं श्रमणादिकं भिक्षार्थमुपस्थितम् 'आदाब' अवगम्यैकान्तमपामेत्, अपक्रम्य चान्येषां चानापाते-विजनेऽसंलोके च संतिष्ठेत्, तत्र च तिष्ठतः स गृहस्थः 'से' तस्य भिक्षोश्चतुर्विधमप्याहारमाहृत्य दद्यात् प्रयच्छंश्चैतद्भूयाद् यथा यूयं बहवो भिक्षार्थमुपस्थिता अहं च व्याकुलत्वान्नाहारं विभाजयितमलमतो हे आयुष्मन्तः ! श्रमणाः ! अयमाहारश्चतुर्विधोऽपि 'भे' युष्मभ्यं सर्वजनार्थं मया निसृष्टो - दत्तस्तत्साम्प्रतं स्वरुच्या तमाहारमेकत्र यावं परिभजयं वा विभम्य वा गृहीतेत्यर्थः, तदेवंविध आहार उत्सर्गतो न माया दुर्मिले पा ध्याननिर्गतादी वा द्वितीयपदे कारणे सति गृह्णीयाद् गृहीत्वा च नैवं कुर्यात् यथा समाहारं गृहीत्वा तुष्णीको गच्छ शेवमुत्प्रेक्षेत - यथा ममैवायमेकस्य दत्तोऽपि चायमल्पत्वान्ममैवैकस्य स्याद् एवं च मातृस्थानं संस्पृशेत्, अतो नैवं कुर्यादिति, यथा च कुर्यात्तथा च दर्शयति-स भिक्षुस्तमाहारं गृहीत्वा तत्र श्रमणाद्यन्तिके गच्छेद्, गत्वा च सः 'पूर्वमेव' आदावेव तेषामाहारम् 'आलोकयेत्' दर्शयेत् इदं च नूया-यथा भो आयुष्मन्तः ! भ्रमणादयः । अयमशनादिक आहारो युष्माकं सर्वजनार्थमविभक्त एव गृहस्थेन निसृष्टो दत्तस्तयमेकत्र भुवं विभजध्वं वा 'से' अचेनं साधुमेयं सुवाणं कश्चिच्छ्रमणादिरेवं ब्रूयात् यथा भो आयुष्मन् ! श्रमण ! त्वमेवास्माकं परिभाजय, नैवं तावत्कुर्यात्, अथ सति कारणे कुर्यात् तदाऽनेन विधिनेति दर्शयति स भिक्षुर्विभाजयन्नात्मनः 'ख २' प्रचुरं २ 'डाग'ति शाकम् 'असद'ति उच्छ्रितं यर्णादिगुणोपेतं शेषं सुगमं यावद्र्क्षमिति न गृह्णीयादिति । अपि च- 'सा' भिक्षुः 'तंत्र' आहारे.. मूर्छितोऽमृद्धोऽनादतोऽनभ्युपपन्न इति एतान्यादरख्यापनार्थमेकार्थिकाम्युपासानि कथचिदाइ व्याख्यातव्यानीति, 'बहुसम' मिति सर्वमंत्र समं किमित्तिकधादिना यद्यधिकं भवेदिति तदेवं प्रभूतसमं परिभाजयेत् तं च साधुं परिभाजयन्तं कश्चिदेवं भूयाद् यथा-आयुष्मन् ! भ्रमण ! मात्वं परिभाजय, किन्तु सर्व एव चैकत्र व्यवस्थिता वयं भोक्ष्यामहे पास्वामो वा तत्र परतीर्थिकैः सार्द्धं न भोकव्यं, स्वयूष्यैश्च पार्श्वस्थादिभिः सह सम्भोगिकेः सहोपा " " 9 9 तस्कं०२ लिका १ पिण्डेष०१ उद्देशः ५ ॥ ३३८ ॥ श्रुत०५ चूलिका १ पिण्डैष० १ उद्देशः ५ ॥ ३३९ ॥ Page #288 -------------------------------------------------------------------------- ________________ 227 4%AMERASANASAKARA लोचनां दत्त्वा भुञ्जानानामयं विधिः, तद्यथा-नो आत्मन इत्यादि, सुगममिति ॥ इहानन्तरसूत्रे बहिरालोकस्थानं निषिद्धं, साम्प्रतं तत्प्रवेशप्रतिषेधार्थमाह से भिक्खू वा से जं पुण जाणिजा समणं वा माहणं वा गामपिंडोलग वा अतिहिं वा पुष्वपविट्ठ पेहाए नो ते उवाइक्कम्म पविसिज वा ओभासिज्ज वा, से तमायाय एगंतमवकमिज्जा २ अणावायमसंलोए चिट्ठिज्जा, अह पुणेवं जाणिज्जा-पडिसेहिए वा दिने वा, तओ तंमि नियत्तिए संजयामेव पविसिज वा ओभासिज वा एयं० सामग्गियं० (सू० ३०) ॥२-१-१-५ ॥ पिण्डैषणायां पञ्चा उद्देशकः ।। स भिक्षुर्भिक्षार्थं प्रामादौ प्रविष्टः सन् यदा पुनरेवं विजानीयात् , तद्यथा-अत्र गृहपतिकुले श्रमणादिकः प्रविष्टः, तं च पूर्वप्रविष्टं श्रमणादिकं प्रेक्ष्य ततो न तान् श्रमणादीन् पूर्वप्रविष्टानतिक्रम्य प्रविशेत् , नापि तत्स्थ एवं 'अवभाषेत' दाहातारं याचेत् , अपि च-स तम् 'आदाय' अवगम्यैकान्तमपक्रामेद् अनापातासंलोके च तिष्ठेत् तावद्यावच्छ्रमणादि के प्रतिषिद्धे पिण्डे वा तस्मै दत्ते, ततस्तस्मिन् 'निवृत्ते' गृहानिर्गते सति ततः संयत एवं प्रविशेदवभाषेत वेति, एवं च ६ तस्य भिक्षोः 'सामग्य' सम्पूर्णो भिक्षुभाव इति ॥ प्रथमस्य पञ्चमोद्देशकः समाप्तः॥ श्रीआचाराङ्गवृत्तिः (शी०) ॥३४ ॥ पञ्चमोदेशकानन्तरं षष्ठः समारभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरोद्देशके श्रमणाद्यन्तरायभयागृहप्रवेशो निषिद्धः, तदिहाप्यपरप्राण्यन्तरायप्रतिषेधार्थमाह से भिक्खू वा० से जं पुण जाणिज्जा-रसेसिणो बहवे पाणा घासेसणाए संथडे संनिवइए पेहाए, तंजहा-कुकुडजाइयं वा श्रुतस्कं०२ सूयरजाइयं वा अग्गपिंडंसि वा वायसा संथडा संनिवइया पेहाए सइ परक्कमे संजया नो उज्जुयं गच्छिज्जा ।। (सू० ३१) चूलिका १ पिण्डैष०१ स भिक्षुर्भिक्षार्थ प्रविष्टः सन् यदि पुनरेवं विजानीयात्, तद्यथा-बहवः 'प्राणाः' प्राणिनः रस्यते-आस्वाद्यत इति रस-1 स्तमेष्टुं शीलमेषां ते रसैषिणः, रसान्वेषिण इत्यर्थः, ते तदर्थिनः सन्तः पश्चाद् ग्रासार्थ क्वचिद्रथ्यादौ संनिपतितास्ताश्चाहारार्थ संस्कृ(स्तृ)तान्-धनान् संनिपतितान् प्रेक्ष्य ततस्तदभिमुखं न गच्छेदिति सम्बन्धः, तांश्च प्राणिनः स्वनामग्राहमाह-कुक्कुटजातिकं वेत्यनेन च पक्षिजातिरुद्दिष्टा, सूकरजातिकमित्यनेन च चतुष्पदजातिरिति, 'अग्रपिण्डे वा' काकपिण्ड्यां वा बहिः क्षिप्तायां वायसाः संनिपतिता भवेयुः, तांश्च दृष्ट्वाऽग्रतः, ततः सति पराक्रमे-अन्यस्मिन् मार्गान्तरे द्र | 'संयतः' सम्यगुपयुक्तः संयतामन्त्रणं वा ऋजुस्तदभिमुखं न गच्छेद् , यतस्तत्र गच्छतोऽन्तरायं भवति, तेषां चान्यत्र संनिपतितानां वधोऽपि स्यादिति ॥ साम्प्रतं गृहपतिकुलं प्रविष्टस्य साधोर्विधिमाह से भिक्खू वा २ जाव नो गाहावइकुलस्स वा दुवारसाई अवलंबिय २ चिट्ठिज्जा, नो गा० दगच्छणमत्ता चिट्ठिजा, नो गा० चंदणिउयए चिट्ठिज्जा, नो गा० सिणाणस्स वा वचस्स वा संलोए सपडिदुवारे चिट्ठिज्जा, नो० आलोयं वा थिग्गलं वा संधिं वा दगभवणं वा बाहाओ पगिझिय २ अंगुलियाए वा उहिसिय २ उण्णमिग २ अवनमिय २ निज्झा ॥३४॥ इजा, नो गाहावइअंगुलियाए उद्दिसिय २ जाइजा, नो गा० अंगुलिए चालिय २ जाइजा, नो गा० अं० तजिय २ HAMRODAMAKAASACCCCCCCCX जाइजा, नो गा० अ० उक्खुलंपिय [उक्खलुंदिय] २ जाइजा, नो गाहावई बंदिय २ जाइजा नो वयणं फरसं वइजा ।। (सू० ३२) 8स भिक्षुर्भिक्षार्थ गृहपतिकुलं प्रविष्टः सन्नैतत्कुर्यात्, तद्यथा-नो गृहपतिकुलस्य द्वारशाखाम् 'अवलम्ब्यावलम्ब्य' पौनःपुन्येन भृशं वाऽवलम्ब्य तिष्ठेद् , यतः सा जीर्णत्वात्पतेद् दुष्प्रतिष्ठितत्वाद्वा चलेत् ततश्च संयमात्मविराधनेति, तथा 'उदकप्रतिष्ठापनमात्रके' उपकरणधावनोदकप्रक्षेपस्थाने प्रवचनजुगुप्साभयान्न तिष्ठेत् , तथा 'चंदाणउदय'त्ति आचमनोदकप्रवाहभूमौ न तिष्ठेद् , दोषः पूर्वोक्त एव, तथा स्नानवर्चःसंलोके तत्प्रतिद्वारं वा न तिष्ठेत् , एतदुक्तं भवतियत्र स्थितैः स्नानवर्चःक्रिये कुर्वन् गृहस्थः समवलोक्यते तत्र न तिष्ठेदिति, दोपश्चात्र दर्शनाशक या निःशङ्कतरिक्रयाया अभावेन निरोधप्रद्वेषसम्भव इति, तथा नैव गृहपतिकुलस्य 'आलोकम्' आलोकस्थान-गवाक्षादिकं, 'थिग्गलं'ति प्रदेशपतितसंस्कृतं, तथा 'संधि'त्ति चौरखातं भित्तिसन्धि वा, तथा 'उदकभवनम्' उदकगृह, सर्वाण्यप्येतानि भुजां 'प्रगृह्य | प्रगह्य' पौनःपुन्येन प्रसार्य तथाल्योद्दिश्य तथा कायमवनम्योन्नम्य च न निध्यापयेत्-न प्रलोकयेलाप्यन्यस्मै प्रदर्शयेत्, सर्वत्र द्विवचनमादरख्यापनार्थ, तत्र हि हतनष्टादौ शङ्कोत्पद्यत इति ॥अपि च स भिक्षुर्गहपतिकुलं प्रविष्टः सन्नैव गृहपतिमङ्गल्याऽत्यर्थमुद्दिश्य तथा चालयित्वा तथा 'तर्जयित्वा' भयमुपदर्य तथा कण्डूयनं कृत्वा तथा गृहपति 'वन्दित्वा' वाग्भिः स्तुत्वा प्रशस्य नो याचेत, अदत्ते च नैव तद्नुहपति परुषं वदेत् , तद्यथा-यस्त्वं परगृहं रक्षसि, कुतस्ते | Page #289 -------------------------------------------------------------------------- ________________ % 228 4 न श्रीआचा-3 रावृत्तिः (शी०) श्रुतस्कं०२ चूलिका पिण्डैष०१ | उद्देशः ॥३४१॥ दानं, वातैव भद्रिका भवतो न पुनरनुष्ठानम् , अपि च-"अक्षरद्वयमेतद्धि, नास्ति नास्ति यदुच्यते । तदिदं देहि देहीति, विपरीतं भविष्यति ॥१॥" अन्यच्च अह तत्थ कंचि भुंजमाणं पेहाए गाहावई वा० जाव कम्मकरिं वा से पुब्बामेव आलोइज्जा-आउसोत्ति वा भइणित्ति वा दाहिसि मे इत्तो अन्नयर भोयणजायं?, से सेवं वयंतस्स परो हत्थं वा मत्तं वा दाबि वा भायणं वा सीओदगवियडेण वा उसिणोदगवियडेण वा उच्छोलिज वा पहोइज्ज वा, से पुवामेव आलोइजा-आउसोत्ति वा भइणित्ति वा! मा एयं तुम हत्थं वा०४ सीओदगवियडेण वा २ उच्छोलेहि वा २, अभिफंखसि मे दाउं एवमेव दलयाहि, से सेवं वयंतस्स परो हत्थं वा ४ सीमो० उसि० उच्छोलित्ता पहोइत्ता आह्१ दलइजा, तहप्पगारेणं पुरेकम्मकएणं हत्थेण वा ४ असणं वा ४ अफासुर्य जाव नो पडिगाहिजा । अह पुण एवं जाणिज्जा नो पुरेकम्मकएणं उदउल्लेणं तहप्पगारेणं वा उदउल्लेण वा हत्येण वा ४ असणं वा ४ अफासुयं जाव नो पडिगाहिजा । अह पुणेवं जाणिज्जा-नो उदउल्लेण ससिणिद्धेण सेसं तं चेव एवं-ससरक्खे उदउल्ले, ससिणिद्धे मट्टिया ऊसे। हरियाले हिंगुलुए, मणोसिला अंजणे लोणे ॥ १ ॥ गेरुय वनिय सेडिय सोरट्ठिय पिट्ठ कुकुस उकुट्ठसंसट्टेण । अह पुणेवं जाणिज्जा नो असंसढे संसढे तहप्पगारेण संसद्वेण हत्थेण वा ४ असणं वा ४ फासुर्य जाव पडिगाहिजा ॥ (सू० ३३) अथ भिक्षुस्तत्र गृहपतिकुले प्रविष्टः सन् कश्चन गृहपत्यादिकं भुञ्जानं प्रेक्ष्य स भिक्षुः पूर्वमेवालोचयेद्-यथाऽयं गृहपतिस्तद्धार्या वा यावत्कर्मकरी वा भुते. पोलोच्य च सनामग्राई याचेत, तद्यथा-'आउमेत्ति वे'त्ति, अमुक इति ॥३४१॥ CAMESSAGAR गृहपते ! भगिनि ! इति वा इत्याद्यामध्य दास्यसि मेऽस्मादाहारजातादन्यतरभोजनजातमित्येवं याचेत, तच्च न वर्तते कर्नु, कारणे वा सत्येवं वदेत्-अथ 'से' तस्य भिक्षोरेवं वदतो याचमानस्य परो गृहस्थः कदाचिद्धस्तं मात्र दर्वी भाजनं वा 'शीतोदकविकटेन' अप्कायेन 'उष्णोदकविकटेन' उष्णोदकेनाप्रासुकेनात्रिदण्डोद्वत्तेन पश्चाद्वा सचित्तीभूतेन |'उच्छोलेज'त्ति सकृदुदकेन प्रक्षालनं कुर्यात् , 'पहोएजत्ति प्रकर्षण वा हस्तादे वनं कुर्यात्, स भिक्षुहस्तादिकं पूर्वमेव प्रक्षाल्यमानमालोचयेद्, दत्तावधानो भवेदित्यर्थः, तच्च प्रक्षाल्यमानमालोच्यामुक इत्येवं स्वनामग्राहं निवारयेद् , यथा-मैवं कृथास्त्वमिति, यदि पुनरसौ गृहस्थो हस्तादिकं सचित्तोदकेन प्रक्षाल्य दद्यात्तदप्रासुकमिति ज्ञात्वा न प्रतिगृहीयादिति ॥ किश्च-अथासौ भिक्षुर्गृहपतिकुलं प्रविष्टः सन् यदि पुनरेवं विजानीयात्, तद्यथा-'नो' नैव साधुभि|क्षादानार्थं पुरः-अग्रतः कृतं प्रक्षालनादिकं कर्म-क्रिया यस्य हस्तादेः स तथा तेनोदकेनाणेति-गलद्विन्दुनेति, एतदुक्तं भवति-साधुभिक्षादानार्थ नैव हस्तादिकं प्रक्षालितं किन्तु तथाप्रकार एव स्वतः कुतोऽप्यनुष्ठानादुदकार्दो हस्तस्तेन, एवं मात्रादिना ऽपि गलद्विन्दुना दीयमानं चतुर्विधमप्याहारमप्रासुकमनेषणीयमिति मत्वा नो गृह्णीयादिति ॥ अथ पुनरेवं विजानीयात् , तद्यथा-नैव 'उदकाईण' गलद्विन्दुना हस्तादिना दद्यात्, किन्तु 'सस्निग्धेन' शीतोदकस्तिमितेनापि हस्तादिना दीयमानं न प्रतिगृह्णीयात् , 'एव'मिति प्राक्तनं न्यायमतिदिशति, यथोदकस्निग्धेन हस्तेन न ग्राह्यं तथाऽन्येन रजसाऽपि, एवं मृत्तिकाद्यप्यायोज्यमिति, तत्रोषः-क्षारमृत्तिका हरितालहिड्डुलकमनःशिलाऽअनलवणगेरुकाः प्रतीताः, सचित्ताश्च खनिविशेषोत्सत्तेः, वर्णिका-पीतमृत्तिका, सेटिका-खटिका, सौराष्ट्रिका-तुबरिका, पि-18 श्रीआचाराङ्गवृत्तिः (शी०) MARA ॥३४२॥ 4444444443SARAS टम्-अच्छटिततन्दुलचूर्णः, कुकसा:-प्रतीताः, 'उकुड'ति पीलुपर्णिकादेरुदूखलचूर्णितमार्द्रपर्णचूर्णमित्येवमादिना सस्नि श्रुतस्कं०२ ग्धेन हस्तादिना दीयमानं न गृह्णीयात्, इत्येवमादिना तु असंसृष्टेन तु गृह्णीयादिति । अथ पुनरेवं जानीयान्नोऽसंसृष्टःचलिका १ किं तर्हि ?-संसृष्टस्तज्जातीयेनाहारादिना तेन संसृष्टेन हस्तादिना प्रासुकमेषणीयमिति गृह्णीयात्, अत्र चाष्टौ भङ्गाः, त- पिण्डैष०१ द्यथा-"असंसहे हत्थे असंसहे मत्ते निरवसेसे दवे" इत्येकैकपदव्यभिचारानेयाः, स्थापना चेयम्-अथ पुनरसौ उद्देशः६ भिक्षुरेवं जानीयात् , तद्यथा-उदकादिनाऽसंसृष्टो हस्तादिस्ततो गृह्णीयात् , यदिवा तथाप्रकारेण दातव्यद्रव्यजातीयेन संसृष्टो हस्तादिस्तेन तथा प्रकारेण हस्तादिना दीयमानमाहारादिकं प्रासुकमेषणीयमितिकृत्वा प्रतिगृह्णीयादिति ॥ किश्च से भिक्खू वा २ से जं पुण जाणिज्जा पिहुयं वा बहुरयं वा जाव चाउलपलंब वा असंजए भिक्खुपडियाए चित्तमंताए सिलाए जाव संताणाए कुट्टिसु वा कुट्टिति वा कुट्टिस्संति वा उफ्फणिंसु वा ३ तहप्पगारं पिहुयं वा० अफासुर्य नो पडिगाहिजा ॥ (सू० ३४) स भिक्षुर्भिक्षार्थ गृहपतिकुलं प्रविष्टः सन् यदि पुनरेवं विजानीयात् , तद्यथा-'पृथुक' शाल्यादिलाजान् 'बहुरय'ति पहुंक 'चाउलपलब'ति अर्द्धपक्कशाल्यादिकणादिकमित्येवमादिकम् 'असंयतः' गृहस्थः 'भिक्षुप्रतिज्ञया' भिक्षुमुविश्य चित्तमत्यां शिलायां तथा सबीजायां सहरितायां साण्डायां यक्षन्मर्कटसन्तानोपेतायाम् 'अकुट्टिषुः' कुट्टितवन्तः ॥३४२।। तथा कुट्टन्ति कुटिप्यन्ति वा, एकवचनाधिकारेऽपि छान्दसत्वात्तिव्यत्ययेन बहुवचनं द्रष्टव्यं, पूर्वत्र वा जातावेकवचनं, Page #290 -------------------------------------------------------------------------- ________________ 229 ARMANAS तच्च पृथुकादिकं सचित्तमचित्तं वा चित्तमत्यां शिलायां कुदृयित्वा 'उप्फर्णिसु'त्ति साध्वर्थ वाताय दत्तवन्तो ददति दा-10 स्यन्ति वा, तदेवं तथाप्रकारं पृथुकादि ज्ञात्वा लाभे सति नो प्रतिगृह्णीयादिति ॥ किञ्च से भिक्खू वा २ जाव समाणे से जं. विलं वा लोणं उभियं वा लोणं अस्संजए जाव संताणाए भिंदिसु ३ रुचिंसु वा ३ बिलं वा लोणं उभियं वा लोणं अफासुयं० नो पडिगाहिजा ॥ (सू० ३५) ___ स भिक्षुर्यदि पुनरेवं विजानीयात् , तद्यथा-बिलमिति खनिविशेषोत्पन्नं लवणम् , अस्य चोपलक्षणार्थत्वात्सैन्धवसौवर्चलादिकमपि द्रष्टव्यं, तथोद्भिजमिति समुद्रोपकण्ठे क्षारोदकसम्पर्काद् यदुद्भिद्यते लवणम्, अस्याप्युपलक्षणार्थत्वारक्षारोदकसेकाद्यद्भवति रुमकादिकं तदपि ग्राह्य, तदेवंभूतं लवणं पूर्वोक्तविशेषणविशिष्टायां शिलायामभैत्सुः-कणिकाकारं कुर्युः, तथा साध्वर्थमेव भिन्दन्ति भेत्स्यन्ति वा तथा श्लक्ष्णतरार्थ 'रुचिंसुव'त्ति पिष्टवन्तः पिंपन्ति पेक्ष्यन्ति वा, तदपि लवणमेवंप्रकारं ज्ञात्वा नो (प्रति) गृह्णीयात् ॥ अपि च से भिक्खू वा० से ० असणं वा ४ अगणिनिक्खित्तं तहप्पगारं असणं वा ४ अफासुयं नो०, केवली बूया आयाणमेयं, अस्संजए भिक्खुपडियाए उस्सिचमाणे वा निस्सिंचमाणे वा आमज्जमाणे वा पमजमाणे वा ओयारेमाणे वा उब्वत्तमाणे वा अगणिजीवे हिंसिज्जा, अह मिक्खूणं पुव्वोवइट्ठा एस पइन्ना एस हेऊ एस कारणे एसुवएसे जं तहप्पगारं असणं वा ४ अगणिनिक्खित्तं अफासुयं नो० पडि० एयं० सामग्गियं ॥ (सू० ३६) ।। पिण्डैषणायां षष्ठ उद्देशकः २-१-१-६॥ स भिक्षुर्रहपतिकुलं प्रविष्टश्चतुर्विधमप्याहारमन्नावुपरि निक्षिप्तं तथाप्रकारं ज्वालासंबद्धं लाभे सति न प्रतिगृहीयात् । अत्रैव दोषमाह-केवली श्रूयात् 'आदान' कर्मादानमेतदिति, तथाहि 'असंयतः' गृहस्थो भिक्षुपतिज्ञया तत्रा श्रुतस्क० म्युपरिव्यवस्थितमाहारम् 'उत्सिञ्चन्' आक्षिपन् “नि:सिञ्चन्' दत्तोद्वरित प्रक्षिपन्, तथा 'आमर्जयन्' सकृद्धस्तादिना शोधयन् , तथा प्रकर्षण मार्जयन्-शोधयन् , तथाऽवतारयन् , तथा 'अपवर्तयन्' तिरश्चीनं कुर्वन्तग्निजीवान् हिंस्या * पिण्डैष०१ दिति । 'अथ' अनन्तरं 'भिक्षूणां' साधूनां पूर्वोपदिष्टा एषा प्रतिज्ञा एष हेतुरेतत्कारणमयमुपदेशः यत्तथाप्रकारमनिसं | उद्देशः बडमशनाधग्निनिक्षिप्तमप्रासुकमनेषणीयमिति ज्ञात्वा लाभे सति न प्रतिगृह्णीयात्, एतत्खलु भिक्षोः 'सामग्य' समग्रो भिक्षुभाव इति ॥ प्रथमाध्ययनस्य षष्ठ उद्देशकः समाप्तः॥२-१-१-६ ॥ मा. सू. ५८11 चूलिका राङ्गवृत्तिः (शी०) ॥ ४३॥ ॥३४३॥ षष्ठोद्देशकानन्तरं सप्तमः समारभ्यते, अस्य चायमभिसम्बन्ध:-इहानन्तरोद्देशके संयमविराधनाऽभिहिता, इह तु संयमात्मदातृविराधना तया च विराधनया प्रवचनकुत्सेत्येतदत्र प्रतिपाद्यत इति से भिक्खू वा २ से जं. असणं वा ४ खधंसि वा थंभंसि वा मंचंसि वा मालंसि वा पासायंसि वा हम्मियतलंसि वा अन्नयरंसि वा तहप्पगारंसि अंतलिक्खजायंसि उवनिक्खित्ते सिया तहप्पगारं मालोहडं असणं वा ४ अफासुयं नो०, केवली बूया आयाणमेयं, अस्संजए भिक्खुपडियाए पीढं वा फलगं वा निस्सेणिं वा उदूहलं वा आहट्ट उस्सबिय दुरूहिज्जा, से ता नम्हमाणे पयलिज वा पवडिज वा, से तत्थ पयलमाणे वा २ हत्थं वा पायं वा बाहं वा ऊरं वा उदरं वा सीसं वा अन्नयरं वा कार्यसि इंदियजालं लूसिज वा पाणाणि वा ४ अभिहणिज्ज वा वित्तासिज वा लेसिज वा संघसिज वा संघट्टिज वा परियाविज वा किलामिज वा ठाणाओ ठाणं संकामिज वा, तं तहप्पगारं मालोहडं असणं वा ४ लाभे संते नो पडिगाहिज्जा, से भिक्खू वा २ जाव समाणे से जं. असणं वा ४ कुट्ठियाओ वा कोलेज्जाउ वा अस्संजए भिक्खुपडियाए उकुजिय अवउज्जिय ओहरिय आहट्ट दलइजा, तहप्पगारं असणं वा ४ लाभे संते नो पडिगाहिज्जा ॥ (सू०३७)। स भिक्षुर्भिक्षार्थ प्रविष्टः सन् यदि पुनरेवं चतुर्विधमण्याहारं जानीयात् , तद्यथा-'स्कन्धे' अर्द्धप्राकारे 'स्तम्भे वा। शैलदारुमयादी, तथा मञ्चके वा माले वा प्रासादे वा हर्म्यतले वा अन्यतरस्मिन् वा तथाप्रकारेऽन्तरिक्षजाते स आहारः 'उपनिक्षिप्तः' व्यवस्थापितो भवेत् , तं च तथाप्रकारमाहारं मालाहृतमिति मत्वा लाभे सति न प्रतिगृह्णीयात् , केवली ब्रूयाद्यत आदानमेतदिति, तथाहि-असंयतो भिक्षुप्रतिज्ञया साधुदानार्थ पीठकं वा फलकं वा निश्रेणिं वा उदुखलं वाऽऽहत्य-ऊर्च व्यवस्थाप्यारोहेत् , स तत्रारोहन प्रचलेद्वा प्रपतेद्वा, स तत्र प्रचलन् प्रपतन् वा हस्तादिकमन्यतरद्वा काये इन्द्रियजातं 'लूसेज'त्ति विराधयेत् , तथा प्राणिनो भूतानि जीवान् सत्त्वानभिहन्याद्वित्रासयेद्वा लेषयेद्वा-संश्लेष वा कुर्यात् तथा संघर्ष वा कुर्यात् तथा सङ्घाई वा कुर्यात्, एतच्च कुर्वस्तान् परितापयेद्वा क्लामयेद्वा स्थानात्स्थानं सङ्कामयेद्वा, तदेतज्ज्ञात्वा यदाहारजातं तथाप्रकारं मालाहृतं तल्लाभे सति नो प्रतिगृह्णीयादिति ॥ स भिक्षुर्यदि पुनरेवंभूतमाहारं जानीयात् , तद्यथा-'कोष्ठिकातः' मृन्मयकुशूलसंस्थानायाः तथा 'कोलेजाओ'त्ति अधोवृत्सखाताकाराद् असंयतः 'भिक्षुप्रतिज्ञया' साधुमुद्दिश्य कोष्ठिकातः 'उकुजिय'त्ति ऊर्द्धकायमुन्नम्य ततः कुब्जीभूय, तथा कोलेजाओ Page #291 -------------------------------------------------------------------------- ________________ 230 असणं वा० जण वा ४ मट्टियाउत । अधुना प्रविषाहारमाहत्य की अह मिना पुढविकायं समा तहप्पगार असायमधिकृत्याह पश्चात्कर्मभयाअसंयतः' गृहस्थमा तेजोवायुवोपदिष्टा श्रीभावा-'अवउजित्ति अधोऽवनम्य, तथा 'ओहरिय'त्ति तिरश्चीनो भूत्वाऽऽहारमाहृत्य दद्यात् , तच्च भिक्षस्तथाप्रकारमधो- श्रुतस्कं०२ रामालाहृतमितिकृत्वा लाभे सति न प्रतिगृह्णीयादिति ॥ अधुना पृथिवीकायमधिकृत्याह चूलिका १ (शो०)। से भिक्खू वा० से ० असणं वा ४ मट्टियाउलित्तं तहप्पगारं असणं वा ४ लाभे सं०, केवली ०, अस्संजए भि० म- पिण्डैष०१ ट्टिओलित्तं असणं वा० उभिदमाणं पुढविकायं समारंभिजा तह तेउवाउवणस्सइतसकायं समारंभिजा, पुणरवि उल्लिंपमाणे उद्देशः७ ॥३४४॥ पच्छाकम्म करिजा, अह भिक्खूणं पुवो० जं तहप्पगारं मट्टिओलितं असणं वा लाभे० । से भिक्खू० से ० असणं वा ४ पुढविकायपइट्ठियं तहप्पगारं असणं वा० अफासुर्य० । से भिक्खू० ज० असणं वा ४ आउकायपइट्ठियं चेव, एवं अगणिकायपइट्ठियं लाभे० केवली०, अस्संज० मि. अगणिं उस्सकिय निस्सकिय ओहरिय आहट्ट दलइजा अह भिक्खूणं० जाव नो पडि० ॥ (सू० ३८)॥ __ स भिक्षुहपतिकुलं प्रविष्टः सन् यदि पुनरेवं जानीयात् , तद्यथा-पिठरकादौ मृत्तिकयाऽवलिप्तमाहारं 'तथाप्रकार'-10 मित्यवलिप्तं केनचित्परिज्ञाय पश्चात्कर्मभयाच्चतुर्विधमप्याहारं लाभे सति न प्रतिगृह्णीयात्, किमिति?, यतः केवली -I यात्कर्मादानमेतदिति, तदेव दर्शयति-'असंयतः' गृहस्थो भिक्षुप्रतिझ्या मृत्तिकोपलिप्तमशनादिकम्-अशनादिभाजन तच्चोद्भिन्दन् पृथिवीकार्य समारभेत, स एव केवल्याह, तथा तेजोवायुवनस्पतित्रसकायं समारभेत, दत्ते सत्युत्तरकालं पुनरपि शेषरक्षार्थ तद्भाजनमवलिम्पन् पश्चात्कर्म कुर्यात् , अथ भिक्षूणां पूर्वोपदिष्टा एषा प्रतिज्ञा एष हेतुरेतत्कारणमय- ॥३४४॥ मुपदेशः यत्तथाप्रकारं मृत्तिकोपलिप्तमशनादिजातं लाभे सति नो प्रतिगृह्णीयादिति ॥ स भिक्षुहपतिकुलं प्रविष्टः सन् यदि पुनरेवंभूतमशनादि जानीयात् , तद्यथा-'सचित्तपृथिवीकायप्रतिष्ठितं' पृथ्वीकायोपरिव्यवस्थितमाहारं विज्ञाय पृथिवीकायसङ्घटनादिभयाल्लाभे सत्यप्रासुकमनेषणीयं च ज्ञात्वा न प्रतिगृह्णीयादिति ॥ एवमष्कायप्रतिष्ठितमग्निकायप्रतिष्ठितं लाभे सति न प्रतिगृह्णीयाद्, यतः केवली ब्रूयादादानमेतदिति । तदेव दर्शयति-असंयतो भिक्षुप्रतिज्ञयाऽग्निकायमुल्मुकादिना 'ओसक्किय'त्ति प्रज्वाल्य (निषिच्य), तथा 'ओहरिय'त्ति अग्निकायोपरि व्यवस्थितं पिठरकादिकमाहारभाजनमपवृत्त्य तत आहृत्य-गृहीत्वाऽऽहारं दद्यात्, तत्र भिक्षूणां पूर्वोपदिष्टा एषा प्रतिज्ञा यदेतत्तथाभूतमाहारं नो प्रतिगृह्णीयादिति ॥ से भिक्खू वा २ से ज० असणं वा ४ अञ्चुसिणं अस्संजए भि. सुप्पेण वा विहुयणेण वा तालियंटेण वा पत्तेण वा साहाए वा साहाभंगेण वा पिहुणेण वा पिहुणहत्थेण वा चेलेण वा चेलकण्णेण वा हत्थेण वा मुहेण वा फुमिज वा वीइज वा, से पुवामेव आलोइजा-आउसोत्ति वा भइणित्ति वा! मा एतं तुमं असणं वा अजुसिणं सुप्पेण वा जाव फुमाहि वा वीयाहि वा अभिकखसि मे दाउं, एमेव दलयाहि, से सेवं वयंतस्स परो सुप्पेण वा जाव वीइत्ता आहटु दलइज्जा तह(पगारं असणं वा ४ अफासुयं वा नो पडि० ॥ (सू० ३९)॥ स भिक्षुर्ग्रहपतिकुलं प्रविष्टः सन् यदिपुनरेवं जानीयाद् यथाऽत्युष्णमोदनादिकमसंयतो भिक्षुप्रतिज्ञया शीतीकरणार्थ सूर्पण वा वीजनेन वा तालवृन्तेन वा मयूरपिच्छकृतव्यजनेनेत्यर्थः, तथा शाखया शाखाभङ्गेन पल्लवेनेत्यर्थः, तथा बहॅण वा वर्हकलापेन वा, तथा वस्त्रेण वस्त्रकर्णेन वा हस्तेन वा मुखेन वा तथाप्रकारेणान्येन वा केनचित् 'फुमेज्जा वेति श्रीआचा- मुखवायुना शीतीकुर्याद् वस्त्रादिभिर्वा वीजयेत् , स भिक्षुः पूर्वमेव 'आलोकयेद्' दत्तोपयोगो भवेत् , तथाकुर्वाणं च रावृत्तिः दृष्ट्वैतद्वदेत् , तद्यथा-अमुक! इति वा भगिनि! इति वा इत्यामन्य मैवं कृथा यद्यभिकाङ्कसि मे दातुं तत एवंस्थितमेव चूलिका १ (शी०) ददस्त्र, अथ पुनः स परो-गृहस्थः 'से' तस्य भिक्षोरेवं वदतोऽपि सूर्पण वा यावन्मुखेन वा वीजयित्वाऽऽहत्य तथाप्रकार पिण्डैप०१ |मशनादिकं दद्यात् , स च साधुरनेषणीयमिति मत्वा न परिगृह्णीयादिति ॥ पिण्डाधिकार एवैषणादोपमधिकृत्याह- उद्देशः७ ॥३४५॥ से भिक्खू वा २ से जं० असणं वा ४ वणस्सइकायपइट्ठियं तहप्पगारं असणं वा ४ वण. लाभे संते नो पडि० । एवं तसकाएवि ।। (सू०४०)॥ का स भिक्षुर्ग्रहपतिकुलं प्रविष्टः सन् यत्पुनरेवं जानीयाद्-वनसतिकायप्रतिष्ठितं, तं चतुर्विधमप्याहारं न गृह्णीयादिति ॥ एवं त्रसकायसूत्रमपि नेयमिति । अत्र च वनस्पतिकायप्रतिष्ठितमित्यादिना निक्षिप्ताख्य एषणादोषोऽभिहितः, एवमन्येऽप्येपणादोषा यथासम्भवं सूत्रेष्वेवायोज्याः। ते चामी–“संकिये १ मक्खिय २ निक्खित्त ३ पिहिय ४ साहरिय ५ दायगु ६ म्मीसे ७ । अपरिणय ८ लित्त ९ छड्डिय १० एसणदोसा दस हवंति ॥१॥" तत्र शङ्कितमाधाकर्मादिना १, वक्षितनुदकादिना २, निक्षिप्तं पृथिवीकायादौ ३, पिहितं बीजपूरकादिना ४, 'साहरियति मात्रकादेस्तुपाद्यदेयमन्यत्र सचित्तपृथिव्यादौ संहृत्य तेन मात्रकादिना यद्ददाति तत्संहृतमित्युच्यते ५, 'दायग'त्ति दाता बालवृद्धाद्ययोग्यः ६, उ|न्मिश्र-सचित्तमिश्रम् ७, अपरिणतमिति यद्देयं न सम्यगचित्तीभूतं दातृग्राहकयोर्वा न सम्यग्भावोपेतं ८, लिप्तं वसा M ॥३४५॥ दिना ९, 'छडियंति परिशाटव १० दित्येषणादोषाः॥ साम्प्रतं पानकाधिकारमुद्दिश्याह १ शकित प्रक्षितं निक्षिप्तं पिहितं संहृतं दायकदोषदुष्टं उन्मिश्रम् । अपरिणतं लिप्तं छर्दितं एषणादोषां दश भवन्ति ॥ १॥ . श्रुतस्कं०२ Jain Education Interational Page #292 -------------------------------------------------------------------------- ________________ 231 से भिक्व वा २ से जं पुण पाणगजायं जाणिजा, तंजहा-उस्सेइमं वा १ संसेइमं वा २ चाउलोदगं वा ३ अन्नयरं वा तहप्पगारं पाणगजायं अहुणाधोयं अणंबिलं अब्बुकंतं अपरिणयं अविद्धत्थं अफासुयं जाव नो पडिगाहिजा । अह पुण एवं जाणिजा चिराधोयं अंबिलं चुकंतं परिणयं विद्धत्थं फासुयं पडिगाहिज्जा । से भिक्खू वा० से जं पुण पाणगजायं जाणिजा, तंजहा-तिलोदगं वा ४ तुसोदगं वा ५ जवोदगं वा ६ आयाम वा ७ सोवीरं वा ८ सुद्धबियडं वा ९ अन्नयरं वा तहप्पगारं वा पाणगजायं पुवामेव आलोइजा-आउसोत्ति वा भइणित्ति वा ! दाहिसि मे इत्तो अन्नयरं पाणगजायं ?, से सेवं वयंतस्स परो वइजा-आउसंतो समणा! तुमं चेवेयं पाणगजायं पडिग्गहेण वा उस्सिचिया णं उयत्तिया गं गिण्हाहि, तहप्पगारं पाणगजायं सयं वा गिहिजा परो वा से दिजा, फासुर्य लाभे संते पडिगाहिजा ॥ (सू० ४१) स भिक्षुगृहपतिकुलं पानकाई प्रविष्टः सन् यत्पुनरेवं जानीयात् तद्यथा-'उस्सेइमं वेति पिष्टोत्स्वेदनार्थमुदकं १ 'संसेइमं वेति तिलधावनोदकं, यदिवाऽरणिकादिसंस्विन्नधावनोदकं २, तत्र प्रथमद्वितीयोदके प्रासुके एव, तृतीयचतुर्थे तु मिश्रे, कालान्तरेण परिणते भवतः, 'चाउलोदय'ति तन्दुलधावनोदकम् ३, अत्र च त्रयोऽनादेशाः, तद्यथा-बुद्बुद | विगमो वा १ भाजनलग्नबिन्दुशोषो वा २ तन्दुलपाको वा ३, आदेशस्त्वयम्-उदकस्वच्छीभावः, तदेवमाधुदकम् 'अनाम्लं' स्वस्वादादचलितम् अव्युत्क्रान्तमपरिणतमविध्वस्तमप्रासुकं यावन्न प्रतिगृह्णीयादिति ॥ एतद्विपरीतं तु ग्राह्यमि त्याह-अहेत्यादि सुगमम् । पुनः पानकाधिकार एव विशेषार्थमाह-स भिक्षुहपतिकुलं प्रविष्टो यत्पुनः पानकजातमेवं श्रीआचा- जानीयात् , तद्यथा-तिलोदक' तिलः केनचित्यकारण प्रासुकीकृतमुदकम् ४, एवं तुपर्यवैर्वा ५-६, तथा 'आचाम्लम्' श्रुतस्क०२ राङ्गवृत्तिःअवश्यानं ७, 'सौवीरम्' आरनालं ८ 'शुद्धविकटं' प्रासुकमुदकम् ९, अन्यद्वा तथाप्रकारं द्राक्षापानकादि 'पानकजातं" चूलिका १ (शी०) पानीयसामान्यं पूर्वमेव 'अवलोकयेत्' पश्येत्, तच्च दृष्ट्वा तं गृहस्थम् अमुक! इति वा भगिनि! इति वेत्यामन्यैवं पिण्डैष०१ |ब्रूयाद्-यथा दास्यसि मे किञ्चित्पानकजातं?, स परस्तं भिक्षुमेवं वदन्तमेवं ब्रूयाद्-यथा आयुष्मन्! श्रमण! त्वमेवेदं उहेशः७ ॥३४६॥ पानकजातं स्वकीयेन पतग्रहेण टोप्परिकया कटाहकेन वोत्सिच्यापवृत्त्य वा पानकभाण्डकं गृहाण, स एवमभ्यनुज्ञातः |स्वयं गृहीयात् परो वा तस्मै दद्यात्, तदेवं लाभे सति प्रतिगृह्णीयादिति । किञ्च से भिक्खू वा० से जं पुण पाणगं जाणिजा-अणंतरहियाए पुढवीए जाव संताणए उद्धटु २ निक्खित्ते सिया, असजए भिक्खुपडियाए उदउल्लेण वा ससिणिद्धेण वा सकसाएण वा मत्तेण वा सीओदगेण वा संभोइत्ता आहट्ट दलइजा, तहप्पगारं __ पाणगजायं अफासुयं० एयं खलु सामग्गिय० ॥ (सू० ४२ ) ॥ पिण्डैषणायां सप्तमः २-१-१-७। । ___ स भिक्षुर्यदि पुनरेवं जानीयात् तपानकं सचित्तेष्वव्यवहितेषु पृथिवीकायादिषु तथा मर्कटकादिसन्तानके वाऽन्यतो भाजनादुद्वत्योद्धृत्य 'निक्षिप्तं' व्यवस्थापितं स्यात् , यदिवा स एव 'असंयतः' गृहस्थः 'भिक्षुप्रतिज्ञया' भिक्षुमुद्दिश्य 'उदकाट्टैण' गलद्विन्दुना 'सस्निग्धेन' गलदुदकबिन्दुना 'सकषायेण' सचित्तपृथिव्याद्यवयवगुण्ठितेन 'मात्रेण' भाजनेन शीतोदकेन वा 'संभोएत्ता' मिश्रयित्वाऽऽहृत्य दद्यात्, तथाप्रकारं पानकजातमप्रासुकमनेषणीयमिति मत्वा न परिगृह्णी-15| ॥३४६॥ यात, एतत्तस्य भिक्षोभिक्षुण्या वा 'सामग्र्यं समग्रो भिक्षुभाव इति ॥ प्रथमस्य सप्तमः समातः॥२-१-१-७॥ उक्तः सप्तमोद्देशकः, साम्प्रतमष्टमः समारभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरोद्देशके पानकविचारः कृतः, इ-1 हापि तद्गतमेव विशेषमधिकृत्याह से भिक्खू वा २ से जं पुण पाणगजायं जाणिजा, तंजहा-अंबपाणगं वा १० अंबाडगपाणगं वा ११ कविट्ठपाण० १२ माउलिंगपा० १३ मुद्दियापा० १४ दालिमपा० १५ खजू पा० १६ नालियेरपा० १७ करीरपा० १८ कोलपा० १९ आमलपा० २० चिंचापा० २२ अन्नयरं वा तहप्पगारं पाणगजातं सअट्ठियं सकणुयं सबीयगं अस्संजए भिक्खुपडियाए छठवेण वा दूसेण वा वालगेण वा आविलियाण परिवीलियाण परिसावियाण आहटु दलइजा तहप्पगारं पाणगजायं अफा० लाभे संते नो पडिगाहिजा ।। (सू० ४३)॥ स भिक्षुगृहपतिकुलं प्रविष्टः सन् यत्पुनरेवंभूतं पानकजातं जानीयात् , तद्यथा-'अंबगपाणगं वे'त्यादि सुगम, नवरं 'मुद्दिया' द्राक्षा कोलानि-बदराणि, एतेषु च पानकेषु द्राक्षाबदराम्बिलिकादिकतिचित्सानकानि तत्क्षणमेव संमर्य कियन्ते अपराणि त्वाम्राम्बाडकादिपानकानि द्वित्रादिदिनसन्धानेन विधीयन्त इत्येवंभूतं पानकजातं तथाप्रकारमन्यदपि 'सास्थिक' सहास्थिना कुलकेन यद्वर्त्तते, तथा सह कणुकेन-त्वगाद्यवयवेन यद्वर्त्तते, तथा बीजेन सह यद्वर्त्तते, अस्थिबीजयोश्चामलकादौ प्रतीतो विशेषः, तदेवंभूतं पानकजातम् 'असंयतः' गृहस्थो भिक्षुमुद्दिश्य-साध्वर्थ द्राक्षादिकमामर्य पुनर्वशत्वग्निष्पादितच्छब्बकेन वा, तथा दूस-यस्त्रं तेन वा, तथा 'वालगेणं ति गवादिवालधिवालनिष्पन्नचालनकेन सुघहारिकागृहकेन वा इत्यादिनोपकरणेनास्थ्याद्यपनयनार्थ सकृदापीड्य पुनः पुनः परिपीड्य, तथा, परिस्राव्य निर्माल्याहृत्य Page #293 -------------------------------------------------------------------------- ________________ 232 श्रीआचा-10 साधुसमीपं दद्यादिति, एवंप्रकारं पानकजातमुद्गमदोषदुष्टं सत्यपि लाभे न प्रतिगृह्णीयात् , ते चामी उद्गमदोषाः- श्रुतस्कं०२ शिः "आहाकम्मु १ देसिअ २ पूतीकम्मे ३ अ मीसजाए अ४ । ठवणा ५ पाहुडियाए ६ पाओअर ७ कीय ८ पामिच्चे ९ चूलिका १ पी.) १॥ परियट्टिए १० अभिहडे ११ उब्भिन्ने १२ मालोहडे १३ इअ । अच्छेजे १४ अणिसहे १५ अज्झोअरए १६ अ पिण्डैष०१ |सोलसमे ॥२॥” साध्वर्धं यत्सचित्तमचित्तीक्रियते अचित्तं वा यत्पच्यते तदाधाकर्म १ । तथाऽऽत्मार्थ यत्पूर्वसिद्धमेव उद्देशः ८ लडुकचूर्णकादि साधुमुद्दिश्य पुनरपि [संत] गुडादिना संस्क्रियते तदुद्देशिकं सामान्येन, विशेषतो विशेषसूत्रादवगन्तव्य-| मिति २॥ यदाधाकर्माद्यवयवसम्मिश्रं तत्पूतीकर्म ३ । संयतासंयताद्यर्थमादेरारभ्याहारपरिपाको भिश्रम् ४ । साध्वर्थ क्षीरादिस्थापनं स्थापना भण्यते ५ । प्रकरणस्य साध्वर्थमुत्सर्पणमवसर्पणं वा प्राभृतिका ६। साधूनुद्दिश्य गवाक्षादिप्रकाशकरणं बहिर्वा प्रकाशे आहारस्य व्यवस्थापनं प्रादुष्करणम् ७ । द्रव्यादिविनिमयेन स्वीकृतं क्रीतम् ८ । साध्वर्थ यदन्य-| स्मादुच्छिन्नकं गृह्यते तत्पामिञ्चति ९ । यच्छाल्योदनादि कोद्रवादिना प्रातिवेशिकगृहे परिवर्त्य ददाति तत्परिवर्तितम् । १०। यगृहादेः साधुवसतिमानीय ददाति तदाहृतम् ११ । गोमयाद्युपलिप्तं भाजनमुद्भिद्य ददाति तदुद्भिन्नम् १२॥ मालाद्यवस्थितं निश्रेण्यादिनाऽवतार्य ददाति तन्मालाहृतम् १३ । भृत्यादेराच्छिद्य यद्दीयते तदाच्छेद्यम् १४ । सामान्य श्रेणीभक्तकाद्येकस्य ददतोऽनिसृष्टम् १५ । स्वार्थमधिश्रयणादौ कृते पश्चात्तन्दुलादिप्रसृत्यादिप्रक्षेपादध्यवपूरकः १६ ।। ॥३४७॥ तदेवमन्यतमेनापि दोषेण दुष्टं न प्रतिगृह्णीयादिति ॥ पुनरपि भक्तपानविशेषमधिकृत्याह से भिक्खू वा० २ आगंतारेसु वा आरामागारेसु वा गाहावईगिहेसु वा परियावसहेसु वा अन्नगंधाणि वा पाणगंधाणि वा सुर- ६ भिगंधाणि वा आघाय २ से तत्थ आसायपडियाए मुछिए गिद्धे गढिए अझोववन्ने अहो गंधो २ नो गंधमाघाइजा ( सू०४४) __'आगंतारेसु वत्ति पचनादहिहेषु, तेषु ह्यागत्यागत्य पथिकादयस्तिष्ठन्तीति, तथाऽऽरामगृहेषु वा गृहपतिगृहेषु वा 'प-1 यावसथेषु' इति भिक्षुकादिमठेषु वा, इत्येवमादिष्वन्नपानगन्धान सुरभीनाघ्रायाघ्राय स भिक्षुस्तेष्वास्वादनप्रतिज्ञया मूर्छितो| गृद्धो ग्रथितोऽध्युपपन्नः सन्नहो! गन्धः अहो! गन्ध इत्येवमादरवान् न गन्धं जिनेदिति ॥ पुनरप्याहारमधिकृत्याह से भिक्खू वा २ से जं० सालुयं वा बिरालियं वा सासवनालियं वा अन्नयरं वा तहप्पगारं आमगं असत्थपरिणयं अफासु । से भिक्खू वा० से जं पुण. पिप्पलिं वा पिप्पलचुणं वा मिरियं वा मिरियचुण्णं वा सिंगबेरं वा सिंगबेरचुण्णं वा अन्नयरं वा तहप्पगारं वा आमगं वा असत्थ प० । से भिक्खू वा० से जं पुण पलंबजायं जाणिज्जा, तंजहाअंबपलंयं वा अंबाडगपलंबं वा तालप० मिज्झिरिप० सुरहि० सल्लरप० अन्नयरं तहप्पगारं पलंबजायं आमगं असत्थप० । से भिक्खू ५ से जं पुण पवालजायं जाणिज्जा, तंजहा-आसोहपवालं वा निग्गोप० पिलुंखुप० निपूरप० सल्लइप० अन्नयरं वा तहप्पगारं पवालजायं आमगं असत्थपरिणयं० । से भि० से जं पुण० सरडुयजायं जाणिज्जा, तंजहा-सरड्यं वा कविट्ठसर० दाडिमसर० बिल्लस० अन्नयरं वा तहप्पगारं सरडुयजायं आमं असत्य परिणयं०।से मिक्खू वा० से जं पु० तंजहा- उंबरमंथु वा नग्गोहमं० पिलुंखुमं० आसोत्थमं० अन्नयरं वा तहप्पगारं पा मंथुजायं आमयं दुरुकं साणुबीयं अफासुयं० ।। (सू० ४५)॥ श्रीआचा- सुगम, 'सालुकम्' इति कन्दको जलजः, 'बिरालियं' इति कन्द एव स्थलजः, 'सासवणालिन्ति सर्षपकन्दल्य इति श्रुतस्कं०२ राङ्गवृत्तिः किंच-पिप्पलीमरिचे-प्रतीते 'शृङ्गबेरम्' आर्द्रकं तथाप्रकारमामलकादि आमम्-अशस्त्रोपहतं न प्रतिगृह्णीयादिति ॥ चूलिका १ (शी०) सुगम, नवरं पलम्बजातमिति फलसामान्य झिज्झिरी-वल्ली पलाशः सुरभिः-शतयुरिति ॥ पिण्डैष०१ गतार्थ, नवरम् 'आसोट्टे'त्ति अश्वत्थः 'पिलुंखु'त्ति पिप्परी णिपूरो-नन्दीवृक्षः॥ पुनरपि फलविशेषमधिकृत्याह- | उद्देशः ८ ॥३४८॥ सुगम, नवरं 'सरडुअं वेति अबद्धास्थिफलं, तदेव विशिष्यते कपित्थादिभिरिति॥ स्पष्टं, नवरं 'मथु'न्ति चूर्णः 'दुरुक्कंति ईपसिष्टं 'साणुबीय'न्ति अविध्वस्तयोनिबीजमिति ॥ से भिक्खू बा० से जं पुण० आमडागं वा पूइपिन्नागं वा महुँ वा मजं वा सप्पि वा खोलं वा पुराणगं वा इत्थ पाणा अणु प्पसूयाई जायाई संवुड़ाई अव्वुकंताई अपरिणया इत्थ पाणा अविद्धत्था नो एटिगाहिजा । (सू० ४६ )। | स भिक्षुर्यत्पुनरेवं जानीयत्, तद्यथा-'आमडागं वेति 'आमपत्रम्' अरणिकतन्दुलीयकादि तच्चार्द्धपक्कमपक्कं वा, ४ पूतिपिन्नाग'न्ति कुथितखलं मधुमद्य-प्रतीते 'सर्पिः' घृतं 'खोलं' मद्याधःकर्दमः, एतानि पुराणानि न ग्राह्याणि, यत ए-15 तेषु प्राणिनोऽनुप्रसूता जाताः संवृद्धा अव्युत्क्रान्ता अपरिणताः-अविध्वस्ताः, नानादेशजविनेयानुग्रहार्थमेकाथिकान्येवैतानि किश्चिद्भेदाद्वा भेदः॥ से भिक्खू वा० से जं. उच्छुमेरगं वा अंककरेलुगं वा कसेरुगं वा सिंघाडगं वा पूइआलुगं वा अन्नयरं वा० । से भिक्खू ॥३४८॥ वा से जं० उप्पलं वा उप्पलनालं वा भिसं वा भिसमुणालं वा पुक्खलं वा पुक्खलविभंग वा अन्नयरं वा तहप्पगारं०। (सू०४७) LATESANSAMACHAR Page #294 -------------------------------------------------------------------------- ________________ 233 'उच्छुमेरगति अपनीतत्वगिक्षुगण्डिका 'अंककरेलुअं वा' इत्येवमादीन् वनस्पतिविशेषान् जलजान् अन्यद्वा तथाप्रकारमामम्-अशस्त्रोपहतं नो प्रतिगृह्णीयादिति ॥ स भिक्षुर्यत्पुनरेवं जानीयात्, तद्यथा-'उत्पलं' नीलोत्पलादि नालं-तस्यैवाधारः, 'भिसं' पद्मकन्दमूलं 'भिसमुणालं' पद्मकन्दोपरिवर्तिनी लता 'पोक्खलं' पद्मकेसरं 'पोक्खलविभंग' पद्मकन्दः अन्यद्वा तथाप्रकारमामम्-अशस्त्रोपहतं न प्रतिगृह्णीयादिति ॥ से भिक्खू वा २ से जं पु० अग्गवीयाणि वा मूलबीयाणि वा खंधबीयाणि वा पोरबी० अग्गजायाणि वा मूलजा० खंधजा० पोरजा० नन्नत्थ तकलिमत्थए ण वा तकलिसीसे ण वा नालियेरमत्थएण वा खजूरिमत्थएण वा तालम० अन्नयर वा तह । से भिक्खू वा २ से जं० उर्छ वा काणगं वा अंगारियं वा संमिस्सं विगदूमियं वित(त)ग्गगं वा कंदलीऊसुगं अन्नयरं वा तहप्पगा० । से भिक्खू वा० से जं. लसुणं वा लसुणपत्तं वा ल. नालं वा लसुणकंदं वा ल० चोयगं वा अन्नयरं वा० । से भिक्खू वा० से जं० अच्छियं वा कुंभिपकं तिंदुर्ग वा वेलुगं वा कासवनालियं वा अन्नयरं वा तहप्पगारं आमं असत्थप०। से भिक्खू वा० से जं० कणं वा कणकुंडगं वा कणपूयलियं वा चाउलं वा चाउलपिढे वा तिलं वा तिलपि वा तिलपप्पडगं वा अनयरं वा तहपगारं आमं सत्यप० लाभे संते नो प०, एवं खलु तस्स भिक्खुस्स सामग्गियं ।। (सू० ४८) २-१-१-८ ।। पिण्डैपणायामष्टम उद्देशकः ।। स भिक्षुर्यत्पुनरेवं जानीयात् , तद्यथा-'अग्रबीजानि' जपाकुसुमादीनि 'मूलबीजानि' जात्यादीनि 'स्कन्धबीजानि' ४ सल्लादीनि 'पर्वबीजानि' इक्ष्वादीनि, तथा अग्रजातानि मूलजातानि स्कन्धजातानि पर्वजातानीति, 'णन्नत्थ'त्ति नान्यमीआचा स्मादप्रादेरानीयाम्यत्र प्ररोहितानि किन्तु तत्रैवाप्रादौ जातानि, तथा 'तकलिमत्थए ण वा' तकली-कन्दली 'ण' इति वा- | क्यालङ्कारे तन्मस्तक-तन्मध्यवत्तीं गर्भः, तथा 'कन्दलीशीर्ष कम्दलीस्तबका, एवं नालिकेरादेरपि द्रष्टव्यमिति, अथवा कन्दल्यादिनस्तकेन सदृशमन्यधच्छिन्नानन्तरमेव ध्वंसमुपयाति तत्तथाप्रकारमन्यदामम्-अशत्रपरिणतं न प्रतिगृह्णीयादि॥३४९॥ ति ॥ स भिक्षुर्यत्पुनरेवं जानीयात्, तद्यथा-पर्धा वा 'काणगंति व्याधिविशेषात्सच्छिद्रं, तथा 'अंगारकित' विवर्णीभूतं, तथा 'सम्मिश्र' स्फुटितस्वक् 'विगदूमियंति कैः शृगालैर्वा पिक्षित, न घेतावता रन्ध्राघुपद्रवेण तमासुकं भवतीति सूत्रोपन्यासः, तथा वेत्रानं 'कंदलीऊसुर्य'ति कन्दलीमध्य, तथाऽन्यदप्येवंप्रकारमामम्-अशखोपहतं न प्रतिगृह्णीयाविति ॥ एवं लशुनसूत्रमपि सुगम, नवरं 'चोअगं'ति कोशिकाकारा लशुनस्य बाह्यत्वक, साच यावत्साो तावत्सचित्तेति ॥ 'अपूच्छिय'ति वृक्षविशेष फलं 'तेंदुर्य'ति टेम्बरूयं 'वेलुयं ति बिल्वं 'कासवनालियं ति श्रीपीफलं, कुम्भीपकशब्दः प्रत्येकम-| |भिसंबध्यते, एतदुक्तं भवति-यदच्छिकफलादिगमा॑दावप्राप्तपाककालमेव बलात्पाकमानीयते तदामम्-अपरिणतं न प्रतिगृह्णीयादिति ॥ 'कणम्' इति शाल्यादेः कणिकास्तत्र कदाचिच्चाभिः संभवेत् 'कणिककुण्ड' कणिकाभिर्मिश्राः कुकुसाः 'कणपूयलिअंति कणिका भिर्मिश्राः पूपलिकाः कणपूपलिकाः, अत्रापि मन्दपक्कादौ नाभिः संभाव्यते, शेषं सुगमं यावत्तस्य [भिक्षोः 'सामग्र्यं' सम्पूर्णो भिक्षुभाव इति ॥ प्रथमस्याष्टमोद्देशकः समाप्तः॥ (शी०) श्रुतस्क०२ चूलिका १ पिण्डैष०१ उद्देश: % ॥३४९॥ A4% AC+++++ C उक्तोऽष्टमोद्देशकः, साम्प्रतं वम आरभ्यते, अस्य चायमभिसम्बन्धः-महानन्तरमनेषणीयपिण्डपरिहार उक्तः, इहापि प्रकारान्तरेण स एवाभिधीयते इह खलु पाईणं वा ४ संतेगइया सडा भवंति, गाहावई वा जाव कम्मकरी वा, तेसिं च णं एवं वुत्तपुव्वं भवइ-जे इमे भवंति समणा भगवंता सीलवंतो वयवंतो गुणवंतो संजया संवुडा बंभयारी उवरया मेहुणाओ धम्माओ, नो खलु एएसि कप्पइ आहाकम्मिए असणे वा ४ भुत्तर वा पायए वा, से जं पुण इमं अम्हं अप्पणो अद्वार निहियं तं असणं ४ सव्वमेयं समणाणं निसिरामो, अवियाई वयं पच्छा अप्पणो अट्ठाए असणं वा ४ चेइस्सामो, एयप्पगारं निग्योसं सुच्चा निसम्म तहप्पगारं असणं वा ४ अफासुयं० ॥ (सू० ४९) 'इहे'ति वाक्योपन्यासे प्रज्ञापकक्षेत्रे वा, खलुशब्दो वाक्यालङ्कारे प्रज्ञापकाद्यपेक्षया प्राध्यादौ दिशि सन्ति-विद्यन्ते | पुरुषाः तेषु च केचन श्रद्धालवो भवेयुः तेच श्रावकाः प्रकृतिभद्रका वा, ते चामी-गृहपतिर्यावत्कर्मकरी वेति, तेषां चेदमुक्तपूर्व भवेत्-'णम्' इति वाक्यालकारे, ये मे 'श्रमणाः' साधवो भगवन्तः 'शीलवन्तः' अष्टादशशीलासहस्रधारिणः 'प्रतवन्तः' रात्रिभोजनविरमणपष्ठपश्चमहाव्रतधारिणः 'गुणवन्तः' पिण्डविशुख्याधुत्तरगुणोपेताः 'संयताः' इन्द्रि| यनोइन्द्रियसंयमवन्तः 'संवृताः पिहितानवद्वाराः 'ब्रह्मचारिणः' नवविधब्रह्मगुप्तिगुप्ताः 'उपरता मैथुनाद्धर्मात्' अष्टादशविकल्पब्रह्मोपेता(संयता), एतेषां च न कल्पते आधाका उमशनादि भोक्तुं पातुं वा, अतो यदात्मार्थमस्माकं निष्ठितंसिद्धमशनादि ४ तत्सर्वमेतेभ्यः श्रमणेभ्यः "णिसिरामो'त्ति प्रयच्छामः, अपि च-वयं पश्चादात्मार्थमशनाद्यन्यत् 'चेत OMNAMA Page #295 -------------------------------------------------------------------------- ________________ % 234 % * श्रीआचा-13 यिष्यामः' सङ्कल्पयिष्यामो निर्वत्तयिष्याम इतियावत्, तदेवं साधुरेवं 'निर्घोष' ध्वनि स्वत एव श्रुत्वाऽन्यतो वा कुत- श्रतस्कर राजवृत्तिः [श्चित् 'निशम्य' ज्ञात्वा तथाप्रकारमशनादि पश्चात्कर्मभयादप्रासुकमित्यनेषणीयं मत्वा लाभे सति न प्रतिगृह्णीयादिति ॥TAR (शी०) किश्च पिण्डैष०१ से भिक्खू वा० बसमाणे वा गामाणुगामं वा दूइज्जमाणे से जं. गाम वा जाव रायहाणिं वा इमंसि खलु गामांस वा राय॥३५ ॥ | उद्देशः ९ हाणिसि वा संतेगइयस्स भिक्खुस्स पुरेसंथुया वा पच्छासंथुया वा परिवसंति, तंजहा-गाहावई वा जाव कम्म० तहप्पगाराई कुलाई नो पुवामेव भत्ताए वा निक्खमिज वा पविसेज वा २, केवली बूया--आयाणमेयं, पुरा पेहाए तस्स परो अट्ठाए असणं वा ४ उवकरिज वा उवक्खडिज वा, अह भिक्खूणं पुत्वोवइट्ठा ४ जं नो तहप्पगाराई कुलाई पुवामेव भत्ताए वा पाणाए वा पविसिज्ज वा निक्खमिज वा २, से तमायाय एर्गतमवकमिज्जा २ अणावायमसंलोए चिद्विजा, से तत्थ कालेणं अणुपविसिज्जा २ तत्थियरेयरेहिं कुलेहिं सामुदाणियं एसियं वेसियं पिंडवायं एसित्ता आहारं आहारिजा, सिया से परो कालेण अणुपविट्ठस्स आहाकम्मियं असणं वा उवकरिज वा उवक्खडिज वा तं गइओ नुसिणीओ उवेहेजा, आहडमेव पञ्चाइक्खिस्सामि, माइट्ठाणं संफासे, नो एवं करिज्जा, से पुवामेव आलोइज्जा-आउसोत्ति वा भइणित्ति वा! नो खलु मे कप्पइ आहाकम्मियं असणं वा ४ भुत्तए वा पायए वा, मा उवकरेहि मा उवक्खडेहि, से सेवं वयंतस्स परो आहाकम्मियं असणं वा ४ उवक्खडावित्ता आहट्ट दलइज्जा तहप्पगारं असणं वा० अफासुयं०॥ (सू० ५०) ॥ ३५॥ स भिक्षुर्यत्पुनरेवं जानीयात , तद्यथा-ग्रामं वा यावद्राजधानी वा, अस्मिंश्च प्रामादौ 'सम्ति' विद्यन्ते कस्यचिदिक्षोः । |'पूर्वसंस्तुताः' पितृव्यादयः 'पश्चात्संस्तुता वा श्वशुरादयः, ते च तत्र बद्धगृहाः प्रबन्धेन प्रतिवसन्ति, ते चामी-गृहप तिर्वा यावत्कर्मकरी वा, तथाप्रकाराणि च कुलानि भक्तपानाद्यर्थ न प्रविशेत् नापि निष्कामेत् , स्वमनीषिकापरिहारामार्थमाह-केवली ब्रूयात्कर्मोपादानमेतत्, किमिति, यतः पूर्वमेवैतत् 'प्रत्युपेक्षेत' पर्यालोचयेत् , तथा 'एतस्य' भिक्षोः कृते |'परः' गृहस्थोऽशनाद्यर्थम् 'उपकुर्यात्' ढोकयेदुपकरणजातम्, 'उवक्खडेज'त्ति तदशनादि पचेद्वेति, 'अथ' अनन्तरं भिताणां पूर्वोपदिष्टमेतत्प्रतिज्ञादि, यथा-नो तथाप्रकाराणि स्वजनसम्बन्धीनि कुलानि पूर्वमेव-भिक्षाकालादारत एव भक्ता द्यर्थ प्रविशेद्वा निष्कामेद्वेति । यद्विधेयं तदर्शयति-से तमादायेति 'सः' साधुः एतत्' स्वजनकुलम् 'आदाय' ज्ञात्वा 8|| केनचित्स्वजनेनाज्ञात एवैकान्तमपक्रामेद्, अपक्रम्य च स्वजनाद्यनापातेऽनालोके च तिष्ठेत्, स च तत्र स्वजनसम्बद्ध ग्रामादौ 'कालेन' भिक्षाऽवसरेणानुप्रविशेत् , अनुप्रविश्य च 'इतरेतरेभ्यः कुलेभ्यः' स्वानरहितेभ्यः 'एसिय'ति एषणीयम्-उद्गमादिदोषरहितं 'वेसियंति वेषमात्रादवाप्तमुत्पादनादिदोषरहितं 'पिण्डपातं' भिक्षाम् 'एषित्वा' अन्विष्य एवंभूतं ग्रासैषणादोषरहितमाहारमाहारयेदिति । ते चामी उत्पादनादोषाः, तद्यथा-"धाई १ दुइ २ निमित्ते ३ आजीव ४ वणीमगे ५ तिगिच्छा ६ य । कोहे ७ माणे ८ माया ९ लोभे १० य हवन्ति दस एए ॥१॥ पुविपच्छासंथव ११ विज्जा १२ मंते १३ अ चुण्ण १४ जोगे १५ य । उप्पायणाय दोसा सोलसमे मूलकम्मे य १६ ॥२॥" तत्राशनाद्यर्थ दातुरपत्योपकारे वर्तत इति धात्रीपिण्डः १, तथा कार्यसङ्घनाय दौत्यं विधत्ते इति दूतीपिण्डः २, निमित्तम्-अङ्गुष्ठप्रश्नादि | तदवाप्तो निमित्तपिण्डः ३, तथा जात्याद्याजीवनादवाप्त आजीविकापिण्डः ४, दातुर्यस्मिन् भक्तिस्तत्प्रशंसयाऽवाप्नो वश्रीआचा-राणीमगपिण्डः ५, सूक्ष्मेतरचिकित्सयाऽवाप्तश्चिकित्सापिण्डः ६, एवं क्रोधमानमायालोभैरवाप्तः क्रोधादिपिण्डः १०,भ- श्रुतस्कं०२ रावृत्तिःक्षादानात्पूर्व पश्चाद्वा दातुः कर्णायते भवानि'त्येवं संस्तवादवाप्तः पूर्वपश्चात्संस्तवपिण्डः ११, विद्ययाऽवाप्तो विद्यापिण्डः |चूलिका १ १२, तथैव मन्त्रजापावाप्तो मन्त्रपिण्डः १३, वशीकरणाद्यर्थ द्रव्यचूर्णादवाप्तचूर्णपिण्डः १४, योगाद्-अञ्जनादेरवाप्तो पिण्डैष०१ | उद्देशः ९ ॥ ३५१॥ योगपिण्डः १५, यदनुष्ठानाद्गर्भशातनादेर्मूलमवाप्यते तद्विधानादवाप्तो मूलपिण्डः १६, तदेवमेते साधुसमुत्थाः षोडशोत्पा दनादोषाः । प्रासैषणादोषाश्चामी-"संजोअणा १ पमाणे २ इंगाले ३ धूम ४ कारणे ५ चेव ।" तत्राहारलोलुपतया दधिगुडादेः संयोजनां विदधतः संयोजनादोषः १, द्वात्रिंशत्कवलप्रमाणातिरिक्तमाहारमाहारयतः प्रमाणदोषः २, तथा|ऽऽहाररागाद्गार्याद् भुञ्जानस्य चारित्राङ्गारत्वापादनादङ्गारदोषः ३, तथाऽन्तप्रान्तादावाहारद्वेषाच्चारित्रस्याभिधूमनाडूसदोषः ४, वेदनादिकारणमन्तरेण भुञ्जानस्य कारणदोषः ५, इत्येवं वेषमात्रावाप्तं ग्रासैषणादिदोषरहितः सन्नाहारमाहारयेदिति । अथ कदाचिदेवं स्यात् , सः 'परः' गृहस्थः कालेनानुप्रविष्टस्यापि भिक्षोराधाकर्मिकमशनादि विदध्यात्, तच्च कश्चित्साधुस्तूष्णीभावेनोप्रेक्षेत, किमर्थम्?, आहुतमेव प्रत्याख्यास्यामीति, एवं च मातृस्थानं संस्पृशेत् , न चैवं कुर्यात् , यथा च कुर्यात्तद्दर्शयति-स पूर्वमेव 'आलोकयेत्' दत्तोपयोगो भवेत् , दृष्ट्वा चाहारं संस्क्रियमाणमेवं वदेद् ॥३५१॥ यथा अमुक! इति वा भगिनि ! इति वा न खलु मम कल्पत आधाकर्मिक आहारो भोक्तुं वा पातुं वाऽतस्तदर्थ यसो न विधेयः, अथैवं वदतोऽपि पर आधाकर्मादि कुर्यात्ततो लाभे सति न प्रतिगृह्णीयादिति ॥ RAMMAR (शी०) Page #296 -------------------------------------------------------------------------- ________________ 235 MAKARANWARSACARANAGAR श्रीआचाराङ्गवृत्तिः (शी०) से भिक्खू वा से जं० मंसं वा मच्छं वा भजिजमाणं पेहाए तिल्लपूर्य वा आएसाए उवक्खडिजमाणं पेहाए नो खद्धं २ उवसंकमित्तु ओभासिज्जा, नन्नत्थ गिलाणणीसाए ।। (सू० ५१) स पुनः साधुर्यदि पुनरेवं जानीयात् , तद्यथा-मांसं वा मत्स्य वा 'भज्यमान'मिति पच्यमानं तैलप्रधानं वा पूपं, तच्च किमर्थ क्रियते इति दर्शयति-यस्मिन्नायाते कर्मण्यादिश्यते परिजनः स आदेशः-प्राघूर्णकस्तदर्थ संस्क्रियमाणमाहारं प्रेक्ष्य लोलुपतया 'नो' नैव 'खद्धं २'ति शीघ्र २, द्विर्वचनमादरख्यापनार्थमुपसंक्रम्यावभाषेत-याचेत, अन्यत्र ग्लानादिकार्यादिति ॥ से भिक्खू वा० अन्नयर भोयणजायं पडिगाहित्ता सुभि सुभि भुषा दुभि २ परिहवेइ, माइट्ठाणं संफासे, नो एवं करिजा । सुभि वा दुभि वा सव्वं भुंजिजा नो किंचिवि परिट्ठविज्जा ।। (सू० ५२) स भिक्षुरन्यतरद् भोजनजातं परिगृह्य सुरभि सुरभि भक्षयेत् दुर्गन्धं २ परित्यजेत् , वीप्सायां द्विवचनं, मातृस्थानं चैवं संस्पृशेत् , तच्च न कुर्यात् , यथा च कुर्यात् तदर्शयति-सुरभि वा दुर्गन्धं वा सर्व भुञ्जीत न परित्यजेदिति ॥ से भिक्खू वा २ अन्नयरं पाणगजायं पडिगाहित्ता पुष्फ २ आविइत्ता कसायं २ परिहवेइ, माइट्टाणं संफासे, नो एवं करिजा । पुर्फ पुप्फेइ वा कसायं कसाइ वा सव्वमेयं भुंजिजा, नो किंचिवि परि० ॥ (सू० ५३) एवं पानकसूत्रमपि, नवरं वर्णगन्धोपेतं पुष्पं तद्विपरीतं कषायं, वीप्सायां द्विर्वचनं, दोषश्चानन्तरसूत्रयोराहारगासात् सूत्रार्थहानिः कर्मबन्धश्चेति । से भिक्खू वा० बहुपरियावन्नं भोयणजायं पडिगाहित्ता बहवे साहम्मिया तत्थ वसंति संभोइया समणुन्ना अपरिहारिया अदूरगया, तेसिं अणालोइया अणामंते परिवेइ, माइट्ठाणं संफासे, नो एवं करेज्जा, से तमायाए तत्थ गच्छिज्जा २ से पुवामेव आलोइज्जा-आउसंतो समणा ! इमे मे असणे वा पाणे वा ४ बहुपरियावन्ने तं भुंजह णं, से सेवं वयंत परो वइजा-आउसंतो समणा ! आहारमेयं असणं वा ४ जावइयं २ सरइ तावइयं २ भुक्खामो वा पाहाम्गे वा सव्वमेयं परिस डइ सव्वमेयं भुक्खामो वा पाहामो वा ॥ (सू० ५४) स भिक्षुर्वह्वशनादि पर्यापन्नं-लब्धं परिगृह्य बहुभिर्वा प्रकारैराचार्यग्लानप्राघूर्णकाद्यर्थ दुर्लभद्रव्यादिभिः पर्यापनमा४ हारजातं परिगृह्य तद्बहुत्वाद्भोक्तुमसमर्थः, तत्र च साधर्मिकाः सम्भोगिकाः समनोज्ञा अपरिहारिका एकार्थाश्चालापकाः, इत्येतेषु सत्स्वदूरगतेषु वा ताननापृच्छच प्रमादितया 'परिष्ठापयेत्' परित्यजेत् , एवं च मातृस्थानं संस्पृशेत् , नैवं कुर्यात्, यच्च कुर्यात्तदर्शयति-स भिक्षुस्तदधिकमाहारजातं परिगृह्य तत्समीपं गच्छेद् , गत्वा च पूर्वमेव 'आलोकयेत्' दर्शयेत्, एवं च ब्रूयाद्-आयुष्मन् ! श्रमण! ममैतदशनादि बहु पर्यापन्नं नाहं भोक्तुमलमतो यूयं किश्चिद् भुङ्गध्वं, तस्य चैवं वदतः स परो ब्रूयाद्-यावन्मानं भोक्तुं शक्नुमस्तावन्मानं भोक्ष्यामहे पास्यामो वा, सर्व वा 'परिशटति' उपयुज्यते तत्सर्व | भोक्ष्यामहे पास्याम इति ॥ से भिक्खू वा २ से जं. असणं वा ४ परं समुद्दिस्स बहिया नीहरं जं परेहिं असमणुनायं अणिसिटुं अफा० जाव नो पडिगाहिजा जं परेहिं समणुण्णायं सम्मं णिसिटुं फासुर्य जाव पडिगाहिज्जा, एवं खलु तस्स भिक्खुस्स भिक्खुणीए वा सामग्गिय (सू० ५५)॥२-१-१-९ ॥ पिण्डैषणायां नवम उद्देशकः । स पुनर्यदेवंभूतमाहारजातं जानीयात् , तद्यथा-परं' चारभटादिकमुद्दिश्य गृहान्निष्क्रान्तं यच्च परैयदि भवान् कस्मैचिद्ददाति ददात्वित्येवं समनुज्ञातं नेतुर्दातुर्वा स्वामित्वेनानिसृष्टं वा तद् बहुदोषदुष्टत्वादप्रासुकमनेषणीयमिति मत्वा न प्रतिगृह्णीयात् , तद्विपरीतं तु प्रतिगृह्णीयादिति, एतत्तस्य भिक्षोः सामग्र्यमिति ॥ प्रथमाध्ययनस्य नवमोद्देशकः परिसमाप्तः ॥ श्रुतस्क०२ |चूलिका १ पिण्डैप०१ उद्देश: ॥३५२॥ उक्तो नवमोऽधुना दशम आरभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरं पिण्डग्रहणविधिः प्रतिपादितः, इह तु व साधारणादिपिण्डावाप्तौ वसतौ गतेन साधुना यद्विधेयं तद्दर्शयितुमाह से एगइओ साहारणं • वा पिंडवायं पडिगाहित्ता ते साहम्मिए अणापुच्छित्ता जस्स जस्स इच्छइ तस्स तस्स खद्धं खद्धं दलई, माइट्ठाणं संफासे, नो एवं करिजा । से तमायाय तत्थ गच्छिज्जा २ एवं वइजा-आउसंतो समणा ! संति मम पुरेसंथुया वा पच्छा० तंजहा-आयरिए वा १ उवज्झाए वा २ पवित्ती वा ३ धेरे वा ४ गणी वा ५ गणहरे वा ६ गणावच्छेइए वा ७ अवियाई एएसिं खद्धं खद्धं दाहामि, सेणेवं वयंतं परो वइजा-कामं खलु आउसो! अहापज्जतं - निसिराहि, जावइयं २ परो बदइ तावइयं २ निसिरिजा, सव्वमेवं परो वयइ सव्वमेयं निसिरिज्जा ।। (सू० ५६) Jain Education Intemational Page #297 -------------------------------------------------------------------------- ________________ 236 + श्रुतस्कं०२ चूलिका १ पिण्डैष०१ | उद्देशः१० ॥३५३॥ श्रीआचा- 'स: भिक्षुः 'एकतरः' कश्चित् 'साधारणं' बहूनां सामान्येन दत्तं वाशब्दः पूर्वोत्तरापेक्षया पक्षान्तरद्योतकः पिण्डपातं राङ्गवृत्तिः परिगृह्य तान् साधर्मिकाननापृच्छय यस्मै यस्मै रोचते तस्मै तस्मै स्वमनीषिकया 'खद्धं खद्धंति प्रभूतं प्रभूतं प्रयच्छति, (शी.) एवं च मातृस्थानं संस्पृशेत् तस्मान्नैवं कुर्यादिति ॥ असाधारणपिण्डावाप्तावपि यद्विधेयं तदर्शयति | 'सः' भिक्षुः 'तम्' एषणीयं केवलवेषावाप्तं पिण्डमादाय 'तत्र' आचार्याधन्तिके गच्छेत् , गत्वा चैवं वदेद्, यथाआयुष्मन् ! श्रमण ! 'सन्ति' विद्यन्ते मम 'पुरःसंस्तुताः' यदन्तिके प्रवजितस्तत्सम्बन्धिनः 'पश्चात्संस्तुता वा' यदन्तिकेऽधीतं श्रुतं वा तत्सम्बन्धिनो वाऽन्यत्रावासिताः, तांश्च स्वनामग्राहमाह, तद्यथा-'आचार्यः' अनुयोगधरः १ 'उपाध्यायः' अध्यापकः २ प्रवृत्तिर्यथायोगं वैयावृत्त्यादौ साधूनां प्रवर्तकः ३, संयमादौ सीदतां साधूनां स्थिरीकरणात्स्थविरः ४, गच्छाधिपो गणी ५, यस्त्वाचार्यदेशीयो गुर्वादेशात् साधुगणं गृहीत्वा पृथग्विहरति स गणधरः ६, गणावच्छेदकस्तु गच्छकार्यचिन्तकः ७, 'अवियाईति इत्येवमादीनुद्दिश्यैतद्वदेद्-यथाऽहमेतेभ्यो युष्मदनुज्ञया 'खद्धं खद्धंति प्रभूतं प्रभूतं दास्यामि, तदेवं विज्ञप्तः सन् ‘परः' आचार्यादिर्यावन्मात्रमनुजानीते तावन्मात्रमेव 'निसृजेत' दद्यात् सर्वानुज्ञया सर्व वा दद्यादिति ॥ किञ्च से एगइओ मणुनं भोयणजायं पडिगाहित्ता पंतेण भोयणेण पलिच्छाएइ मा मेयं दाइयं संतं दद्वणं सयमाइए आयरिए वा जाव गणावच्छेए वा, नो खलु मे कस्सइ किंचि दायव्वं सिया, माइट्ठाणं संफासे, नो एवं करिजा । से तमायाए तत्थ गल्छिज्जा २ पुब्बामेव उत्ताण५ हत्थे पडिग्गहं कटु इमं खलु इमं खलुत्ति आलोइजा, नो किंचिवि णिहिज्जा। से एगइओ अन्नयरं भोयणजायं पडिगाहित्ता भयं २ भुवा विवनं विरसमाहरा, माइ०, नो एवं० ।। (सू० ५७) सुगम, यावर्ष कुर्यात्, यच्च कुर्यात्तदर्शयति-'सः' भिक्षुः 'त' पिण्डमादाय 'तत्र' आचार्याधन्तिके गच्छेद, गत्वा च सर्व यथाऽवस्थितमेव दर्शयेत्, न किश्चित् 'अवगृहयेत्' प्रच्छादयेदिति ॥ साम्प्रतमटतो मातृस्थानप्रतिषेधमाह| 'स' भिक्षुः 'एकतरः कश्चित् 'अन्यतरत्' वर्णाद्युपेतं भोजनजातं परिगृह्याटनेव रसगृभुतया भद्रकं २ भुक्त्वा यत् विवर्णम्' अन्तप्रान्तादिकं तातिश्रये 'समाहरति' आनयति, एवं च मातृस्थानं संस्पृशेत्, न चैवं कुर्यादिति ॥ किच से भिक्खू वा० से जं. अंतरुच्छियं वा उच्छुगंडियं वा उच्छुचोयगं वा उच्छुमेरगं वा उकछुसालगं वा उच्छुडालगं वा सिंबलिं वा सिंबलथालगं वा अस्सि खलु पडिपाहियंसि अप्पे भोयणजाए बहुउजियधम्मिए तहप्पगारं अंतरच्छुयं वा० अफा०॥से भिक्खू वा २ से जं. बहुअट्टियं वा मंसं वा मच्छं वा बहुकंटयं अस्सि खलु० तहप्पगार बहुअट्ठियं वा मंसं. लाभे संतो० । से भिक्खू वा० सिया णं परो बहुअट्ठिएणं मंसेण वा मच्छेण वा उवनिमंतिजा-आउसंतो समणा! अभिकंखसि बहुअट्ठियं मंसं पडिगाहित्तए ? एयप्पगारं निग्धोसं सुच्चा निसम्म से पुव्वामेव आलोइजा-आउसोत्ति वा २ नो खलु मे कप्पइ बहु० पडिगा०, अभिकखसि मे दाउं जावइयं तावइयं पुग्गलं दलयाहि, मा य अढियाई, से सेवं वयंतस्स परो अभिहट्ट अंतो पडिग्गहगंसि बहु० परिभाइत्ता निह१ दलइज्जा, तहप्पगारं पडिग्गहं परहत्थंसि वा पर पायंसि वा अफा० नो। से आहच पडिगाहिए सिया तं नोहित्ति वइज्जा नो अणिहित्ति वइज्जा, से तमायाय एगतमश्रीआचा- वक्कमिज्जा २ अह आरामंसि वा अहे उबस्सयंसि वा अप्पंडे जाव संताणए मंसगं मच्छर्ग भुच्चा अट्ठियाई कंटए गहाय राङ्गवृत्तिः से तमायाय एगतमवक्कमिज्जा २ अहे झामथंडिलंसि वा जाव पमजिय पमज्जिय परहविजा ॥ (सू० ५८) (शी०) __स भिक्षुर्यत्पुनरेवंभूतमाहारजातं जानीयात् , तद्यथा-'अंतरुच्छुअं वत्ति इक्षुपर्वमध्यम् 'इक्षुगंडिय'ति सपर्वेक्षुशकलं 'चोयगों' पीलितेषुच्छोदिका 'मेरुकं त्यग्रं 'सालगं'ति दीर्घशाखा 'डालगं'ति शाखैकदेशः 'सिंबलि'न्ति मुद्गादीनां विध्वस्ता ॥३५४॥ फलिः 'सिंबलिथालगं'ति वल्यादिफलीनां स्थाली फलीनां वा पाकः, अत्र चैवंभूते परिगृहीतेऽप्यन्तरिक्ष्वादिकेऽल्पमशनीयं बहुपरित्यजनधर्मकमिति मत्वा न प्रतिगृह्णीयादिति ॥ एवं मांससूत्रमपि नेयम्, अस्य चोपादानं क्वचिलुताद्युपश मनार्थ सद्वैद्योपदेशतो बाह्यपरिभोगेन स्वेदादिना ज्ञानाद्युपकारकत्वात्फलवद्दष्ट, भुजिश्चात्र बहिःपरिभोगार्थे नाभ्यवदहारार्थे पदातिभोगवदिति ॥ एवं गृहस्थामन्त्रणादिविधिपुद्गलसूत्रमपि सुगममिति, तदेवमादिना छेदसूत्राभिप्रायेण ग्रहणे सत्यपि कण्टकादिप्रतिष्ठापनविधिरपि सुगम इति ॥ से भिक्खू० सिया से परो अभिहट्ट अंतो पडिग्गहे बिलं वा लोणं उभियं वा लोणं परिभाइत्ता नीहट्ट दलइज्जा, तहप्पगारं पडिग्गहं परहत्थंसि वा २ अफासुयं नो पडि०, से आह पडिगाहिए सिया तं च नाजदूरगए जाणिज्जा, से तमायाए तत्थ गमिछज्जा २ पुब्वामेव आलोइज्जा-आउसोत्ति वा २ इमं किं ते जाणया दिन्नं उयाहु अजाणया?, से य भणिज्जानो खलु मे जाणया दिन्नं, अजाणया दिन्नं, काम खलु आउसो! इयाणिं निसिरामि, तं भुंजह वा गं परिभाएह वा गं तं परेहिं समणुमायं समणुसहूं तओ संजयामेव भुजिज वा पीइज वा, जंच नो संचाएर भोत्तए वा पायए वा साहम्मिया श्रुतस्कं०२ चूलिका १ पिण्डैष०१ उद्देशः१० --CLAKOAAORTARA ॥३५४॥ Page #298 -------------------------------------------------------------------------- ________________ - 237 -4-9-4XAMA . 4 . तत्थ वसंति संभोइया समणुन्ना अपरिहारिया अदूरगया, तेसिं अणुप्पयायव्वं सिया, नो जत्थ साहम्मिया जहेव बहुप रियावनं कीरइ तहेव कायदत्वं सिया, एवं खलु० ।। ( स० ५९ ) ॥२-१-१-१०॥ पिण्डैषणायां दशम उद्देशकः ॥ | स भिक्षुर्ग्रहादौ प्रविष्टः, तस्य च स्यात्-कदाचित् 'परः गृहस्थः 'अभिहट्ट अंतो' इति अन्तः प्रविश्य पतनहे-काष्ठ-18 कच्छब्बकादौ ग्लानाद्यर्थ खण्डादियाचने सति 'बिडं वा लवणं' खनिविशेषोत्पन्नम् 'उद्भिज वा' लवणाकराद्युत्पन्नं परि-2 भाएत्त'त्ति दातव्यं विभज्य दातव्यद्रव्यात्कञ्चिदंशं गृहीत्वेत्यर्थः, ततो निःसृत्य दद्यात् , तथाप्रकारं परहस्तादिगतमेव प्रतिषेधयेत्, तञ्च 'आहञ्चेति सहसा प्रतिगृहीतं भवेत् , तं च दातारमदूरगतं ज्ञात्वा स भिक्षुस्तल्लवणादिकमादाय तत्समीपं गच्छेद्, गत्वा च पूर्वमेव तल्लवणादिकम् 'आलोकयेत्' दर्शयेद्, एतच्च ब्रूयाद्-अमुक! इति वा भगिनि! इति वा, एतच्च लवणादिकं किं त्वया जानता दत्तमुताजानता?, एवमुक्तः सन् पर एवं वदेद्-यथा पूर्व मयाऽजानता दत्त, साम्प्रतं तु यदि भवतोऽनेन प्रयोजनं ततो दत्तम् , एतत्परिभोगं कुरुध्वं, तदेवं परैः समनुज्ञातं समनुसृष्टं समासुकं कारणवशादप्रासुकं वा भुञ्जीत पिबेद्वा, यञ्च न शक्नोति भोक्तुं पातुं वा तत्साधर्मिकादिभ्यो दद्यात्, तदभावे बहुपर्यापन्नविधि प्राक्तनं विदध्यात्, एतत्तस्य भिक्षोः सामय्यमिति ॥ प्रथमस्य दशमः समाप्तः॥२-१-१-१०॥ उक्तो दशमः, अधुनकादशः समारभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरोद्देशके लब्धस्य पिण्डस्य विधिरुक्तः भा. सू. ६. तदिहापि विशेषतः स एवोच्यते तादहापा श्रीआचा- भिक्खागा नामेगे एवमासु समाणे वा वसमाणे वा गामाणुगाम वा दूइज्जमाणे मणुन्नं भोयणजायं लभित्ता से भिक्खू श्रुतस्क०२ राङ्गवृत्तिः गिलाइ, से हंदह णं तस्साहरह, से य मिक्खू नो भुंजिजा तुमं चेव णं अँजिज्जासि, से एगइओ भोक्खामित्तिकट्ठ पलिउं- होचूलिका १ (शी०) चिय २ आलोइजा, तंजहा-इमे पिंडे इमे लोए इमे तित्ते इमे कडुयए इमे कसाए इमे अंबिले इमे महुरे, नो खलु पिण्डैष०१ इत्तो किंचि गिलाणस्स सयइत्ति माइट्ठाणं संफासे, नो एवं करिजा, तहाठियं आलोइज्जा जहाठियं गिलाणस्स सयइत्ति, | उद्देशः११ ॥३५५॥ तं तित्तयं तित्तएत्ति वा कडुयं कडुयं कसायं कसायं अविलं अंबिलं महुरं महुरं० ।। (सू० ६०) भिक्षामटन्ति भिक्षाटाः भिक्षणशीलाः साधव इत्यर्थः, नामशब्दः सम्भावनायां, वक्ष्यमाणमेषां संभाव्यते, 'एके' के|चन एवमाहुः-साधुसमीपमागत्य वक्ष्यमाणमुक्तवन्तः, ते च साधवः 'समाना वा' साम्भोगिका भवेयुः, वाशब्दादसाम्भोगिका वा, तेऽपि च 'वसन्तः' वास्तव्या अन्यतो वा ग्रामादेः समागता भवेयुः, तेषु च कश्चित्साधुः 'ग्लायति' ग्लानिमनुभवति, तत्कृते तान् सम्भोगिकादींस्ते भिक्षाटा मनोज्ञभोजनलाभे सत्येवमाहुरिति सम्बन्धः, 'से' इति एतन्मनोज्ञमाहारजातं 'हन्दह' गृहीत यूयं 'णम्' इति वाक्यालङ्कारे 'तस्य' ग्लानस्य 'आहरत' नयत, तस्मै प्रयच्छत इत्यर्थः, ग्लानश्चेन्न भुझे ग्राहक एवाभिधीयते त्वमेव भुक्ष्वेति, स च भिक्षुर्भिक्षोहस्ताद् ग्लानार्थ गृहीत्वाऽऽहारं तत्राध्युपपन्नः | सन्नेक एवाहं भोक्ष्य इतिकृत्वा तस्य ग्लानस्य 'पलिउंचिअ पलिउचिय'त्ति मनोज्ञं गोपित्वा गोपित्वा वातादिरोगमुदिश्य तथा तस्य 'आलोकयेत्' दर्शयति यथाऽपथ्योऽयं पिण्ड इति बुद्धिरुत्पद्यते, तद्यथा-अग्रतो ढौकयित्वा वदति IPI|३५५॥ -अयं पिण्डो भवदर्थ साधुना दत्तः, किन्त्वयं 'लोए'नि रूक्षः, तथा तिकः कटः कषायोऽम्लो मधुरो वेत्यादि दोषदुष्टत्वामातः किश्चिद् ग्लानस्य 'स्वदतीति' उपकारे न वत्तेत इत्यथः, एवं च मातृस्थानं संस्पृशेत् , न चैतत्कुर्यादिति । यथा च कुर्यात्तदर्शयति-तथाऽवस्थितमेव ग्लानस्यालोकयेद्यथाऽवस्थितमिति, एतदुक्तं भवति-मातृस्थानपरित्यागेन यथाऽवस्थितमेव ब्रूयादिति, शेषं सुगमम् ॥ तथा मिक्खागा नामेगे एवमाइंसु-समाणे वा वसमाणे वा गामाणुगार्म दूइज्जमाणे वा मणुन्नं भोयणजायं लभित्ता से य । मिक्खू गिलाइ से इंदह णं तस्स आहरह, से य मिक्खू नो भुजिज्जा आहारिजा, से णं नो खलु मे अंतराए आहरिस्सामि, इश्चयाई आयतणाई उवाइकम्म ।। (सू०६१) "भिक्षादाः' साधवो मनोज्ञमाहारं लब्ध्वा समनोज्ञांस्तांश्च वास्तव्यान् प्राघूर्णकान् वा ग्लानमुद्दिश्यैवमूचुः-एतन्मनो-| ज्ञमाहारजातं गृहीत यूयं ग्लानाय नयत, स चेन्न भुङ्क्ते ततोऽस्मदन्तिकमेव ग्लानाद्यर्थम् 'आहरेत्' आनयेत्, स चैव मुक्तः सन्नेवं वदेद्-यथाऽन्तरायमन्तरेणाहरिष्यामीति प्रतिज्ञयाऽऽहारमादाय ग्लानान्तिकं गत्वा प्राक्तनान् भक्तादिरूMक्षादिदोषानुद्घाव्य ग्लानायादवा स्वत एव लौल्याद्भुक्त्वा ततस्तस्य साधोर्निवेदयति, यथा मम शूलं वैयावृत्त्यकालाप र्याप्त्यादिकमन्तरायिकमभूदतोऽहं तद् ग्लानभक्तं गृहीत्वा नायात इत्यादि मातृ[सं स्थानं संस्पृशेत्, एतदेव दर्शयतिइत्येतानि-पूर्वोक्तान्यायतनानि-कर्मोपादानस्थानानि 'उपातिकम्य' सम्यक् परिहृत्य मातृस्थानपरिहारेण ग्लानाय वा दद्यादातृसाधुसमीपं वाऽऽहरेदिति ।। पिण्डाधिकार एव सप्तपिण्डैषणा अधिकृत्य सूत्रमाह- अह भिक्खू जाणिज्जा सत्त पिंडेसणाओ सत्त पाणेसणाओ, तत्थ खलु इमा पढमा पिंडेसणा--असंसट्टे हत्थे असंसट्टे -CANARASCA.SAXASA १) नाश्च वास्तव्यान् नाद्यर्थम् ‘आहरानान् भक्तादि N AACACACACAAKAAS Page #299 -------------------------------------------------------------------------- ________________ श्रीआचाराङ्गवृत्तिः (शी०) ।। ३५६ ।। श्रीआचारावृत्तिः (शी०) 11340 11 मत्ते, तह पगारेण असंसद्वेण हत्थेण वा मत्तेण वा असणं वा ४ सयं वा णं जाइज्जा परो वा से दिजा फासुयं पडिगाहिज्जा, पढमा पिंडेसणा १ || अहावरा दुवा पिंडेसणा-संसट्टे हत्थे संसट्टे मत्ते, तहेव दुच्चा पिंडेसणा २ ॥ अहावरा तच्चा पिंडेसणा—इह खलु पाईणं वा ४ संतेगइया सडा भवंति — गाहावई वा जाव कम्मकरी वा, तेसिं चणं अन्नयरे रूप भावना उपनिक्खिपुष्येसिया, जहा पाउंसि वा पिसि या सरांसि वा शिवा वरगंसि वा, अह पुणेवं जाणिजा - असंसठ्ठे हत्थे संसट्टे मत्ते, संसट्टे वा हत्थे असंसठ्ठे मत्ते से य पडिगहधारी सिया पाणिपडिग्गाहिए वा, से पुव्वामेव० - आउसोत्ति वा ! २ एएण तुमं असंसद्वेण हत्थेण संसद्वेण मत्ते संसद्वेण वा हत्थेण असंसण मत्तेण अस्सि पडिग्गहगंसि वा पाणिसि वा निहट्टु उचित्तु दलयाहि तहप्पगारं भोयणजायं सयं वा णं जाइज्जा २ फासूयं ० पडिगाहिज्जा, तइया पिंडेसणा ३ || अहावरा चउत्था पिंडेसणा-से भिक्खू वा० से जं०पियं बा जाव चाडलपलंबं वा अस्सि खलु पडिग्गहियंसि अप्पे पच्छाकम्मे अप्पे पज्जबजाए, तहपगारं पिहूयं वा जाव वालपलंबं वा सयं वा णं० जाव पडि०, चउत्था पिंडेसणा ४ || अहावरा पंचमा पिंडेसणा-से मिक्खू वा २ उग्गहयमेव भोयणजायं जाणिज्जा, तंजहा—सरावंसि वा डिंडिमंसि वा कोसगंसि वा, अह पुणेवं जाणिज्जा बहुपरियावने पाणी दगलेवे, तहप्पगारं असणं वा ४ सयं० जाव पडिगाहि ०, पंचमा पिंडेसणा ९ ॥ अहावरा छट्ठा पिंडेसणासे भिक्खू वा २ पग्गहियमेव भोयणजायं जाणिज्जा, जं च सयद्वाए पग्गहियं, जं च परद्वाए पग्गाहियं तं पायपरियावनं तं पाणिपरियावनं फासूर्य पडि०, छट्ठा पिंडेसणा ६ || अहावरा सत्तमा पिंडेसणा-से भिक्खू वा० बहुउज्झियधम्मियं भोयणजायं जाणिज्जा, जं चने बहवे दुपयचउत्पयसमणमाहणअतिहि किवणवणीमगा नावकंखंति, तहप्पगारं उज्झियधम्मियं भोयणजायं सयं वा णं जाइजा परो वा से दिजा जाव पडि०, सत्तमा पिंडेसणा ७ ॥ इथेयाओ सन्त पिंडेसणाओ अहावरा सतपासणाओं, तब वह इमा पढमा पाणेसणा- असंस हरवे असंस मसे सं चेत्र भाणियव्वं, नवरं चउत्थाए नाणत्तं । से भिक्खू वा० से जं० पुण पाणगजायं जाणिज्जा, तंजहा -- तिलोदगं वा ६, अरिंस खलु पडिग्गाहियंसि अप्पे पच्छाकम्मे तहेव पडिगाहिज्जा ॥ ( सू० ६२ ) " अथशब्दोऽधिकारान्तरे, किमधिकुरुते सप्त पिण्डेषणा पानपणाचेति, 'अथ' अनन्तरं मिथुर्जानीयात् का-सहपिण्डपणाः पानैषणाथ, तामाः, तद्यथा - " असा १ संसा २ उद्धा अप्पलेवा ४ उम्महिआ ५ पग्गहिया ६ उज्झियधम्मेति, अत्र च द्वये साधवो- गच्छान्तर्गता गच्छविनिर्गताश्च तत्र गच्छान्तर्गतानां सप्तानामपि ग्रहणमनुज्ञातं, गच्छनिर्गतानां पुनराद्ययोर्द्वयोरग्रहः पञ्चस्वभिग्रह इति, तत्राद्यां तावद्दर्शयति- 'तत्र' तासु मध्ये 'खलु' इत्यलङ्कारे, इमा प्रथमा पिण्डैषणा, तद्यथा - असंसृष्टो हस्तोऽसंसृष्टं च मात्रं द्रव्यं पुनः सावशेषं वा स्यान्निरवशेषं वा, तत्र निरवशेषे पश्चात्कर्मदोषस्तथाऽपि गच्छस्य बालाद्याकुलत्वात्तन्निषेधो नास्ति, अत एव सूत्रे तश्चिन्ता न कृता, शेषं सुगमम् ॥ तथाऽपरा द्वितीया पिण्डेषणा तद्यथा-टो हतः संसृई मात्रकमित्यादि सुगमम् ॥ अधापरा तृतीया पिण्डेषणा तद्यथा इह खलु प्रज्ञापकापेक्षया प्राध्यादिषु दिक्षु सन्ति केचित् श्रद्धालवः, ते चामी -गृहपत्यादयः कर्मकरीपर्यन्ताः, तेषां च गृहेष्यम्य तरेषु नानाप्रकारेषु भाजनेषु पूर्वमुत्थितमशनादि स्यात् भाजनानि च स्थाठादीनि सुबोध्यानि नवरं 'सरगम्' इति शरिकाभिः कृतं सूर्पादि 'परगं' वंशानिष्पन्नं छब्बकादि 'वरगं' मण्यादि महार्घमूल्यं, शेषं सुगमं यावत्परिगृह्णीयादिति, अत्र च संसृष्टासंसृष्टसावशेषद्रव्यैरष्ट भङ्गाः, तेषु चाष्टमो भङ्गः संसृष्टो हस्तः संसृष्टं मात्र सावशेषं द्रव्यमित्येष गच्छनिर्गतानामपि कल्पते, शेषास्तु भङ्गा गच्छान्तर्गतानां सूत्रार्थहान्यादिकं कारणमाश्रित्य कल्पन्त इति ॥ अपरा चतुर्थी पिण्डैषणाऽल्पलेपा नाम, सा यत्पुनरेवमल्पलेपं जानीयात्, तद्यथा - 'पृथुकम्' इति भुग्नशाल्याचपगततुषं यावत् 'तन्दुलपलम् इति भुग्नशायादितन्दुखानिति अत्र च पृथुकादिके गृहीतेऽप्यपं पश्चात्कर्मादि, तथाऽल्पं पर्यायजातमल्पं पादित्यचनीयमित्येवंप्रकारमल्पलेपम् अन्यदपि वाचनकादि यावत्परिगृह्णीयादिति ॥ अथापरा पश्चमी पिण्डेषणागृहीता नाम तद्यधास भिक्षुर्यादुपहतमेव भोक्तुकामस्य भाजनस्थितमेव भोजनजा दीकितं जानीयात् तत्पुनर्भा जनं दर्शयति, तद्यथा - 'शरावं' प्रतीतं 'डिण्डिमं' कंश (कांस्य) भाजनं 'कोशकं' प्रतीतं, तेन च दात्रा कदाचित् पूर्वमेबोदकेन हस्तो मात्रकं वा धीतं स्यात् तथा च निषिद्धं ग्रहणम्, अथ पुनरेवं जानीयाद्वहुपर्यापन्नः - परिणतः पाण्यादिष दकलेपः तत एवं ज्ञात्या याच गृह्णीयादिति ॥ अथापरा षष्ठी पिण्डेषणां प्रगृहीता नाम-स्वार्थ परार्थ वा पिठरकादेरुदुत्त्व बहुकादिनोत्क्षिप्ता परेण च न गृहीता प्रत्रजिताय वा दापिता सा प्रकर्षेण गृहीता प्रगृहीता वां तथाभूतां प्रा तिai 'पात्रपर्यापai ai' पात्रस्थितां 'पाणिपर्यापन्नां वा' हस्तस्थितां वा यावत्प्रतिगृह्णीयादिति ॥ अथापरा सप्तमी पिण्डैपणा उज्झितधर्मिका नाम, सा प सुगमा ॥ आसु च सप्तस्वपि पिण्डेषणासु संसृष्टाष्टभङ्गका भणनीयाः, नवरं चतु र्थ्या नानात्वमिति, तस्या अलेपत्वात्संसृष्टाद्यभाव इति ॥ एवं पानैषणा अपि नेया भङ्गकाश्चायोज्याः, नवरं चतुर्थ्यां " 9 238 " श्रुतस्कं०२ चूलिका १ विण्डेय०१ उद्देशः ११ ।। ३५६ ।। तस्कं० २ चूलिका १ पिण्डेष०१ उद्देशः ११ ।। ३५७ ।। Page #300 -------------------------------------------------------------------------- ________________ श्रीआचा राङ्गवृत्तिः (शी ० ) ॥ ३५८ ॥ 239 नानावं, स्वच्छत्वाच्च तस्या अल्पलेपत्वं, ततश्च संसृष्टाद्यभाव इति, आसां चैषणाना यथोत्तरं विशुद्धितारतम्यादेष एव करणे न्याय्य इति । साम्प्रतमेताः प्रतिपद्यमानेन पूर्वप्रतिपन्नेन वा यद्विधेयं तर्शयितुमाह इचैयासि सत्तण्डं पिंडेसणाणं सत्तण्ह पाणेसणाणं अन्नयरं पडिमं पडिवज्जमाणे नो एवं वइज्जा - मिच्छापडिवन्ना खलु एए भयंतारो, अमेगे सम्मं पडिवन्ने, जे एए भयंतारो एयाओ पडिमाओ पडिवज्जित्ता णं विहरंति जो य अहमंसि एयं पडिमं पडिवजित्ताणं विहरामि सव्वेऽवि ते उ जिणाणाए उवट्टिया अन्नुन्नसमाहीए, एवं च णं विहरंति, एयं खलु मिक्स मिक्सुपीए वा सामग्गियं ॥ (०६३) २-१-१-११ पिपगायामेकार प्रदेशकः । त्येतासां सप्तानां पिण्डेषणानां पानैषणानां वाऽन्यतरां प्रतिमां प्रतिपद्यमानो नैतद्वदेत्, तद्यथा- 'मिथ्याप्रतिपन्नाः न सम्यक् पिण्डेषणाद्यनिमयन्तो भगवन्तः साधवः, अहमेवैकः सम्पप्रतिपन्नो यतो मया विशुद्ध पिण्डेष णाभिग्रहः कृत एभि न इत्येवं गच्छनिर्गतेन गच्छान्तर्गतेन वा समदृष्ट्या द्रष्टव्याः, नापि गच्छान्तर्गतेनोत्तरोत्तर पिषणाभिग्रहवता पूर्वपूर्वतर पिण्डेषणाभिमवन्तो दृप्या इति वच्च विधेयं तद्दर्शयति य एते भगवन्तः-साधन एताः 'प्रतिमाः ' पिण्डेषणाद्यभिग्रहविशेषान् 'प्रतिपद्य' गृहीत्वा ग्रामानुग्रामं 'विहरन्ति' यथायोगं पर्यटन्ति, यां चाहं प्रतिमां प्रतिपद्य विहरामि सर्वेऽप्येते जिनाज्ञायां जिनाज्ञया वा 'समुत्थिताः' अभ्युद्यतविहारिणः संवृत्ताः, ते चान्योऽन्यसमा धिना यो यस्य गच्छान्तर्गतादेः समाधिरभिहितः, तद्यथा - सप्तापि गच्छवासिनां, तन्निर्गतानां तु द्वयोरग्रहः पञ्चस्वभिग्रहः स्थ इत्यनेन 'विहरन्ति' बरन्त इति तथाविहारिणय सर्वेऽपि ते जिनाशां नातिद्धन्ते तथा चोकम् - "जोडविं तिवत्थो बहुयत्थ अन्य संधरइ न हु से हीति परं सच्चेवि अ ते जिणाणाए ॥ १ ॥ एतस्य भिक्षोमिंधुण्या वा 'सामग्र्य' सम्पूर्णो भिक्षुभावो यदात्मोत्कर्षवर्जन मिति २-१-१-११ ॥ द्वितीयश्रुतस्कन्धे प्रथमाध्ययनटीका परिसमाप्ता ॥ १. यौsपि द्विववित्र बहुवनोऽचेलको वा संस्तरति । नैव वे दीलन्ति परान् सर्वऽपि च ते जिनाम्रायाम् ॥ १ ॥ अथ द्वितीयं शय्यैषणाख्यमध्ययनम् उक्त प्रथममध्ययनं साम्प्रतं द्वितीयमारभ्यते, अस्य चायमभिसम्बन्धः - इहानन्तराध्ययने धर्माधारशरीरपरिपालनार्थमादावेव पिण्डग्रहण विधिरुक्तः, स च गृहीतः सन्नवश्यमल्पसागारिके प्रतिश्रये भोक्तव्य इत्यतस्तद्गतगुणदोषनिरूपणार्थी द्वितीयमध्यवनम् अनेन च सम्बम्पेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराणि व्यावर्णनीयानि, तत्र नामनिष्पन्ने निक्षेपे शय्यैषणेति, तस्या निक्षेपविधानाय पिण्डेषणा निर्युक्तिर्यत्र संभवति तां तत्रातिदिश्य प्रथमगाथया अपरासां च नियुक्तीनां यथायोगं संभवे द्वितीयगाथमा आविर्भाव्य निक्षेपं च तृतीयगाथया शय्यापट्टनिक्षेत्रे प्राप्ते नामस्था पने अनादृत्य निर्मुक्तिकृदाह दव्ये खिसे काले भावे सिखा च जा तर्हि पमयं । केरिसिया सिक्षा खलु संजयजोगति नापव्या ।। २९८ ॥ द्रव्यशय्या क्षेत्रशय्या कालशय्या भावशय्या, अत्र व या द्रव्यशय्या तस्यां प्रकृतं, तामेव च दर्शयति- कीदृशी सा द्रव्यशय्या ? संयतानां योग्येत्येवं ज्ञातव्या भविष्यति ॥ द्रव्यशय्याव्याचिख्यासयाऽऽह तिविहा पदव्यसिञ्जा सचित्ताऽचित्त मीसमा चैव खितंमि जंमि खिसे काले जा जंमि कालंमि ||२९९ ।। त्रिविधा द्रव्यशय्या भवति, तद्यथा-सचिता अचित्ता मिश्रा चेति, तत्र सचित्ता पृथिवीकायादौ, अचित्ता तत्रैव प्रा श्रुतस्कं०२ चूलिकापिण्डेष०१ ११ ।। ३५८ ।। Page #301 -------------------------------------------------------------------------- ________________ 240 444 श्रुतस्क०२ चूलिका १ शय्यैप०२ (शी०) अनवसन यदा तदाऽयममाना गौतमो भवामि यदि वल्गमासको श्रीआचा- सुके, मिश्राऽपि तत्रैवार्द्धपरिणते, अथवा सचित्तामुत्तरगाथया स्वत एव नियुक्तिकृद् भावयिष्यति । 'क्षेत्र'मिति तु क्षेत्र- राङ्गवृत्तिः शय्या, सा च यत्र ग्रामादिके क्षेत्रे क्रियते, कालशय्या तु या यस्मिन्नतुबद्धादिके काले क्रियते ॥ तत्र सचित्तद्रव्यशय्यो दाहरणार्थमाह उक्कलकलिंग गोअम वग्गुमई चेव होइ नायव्वा । एयं तु उदाहरणं नायब्वं दबसिजाए ॥३०॥ ॥३५९॥ अस्या भावार्थः कथानकादवसेयः, तच्चेदम्-एकस्यामटव्यां द्वौ भ्रातरावुत्कलकलिङ्गाभिधानौ विषमप्रदेशे पलिं निवेश्य | |चौर्येण वर्तेते, तयोश्च भगिनी वल्गुमती नाम, तत्र कदाचिद् गौतमाभिधानो नैमित्तिकः समायातः, ताभ्यां च प्रतिलापन्नः, तया च वल्गुमत्योक्तं-यथा नायं भद्रकः, अत्र वसन् यदा तदाऽयमस्माकं पल्लिविनाशाय भविष्यत्यतो निर्भाव्यते, ततस्ताभ्यां तद्वचनान्निोटितः, स तस्यां प्रद्वेषमापन्नः प्रतिज्ञामग्रहीद्, यथा-नाहं गौतमो भवामि यदि वल्गमत्यदरं विदार्य तत्र न स्वपिमीति, अन्ये तु भणन्ति-सैव बल्गुमत्यपत्यानां लघुत्वात्पल्लिस्वामिनी, उत्कलकलिङ्गो नैमित्तिको, सा तयोर्भक्त्या गौतमं पूर्वनैमित्तिकं निर्झटितवती, अतस्तद्वेषात्प्रतिज्ञामादाय सर्षपान् वपनिर्गतः, सर्वपाच वर्षाकालेन जाताः, ततस्तदनुसारेणान्यं राजानं प्रवेश्य सा पल्ली समस्ता लुण्टिता दग्धा च, गौतमेनापि वल्गुमत्या उदरं पाटयित्वा सावशेषजीवितदेहाया उपरि सुप्तमित्येषा वा सचित्ता द्रव्यशय्येति ॥ भावशय्याप्रतिपादनार्थमाह दुविहाय भावसिजा कायगए छव्धिहे य भावंमि । भावे जो जत्थ जया सुहदुहगन्भाइसिज्जासु ॥३०१॥ दे विधे-प्रकारावस्याः सा द्विविधा, तद्यथा-कायविषया षड्भावविषया च, तत्र यो जीवः 'यत्र' औदयिकादौ भावे 'यदा' यस्मिन् काले वर्त्तते सा तस्य पनावरूपा भावशय्या, शयन शय्या स्थितिरितिकृत्वा, तथा सयादिकायगतो गर्भहै त्वेन स्थितो यो जीवस्तस्य रूयादिकाय एव भावशय्या, यतः ख्यादिकाये सुखिते दुःखिते सुप्ते उस्थिते वा ताहगवस्थ Pएव तदन्तर्वी जीवो भवति, अतः कायविषया भावशय्या द्वितीयेति ॥ अध्ययनार्थाधिकारः सर्वोऽपि शय्याविषयः, उद्देशार्थाधिकारप्रतिपादनाय नियुक्तिकृदाह__ सब्वेवि य सिजविसोहिकारगा तहवि अस्थि उ विसेसो । उद्देसे उद्देसे वुच्छामि समासओ किंचि ॥३०२॥ ___ 'सर्वेऽपि' त्रयोऽप्युद्देशका यद्यपि शय्याविशुद्धिकारकास्तथाऽपि प्रत्येकमस्ति विशेषस्तमहं लेशतो वक्ष्य इति ॥ एतदेवाह उग्गमदोसा पढमिल्लयंमि संसत्तपच्चवाया य १। बीयंमि सोअवाई बहुविहसिज्जाविवेगो २ य॥३०३॥ । तत्र प्रथमोद्देशके वसतेरुद्गमदोषा:-आधाकर्मादयस्तथा गृहस्थादिसंसक्तप्रत्यपायश्च चिन्त्यन्ते ?, तथा द्वितीयोद्देशके ४|| शौचवादिदोषा बहुप्रकारः शय्याविवेकश्च-त्यागश्च प्रतिपाद्यत इत्ययमर्थाधिकारः २॥ तइए जयंतछलणा सज्झायस्सऽणुवरोहि जइयव्वं । समविसमाईएसु य समणेणं निजरहाए ३॥ ३०४ ॥ तृतीयोद्देशके यतमानस्य-उद्गमादिदोषपरिहारिणः साधोर्या छलना स्यात्तत्परिहारे यतितव्यं, तथा स्वाध्यायानुपरोधिनि समविषमादौ प्रतिश्रये साधुना निर्जरार्थिना स्थातव्यमित्ययमर्थाधिकारः ३ ॥ गतो नियुक्त्यनुगमः, अधुना सूत्रानुगमे सूत्रमुचारयितव्यं, तच्चेदम्श्रीआचा से भिक्खू वा० अमिकंखिज्जा उवस्सयं एसित्तए अणुप विसित्ता गाम वा जाव रायहाणि वा, से जं पुण उवस्सयं जा राङ्गवृत्तिः णिज्जा सडं जाय ससंताणयं सहप्पगारे उबस्सए नो ठाणं वा सिज वा निसीहियं वा चेइजा ॥ से भिक्खू वा० सेज (शी०) पुण उवस्सयं जाणिज्जा अप्पडं जाव अप्पसंताणयं तहप्पगारे उवस्सए' पडिलेहित्ता पमजित्ता तओ संजयामेव ठाणं वा ३ चेइज्जा ।। से जं पुण अवस्सयं जाणिज्जा अस्सि पडियाए एगं साहम्मियं समुहिस्स पाणाई ४ समारब्भ समुहिस्स कीयं पामिचं अच्छिजं अणिसट्ठ अभिहडं आहुटु चेएइ, तहप्पगारे उवस्सए पुरिसंतरकडे वा जाव अणासेविए वा नो ठाणं वा ३ चेइज्जा । एवं बहवे साहम्मिया एगं साहम्मिणिं बहवे साहम्मिणीओ ॥ से भिक्खू वा० से जं पुण उ० बहवे समणवणीमए पगणिय २ समुहिस्स तं चेव भाणियव्वं ॥ से भिक्खू वा० से जं. बहवे समण समुहिस्स पाणाई४ जाव चेएति, तहप्पगारे उवस्सए अपुरिसंतरकडे जाव अणासेविए नो ठाणं वा ३ चेइज्जा ३, अह पुणेवं जाणिज्जा पुरिसंतरकडे जाव सेविए पडिलेहित्ता २ तओ संजयामेव चेइज्जा ॥ से भिक्खू वा० से जं पुण अस्संजए भिक्खुपडियाए कडिए वा उबिए वा छन्ने वा लित्ते वा घटे वा महे वा संमढे वा संपधूमिए वा तहप्पगारे उवस्सए अपुरिसंतरकडे जाव अणासेविए नो ठाणं वा सेजं वा निसीहिं वा चेइज्जा, अह पुण एवं जाणिज्जा पुरिसंतरकडे जाव आसेविए पडिलेहित्ता २ तओ चेइज्जा ।। (सू०६४) स भिक्षुः 'उपाश्रयं वसतिमेषितुं यद्यभिकाङ्केत्ततो ग्रामादिकमनुप्रविशेत् , तत्र च प्रविश्य साधुयोग्य प्रतिश्रयम- न्वेषयेत्, नत्र च यदि साण्डादिकमुपाश्रयं जानीयात्ततस्तत्र स्थानादिकं न विदध्यादिति दर्शयति-सुगम, नवरं 4444444494% ACACANA श्रुतस्क०॥ चूलिका १ शय्यैष०२ उद्देशः १ ॥३०॥ - Page #302 -------------------------------------------------------------------------- ________________ 241 आ. स.६१ श्रीआचाराङ्गवृत्तिः (शी०) AAMACHC%20RROREACTROSAROSAROKARAAAAAAACAN 'स्थान' कायोत्सर्गः शय्या' संस्तारकः 'निषीधिका' स्वाध्यायभूमिः ‘णो चेइज्जत्ति नो चेतयेत्-नो कुर्यादित्यर्थः॥ एतद्विपरीते तु प्रत्युपेक्ष्य स्थानादीनि कुर्यादिति ॥ साम्प्रतं प्रतिश्रयगतानुद्गमादिदोषान् बिभणिषुराह-'स' भावभिक्षुर्यत्पुनरेवंभूतं प्रतिश्रयं जानीयात्, तद्यथा-'अस्सिंपडियाए'त्ति एतत्प्रतिज्ञया एतान् साधून प्रतिज्ञाय-उद्दिश्य प्राण्युपमर्दैन साधुप्रतिश्रयं कश्चिच्छ्राद्धः कुर्यादिति । एतदेव दर्शयति-एक साधर्मिक 'साधुम्' अर्हप्रणीतधर्मानुष्ठायिनं सम्यगुद्दिश्य-प्रतिज्ञाय प्राणिनः 'समारभ्य' प्रतिश्रयार्थमुपमर्च प्रतिश्रयं कुर्यात् , तथा तमेव साधुं सम्यगुद्दिश्य 'क्रीत' मूल्येनावाप्तं, तथा 'पामिच्छति अन्यस्मादुच्छिन्नं गृहीतम् 'आच्छेद्यमिति भृत्यादेबलादाच्छिद्य गृहीतम् 'अनिसृष्टं' स्वामिनाऽनुत्सङ्कलितम् 'अभ्याहृतं' निष्पन्नमेवान्यतः समानीतम् , एवंभूतं प्रतिश्रयम् 'आहुत्य' उपेत्य 'चेएईत्ति | साधवे ददाति, तथाप्रकारे चोपाश्रये पुरुषान्तरकृतादौ स्थानादि न विदध्यादिति ॥ एवं बहुवचनसूत्रमपि नेयम् ॥ तथा साध्वीसूत्रमप्येकवचनबहुवचनाभ्यां नेयमिति ॥ किञ्च-सूत्रद्वयं पिण्डैषणानुसारेण नेयं, सुगमं च ॥ तथा|स भिक्षुर्यत्पुनरेवंभूतं प्रतिश्रयं जानीयात् , तद्यथा-भिक्षुप्रतिज्ञया 'असंयतः' गृहस्थः प्रतिश्रयं कुर्यात्, स चैवंभूतः|| स्यात् , तद्यथा-'कटकितः' काष्ठादिभिः कुड्यादौ संस्कृतः 'उकंबिओ'त्ति वंशादिकम्बाभिरवबद्धः 'छन्ने वत्ति दीदिभिश्छादितः लिप्तः गोमयादिना घृष्टः सुधादिखरपिण्डेन मृष्टः स एव लेवनिकादिना समीकृतः 'संसृष्टः' भूमिकर्मा-| दिना संस्कृतः 'संप्रधूपितः' दुर्गन्धापनयनाथ धूपादिना धूपितः, तदेवंभूते प्रतिश्रयेऽपुरुषान्तरस्वीकृते यावदनासेविते । स्थानादि न कुर्यात्, पुरुषान्तरकृतासेवितादौ प्रत्युपेक्ष्य स्थानादि कुर्यादिति ॥ से भिक्खू वा० से जं० पुण अवस्सयं जा० अस्संजए मिक्खुपडियाए खुडियाओ दुवारियाओ महल्लियाओ कुजा, जहा श्रुतस्कं०२ पिंडेसणाए जाव संथारगं संथारिजा बहिया वा निन्नक्खु तहप्पगारे उवस्सए अपु० नो ठाणं० ३ अह पुणेवं० पुरि चूलिका १ संतरकडे आसेविए पडिले हित्ता २ तओ संजयामेव आव चेइज्जा ॥ से भिक्खू वा० से जं. अस्संजए भिक्खुपडियाए शय्यैव०२ उदग्गप्पसूयाणि कंदाणि वा मूलाणि वा पत्ताणि वा पुष्पाणि वा फलाणि वा बीयाणि वा हरियाणि वा ठाणाओ ठाणं उद्देशः १ साहरइ बहिया वा निण्णक्खू त० अपु० नो ठाणं वा चेइज्जा, अह पुण. पुरिसंतरकडं चेइज्जा || से भिक्खू वा से जं. अस्संज० भि० पीढं वा फलगं वा निस्सेणिं वा उदूखलं वा ठाणाओ ठाणं साहरइ बहिया वा निण्णक्खू तहप्पगारे उ० अपु० नो ठाणं वा चेइज्जा, अह पुण० पुरिसं० चेइजा ॥ (सू० ६५) स भिक्षुर्य पुनरेवंभूतं प्रतिश्रयं जानीयात् , तद्यथा-'असंयतः' गृहस्थः साधुप्रतिज्ञया लघुद्वारं प्रतिश्रयं महाद्वारं विदध्यात्, तत्रैवंभूते पुरुषान्तरास्वीकृतादौ स्थानादि न विदध्यात्, पुरुषान्तरस्वीकृतासेवितादौ तु विदध्यादिति, अत्र सूत्रद्वयेऽप्युत्तरगुणा अभिहिताः, एतद्दोषदुष्टाऽपि पुरुषान्तरस्वीकृतादिका कल्पते, मूलगुणदुष्टा तु पुरुषान्तरस्वीकृताऽपि न कल्पते, ते चामी मूलगुणदोषाः-"पट्टी वंसो दो धारणाउ चत्तारि मूलवेलीओ" एतैः पृष्ठवंशादिभिः साधुप्रतिज्ञया या वसतिः क्रियते सा मूलगुणदुष्टा ॥ स भिक्षुर्य पुनरेवम्भूतं प्रतिश्रयं जानीयात्, तद्यथा-गृहस्थः साधुप्रतिज्ञया उदकप्रसूतानि कन्दादीनि स्थानान्तरं सङ्कामयति बहिर्वा 'निण्णक्खु'त्ति निस्सारयति तथाभूते प्रतिश्रये पुरुषा-19॥३६१ ।। । १ पृष्ठिवंशो द्वे धारणे चतम्रो मूलवेल्यः. न्तरास्वीकृते स्थानादि न कुर्यात् , पुरुषान्तरस्वीकृते तु कुर्यादिति ॥ एवमचित्तनिःसारणसूत्रमपि नेयम् , अत्र च त्रसादिविराधना स्यादिति भावः॥ किश्च से भिक्खू वा० से जं० तंजहा-खंधसि वा मंचंसि वा मालंसि वा पासा० हम्मि० अन्नयरंसि वा तहप्पगारंसि अंतलिक्खजायंसि, नन्नत्थ आगाढाणागाढेहिं कारणेहिं ठाणं वा नो चेइज्जा ।। से आहश्च चेइए सिया नो तत्थ सीओदगवियडेण वा २ हत्थाणि वा पायाणि वा अच्छीणि वा दंताणि वा मुह वा उच्छोलिज्ज वा पहोइज वा, नो तत्थ ऊसढं पकरेजा, तंजहा-उच्चारं वा पा० खे० सिं० वंतं वा पित्तं वा पूर्व वा सोणियं वा अन्नयर वा सरीरावयवं वा, केवली बूया आयाणमेयं, से तत्थ ऊसढं पगरेमाणे पयलिज वा २, से तत्थ पयलमाणे वा पवडमाणे वा हत्थं वा जाव सीसं वा अन्नयरं वा कार्यसि इंदियजालं लूसिज वा पाणिं ४ अभिहणिज्ज वा जाव ववरोविज वा, अथ भिक्खूणं पुव्वोवइट्ठा ४ जं तहप्पगारं उवस्सए अंतलिक्खजाए नो ठाणसि वा ३ चेइज्जा ।। (सू०६६) स भिक्षर्य पुनरेवंभूतमुपाश्रयं जानीयात् , तद्यथा-स्कन्धः-एकस्य स्तम्भस्योपर्याश्रयः, मञ्चमालो-प्रतीती, प्रासादोद्वितीयभूमिका, हर्म्यतलं-भूमिगृहम् , अन्यस्मिन् वा तथाप्रकारे प्रतिश्रये स्थानादि न विदध्यादन्यत्र तथाविधप्रयोजनादिति, स चैवंभूतः प्रतिश्रयस्तथाविधप्रयोजने सति यद्याहृत्य-उपेत्य गृहीतः स्यात्तदानीं यत्तत्र विधेयं तदर्शयति-न तत्र शीतोदकादिना हस्तादिधावनं विदध्यात्, तथा न च तत्र व्यवस्थितः 'उत्सृष्टम्' उत्सर्जनं-त्यागमुच्चारादेः कुर्यात्, केवली ब्रूयात्कर्मोपादानमेतदात्मसंयमविराधनातः, एतदेव दर्शयति-स तत्र त्यागं कुर्वन् पतेद्वा पतंश्चान्यतरं शरीराव Page #303 -------------------------------------------------------------------------- ________________ 242 श्रीआचाराङ्गवृत्तिः (शी०) ॥३६२॥ TRA%AAAcks+ARTISAXA%ARA यवमिन्द्रियं वा विनाशयेत्, तथा प्राणिनश्चाभिहन्याधावजीविताद् 'व्यपरोपयेत्' प्रच्यावयेदिति, अथ भिषणां पूर्वोप-1 श्रुतस्कं०२ |दिष्टमेतत्प्रतिज्ञादिकं यत्तथाभूतेऽन्तरिक्षजाते प्रतिश्रये स्थानादि न विधेयमिति ॥ अपि च चूलिका १ से मिक्खू वा० से जं. सइत्थियं सखुई सपसुभत्तपाणं तहप्पगारे सागारिए उवस्सए नो ठाणं वा ३ चेइजा । आ शय्यैष०२ याणमेयं भिक्खुस्स गाहावइकुलेण सद्धिं संवसमाणस्स अलसगे वा विसूझ्या वा छड्डी वा उब्वाहिज्जा अन्नयरे वा से उद्देशः १ दुक्खे रोगायके समुपजिज्जा, अस्संजए कलुणपडियाए तं मिक्खुस्स गायं तिल्लेण वा घएण वा नवणीएण वा बसाए वा अभंगिज वा मक्खिज वा सिणाणेण वा कोण वा लुढेण वा वण्णेण वा चुण्णेण वा पउमेण वा आघंसिज वा पघंसिज वा उब्वलिज वा उव्वट्टिज वा सीओदगवियदेण वा उसिणोदगवियडेण वा उच्छोलिज वा पक्खालिज वा सिणाविज वा सिंचिज वा दारुणा वा दारुपरिणाम कट्ट अगणिकार्य उज्जालिज वा पजालिज वा उजालित्ता कार्य आयाविना वा प० अह भिक्खूणं पुब्बोवइट्टा० जं तहप्पगारे सागारिए उवस्सए नो ठाणं वा ३ चेइजा ॥ (सू० ६७) स भिक्षुर्य पुनरेवंभूतमुपाश्रयं जानीयात् तद्यथा-यत्र स्त्रियं तिष्ठन्ती जानीयात्, तथा 'सखुड्डु'न्ति सवालं, यदिवा सह क्षुदैरवबद्धः-सिंहश्वमार्जारादिभिर्यो वर्तते, तथा पशवश्च भक्तपाने च, यदिवा पशूनां भक्तपाने तधुकं, तथाप्रकारे सागारिके गृहस्थाकुलप्रतिश्रये स्थानादि न कुर्याद्, यतस्तत्रामी दोषाः, तद्यथा-आदानं कर्मोपादानमेतद्, भिक्षोगृहपतिकुटुम्बेन सह संवसतो यतस्तत्र भोजनादिक्रिया निःशङ्का न संभवति, व्याधिविशेषो वा कश्चित्संभवेदिति दर्श- ॥ ३६२ यति-'अलसगे'त्ति हस्तपादादिस्तम्भः श्वयथुर्वा, विशूचिकाछी प्रतीते, एते व्याधयस्तं साधुमुद्धाधेरन्, अन्यतरद्वा दुःखं 'रोगः' ज्वरादिः 'आतङ्कः' सद्यः प्राणहारी शूलादिस्तत्र समुसोत, तं च तथाभूतं रोगातङ्कपीडितं दृष्ट्वाऽसंयतः कारुण्येन भक्त्या वा तद्भिक्षुगात्रं तैलादिनाऽभ्ययात् तथेषन्म्रक्षयेद्वा पुनश्च स्नान-सुगन्धिद्रव्यसमुदयः, कल्कः-कपायद्रव्यक्वाथः, लोभ्रं-प्रतीतं, वर्णकः-कम्पिल्लकादिः, चूर्णो यवादीनां पद्मक-प्रतीतम् , इत्यादिना द्रव्येण ईषत्पुनः पुनर्वा घर्षयेत्, घृष्ट्वा चाभ्यङ्गापनयनार्थमुद्वर्त्तयेत् , ततश्च शीतोदकेन वा उष्णोदकेन वा 'उच्छोलेजत्ति ईषदुच्छोलनं | विदध्यात् प्रशालयेत्, पुनः पुनः स्नानं वा-सोत्तमाङ्गं कुर्यात्सिश्चेद्वेति, तथा दारुणा वा दारूणां परिणामं कृत्वा-सं-1* घर्ष कृत्वाऽग्निमुज्वालयेत्प्रज्वालयेद्वा, तथा च कृत्वा साधुकायम् 'आतापयेत्' सकृत् प्रतापयेत्पुनः पुनः । अथ साधूनां पूर्वोपदिष्टमेतत्प्रतिज्ञादिकं यत्तथाभूते ससागारिके प्रतिश्रये स्थानादिकं न कुर्यादिति ॥ आयाणमेयं भिक्खुस्स सागारिए उवस्सए संवसमाणस्स इह खलु गाहावई वा जाव कम्मकरी वा अन्नमन्नं अकोसंति वा पचंति वा रुंभंति वा उद्दर्विति वा, अह मिक्खूणं उच्चावयं मणं नियंछिज्जा, एए खलु अन्नमन्नं अक्कोसंतु वा मा वा अक्कोसंतु जाव मा वा उदवितु, अह मिक्खूणं पुब्व. जं तहप्पगारे सा० नो ठाणं वा ३ चेइज्जा ॥ (सू०६८) कर्मोपादानमेतद्भिक्षोः ससागारिके प्रतिश्रये वसतो, यतस्तत्र बहवः प्रत्यपायाः संभवन्ति, तानेव दर्शयति-'यह' इत्थंभूते प्रतिश्रये गृहपत्यादयः परस्परत आक्रोशादिकाः क्रियाः कुर्युः, तथा च कुर्वतो दृष्ट्वा स साधुः कदाचिदुच्चावचे मनः कुर्यात् , तत्रोचं नाम मैवं कुर्वन्तु, अवचं नाम कुर्वन्विति, शेष सुगममिति ॥ आयाणमे मिक्खुस्स गाहावईहिं सद्धिं संवसमाणस्स, इह खलु गाहावई अप्पणो सयट्ठाए अगणिकार्य उज्जालिज्जा वा पजालिज वा विझविज वा, अह भिक्खू उच्चावयं मणं नियंछिजा, एए खलु अगणिकायं उ० वा २ मा वा उ० पजा लिंतु श्रुतस्कं.२ वा मा वा ५०, विज्झवितु वा मा वा वि०, अह भिक्खूर्ण पु० जं तहप्पगारे उ० नो ठाणं वा ३ चेइज्जा ।। (सू०६९) चूलिका १ एतदपि गृहपत्यादिभिः स्वार्थमग्निसमारम्भे क्रियमाणे भिक्षोरुचावचमनःसम्भवप्रतिपादकं सूत्रं सुगमम् ॥ अपिच- शय्यैप०२ आयाणमेयं भिक्खुस्स गाहावईहिं सद्धिं संवसमाणस्स, इह खलु गाहावइस्स कुंडले वा गुणे वा मणी वा मुत्तिए वा उद्देशः १ हिरण्णेसु वा सुवण्णेसु वा कडगाणि वा तुडियाणि वा तिसराणि वा पालंबाणि वा हारे वा अवहारे वा एगावली वा कणगावली वा मुत्तावली वा रयणावली वा तरुणीयं वा कुमारि मलंकियविभूसियं पेहाए, अह भिक्खू उच्चाव० एरिसिया वा सा नो ता एरिसिया इय वा गं बूया इय वा णं मणं साइजा, अह भिक्खूणं पु०४ जं तहप्पगारे उवस्सए नो० ठा० ॥ (सू० ७०) गृहस्थैः सह संवसतो भिक्षोरेते च वक्ष्यमाणा दोषाः, तद्यथा-अलङ्कारजातं दृष्ट्वा कन्यकां वाऽलङ्कता समुपलभ्य ईदृशी तादृशी वा शोभनाऽशोभना वा मद्भार्यासदृशी वा तथाऽलङ्कारो वा शोभनोऽशोभन इत्यादिकां वाचं यात्, तथोच्चावचं शोभनाशोभनादौ मनः कुर्यादिति समुदायार्थः, तत्र गुणो-रसना हिरण्य-दीनारादिद्रव्यजातं त्रुटितानिमृणालिकाः प्रालम्बः-आप्रदीपन आभरणविशेषः, शेष सुगमम् ॥ किच- आयाणमेयं भिक्खुस्स गाहावईहिं सद्धिं संवसमाणस्स, इह खलु गाहावइणीओ वा गाहावइधूयाओ वा गा० सुहाओ वा गा० धाईओ वा गा० दासीओ वा गा० कम्मकरीओ वा तासिं च गं एवं वुत्तपुव्वं भवइ-जे इमे भवंति समणा श्रीआचाराजवृत्तिः (शी.) ARSASARAKAR ३६३॥ Page #304 -------------------------------------------------------------------------- ________________ 243 MACASECSC+ भगवंतो जाव उवरया मेहुणाओ धम्माओ, नो खलु एएसिं कप्पइ मेहुणधम्म परियारणाए आउट्टित्तए, जा य खलु एएहिं सद्धिं मेहुणधम्म परियारणाए आउट्टाविजा पुत्तं खलु सा लभिजा उयस्सि तेयसि वचस्सिं जसस्सिं संपराइयं आलोयणदरसणिज्ज, एयप्पगारं निग्धोसं सुच्चा निसम्म तासिं च णं अन्नयरी सड्डी तं तवस्सि भिक्खुं मेहुणधम्मपडियारणाए आउहाविजा, अह भिक्खूणं पु० जं तहप्पगारे सा० उ० नो ठा ३ चेइज्जा एयं खलु तस्स० ॥ (सू० ७१ ) पढमा सिजा सम्मत्ता २-१-२-१॥ पूर्वोक्ते गृहे वसतो भिक्षोरमी दोषाः, तद्यथा-गृहपतिभार्यादय एवमालोचयेयुः-यथैते श्रमणा मैथुनादुपरताः, तदेतेभ्यो यदि पुत्रो भवेत्ततोऽसौ 'ओजस्वी' बलवान् 'तेजस्वी' दीप्तिमान 'वर्चस्वी' रूपवान् 'यशस्वी' कीर्तिमान् , इत्येवं संप्रधार्य तासां च मध्ये एवंभूतं शब्द काचित्पुत्रश्रद्धालु श्रुत्वा तं साधु मैथुनधर्म(स्य) 'पडियारणाए'त्ति आसेवनार्थम् 'आउद्यावेज'त्ति अभिमुखं कुर्यात्, अत एतदोषभयात्साधूनां पूर्वोपदिष्टमेत प्रतिज्ञादिकं यत्तथाभूते प्रतिश्रये स्थानादि न कार्यमिति, एतत्सत्य भिक्षोभिंधुण्या वा 'सामग्य' सम्पूर्णो भिक्षुभाव इति ॥ द्वितीयाध्ययनस्य प्रथमोद्देशक: समासः ।। २-१-२-१॥ SANSKANAS + श्रीआचाराजवृत्तिः (शी०) ॥३६४॥ श्रुतस्क०२ चूलिका १ शय्यैष०२ उद्देशः २ + ++ ॥३६४॥ उक्तः प्रथमोद्देशकः, अधुना द्वितीयः समारभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरोद्देशके सागारिकप्रतिबद्धवसतिदोषाः प्रतिपादिताः, इहापि तथाविधवसतिदोषविशेषप्रतिपादनायाह गाहावई नामेगे सुइसमायारा भवंति, से मिक्खू य असिणाणए मोयसमायारे से तगंधे दुग्गंधे पडिकूले पडिलोमे यावि भवइ, जं पुव्वं कर्म तं पच्छा कम्मं जं पच्छा कम्मं तं पुरे कम्म, तं मिक्खुपडियाए वट्टमाणा करिजा वा नो करिजा वा, अह भिक्खूणं पु० जं तहप्पगारे उ० नो ठाणं० ॥ (सू० ७२) 'एके' केचन गृहपतयः शुचिः समाचारो येषां ते तथा, ते च भागवतादिभक्ता भवन्ति भोगिनो वा-चन्दनागुरुकुङ्कमकर्पूरादिसेविनः, भिक्षुश्चास्नानतया तथाकार्यवशात् 'मोया'त्ति कायिका तत्समाचरणात्स भिक्षुस्तद्गन्धो भवति, तथा च दुर्गन्धः, एवंभूतश्च तेषां गृहस्थानां 'प्रतिकूलः' नानुकूलोऽनभिमतः, तथा 'प्रतिलोमः' तद्गन्धाद्विपरीतगन्धो भवति, एकार्थिको वैतावतिशयानभिमतत्वख्यापनार्थावुपाताविति, तथा ते गृहस्थाः साधुप्रतिज्ञया यत्तत्र भोजनस्वाध्यायभूमी स्नानादिकं पूर्व कृतवन्तस्तत्तेषामुपरोधात्पश्चात्कुर्वन्ति यद्वा पश्चात्कृतवन्तस्तत्पूर्व कुर्वन्ति, एवमवसर्पणोत्सर्पणक्रियया साधूनामधिकरणसम्भवः, यदिवा ते गृहस्थाः साधूपरोधाप्राप्तकालमपि भोजनादिकं न कुर्युः, ततश्चान्तरायमनःपीडादिदोषसम्भवः, अथवा त एव साधवो गृहस्थोपरोधाचत्पूर्व कर्म-प्रत्युपेक्षणादिकं तत्पश्चात्कुयुर्विपरीतं वा कालातिक्रमेण कुर्युन कुर्युर्वा, अथ भिक्षूणां पूर्वोपदिष्टमेतत्प्रतिज्ञादिकं यत्तथाविधे प्रतिश्रये स्थानादिकं न कार्यमिति ॥ किञ्च आयाणमेयं मिक्स्युस्स गाहावईहिं सद्धिं सं०, इह खलु गाहाकास्स अप्पणो सयट्ठाए विरूवरूवे भोयणजाए उवक्खडिए सिया, अह पच्छा मिक्स्युपटियाए असणं वा ४ उवक्खडिन वा उवकरिव वा, तं च मिक्खू अभिकंखिजा भुतए वा पायए वा वियट्रित्तए वा, अह मि. मो वह०॥ (सू०.३) मायाणमेयं भिक्खुस्स गाहावाणा सद्धिं संव० इह खलु गाहावइस्स अप्पणो सयवाए विरूवरूवाई वाहवाई मिन्नपुष्वाई भवंति, अह पच्छा भिक्खुपडियाए विरूवरूबाई दारुयाई मिविज वा किणिज वा पामिचेल वा दारुणा वा पाहपरिणामं कह अगणिकायं उ०प०, तत्थ मिक्खू अमिकंखिया आयावित्तए वा पयावित्तए वा वियट्टिपए मा, अह मिक्ख नो तहप्पगारे ॥ (सू० ७४) कर्मोपादानमेतद्भिक्षोर्यद्गृहस्थावबद्ध प्रतिश्रये स्थानमिति, तपथा-'गाहावइस्स अप्पणोति, तृतीयार्थे षष्ठी, गृहपतिना आत्मना स्वार्थ 'विरूपरूपा' नानाप्रकार आहारा संस्कृतः स्यात्, 'अर्थ' अनन्तरं पश्चात्साधूनुद्दिश्याशनादिपार्क वा कुर्यात् , तदुपकरणादि वा ढोकयेत् , तं च तथाभूतमाहारं साधुर्मो पातुं वाऽभिकाङ्ग्रेत् , 'विअट्टित्तए वत्ति तत्रैवाहारगृख्या विवर्तितुम्-आसितुमाकाङ्केत् , शेष पूर्ववदिति ॥ एवं काष्ठाग्निप्रज्वालनसूत्रमपि नेयमिति ॥ किश्च से मिक्खू वा० उच्चारपासवणेण उव्वाहिज्जमाणे राओ वा वियाले वा गाहावईकुलस्स दुवारबाहं अवंगुणिज्जा, तेणे य तस्संधिचारी अणुपविसिज्जा, तस्स भिक्खुस्स नो कप्पड़ एवं वइत्तए-अयं तेणो पविसइ वा नो वा पविसइ उवल्लियइ वा नो वा० आवयइ वा नो वा० वयइ वा नो वा० तेण हा अमेण हवं तस्स हर मन्नस्स हडं अयं तेणे अयं उवचरए अयं हंता अयं इत्थमकासी तं तवस्सि भिक्खं अतेणं तेणंति संका, अह भिक्खूणं पु० जाव नो ठा० ॥ (सू० ७५) स भिक्षुस्तत्र गृहस्थसंसके प्रतिश्रये वसच्चारादिना बाध्यमानो विकालादौ प्रतिश्रयद्वारभागमुद्घाटयेत्, तत्र च 'स्तेनः' चौरः 'तत्सन्धिचारी छिद्रान्वेषी अनुप्रविशेत्, तं च दृष्ट्वा तस्य भिक्षोनैवं वकुं कल्पते-यथाऽयं चौरः प्रविशति न वेति, तथोपलीयते न वेति, तथाऽयमतिपतति न वेति, तथा वदति वा न वदति वा. तेनामुकेनापहृतम् अन्येन वा, AAR Page #305 -------------------------------------------------------------------------- ________________ श्रीआचाराङ्गवृत्तिः (शी०) ॥ ३६५ ॥ श्रीआचाराङ्गवृत्तिः (शी० ) ॥ ६६ ॥ 244 तस्यापतमन्यत्व या अयं स लेनस्तदुपचारको या, अयं गृहीतायुधोऽयं हन्ता अपमत्राकार्षीदित्यादि न बदनीयं यत एवं तस्य चौरस्य व्यापत्तिः स्यात् स वा प्रद्विष्टस्तं साधुं व्यापादयेदित्यादिदोषाः, अभणने च तमेव तपस्विनं भिक्षुमस्तेनं तेनमित्याशङ्केतेति शेषं पूर्वषदिति ॥ पुनरपि वसतिदोषाभिधित्सयाऽऽह से भिक्खू वा से जं० तणपुंजेसु वा पलालपुंजेसु वा सअंडे जाव ससंताणए तहप्पगार उ० नो ठाणं वा० ॥ ३ ॥ से भिक्खू वा० से जं० तणपुं० पलाल० अप्पंडे जाव चेइज्जा ।। ( सू० ७६ ) सुगमम्, एतद्विपरीतसूत्रमपि सुगमं, नवरमल्पशब्दोऽभाववाची ॥ साम्प्रतं वसतिपरित्यागमुद्देशकार्थाधिकारनिर्दिष्टमधिकृत्याह से आगंतारेसु आरामागारेसु वा गाहावइकुलेसु वा परियावसहेसु वा अभिक्खणं साहम्मिएहिं उवयमाणेहिं नो उवइज्जा ॥ (सू० ७७) यत्र ग्रामादेर्बहिरागत्यागत्य पथिकादयस्तिष्ठन्ति तान्यागन्तागाराणि, तथाऽऽराममध्यगृहाण्यारामागाराणि, पर्याव सथा-मठा, इत्यादिषु प्रतिश्रयेषु 'अभीक्ष्णम्' अनवरतं 'साधर्मिकैः' अपरसाधुभिः 'अवपतद्भिः आगच्छन्निर्मासादिविहारिभिश्छर्दितेषु 'नापतेत्' नागच्छेत्तेषु मासकल्यादि न कुर्यादिति । साम्प्रतं काढातिक्रान्तय सतिदोषमाह - से आगंतारेसु वा ४ जे भयंतारो उडुबद्धियं वा वासावासियं वा कप्पं उवाइणित्ता तत्थेव भुज्जो संवसंति, अयमाउसो ! कालात करियाव भवति १ ॥ ( सू० ७८ ) वागन्तागारादिषु ये भगवन्तः 'ऋतुबद्धम्' इति शीतोष्णकालयोर्मासकल्पम् 'उपनीय' अतिवाह्य वर्षासु वा चतु रोमासानतिवाह्य तत्रैव पुनः कारणमन्तरेणासते, अयमायुष्मन् ! कालातिक्रमदोषः संभवति, तथा च रूपादिप्रतिबन्धः स्नेहादुतमादिदोषसम्भवो वेत्यतस्तथा स्थानं न कल्पत इति १ ॥ इदानीमुपस्थानदोषमभिधित्सुराद्द से आवारे या ४ जे भयंतारो हु० वासा० कामाविता दुगुणा दु (वि) गुयोग वा अपरिहरिता सत्येव भुजो० अयमाउसो ! उवद्वाणकि० २ ॥ ( सू० ७९ ) थे 'भगवन्तः साधय आगन्तागारादिषु ऋतुबद्धं वर्षो वाऽतिवाद्यान्यत्र मासमेकं स्थित्वा 'द्विगुणत्रिगुणादिना' मास(सादि) कल्पेन अपरिहृत्य - द्वित्रैर्मासैर्व्यवधानमकृत्वा पुनस्तत्रैव वसन्ति, अयमेवंभूतः प्रतिश्रय उपस्थानक्रियादोषदुष्टो भवत्यतस्तत्रावस्थातुं न कल्पत इतेि २ ॥ इदानीमभिक्रान्तवसतिप्रतिपादनायाह इह खलु पाईणं वा ४ संतेगइया सड्ढा भवंति, तंजहा — गाहावई वा जाव कम्मकरीओ वा, तेसिं च णं आयारगोयरे नो सुनिसंते भवइ, तं सद्दहमाणेहिं पत्तियमाणेहिं रोयमाणेहि बहवे समण माहण अतिहि किवणवणीमए समुद्दिस्स तत्थ २ अगारीहिं अगाराई चेइयाई भवति, तंजहा— आएसणाणि वा आयतणाणि वा देवकुलाणि वा सहाओ वा पवाणि वा पणियगिहाणि वा पणियसालाओ वा जाणगिहाणि वा जाणसालाओ वा सुहाकम्मंताणि वा दव्भकम्मंताणि वा वद्धकं० वक्यकं० इंगाकटुक सापक० सुहागारगिरिकंदरतिथेोषागाणि वा भवणहाणि वा जे भयंता तगाराई आएसणाणि वा जाव गिहाणि वा तेहिं उवयमाणेहिं उवयंति अयमाउसो ! अभिकंतकिरिया यावि भवइ ३ ॥ (सू०८० ) इह प्रज्ञापकाद्यपेक्षया प्राच्यादिषु दिक्षु श्रावकाः प्रकृतिभद्रका वा गृहपत्यादयो भवेयुः तेषां च साध्वाचारगोचरः 'णो सुणिसंतो भवति न सु निशान्तः श्रुतोऽवगतो भवति, साधूनामेवंभूतः प्रतिश्रयः कल्पते बिंभूत इत्येवं न ज्ञातं भवतीत्यर्थः प्रतिश्रयदानफलं च स्वर्गादिकं तैः कुतदिनगतं तच्छदाः प्रतीयमाने रोचयद्भिरित्येकार्था एते किि मेदाद्वा भेदः, तदेभूतः 'अगारिभिः' गृहस्थैर्बहून् भ्रमणादीन उद्दिश्य तत्र तत्रारामादी यानशावादीनि स्वार्थ कुर्वद्भिः श्रमणाद्यवकाशार्थं 'चेहयाई' महान्ति कृतानि भवन्ति, तानि चागाराणि स्वनामग्राहं दर्शयति तथवा- 'आदेशनानि' छोहकारादिशाला 'आयतनानि' देवकुलपाम्बपचरका 'देवकुलानि' प्रतीतानि 'सभा' पातुवैद्यादिशाला 'प्रपा' उद कदानस्थानानि पण्यगृहाणि वा' पण्यापणाः 'पण्यशालाः पद्माला 'यानगृहाणि रथादीनि यत्र यानानि तिष्ठन्ति 'यानशाखा' पत्रे यानानि निष्पाद्यन्ते 'सुधाकर्मान्तानि यत्र सुधापरिकर्म क्रियते, एवं दर्भकाङ्गारकाष्ठ कर्म काठ] गृहाणि द्रष्टव्यानि, 'श्मशान गृहं' प्रतीतं (शून्यागारं - विविक्तगृहं ) शान्तिकर्मगृहं यत्र शान्तिकर्म क्रियते गिरिगृह- पर्वतोपरिगृहं कन्दरं गिरिगुहा संस्कृता शैडोपस्थापनं - पाषाणमण्डपः, तदेवंभूतानि गृहाणि तैखरकब्राह्मणादिभिरभिकान्तानि पूर्व पश्चाद् 'भगवन्तः' साधवः 'अवपतन्ति' अवतरन्ति, इयमायुष्मन् ! विनेयामन्त्रणम्, अभिक्रान्तक्रिया वसतिर्भवति, अल्पदोषा वेयम् ३ ॥ " पावा व रोचमानेहि बहवे समणमा अतिहि विगवणम सहहिस्स तस्य तत्थ अगार अगाराई वेश्याइं भवंति, तं० आएसणाणि वा जाव भवणगिहाणि वा, जे भयंतारो तहप्प आएसणाणि जाव गिहाणि वा तेहिं अणोवयमाणेहिं उवयंति अयमाउसो ! अणभिकंतकिरिया यावि भवइ ॥ ( सू० ८१ ) श्रुतस्कं० २ चूलिका १ शय्यैष०२ उद्देशः २ ।।। ३६५ ॥ तस्कं० २ मूलिका १ शब्देष० २ उद्देशः २ ॥ ३६६ ॥ Page #306 -------------------------------------------------------------------------- ________________ आ. सू. ६२ श्रीआचा राङ्गवृत्तिः (शी०) ॥ ३६७ ॥ 245 सुगमें, नयरं परकादिभिरनवसेवितपूर्वा अनभिकान्तक्रिया वसतिर्भवति, एवं चानभिकान्तत्यादेयाकल्पनीयेति ४ ॥ साम्प्रतं वर्षाभिधानां वसतिमाह इह खलु पाईणं वा ४ जाव कम्मकरीओ वा, तेसिं च णं एवं वुत्तपुव्वं भवइ - जे इमे भवंति समणा भगवंतो जाव वरया मेहुणाओ धम्माओ, नो खलु एएसिं भयंताराणं कप्पइ आहाकंम्मिए उवस्सए वत्थए, से जाणिमाणि अम्हं अप्पणी सयट्ठाए चेइयाई भवंति, तं० आएसणाणि वा जाव गिहाणि वा, सव्वाणि ताणि समणाणं निसिरामो, अवियाई वयं पच्छा अप्पणो सयट्ठाए चेइस्सामो, तं० आएसणाणि वा जाव०, एयप्पगारं निग्घोसं सुधा निसम्म जे भयंतारो तहप्प ० आसणाणि वा जाव गिहाणि वा उवागच्छंति इयराइयरेहिं पाहुडेहिं वट्टंति, अयमाउसो ! वज्जकिरियावि भवइ ५ ।। (सू० ८२) इह खल्वत्यादि प्रायः सुगमं, समुदायार्थस्त्वयम् - गृहस्थैः साध्वाचाराभिज्ञैर्यान्यात्मार्थं गृहाणि निर्वर्त्तितानि तानि साधुभ्यो दत्त्वाऽऽत्मार्थ त्वन्यानि कुर्वन्ति ते च साधवतेवितरेतरेषुचावचेषु 'पाहुडेहिंति प्रदत्तेषु गृहेषु यदि वर्त्तन्ते ततो वर्ण्यक्रियाभिधाना पसतिर्भवति सा च न कल्पत इति ५ ॥ इदानीं महावयभिधानां वसतिमधिकृत्याह इह खलु पाईणं वा ४ संतेगइआ सड्डा भवंति, तेसिं च णं आयारगोयरे जाव तं रोयमाणेहिं बहवे समणमाहण जाव वणीमगे पगणिय २ समुद्दिस्स तत्थ २ अगारीहिं अगाराई चेइयाई भवति, तं० – आएसणाणि वा जाव गिहाणि वा, जे भयंतारो तहप्पगाराई आएसणाणि वा जाव गिद्दाणि वा उवागच्छंति इयराइयरेहिं पाहुडेहिं०, अयमाउसो ! किरियावि भवइ ६ ॥ ( सू० ८३ ) महावज्ज इत्यादि प्रायः सुगममेव, नवरं श्रमणाद्यर्थे निष्पादिताया यावन्तिकवसतौ स्थानादि कुर्वतो महावर्ज्याभिधाना वसतिर्भवति, अतः अकल्प्या चेयं विशुद्धकोटिश्चेति ६ ॥ इदानीं सावद्याभिधानामधिकृत्याह इह खलु पाईणं वा ४ संतेगइया जाब तं सद्दहमाणेहिं तं पत्तियमाणेहिं तं रोयमाणेहिं बहवे समणमाहणअतिहिकिवणवणीमगे पगणिय २ समुद्दिस्स तत्थ २ अगाराई चेइयाइं भवंति तं० – आएसणाणि वा जाव भवणगिहाणि वा, जे भयंतारो तहप्पगाराणि आएसणाणि वा जाव भवणगिहाणि वा उवागच्छंति इयराइयरेहिं पाहुडेहिं, अयमाउसो ! सावज्जकिरिया यावि भवइ ७ ।। ( सू० ८४ ) इहेत्यादि प्रायः सुगमं, नवरं पञ्चविधश्रमणाद्यर्थमेवैषा कल्पिता, ते चामी श्रमणाः- “निग्गंध १ सक्क २ तावस ३ गेरुअ ४ आजीव ५ पंचहा समणा ।” इति, अस्यां च स्थानादि कुर्वतः सावद्यक्रियाऽभिधाना वसतिर्भवति, अकल्पनीया, चेयं विशुद्धकोटिश्चेति ७ ॥ महासावद्याभिधानामधिकृत्याह इह खलु पाईणं वा ४ जाव तं रोयमाणेहिं एगं समणजायं समुद्दिस्स तत्थ २ अगारीहिं अगाराई चेइयाई भवन्ति, तं० आसणाणि जाव गिहाणि वा महया पुढविकायसमारंभेणं जाव महया तसकायसमारंभेणं महया विरूवरूवेहिं पावकम्मसिंजा छावणी सेवण संधारदुवारपणओ सीमोदर वा परविवये भय अगणिकार वा लायबे १ निर्मन्याः शाक्याः तापसा गैरिका आजीविकाः पचधाः श्रमणाः भवइ, जे भयंतारो तह आएसणाणि वा० उवागच्छति इयराइयरेहिं पाहुडेहिं दुपक्खं ते कम्मं सेवंति, अयमाउसो ! महासावज्जकिरिया यावि भवइ ८ ।। ( सू० ८५ ) इह कधिपत्यादिकं साधर्मिकमुद्दिश्य पृथिवीकायादिसंरम्भसमारम्भारम्भैरन्यतरेण वा महता तथा 'विरूपरूपैः' नानारूपैः पापकर्मकृत्वः-अनुष्ठानः, तद्यथा-छादनतो लेपनतस्तथा संस्तारकार्य द्वारढकनार्थ च इत्यादीनि प्रयोज नान्युद्दिश्य शीतोदकं त्यक्तपूर्वं भवेत् अग्निर्वा प्रज्वालितपूर्वा भवेत्, तदस्यां वसतौ स्थानादि कुर्वन्तस्ते द्विपक्षं कर्मासेवन्ते तद्यथा-प्रमन्याम् आधाकर्मिकवसत्यासेवनास्वत्वं च रागद्वेषं च ईयर्थ साम्परायिकं च इत्यादिदोषान्महासावद्यक्रियाऽभिधाना वसतिर्भवतीति ८ ॥ इदानीमत्पक्रियाऽभिधानामधिकृत्याह इह खलु पाईणं वा० रोयमाणेहिं अप्पणो सयट्ठाए तत्थ २ अगारीहिं जाव उज्जालियपुव्वे भवइ, जे भयंतारो तहप्प० आएसणाणि वा उवागच्छति इयराइयरेहिं पाहुडेहिं एगपक्खं ते कम्मं सेवंति, अयमाउसो ! अप्पसावज्जकिरिया यावि भवइ ९ ।। एवं खलु तस्स० ( सू० ८६ ) ||२-१-२-२ ॥ शय्यैषणायां द्वितीयोदेशकः ।। सुगर्म, नवरमयशब्दोऽभाववापीति ९ । एतत्तस्य भिक्षो 'साम' संपूर्ण भिक्षुभाव इति ॥ "लाइकंतु १ व ठाण २ अभिकंता ३ चेव अणभिकंता ४ य । वज्जा य ५ महावज्जा ६ सावज्ज ७ मह ८ ऽप्पकिरिआ ९ य ॥ १ ॥ " १ कालातिकान्ता उपस्थाना अभिक्रान्ता चैवानभिक्रान्ता च वर्ज्या च महावर्ज्या सावद्या महासावया अल्पक्रिया च ॥ १ ॥ श्रुतस्कं० २ चूलिका १ शब्बैष०२ उद्देशः २ ॥ ३६७॥ Page #307 -------------------------------------------------------------------------- ________________ 246 ॥३६८॥ ३६८॥ KAACANT 24 श्रीआचा एताश्च नव वसतयो यथाक्रमं नवभिरनन्तरसूत्रैः प्रतिपादिताः, आसु चाभिक्रान्ताल्पक्रिये योग्ये शेषास्त्वयोग्या इतिश्रुतस्कं०२ द्वितीयाध्ययनस्य द्वितीयः॥२-१-२-२॥ चूलिका १ मतिः शय्यैष०२ (शी०) ___ उक्तो द्वितीयोद्देशकोऽधुना तृतीयः समारभ्यते, अस्य चायमभिसंबन्धः, इहानन्तरसूत्रेऽल्पक्रिया शुद्धा वसतिर | उद्देशः ३ |भिहिता, इहाप्यादिसूत्रेण तद्विपरीतां दर्शयितुमाह से य नो सुलभे फासुए उंछे अहेसणिजे नो य खलु सुद्धे इमेहि पाहुडेहिं, तंजहा–छायणओ लेवणओ संथारदुवारपिहणओ पिंडवाएसणाओ, से य भिक्खू चरियारए ठाणरए निसीहियारए सिज्जासंथारपिंडवाएसणारए, संति भिक्खुणो एवमक्खाइणो उज्जुया नियागपडिवन्ना अमायं कुब्वमाणा वियाहिया, संतेगइया पाहुडिया उक्खित्तपुव्वा भवइ, एवं निक्खित्तपुव्वा भवइ, परिभाइयपुव्वा भवइ, परिभुत्तपुव्वा भवइ परिद्ववियपुब्बा भवइ, एवं वियागरेमाणे समियाए वियागरेइ ?, हंता भवइ ॥ (सू०८७) अत्र च कदाचित्कश्चित्साधुर्वसत्यन्वेषणार्थ भिक्षार्थ वा गृहपतिकुलं प्रविष्टः सन् केनचिच्छ्रद्धालुनैवमभिधीयते, तद्यथा-प्रचुरानपानोऽयं ग्रामोऽतोऽत्र भवतां वसतिमभिगृह्य स्थातुं युक्तमित्येवमभिहितः सन्नेवमाचक्षीत-न केवलं पि-18 ण्डपातः प्रासुको दुर्लभस्तदवाप्तावपि यत्रासौ भुज्यते स च प्रासुकः-आधाकर्मादिरहितः प्रतिश्रयो दुर्लभः, 'उछ' इति छादनाद्युत्तरगुणदोषरहितः, एतदेव दर्शयति–'अहेसणिजे'त्ति यथाऽसौ मूलोत्तरगुणदोषरहितत्वेनैषणीयो भवति तथाभूतो दुर्लभ इति, ते चामी मूलोत्तरगुणाः-"पही बंसो दो धारणाओ चत्तारि मूलवेलीओ । मूलगुणौहें विसुद्धा एसा आहागडा वसही ॥१॥वंसगकडणोकंपण छायण लेवण दुवारभूमीओ। परिकम्मविप्पमुका एसा मूलुत्तरगुणेसु Dolm२॥ दूमिअधूमिअवासिअउज्जोवियबलिकडा अ वत्ता य । सित्ता सम्महावि अविसोहिकोडीगया वसही ॥३॥" अत्र च प्रायशः सर्वत्र सम्भवित्वादुत्तरगुणानां तानेव दर्शयति, न चासौ शुद्धा भवत्यमीभिः कर्मोपादानकर्मभिः, तद्यथा-'छादनतः' दर्भादिना, 'लेपनतः' गोमयादिना संस्तारकम्-अपवर्तकमाश्रित्य, तथा द्वारमाश्रित्य बृहल्लघुत्वापादानतः, तथा द्वारस्थगनं-कपाटमाश्रित्य, तथा पिण्डपातैषणामाश्रित्य, तथाहि-कस्मिंश्चिमतिश्रये प्रतिवसतः साधून शय्यातरः पिण्डेनोपनिमन्त्रयेत् , तहे निषिद्धाचरणमग्रहे तनद्वेषादिसम्भव इत्यादिभिरुत्तरगुणैः शुद्धः प्रतिश्रयो दुरापः, शुद्धे च प्रतिश्रये साधुना स्थानादि विधेय, यत उकम्-"मूर्खत्तरगुणसुद्धं थीपसुपंडगविवज्जियं वसहिं । सेवेज सव्वकालं विवज्जए हुति दोसा उ ॥१॥" मूलोत्तरगुणशुद्धावाप्तावपि स्वाध्यायादिभूमीसमन्वितो विविक्तो दुराप इति दर्शयति-'से' इत्यादि, तत्र च भिक्षवः चर्यारताः-निरोधासहिष्णुत्वाचकमणशीलाः, तथा 'स्थानरताः' कायोत्सर्गकारिणः 'निपीधिकारताः' स्वाध्यायध्यायिनः शय्या-सर्वाङ्गिकी संस्तारक:-अर्द्धतृतीयहस्तप्रमाणः, यदिवा शयनं शय्या १ पृष्टियो द्वे धारणे चतस्रो मूलवेल्यः । मूलगुणावेशुद्धा एषा यथाकता वसतिः ॥ १ वंशककटनोत्कम्पनच्छादनलेपनं द्वारभूमेः । परिकर्मविप्रमुक्ता एषा Ki मूलोत्तरगणैः ॥ २ ॥ धवलिता धूपिता वासिता उद्योतिता कतबलिका च व्यका च । सिक्का संमृष्टाऽपि च विशोधिकोटीगता वसतिः ॥३॥ २ मूलोत्तरगुणशुद्धां श्रीपशुपण्डकविवर्जित वसतिम् । सेवेत सदाकालं विपर्यये तु भवन्ति दोषाः ॥१॥ श्रीआचा- तदर्थ संस्तारकः शय्यासंस्तारकस्तत्र केचिद्रताः ग्लानादिभावात् , तथा लब्धे पिण्डपाते ग्रासैषणारतास्तदेवं 'सन्ति' श्रुतस्कं०२ राजपत्तिः भवन्ति केचन भिक्षवः 'एवमाख्यायिनः' यथाऽवस्थितवसतिगुणदोपाख्यायिनः ऋजवो नियाग:-संयमो मोक्षो वा चूलिका १ तं प्रतिपन्नाः, तथा अमायाविनः, एवं विशिष्टाः साधवः 'व्याख्याताः' प्रतिपादिताः, तदेवं वसतिगुणदोषानाख्याय गतेषु शय्यैष०२ तेषु तैश्च श्रावकैरेवंभूतैषणीयवसत्यभावे साध्वर्थमादेरारभ्य वसतिः कृता पूर्वकृता वा छादनादिना संस्कृता भवेत्, | उद्देशः ३ ॥३६९॥ पुनश्च तेष्वन्येषु वा साधुषु समागतेषु 'सन्ति' विद्यन्ते तथाभूताः केचन गृहस्थाः य एवंभूतां छलनां विदध्यु, तद्यथा-प्राभृतिकेव प्राभृतिका-दानार्थ कल्पिता वसतिरिह गृह्यते, सा च तैर्गृहस्थैः 'उत्क्षिप्तपूर्वा' तेषामादौ दर्शिता यथाऽस्यां वसत यूयमिति, तथा 'निक्षिप्तपूर्वा' पूर्वमेव अस्माभिरात्मकृते निष्पादिता, तथा 'परिभाइयपुव्व'त्ति पूर्वमेवास्माभिरियं भ्रातृव्यादेः परिकल्पितेत्येवंभूता भवेत् ; तथाऽन्यैरपीयं परिमुक्तपूर्वा, तथा पूर्वमेवास्माभिरियं परित्यक्तेति, यदि च भगवतां नोपयुज्यते ततो वयमेनामपनेष्यामः, इत्येवमादिका छलना पुनः सम्यग् विज्ञाय परिहर्तव्येति, ननु किमेवं छलनासम्भवेऽपि यथाऽवस्थितवसतिगुणदोषादिकं गृहस्थेन पृष्टः साधुळकुर्वन्-कथयन् सम्यगेव व्याकरोति !, यदिवैवं व्याकुर्वन् सम्यग् व्याकर्ता भवति ।, आचार्य आह-हन्त इति शिष्यामन्त्रणे सम्यगेव व्याकर्ता भवतीति ॥ तथाविधकार्यवशाचरककार्पटिकादिभिः सह संवासे विधिमाह ॥३६९॥ से मिक्खू वा० से जं पुण उवस्सयं जाणिज्जा खुडियामी खुदुवारियामओ निययाओ संनिरुद्धाओ भवन्ति, तहप्पगा० उवस्सए राओ वा वियाले वा निक्सममाणे वा ५० पुरा हत्येण वा पच्छा मारण वा तओ संजयामेव निक्खमिज वा २, I (शी०) Page #308 -------------------------------------------------------------------------- ________________ 247 SACARRORK48454 मी पाचाराजवृत्तिः (शी.) -SONGC09404 केवली बूया आयाणमेयं, जे तत्य समणाण वा माणाण वा छत्तए वा मत्तए वा दंडए वा लट्ठिया वा मिसिया वा नालिया वा चेलं वा चिलिमिली वा चम्मए वा चम्मकोसए वा चम्मछेयणए वा दुब्बद्धे दुनिक्खित्ते अणिकंपे चलाचले भिक्खू य राओ वा वियाले वा निक्खममाणे वा २ पयलिज वा २, से तत्थ पयलमाणे वा० हत्थं वा० लूसिज वा पाणाणि वा ४ जाव ववरोविज वा, अह मिक्खूणं पुव्वोवइटुं जं तह० उवस्सए पुरा हत्येण निक्ख० वा पच्छा पाएणं तओ संजयामेव नि० पविसिज्ज वा ॥ (सू० ८८) स भिक्षुर्य पुनरेवंभूतं प्रतिश्रयं जानीयात्, तद्यथा-'क्षुद्रिका' लध्व्यः तथा क्षुद्रद्वाराः 'नीचा' उच्चस्त्वरहिता 'संनिरुद्राः' गृहस्थाकुला वसतयो भवन्ति, ताश्चैवं भवन्ति-तस्यां साधुवसतौ शय्यातरेणान्येषामपि कतिपयदिवसस्थायिनां चरकादीनामवकाशो दत्तो भवेत् , तेषां वा पूर्वस्थितानां पश्चात्साधूनामुपाश्रयो दत्तो भवेत् , तत्र कार्यवशाद्वसता रात्र्यादौ निर्गच्छता प्रविशता वा यथा चरकाधुपकरणोपघातो न भवति तदवयवोपघातो वा तथा पुरो हस्तकरणादिकया गमनागमनादिक्रियया यतितव्यं, शेष कण्ठ्यं, नवरं 'चिलिमिली' यमनिका 'चर्मकोशः' पाणित्रं खल्लकादिः॥ इदानीं वसतियाजाविधिमधिकृत्याह से आगंतारेसु वा अणुवीय उवस्सयं जाइज्जा, जे तत्थ ईसरे जे तत्थ समहिवाए ते उवस्सयं अणुनविजा-कामं खलु आउसो! अहालंदं अहापरिमायं वसिस्सामो जाव आउसंतो! जाव आउसंतस्स उबस्सए जाव साहम्मियाई ततो उवस्सर्व गिहिस्सामो तेण परं विहरिस्सामो ॥ (सू० ८९) स भिक्षुरागन्तागारादीनि गृहाणि पूवाताने तेषु प्रविश्यानुविचिन्त्य च-किंभूतोऽयं प्रतिश्रयः कश्चात्रेश्वरः १ - श्रुतस्कं०२ ollत्येवं पर्यालोच्य च प्रतिश्रयं याचेत, यस्तत्र 'ईश्वर' गृहस्वामी यो वा तत्र 'समधिष्ठाता' प्रभुनियुक्ततानुपाश्रयमनु- चूलिका १ ज्ञापयेत् , तद्यथा-'काम' तवेच्छया आयुष्मन् ! त्वया यथापरिज्ञा प्रतिश्रयं कालतो भूभागतश्च तथैवाधिवत्स्यामः, शय्यैष०२ एवमुक्तः स कदाचिद् गृहस्थ एवं ब्रूयाद्-यथा कियत्कालं भवतामत्रावस्थानमिति, एवं गृहस्थेन पृष्टः साधुः-वसति- उद्देशः ३ प्रत्युपेक्षक एतद् ब्रूयाद्-यथा कारणमन्तरेण ऋतुबद्धे मासमेकं वर्षासु चतुरो मासानवस्थानमिति, एवमुक्तः कदाचि-15/ सरो ब्रूयात्-नैतावन्तं कालं ममात्रावस्थानं वसतिर्वा, तत्र साधुस्तथाभूतकारणसद्भावे एवं ब्रूयाद्-यावत्कालमिहायुष्मन्त आसते यावद्वा भवत उपाश्रयस्तावत्कालमेवोपाश्रयं गृहीष्यामः, ततः परेण विहरिष्याम इत्युत्सरेण सम्बन्धः, साधुप्रमाणप्रश्ने चोत्तरं दद्याद् यथा समुद्रसंस्थानीयाः सूरयो, नास्ति परिमाणं, यतस्तत्र कार्यार्थिनः केचनागच्छन्ति अपरे कृतकार्या गच्छन्त्यतो यावन्तः साधर्मिकाः समागमिष्यन्ति तावतामयमाश्रयः, साधुपरिमाणं न कथनीयमिति भावार्थः ॥ किञ्च से मिक्खू वा० जस्सुवस्सए संवसिज्जा तस्स पुवामेव नामगुत्तं जाणिज्जा, तो पच्छा तस्स गिहे निमंतेमाणस्स वा अनिमंतेमाणस्स वा असणं वा ४ अफासुर्य जाव नो पडिगाहेज्जा ॥ (सू० ९०) * सुगम, नवरं साधूनां सामाचार्येषा, यदुत शय्यातरस्य नामगोत्रादि ज्ञातव्यं, तत्परिज्ञानाच सुखेनैव प्राघूर्णिका- ॥३७॥ हादयो भिक्षामटन्तः शय्यातरगृहप्रवेशं परिहरिष्यन्तीति ॥ किश्च से मिक्खू वा० से ज० ससागारियं सागणिय सउदयं नो पन्नस्स निक्खमणपवेसाए जावऽणुषिताए तहप्पगारे उवस्सए नो ठा०॥ (सू० ९१) । सभिक्षुर्य पुनरेवंभूतं प्रतिश्रयं जानीयात्, तद्यथा-ससागारिकं सानिकं सोदकं, तत्र स्वाध्यायाविकृते स्थानादि न विधेयमिति ॥ तथा से मिक्खू वा० से जं० गाहावइकुलस्सं मनमोणं गंतुं पंथए पडिबद्धं वा नो पन्नस्स जाव चिंताए तह उ० नो ठा०॥ (सू० ९२) यस्योपाश्रयस्य गृहस्थगृहमध्येन पन्थास्तत्र बहुपायसम्भवात्तत्र न स्थातव्यमिति ॥ तथा से मिक्खू वा० से जं०, इह खलु गाहावई वा० कम्मकरीओ वा अनमनं अकोसंति वा जाव उरवंति वा नो पनस्स०, सेवं नया तहप्पगारे ७० नो ठा०॥ (सू० ९३) से मिक्खू वा० से जं पुण. इह खलु गाहावई वा कम्मरीओ वा अन्नमस्स गायं तिल्लेण वा नव० घ० बसाए वा अभंगेति वा मक्खेंति वा नो पण्णस्स जाव वहप्प० उव० नो ठा० (सू० ९४) से मिक्खू वा० से जं पुण०-यह खलु गाहावई वा जाव कम्मकरीओ अन्नमनस्स गायं सिणाणेण वा क० लु० चु०प० आघसंति वा पघंसंति वा उव्वलंति वा उव्वट्टिति वा नो पन्नस्स० (सू० ९५) से मिक्खू० से जं पुण उवस्मयं जाणिज्जा, बह खलु गाहावती वा जाव कम्मकरी वा अण्णमण्णस्स गायं सीओदग. उसिणो० च्छो० पहोयंति सिंचंति सिणावंति वा नो पनस्स जाव नो ठाणं० ।। (सू० ९६) +S CCCCA Page #309 -------------------------------------------------------------------------- ________________ 248 श्रीआचारावृत्तिः (शी०) ॥३७१॥ सुगम, नवरं यत्र प्रातिवेशिकाः प्रत्यहं कलहायमानास्तिष्ठन्ति तत्र स्वाध्यायाधुपरोधान्न स्थेयमिति ॥ नैलाद्य- श्रुतस्कं०२ भ्यङ्गकल्काद्युद्वर्त्तनोदकप्रक्षालनसूत्रमपि नेयमिति ॥ किश्च चूलिका १ से भिक्खू वा० से जं० इह खलु गाहावई वा जाव कम्मकरीओ वा निगिणा ठिया निगिणा उल्लीणा मेहुणधम्मं विनवि शय्यैष०२ ति रहस्सियं वा मंतं मंतंति नो पन्नस्स जाव नो ठाणं वा ३ चेइज्जा ।। (सू० ९७ ) हा उद्देशः ३ यत्र प्रातिवेशिकस्त्रियः 'णिगिणा'त्ति मुक्तपरिधाना आसते, तथा 'उपलीनाः' प्रच्छन्ना मैथुनधर्मविषयं किञ्चिद्रहस्य | रात्रिसम्भोगं परस्परं कथयन्ति, अपरं वा रहस्यमकार्यसंबद्धं मन्त्रं मन्नन्यते, तथाभूते प्रतिश्रये न स्थानादि विधेयं, यतस्तत्र स्वाध्यायक्षितिचित्तविप्लुत्यादयो दोषाः समुपजायन्त इति ॥ अपि च से भिक्खू वा से जं पुण उ० आइन्नसंलिक्खं नो पन्नस्स० ॥ (सू० ९८) । कण्ठ्यं, नवरं, तंत्रायं दोषः-चित्रभित्तिदर्शनात्स्वाध्यायक्षितिः, तथाविधचित्रस्थस्त्रयादिदर्शनात्पूर्वक्रीडिताक्रीडितस्मरणकौतुकादिसम्भव इति ॥ साम्प्रतं फलहकादिसंस्तारकमधिकृत्याह से मिक्खू वा० अभिकंखिजा संथारगं एसित्तए, से जं. संथारगं जाणिज्जा सअंडं जाव ससंताणयं, तहप्पगारं संथारं लामे संते नो पडि०१॥ से भिक्खू वा से जं० अप्पंडं जाव संताणगरुयं तहप्पगारं नो प० २॥ से मिक्खू वा० अप्पंडं ।।३७१॥ लहुयं अपाडिहारियं तह० नोप० ३ ॥ से भिक्खू वा० अप्पंडं जाव अप्पसंताणगं लहुअं पाडिहारियं नो अहाबद्धं तहप्पगारं लाभे संते नो पडिगाहिजा ४ ॥ से भिक्खू वा २ से जं पुण संथारगं जाणिजा अप्पडं जाव संताणगं लहुअं पाडिहारिअं अहाबद्धं, तहप्पगारं संथारगं लाभे संते पडिगाहिजा ५ ॥ (सू० ९९) स भिक्षुर्यदि फलहकादिसंस्तारकमेषितुमभिकाङ्कन्येत्, तच्चैवंभूतं जानीयात्, तद्यथा-प्रथमसूत्रे साण्डादित्वात्संयमविराधनादोषः १, द्वितीयसूत्रे गुरुत्वादुत्क्षेपणादावात्मविराधनादिदोषः २, तृतीयसूत्रेऽप्रतिहारकत्वात्तपरित्यागादिदोषः ३, चतुर्थसूत्रे त्वबद्धत्वात्तद्वन्धनादिपलिमन्थदोषः ४, पञ्चमसूत्रे त्वल्पाण्डं यावदल्पसन्तानकलघुपातिहारिकावबद्धत्वात्सर्वदोषविप्रमुक्तत्वात्संस्तारको ग्राह्य इति सूत्रपञ्चकसमुदायार्थः ५॥ साम्प्रतं संस्तारकमुद्दिश्याभिग्रहविशेषानाह इच्चेयाई आयतणाई उवाइकम-अह भिक्खू जाणिज्जा इमाई चउहिं पडिमाहिं संथारगं एसित्तए, तत्थ खलु इमा पढमा पडिमा-से भिक्खू वा २ उद्दिसिय २ संथारगं जाइज्जा, तंजहा-इकडं वा कढिणं वा जंतुयं वा परगं वा मोरगं वा तणगं वा सोरगं वा कुसं वा कुच्चगं वा पिप्पलगं वा पलालगं वा, से पुत्वामेव आलोइज्जा-आउसोति वा भ० दाहिसि मे इत्तो अन्नयरं संथारगं ? तह० संथारगं सयं वा णं जाइज्जा परो वा देजा फासयं एसणिजं जाव पडि०, पढमा पडिमा । (सू० १००) 'इत्येतानि' पूर्वोक्तानि 'आयतनादीनि दोषराहतस्थानानि वसतिगतानि संस्तारकगतानि च 'उपातिक्रम्य परिहृत्य वक्ष्यमाणांश्च दोषान् परिहत्य संस्तारको ग्राह्य इति दर्शयति-'अर्थ' आनन्तर्ये स भावभिक्षुर्जानीयात् 'आभिः' करणभूताभिश्चतसृभिः 'प्रतिमाभिः' अभिग्रहविशेषभूताभिः संस्तारकमन्वेष्टुं, ताश्चेमा:-उद्दिष्ट १ प्रेक्ष्य २ तस्यैव ३ यथासंस्तृत ४ रूपाः, तत्रोद्दिष्टा फलहकादीनामन्यतमद्रहीष्यामि नेतरदिति प्रथमा १, यदेव प्रागुद्दिष्टं तदेव द्रक्ष्यामि श्रुतस्कं०२ ततो ग्रहीष्यामि नान्यदिति द्वितीया प्रतिमा २, तदपि यदि तस्यैव शय्यातरस्य गृहे भवति ततो ग्रहीष्यामि नान्यतालिका १ आनीय तत्र शयिष्य इति तृतीया ३ तदपि फलहकादिकं यदि यथासंस्तृतमेवास्ते ततो गृहीष्यामि नान्यथेति चतुर्थी शय्यैष०२ प्रतिमा ४ । आसु च प्रतिमास्वाद्ययोः प्रतिमयोर्गच्छनिर्गतानामग्रहः, उत्तरयोरन्यतरस्यामभिग्रहः, गच्छान्तर्गतानां तु|| उद्देशः ३ चतम्रोऽपि कल्पन्त इति, एताश्च यथाक्रम सूत्रैर्दर्शयति-तत्र खल्विमा प्रथमा प्रतिमा तद्यथा-उद्दिश्योद्दिश्येकडादीनामन्यतमद्रहीष्यामीत्येवं यस्याभिग्रहः सोऽपरलाभेऽपि न प्रतिगृह्णीयादिति, शेष कण्ठ्यं नवरं 'कठिन' वंशकटादि 'जन्तुकं' तृणविशेषोत्पन्नं 'परक' येन तुणविशेषेण पुष्पाणि ग्रथ्यन्ते 'मोरगति मयूरपिच्छनिष्पन्नं 'कुच्चगं'ति येन कूर्चकाः तक्रियन्ते, एते चैवंभूताः संस्तारका अनूपदेशे सार्दादिभूम्यन्तरणार्थमनुज्ञाता इति ॥ अहावरा दुधा पडिमा-से मिक्खू वा० पेहाए संथारगं जाइजा, तंजहा-गाहावई वा कम्मकरिं वा से पुब्वामेव आलोइजा-आउ० ! भइ०! दाहिसि मे? जाव पटिगाहिज्जा, दुचा पडिमा २ ॥ अहावरा तथा पडिमा-से मिक्खू वा० जस्सुवस्सए संबसिज्जा जे तत्थ अहासमन्नागए, तंजहा-इकडे इ वा जाव पलाले इ वा तस्स लाभे मंतसिजा तस्सालाभे उकुडुए वा नेसज्जिए वा विहरिज्जा तथा पडिमा ३ ॥ (सू० १०१) P३७२॥ अत्रापि पूर्ववत्सर्व भणनीयं, यदि परं तमिकडादिकं संस्तारकं दृष्ट्वा याचते नादृष्टमिति ॥ एवं तृतीयाऽपि नेया, श्रीआचाराङ्गवृत्तिः (शी०) ॥३७२॥ Page #310 -------------------------------------------------------------------------- ________________ आ. सू. ६३ श्रीआचाराङ्गवृत्तिः (शी० ) ॥ ३७३ ॥ 249 इयांस्तु विशेषः- गच्छान्तर्गतो निर्गतो वा यदि वसतिदातैव संस्तारकं प्रयच्छति ततो गृह्णाति, तदभावे उत्कटुको वा निषण्णो वा पद्मासनादिना सर्वरात्रमास्त इति ॥ अहावरा उत्था पडिमा से भिक्खू वा अहासंथडमेव संथारगं जाइज्जा, तंजहा --- पुढविसिलं वा कट्ठसिलं वा अहासंथडमेव, तस्स लाभे संते संबसिज्जा, तस्स अलाभे उकडुए वा २ विहरिज्जा, चउत्था पडिमा ४ ॥ ( सू० १०२ ) एतदपि सुगमं केवलमस्यामयं विशेषः यदि शिठादिसंस्तारकं यथासंस्तृतं शयनयोग्यं लभ्यते ततः शेते नान्यधेति ॥ किञ्च - चेयाणं चं परिमाणं अन्नयरं पडिमं पडिवज्जमाणे तं चेव जाव अन्नोऽन्नसमाहीए एवं च णं विहरति ॥ ( सू० १०३ ) पास चतणां प्रतिमानामन्यतरां प्रतिपद्यमानोऽन्यमपरप्रतिमाप्रतिपन्नं साधुं न दीडयेद्, यस्माचे सर्वेऽपि जिना - | शामाश्रित्य समाधिना वर्त्तन्त इति ॥ साम्प्रतं प्रातिहारकसंस्तारकप्रत्यर्पणे विधिमाह से भिक्खू वा० अभिकंखिज्जा संधारगं पञ्चप्पिणित्तए, से जं पुण संथारगं जाणिज्जा सअंडं जाव ससंताणयं तप्प ० संधारगं नो पञ्चप्पिणिज्जा ।। ( सू० १०४ ) स भिक्षुः प्रातिहारिकं संस्तारकं यदि प्रत्यर्पयितुमभिकाङ्क्षदेवंभूतं जानीयात् तद्यथा-गृहकोकिलकाद्यण्डकसंबद्धमप्रत्युपेक्षणयोग्यं ततो न प्रत्यर्पयेदिति । किच से भिक्खू० अभिकंखिज्जा सं० से जं० अप्पंडं० तहपगारं० संथारगं पडिलेहिय २ प० २ आयाविय २ विणिय २ तओ संजयामेव पञ्चप्पिणिज्जा | ( सू० १०५ ) मुगमम् । साम्प्रतं वसतौ वसतां विधिमधिकृत्याह सेमिफ्लू वा० समागे वा यसमाने या गामायुगानं दृश्यमाणे या पुण्यामेव पन्नरस उबारपासवणभूमिं पहिलेहिया के बली बूचा आयाणमेयं अपहिले हिचा उच्चारासरणभूमीए से भिक्खू वा० राओ या वियाले या उच्चारपासवर्ग परिद्वयेमाणे पयलिज्ज वा २, से तत्थ पयलमाणे वा २ इत्थं वा पायं वा जाव लूसेज्ज व पाणाणि वा ४ ववरोविज्जा, अह भिक्खू णं पु० जं पुण्वामेव पन्नस्स उ० भूमिं पडिलेहिज्जा ॥ ( सू० १०६ ) सुगम, नवरं साधूनां सामाचार्येषा, यदुत-विकाले प्रश्रवणादिभूमयः प्रत्युपेक्षणीया इति ॥ साम्प्रतं संस्तारकभूमिमधिकृत्याह से भिक्खू वा २ अभिकंखिजा सिज्जासंथारगभूमिं पडिलेहित्तए नन्नत्थ आयरिएण वा उ० जाव गणावच्छेएण वा बालेण वा वुडेण वा सेहेण वा गिलाणेण वा आएसेण वा अंतेण वा मज्झेण वा समेण वा विसमेण वा पवाएण वा निवाणए वा, तओ संजयामेव पडिलेहिय २ पमजिय २ तओ संजयामेव बहुफासुयं सिज्जासंथारगं संथरिज्जा ॥ ( सू० १०७ ) स भिक्षुराचायोंपाध्यायादिभिः स्वीकृतां भूमिं मुक्त्वाऽम्यां स्वसंस्तरणाय प्रत्युपेक्षेत, शेषं सुगनं, नवरमादेश:प्राघूर्णक इति, तथाऽन्तेन वेत्यादीनां पदानां तृतीया सप्तम्यर्थ इति ॥ इदानीं शयनविधिमधिकृत्याह - से मिक्स वा बहु संदरिता अधिखिया बहुफामुए सिव्यासंधारण हुरहिए | से मिक्लू बहु० दुरूहमाणे पुण्यामेव ससीसोवरियं कार्य पाए य पमज्जिय २ तओ संजयामेव बहु० दुरूहित्ता तओ संजयामेव बहु० सइज्जा || (सू० १०८ ) से इत्यादि स्पष्टम् । इदानीं सुप्तविधिमधिकृत्याह से भिक्खू वा० बहु० सयमाणे नो अन्नमन्नस्स हत्थेण हत्थं पाएण पायं कारण कार्य आसाइज्जा, से अणासायमाणे तओ संजयामेव बहु० सइज्जा ।। से भिक्खू वा उस्सासमाणे वा नीसासमाणे वा कासमाणे वा छीयमाणे वा जंभायमाणे वा उड्डोए वा वायनिसग्गं वा करेमाणे पुव्वामेव आसयं वा पोसयं वा पाणिणा परिपेहित्ता तओ संजयामेव ऊससिज्जा वा जाव वायनिसग्गं वा करेज्जा । ( सू० १०९ ) निगदसिद्धम् श्वमत्र भावना स्वपनिर्हतमात्रव्यवहितसंस्तारकैः स्वप्तव्यमिति ॥ एवं सुप्तस्य निःश्वसितादिविधिसूत्रमुत्तानार्थ, नवरम् 'आसयं व'ति आस्यं 'पोसयं वा' इत्यधिष्ठानमिति । साम्प्रतं सामान्येन शय्यामङ्गीकृत्याह - से भिक्खू वा० समा वेगया सिज्जा भविज्जा विसमा वेगया सि० पवाया वे० निवाया वे० ससरक्खा वे० अप्पससरक्खा वे० सदंसमसगा वेगया अप्पदंसमसगा० सपरिसाडा वे० अपरिसाडा० सउवसग्गा वे० निरुवसग्गा वे० तहप्पगाराहिं सिमासंग पाक्तिरागं बिहारं विहरिष्यामो किंचिवि गिलाइ एवं सम्यहिं सहिए सया एत्तिबेमि ( सू० ११०) २-१-२-२ ॥ " श्रुतस्क०२ चूलिका १ शय्यैप०२ उद्देशः ३ ॥ ३७३ ॥ Page #311 -------------------------------------------------------------------------- ________________ 250 (शी०) श्रुतस्कं०२ चूलिका १ | ईयैष०३ उद्देशः १ थै गमनं विधेयं, तच्च यायरक्षणार्थ वसतौ भोक्तव्य इतिहाधेऽध्ययने धर्मशरीरपरिपाल CACANCCOMCRPM- --2425 श्रीआचा- सुखोनेयं, यावत्तथाप्रकारासु वसतिषु विद्यमानासु 'प्रगृहीततर मिति यैव काचिद्विषमसमादिका वसतिः संपन्ना तामेव समचित्तोऽधिवसेत्-न तत्र व्यलीकादिकं कुर्यात् , एतत्तस्य भिक्षोः सामग्र्यं यत्सर्वाथैः सहितः सदा यतेतेति ॥ द्वितीयमध्ययनं शय्याख्यं समाप्तम् ॥२-१-२-२॥ ॥३७४॥ उक्तं द्वितीयमध्ययनं, साम्प्रतं तृतीयमारभ्यते, अस्य चायमभिसम्बन्धः-इहाद्येऽध्ययने धर्मशरीरपरिपालनार्थ पिण्डः प्रतिपादितः, स चावश्यमैहिकामुष्मिकापायरक्षणार्थ वसतौ भोक्तव्य इति द्वितीयेऽध्ययने वसतिः प्रतिपादिता, साम्प्रतं तयोरन्वेषणार्थ गमनं विधेयं, तच्च यदा यथा विधेयं यथा च न विधेयमित्येतत्प्रतिपाद्यम् , इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराणि भवन्ति, तत्र निक्षेपनियुक्त्यनुगमे नामनिक्षेपणार्थ नियुक्तिकृदाहनामं १ ठवणाइरिया २ दब्वे ३ खित्ते.४ यकाल ५ भावे ६ य। एसो खलु इरियाएनिक्खेवो छव्विहो होइ ॥३०॥ कण्ठ्यं । नामस्थापने क्षुण्णत्वादनादृत्य द्रव्येर्याप्रतिपादनार्थमाहदवइरियाओं तिविहा सचित्ताचित्तमीसगा चेव । खित्तमि जंमि खित्ते काले कालो जहिं होइ ॥३०६ ॥ तत्र द्रव्येर्या सचित्ताचित्तमिश्रभेदात्रिविधा, ईरणमीर्या गमनमित्यर्थः, तत्र सचित्तस्य-वायुपुरुषादेव्यस्य यद्गमनं |सा सचित्तद्रव्येर्या, एवं परमाण्वादिद्रव्यस्य गमनमचित्तद्रव्येर्या, तथा मिश्रद्रव्येर्या रथादिगमनमिति, क्षेत्रेयो यस्मिन् क्षेत्रे गमनं क्रियते ईर्या वा वर्ण्यते, एवं कालेाऽपि द्रष्टव्येति ॥ भावेर्याप्रतिपादनायाहभावइरियाओ दुविहा चरणरिया चेव संजमरिया य ।समणस्स कहं गमणं निहोसं होइ परिसुद्धं ? ॥ ३०७॥ भावविषयेर्या द्विधा-चरणेर्या संयमेर्या च, तत्र संयमेर्या सप्तदशविधसंयमानुष्ठानं, यदिवाऽसख्येयेषु संयमस्थानेप्वेकस्मात्संयमस्थानादपरं संयमस्थानं गच्छतः संयमेर्या भवति, चरणेर्या तु 'अभ्र वभ्र मभ्र चर गत्यर्थाः' चरतेर्भावे ल्युट चरणं तद्रूपेर्या चरणा, चरणं गतिर्गमनमित्यर्थः, तच्च श्रमणस्य 'कथं' केन प्रकारेण भावरूपं गमनं निर्दोष भवति? इति ॥ आह आलंबणे य काले मग्गे जयणाइ चेव परिसुद्धं । भंगेहिं सोलसविहं जं परिसुद्धं पसत्थं तु ॥ ३०८॥ RI 'आलम्बनं' प्रवचनसगच्छाचार्यादिप्रयोजनं 'काल' साधूनां विहरणयोग्योऽवसरः 'मार्गः' जनैः पयां क्षुण्णः पन्थाः 'यतना' उपयुक्तस्य युगमात्रदृष्टित्वं, तदेवमालम्बनकालमार्गयतनापदैरेकैकपदव्यभिचाराद् ये भङ्गास्तैः षोडशविधं गमनं भवति ॥ तस्य च यत्परिशुद्धं तदेव प्रशस्तं भवतीति दर्शयितुमाह चउकारणपरिसुद्धं अहवावि (C)होज कारणलाए। आलंयणजयणाए काले मग्गे य जइयव्वं ।। ३०९॥ का चतुर्भिः कारणैः साधोर्गमनं परिशुद्धं भवति, तद्यथा-आलम्बनेन दिवा मार्गेण यतनया गच्छत इति, अथवाऽका लेऽपि ग्लानाद्यालम्बनेन यतनया गच्छतः शुद्धमेव गमनं भवति, एवंभूते च मार्गे साधुना यतितव्यमिति ।। उक्तो नामदि निष्पक्षो निक्षेपः, साम्प्रतमुद्देशार्थाधिकारमधिकृत्याह-. पवेवि ईरियविसोहिकारगा तहवि अस्थि उ विसेसो । उद्देसे उद्देसे वुच्छामि जहामं किंचि ॥ ३१॥ श्रीआचा 'सर्वेऽपि त्रयोऽपि यद्यपीर्याविशुद्धिकारकास्तथाऽपि प्रत्युद्देशकमस्ति विशेषः, तं च यथाक्रम किञ्चिदश्याम इति । रावृत्तिः * यथाप्रतिज्ञातमाह पढमे उवागमण निग्गमो य अद्धाण नावजयणा य । विइए आरूढ छलणं जंघासंतार पुच्छा य॥ ३११॥ ॥३७५॥ ||| प्रथमोद्देशके वर्षाकालादावुपागमनं-स्थानं तथा निर्गमश्च शरत्कालादौ यथा भवति तदत्र प्रतिपाद्यमध्वनि यतना चेति, द्वितीयोद्देशके नावादावारूढस्य छलन-प्रक्षेपणं व्यावयेते, जवासन्तारे च पानीये यतना, तथा नानाप्रकारे च प्रश्ने साधुना यद्विधेयमेतच्च प्रतिपाद्यमिति ॥ ा तइयंमि अदायणया अप्पडिबंधो य होइ उवहिमि । वजेयव्वं च सया संसारियरायगिहगमणं ॥ ३१२॥ तृतीयोद्देशके यदि कश्चिदुदकादीनि पृच्छति, तस्य जानताऽप्यदर्शनता विधेयेत्ययमधिकारः, तथोपधावप्रतिबन्धो विधेयः, तदपहरणे च स्वजनराजगृहगमनं च वर्जनीयं, न च तेषामाख्येयमिति ॥ साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं, तच्चेदम् अन्भुवगए खलु वासावासे अभिपवुढे बहवे पाणा अभिसंभूया बहः बीया अहुणाभिन्ना अंतरा से मग्गा वहुपाणा बहुबीया जाव ससंताणगा अणमिकता पंथा नो विन्नाया मग्गा सेवं नच्चा नो गामाणुगामं दूइजिजा, तओ संजयामेव वासा वासं उवल्लिइज्जा ।। (सू० १११) __आभिमुख्येनोपगतासु वर्षासु अभिप्रवृष्टे च पयोमुचि, अत्र वर्षाकालवृष्टिभ्यां चत्वारो भङ्गाः, तत्र साधूनां सामा -%%%%% श्रुतस्कं०२ चूलिका १ ईयेष०३ उद्देशः १ (शी०) ASEASONICATCAMPOOR ॥३७५ Page #312 -------------------------------------------------------------------------- ________________ SCk2444444-445CALS श्रुतस्कं०२ चूलिका १ उद्देशः १ 251 चार्ये वैषा, यदुत-निर्व्याघातेनाप्राप्त एवाषाढचतुर्मासके तृणफलकडगलकभस्ममात्रकादिपरिग्रहः, किमिति ?, यतो जातायां वृष्टौ बहवः 'प्राणिनः' इन्द्रगोपकबीयावकगर्दभकादयः 'अभिसंभूताः' प्रादुर्भूताः, तथा बहूनि 'बीजानि' अभिनवाङ्क|रितानि, अन्तराले च मार्गास्तस्य-साधोर्गच्छतो बहुप्राणिनो बहुबीना यावत्ससन्तानका अनभिकान्ताश्च पन्थानः, अत एव तृणाकुलत्वान्न विज्ञाताः मार्गाः, स-साधुरेवं ज्ञात्वा न ग्रामानामान्तरं यायात्, ततः संयत एव वर्षासु यथाऽवसरप्राप्तायां वसतावुपलीयेत-वर्षाकालं कुर्यादिति ॥ एतदपवादार्थमाह से भिक्खू वा० सेजं गामं वा जाव रावहाणि वा इमंसि खलु गामंसि वा जाव राय० नो महई विहारभूमी नो महई विवारभूमी नो सुलभे पीढफलगसिबासंथारगे नो सुलभे फासुए उंछे अहेसणिजे जत्थ बहवे समण. वणीमगा उवागया उवागमिस्संति य अच्चाइन्ना वित्ती नो पन्नस्स निक्खमणे जाव चिंताए, सेवं नया तहप्पगारं गाम वा नगरं वा जाव रायहाणिं वा नो वासावासं उवल्लिइज्जा ।। से भि० से जं० गार्म वा जाव राय० इमंसि खलु गामंसि वा जाव महई विहारभूमी महई वियार० सुलभे जत्थ पीढ ४ सुलभे फा० नो जत्थ बहवे समण. उवागमिस्संति वा अप्पाइन्ना वित्ती जाव रायहाणिं वा तओ संजयामेव वासावासं उवलिइजा ॥ (सू० ११२) स भिक्षुर्यत्पुनरेवं राजधान्यादिकं जानीयात् , तद्यथा-अस्मिन् प्रामे यावद् राजधान्यां वा न विद्यते महती 'विहाहरभूमिः' स्वाध्यायभूमिः, तथा 'विचारभूमिः' बहिर्गमनभूमिः, तथा नैवात्र सुलभानि पीठफलहकशय्यासंस्तारकादीनि, तथा न सुलभः प्रासुकः पिण्डपातः, 'उंछे'ति एषणीयः, एतदेव दर्शयति-'अहेसणीजेत्ति यथाऽसावुद्गमादिदोषरश्रीआचा- हित एषणीयो भवति तथाभूतो दुर्लभ इति, यत्र च मामनगरादौ बहवः श्रमणब्राह्मणकृपणवणीमगादय उपागता अपरे राङ्गवृत्तिः हाचोपागमिष्यन्ति, एवं च तत्रात्याकीर्णा वृत्तिः, वन-वृत्तिः, सा च भिक्षाटनस्वाध्यायध्यानबहिर्गमनकार्येषु जनसङ्क(शी०) लत्वादाकीणों भवति, ततश्च न प्राज्ञस्य तत्र निष्क्रमणप्रवेशौ यावञ्चिन्तनादिकाः क्रिया निरुपद्रवाः संभवन्ति, स साधुरेवं ज्ञात्वा न तत्र वर्षाकालं विदध्यादिति ॥ एवं च व्यत्ययसूत्रमपि व्यत्ययेन नेयमिति ॥ साम्प्रतं गतेऽपि वर्षा॥३७६॥ काले यदा यथा च गन्तव्यं तदधिकृत्याह___ अह पुणेवं जाणिजा-चत्तारि मासा वासावासाणं वीइकता हेमंताण व पंचदसरायकप्पे परिखुसिए, अंतरा से मगे बहुपाणा जाव ससंताणगा नो जत्थ बहवे जाव उवागमिस्संति, सेवं नया नो गामाणुगाम दूइजिज्जा ।। अह पुणेवं जाणिजा चत्तारि मासा० कप्पे परिवुसिए, अंतरा से मग्गे अप्पंडा जाव ससंताणगा बहवे जत्थ समण० उवागमिस्संति, सेवं नशा तओ संजयामेव० दूइजिज ॥ (सू० ११३) अथैवं जानीयात् यथा चत्वारोऽपि मासाः प्रावृदकालसम्बन्धिनोऽतिक्रान्ताः, कार्तिकचातुर्मासिकमतिकान्तमित्यर्थः, तत्रोत्सर्गतो यदि न वृष्टिस्ततः प्रतिपद्येवान्यत्र गत्वा पारणकं विधेयम्, अथ वृष्टिस्ततो हेमन्तस्य पञ्चसु दशसु वा दिनेषु 'पर्युषितेषु' गतेषु गमनं विधेयं, तत्रापि यद्यन्तराले पन्थानः साण्डा यावत्ससन्तानका भवेयुर्न च तत्र बहवः श्रमणब्राह्मणादयः समागताः समागमिष्यन्ति वा ततः समस्तमेव मार्गशिरं यावत्तत्रैव स्थेयं, तत ऊर्द्ध यथा तथाऽस्तु म स्थेयमिति ॥ एवमेतद्विपर्ययसूत्रमप्युक्तार्थम् ॥ इदानी मार्गयतनामधिकृत्याह से भिक्खू वा० गामाणुगामं दूइज्जमाणे पुरओ जुगमायाए पेहमाणे वण तसे पाणे उद्धटु पावं रीइज्जा साहट्ट पायं रीइजा वितिरिच्छं वा कटु पायं रीइज्जा, सइ परकमे संजयामेव परिकमिज्जा नो उजुयं गच्छिजा, तओ संजयामेव गामाणुगाम दूइजिजां ॥ से भिक्खू वा० गामा० दूइज्जमाणे अंतरा से पाणाणि वा बी० हरि० उदए वा मट्टिआ वा अविद्धत्थे सइ परक्कमे जाव नो उज्जुयं गच्छिज्जा, तओ संजया० गामा० दूइजिजा ॥ (सू० ११४) ___ स भिक्षुर्यावद् प्रामान्तरं गच्छन् 'पुरतः' अग्रतः 'युगमात्रं चतुर्हस्तप्रमाणं शकटोर्द्धिसंस्थितं भूभागं पश्यन् गच्छेत् , तत्र च पथि दृष्ट्वा 'त्रसान् प्राणिनः' पतङ्गादीन् 'उद्धटु'त्ति पादमुदृत्त्याग्रतलेन पादपातप्रदेशं वाऽतिक्रम्य गच्छेत् , एवं संहृत्य-शरीराभिमुखमाक्षिप्य पादं विवक्षितपादपातप्रदेशादारत एव विन्यस्य उत्क्षिप्य वाऽग्रभागं पार्णिकया गच्छेत् , है तथा तिरश्चीनं वा पादं कृत्वा गच्छेत् , अयं चान्यमार्गाभावे विधिः, सति त्वन्यस्मिन् पराक्रमे-मनमार्गे संयतः संस्तेनैव 'पराक्रमेत् गच्छेत् न ऋजुनेत्येवं ग्रामान्तरं गच्छेत् सर्वोपसंहारोऽयमिति ॥ से इत्यादि, उत्तानार्थम् ॥ अपि च से भिक्खू वा० गामा० दूइज्जमाणे अंतरा से विरूवरूवाणि पञ्चतिगाणि दसुगाययाणि मिलक्खूणि अणायरियाणि दुसअप्पाणि दुप्पन्नवणिजाणि अकालपडिबोहीणि अकालपरिभोईणि सइ लाढे विहाराए संथरमाणेहिं जाणवएहिं नो विहारवडियाए पवजिजा गमणाए, केवली बूया आयाणमेयं, तेणं बाला अयं तेणे अयं उवचरए अयं ततो आगएत्तिकट्ट तं भिक्खू अक्कोसिज वा जाव उद्दविज वा वत्यं ५० कं० पाय० अपिछदिज वा भिंदिज वा अवहरिज वा परिढविज Pl॥३७६॥ Page #313 -------------------------------------------------------------------------- ________________ श्रीआचा राङ्गवृत्तिः (शी०) ॥ ३७७ ॥ श्रीआचाराङ्गवृत्तिः (शी० ) ॥ ३७८ ॥ ॐ *% 252 वा, अह भिक्खूणं पु० जं तहप्पगाराई विरु० पचंतियाणि दस्सुगा० जाव विहारबत्तियाए नो पवज्जिज्ज वा गमणाए तओ संजया गा० दू० ॥ ( सू० ११५ ) स भिक्षुग्रमान्तरं गच्छन् यत्पुनरेवं जानीयात्, तद्यथा - 'अन्तरा' ग्रामान्तराले 'विरूपरूपाणि' नानाप्रकाराणि प्रात्यन्तिकानि दस्यूनां चीराणामायतनानि-स्थानानि 'मिलक्लूणि'त्ति परवरपुडिन्द्रादिम्लेच्छप्रपानानि 'अनार्वाणि अर्द्धजनपदवाह्यानि 'दुःखज्ञाप्यानि दुःखेनार्यसञ्ज्ञां ज्ञाप्यन्ते तथा 'दुष्प्राप्यामि' दुःखेन धर्मसञ्ज्ञो पदेशेनानार्यसङ्कल्पान्निवर्त्यन्ते 'अकालप्रतिबोधीनि' न तेषां कश्चिदपर्यटनकालोऽस्ति, अर्द्धरात्रादावपि मृगयादौ गमनसम्भवात् तथाsकालभोजीन्यपीति, सत्यन्यस्मिन् ग्रामादिके विहारे विद्यमानेषु चान्येष्वार्यजनपदेषु न तेषु म्लेच्छस्थानेषु विहरिष्यामीति गमनं न प्रतिपद्येत, किमिति ?, यतः केवली ब्रूयात्कर्मोपादानमेतत् संयमात्मविराधनातः, तत्रात्मविराधने संयमविराधनाऽपि संभवतीत्यात्मविराधनां दर्शयति- 'ते' छेच्छा'णम्' इति वाक्यालङ्कारे एवम तद्यथा-अयं स्तेना, अयमुपचरकः- परोऽयं तस्मादस्मच्छग्रामादागत इतिकृत्वा पाचाडको तथा दण्डेन ताडयेयुः यावज्जीवितादपरोपयेयुः तथा पखादि 'आच्छिन्द्युः' अपहरेयुः, ततस्तं साधुं निर्द्धादयेयुरिति । अथ साधूनां पूर्वीपदिष्टमेतत्प्रतिज्ञादिकं यत्तथाभूतेषु म्लेच्छस्थानेषु गमनार्थे न प्रतिपद्यते, ततस्तानि परिहरन् संयत एव ग्रामान्तरं गच्छेदिति ॥ तथा " " से भिक्खू० दृइजमाणे अंतरा से अरायाणि वा गणरायाणि वा जुबरायाणि वा दोरजाणि वा वेरज्जाणि वा विरुद्धरज्जाणि वा सइ लाढे विहाराए संथ० जण० नो विहारवडियाए०, केवली वूया आयाणमेयं, तेणं वाला तं चैव जाव गमणाए तओ सं० गा० दू० ॥ ( सू० ११६ ) " कण्ठ, नवरम् 'अराजानि' यत्र राजा मृतः 'युवराजानि' पत्र नायापि राज्याभिषेको भवतीति ॥ किश से भिक्खू वा गा० दूइजमाणे अंतरा से विहं सिया, से जं पुण विहं जाणिज्जा एगाहेण वा दुआहेण वा तिआहेण वा च आहेण वा पंचाहेण वा पाडणिज्ज वा नो पाउणिज्ज वा तहप्पगारं विहं अणेगाहगमणिअं सइ लाढे जाव गमणाए, केवली या आयागमेवं अंतरा से वासे शिया पानेसु वा पण वा बीए वा हरि० उ० महियाए वा अविवा अह भिक्खू जं तह० अणेगाह० जाव नो पव०, तओ सं० गा० समग्रमान्तरं गच्छन् यत्पुनरेवं जानीयात् 'अन्तरा' प्रामान्तराठे मम गच्छतः 'विदंति अनेकाहगमनीयः पन्थाः 'स्यात्' भवेत् तमेवंभूतमध्वानं ज्ञास्या सत्यन्यस्मिन् विहारस्थाने न रात्र गमनाय मतिं विदध्यादिति शेषं सुगम् ॥ साम्प्रतं नीगमनविधिमधिकृत्याह दू० ॥ ( सू० ११७ ) " से भि० गामा० दूइज्जिज्जा० अंतरा से नावासंतारिमे उदए सिया से जं पुण नावं जाणिज्जा असंजए अ भिक्खुपडियाए किजिज्ज वा पामिवेज्ज वा नावाए वा नावं परिणामं कट्टु थलाओ वा नावं जलंसि ओगाहिज्जा जलाओ वा नावं थलंसि उक्कसिज्जा पुण्णं वा नावं उस्सिंचिज्जा सन्नं वा नावं उप्पीलाविज्जा तहप्पगारं नावं उड्डगामिणिं वा आहेगा० तिरियगामि० परं जोयणमेराए अद्धजोयणमेराए अप्पतरे वा भुजतरे वा नो दूरुहिज्जा गमणाए । से भिवखू वा० पुण्यामेव तिरिच्छवाह नावं जाणिया, जानित्ता से समापार एतमवचमिया २ भण्डर्ग पहिले २ एगो भोयणभंडगं करिज्जा २ ससीसोवरियं कार्य पाए पमज्जिज्जा सागारं भत्तं पञ्चक्खाइज्जा, एगं पायं जले किया एगं पायं थले किच्चा तओ सं० नावं दूरूहिज्जा ॥ ( सू० ११८ ) स भिक्षुर्ग्रामान्तराले यदि नौसंतार्यमुदकं जानीयात्, नावं चैवंभूतां विजानीयात्, तद्यथा - ' असंयतः ' गृहस्थो भिक्षुप्रतिज्ञया नावं क्रीणीयात् अन्यस्मादुच्छिन्नां वा गृह्णीयात् परिवर्तनां वा कुर्यात् एवं स्याद्यानयनादिक्रियो पेतां नावं ज्ञात्वा नारुहेदिति शेषं सुगमम् ॥ इदानीं कारणजाते नावारोहणविधिमाह - सुगमम् ॥ तथा 9 से भिक्खू वा० नावं दुरूहमाणे नो नावाओ पुरओ दुरूहिजा नो नावाओ मग्गओ दुरूहिज्जा नो नावाओ मज्झओ दुरूहिजा नो बाहाओ परिज्झिय २ अंगुलियाए उद्दिसिय २ ओणमिय २ उन्नमिय २ निज्झाइज्जा । से णं परो नावागओ नावागयं वइज्जा आउसंतो ! समणा एवं ता तुमं नावं उक्कसाहिज्जा वा वुक्कसाहि वा खिवाहि वा रज्जूयाए वा गहाय आकासाहि नो से तं परिनं परिजाणिजा, तुसिणीओ उबेहिज्जा से णं परो नावागओ नावाग० वइ० - आउसं० नो संचाएसि तुमं नावं उक्तसित्तए वा ३ रज्जूयाए वा गहाय आकसित्तए वा आहर एवं नावाए रज्जूयं सयं चेव णं वयं नावं उक्कसिस्सामो वा जाव रज्जूए वा गहाय आकसिस्सामो, नो से तं प० तुसि० । से णं प० आउसं० एअं ता तुमं नावं आलित्तेण वा पीढएण वा वंसेण वा बलएण वा अवलुएण वा वाहेहि, नो से तं प० तुंसि० । से णं परो० एयं ता तुमं " श्रुतस्कं० २ चूलिका १ ९२. इयेष० ३ उद्देशः १ ॥ ३७७ ॥ श्रुतस्कं० २ चूलिका १ ०१ उद्देशः १ ॥ ३७८ ॥ Page #314 -------------------------------------------------------------------------- ________________ 253 नावाए उदयं हत्थेण वा पाएण वा मत्तेण वा पडिग्गहेण वा नावाउस्सिंचणेण वा उस्सिचाहि, नो से तं० से णं परो० समणा ! एयं तुम नावाए उत्तिंगं हत्थेण वा पाएण वा बाहुणा वा ऊरुणा वा उदरेण वा सीसेण वा कारण वा उस्सिचणेण वा चेलेण वा मट्टियाए वा कुसपत्तएण वा कुदिएण वा पिहेहि, नो से तं० ॥ से मिक्खू वा २ नावाए उत्तिंगेण उदयं आसवमाणं पेहाए उवरुवरिं नावं कज्जलावेमाणिं पेहाए नो परं उवसंकमित्तु एवं बूया-आउसंतो! गाहावइ एयं ते नावाए उदयं उत्तिंगेण आसवइ उवरुवरि नावा वा कजलावेइ, एयप्पगारं मणं वा वायं वा नो पुरओ कट्ठ विहरिजा अप्पुस्सुए अबहिल्लेसे एगंतगएण अप्पाणं विउसेजा समाहीए, तओ सं० नावासंतारिमे व्यउदए आहारियं रीइज्जा, एयं खलु सया जड़ जासि त्तिबेमि ॥ इरियाए पढमो उद्देसो (सू० ११९) २-१-३-१॥ स्पष्टं, नवरं नो नावोऽग्रभागमारुहेत् निर्यामकोपद्रवसम्भवात् , नावारोहिणां वा पुरतो नारोहेत , प्रवर्तनाधिकरणसम्भवात् , तत्रस्थश्च नौव्यापारं नापरेण चोदितः कुर्यात्, नाप्यन्यं कारयेदिति । 'उत्तिंगति रन्ध्र 'कजलावेमाणति प्लाव्यमानम् 'अप्पुस्सुए'त्ति अविमनस्कः शरीरोपकरणादौ मूर्छामकुर्वन् तस्मिंश्चोदके नावं गच्छन् 'अहारिय'मिति यथाऽऽयं भवति तथा गच्छेद्, विशिष्टाध्यवसायो यायादित्यर्थः, एतत्तस्य भिक्षोः सामग्यामिति ॥ तृतीयस्याध्ययनस्य प्रथमोद्देशकः समाप्तः २-१-३-१॥ 4%AA-%AA% % भा. सू. ६४ श्रीआचाराङ्गवृत्तिः (शी०) श्रुतस्कं०२ चूलिका १ ॥३७९॥ उक्तः प्रथमोद्देशकोऽधुना द्वितीयः समारभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरोद्देशके नावि व्यवस्थितस्य विधिरभिहितस्तदिहापि स एवाभिधीयते, इत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्यादिसूत्रम् से णं परो णावा० आउसंतो! समणा एयं ता तुमं छत्तगं वा जाव चम्मछेयणगं वा गिण्हाहि, एयाणि तुमं विरूवरूवाणि ईर्याध्य०३ सत्थजायाणि धारेहि, एयं ता तुमं दारगं वा पज्जेहि, नो से तं० ॥ (सू० १२०) | उद्देशः २ सः 'परः' गृहस्थादिर्नावि व्यवस्थितस्तत्स्थमेव साधुमेवं ब्रूयात्, तद्यथा-आयुष्मन् ! श्रमण! एतन्मदीयं तावच्छत्रकादि गृहाण, तथैतानि 'शस्त्रजातानि' आयुधविशेषान् धारय, तथा दारकाधुदकं पायय, इत्येतां 'परिज्ञा' पार्थनां || परस्य न शृणुयादिति ।। तदकरणे च परः प्रद्विष्टः सन् यदि नावः प्रक्षिपेत्तत्र यत्कर्त्तव्यं तदाह से णं परो नावागए नावागयं वएज्जा-आउसंतो! एस णं समणे नावाए भंडभारिए भवइ, से णं बाहाए गहाय नावाओ उदगंसि पक्खिविजा, एयप्पगारं निग्धोसं सुच्चा निसम्म से य चीवरधारी सिया खिप्पामेव चीवराणि उव्वेढिज वा निवेढिज वा उप्फेसं वा करिजा, अह० अभिकंतकूरकम्मा खलु बाला बाहाहिं गहाय ना० पक्खिविज्जा से पुवामेव वइज्जा-आउसंतो! गाहावई मा मेत्तो बाहाए गहाय नावाओ उदगंसि पक्खिवह, सयं चेव णं अहं नावाओ उदगंसि ओगाहिस्सामि, से णेवं वयंतं परो सहसा बलसा बाहाहिं ग० पक्खिविज्जा तं नो सुमणे सिया नो दुम्मणे सिया नो उच्चावयं मणं नियंछिज्जा नो तेसिं बालाणं घायाए वहाए समुहिज्जा, अप्पुस्सुए जाव समाहीए तओ सं० उदगंसि ॥३७९॥ पविजा ॥ (सू० १२१) स परः 'णम्' इति वाक्यालङ्कारे नौगतस्तत्स्थं साधुमुद्दिश्यापरमेवं ब्रूयात्, तद्यथा-आयुष्मन् ! अयमत्र श्रमणो भाण्डवन्निश्चेष्टत्वाद् गुरुः भाण्डेन वोपकरणेन गुरुः, तदेनं च बाहुग्राहं नाव उदके प्रक्षिपत यूयमित्येवंप्रकारं शब्दं श्रुत्वा तथाऽन्यतो वा कुतश्चित् 'निशम्य' अवगम्य 'सः' साधुर्गच्छगतो निर्गतो वा तेन च चीवरधारिणैतद्विधेयं-क्षिप्रमेव चीवराण्यसाराणि गुरुत्वान्निर्वाहितुमशक्यानि च 'उद्वेष्टयेत्' पृथक् कुर्यात् , तद्विपरीतानि तु 'निर्वेष्टयेत्' सुबद्धानि कुर्यात् , तथा 'उप्फेसं वा कुज्ज'त्ति शिरोवेष्टनं वा कुर्याद् येन संवृतोपकरणो निर्व्याकुलत्वात्सुखेनैव जलं तरति, तांश्च धर्मदेशनयाऽनुकूलयेत्, अथ पुनरेवं जानीयादित्यादि कण्ठ्यमिति ॥ साम्प्रतमुदकं प्लवमानस्य विधिमाह से मिक्खू वा० उदगंसि पवमाणे नो हत्थेण हत्थं पाएण पायं कारण कायं आसाइजा, से अणासायणाए अणासायमाणे तओ सं० उद्गसि पविजा ॥ से भिक्खू वा० उद्गंसि पवमाणे नो उम्मुग्गनिमुग्गियं करिजा, मामेयं उद्गं कन्नेसु वा अच्छीसु वा नकसि वा मुहंसि वा परियावज्जिज्जा, तओ० संजयामेव उदगंसि पविजा ॥ से भिक्खू वा उदगंसि पवमाणे दुब्बलियं पाउणिज्जा खिप्पामेव उवहिं विगिचिज वा विसोहिज वा, नो चेव णं साइजिज्जा, अह पु. पारए सिया उदगाओ तीरं पाउणित्तए, तओ संजयामेव उदउल्लेण वा ससिणग्रेण वा कारण उदगतीरे चिट्ठिजा ॥ से भिक्खू वा० उदउल्लं वा २ कार्य नो आमज्जिज्जा वा णो पमजिज्जा वा संलिहिज्जा वा निल्लिहिज्जा वा उध्वलिज्जा वा उव्वट्टिजा वा आयाविज वा पया०, अह पु० विगओदओ मे काए छिन्नसिणेहे काए तहप्पगारं कार्य आमजिज वा पयाविज वा तओ सं० गामा० दुइज्जिज्जा ।। (सू० १२२) ACREA4040444SCRECASSAGAUSHAS Page #315 -------------------------------------------------------------------------- ________________ - -२ 254 श्रीआचा-18 स भिक्षुरुदके प्लवमानो हस्तादिक हस्तादिना 'नासादयेत्' न संस्पृशेद् , अप्कायादिसंरक्षणार्थमिति भावः, ततस्तथा तस्कार कुर्वन् संयत एवोदकं प्लवेदिति ॥ तथा-स भिक्षुरुदके प्लवमानो मजनोत्मजने नो विदध्यादिति (शेष) सुगममिति ॥ चलिका (शी०) किश्च स भिक्षुरुदके प्लवमानः 'दौर्बल्यं श्रमं प्रामुयात् ततः क्षिप्रमेवोपधिं त्यजेत् तद्देशं वा विशोधयेत्-त्यजेदिति, नैवोप६ धावासक्तो भवेत् । अथ पुनरेवं जानीयात् 'पारए सित्ति समर्थोऽहमस्मि सोपधिरेवोदकपारगमनाय ततस्तस्मादुद उद्देशः २ ॥३८०॥ कादुत्तीर्णः सन् संयत एवोदकाइँण गलद्विन्दुना कायेन सस्निग्धेन वोदकतीरे तिष्ठेत् , तत्र चेर्यापथिकां च प्रति कामेत् ॥ न चैतत्कुर्यादित्याह-पष्ट, नबरमत्रेयं सामाचारी-पदुदकाई बलं तत्वत एव यावनिष्प्रगलं भवति | तावदुदकतीर एव स्येयम् , अथ चौरादिभयानमनं स्यात्ततः प्रलम्बमानं कायेनास्पृशता नेयमिति ॥ तथा___ से मिक्खू वा गामाणुगाम दूइज्जमाणे नो परेहिं सचिं परिजविय २ गामा० दूइ०, तओ० सं० गामा० दूइ०॥(सू०१२३) कण्ठ्यं, नवरं 'परिजवियर'त्ति परैः साई भृशमुल्लापं कुर्वन्न गच्छेदिति ॥ इवानी जहासंतरणविधिमाह से मिक्खू वा गामा० दू० अंतरा से जंपासवारिमे उदगे सिया, से पुष्वामेव ससीसोवरिय कार्य पाए व पनबिना २ एगं पायं जले किया एग पार्य बले किया तो सं० उदगंसि आहारियं रीएज्जा ॥ से मि० आहारियं रीयमाणे नो हत्येण हत्यं जाव अणासायमाणे तओ संजयामेव जंघासंतारिमे उदए अहारियं रीएज्जा ॥ से मिक्खू वा० जंघासंतारिमे उदए अहारियं रीयमाणे नो सायावडियाए नो परिवाहपडियाए महइमहालयसि उदयसि क्रायं विउसिज्जा, तओ संजयामेव ॥३८ ॥ जंघासंतारिमे उदए अहारियं रीएज्जा, अह पुण एवं जाणिज्जा पारए सिया उदगाओ तीरं पाउणितए, तओ संजयामेव उदउल्लेण वा २ कारण दगतीरए चिढिला ।। से मि० उदउल्लं वा कार्य ससि० कार्य नो आमजिज वा नो० अह पु० विगओदए मे काए छिन्नसिणेहे सहप्पगार कार्य आमजिज वा० पयाविज वा तओ सं० गामा० दूइ० ॥ (सू० १२४) 'तस्य' भिक्षोर्मामान्तरं गच्छतो यदा अन्तराले जानुदन्नादिकमुदकं स्यात्तत ऊ कार्य मुखवस्त्रिकया अधःकार्य च रजोहरणेन प्रमृज्योदकं प्रविशेत् , प्रविष्टश्च पादमेकं जले कृत्वाऽपरमुरिक्षपन् गच्छेत्, न जलमालोडयता गन्तव्यमित्यर्थः, 'अहारियं रीएजत्ति यथा ऋजु भवति तथा गच्छेनार्दवित विकारं वा कुर्वन् गच्छेदिति ॥ स भिक्षुर्यथाऽऽयमेव गच्छन् महत्युदके महाश्रये वक्षःस्थलादिप्रमाणे जवातरणीये नदीइदादौ पूर्वविधिनैव कार्य प्रवेशयेत्, प्रविष्टश्च यधुपकरणं निर्वाहयितुमसमर्थस्ततः सर्वमसारं वा परित्यजेत् , अथैवं जानीयाच्छक्तोऽहं पारगमनाय ततस्तथाभूत एव गच्छेत् , उत्तीर्णश्च कायोत्सर्गादि पूर्ववत्कुर्यादिति ॥ आमर्जनप्रमार्जनादिसूत्रं पूर्ववन्नेयमिति ॥ साम्प्रतमुदकोत्तीर्णस्य गमनविधिमाह से मिक्खू वा० गामा० दूइजमाणे नो मट्टियागएहिं पाएहिं हरियाणि छिदिय २ विकुजिय २ विफालिय २ उम्मग्गेण हरियवहाए गच्छिज्जा, जमेयं पाएहि मट्टियं खिप्पामेव हरियाणि अवहरंतु, माइट्ठाणं संफासे, नो एवं करिज्जा, से पुव्वामेव अप्पहरियं मग्गं पडिलहिज्जा तओ० सं० गामा०॥ से मिक्खू वा २ गामाणुगाम दूइज्जमाणे अंतरा से वप्पाणि वा फ० पा० तो० अ० अग्गलपासगाणि वा गडाओ वादरीओ वा सह परकमे संजयामेव परिकमिज्जा नो उन्जु०, केवली, से तत्य परकममाणे पयलिज्ज वा २,से तत्थ पयलमाणे वा २ रुक्खाणि वा गुच्छाणि वा गुम्माणि वा छयाओ वा वल्लीओ बामाचामा तणाणि वा गहणाणि वा हरियाणि वा अवलंबिय २ उत्तरिया, जे तत्थ पारिपहिया उवागच्छंति से पाणी जाइज्जा २, श्रुतस्क०२ राजाति तबो सं०मवलंबिय २ उत्तरिया तो स० गामा० ० ॥ से मिक्खू वा. गा. एजमाणे अंतरा से जवसाणि वा चूलिका १ (सी.) सगडाणि वा रहाणि वा सचकाणि वा परचमाणि वा से गं वा विरूवरूवं संनिरुद्धं पेहाए सइ परकामे सं० नो उ०, से कार्याध्य०१ णं परो सेणागओ वइज्जा आउसंतो! एस णं समणे सेणाए अमिनिवारियं करेइ, से गं बाहाए गहाय आगसह, से णं परो उद्देशः २ ॥१८॥ बाहार्हि गहाय आगसिज्जा, तं नो सुमणे सिया जाव समाहीए तओ सं० गामा० दू०॥ (सू० १२५) स भिक्षुरुदकावुत्तीर्णः सन् कर्दमाविलपादः सन्(नो)हरितानि भृशं छित्त्वा तथा विकुब्जानि कृत्वा एवं भृशं पाटयि-15 तत्वोन्मार्गेण हरितवधाय गच्छेद्-यथैनां पादमृत्तिका हरितान्यपनयेयुरित्येवं मातृस्थानं संस्पृशेत्, न चैतत्कुर्याच्छेषं सुगममिति॥स भिक्षुामान्तराले यदि वप्रादिकं पश्येत्ततः सत्यन्यस्मिन् सङ्कमे तेन ऋजुना पथा न गच्छेद्, यतस्तत्र गर्तादौ निपतन् सचित्तं वृक्षादिकमवलम्बेत, तच्चायुक्तम्, अथ कारणिकस्तेनैव गच्छेत् , कथश्चित्पतितश्च गच्छगतो वहयादिकमप्यवलम्म्य प्रातिपथिक हस्तं वा याचित्वा संयत एवं गच्छेदिति ॥ किश्व-स भिक्षुर्यदि प्रामान्तराले 'यवस' गोधूमादिधान्यं शकटस्कन्धावारनिवेशादिकं वा भवेत् तत्र बहपायसम्भवात्तन्मध्येन सत्यपरस्मिन् पराक्रमे न गच्छेत्, शेष| सुगममिति ॥ तथा ॥३८१॥ से मिक्खू वा० गामा० दूइज्जमाणे अंतरा से पाडिवहिया उवागच्छिज्जा, ते णं पारिवहिया एवं वइजा-आउ० समणा! केवइए एस गामे वा जाव रायहाणी वा केवईया इत्व आसा हत्थी गामपिंडोलगा मणुस्सा परिवसति! से बहुभत्ते ॐॐॐॐॐॐॐ Page #316 -------------------------------------------------------------------------- ________________ 255 बहुउदए बहुजणे बहुजबसे से अप्पभत्ते अप्पुदए अप्पजणे अप्पजवसे ?, एयप्पगाराणि पसिणाणि पुच्छिज्जा, एयप्प० पुट्ठो वा अपुट्ठो वा नो वागरिजा, एवं खलु• जं सव्वद्वेहिं० ।। (सू० १२६) ॥२-१-३-२ 'से' तस्य भिक्षोरपान्तराले गच्छतः 'प्रातिपथिकाः' संमुखाः पथिका भवेयुः, ते चैवं वदेयुर्यथाऽऽयुष्मन् ! श्रमण ! | किम्भूतोऽयं ग्रामः? इत्यादि पृष्टो न तेषामाचक्षीत, नापि तान् पृच्छेदिति पिण्डार्थः, एतत्तस्य भिक्षोः सामग्र्यमिति ॥ तृतीयस्याध्ययनस्य द्वितीयः॥२-१-३-२ KARO उक्को द्वितीयोदेशकः साम्प्रतं तृतीयः समारभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरं गमन विधिः प्रतिपादितः, Pइहापि स एव प्रतिपाद्यते, इत्यनेन सम्बन्धेनायातस्वास्योद्देशकस्यादिसूत्रम् से मिक्खू वा गामा० दूइज्जमाणे अंतरा से वप्पाणि वा जाब दरीओ वा जाव कूडागाराणि वा पासायाणि वा नूमगि हाणि वा रुक्खगिहाणि वा पव्वयगि० रुक्खं वा चेइयकडं थूभं वा चेइयकर्ड आएसणाणि वा जाव भवणगिहाणि वा नो बाहाओ पगिझिय २ अंगुलिआए उदिसिय २ ओणमिय २ उन्नमिय २ निज्झाइजा, तओ सं० गामा० ॥ से मिक्खू वा० गामा० दू० माणे अंतरा से कच्छाणि वा दवियाणि वा नूमाणि वा वलयाणि वा गहणाणि वा गहणविदु ममाणि वणाणि वा वणवि. पव्वयाणि वा पव्वयवि० अगडाणि वा तलागाणि वा दहाणि वा नईओ वा बावीओ वा श्रीआचा- पुक्खरिणीओ वा दीहियाओ वा गुंजालियाओ वा सराणि वा सरपंतियाणि वा सरसरपंतियाणि वा नो बाहामओ पगि- श्रुतस्क०१ राङ्गवृत्तिः जिमय २ जाव निझाइजा, केवली, जे तत्थ मिगा वा पसू वा पंखी वा सरीसिवा वा सीहा वा जलचरा वा थलचरा वा लिका १ (शी.) खहचरा वा सत्ता ते उत्तसिज वा वित्तसिज वा वार्ड वा सरणं वा कंखिज्जा, चारित्ति मे अयं समणे, अह मिक्खू णं पु० ईर्याय जं नो बाहाओ पगिझिय २ निज्झाइजा, तओ संजयामेव आयरिउवमाएहिं सद्धिं गामाणुगाम दूइजिजा ॥ (सू०१२७) उद्देशा ॥३८२॥ स भिक्षु मावामान्तरं गच्छन् यद्यन्तराले एतत्पश्येत्, तद्यथा-परिखाः प्राकारान् 'कूटागारान्' पर्वतोपरि गृ18 हाणि, 'नूमगृहाणि' भूमीगृहाणि, वृक्षप्रधानानि तदुपरि वा गृहाणि वृक्षगृहाणि, पर्वतगृहाणि-पर्वतगुहाः, 'रुक्खं वा चेअकर्ड'ति वृक्षस्याधो व्यन्तरादिस्थलकं 'स्तूपं वा' व्यन्तरादिकृतं, तदेवमादिकं साधुना भृशं बाहुं 'प्रगृह्य' उत्क्षिप्य तथाऽङ्गुलीः प्रसार्य तथा कायमवनम्योन्नम्य वा न दर्शनीयं नाप्यवलोकनीयं, दोषाश्चात्र दग्धमुषितादौ साधुराश येताजितेन्द्रियो वा संभाव्येत तत्स्थः पक्षिगणो वा संत्रासं गच्छेत् , एतद्दोषभयात्संयत एव 'तूयेत्' गच्छेदिति ॥ तथास भिक्षुओमान्तरं गच्छेत् , तस्य च गच्छतो यद्येतानि भवेयुः, तद्यथा--'कच्छाः' नद्यासन्ननिम्नप्रदेशा मूलकवालकादिवाटिका वा 'दवियाणि'त्ति अटव्यां घासार्थ राजकुलावरुद्धभूमयः 'निम्नानि' गादीनि 'वलयानि' नद्यादिवेष्टितभूमिभागाः 'गहनं निर्जलप्रदेशोऽरण्यक्षेत्रं वा 'गुञ्जालिकाः दीर्घा गम्भीराः कुटिलाः लक्षणाः जलाशयाः 'सरम्पशायः' प्रतीताः 'सरासरम्पत्यः' परस्परसंलग्नानि बहूनि सरांसीति, एवमादीनि बाहादिना न प्रदर्शयेद् अवलोकयेद्वा, यतः केवली यात्कर्मोपादानमेतत्, किमिति !, यतो ये तत्स्थाः पक्षिमगसरीसृपादयस्ते त्रासं गच्छेयुः, तदावासितानां वा साधुविषयाऽऽशङ्का समुपद्येत, अथ साधूनां पूर्वोपदिष्टमेतप्रतिज्ञादिकं यत्तथा न कुयोत्, आचार्योपाध्यायादिभिश्च गीताथैः सह विहरेदिति ॥ साम्प्रतमाचार्यादिना सह गच्छतः साधोविधिमाह से मिक्खू वा २ आयरिउवमा० गामा० नो आयरियउवमायस्स हत्येण वा हत्थं जाव अणासायमाणे तओ संजयामेव आयरिज. सद्धिं जाव दूइजिज्जा ॥ से मिक्खू वा आय. सद्धिं दूइजमाणे अंतरा से पाडिवहिया उवागरिछज्जा, ते णं पा० एवं वइज्जा-आउसंतो! समणा! के तुब्भे ? कओ वा एह ? कर्हि वा गच्छिहिह ?, जे तत्थ आयरिए वा उवमाए वा से भासिज्ज वा वियागरिज वा, आयरिउवमायस्स भासमाणस्स वा वियागरेमाणस्स वा नो अंतरा भासं करिज्जा, तओ० सं० अहाराईणिए दा० दूइजिजा ॥ से मिक्खू वा अहाराइणियं गामा० दू० नो राईणियस्स हत्येण हत्थं जाव अणासायमाणे तओ सं० अहाराइणियं गामा० दू० ॥ से मिक्खू वा २ अहाराइणि गामाणुगाम दूइनमाणे अंतरा से पारिवहिया उवागच्छिज्जा, ते णं पाडिपहिया एवं वइजा-आउसंतो! समणा! के तुम्भे?, जे तत्थ सव्वराइणिए से भासिज वा वागरिज वा, राइणियस्स भासमाणस्स वा वियागरेमाणस्स वा नो अतरा भास भासिजा, तओ संजयामेव अहाराइणियाए गामाणुगामं दूइजिजा ॥ (सू० १२८) । स भिक्षुराचार्यादिभिः सह गच्छस्तावन्मात्रायां भूमौ स्थितो गच्छेद् यथा हस्तादिसंस्पर्शो न भवतीति ॥ तथास भिक्षुराचार्यादिभिः सार्द्ध गच्छन् प्रातिपथिकेन पृष्टः सन् आचार्यादीनतिक्रम्य नोत्तरं दद्यात्, नाप्याचार्यादौ का जल्पत्यन्तरभाषां कुर्यात्, गच्छंश्च संयत एव युगमात्रया दृष्या यथारताधिकं गच्छेदिति तात्सर्यार्थः ॥ एवमुत्तरसू-12 १८२॥ Page #317 -------------------------------------------------------------------------- ________________ 256 श्रीआचाराजवृत्तिः (शी०) श्रुतस्कं०२ चूलिका १ ईर्याध्य०३ ॥३८ ॥ उद्देशः ३ ॥३८३॥ द्वयमप्याचार्योपाध्यायैरिवापरेणापि रलाधिकेन साधुना सह गच्छता हस्तादिसट्टोऽन्तरभाषा च वर्जनीयेति द्रष्ट- व्यमिति ॥ किञ्च से मिक्ख वा. दाइजमाणे अंतरा से पाडिवहिया उवागच्छिज्जा, ते णं पा. एवं वइजा-आउ० स०! अवियाई इत्तो पतिवहे पासह, तं०-मणुस्सं वा गोणं वा महिसं वा पसुं वा पक्खि वा सिरीसिवं वा जलयरं वा से आइक्खह दसेह, तं नो आइक्खिज्जा नो दंसिज्जा, नो तस्स तं परिन्नं परिजाणिज्जा, तुसिणीए उहिज्जा, जाणं वा नो जाणंति वइज्जा, तओ सं० गामा० दू०॥ से मिक्खू वा० गा० दू० अंतरा से पाडि० उवा०, ते णं पा० एवं वइजा-आउ० स०! अवियाई इत्तो पडिवहे पासह उद्गपसूयाणि कंदाणि वा मूलाणि वा तया पत्ता पुष्फा फला बीया हरिया उदगं वा संनिहियं अगणिं वा संनिखित्तं से आइक्खह जाव दूइजिजा ॥ से भिक्खू वा० गामा० दूइजमाणे अंतरा से पाडि. उवा०, ते गं पाखि एवं आउ० स० अवियाई इत्तो पडिवहे पासह जवसाणि वा जाव से णं वा विरूवरूवं संनिविट्ठ से आइक्खह जाव दूइञ्जिज्जा ॥ से मिक्खु वा० गामा० दूइजमाणे अंतरा पा० जाव आउ० स० केवइए इत्तो गामे वा जाव रायहाणिं वा से आइक्खह जाव दूइजिजा ॥ से मिक्खू वा २ गामाणुगामं दूइजेजा, अंतरा से पाडिपहिया आउसंतो समणा! केवइए इत्तो गामस्स नगरस्स वा जाव रायहाणीए वा मग्गे से आइक्खह, तहेब जाव दूइजिजा ॥ (सू०१२९) 'से तस्य भिक्षोर्गच्छतः प्रातिपथिकः कश्चित्संमुखीन एतद्र्यात्, तद्यथा-आयुष्मन् ! श्रमण ! अपिच किं भवता पथ्यागच्छता कश्चिन्मनुष्यादिरुपलब्धः १, तं चैवं पृच्छन्तं तृष्णीभावेनोपेक्षेत, यदिवा जानन्नपि नाहं जानामीत्येवं वदेदिति ॥ अपि च-स भिक्षुओमान्तरं गच्छन् केनचित्संमुखीनेन प्रातिपथिकेन पृष्टः सन् उदकप्रसूतं कन्दमूलादि नैवाचक्षीत, जानन्नपि नैव जानामीति वा ब्रूयादिति ॥ एवं यवसासनादिसूत्रमपि नेयमिति ॥ तथा कियहूरे प्रामादिप्रश्नसूत्रमपि नेयमिति ॥ एवं कियान् पन्था इत्येतदपीति । किश्च से मिक्खू० गा. दू० अंतरा से गोणं वियालं पडिवहे पेहाए जाव चित्तचिल्लडं वियालं प० पेहाए नो तेसिं भीओ उम्ममोणं गच्छिज्जा नो मग्गाओ उम्ममा संकमिजा नो गणं वा वर्ण वा दुग्गं वा अणुपविसिजा नो रुक्खंसि दूरुहिज्जा नो महामहालयंसि उदयंसि कार्य विउसिजा नो वार्ड वा सरणं वा सेणं वा सत्थं वा कंखिजा अप्पुस्सुए जाव समाहीए तओ संजयामेव गामाणुगामं दूइजिज्जा ।। से मिक्खू० गामाणुगाम दूइजमाणे अंतरा से विहं सिया, से जं पुण विहं जाणिज्जा इमंसि खलु विहंसि बहवे आमोसगा उवगरणपडियाए संपिंडिया गच्छिज्जा, नो तेर्सि भीओ उम्मग्गेण गच्छिज्जा जाव समाहीए तओ संजयामेव गामाणुगामं दूइज्जेजा ॥ (सू० १३०) स भिक्षुओमान्तरं गच्छन् यद्यन्तराले “गां' वृषभं 'व्यालं' दर्पित प्रतिपथे पश्येत् , तथा सिंह व्याघ्र यावच्चित्रकं तदपत्यं वा व्यालं क्रूरं दृष्ट्वा च तद्भया नवोन्मार्गेण गच्छेत् , न च गहनादिकमनुप्रविशेत् , नापि वृक्षादिकमारोहेत्, न चोदकं प्रविशेत् , नापि शरणमभिकाङ्केत्, अपि त्वल्पोत्सुकोऽविमनस्कः संयत एव गच्छेत् , एतच्च गच्छनिर्गतैर्विधेयं, गच्छान्तर्गतास्तु व्यालादिकं परिहरत्यपीति । किश्च-'से' तस्य भिक्षोामान्तराले गच्छतः 'विहति अटवीप्रायो दीर्घोऽध्वा भवेत्, तत्र च 'आमोषकाः' स्तेनाः 'उपकरणप्रतिज्ञया' उपकरणार्थिनः समागच्छेयुः, न तद्भयादुन्मार्गगमनादि कुर्यादिति ॥ से मिक्खू वा० गा० दू० अंतरा से आमोसगा संपिडिया गच्छिज्जा, ते णं आ० एवं वइजा-आउ० स०! आहर एवं वत्थं वा ४ देहि निक्खिवाहि, तं नो दिज्जा निक्खिविज्जा, नो वंविय २ जाइज्जा, नो अंजलि कटु जाइजा, नो कलुजपडियाए जाइजा, धम्मियाए जायणाए जाइजा, तुसिणीयभावेण वा ते णं आमोसगा सयं करणिजंतिकटु अकोसंति वा जाव उद्दर्विति वा वत्थं वा ४ अच्छिविज वा जाव परिढविज वा, तं नो गामसंसारियं कुजा, नो रायसंसारियं कुजा, नो परं उवसंकमित्तु बूया-आउसंतो! गाहावई एए खलु आमोसगा उवगरणपडियाए सयंकरणिज्जतिकट्ठ अक्कोसंति वा जाव परिट्ठवंति वा, एयप्पगारं मणं वा वायं वा नो पुरओ कट्ट विहरिज्जा, अप्पुस्सुए जाव समाहीए तओ संजयामेव गामा० दूर ॥ एयं खलु० सया जइ० (सू० १३१) तिबेमि ॥ समाप्तमीर्याख्यं तृतीयमध्ययनम् ॥२-१-३-३ स भिक्षुओमान्तरे गच्छन् यदि स्तेनैरुपकरणं याच्येत तत्तेषां न समर्पयेत् , बलाद्लतां भूमौ निक्षिपेत्, न च चौरगृहीतमुपकरण वन्दित्वा दीनं वा वदित्वा पुनर्याचेत, अपि तु धर्मकथनपूर्वकं गच्छान्तर्गतो याचेत तूष्णीभावेन वोपेक्षेत, ते पुनः स्तेनाः स्वकरणीयमितिकृत्वैतत्कुर्युः, तद्यथा-आक्रोशन्ति वाचा ताडयन्ति दण्डेन यावज्जीविताच्याजयन्ति, वस्त्रादिकं वाऽऽच्छिन्युर्यावत्तत्रैव 'प्रतिष्ठापयेयुः' त्यजेयुः, तच्च तेषामेवं चेष्टितं न प्रामे 'संसारणीयं' कथनीयं, नापि राजकुलादी, नापि पर-गृहस्थमुपसंक्रम्य चौरचेष्टितं कथयेत्, नाप्येवंप्रकारं मनो वाचं वा सङ्कल्प्यान्यत्र गच्छेदिति, एतत्तस्य भिक्षोः सामध्यमिति ॥ तृतीयमध्ययनं समाप्तम् ॥ श्रुतस्क०२ चूलिका १ श्रीआचाराङ्गदृत्तिः (शी०) ॥३८४॥ ईर्याध्य०३ उद्देशः ३ ॥३८४॥ Jain Education Interational Page #318 -------------------------------------------------------------------------- ________________ 257 अथ चतुर्थ भाषाजातमध्ययनम् : CAKACAMASI-ARMAC उक्तं तृतीयमध्ययनं, साम्प्रतं चतुर्थमारभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तराध्ययने पिण्डविशुद्ध्यर्थ गमनविधिरुक्तः, तत्र च गतेन पथि वा यादृम्भूतं वाच्यं न वाच्यं वा, अनेन च सम्बन्धेनायातस्य भाषाजाताध्ययनस्य है चत्वार्यनुयोगद्वाराणि भवन्ति, तत्र निक्षेपनियुक्त्यनुगमे भाषाजातशब्दयोनिक्षेपार्थ नियुक्तिकृदाहजह वकं तह भासा जाए छक्कं च होइ नायव्वं । उप्पत्तीए १ तह पज्जवं २तरे ३ जायगहणे ४ य ॥ ३१३॥ ___ यथा वाक्यशुद्ध्यध्ययने वाक्यस्य निक्षेपः कृतस्तथा भाषाया अपि कर्त्तव्यः, जातशब्दस्य तु पट्रनिक्षेपोऽयं ज्ञातव्योनाम १ स्थापना २ द्रव्य ३ क्षेत्र ४ काल ५ भाव ६ रूपः, तत्र नामस्थापने क्षुण्णे, द्रव्यजातं तु आगमतो नोआगमतः, व्यतिरिक्तं नियुक्तिकारो गाथापश्चार्डेन दर्शयति-तचतुर्विधम् , उत्पत्तिजातं १ पर्यवजातम् २ अन्तरजातं ३ ग्रहणजातं ४, तत्रोत्पत्तिजातं नाम यानि द्रव्याणि भाषावर्गणान्तःपातीनि काययोगगृहीतानि वाग्योगेन निसृष्टानि भाषात्वेनोत्पद्यन्ते तदुत्पत्तिजातं, यद्रव्यं भाषात्वेनोत्पन्नमित्यर्थः १, पर्यवजातं तैरेव वाग्निसृष्टभाषाद्रव्यैर्यानि विश्रेणिस्थानि भाषावर्गणान्तर्गतानि निसृष्टद्रव्यपराघातेन भाषापर्यायत्वेनोत्पद्यन्ते तानि द्रव्याणि पर्यवजातमित्युच्यन्ते २, यानि त्वन्तराले समश्रेण्यामेव निसृष्टद्रव्यमिश्रितानि भाषापरिणाम भजन्ते तान्यन्तरजातमित्युच्यन्ते ३, यानि पुन भा. सू. ६५ श्रीआचा- राङ्गवृत्तिः (शी.) चूलिका १ भाषा० ४ | उद्देशः १ ॥३८५॥ M ALAMAALOCAXIAOCONOCOCALORE व्याणि समश्रेणिविश्रेणिस्थानि भाषात्वेन परिणतानि कर्णशष्कुलीविवरप्रविष्टानि गृह्यन्ते तानि चानन्तप्रदेशिकानि द्रव्यतः क्षेत्रतोऽसङ्ख्येयप्रदेशावगाढानि कालत एकद्वित्र्यादियावदसङ्ख्येयसमयस्थितिकानि भावतो वर्णगन्धरस- स्पर्शवन्ति तानि चैवंभूतानि ग्रहणजातमित्युच्यन्ते ४ । उक्तं द्रव्यजातं, क्षेत्रादिजातं तु स्पष्टत्वान्नियुक्तिकारेण नोक्तं, तञ्चैवंभूतं-यस्मिन् क्षेत्रे भाषाजातं व्यावय॑ते यावन्मात्रं वा क्षेत्रं स्पृशति तत्क्षेत्रजातम् , एवं काल जातमपि, भावजातं तु तान्येवोत्पत्तिपर्यवान्तरग्रहणद्रव्याणि श्रोतरि यदा शब्दोऽयमिति बुद्धिमुत्पादयन्तीति । इह त्वधिकारो द्रव्यभा-1 पाजातेन, द्रव्यस्य प्राधान्यविवक्षया, द्रव्यस्य तु विशिष्टावस्था भाव इतिकृत्वा भावभाषाजातेनाप्यधिकार इति ।। उद्देशार्थाधिकारार्थमाहसवेऽवि य वयणविसोहिकारगा तहवि अस्थि उ बिसेसो। वयणविभत्ती पढमे उप्पत्ती धजणा बीए ॥३१४॥ यद्यपि द्वावप्युद्देशको वचनविशुद्धिकारको तथाऽप्यस्ति विशेषः, स चाय-प्रथमोद्देशके वचनस्य विभक्तिः वचनविभक्तिः एकवचनादिषोडशविधवचनविभागः, तथैवंभूतं भाषणीयं नैवंभूतमिति व्यावयेते, द्वितीयोदेशके तूत्पत्तिः-कोधाद्युत्पत्तिर्यथा न भवति तथा भाषितव्यम् ॥ साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं, तच्चेदम्--- से भिक्खू वा २ इमाई वयायाराई सुच्चा निसम्म इमाई अणायाराई अणारियपुव्वाइं जाणिज्जा-जे कोहा वा वायं विउंजंति जे माणा वा जे मायाए वा जे लोभा वा वायं विउंजंति जाणओ वा फरुसं वयंति अजाणओ वा फ० सव्वं चेयं सावजं वजिज्जा विवेगमायाए, धुवं चेयं जाणिज्जा अधुवं चेयं जाणिज्जा असणं वा ४ लभिय नो लमिय भुंजिय नो भुंजिय अदुवा आगओ अदुवा नो आगओ अदुवा एह अतुवा नो एइ अदुवा पहिइ अदुवा नो एहिइ इत्यवि आगए इलवि नो आगए इत्यवि एइ इत्थवि नो पति इत्यवि एहिति इत्थवि नो एहिति ।। अणुवीइ निहाभासी समियाए संजए भासं भासिज्जा, तंजहा-एगवयणं १ दुवयणं २ बहुव० ३ इथि० ४ पुरि० ५ नपुंसगवयणं ६ अजात्थव० ७ उवणीयवयणं ८ अवणीयवयणं ९ उवणीयअवणीयव० १० अवणीयउवणीयव० ११ तीयव० १२ पडुप्पन्नव० १३ अणागयव० १४ पञ्चक्खवयणं ९५ परुक्खव० १६, से एगवयणं वईस्सामीति एगवयणं वइजा जाव परुक्खवयणं वइस्सामीति परुक्खवयणं वइज्जा, इत्थी वेस पुरिसो वेस नपुंसगंस एयं वा चेयं अन्नं वा चेयं अणुवीइ निहाभासी समियाए संजए भासं भासिज्जा, इञ्चेयाई आययणाई उवातिकम्म ॥ अह मिक्खू जाणिज्जा चत्तारि भासज्जायाई, तंजहा--सच्चमेगं पढमं भासज्जायं १ बीयं मोसं २ तईयं सच्चामोसं ३ जं नेव सर्व नेव मोसं नेष सञ्चामोसं असञ्चामोसं नाम तं चउत्थं भासजायं ४॥ से बेमि जे अईया जे य पडुप्पन्ना जे अणागया अरहंता भगवंतो सव्वे ते एयाणि चेव चत्तारि भासज्जायाई भासिंसु वा भासंति वा भासिस्संति वा पनविंसु वा ३, सम्वाई च णं एयाई अचित्ताणि वण्णमंताणि गंधमंताणि रसमंताणि फासमंताणि चओवचइयाइं विपरिणामधम्माई भवंतीति अक्खायाइं ॥ (सू० १३२) स भावभिक्षुः 'इमान्' इत्यन्तःकरणनिष्पन्नान, इदमः प्रत्यक्षासन्नवाचित्वात्समनन्तरं वक्ष्यमाणान् वाच्याचारा वागाचाराः-वाग्व्यापारास्तान् श्रुत्वा, तथा 'निशम्य ज्ञात्वा भाषासमित्या भाषां भाषेतोत्तरेण सम्बन्ध इति । तत्र याहम्भूता भाषा न भाषितव्येति तत्तावदर्शयति-'इमान्' वक्ष्यमाणान् 'अनाचारान्' साधूनामभाषणयोग्यान् पूर्व Page #319 -------------------------------------------------------------------------- ________________ 64 श्रुतस्कं०२ चूलिका १ भाषा०४ उद्देशः १ (शी०) ॥३८६॥ 258 श्रीआचा साधुभिरनाचीर्णपूर्वान् साधुर्जानीयात् , तद्यथा-ये केचन क्रोधाद्वा वाचं 'विउजन्ति' विविधं व्यापारयन्ति-भाषन्ते राजवृत्तिः यथा चौरस्त्वं दासस्त्वमित्यादि तथा मानेन भाषन्ते यथोत्तमजातिरह हीनस्त्वमित्यादि तथा मायया यथा ग्लानो ऽहमपरसन्देशक वा सावद्यक केनचिदुपायेन कथयित्वा मिथ्यादुष्कृतं करोति सहसा ममैतदायातमिति तथा लोभे नाहमनेनोक्तनातः किञ्चिल्लप्स्य इति तथा कस्यचिद्दोषं जानानास्तद्दोषोद्घटनेन परुषं वदन्ति अजानाना वा, सर्व चैत॥३८६॥ क्रोधादिवचनं सहावद्येन-पापेन गर्येण वा वर्तत इति सावधं तद्वर्जयेत् विवेकमादाय, विवेकिना भूत्वा सावधं वचनं वर्जनीयमित्यर्थः, तथा केनचित्सार्द्ध साधुना जल्पता नैव सावधारणं वचो वक्तव्यं यथा 'ध्रुवमेतत्' निश्चितं वृष्ट्यादिकं भविष्यतीत्येवं जानीयाद् अनुवं वा जानीयादिति । तथा कथश्चित्साधु भिक्षार्थ प्रविष्टं ज्ञातिकुलं वा गतं चिरयन्तमुद्दिश्यापरे साधव एवं ब्रवीरन् यथा-भुमहे वयं स तत्राशनादिकं लब्ध्वैव समागमिष्यति, यदिवा ध्रियते तदर्थ किञ्चित् नैवासौ तस्माल्लन्धलाभः समागमिष्यति, एवं तत्रैव भुक्त्वाऽभुक्त्वा वा समागमिष्यतीति सावधारणं न वक्तव्यम् , अथ चैवंभूतां सावधारणां वाचं न ब्रूयाद् यथाऽऽगतः कश्चिद्राजादिनों वा समागतः तथाऽऽगच्छति न वा समागच्छति एवं समागमिष्यति न वेति, एवमत्र पत्तनमठादावपि भूतादिकालत्रयं योज्यं, यमर्थ सम्यग् न जानीयात्तदेवमेवैतदिति न ब्रूयादिति भावार्थः, सामान्येन सर्वत्रगः साधोरयमुपदेशो, यथा-'अनुविचिन्त्य' विचार्य सम्यग्निश्चित्यातिशयेन श्रुतोपदेशेन वा प्रयोजने सति 'निष्ठाभाषी' सावधारणभाषी सन् 'समित्या' भाषासमित्या समतया वा रागद्वेषाकरणलक्षणया षोडशवचनविधिज्ञो भाषां भाषेत । यादृग्भूता च भाषा भाषितव्या तां षोडशवचनविधिगतां दर्शयति-तद्यथे'त्ययमुपप्रदर्शनार्थः, एकवचनं वृक्षः १, द्विवचनं वृक्षौ २, बहुवचनं वृक्षा इति ३, स्त्रीवचनं वीणा कन्या इत्यादि ४, पुंवचनं घटः पट इत्यादि ५, नपुंसकवचनं पीठं देवकुलमित्यादि ६, अध्यात्मवचनम् , आत्मन्यधि अध्यात्म-हृदयगतं तत्परिहारेणान्यद्भणिष्यतस्तदेव सहसा पतितम् ७, 'उपनीतवचन' प्रशंसावचनं यथा रूपवती स्त्री ८, तद्विपर्ययेणापनीतवचनं यथेयं रूपहीनेति ९, 'उपनीतापनीतवचनं' कश्चिद् गुणः प्रशस्यः कश्चिन्निन्द्यो, यथा-रूपवतीयं स्त्री किन्त्वसद्वत्तेति १०, 'अपनीतोपनीतवचनम्' अरूपवती स्त्री किन्तु सद्भुत्तेति ११, 'अतीतवचनं' कृतवान् १२ 'वर्तमानवचन' करोति १३ 'अनागतवचन' करिष्यति १४ 'प्रत्यक्षवचनम्' एष देवदत्तः | १५, 'परोक्षवचनं' स देवदत्तः १६, इत्येतानि षोडश वचनानि, अमीषां स भिक्षुरेकार्थविवक्षायामेकवचनमेव ब्रूयाद् यावत्परोक्षवचनविवक्षायां परोक्षवचनमेव ब्रूयादिति । तथा रूयादिके दृष्टे सति ख्येवैषा पुरुषो वा नपुंसकं वा, एवमेवैतदन्यद्वैतत् , एवम् 'अनुविचिन्त्य' निश्चित्य निष्ठाभाषी सन् समित्या समतया संयत एव भाषां भाषेत, तथा 'इत्येतानि' पूर्वोक्तानि भाषागतानि वक्ष्यमाणानि वा 'आयतनानि' दोषस्थानानि 'उपातिक्रम्य' अतिलकच भाषां भाषेत । अथ स भिक्षुर्जानीयात् 'चत्वारि भाषाजातानि' चतम्रो भाषाः, तद्यथा-सत्यमेकं प्रथम भाषाजातं यथार्थम्-अवितथं, तद्यथा| गोगारेवाश्चोऽश्व एवेति १, एतद्विपरीता तु मृषा द्वितीया, यथा गौरश्वोऽश्वो गौरिति २, तृतीया भाषा सत्यामृषेति, यत्र किञ्चित्सत्यं किञ्चिन्मृति, यथाऽश्वेन यान्तं देवदत्तमुष्टेण यातीत्यभिदधाति ३, चतुर्थी तु भाषा योच्यमाना न सत्या नापि मृषा नापि सत्यामृषा आमन्त्रणाज्ञापनादिका सानासत्याऽमृषेति ४॥ स्वमनीषिकापरिहारार्थमाहश्रीआचा- सोऽहं यदेतद्ब्रवीमि तत्सर्वैरेव तीर्थकृद्भिरतीतामागतवर्तमानैर्भाषितं भाष्यते भाषिष्यते च, अपि चैतानि-सर्वाण्य- रानवृत्तिः प्येतानि भाषाद्रव्याण्यचित्तानि च वर्णगनपरसस्पर्शवन्ति चयोपचयिकानि विविधपरिणामधर्माणि भवन्तीति, एवमाख्यातं (शी०) तीर्थकृद्भिरिति, अत्र च वर्णादिमत्त्वाविष्करणेन शब्दस्य मूर्तत्वमावेदितं, न ह्यमूर्तस्याकाशादेवर्णादयः संभवन्ति तथा चयोपचयधर्माणीत्यनेन तु शब्दस्यानित्यत्वमाविष्कृतं, विचित्रपरिणामत्वाच्छब्दद्रव्याणामिति ॥ साम्प्रतं शब्दस्य कृत॥३८७॥ कत्वाविष्करणायाह से भिक्खू वा० से जं पुण जाणिज्जा पुचि भासा अभासा भासिजमाणी भासा भासा भासासमयवीइकता च णं भासिया भासा अभासा ॥ से मिक्खू वा० से जं पुण जाणिजा जा व भासा सच्चा १ जा य भासा मोसा २ जा य भासा सचामोसा २ जा य भासा असचाऽमोसा ४, तहप्पगारं भासं सावज सकिरियं ककसं कडुवं निहुरं फरुसं अण्यकरि छेयणकरिं भेयणकरिं परियावणकरि उहवणकरि भूओवघाइयं अमिकंख नो भासिज्जा ।। से भिक्खू वा मिक्खुणी वा से जं पुण जाणिज्जा, जा य भासा सचा सुहुमा जाय भासा असचामोसा तहप्पगारं भासं असावजं जाव अभूओवधाइवं अभिकंख भासं भासिज्जा ।। (सू० १३३) स भिक्षुरेवंभूतं शब्दं जानीयात्, तद्यथा-भाषाद्रव्यवर्गणानां वाग्योगनिस्सरणात् 'पूर्व प्रागभाषा 'भाष्यमाणैव' है वायोगेन निसृज्यमानैव भाम, भाषाद्रव्वाणि भाषा भवति, तदनेन ताल्वोष्ठादिब्यापारेण प्रागसतः शब्दस्य निष्पाद नात्स्फुटमेव कृतकत्वमावेदितं, मृत्पिण्डे दण्डचक्रादिमेव घटस्येति, सा वोच्चरितप्रध्वंसित्वाच्छब्दाना भाषणोत्तरकालमप्य श्रुतस्क०२ चूलिका १ भाषा०४ उद्देशः १ ARTA Page #320 -------------------------------------------------------------------------- ________________ 259 श्रीआचारावृत्तिः (शी) भाषैव, यथा कपालावस्थायां घटोऽघट इति, तदनेन प्रागभावप्रध्वंसाभावी शब्दरयावेदिताविति ॥ इदानी चतसृणा भाषाणामभाषणीयामाह-स भिक्षुर्या पुनरेवं जानीयात्, तद्यथा-सत्यां १ मृषां २ सत्यामृषाम् ३ असत्यामृषां ४, तत्र मृषा सत्यामृषा च साधूनां तावन्न वाच्या, सत्यापि या कर्कशादिगुणोपेता सा न वाच्या, तां च दर्शयति-सहावयेन वर्सत इति सावद्या तां सत्यामपि न भाषेत, तथा सह क्रियया-अनर्थदण्डप्रवृत्तिलक्षणया वर्तत इति सक्रिया तामिति तथा 'कर्कशां चार्वताक्षरां तथा 'कटुकां' चित्तोद्वेगकारिणी तथा 'निष्ठुरां' हक्काप्रधानां 'परुषां' मर्मोद्घाटनपराम् | 'अण्हयकरि'न्ति कर्माश्रवकरीम्, एवं छेदनभेदनकरी यावदपद्रावणकरीमित्येवमादिकां 'भूतोपघातिनी' प्राण्युपतापकारिणीम् 'अभिकाजन्य' मनसा पर्यालोच्य सत्यामपि न भाषेतेति ॥ भाषणीयां त्वाह-स भिक्षुर्या पुनरेवं जानीयात् , तद्यथा-या च भाषा सत्या 'सूक्ष्मेति कुशाग्रीयया बुद्ध्या पर्यालोच्यमाना मृषाऽपि सत्या भवति यथा सत्यपि मृगदर्शने लुब्धकादेरपलाप इति, उक्तश्च-"अलिअंन भासिअव्वं अस्थि हु सच्चपि जं न वत्तव्वं । सच्चंपि होइ अलिअं जं | परपीडाकरं वयणं ।। १॥" या चासत्यामृषा-आमन्त्रण्याज्ञापनादिका तां तथाप्रकारां भाषामसावद्यामक्रियां यावदभूतोपघातिनी मनसा पूर्वम् 'अभिकासच' पर्यालोच्य सर्वदा सानुर्भाषां भाषेतेति ॥ किञ्च से भिक्खू वा पुमं आमंतेमाणे आमंतिए वा अपडिसुणेमाणे नो एवं वइजा-होलित्ति वा गोलित्ति वा वसुलेत्ति वा कुपक्खेत्ति वा घडदासित्ति वा साणेत्ति वा तेणित्ति वा चारिएत्ति वा माईत्ति वा मुसावाइत्ति वा, एयाई तुम ते जणगा वा, १ अलीकंन भाषितव्यं अस्त्येव सत्यमपि यत्र वक्तव्यम् । सत्यमपि भवत्यलीकं यत् परपीडाकर वचनम् ॥ १॥ एअप्पगारं भासं सावज सकिरियं जाव भूओवधाइयं अभिकंख नो भासिज्जा ॥ से भिक्खू वा० पुमं आमंतेमाणे आमं- श्रुतस्कं०२ तिए वा अप्पडिसुणेमाणे एवं वइजा-अमुगे इ वा आउसोत्ति वा आउसंतारोत्ति वा सावगेत्ति वा उवासगेत्ति वा ध चूलिका १ म्मिएत्ति वा धम्मपिएत्ति वा, एयप्पगार भासं असावजं जाव अमिकख भासिज्जा ।। से भिक्ख वा २ इस्थि आमंतेमाणे भाषा०४ आमंतिए य अप्पडिसुणेमाणे नो एवं वइजा होली इ वा गोलीति वा इत्थीगमेणं नेयव्वं ॥ से भिक्खू वा २ इत्थि | उद्देशः १ आमंतेमाणे आमंतिए य अप्पडिसुणेमाणी एवं वइज्जा-आउसोत्ति वा भइणित्ति वा भोईति वा भगवईति वा साविगेति वा उवासिएत्ति वा धम्मिएत्ति वा धम्मप्पिएत्ति वा, एयप्पगारं भासं असावनं जाव अभिकंख भासिज्जा ।। (सू० १३४) स भिक्षुः पुमांसमामन्त्रयन्नामन्त्रितं वाऽशृण्वन्तं नैवं भाषेत, तद्यथा-होल इति वा गोल इति वा, एतौ च देशान्तरेऽवज्ञासंसूचकी, तथा 'वसुले'त्ति वृषलः 'कुपक्षः' कुत्सितान्वयः घटदास इति वा श्वेति वा स्तेन इति वा चारिक इति वा मायीति वा मृषावादीति वा, इत्येतानि-अनन्तरोक्तानि त्वमसि तव जनको वा-मातापितरावेतानीति, एवंप्रकारां भाषां यावन्न भाषेतेति ॥ एतद्विपर्ययेण च भाषितव्यमाह-स भिक्षुः पुमांसमामन्त्रयन्नामन्त्रितं वाऽशृण्वन्तमेवं ब्रूयाद् यथाऽमुक इति वा आयुष्मन्निति वा आयुष्मन्त इति वा तथा श्रावक धर्मप्रिय इति, एवमादिकां भाषां भाषेतेति ॥ एवं स्त्रियमधिकृत्य सूत्रद्वयमपि प्रतिषेधविधिभ्यां नेयमिति ॥ पुनरप्यभाषणीयामाह से भि० नो एवं वइजा-नभोदेवित्ति वा गज्जदेवित्ति वा विज्जुदेवित्ति वा पबुट्ठदे० निवुट्ठदेवित्तए वा पडउ वा वासं मा वा पडउ निष्फजउ वा सस्सं मा वा नि० विभाउ वा रयणी मा वा विभाउ उदेउ वा सूरिए मा वा उद्देउ सो वा राया जयउ वा मा जयउ, नो एयप्पगारं भासं भासिज्जा ॥ पन्नवं से भिक्खू वा २ अंतलिक्खेत्ति वा गुज्झाणुचरिएत्ति वा संमुच्छिए वा निवइए वा पओ वइज्जा वुटबलाहगेत्ति वा, एयं खलु तस्स भिक्खुस्स भिक्खुणीए वा सामग्गिय जं स व्वद्वेहिं समिए सहिए सया जइज्जासि त्तिबेमि २-१-४-१॥ भाषाध्ययनस्य प्रथमः ॥ (सू० १३५) । स भिक्षुरेवंभूतामसंयतभाषां न वदेत् , तद्यथा-नभोदेव इति वा गर्जति देव इति वा तथा विद्युदेवः प्रवृष्टो देवः। निवृष्टो देवः, एवं पततु वर्षा मा वा, निष्पद्यतां शस्यं मेति वा, विभातु रजनी मेति वा, उदेतु सूर्यो मा वा, जयत्वसौ राजा मा वेति, एवंप्रकारां देवादिकां भाषां न भाषेत ॥ कारणजाते तु प्रज्ञावान् संयतभाषयाऽन्तरिक्षमित्यादिकया भाषेत, एतत्तस्य भिक्षोः सामग्यमिति ॥ चतुर्थस्य प्रथमोद्देशकः समाप्तः २-१-४-१॥ ॥३८८॥ RCMCALMAANMAAAAAACAR-ACAMACACANC945445440 उक्तः प्रथमोद्देशकः, साम्प्रतं द्वितीयः समारभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरोदेशके वाच्यावाच्यविशेषोऽभि1 हितः, तदिहापि स एव शेषभूतोऽभिधीयते, इत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्यादिसूत्रम् से भिक्खू वा जहा वेगईयाई रूवाई पासिज्जा तहानि ताई नो एवं वइजा, तंजहा-ांडी गंडीति वा कुट्टी कुट्ठीति वा जाव महुमेहुणीति वा हत्यच्छिन्नं हत्यच्छिन्नेत्ति वा एवं पायछिन्नेत्ति वा नकछिण्णेइ वा कण्णछिन्नेह वा उट्ठछिन्नेति वा, जेयावन्ने तहप्पगारा एयप्पगाराहिं भासाहि बुझ्या २ कुप्पंति माणवा ते यावि तहप्पगाराहिं भासाहिं अभिकंख नो भासिज्जा ।। Page #321 -------------------------------------------------------------------------- ________________ 260 श्रीआचाराङ्गवृत्तिः (शी०) श्रुतस्कं०२ चूलिका १ भाषा०४ उद्देशः २ ॥१८९॥ ॥३८९॥ CASSACROSASSSSSORRANAS AASCCCCCCAREACT से मिक्खू वा० जहा वेगइयाई रूवाई पासिज्जा तहावि ताई एवं वइजा-तंजहा-ओयंसी ओयंसित्ति वा तेयंसी तेयंसीति वा जसंसी जसंसीइ वा वशंसी वच्चंसीइ वा अमिरूयंसी २ पडिरूवंसी २ पासाइयं २ दरिसणिज्जं दरिसणीयत्ति वा, जे यावन्ने तहप्पगारा तहप्पगाराहिं भासाई बुइया २ नो कुप्पंति माणवा तेयावि तहप्पगारा एयप्पगाराहिं भासाहिं अभिकंख भासिज्जा ।। से भिक्खू वा० जहा वेगइयाई रूवाइं पासिज्जा, तंजहा-वप्पाणि वा जाव गिहाणि वा, तहावि ताई नो एवं वइजा, तंजहा-सुक्कडे इ वा सुगुकडे इ वा साहुकडे इ वा कल्लाणे इ वा करणिजे इ वा, एयप्पगारं भासं सावजं जाव नो भासिज्जा ॥ से भिक्खू वा० जहा वेगईयाई रूवाई पासिज्जा, तंजहा–वप्पाणि वा जाव गिहाणि वा तहावि ताई एवं वइजा, तंजहा-आरंभकडे इ वा सावजकडे इ वा पयत्तकडे इ वा पासाइयं पासाइए वा दरिसणीयं दरसणीयंति वा अभिरूवं अभिरूवंति वा पडिरूवं पडिरूवंति वा एयप्पगारं भासं असावजं जाव भासिज्जा । (सू० १३६) स भिक्षुर्यद्यपि 'एगइयाइ'न्ति कानिचिद्रूपाणि गण्डीपदकुष्ठ्यादीनि पश्येत् तथाप्येतानि स्वनामग्राहं तद्विशेषणविशिटानि नोच्चारयेदिति, तद्यथेत्युदाहरणोपप्रदर्शनार्थः, 'गण्डी' गण्डमस्यास्तीति गण्डी यदिवोच्छूनगुल्फपादः स गण्डीत्येवं न व्याहर्त्तव्यः, तथा कुष्ठ्यपि न कुष्ठीति व्याहर्त्तव्यः, एवमपरव्याधिविशिष्टो न व्याहर्त्तव्यो यावन्मधुमेहीति |मधुवर्णमूत्रानवरतप्रश्रावीति, अत्र च धूताध्ययने व्याधिविशेषाः प्रतिपादितास्तदपेक्षया सूत्रे यावदित्युक्तम्, एवं छिन्नहस्तपादनासिकाकर्णोष्ठादयः, तथाऽन्ये च तथाप्रकाराः काणकुण्टादयः, तद्विशेषणविशिष्टाभिर्वाग्भिरुक्ता उक्ताः कुप्यन्ति मानवास्तांस्तथाप्रकारांस्तथाप्रकाराभिर्वाग्भिरभिकाङ्क्षय नो भाषेतेति ॥ यथा च भाषेत तथाऽऽह-स भिक्षुर्यद्यपि गण्डीपदादिव्याधिग्रस्तं पश्येत्तथाऽपि तस्य यः कश्चिद्विशिष्टो गुण ओजस्तेज इत्यादिकस्तमुद्दिश्य सति कारणे वदेदिति, केशववत्कृष्णश्वशुक्लदन्तगुणोद्घाटनवद्गुणग्राही भवेदित्यर्थः ॥ तथा स भिक्षुर्यद्यप्येतानि रूपाणि पश्येत्तद्यथा-वप्राः' प्राकारा यावद्गृहाणि, तथाऽप्येतानि नैवं वदेत् , तद्यथा-सुकृतमेतत् सुष्टु कृतमेतत् साधु-शोभनं कल्याणमेतत् , कर्त्तव्यमेवैतदेवंविधं भवद्विधानामिति, एवंप्रकारामन्यामपि भाषामधिकरणानुमोदनात् नो भाषेतेति ॥ पुनर्भाषणीयामाहस भिक्षुर्वप्रादिकं दृष्ट्वाऽपि तदुद्देशेन न किञ्चिद् ब्रूयात्, प्रयोजने सत्येवं संयतभाषया ब्रूयात्, तद्यथा-महारम्भकृतमेतत् सावद्यकृतमेतत् तथा प्रयत्नकृतमेतत् , एवं प्रसादनीयदर्शनादिकां भाषामसावद्या भाषेतेति ॥ से भिक्खू वा २ असणं वा० उवक्खडियं तहाविहं नो एवं वइज्जा, तं० सुकडेत्ति वा सुङकडे इ वा साहुकडे इ वा कलाणे इ वा करणिज्जे इ वा, एयप्पगारं भासं सावजं जाव नो भासिज्जा ॥ भिक्खू वा २ असणं वा ४ उवक्खडियं पेहाय एवं वइज्जा, तं०-आरंभकडेत्ति वा सावजकडेत्ति वा पयत्तकडे इ वा भदेति वा ऊसढं ऊसढे इ वा रसियं २ मणुन्नं २ एयप्पगारं भासं असावजं जाव भासिज्जा ।। (सू० १३७) एवमशनादिगतप्रतिषेधसूत्रद्वयमपि नेयमिति, नवरम् 'ऊसढ'न्ति उच्छ्रितं वर्णगन्धाधुपेतमिति ॥ पुनरभापणीयामाहकिञ्च से भिक्खू वा भिक्खुणी वा मणुस्सं वा गोणं वा महिसं वा मिर्ग वा पसु वा पक्खि वा सरीसिवं वा जलचरं वा से तं परिवूढकाय पेहाए नो एवं वइज्जा-थूले इ वा पमेइले इ वा वट्टे इ वा वझे इ वा पाइमे इ वा, एयप्पगारं भासं सावज जाव नो भासिजा ।। से भिक्खू वा मिक्खुणी वा मणुस्सं वा जाव जलयरं वा सेत्तं परिवूढकायं पेहाए एवं वइज्ज। -परिवूढकाएत्ति वा उवचियकाएत्ति वा थिरसंघयणेत्ति वा चियमंससोणिएत्ति वा बहुपडिपुन्नइंदिइएत्ति वा, एयप्पगारं भासं असावजं जाव भासिज्जा ।। से भिक्खू वा २ विरूवरूवाओ गाओ पेहाए नो एवं वइजा, तंजहा-गाओ दुज्माओत्ति वा दम्मेत्ति वा गोरहत्ति वा वाहिमत्ति वा रहजोग्गत्ति वा, एयप्पगारं भासं सावजं जाव नो भासिज्जा ।। से मि. विरूवरूवाओ गाओ पेहाए एवं वइज्जा, तंजहा-जुवंगवित्ति वा घेणुत्ति वा रसवइत्ति वा हस्से इ वा महल्ले इ वा महत्वए इ वा संवहणित्ति वा, एअप्पगारं भासं असावजं जाव अमिकंख भासिज्जा ॥ से मिक्खू वा० तहेव गंतुमुज्जाणाई पब्वयाई वणाणि वा रुक्खा महल्ले पेहाए नो एवं वइज्जा, तं०-पासायजोग्गाति वा तोरणजोग्गाइ वा गिहजोग्गाइ वा फलिहजो० अम्गलजो० नावाजो० उद्ग० दोणजो० पीढचंगबेरनंगळकुलियजंतलट्ठीनामिगंडीआसणजो० सयणजाणउवस्सयजोगाई वा, एयप्पगारं० नो भासिज्जा ॥ से मिक्खू वा० तहेव गंतुक एवं वइज्जा, तंजहा-जाइमंता इ वा दीहवट्टा । वा महालया इ वा पयायसाला इ वा विडिमसालाइ वा पासाइया इ वा जाव पडिरूवाति वा एयप्पगारं भासं असावजं जाव भासिज्जा ॥ से भि. बहुसंभूया वणफला पेहाए तहावि ते नो एवं वइजा, तंजहा-पका इ वा पायखज्जा इ वा वेलोइया इ वा टाला इ वा वेहिया इ वा, एयप्पगारं भासं सावजं जाव नो भासिज्जा ॥ से भिक्खू० बहुसंभूया वणफला अंबा पेहाए एवं वइज्जा, तं०-असंथडा इ वा बहुनिवट्टिमफला इ वा बहुसंभूया इ वा भूयरुचित्ति वा, एयप्पगार भा० असा०॥ से बहुसंभूया ओसही पेहाए तहावि ताओ न एवं वइज्जा, तंजहा-पका इ वा नीलीया इ वा छवी श्रीआचारावृत्तिः (शी०) श्रुतस्क०२ चूलिका १ भाषा०४ उद्देशः २ |॥ ३९ ॥ Page #322 -------------------------------------------------------------------------- ________________ SAA 261 श्रीआचाराजवृत्तिः (सी०) CARASACROSOCIOSA -AAAACOCAL १३९१॥ इया इ वा लाइमा इ वा भज्जिमा इ वा बहुखज्जा इ वा, एयप्पगा० ना भासज्जा ॥ से० बहु० पेहाए तहावि एवं वहज्जा, तं०-रूढा इ वा बहुसंभूया इ वा थिरा इ वा ऊसढाइ वा गम्भिया इ वा पसुया इ वा ससारा इ वा, एयप्पगारं भासं असावजं जाव भासि०॥ (सू० १३८) | स भिक्षुर्गवादिकं 'परिवृद्धकायं' पुष्टकार्य प्रेक्ष्य नैतद्वदेत् , तद्यथा-स्थूलोऽयं प्रमेदुरोऽयं तथा वृत्तस्तथा वध्यो वहनयोग्यो वा, एवं पचनयोग्यो देवतादेः पातनयोग्यो वेति, एवमादिकामन्यामप्येवंप्रकारां सावद्यां भाषां नो भाषेतेति ॥5 भाषणविधिमाह-स भिक्षुर्गवादिकं परिवृद्धकार्य प्रेक्ष्यैवं वदेत् , तद्यथा-परिवृद्धकायोऽयमित्यादि सुगममिति॥तथा-स भिक्षुः । |'विरूपरूपाः' नानाप्रकारा गाः समीक्ष्य नैतद्वदेत् , तद्यथा-दोहनयोग्या एता गावो दोहनकालो वा वर्त्तते तथा 'दम्यः' दमनयोग्योऽयं 'गोरहकः' कल्होटकः, एवं वाहनयोग्यो रथयोग्यो वेति, एवंप्रकारां सावद्यां भाषां नो भाषेतेति ॥ सति कारणे भाषणविधिमाह-स भिक्षुर्नानाप्रकारा गाः प्रेक्ष्य प्रयोजने सत्येवं ब्रूयात् , तद्यथा-'जुवंगवे'त्ति युवाऽयं गौः धेनुरिति वा रसवतीति वा, (हस्वः महान् महाव्ययो वा) एवं संवहन इति, एवंप्रकारामसावद्यां भाषां भाषेतेति ॥ किञ्च-स भिक्षुरुद्यानादिकं गत्वा महतो वृक्षान् प्रेक्ष्य नैवं वदेत् , तद्यथा-प्रासादादियोग्या अमी वृक्षा इति, एवमादिकां सावद्यां भाषां नोभाषेतेति ॥ यत्तु वदेत्तदाह-स भिक्षुस्तथैवोद्यानादिकं गत्वैवं वदेत् , तद्यथा-'जातिमन्तः' सुजातय इति, एवमादिका भाषामसावधां संयत एव भाषेतेति ॥ किश्च-स भिक्षुर्बहुसंभूतानि वृक्षफलानि प्रेक्ष्य नैवं वदेत् , तद्यथा-एतानि फलानि |'पक्कानि' पाकप्राप्तानि, तथा 'पाकखाद्यानि' बद्धास्थीनि गर्ताप्रक्षेपकोद्रवपलालादिना विपच्य भक्षणयोग्यानीति, तथा 'वेलोचितानि' पाकातिशयतो ग्रहणकालोचितानि, अतः परं कालं न विषहन्तीत्यर्थः, 'टालानि' अनवबद्धास्थीनि कोम-| लास्थीनीति यदुक्तं भवति, तथा 'द्वैधिकानि' इति पेशीसम्पादनेन द्वैधीभावकरणयोग्यानि वेति, एवमादिकां भाषांचूलिका १ फलगतां सावद्यां नो भाषेत ॥ यदभिधानीयं तदाह-स भिक्षुर्बहुसम्भूतफलानाबान् प्रेक्ष्यैवं वदेत् , तद्यथा-'अस-| भाषा० ४ उद्देशः २ मर्थाः' अतिभरेण न शक्नुवन्ति फलानि धारयितुमित्यर्थः, एतेन पक्वार्थ उक्तः, तथा 'बहुनिवर्तितफलाः' बहूनि | निर्वर्त्तितानि फलानि येषु ते तथा, एतेन पाकखाद्यार्थ उक्तः, तथा 'बहुसम्भूताः' बहूनि संभूतानि पाकातिशयतो ग्रहणकालोचितानि फलानि येषु ते तथा, अनेन वेलोचितार्थ उक्तः, तथा 'भूतरूपाः' इति वा भूतानि रूपाण्यनवबद्धास्थीनि कोमलफलरूपाणि येषु ते तथा, अनेन टालाद्यर्थ उपलक्षितः, एवंभूता एते आम्राः, आस्रग्रहणं प्रधानोपलक्षणम् , एवंभूतामनवद्यां भाषां भाषेतेति ॥ किञ्च-स भिक्षुर्बहुसम्भूता ओषधीवीक्ष्य तथाऽप्येता नैतद्वदेत्, तद्यथा-पक्का नीला आर्द्राः छविमत्यः 'लाइमा' लाजायोग्या रोपणयोग्या वा, तथा 'भजिमाओ'त्ति पचनयोग्या भञ्जनयोग्या वा 'बहुखजा' बहुभक्ष्याः पृथुककरणयोग्या वेति, एवंप्रकारां सावद्यां भाषां नो भाषेत ॥ यथा च भाषेत तदाह-स भिक्षुर्बहुसंभूता ओषधीः प्रेक्ष्यैतद् ब्रूयात् , तद्यथा-रूढा इत्यादिकामसावद्या भाषां भाषेत ॥ किश्चसे मिक्खू वा० तहप्पगाराइं सदाई सुणिजा तहावि एयाई नो एवं वइजा, तंजहा-सुसदेत्ति वा दुसदेत्ति वा, एयप्प ॥३९१॥ गारं भासं सावज नो भासिज्जा ॥ से मि० तहावि ताई एवं वइज्जा, तंजहा-सुसरं सुसहित्ति वा दुसरं दुसदित्ति वा, एयप्पगारं असावजं जाव भासिज्जा, एवं स्वाइं किण्हेत्ति वा ५ गंधाई सुरमिगंधित्ति वा २ रसाई तित्ताणि वा ५ फासाई कक्खडाणि वा ८॥ (सू० १३९) स भिक्षुर्यद्यप्येतान् शब्दान् शृणुयात् तथाऽपि नैवं वदेत्, तद्यथा-शोभनः शब्दोऽशोभनो वा माङ्गलिकोऽमाङ्ग-| लिको वा, इत्ययं न व्याहर्तव्यः ॥ विपरीतं त्वाह-यथाऽवस्थितशब्दप्रज्ञापनाविषये एतद्वदेत् , तद्यथा-'सुसइंति | शोभनशब्द शोभनमेव ब्रूयाद्, अशोभनं त्वशोभनमिति ॥ एवं रूपादिसूत्रमपि नेयम् ॥ किञ्च से भिक्खू वा वंता कोहं च माणं च मायं च लोभं च अणुदीइ निट्ठाभासी निसम्मभासी अतुरियभासी विवेगमासी समियाए संजए भासं भासिज्जा ५॥ एवं खलु. सया जइ (सू० १४०)त्तिबेमि ।। २-१-४-२ ।। भाषाऽध्ययनं चतुर्थम् ।। २-१-४॥ स भिक्षुः क्रोधादिकं वान्त्वैवंभूतो भवेत् , तद्यथा-अनुविचिन्त्य निष्ठाभाषी निशम्यभाषी अत्वरितभाषी विवेकभाषी| भाषासमित्युपेतो भाषां भाषेत, एतत्तस्य भिक्षोः सामग्यमिति ॥ चतुर्थमध्ययनं भाषाजाताख्य २-१-४ समाप्तमिति ।। । Page #323 -------------------------------------------------------------------------- ________________ 262 श्रीतासारावृत्तिः (शी०) 20 khatt ourname ** अथ वस्त्रैषणाऽध्ययनम् ।। श्रुतस्क० चतुर्थाध्ययनानन्तरं पश्चममारभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तराध्ययने भाषासमितिः प्रतिपादिता, तदनन्त चूलिका १ रमेषणासमितिर्भवतीति सा वस्त्रगता प्रतिपाद्यते, इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराणि उप वखेष०५ क्रमादीनि भवन्ति, तत्रोपक्रमान्तर्गतोऽध्ययनार्थाधिकारो वस्त्रैषणा प्रतिपाद्येति, उद्देशार्थाधिकारदर्शनार्थं तु नियुक्ति उद्देशः १ कार आह पढमे गहणं बीए धरणं पगयं तु दव्वषत्थेणं । एमेव होइ पायं भावे पायं तु गुणधारी ॥ ३१५॥ प्रथमे उद्देशके वस्त्रग्रहणविधिः प्रतिपादितः, द्वितीये तु धरणविधिरिति ॥ नामनिष्पन्ने तु निक्षेपे वस्त्रैषणेति, तत्र वस्त्रस्य नामादिश्चतुर्विधो निक्षेपः, तत्रापि नामस्थापने क्षुण्णे, द्रव्यवस्त्रं त्रिधा, तद्यथा-एकेन्द्रियनिष्पन्न कार्यासिकादि, विकलेन्द्रियनिष्पन्नं चीनांशुकादि, पञ्चेन्द्रियनिष्पन्नं कम्बलरलादि, भाववस्त्रं त्वष्टादशशीलाङ्गसहस्राणीति, इह तु द्रव्यवस्त्रेणाधिकारः, तदाह नियुक्तिकारः-'पगयं तु दव्ववस्थेणं'ति ।वखस्येव पात्रस्यापि निक्षेप इति मन्यमानोऽत्रैव पात्रस्यापि निक्षेपातिनिर्देशं नियुक्तिकारो गाथापश्चार्दुनाह-'एवमेव' इति वस्त्रवत्पात्रस्यापि चतुर्विधो निक्षेपः, तत्र द्रव्यपात्रमेकेन्द्रियादिनिष्पन्नं, भावपात्रं साधुरेव गुणधारीति ॥ साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं, तच्चेदम्- ॥ ३९२॥ से मि० अभिकंखिज्जा वत्थं एसित्तए, से जं पुण वत्वं जाणिज्जा, तंजहा-जंगियं वा भंगियं वा साणियं वा पोत्तगं वा खोमियं वा तूलकडं वा, तहप्पगारं वत्थं वा जे निग्गंबे तहणे जुगवं बलवं अप्पायके थिरसंघय से एग वत्थं धारिता नो बीयं, जा निग्गंथी सा चत्तारिसंघारीओ धारिजा, एग दुहत्थवित्थारं दो तिहत्यवित्थाराओ एग चउहत्यवित्थारं, तहप्पगारेहिं वत्थेहिं असंधिजमाणेहिं, अह पच्छा एगमेगं संसिविजा ।। (सू० १४१) स भिक्षुरभिकानेद्वस्त्रमन्वेषु तत्र यत्पुनरेवंभूतं वखं जानीयात्, तद्यथा-'जंगिय'ति जङ्गमोष्ट्राचूर्णानिष्पन्न, तथा 'भंगियंति नानाभङ्गिकविकलेन्द्रियलालानिष्पन्न, तथा 'साणय'ति सणवल्कलनिष्पन्नं 'पोत्तर्ग'ति ताज्यादिपत्रसङ्घातनिप्पन्नं 'खोमिय'ति कार्यासिकं 'तूलकति अर्कादितूलनिष्पमम् , एवं तथाप्रकारमन्यदपि वस्त्र धारयेदित्युत्तरेण सम्बन्धः । येन साधुना यावन्ति धारणीयानि तदर्शयति-तत्र यस्तरुणो निम्रन्थः-साधुयौवने वर्त्तते 'बलवान्' समर्थः 'अल्पातङ्कः' अरोगी 'स्थिरसंहनन' ढकायो हदधृतिश्च, स एवंभूतः साधुरेक 'वस्त्र' प्रावरणं त्वक्त्राणार्थ धारयेत् नो द्वि-1 तीयमिति, यदपरमाचार्यादिकृते बिभर्ति तस्य स्वयं परिभोग न कुरुते, यः पुनर्बालो दुर्बलो वृद्धो वा यावदल्पसंहननः स यथासमाधि व्यादिकमपि धारयेदिति, जिनकल्पिकस्तु यथाप्रतिज्ञमेव धारयेत् न तत्रापवादोऽस्ति । या पुनर्निर्ग्रन्थी सा चतस्रः संघाटिका धारयेत्, तद्यथा-एकां द्विहस्तपरिमाणां यां प्रतिश्रये तिष्ठन्ती प्रावृणोति, द्वे त्रिहस्तपरिमाणे, तत्रैकामुज्वलां भिक्षाकाले प्रावृणोति, अपरां बहिर्भूमिगमनावसर इति, तथाऽपरां चतुर्हस्तविस्तरां समवसरणादौ सर्वशरीरप्रच्छादिकां प्रावृणोति, तस्याश्च यथाकृताया अलाभे अथ पश्चादेकमेकेन सार्द्ध सीव्येदिति ॥ किञ्च से भि० परं अद्धजोयणमेराए वत्थपडिया० नो अभिसंधारिज गमणाए ।। (सू० १४२) स भिक्षुर्वस्वार्थमर्खयोजनासरतो गमनाय मनोन विदध्यादिति ॥ * श्रुतस्कं०२ चूलिका १ से मि० से जं. अस्सिंपडियाए एग साहम्मियं समुहिस्स पाणाई जहा पिंडेसणाए भाणियव्वं ।। एवं बहवे साहम्मिया वस्वैष०५ एग साहम्मिणिं बहवे साहम्मिणीओ बहवे समणमाहण० तहेव पुरिसंतरकडा जहा पिंडेसणाए ।। (सू० १४३) उद्देशः १ सूत्रद्वयमाधाकर्मिकोद्देशेन पिण्डैषणावग्नेयमाते ॥ साम्प्रतमुत्तरगुणानधिकृत्याह से भि से जं. असंजए भिक्खुपडियाए कीयं वा धोयं वा रत्तं वा घटुं वा मटुं वा संपधूमियं वा तहप्पगारं वत्थं अपु रिमंनरकडं जाव नो०, अह पु० पुरिसं० जाव पडिगाहिज्जा ॥ (सू० १४४) 'माधुपतिज्ञया' साधुमुद्दिश्य गृहस्थेन क्रीतधौतादिकं वस्त्रमपुरुषान्तरकृतं म प्रतिगृह्णीयात् , पुरुषान्तरस्वीकृतं तु गृह्णीयादिति पिण्डार्थः ॥ अपि च से भिक्व वा २ से जाई पुण वत्थाई जाणिज्जा विरूवरूवाई महद्धणमुलाई, तै०-आईणगाणि वा सहिणाणि वा सहिणकल्लाणाणि वा आयाणि वा कायाणि वा खोमियाणि वा दुगुल्लाणि वा पट्टाणि वा मलयाणि वा पन्नाणि वी अंसुयाणि या चीणंसुयाणि वा देसरागाणि वा अमिलाणि वा गजफलाणि वा फालियाणि वा कोयवाणि वा कंबलगाणि वा पाव ॥३९३॥ गणि वा, अन्नयगणि वा तह. वत्थाई महद्धणमुलाई लामे संते नो पडिगाहिला ॥ से मि० आइण्णपाउरणाणि वत्वाणि जाणिजा, नं0-उहाणि वा पेसाणि वा पेसलाणि वा किण्हानिगाईणगाणि वा नीलमिगाईणगाणि वा गोरमि० कणगाणि श्रीआचारावृत्तिः (शी०) ॥३९३॥ 24-ॐ Page #324 -------------------------------------------------------------------------- ________________ 263 वा कणगर्कताणि वा कणगपट्टाणि वा कणगखइयाणि वा कणगफुसियाणि वा बग्घाणि वा विवग्याणि वा [विगाणि वा] आभरणाणि वा आभरणविचित्ताणि वा, अन्नयराणि नह० आईणपाइरणाणि वत्थाणि लाभे मंते नो । (सू० १४५) स भिक्षुर्यानि पुनर्महाधनमूल्यानि जानीयात् , तद्यथा-'आजिनानि' मूषकादिचर्मनिष्पन्नानि श्लक्ष्णानि-सूक्ष्माणि | |च तानि वर्णच्छव्यादिभिश्च कल्याणानि-शोभनानि वा सूक्ष्मकल्याणानि, 'आयाणि'त्ति क्वचिद्देशविशेषेऽजाः सूक्ष्मरो-| मवत्यो भवन्ति तत्पश्मनिष्पन्नानि आजकानि भवन्ति, तथा क्वचिद्देशे इन्द्रनीलवर्णः कर्पासो भवति तेन निष्पन्नानि कायकानि, 'क्षौमिक' सामान्यकासिक 'दुकूलं' गौडविषयविशिष्टकासिकं पट्टसूत्रनिष्पन्नानि पट्टानि 'मलयानि' मलयजसूत्रोत्पन्नानि ‘पन्नुन्नं ति वल्कलतन्तुनिष्पन्नम् अंशुकचीनांशुकादीनि नानादेशेषु प्रसिद्धाभिधानानि, तानि च महाघमूल्यानीतिकृत्वा ऐहिकामुष्मिकापायभयालाभे सति न प्रतिगृह्णीयादिति ॥ स भिक्षुर्यानि पुनरेवंभूतानि अजिननिष्प-16 |न्नानि 'प्रावरणीयानि' वस्त्राणि जानीयात् , तद्यथा-'उद्दाणि वत्ति उद्राः-सिन्धुविषये मत्स्यास्तत्सूक्ष्मचर्मनिष्पन्नानि उद्राणि 'पेसाणि'त्ति सिन्धुविषय एव सूक्ष्मचर्माणः पशवस्तञ्चर्मनिष्पन्नानीति 'पेसलाणि'त्ति तच्चर्मसूक्ष्मपश्मनिष्पन्नानि कृप्णनीलगौरमृगाजिनानि-प्रतीतानि 'कनकानि च' इति कनकरसच्छुरितानि, तथा कनकस्येव कान्तिर्येषां तानि कनककान्तीनि तथा कृतकनकरसपट्टानि कनकपट्टानि एवं 'कनकखचितानि' कनकरसस्तबकाश्चितानि कनकस्पृष्टानि तथा व्याघ्रचर्माणि एवं 'वग्धाणित्ति व्याघ्रचर्मविचित्रितानि 'आभरणानि' आभरणप्रधानानि 'आभरणविचित्राणि' गिरिविश्रीआचा-लाडकादिविभूषितानि अन्यानि वा तथाप्रकाराण्यजिनप्रावरणानि लाभे सति न प्रतिगृह्णीयादिति ॥ साम्प्रतं वस्त्रग्रहणा श्रुतस्कं०२ रावृत्तिः भिग्रहविशेषमधिकृत्याह चूलिका १ (शी०) इश्चेइयाई आयतणाई उवाइकम्म अह भिक्खू जाणिज्जा चउहिं पडिमाहिं वत्थं एसित्तए, तत्थ खलु इमा पढमा पडिमा, 8 वखैष०५ से भि० २ उदेसिय बत्थं जाइज्जा, तं०-जंगियं वा जाव तूलकडं वा, तह. वत्थं सयं वा ण जाइज्जा, परो० फासुयं० ॥३९४॥ उद्देशः १ पडि०, पढमा पडिमा १ । अहावरा दुचा पडिमा से मि० पेहाए वत्थं जाइजा गाहावई वा० कम्मकरी वा से पुवामेव आलोइज्जा-आउसोत्ति वा २ वाहिसि मे इत्तो अन्नयरं वत्थं ?, तहप्प० वत्थं सयं वा० परो० फासुयं एस० लाभे० पडि०, दुधा पडिमा २ । अहावरा तच्चा पडिमा-से भिक्खू वा० से जं पुण० तं अंतरिजं वा उत्तरिज्जं वा तहप्पगारं वत्थं सयं. पडि०, तचा पडिमा ३ । अहावरा चउत्था पडिमा-से. उझियधम्मियं वत्थं जाइज्जा जंचऽन्ने बहवे समण० वणीमगा नावखंति तहप्प० उझिय० वत्थं सयं० परो० फासुर्य जाव प०, चउत्थापडिमा ४ ॥ इयाणं चउण्हं पडिमाणं जहा पिंडेसणाए । सिया णं एताए एसणाए एसमाणं परो वइजा--आउसंतो समणा! इजाहि तुमं मासेण वा दसराएण वा पंचराएण वा सुते सुततरे वा तो ते वयं अन्नयरं वत्थं दाहामो, एयप्पगारं निग्धोसं सुच्चा नि० से पुब्वामेव आलोइजा-आउसोत्ति वा ! २ नो खलु मे कप्पइ एयप्पगारं संगारं पंडिसुणित्तए, अभिकंखसि मे दार इयाणिमेव दलयाहि, से णेवं वयंन परो वइजा-आउ० स०! अणुगच्छाहि तो ते वयं अन्न० वत्थं दाहामो, से ॥ ३९४। पुवामेव आलोइज्जा-आउसोत्ति ! वा २ नो खलु मे कप्पइ संगारवयणे पडिसुणित्तए०, से सेवं वयंत परो णेया वइजा -आउसोत्ति वा भइणित्ति वा! आहरेयं वत्थं समणस्स दाहामो, अवियाई वयं पच्छावि अप्पणो सयट्ठाए पाणाई ४ समारंभ समुहिस्स जाव चेइस्सामो, एयप्पगारं निग्योसं सुच्चा निसम्म तहप्पगारं वत्थं अफासु जाव नो पडिगाहिज्जा ॥ सिआ णं परो नेता वइज्जा-आउसोति ! वा २ आहर एयं वत्थं सिणाणे वा ४ आघंसित्ता वा प० समणस्स णं दाहामो, एयप्पगारं निग्घोसं सुच्चा नि० से पुवामेव आउ० भ०! मा एयं तुमं वत्थं सिणाणेण वा जाव पघंसाहि वा, अमि० एमेव दलयाहि, से सेवं वयंतस्स परो सिणाणेण वा पघंसित्ता दलइज्जा, तहप्प० वत्थं अफानो प०॥ से णं परो नेता वइज्जा०-भ०! आहर एयं वत्थं सीओदगवियडेण वा २ उच्छोलेचा वा पहोलेत्ता वा समणस्स णं दाहामो०, एय० निग्धोसं तहेव नवरं मा एयं तुमं वत्थं सीओदग० उसि. उच्छोलेहि वा पहोलेहि वा, अभिकंखसि, सेसं तहेव जाव नो पडिगाहिज्जा ॥ से णं परो ने० आ० भ०! आरेयं वत्थं कंदाणि वा जाव हरियाणि वा विसोहित्ता समणस्स णं दाहामो, एय० निग्धोसं तहेव, नवरं मा एयाणि तुमं कंदाणि वा जाव विसोहेहि, नो खलु मे कप्पइ एयप्पगारे वत्थे पडिग्गाहित्तए, से सेवं वयंतस्स परो जाव विसोहिता दलइज्जा, तहप्प० वत्थं अफासु नो प० ॥ सिण से परो नेता वत्थं निसिरिजा, से पुव्वा० आ० भ०! तुमं चेव णं संतियं वत्थं अंतोअंतेणं पडिलेहिजिस्सामि, केवली बूया आ०, वत्तेण बद्धे सिया कुंडले वा गुणे वा हिरण्णे वा सुवण्णे वा मणी वा जाव रयणावली वा पाणे वा बीए वा हरिए वा, अह मिक्खू णं पु० जं पुन्वामेव वत्थं अंतोअंतेण पडिलेहिज्जा ॥ (सू० १४६) - इत्येतानि' पूर्वोक्तानि वक्ष्यमाणानि वाऽऽयतनान्यतिक्रम्याथ भिक्षुश्चतसृभिः 'प्रतिमाभिः' नक्ष्यमाणैरभिग्रहविशेषै Page #325 -------------------------------------------------------------------------- ________________ श्रीआचा- रामकृति (शी) - 264 वस्त्रमन्वेष्टुं जानीयात् , तद्यथा-'उद्दिष्ट' प्राक् सङ्कल्पितं वखं याचिष्ये, प्रथमा प्रतिमा १, तथा 'प्रेक्षितं' दृष्टं सद् श्रुतस्कं०२ वस्त्रं याचिष्ये नापरमिति द्वितीया २, तथा अन्तरपरिभोगेन उत्सरीयपरिभोगेन वा शय्यातरेण परिभुक्तप्रायं वस्त्रं चूलिका १ ग्रहीष्यामीति तृतीया ३, तथा तदेवोत्सृष्टधार्मिकं वखं ग्रहीष्यामीति चतुर्थी प्रतिमेति ४ सूत्रचतुष्टयसमुदायार्थः। ४ वस्त्रेष०५ आसां चतसृणां प्रतिमानां शेषो विधिः पिण्डैषणावग्नेय इति ॥ किश्च-स्यात्' कदाचित् 'णम्' इति वाक्यालङ्कारे 'ए- उद्देशः १ तया' अनन्तरोक्तया वक्षेपणया वस्त्रमन्वेषयन्तं साधु परो वदेद्, यथा-आयुष्मन् ! श्रमण! त्वं मासादौ गते समागच्छ| ततोऽहं वस्त्रादिकं दास्यामि, इत्येवं तस्य न शृणुयात् , शेषं सुगम यावदिदानीमेव ददस्वेति, एवं वदन्तं साधु परो ब्रू-| याद्, यथा-अनुगच्छ तावत्पुनः स्तोकवेलायां समागताय दास्यामि, इत्येतदपि न प्रतिशृणुयाद्, वदेच्चेदानीमेव ददस्वेति, तदेवं पुनरपि वदन्तं साधुं 'परो' गृहस्थो नेताऽपरं भगिन्यादिकमाहूय वदेद् यथाऽऽनयैतद्, वस्त्रं येन श्रमणाय दीयते, वयं पुनरात्मार्थ भूतोपमर्दैनापरं करिष्याम इति, एतत्प्रकारं वस्त्रं पश्चात्कर्मभयालाभे सति न प्रतिगृह्णीयादिति ॥ तथा-स्यात्पर एवं वदेद्, यथा-स्नानादिना सुगन्धिद्रव्येणाघर्षणादिकां क्रियां कृत्वा दास्यामि, तदेतन्निशम्य प्रतिषेधं विदध्यात् , अथ प्रतिषिद्धोऽप्येवं कुर्यात् , ततो न प्रतिगृह्णीयादिति ॥ एवमुदकादिना धावनाादेसूत्रमपि ॥ स परो वदे|द्याचितः सन् यथा कन्दादीनि वस्त्रादपनीय दास्यामीति, अत्रापि पूर्ववन्निषेधादिकश्चर्च इति ॥ किश्च-स्यात्परो याचितः। ॥३९५॥ सन् कदाचिद्वस्त्रं 'निसृजेत्' दद्यात्, तं च ददमानमेवं ब्रूयाद्, यथा-त्वदीयमेवाहं वस्त्रमन्तोपान्तेन प्रत्युपेक्षिष्ये, नैवाप्रत्युपेक्षितं गृह्णीयात्, यतः केवली ब्रूयारकर्मोपादानमेतत्, किमिति !, यतस्तत्र किश्चित्कुण्डलादिकमाभरणजातं बद्धं भवेत् , सचित्तं वा किंचिद् भवेद्, अतः साधूनां पूर्वोपदिष्टमेतत्प्रतिज्ञादिकं यद्वस्त्रं प्रत्युपेक्ष्य गृह्णीयादिति ॥ किञ्च से मि० से जं० सअंडे० ससंताणं तहप्प० वत्थं अफा० नो प० ॥ से भि० से जं अप्पंडं जाब संताणगं अनलं अथिरं अधुवं अधारणिज्ज रोइज्जतं न रुच्चइ तह अफा० नो प० ॥ से मि० से जे० अप्पंडं जाव संताणगं अलं थिरं धुवं धारणिज्ज रोइज्जतं रुच्चइ, तह० वत्थं फासु० पडि० ॥ से मि० नो नवए मे वत्येत्तिकट्ट नो बहुदेसिएण सिणाणेण वा जाव पघंसिज्जा ॥ से भि० नो नवए मे वत्थेत्तिक? नो बहुदे० सीओदगवियडेण वा २ जीव पहोइजा ॥ से भिक्खू वा २ दुन्भिगंधे मे वस्थित्तिकटु नो बहु० सिणाणेण तहेव बहुसीओ० उस्सि० आलावओ॥ (सू० १४७) स भिक्षुर्यत्पुनः साण्डादिकं वस्त्र जानीयात् तन्न प्रतिगृह्णीयादिति ॥ स भिक्षुर्यत्पुनरेवंभूतं वस्त्रं जानीयात् , तद्यथाअल्पाण्डं यावदल्पसन्तानकं किन्तु 'अनलम्' अभीष्टकार्यासमय हीनादित्वात् , तथा 'अस्थिरं' जीर्णम् 'अध्रुवं' स्वल्पकालानुज्ञापनात् , तथा 'अधारणीयम्' अप्रशस्तप्रदेशखञ्जनादिकलङ्काङ्कितत्वात् , तथा चोक्तम्-"चत्तारि देविया भागा, दो य भागा य माणुसा। आसुरा य दुवे भीगा, मज्झे वत्थस्स रक्खसो ।। १॥ देविएसुत्तमो लाभो, माणुसेसु अ मज्झिमो । आसुरेसु अ गेलन, मरणे जाण रक्खसे ॥२॥" स्थापना चेयम् ॥ किश्च-"लक्खणहीणो उवही उवहणई र १ चत्वारो देविका भागा द्वौ च भागौ च मानुजौ । आसुरौ च द्वौ भागौ मध्ये वस्त्रस्य राक्षसौ ॥ १ ॥ दैविकेपूतमो लाभो मानुष्ययोश्च मध्यमः । आमुरजागो ग्लानत्वं मरणं जानीहि राक्षसे ॥ २॥ २ लक्षणहीन उपधिरुपहन्ति झानदर्शनचारित्राणि. नाणदंसणचरितं" इत्यादि, तदेवंभूतमप्रायोग्यं 'रोच्यमान' प्रशस्यमानं दीयमानमपि वा दात्रा न रोचते, साधवे न तस्कं०२ कल्पत इत्यर्थः॥ एतेषां चानलादीनां चतुर्णी पदानां पोग्न भङ्गा भवन्ति, तत्राद्याः पञ्चदशाशुद्धाः, शुद्धस्त्वेकः षोडशस्तमधिकृत्य सूत्रमाह-स भिक्षुर्यत्पुनरेभूतं वस्त्रं चतुष्पदविशुद्धं जानीयात्तच्च लाभे सति गृह्णीयादिति पिण्डार्थः ॥ | वस्त्रैष०५ किञ्च-स भिक्षुः 'नवम्' अभिनवं वस्त्रं मम नास्तीतिकृत्वा ततः 'बहुदेश्येन' ईषद्बहुना 'स्नानादिकेन' सुगन्धिद्रव्येणा | उद्देशः १ घृष्य प्रघृप्य वा नो शोभनत्वमापादयेदिति ॥ तथा-स भिक्षुः 'नवम्' अभिनवं वस्त्रं मम नास्तीतिकृत्वा ततस्तस्यैव 'नो' नैव शीतोदकेन बहुशो न धावनादि कुर्यादिति ॥ अपि च-स भिक्षुर्यद्यपि मलोपचितत्वाहुर्गन्धि वस्त्रं स्यात् तथाऽपि तदपनयनाथ सुगन्धिद्रव्योदकादिना नो धावनादि कुर्याद् गच्छनिर्गतः, तदन्तर्गतस्तु यतनया प्रासुकोदकादिना लोकोपघातसंसक्तिभयात् मलापनयनार्थ कुर्यादपीति ॥ धौतस्य प्रतापनविधिमधिकृत्याह से भिक्ख वा अभिकखिज वत्थं आयावित्तए वाप०, तहप्पगारं वत्वं नो अणंताहियाए जाब पुढवीए संताणए आयाविज ना ५० ॥ से मि० अभि० वत्थं आ० प० त० वत्थं थूणसि वा गिहेलुगंसि वा उसुयालंसि वा कामजलंसि वा अन्नयरे तहप्पगार अनलिक्खजाए दुबद्धे दुनिक्खित्ते अणिकंपे चलाचले नो आ० नो प०॥ से भिक्खू वा० अभि० आयावित्तए वा तह. वत्थं कुकियंसि वा भित्तंसि वा सिलसि वा लेलुंसि वा अनयरे वा तह. अंतलि. जाव नो आयाविज वा प०॥ से भि० वत्थं आया ५० तह० वत्थं खंधंसि वा मं० मा० पासा. ह. अन्नयरे वा तह. अंतलि. नो आयाविज ॥३९६॥ वा०प०॥ से. तमायाए एगंतमवकमिजा २ अहे सामथंडिल्लंसि वा जाव अन्नयरंसि वा तहप्पगारंसि थंडिल्लंसि पडिले --225- 2 २.--- श्रीआचाराङ्गवृत्तिः (शी०) Page #326 -------------------------------------------------------------------------- ________________ A 265 *** हिय २ पमनिय २ तमओ सं. बत्थं आयाविज वा पवा०, एवं खलु. सया जइबासि (सू० १४८) तिबेमि ॥ २-१-५-१॥ वत्थेसणस्स पढमो डोसो समत्तो॥ स भिक्षुरव्यवहितायां भूमौ वस्त्रं नातापयेदिति॥ किच-स भिक्षुर्यद्यभिकायेद्वस्त्रमातापयितुं ततः स्थूणादौ चलाचले स्थूणादिवत्रपतनभयाशातापयेत्, तत्र गिहेलुका-उम्बरः 'उसूयालं' उदुखलं 'कामजलं' स्नानपीठमिति ॥ स भिक्षुभित्तिशिलादौ पतनादिभयाद्वखं नातापयेदिति ॥ स भिक्षुः स्कन्धमञ्चकप्रासादादावन्तरिक्षजाते वस्त्रं पतनादिभयादेव नातापयेदिति ॥ यथा चातापयेत्तथा चाह-स भिक्षुस्तद्वस्त्रमादाय स्थण्डिलादि प्रत्युपेक्ष्य चक्षुषा प्रमृज्य च रजोहरणा|दिना तत आतापनादिकं कुर्यादिति, एतत्तस्य भिक्षोः सामग्र्यमिति ॥ पञ्चमस्य प्रथमोद्देशकः समाप्तः ॥२-१-५-१॥ AKAA *********4%82-%AR उक्तः प्रथमोद्देशकः, साम्प्रतं द्वितीयः समारभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरोद्देशके वस्त्रग्रहणविधिरभिहि-1 तस्तदनन्तरं धरणविधिरभिधीयते, इत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्यादिसूत्रम् से मिक्खू वा० अहेसणिज्जाई वत्याइं जाइजा अहापरिमगहियाई वत्थाई धारिजा नो धोइजा नो रएजा नो धोयरत्ताई वत्थाई धारिजा अपलिउंचमाणो गामंतरेसु० ओमचेलिए, एयं खलु वत्यधारिस्स सामग्गियं ॥ से मि० गाहावइकुलं पविसिउकामे सव्वं चीवरमायाए गाहावइकुलं निक्खमिज वा पबिसिज वा, एवं बहिय विहारभूमि वा वियारभूमि वा गामाणुगामं वा आ. सू. ६७ श्रीआचादूइजिज्जा, अह पु० तिव्वदेसियं वा वासं वासमाणं पेहाए जहा पिंडेसणाए नवरं सव्वं चीवरमावाए ॥ (सू० १४९) श्रुतस्कं०२ रावृत्तिः स भिक्षः 'यथैषणीयानि' अपरिकर्माणि वखाणि वाचेत बथापरिगृहीतानि च धारयेत्, न तत्र किश्चित्कुर्यादिति चलिका १ (शी०) दर्शयति, तद्यथा-न तद्वखं गृहीतं सत् प्रक्षालयेत् नापि रञ्जयेत् तथा नापि बाकुशिकतया धौतरक्तानि धारयेत्, तथा-18वष०५ भूतानि न गृहीयादित्यर्थः, तथाभूताधौतारक्तवस्त्रधारी च प्रामान्तरे गच्छन् 'अपलिउंचमाणे'त्ति अगोपयन् सुखेनैव | | उद्देशः २ गच्छेद्, यतोऽसौ-'अवमचेलिकः' असारवस्त्रधारी, इत्येतत्तस्य भिक्षोर्वस्त्रधारिणः 'सामग्य' सम्पूर्णो भिक्षुभावः यदे-II वंभूतवस्त्रधारणमिति, एतच्च सूत्रं जिनकल्पिकोद्देशेन द्रष्टव्यं, वस्त्रधारित्वविशेषणाद् गच्छान्तर्गतेऽपि चाविरुद्धमिति ॥ किश्व-से इत्यादि पिण्डैषणावग्नेयं, नवरं तत्र सर्वमुपधिम् , अत्र तु स सर्व चीवरमादायेति विशेषः ॥ इदानी प्रातिहारिकोपहतवस्त्रविधिमधिकृत्याह से एगइओ मुहुन्तर्ग २ पाडिहारियं वत्थं जाइजा जाव एगाहेण वा दु० ति. चउ. पंचाहेण वा विप्पवसिय २ उवागच्छिज्जा, नो तह वत्थं अप्पणो गिव्हिज्जा नो अनमन्नस्स दिज्जा, नो पामिचं कुज्जा, नो वत्थेण वत्थपरिणामं करिजा, नो पर उवसंकमित्ता एवं वइजा-आउ० समणा! अमिकंखसि वत्थं धारित्तए वा परिहरित्तए वा?, थिरं वा संतं नो पलिपिछविय २ परढविजा, तहप्पगार वत्थं ससंधियं वत्वं तस्स चेव निसिरिजा नो णं साइज्जिया॥से एगइओ एयप्पगारं निग्धोसं सुच्चा नि० जे भयंतारो तहप्पगाराणि वत्थाणि ससंधियाणि मुहुत्तगं २ जाव एगाहेण वा० ५ विप्पवसिय २ उ ॥३९७॥ वागच्छंति, तह. वत्थाणि नो अप्पणा गिण्हंति नो अन्नमन्नस्स दलयंति तं चेव जाव नो साइजंति, बहुवयणेण भाणियव्वं, से हंता अहमवि मुहुत्तगं पाडिहारियं बत्थं जाइचा जाब एगाहेण वा ५ विप्पवसिय २ उवागांच्छस्साम, अवियाई एवं ममेव सिया, माइट्ठाणं संफासे नो एवं करिजा ॥ (सू० १५०) स कश्चित्साधुरपरं साधु मुहूर्तादिकालोद्देशेन प्रातिहारिकं वस्त्रं याचेत, याचित्वा चैकाक्येव प्रामान्तरादौ गतः, तत्र चासावेकाहं यावत्पश्चाहं वोषित्वाऽऽगतः, तस्य चैकाकित्वात्स्वपतो वस्त्रमुपहतं, तच्च तथाविधं वस्त्रं तस्य समर्पयतो|ऽपि वखास्वामी न गृहीयात् , नापि गृहीत्वाऽन्यस्मै दद्यात्, नाप्युच्छिन्नं दद्याद , यथा गृहाणेदं, त्वं पुनः कतिभिरहोभिर्ममान्यद्दद्यात्, नापि तदैव वस्त्रेण परिवर्तयेत्, न चापरं साधुमुपसंक्रम्यैतद्वदेत् , तद्यथा-आयुष्मन् ! श्रमण ! 'अभिकाशसि' इच्छस्येवंभूतं वस्त्रं धारयितुं परिभोक्तुं चेति ?, यदि पुनरेकाकी कश्चिद्गच्छेत्तस्य तदुपहतं वस्त्रं समर्पयेत् । न स्थिरं-दृढं सत् 'परिच्छिन्द्य परिच्छिन्द्य' खण्डशः२ कृत्वा 'परिष्ठापयेत्' त्यजेत् , तथाप्रकारं वस्त्रं 'ससंधिय'न्ति उप18 हतं स्वतो वस्त्रस्वामी 'नास्वादयेत्' न परिभुञ्जीत, अपि तु तस्यैवोपहन्तुः समर्पयेत् , अन्यस्मै वैकाकिनो गन्तुः सम येदिति । एवं बहुवचनेनापि नेयमिति ॥ किञ्च-'सः' भिक्षुः एकः' कश्चिदेवं साध्वाचारमवगम्य ततोऽहमपि प्रातिहा-18 रिक वस्त्रं मुहूर्तादिकालमुद्दिश्य याचित्वाऽन्यत्रैकाहादिना वासेनोपहनिष्यामि, ततस्तद्वस्त्रं ममैव भविष्यतीत्येवं मातृस्थानं संस्पृशेत्, न चैतत्कुर्यादिति ॥ तथा से मि० नो वण्णमंताई वत्थाई विवण्णाई करिजा विवण्णाई न वण्णमंताई करिजा, अन्नं वा वत्थं लमिस्सामित्तिक? नो अमममस्स विज्जा, नो पामिर्च कुज्जा, नो वत्थेण वत्थपरिणामं कुना, नो परं उवसंकमित्तु एवं वदेजा-आउसो ! AAAAAAAAAAA A NAGAR ASSAGACAC4XCCCCCXXX For Private & Personal use only. Page #327 -------------------------------------------------------------------------- ________________ % 266 % + श्रीबाचाराजपत्तिः (सी०) श्रुतस्कं०२ चूलिका १ वस्वैष०५ उद्देशः २ ॥१९८॥ सममिकखसि मे वत्थं धारित्तए वा परिहरित्तए वा?, थिरं वा संतं नो पलिच्छिदिय २ परिहविज्जा, जहा मेयं वत्थं पावगं परो मन्नइ, परं च णं अदत्तहारी पडिपहे पेहाए तस्स वत्थस्स नियाणाय नो तेसिं भीओ उम्मग्गेणं गच्छिज्जा, जाव अप्पुस्सुए, तओ संजयामेव गामाणुगामं दूइजिज्जा ॥ से भिक्खू वा० गामाणुगामं दूइज्जमाणे अंतरा से विहं सिया, से जं पुण विहं जाणिजा इमंसि खलु विहंसि बहवे आमोसगा बत्थपडियाए संपिंडिया गच्छेजा, णो तेसि भीओ उम्मग्गेणं गच्छेजा जाव गामा० दूइज्जेज्जा ॥ से भि० दूइज्जमाणे अंतरा से आमोसगा पडियागच्छेजा, ते णं आमोसगा एवं वदेजा-आउसं० ! आहरेयं वत्थं देहि णिक्खिबाहि जहा रियाए णाणत्तं वत्थपडियाए, एयं खलु सया जइजासि (सू० १५१) तिबेमि वत्थेसणा समत्ता ॥ २-१-५-२ PI स भिक्षुर्वर्णवन्ति वस्त्राणि चौरादिभयानो विगतवर्णानि कुर्यात् , उत्सर्गतस्तादृशानि न ग्राह्याण्येव, गृहीतानां वा परिकर्म न विधेयमिति तासर्यार्थः, तथा विवर्णानि न शोभनवर्णानि कुर्यादित्यादि सुगममिति ॥ नवरं 'विहति अटवीप्रायः पन्थाः। तथा तस्य भिक्षोः पथि यदि 'आमोषकाः' चौरा वस्त्रग्रहणप्रतिज्ञया समागच्छेयुरित्यादि पूर्वोक्तं यावदेतत्तस्य भिक्षोः सामग्यमिति ॥ पश्चममध्ययनं समाप्तम् ॥२-१-५॥ ह ॥३९८॥ CACCALCASSANAACACACANCHARACROSUSTAGRAM अथ पत्रैषणाख्यं षष्ठमध्ययनम् । MA****%252%*** अविना पिण्डो नप पाषणाशादिगुणोपेत * श्रीआचाराङ्गवृत्तिः पञ्चमाध्ययनानन्तरं षष्ठमारभ्यते, अस्य चायमभिसम्बन्धः-इह प्रथमेऽध्ययने पिण्डविधिरुक्तः, स च वसतावागमोकेन विधिना भोक्तव्य इति द्वितीये वसतिविधिरभिहितः, तदन्वेषणार्थ च तृतीये ईर्यासमितिः प्रतिपादिता, पिण्डाद्यर्थ प्रवृत्तेन कथं भाषितव्यमिति चतुर्थे भाषासमितिरुवा, स च पटलकैविना न ग्राह्य इति तदर्थं पञ्चमे वस्त्रैषणा प्रतिपादिता, तदधुना पात्रेणापि विना पिण्डो न ग्राह्य इत्यनेन सम्बन्धेन पात्रैषणाऽध्ययनमायातम् , अस्य च चत्वार्यनुयोगद्वाराणि भवन्ति, तत्र नामनिष्पन्ने निक्षेपे पात्रैषणाऽध्ययनम्, अस्य च निक्षेपोऽर्थाधिकारश्चानन्तराध्ययन एव लाघवार्थ नियुक्तिकृताऽभिहितः, साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं, तच्चेदम् से भिक्खू वा अभिकखिजा पायं एसित्तए, से जं पुण पादं जाणिजा, तंजहा-अलाउयपार्य वा दारुपायं वा मट्टियापार्य वा, तहप्पगारं पायं जे निग्गंथे तरुणे जाव थिरसंघयणे से एगं पायं धारिजा नो बिइयं ॥ से भि० परं अद्धजोयणमेराए पायपडियाए नो अभिसंधारिजा गमणाए । से भि० से जं० अस्सि पडियाए एगं साहम्मियं समुहिस्स पाणाई ४ जहा पिंडेसणाए चत्तारि आलावगा, पंचमे बहवे समण. पगणिय २ तहेव ॥ से भिक्खू वा० अस्संजए भिक्खुपडियाए बहवे समणमाहणे० वत्थेसणाऽऽलावओ॥से भिक्खू वा० से जाई पुण पायाई जाणिज्जा विरूवरूवाई महद्धणमुल्लाई, तं०-अयपायाणि वा तउपाया० तंबपाया. सीसगपा० हिरण्णपा० सुवण्णपा० रीरिअपाया० हारपुडपा० मणिकायकंसपाया० संखसिंगपा० दंतपा० चेलपा० सेलपा० चम्मपा० अन्नयराई वा तह. विरूवरूवाई महद्धणमुल्लाई पायाई अफासुयाइं नो०॥से भि० से जाई पुण पाया० विरूव० महद्धणबंधणाई, तं०-अयबंधणाणि वा जाव चम्मबंधणाणि वा, अन्नयराई तहप्प० महद्धणबंधणाई अफा० नो प० ॥.इयाई आयतणाई उवाइकम्म अह भिक्खू जाणिजा चउहिं पडिमाहिं पायं एसित्तए, तत्थ खलु इमा पढमा पडिमा-से भिक्खू० उद्दिसिय २ पायं जाएजा, तंजहा-अलाउयपायं वा ३ तह० पायं सयं वा णं जाइज्जा जाव पडि० पढमा पडिमा १ । अहावरा० से० पेहाए पायं जाइज्जा, तं०-पाहावई वा कम्मकरी वा से पुब्बामेव आलोइज्जा, आउ० भ०! दाहिसि मे इत्तो अन्नयरं पादं तं०-लाउयपायं वा ३, तह. पायं सगं वा जाव पडि, दुचा पडिमा २ । अहा० से भि० से जं पुण पार्य जाणिजा संगइयं वा वेजइयंतियं वा तहप्प० पायं सयं वा जाव पडि०, तच्चा पडिमा ३ । अहावरा चउत्था पडिमा-से मि० उज्झियधम्मियं जाएज्जा जावऽन्ने बहवे समणा जाव नावकंखंति तह जाएजा डाव पडि०, चउत्था पडिमा ४ । इचेइयाणं चउण्इं पडिमाणं अन्नयरं पडिमं जहा पिंडेसणाए ॥ से णं एयाए एसणाए एसमाणं पासित्ता परो वइज्जा, आउ० स०! एज्जासि तुर्म मासेण वा जहा वत्थेसणाए, से णं परो नेता व०-आ० भ० ! आहारेयं पायं सिलेण वा घ० नव० वसाए वा अम्भंगित्ता वा तहेव सिणाणादि तहेव सीओदगाई कंदाइं तहेव ॥ से णं परो ने-आउ० स०! मुहुत्तगं २ जाव अच्छाहि ताव अम्हे असणं वा उवकरेंसु वा उबक्खडेंसु वा, तो ते वयं आउसो०! सपाणं सभोयणं पडिग्गहं दाहामो, तुच्छए पडिग्गहे दिवे समणस्स नो मुटु श्रुतस्क०२ चूलिका ३ (शी०) पात्रैष०६ उद्देशः १ ॥३९९॥ +MATKAR ॥३९९॥ Page #328 -------------------------------------------------------------------------- ________________ श्रीआचाराङ्गवृत्तिः (शी०) ॥ ४०० ॥ 267 साहु भवइ, से पुब्बामेव आलोइजा आउ० भइ० ! नो खलु मे कप्पर आहाकम्मिए असणे वा ४ भुत्तए वा०, मा उबकरेहि मा उवक्खदेहि, अभिकंखसि मे दाडं एमेम वलयाहि, से सेवं वयंतस्स परो असणं वा ४ उवकरिता उवक्खडित्ता सपाणं सभोयणं पडिग्गहगं दलइज्जा तह पडिग्गहगं अफासुयं जाब नो पडिगाहिज्जा ।। सिया से परो उबणिता डिग्गहगं निसिरिया, से पुब्बामे० आउ० भ० ! तुमं चेव णं संतियं पडिग्गाहगं अंतोअंतेणं पडिलेहिस्सामि, केवली ० आयाण०, अंतो पडिग्गहांसि पाणाणि वा बीया० हरि०, अह मिक्लूर्ण पु० जं पुष्यामेव पडिग्गहगं अंतोअंतेणं पडि० अंडाई सव्वे आलावा भाणियव्वा जहा वत्थेसणाए, नाणत्तं तिल्लेण वा घय० नव० बसाए वा सिणाणादि जान अन्न यरंसि वा तहप्पगा० थंडिलंसि पडिलेहिय २ पम० २ तओ० संज० आमजिज्ज, एवं खलु० सया जज्जा त्तिबेमि || ( सू० १५२ ) २-१-६-१ स भिक्षुरभिकाङ्गेत् पात्रमन्वेष्टुं तत्पुनरेवं जानीयात्, तद्यथा - अलाबुकादिकं तत्र च यः स्थिर संहननाद्युपेतः स एकमेव पात्रं विभृयात् न च द्वितीयं स व जिनकल्पिकादिः, इतरस्तु मात्रकसद्वितीयं पात्रं धारयेत्, तत्र सङ्घाटके सत्येकस्मिन् भक्तं द्वितीये पात्रे पानकं, मात्रकं त्वाचार्यादिप्रायोग्यकृतेऽशुद्धस्य वेति ॥ 'से भिक्खू' इत्यादीनि सूत्राणि सुगमानि यावन्महार्थमूल्यानि पात्राणि लाभे सत्यप्रासुकानि न प्रतिगृह्णीयादिति, नवरं 'हारपुडपाय'ति लोहपात्रमिति ॥ एवमयो बन्धनादिसूत्रमपि सुगमं । तथा प्रतिमाचतुष्टयसूत्राण्यपि वस्त्रेषणावन्नेयानीति, नवरं तृतीयप्रतिमायां 'संगइयं ति दातुः स्वाङ्गिकं परिभुक्तप्रायं 'बेजयंतियं'ति द्वित्रेषु पात्रेषु पर्यायेणोपभुज्यमानं पात्रं वाचेत । एतया' अनन्तरोक्तवा पात्रेषणया पात्रमन्विषन्तं साधुं मेक्ष्य परो याद भगिन्यादिकं यथा तैलादिनाऽभ्यन्य साधवे ददस्वेत्यादि सुगममिति ॥ तथा-स नेता तं साधुमेवं भूयाद्, यथा-रिक्कं पात्रं दातुं न वर्त्तत इति मुहूर्त्तकं तिष्ठ त्वं यागदशनादिकं कृत्वा पात्रकं भृत्वा ददामीत्येवं कुर्वतं निषेधयेत् निषिद्धोऽपि यदि कुर्यात्ततः पात्रं न गृह्णीयादिति ॥ यथा दीयमानं गृहीयातयाऽऽह तेन दात्रा दीयमानं पात्रमन्तोपान्तेन प्रत्युपेक्षेतेत्यादि बखपत्रेयमिति एतत्तस्य भिक्षोः सामम्यमिति । पहलाध्ययनस्य प्रथमोहेसका परिसमासः । २-१-१-१ । , उद्देशकाभिसम्बन्धोऽयम् - इहानन्तरस्त्रे पात्रनिरीक्षणमभिहितमिहापि तच्छेषमभिधीयते इत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्येदमादिसूत्रम् सेभिक्खू वा २ गाहावइकुलं पिंड० पविट्ठे समाणे पुव्वामेव पेहाए पडिग्गहगं अवहट्टु पाणे पमज्जिय रयं तओ सं० गाहावई० पिंड० निक्ख० प०, केवली ०, आउ० ! अंतो पडिग्गहगंसि पाणे वा बीए वा हरि० परियाबज्जिज्जा, अह भिक्खूणं पु० जं पुब्बामेव पेहाए पडिग्गहं अवहट्टु पाणे पमज्जिय रयं तओ सं० गाहावइ० निक्खमिज्ज वा २ ।। ( सू० १५३ ) स भिक्षुगृहपतिकु पिण्डपातप्रतिज्ञया प्रविशन् पूर्वमेव भृशं प्रत्युपेश्य पतग्रहं तत्र च यदि प्राणिनः पश्येत्ततस्तान 'आहृत्य' निष्कृष्य त्यक्त्वेत्यर्थः तथा प्रमृज्य व रजस्ततः संयत एव गृहपतिकुलं प्रविशेद्वा निष्क्रामेद्वा इत्येषोपि पात्रविधिरेव यतोऽत्रापि पूर्व पात्रं सम्यक् प्रत्युपेक्ष्य प्रसृत्य च पिण्डो ग्राह्य इति पात्रगतैव चिन्तेति किमिति पात्रं प्रत्युपेक्ष्य पिण्डो ग्राह्य इति, अमत्युपेक्षिते तु कर्मबन्धो भवतीत्याह- केवली या यथा कर्मोपादानमेतत् वचा व कर्मोपादानं तथा दर्शयति- 'अन्तः' मध्ये पतङ्ग्रहकस्य प्राणिनो- द्वान्द्रयादयः, तथा बीजानि रजो वा 'पर्यापद्येरन्' भवेयुः, तथाभूते च पात्रे पिण्डं गृह्णतः कर्मोपादानं भवतीत्यर्थः, साधूनां पूर्वोपदिष्टमेतत्प्रतिज्ञादिकं यत्पूर्वमेव पात्रप्रत्युपेक्षणं कृत्वा सङ्गताणिनो रजश्चापनीय गृहपतिकुले प्रवेशो निष्क्रमणं वा कार्यमिति । किच " 9 से भि० जाव समाणे सिया से परो आहद्दु अंतो पडिग्गहगंसि सीओदगं परिभाइत्ता नीहट्टु दलइज्जा, तहप्प० पडिग्गाहगं परहत्यंसि वा परपायंसि वा अफाखुयं जाब नो प०, से य आहब पडिग्गाहिए सिया खिप्पामेव उदगंसि साइरिज्जा, पग्गमाया पाणं परिद्वबिज्जा, ससिणिद्धाए वा भूमीए नियमिज्जा | से० उदउलं वा ससिणिद्धं वा पडिग्गहं नो आमजिज्ज वा २ अह पु० विगओदए मे पडिग्गहए छिन्नसिणेहे तह० पडिग्गहं तओ० सं० आमज्जिज्ज वा जाव पयाविज्ञ वा ॥ से मि० गाहा० पविसिउकामे पडिग्गहमायाए गाहा० पिंड० पविसिज्ज वा नि०, एवं बहिया वियारभूमीं विहारभूमीं बा गामा० दूइजिजा, तिब्बदेसीयाए जहा बिइयाए वत्येसणाए नवरं इत्थ पडिग्गहे, एयं खलु तस्स० जं सब्बट्ठेहिं सहिए सया एवासि ( सू० १५४ ) तिबेमि || पाएसणा सम्मत्ता ॥ २-१-६-२ ॥ स भिक्षुर्गृहपतिकुलं पिण्डपातप्रतिज्ञया प्रविष्टः सन् पानकं वाचेल, तस्य च स्वात् कदाचित्स परो गृहस्थोऽनाभोगेन प्रत्यनीकतथा तथाऽनुकम्पया विमर्षतया वा गृहान्तः-मध्य एवापरस्मिन् पतग्रहे स्वकीये भाजने आहत्य शीलेरकं 'परिभाज्य' विभामीकृत 'मी'ति निःसार्य दाद का शीतोदकं परहस्तगतं परपातं बायक + श्रुतस्कं०२ चूलिका १ ०६ उद्देशः २ 1939 Page #329 -------------------------------------------------------------------------- ________________ 268 श्रीआचाराजवृत्तिः (शी.) मिति मत्वा न प्रतिगृह्णीयात्, तद्यथाऽकामेन विमनस्केन वा प्रतिगृहीतं स्यात् ततः क्षिप्रमेव तस्यैव दातुरुदकभाजने श्रुतस्कं०३ प्रक्षिपेत् , अनिच्छतः कूपादौ समानजातीयोदके प्रतिष्ठापनविधिना प्रतिष्ठापनं कुर्यात् , तदभावेऽन्यत्र वा छायागर्तादौ || चूलिका १ प्रक्षिपेत् , सति चान्यस्मिन् भाजने तत् सभाजनमेव निरुपरोधिनि स्थाने मुञ्चेदिति ॥ तथा-स भिक्षुरुदकाद्रोदेः पत-|| | पात्रैष०६ द्रहस्यामर्जनादि न कुर्यादीषच्छुष्कस्य तु कुर्यादिति पिण्डार्थः ॥ किञ्च-स भिक्षुः क्वचिद् गृहपतिकुलादौ गच्छन् स- उद्देशः २ पतद्रह एव गच्छेदित्यादि सुगम यावदेतत्तस्य भिक्षोः सामग्र्यमिति ॥ षष्ठमध्ययनं समाप्तम् ॥२-१-६॥ ॥४०१॥ ॥४०१॥ अथ सप्तममवग्रहप्रतिमाख्यमध्ययनम् । उक्तं षष्ठमध्ययनमधुना सप्तममारभ्यते, अस्य चायमभिसम्बन्धः-पिण्डशय्यावस्त्रपात्रादयोऽवग्रहमाश्रित्य भवन्तीत्यतोऽसावेव कतिविधो भवतीत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराणि भवन्ति, तत्रोपक्रमान्तर्गतोऽर्थाधिकारोऽयं-यथा साधुना विशुद्धोऽवग्रहो ग्राह्य इति, नामनिष्पन्ने तु निक्षेपेऽवग्रहप्रतिमेति नाम, तत्रावग्रहस्य नामस्थापने क्षुण्णत्वादनादृत्य द्रव्यादिचतुर्विधं निक्षेपं दर्शयितुकामो नियुक्तिकार आहदव्वे खित्ते काले भावेऽवि य उग्गहो चउद्धाउादेविंद १ रायउंग्गह २ गिहवइ ३ सागरिय ४ साहम्मी ॥३१॥ | द्रव्यावग्रहः क्षेत्रावग्रहः कालावग्रहो भावावग्रहश्चेत्येवं चतुर्विधोऽवग्रहः, यदिवा सामान्येन पञ्चविधोऽवग्रहः, तद्यथा-देवेन्द्रस्य लोकमध्यवर्तिरुचकदक्षिणा मवग्रहः १, राज्ञश्चक्रवादेर्भरतादिक्षेत्रं २, गृहपतेाममहत्तरादेम-| पाटकादिकमवग्रहः ३, तथा सागारिकस्य-शय्यातरस्य घशालादिकं ४, साधर्मिका:-साधवो ये मासकल्पेन तत्रावस्थितास्तेषां वसत्यादिरवग्रहः सपादं योजनमिति ५, तदेवं पञ्चविधोऽवग्रहः, वसत्यादिपरिग्रहं च कुर्वता सर्वेऽप्येते यथाऽवसरमनुज्ञाप्या इति ॥ साम्प्रतं द्रव्याद्यवग्रहप्रतिपादनायाहदबुग्गहो उ तिविहो सचित्ताचित्तमीसओ चेव । खित्तुग्गहोऽवि तिविहो दुविहो कालुग्गहो होइ ॥३१७॥ द्रव्याद्यवग्रहस्त्रिविधः, शिष्यादेः सचित्तो रजोहरणादेरचित्तः शिष्यरजोहरणादेमिश्रः, क्षेत्रावग्रहोऽपि सचित्तादि श्रीआचा- राङ्गवृत्तिः (सी०) ॥४०२॥ SANSKARSARKAR4 स्त्रिविध एव, यदिवा ग्रामनगरारण्यभेदादिति, कालावग्रहस्तु ऋतुबद्धवर्षाकालभेदाविधेति ॥भावावग्रहप्रतिपादनार्थमाह- श्रुतस्कं०२ मइउग्गहो य गहणुग्गहो य भावुग्गहो दुहा होइ। इंदिय नोइंदिय अथवंजणे उग्गहो दसहा ॥ ३१८॥ IRI चूलिका १ भावावग्रहो द्वेधा, तद्यथा-मत्यवग्रहो ग्रहणावग्रहश्च, तत्र मत्यवग्रहो द्विधा-अर्थावग्रहो व्यञ्जनावग्रहश्च, तत्रार्थाव | अवम०७ ग्रह इन्द्रियनोइन्द्रियभेदात् षोढा, व्यञ्जनावग्रहस्तु चक्षुरिन्द्रियमनोवर्जश्चतुर्धा, स एष सर्वोऽपि मतिभावावग्रहो दश | उद्देशः १ धेति ॥ ग्रहणावग्रहार्थमाहगहणुग्गहम्मि अपरिग्गहस्स समणस्स गहणपरिणामो। कह पाडिहारियाऽपाडिहारिए होइ? जइयव्वं ३१९॥ ___ अपरिग्रहस्य साधोर्यदा पिण्डवसतिवस्त्रपात्रग्रहणपरिणामो भवति तदा सग्रहणभावावग्रहो भवति, तस्मिंश्च सति'कर्थ' केन प्रकारेण मम शुद्धं वसत्यादिकं प्रातिहारिकमप्रातिहारिकं वा भवेदित्येवं यतितव्यमिति, प्रागुक्तश्च देवेन्द्राद्यवग्रहः पञ्चविधोऽप्यस्मिन् ग्रहणावग्रहे द्रष्टव्य इति ॥ गतो नामनिष्पन्नो निक्षेपः, साम्प्रतं सूत्रानुगमे सूत्रमुच्चारणीयं, तच्चेदम् समणे भविस्सामि अणगारे अकिंचणे अपुत्ते अपसू परदत्तभोई पावं कम्मं नो करिस्सामित्ति समुट्ठाए सव्वं भंते! अदिनादाणं पशक्खामि, से अणुपविसित्ता गाम वा जाव रायहाणिं वा नेव सयं अदिन्नं गिहिजा नेवऽन्नेहिं अदिनं गिण्हाविजा अदिनं गिण्हंतेवि अन्ने न समणुजाणिजा, जेहिवि सद्धिं संपन्वइए तेसिपि जाइं छत्तगं वा जाव चम्मछेयणगं वा तेसि पुन्चामेव उग्गहं अणणुनविय अपडिलेहिय २ अपमजिय २ नो उग्गिहिज्जा वा परिगिहिज वा, तेसिं पुब्वामेव उग्गहं ॥४०२॥ जाइजा अणुनविय पडिलेहिय पमञ्जिय तथा सं० उन्निहिज काप०॥ (सू० १५५) Page #330 -------------------------------------------------------------------------- ________________ 269 4%AE% श्रुतस्कं.२ चूलिका १ अवग्र०७ उद्देशः १ श्राम्यतीति श्रमणः-तपस्वी यतोऽहमत एवंभूतो भविष्यामीति दर्शयति-'अनगारः' अगा-वृक्षास्तैर्निष्पन्नमगारं| तन्न विद्यत इत्यनगारः, त्यक्तगृहपाश इत्यर्थः, तथा 'अकिञ्चनः' न विद्यते किमप्यस्येत्यकिञ्चनो, निष्परिग्रह इत्यर्थः, तथा| अपुत्रः' स्वजनबन्धुरहितो, निर्मम इत्यर्थः, एवम् 'अपशुः' द्विपदचतुष्पदादिरहितः, यत एवमतः परदत्तभोजी सन् पापं कर्म न करिष्यामीत्येवं समुत्थायैतत्प्रतिज्ञो भवामीति दर्शयति-यथा सर्व भदन्त ! अदत्तादानं प्रत्याख्यामि, दन्तशोधनमात्रमपि परकीयमदत्तं न गृह्णामीत्यर्थः, तदनेन विशेषणकदम्बकेनापरेषां शाक्यसरजस्कादीनां सम्यक्त्रमणत्वं निराकृतं भवति, स चैवंभूतोऽकिश्चनः श्रमणोऽनुप्रविश्य ग्रामं वा यावद्राजधानी वा नैव स्वयमदत्तं गृह्णीयात् नैवापरेण ग्राहयेत् नाप्यपरं गृह्णन्तं समनुजानीयात् , यैर्वा साधुभिः सह सम्यक् प्रव्रजितस्तिष्ठति वा तेषामपि सम्बन्ध्युपकरणमननुज्ञाप्य न गृह्णीयादिति दर्शयति, तद्यथा-छत्रकमिति 'छद अपवारणे' छादयतीति छत्रं-वर्षाकल्पादि, यदिवा कारणिकः क्वचित्कुक्कणदेशादावतिवृष्टिसम्भवाच्छनकमपि गृह्णीयाद् यावञ्चर्मच्छेदनकमप्यननुज्ञाप्याप्रत्युपेक्ष्य च नावगृहीयात् सकृत् प्रगृह्णीयादनेकशः । तेषां च सम्बन्धि यथा गृह्णीयात्तथा दर्शयति-पूर्वमेव ताननुज्ञाप्य प्रत्युपेक्ष्य |चक्षुषा प्रमृज्य रजोहरणादिना सकृदनेकशो वा गृह्णीयादिति ॥ किश्च से मि० आगंतारेसु वा ४ अणुवीइ उग्गहं जाइजा, जे तत्थ ईसर जे तत्थ समहिट्ठए ते उग्गई अणुनविजा-काम खलु आउसो०! अहालंदं अहापरिनायं वसामो जाव आउसो! जाव आउसंतस्स उग्गहे जाव साहम्मिया एइतावं उम्गई उग्गिहि स्सामो, तेण परं विहरिस्सामो ॥ से किं पुण तत्थोग्गहंसि एवोग्गहियंसि जे तत्थ साहम्मिया संभोइया समणुना उवागआ. सू. ६८ श्रीआचा छिजा जे तेण सयमेसित्तए असणे वा ४ तेण ते साहम्मिया ३ उवनिमंतिजा, नो चेव णं परवडियाए ओगिझिय २' रावृत्तिः उवनिः ।। (सू. १५६) (शी०) स भिक्षुरागन्तागारादौ प्रविश्यानुविचिन्त्य च-पर्यालोच्य यतिविहारयोग्य क्षेत्रं ततोऽवग्रहं वसत्यादिकं याचेत, यश्च ॥४०३॥ याच्यस्तं दर्शयति-यस्तत्र 'ईश्वरः' गृहस्वामी तथा यस्तत्र 'समधिष्ठाता' गृहपतिना निक्षिप्तभरः कृतस्तानवग्रह-क्षेत्रावग्रहम् । | 'अनुज्ञापयेत्' याचेत, कथमिति दर्शयति-'काम'मिति तवेच्छया 'खलु' इति वाक्यालङ्कारे आयुष्मन् ! गृहपते! 'अ हालंद'मिति यावन्मानं कालं भवाननुजानीते 'अहापरिन्नाय'ति यावन्मानं क्षेत्रमनुजानीषे तावन्मानं कालं तावन्मात्र |च क्षेत्रमाश्रित्य वयं वसाम इति यावत्, इहायुष्मन् ! यावन्मात्रं कालमिहायुष्मतोऽवग्रहो यावन्तश्च साधर्मिका:-साधवः |समागमिष्यन्ति एतावन्मात्रमवग्रहिष्यामस्तत ऊर्ध्वं विहरिष्याम इति ॥ अवगृहीते चावग्रहे सत्युत्तरकालविधिमाह-तदेतवमवगृहीतेऽवग्रहे स साधुः किं पुनः कुर्यादिति दर्शयति-ये तत्र केचन प्राघूर्णकाः 'साधर्मिकाः' साधवः 'साम्भो-16 [गिकाः' एकसामाचारीप्रविष्टाः 'समनोज्ञाः' उद्युक्तविहारिणः 'उपागच्छेयुः' अतिथयो भवेयुः, ते चैवंभूता ये तेनैव साधुना ४ परलोकार्थिना स्वयमेषितव्याः, ते च स्वयमेवागता भवेयुः, तांश्चाशनादिना स्वयमाहृतेन स साधुरुपनिमन्त्रयेद् , यथा-- नाहीत यूयमेतन्मयाऽऽनीतमशनादिक क्रियतां ममानुग्रहमित्येवमुपनिमन्त्रयेत्, न चैव 'परवडियाए'त्ति परानीतं यदशनादि तभृशम् 'अवगृह्य' आश्रित्य नोपनिमन्त्रयेत्, किं तर्हि !, स्वयमेवानीतेन निमन्त्रयेदिति ॥ तथा से आगंतारेसु वा ४ जाव से किं पुण तत्थोग्गहंसि एवोग्गहियंसि जे तत्थ साइम्मिआ अन्नसंभोइआ समणुमा उवागच्छिजा जे तेण सयमेसित्तए पीढे वा फलए वा सिजा वा संधारए वा तेण ते साहम्मिए अन्नसंभोइए समणुग्ने उवनिमंतिजा नो चेवणं परवडियाए ओगिजिमय उवनिमंतिजा ॥से आगंतारेसु वा ४ जाव से किं पुण तत्थुग्गहंसि एवोग्गहियंसि जे तत्थ गाहावईण वा गाहा० पुत्ताण वा सूई वा पिप्पलए वा कण्णसोहणए वा नहच्छेयणए वा तं अपणो एगस्स अवाए पाडिहारियं जाइत्ता नो अन्नमन्नस्स विज वा अणुपइज वा, सयंकरणिज्जतिक, से तमायाए तत्थ गच्छिज्जा २ पुवामेव उत्ताणए हत्थे कट्ट भूमीए वा ठवित्ता इमं खलु २ ति आलोइजा, नो चेव णं सयं पाणिणा परपाणिसि पचप्पिणिज्जा ।। ( सू० १५७) पूर्वसूत्रवत्सर्व, नवरमसाम्भोगिकान् पीठफलकादिनोपनिमन्त्रयेद्, यतस्तेषां तदेव पीठिकादिसंभोग्यं नाशनादीनि ॥ FIकिश्व-तस्मिन्नवग्रहे गृहीते यस्तत्र गृहपत्यादिको भवेत् तस्य सम्बन्धि सूच्यादिकं यदि कार्यार्थमेकमात्मानमुद्दिश्य गृहीयात् तदपरेषां साधूनां न समर्पयेत् , कृतकार्यश्च प्रतीपं गृहस्थस्यैवानेन सूत्रोक्तेन विधिना समर्पयेदिति ॥ अपि च से मि० से जं० उग्गई जाणिज्जा अणंतरहियाए पुढवीए जाव संताणए तह० उग्गई नो गिहिज्जा वा २।। से भि० से जं पुण उग्गई थूणंसि वा ४ तह० अंतलिक्खजाए दुब्बद्धे जाव नो उगिव्हिज्जा वा २॥ से मि० से जं० कुलियसि वा ४ जाव नो उगिव्हिज्ज वा २ ॥ से मि० खंधंसि वा ४ अन्नयरे वा तह. जाव नो उग्गहं उगिहिज वा २॥ से मि0 से जं. पुण० ससागारियं० सखुपसुभत्तपाणं नो पनस्स निक्खमणपवेसे जाव धम्माणुओगचिंताए, सेवं नच्चा तह. उवस्सए - ससागारिए० नो सवग्गई उगिहिज्जा वा २॥ से मि० से जं० गाहावइकुलस्स मझमझेणं गंतु पंथे पडिबद्धं वा नो ४०३॥ ASKAR Page #331 -------------------------------------------------------------------------- ________________ -MA 270 श्रीआचारावृत्तिः (शी०) पन्नस्स जाव सेवं न०॥से मि० से जं. इह खलु गाहावई वा जाव कम्मकरीओ वा अनमन्नं अकोसंति वा तहेव तिल्लादि सिणाणादि सीओदगविवडावि निगिणाइ वा जहा सिजाए आलावगा, नवर उग्गवत्तव्वया ।। से मि० से जं. आइन्न- संलिक्खे नो पन्नस्स. उगिहिज्ज वा २, एयं खलु०॥ (सू०१५८) उग्गहपडिमाए पढमो उदेसो ।। २-१-७-१॥ यत्पुनः सचित्तपृथिवीसम्बन्धमवग्रहं जानीयात्तन्न गृहीयादिति ॥ तथा-अन्तरिक्षजातमप्यवग्रहं न गृहीयादित्यादि शय्यावनेयं यावदुद्देशकसमाप्तिः, नवरमवमहाभिलाप इति ॥ सप्तमस्य प्रथमोद्देशकः समाप्तः ॥ २-१-७-१॥ श्रुतस्क०२ चूलिका १ | अवग्र०७ उद्देशः २ ॥४०४॥ ॥४०४॥ उक्तः प्रथमोद्देशकः, अधुना द्वितीयः समारभ्यते, अस्प चायमभिसम्बन्धः-पूर्वोदेशकेऽवग्रहः प्रतिपादितस्तदिहापि तच्छेषप्रतिपादनायोद्देशकः, तस्य चादिसूत्रम् से आगंतारेसु वा अणुषीद सग्गई आइबा, जे तत्व ईसरे. ते गई अणुभविना काम खलु भारसो! अहालंद महापरिनायं वसामो जाव आउसो! जाब माउसंतस्स उग्गहे जाव साहम्मिआए ताब उम्गहं उम्गिहिस्सामो, तेण पर वि०, से किं पुण तत्थ उग्गह से एवोग्गहियंसि जे तत्थ समणाण वा माह छसए वा जाव चम्मछेदणए वा तं नो अंतोहितो बाहिं नीणिज्जा बहियाओ वा नो अतो परिसिज्जा, सुत्तं वा नो पडिबोहिन्जा, नो तेसिं किंचिवि अप्पत्तियं परिणीयं करिना । (सू० १५९) स भिक्षुरागन्तागारादावपरब्राह्मणाधुपभोगतामाम्ये कारणिक: समीश्वरादिक पूर्वप्रकमेणावह पाचेत, तसिंथाव-1 गृहीतेऽवग्रहे यत्तत्र श्रमणब्राह्मणादीनां छत्राधुपकरणजातं भवेत्तत्रैवाभ्यन्तरतो बहिनिष्कामयेत् नापि ततोऽभ्यन्तरं प्रवेशयेत् नापि ब्राह्मणादिकं सुप्तं प्रतिबोधयेत् न च तेषाम् 'अप्पत्तिय'ति मनसः पीडा कुर्यात् तथा 'प्रत्यनीकता' प्रतिकूलतां न विदध्यादिति ॥ से मि० अमिकंखिज्जा अंबवणं उवागवित्तए जे तत्थ ईसरे २ ते उग्गहं अणुजाणाविना-कामं खलु जाव विहरिस्सामो, से किं पुण. एवोग्गहियसि अह भिक्खू इच्छिज्जा अब भुत्तए वा से जं पुण अंबं जाणिज्जा सअंडं ससंताणं तह . अंबं अफा० नो प०॥ से मि० से जं. अप्पंडं अप्पसंताणगं अतिरिच्छछिमं अव्वोच्छिन्नं अफासुयं जाव नो पडिगाहिजा ।। से मि० से जं० अप्पंडं वा जाव संताणगं तिरिच्छछिन्नं बुच्छिन्नं फा० पढि० ॥ से मि० अंबभित्तगं वा अंबपेसियं वा अंबचोयगं वा अंवसालगं वा अंबडालगं वा भुसए वा पायए वा, से जं. अंबभित्तगंवा ५ सअंडं अफा० नो पडि०॥से भिक्खू वा २ से जं० अंबं वा अंबमित्तगं वा अप्पंड. अतिरिच्छछिमं २ अफा० नो प०॥से जं. अंबडालगं वा अप्पंडं ५ तिरिच्छच्छिन्नं बुच्छिन्नं फासुर्य पडि० ॥ से मि० अभिकंखिज्जा उच्छुवर्ण उवागच्छित्तए, जे तत्थ ईसरे जाव उग्गहंसि० ॥ अह भिक्खू इच्छिन्जा उच्छु भुत्तए वा पा०, से जं. उच्छे जाणिजा सअंडं जाव नो ५०, अतिरिच्छछिन्नं तहेव, तिरिच्छछिमेऽवि तहेव ॥ से मि० अभिकंखि० अंतहाछुयं वा उच्छुगंडियं वा उच्छुचोयगं वा उच्छुसा० पुच्छुडा० भुत्तए वा पाय०, से जं पु० अंतरच्छुयं वा जाव डालगं वा सर० नो प० ॥ से मि० से जं. अंतरुच्छुर्य बा० अप्पंड वा. जाव पडि०, अतिरिच्छच्छिन्नं तहेव ।। से मि. ल्हसणवणं उबागरिछत्तए, तहेव तिन्निवि आलावगा, नवरं सुणं ।। से मि० हसुणं वा स्हसुणकंद वा ह चोयगं वा हसुणनालगं वा भुत्तए वा २ से जं० सुणं वा जाव मुभवीय वा सर जाव नो ५०, एवं अतिरिच्छिन्नेऽवि तिरिच्छठि जाव प० ॥ (सू० १६०) सभिक्षुः कदाचिदाखवनेऽवग्रहमीश्वरादिक याचेत, तत्रस्थश्च सति कारणे आनं भोतुमिच्छेत् , तथा साण्ड ससम्तानकमप्रासुकमिति च मत्वा न प्रतिगृहीयादिति ॥ किच-स भिक्षुर्यत्पुनराघमल्पाण्डमल्पसन्तानकं वा जानी-1 यात् किन्तु 'अतिरश्चीनच्छिन्न' तिरधीनमपाटितं तथा 'अव्यवच्छिन्नम्' अखण्डितं यावदमासुकं न प्रतिगृह्णीयादिति ॥ तपा-स भिक्षुरल्याण्डमल्पसन्तानक तिरीनश्चिम तथा बवच्छिन्नं यावत्नासुकं कारणे सति गृहीयादिति ॥ एवमाबावयवसम्बन्धि सूत्रत्रयमपि नेयमिति, नवरम्-'अंबभित्तयति आघार्द्धम् 'अंबपेसी' आमफाली 'अवचोयर्ग'ति आरछली सालग-रसं 'डालगं'ति आवश्लक्ष्णखण्डानीति ॥ एवमिक्षुसूत्रत्रयमप्यायसूत्रवन्नेयमिति, नवरम् 'अंतरुन्छुयंति पर्वमध्यामिति ॥ एवं लशुनसूत्रत्रयमपि नेयमिति, आम्रादिसूत्राणामवकाशो निशीथषोडशोदेशकादवगन्तव्य इति ॥ साम्प्रतमवमहाभिग्रहविशेषानधिकृत्याह से मि० आगंतारेसु वा ४ जावोग्गहियंसि जे तत्थ गाहावईण वा गाहा० पुत्ताण वा इथेयाई आयतणाई उवाइफम्म अह मिक्खू जाणिजा, इमाहिं सत्तहिं पडिमाहिं उग्गहं उग्गिण्हित्तए, तत्थ खलु इमा पढमा पडिमा-से आगंतारेसु वा ४ मणुवीइ उग्गई जाइजा जाव विहरिस्सामो पढमा पडिमा १ । अहावरा० जस्स णं मिक्खुस्स एवं भवा-अहं च खलु अमेसि मिक्खूणं अट्ठाए उग्गई रिगणिस्सामि, अण्णेसि मिक्खूणं गहे उग्गहिए उवल्लिसामि, दुचा पडिमा २ । अहा श्रीआचाराजवृत्ति (शी०) श्रुतस्कं०२ चूलिका १ अवम०७ उद्देशः २ ॥४०५॥ C+ ॥४०५॥ % Page #332 -------------------------------------------------------------------------- ________________ 271 वरा० जस्स गं मि० अहं च. उग्गिहिस्सामि अमेसि च सुग्गहे उग्गहिए नो उवल्लिस्सामि, तथा पडिमा ३ । अहावरा० जस्स णं मि० अहं च. नो उग्गई उग्गिहिस्सामि, अमेसिं च उग्गहे जग्गहिए उवल्लिस्सामि, चउत्था पडिमा ४। अहावरा० जस्स णं अहं च खलु अप्पणो अठ्ठाए उग्गहं च उ०, नो दुण्डं नो तिण्हं नो चलण्हं नो पंचण्डं पंचमा पडिमा ५। अहावरा० से मि० जस्स एव उग्गहे उवलिइजा जे तत्थ अहासमभागए इकडे वा जाव पलाले तस्स लाभे संवसिज्जा, तस्स अलाभे उकुदुओ वा नेसनिओ वा विहरिजा, छट्ठा पडिमा ६ । अहावरा स० जे मि. अहासंथडमेव उग्गहं जाइज्जा, तंजहा-पुढविसिलं वा कढसिल वा अहासंथदमेव तस्स लाभे संते, तस्स अलाभे १० ने० विहरिजा, सत्तमा पडिमा ७ । इचयासि सत्तण्हं पडिमाणं अनयरं जहा पिंडेसणाए ॥ (सू० १६१) स भिक्षुरागन्तागारादाववग्रहे गृहीते ये तत्र गृहपत्यादयस्तेषां सम्बन्धीन्यायतनानि पूर्वप्रतिपादितान्यतिक्रम्यैतानि च वक्ष्यमाणानि कर्मोपादानानि परिहृत्यावग्रहमवग्रहीतुं जानीयात्, अथ भिक्षुः सप्तभिः प्रतिमाभिरभिग्रहविशेषैरवग्रह गृहीयात् , तत्रेयं प्रथमा प्रतिमा, तद्यथा-स भिक्षुरागन्तागारादौ पूर्वमेव विचिन्त्यैवंभूतः प्रतिश्रयो मया ग्राह्यो नान्यथाभूत इति प्रथमा । तथाऽन्यस्य च भिक्षोरेवंभूतोऽभिग्रहो भवति, तद्यथा-अहं च खल्वन्येषां साधूनां कृतेऽवग्रह, 'गृहीष्यामि' याचिष्ये, अन्येषां वाऽवग्रहे गृहीते सति 'उपालयिष्ये' वत्स्यामीति द्वितीया। प्रथमा प्रतिमा सामान्येन, इयं तु गच्छान्तर्गतानां साधूनां साम्भोगिकानामसांभोगिकानां चोद्युक्तविहारिणां, यतस्तेऽन्योऽन्यार्थ याचन्त इति। तृतीया त्वियम्-अन्यार्थमवग्रहं याचिष्येऽन्यावगृहीते तु न स्थास्यामीति, एषा त्वाहालन्दिकानां, यतस्ते सूत्रार्थविशेषश्रीआचा- माचार्यादभिकासन्त आचार्यार्थ याचन्ते । चतुर्थी पुनरहमन्येषां कृतेऽवग्रहं न याचिष्ये अन्यावगृहीते च वत्स्यामीति, वत्स्यामीति, श्रुतस्क०२ रावृत्तिः इयं तु गच्छ एवाभ्युद्यतविहारिणां जिनकल्पाद्यर्थ परिकर्म कुर्वताम् । अथापरा पञ्चमी-अहमात्मकृतेऽवग्रहमवग्रही- चूलिका १ (शी०) 8ष्यामि न चापरेषां द्वित्रिचतुष्पश्चानामिति, इयं तु जिनकल्पिकस्य । अथापरा षष्ठी-यदीयमवग्रहं ग्रहीष्यामि तदीयमे- | अवप्र०७ वोत्कटादिसंस्तारक ग्रहीष्यामि, इतरथोत्कुटुको वा निषण्णः उपविष्टो वा रजनी गमिष्यामीत्येषा जिनकल्पिकादेरिति । द्देशः २ अथापरा सप्तमी-एषैव पूर्वोक्ता, नवरं यथासंस्तृतमेव शिलादिकं ग्रहीष्यामि नेतरदिति, शेषमात्मोत्कर्षवर्जनादि पिण्डैपसाणावन्नेयमिति ॥ किश्च सुयं मे आउसंतेणं भगवया एवमक्खायं-इह खलु थेरेहिं भगवतेहिं पंचविहे उग्गहे पन्नत्ते, तं०-देविंदरग्गहे १ रायउग्गहे २ गाहावइउग्गहे ३ सागारियउग्गहे ४ साहम्मियउग्ग० ५, एवं खलु तस्स भिक्खुस्स मिक्खुणीए वा सामग्गियं (सू० १६२) उग्गहपडिमा सम्मत्ता । अध्ययनं समाप्तं सप्तमम् ।। २-१-७-२॥ श्रुतं मयाऽऽयुष्मता भगवतैवमाख्यातम्-इह खलु स्थविरैर्भगवद्भिः पञ्चविधोऽवग्रहो व्याख्यातः, तद्यथा-देवेन्द्रावग्रह इत्यादि सुखोनेयं यावदुद्देशकसमाप्तिरिति ॥ अवग्रहप्रतिमाख्यं सप्तममध्ययनं समाप्त, तत्समाप्तौ प्रथमाऽऽचाराङ्गचूला समाप्ता ॥२-१-७॥ AAAAAACA4%A4X400 ॥४० ॥ सप्तसप्तिकाख्या द्वितीया चूला। उक्तं सप्तममध्ययनं, तदुक्तौ च प्रथमचूलाऽभिहिता, इदानी द्वितीया समारभ्यते, अस्याश्चायमभिसम्बन्धः-इहानन्तरचूडायां बसत्यवग्रहः प्रतिपादितः, तत्र च कीदृशे स्थाने कायोत्सर्गस्वाध्यायोचारप्रश्रवणादि विधेयमित्येतातिपादनाय द्वितीयचूडा, सा च सप्ताध्ययनात्मिकेति नियुक्तिकृद्दर्शयितुमाह__ सत्सिकगाणि इकस्सरगाणि पुष भणियं तहिं ठाणं । उद्धट्ठाणे पगयं निसीहियाए तहिं छकं ॥ ३२० ॥ || 'सप्तककान्येकसराणी'ति सप्ताध्ययनान्युद्देशकरहितानि भवन्तीत्यर्थः, तत्रापि 'पूर्व प्रथम स्थानाख्यमध्ययनमभिहितमित्यतस्तव्याख्यायते इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराणि भवन्ति, तत्रोपक्रमान्तर्गतोऽर्थाधिकारोऽयम्-किंभूतं साधुना स्थानमाश्रयितव्यमिति, नामनिष्पन्ने तु निक्षेपे स्थानमिति नाम, तस्य च नामादिश्वतुर्धा निक्षेपः, तत्रेह द्रव्यमाश्रित्योर्द्धस्थानेनाधिकारः, तदाह नियुक्तिकारः-ऊस्थाने 'प्रकृत' प्रस्ताव इति, द्वितीयमध्ययनं निशीथिका, तस्याश्च षट्को निक्षेपः, तं च स्वस्थान एव करिष्यामीति । साम्प्रतं सूत्रमुच्चारणीयं, तच्चेदम् से मिक्खू वा० अभिकखेज्जा ठाणं ठाइत्तए, से अणुपविसिज्जा गामं वा जाव रायहाणिं वा, से जं पुण ठाणं जाणिज्जासहं जाव मकडासंताणयं तं तह. ठाणं अफासुयं अणेस. लाभे संते नो प०, एवं सिज्जागमेण नेयत्वं जाव उदयपसू Page #333 -------------------------------------------------------------------------- ________________ श्रीआचाराङ्गवृत्तिः (शी०) ॥ ४०७ ॥ श्रीआचाराङ्गवृत्तिः (शी०) ॥ ४०८ ॥ 272 याइति ॥ इथेयाई आयतणाई उवाइकम्म २ अह भिक्खू इच्छिजा चउहिं परिमाहिं ठाणं ठाइत्तर, तत्थिमा पढमा पडिमा - अचित्तं खलु उवसज्जिज्जा अवलंबिज्जा कारण विप्परिकम्माइ सवियारं ठाणं ठाइस्सामि पढमा पडिमा । अहावरा दुचा पडिमा — अचित्तं खलु उवसज्जेज्जा अवलंबिज्जा कारण विप्परिकम्मात्र नो सवियारं ठाणं ठाइस्सामि दुबा पडिमा । अहावरा तथा पडिमा अचित्तं खलु उवसज्जेज्जा अवलंबिज्जा नो कारण विपरिकम्माई नो सवियारं ठाणं ठाइस्सामित्ति तथा पडिमा । अहावरा चउत्था पडिमा – अचित्तं खलु उवसजेजा नो अवलंबिज्जा कारण नो परकम्माई नो सविवारं ठाणं ठाइस्सामिति वोसट्टकाए बोसट्टकेस सुलोमनहे संनिरुद्धं वा ठाणं ठाइस्सामिति चउत्था पडिमा इसेवासि च पsिमाणं जाव पग्गहियतरायं विहरिजा, नो किंचिवि वइजा, एवं खलु तस्स० जाव जइज्जासि तिबेमि (सू० १६३ ) ॥ ठाणासत्तिकयं सम्मतं ।। २-२-८ ॥ 'स' पूर्वोको मिर्यदा खानमभिकाङ्गेत् खातुं तदा सोऽनुप्रविशेामादिकम् अनुप्रविश्य च स्थानमूर्द्धस्थानाद्यर्यमन्येपवेत्, तच साण्डं यावत्ससन्तानकमाकमिति खाभे सति न प्रतिगृह्णीयादिति इत्येवमन्यान्यपि सूत्राणि शय्याद्रष्टव्यानि यावदुदकप्रसृतानि कन्दादीनि यदि भवेयुस्तत्तथाभूतं स्थानं न गृह्णीयादिति ॥ साम्प्रतं प्रतिमोद्देशेनाह'इत्येतानि' पूर्वोक्तानि वक्ष्यमाणानि वा 'आयतनानि' कर्मोपादानानि 'उपातिक्रम्य २' अतिलयाथ भिक्षुः स्थानं स्थातुमिच्छेत् चतसृभिः प्रतिमाभिः' अभिमद्दविशेषेः करणभूते, सांच बथाक्रममाह, तत्रेयं प्रथमा प्रतिमा कस्यचिनियो ॐ ॥ ४०७ ॥ रेवंभूतोऽभिग्रहो भवति यथाऽहमचितं स्थानमुपाश्रयिष्यामि तथा किञ्चिदचि यादिकमवलम्बविध्ये कायेन तथा 'विपरिक्रमिष्यामि' परिस्पन्दं करिष्यामि, हस्तपादाद्याकुञ्चनादि करिष्यामीत्यर्थः तथा तत्रैव सविचारं स्तोकपादादिविहरणरूपं स्थानं 'स्थास्यामि' समाश्रयिष्यामि, प्रथमा प्रतिमा । द्वितीयायां त्वाकुञ्चनप्रसारणादिक्रियामवलम्बनं च करिष्ये न पादविहरणमिति । तृतीयायां त्वाकुञ्चनप्रसारणमेव नावलम्बनपादविहरणे इति । चतुर्थ्यां पुनस्त्रयमपि न विधत्ते स चैवंभूतो भवति - व्युत्सृष्टः - त्यक्तः परिमितं कालं कायो येन स तथा, तथा व्युत्सृष्टं केशश्मश्रुलोमनखं येन स तथा एवंभूतश्च सम्यनिरुद्धं स्थानं स्थास्यामीत्येवं प्रतिज्ञाय कायोत्सर्गव्यवस्थितो मेरुपनिष्यकम्पस्तित् यद्यपि कश्चि केशाखातथाऽपि स्थानान्न पलेदिति, आसां चान्यतमां प्रतिमां प्रतिपद्य नापरमप्रतिपन्नप्रतिमं साधुमपवदेशात्मो कर्म कुर्यान्न किञ्चिदेवं जातीयं वदेदिति । प्रथमः सप्तैककः समाप्तः ॥ २-२-१ ॥ , प्रथमानन्तरं द्वितीयः ससैककः, सम्बन्धश्चास्य- इहानन्तराध्ययने स्थानं प्रतिपादितं तच्च किंभूतं स्वाध्याययोग्य? तस्यां स्वाध्यायभूमी द्विधेयं वचन विधेयमित्यनेन सम्बन्धेन निपीधिकाऽध्ययनमा यातम् अस्य च चत्वार्यनुयोगद्वा राणि भवन्ति, तत्र नामनिष्पन्ने निक्षेपे निषीथिकेति नाम, अस्य च नामस्थापनाद्रव्य क्षेत्र कालभावैः षड़िधो निक्षेपः, नामस्थापनेपूर्ववत् द्रव्यनिपीयं नोआगमतो शशरीर भव्यशरीरव्यतिरिक्तं बहू क्षेत्रनिवीर्थ तु ब्रह्मलोकरिङविमानपापान्यः कृष्णराजयो यस्मिन् वा क्षेत्रे तयाख्यायते कालनिपीर्थ कृष्णरजन्यो यत्र वा काले निषी व्या , १ निशीथनिषीधयोः प्राकृते एकेन निसीहशब्देन वाच्यत्वात् एवं निक्षेपवर्णनं तथा च निषीधिका निशीथिकेत्युभयमपि संगतमभिधानयोः । स्वायत इति भावनिपीये नोआगमत इदमेवाध्ययनम्, भागनैकदेशत्वाद, गतो नामनिष्यतो निक्षेप, साम्यतं सुषानुगमे सूपमुचारणीयं तचेदम् " से मिक्खू वा २ अमिकं० निसीहियं फासूयं गमणाए, से पुण निसीहियं जाणिज्जा सअंडं तह० अफा० नो चेइस्सामि ॥ से भिक्खू० अभिकखेज्जा निसीहियं गमणाए, से पुण नि० अप्पपार्ण अप्पनीयं जाव संताणयं तह० निसीहियं फासूर्य चेस्सामि, एवं सिज्जागमेणं नेयव्वं जाव उदयप्पसूयाई ॥ जे तत्थ दुबग्गा तिवग्गा चडवग्गा पंचवग्गा वा अभिसंधारित निसीहियं गमणाए ते नो अन्नमन्नस्स कार्य आलिंगिज वा बिलिंगिज वा चुंबिय वा दंतेहिं वा नहेहिं वा अच्छिदिन वा वुडि०, एयं खलु० जं सव्वद्वेहिं सहिए समिए सया जज्जा, सेयमिणं मनिज्जासि त्तिबेमि ॥ ( सू० १६४ ) निसीहियासत्तिकयं । २-२-९ ॥ सभत्यभिधुर्वदि वसतेरुपहताया अन्यत्र निपीधिकां स्वाध्यायभूमिं गन्तुमभिकाङ्गेत् तां च यदि साडा यावत्सन्तानको जानीयात्ततोऽमासुकत्याच परिगृह्णीयादिति ।। किच-स भिक्षुरल्याण्डादिकां गृह्णीयादिति । एवमन्यान्यपि सूत्राणि शय्यावशेयानि पापत्यत्रोदकप्रसूतानि कन्दादीनि पुस्तां न गृह्णीयादिति ॥ तत्र गतानां विधिमधिकृत्याहये तत्र साधवो नैषेधिकाभूमी द्विवाया गच्छेयुस्ते नान्योऽम्यस्थ 'कार्य' शरीरमालिङ्गवेयुः परस्परं गात्रसंस्पर्श न कुर्यु रित्यर्थः नापि 'विविधम्' अनेकप्रकारं दधा मोहोदयो भवति तथा विरिति तथा कन्दर्पप्रधाना वक्रसंयोगादिकाः किया न कुर्युरिति एतस्य भिलो सामयं यदसी 'सर्वार्थे' अशेषप्रयोजनेमुष्मिकै 'सहितः समन्वितः तथा 'स श्रुतस्कं० २ चूलिका २ स्थाना० १ सुतकं०२ चूलिका २ निषि० २ ॥ ४०८ ॥ Page #334 -------------------------------------------------------------------------- ________________ आ. सू. ६९ श्रीमाचाराङ्गवृत्तिः (शी०) ॥ ४०९ ॥ 273 मितः पञ्चभिः समितिभिः 'सदा' यावदायुस्तावत्संयमानुष्ठाने यतेत, एतदेव च श्रेय इत्येव मन्येतेति ब्रवीमीति पूर्ववत् ॥ निपीधिकाऽध्ययनं द्वितीयमादितो नयमं समाप्तमिति ॥ २-२-२ ॥ साम्प्रतं तृतीयः सप्तैरुकः समारभ्यते, अस्य चायमभिसम्बन्धः - इहानन्तरे निबधिका प्रतिपादिता, रात्र च कथम्भूतायां भूमावुचारादि विधेयामेति अस्य च नामनिष्पन्ने निक्षेपे उच्चारश्रवण इति नाम, सदस्य निरुत्यर्थ निर्मुक्तिकृदाह उच्चव सरीराओ उच्चारो पसवइत्ति पासवणं । तं कह आयरमाणस्स होइ सोही न अइयारो ? || ३२१|| शरीरादुत्-यावल्येन यवते अपयाति चरतीति वा उधारः - विष्ठा तथा प्रकर्षेण अयतीति प्रश्रवणम् - एकिका, तच कथमाचरतः साधोः शुद्धिर्भवति नातिचार इति ॥ उत्तरगाधया दर्शयितुमाह मुणिणा कायदयाचरेण सुत्तभणियंमि ओगासे । उच्चारविहस्सन्गो कापव्यो अप्पमत्तेणं ॥ ३२५ ॥ 'साधुना' पड्जीवकायरक्षणोद्युक्तेन वक्ष्यमाणसूत्रोचे स्थण्डिले उच्चारप्रश्रवणे विधेये अप्रमत्तेनेति ॥ निर्युक्तयनुगमानन्तरं सूत्रानुगमे सूत्रं तच्चेदम् - से भि० उच्चारपासवणकिरियाए उब्बाहिज्जमाणे सयरस पायपुंछणस्स असईए तओ पच्छा साहम्मियं जाइज्जा ॥ सेमि० से जं पु० थंडिलं जाणिज्जा सअंडं० तह० थंडिलंसि नो उच्चारपासवणं वोसिरिजा ॥ से भि० अं पुण थं० अप्पपानं जाव संताणयं तह० थं० उच्चा० वोसिरिज्जा ।। से मि० से जं० अस्सिपडियाए एगं साहम्मियं समुद्दिस्स वा अस्सि० बहवे साहम्मिया स० अस्सि प० एवं साहम्मिणि स० अस्सिंप० बहवे साहम्मिणीओ स० अस्सिं० वहवे समण० पगणिय २ समु० पाणाई ४ जाव उद्देसियं चेएइ, तह० थंडिलं पुरिसंतरकडं जाव बहियानीहडं वा अनी० अन्नयरंसि वा तप्पगारंसि थं० उच्चारं नो वोसि० || से भि० से जं० बहवे समणमा ० कि० व० अतिही समुद्दिस्स पाणाई भूयाई जीवाई सत्ताई जाव उद्देसियं चे एइ, तह० थंडिलं पुरिसंतरगडं जाव बहियाअनीहडं अन्नयरंसि वा तह० थंडिल्लेसि नो उच्चारपासवण०, अह पुण एवं जाणिज्जा - अपुरिसंतरगडं जाव बहिया नीहूडं अन्नयरंसि वा तहृप्पगारं० थं० उच्चार० बोसि० ॥ से० जं० अस्सिपडियाए कयं वा कारियं वा पामिच्चियं वा छन्नं वा घटुं वा महं वा लित्तं वा संमट्ठे वा संपधूवियं वा अन्नयरंसि वा तह० थंडि० नो उ० ॥ से भि० से जं पुण थं० जाणेज्जा, इह खलु गाहावई वा गाहा० पुन्ता वा कंदाणि वा जाव हरियाणि वा अंतराओ वा बाहिं नीहरंति बहियाओ वा अंतो साहति अन्नयरंसि वा तह० थं० नो उच्चा० ॥ से भि० से जं पुण० जाणेज्जा — खंधंसि वा पीढंसि वा मंचंसि वा मालंसि वा अहंसि वा पासायंसि वा अन्नवरंसि वा० थं० नो उ० || से भि० से जं पुण० अणंतरहियाए पुढवीए ससिणिद्धाए पु० ससरक्खाए पु० मट्टियाए मक्कडाए चितमंताए सिलाए चित्तमंताए लेलुयाए कोलावासंसि वा दारुयंसि वा जीवपइट्ठियंसि वा जाव मक्कडासंताणयंसि अन्न तह० थं० नो उ० ॥ ( सू० १६५ ) स भिक्षुः कदाचिदुच्चारप्रश्रवण कर्तव्यतयोद्याश्वेन साध्यमानः स्वकीयपादवुञ्छनसमाध्यादानुखारादिकं कुर्यात्, स्वकीवस्य त्वभावेऽन्यं 'साधर्मिक' साधुं याचेत पूर्वप्रत्युपेक्षितं पादपुण्डनकसमाध्यादिकमिति, तदनेनैतत्प्रतिपादितं भवति वेगधारणं न कर्त्तव्यमिति । अपि च-स भिक्षुरुवारश्रवणाशङ्कायां पूर्वमेव स्थण्डिलं गच्छेत् तस्मिं साण्डादिकेऽप्रासुकत्वादुच्चारादि न कुर्यादिति ॥ किय- अल्पाण्डादिके तु प्रासुके कार्यमिति । तथा स भिक्षुर्यत्पुनरेवंभूतं स्थण्डिलं जानीयात्, तद्यथा - एकं बहुन् वा साधर्मिकान् समुद्दिश्य तत्प्रतिज्ञया कदाचित्कश्चित्स्थण्डिलं कुर्यात् तथा श्रवणादीन् प्रगणय्य वा कुर्यात्, तचैवंभूतं पुरुषान्तरस्वीकृतमस्वीकृतं वा मूलगुणदुष्टमुद्देशिकं स्थण्डिलमाश्रित्योच्चारादि न कुर्यादिति ॥ किञ्च स भिक्षुर्यावन्तिके स्थण्डिलेऽपुरुषान्तरस्वीकृते उच्चारादि न कुर्यात्, पुरुषान्तरस्वीकृते तु कुर्यादिति । अपि च-स भिक्षुः साधुमुद्दिश्य क्रीतादावुत्तरगुणाशुद्धे स्थण्डिले उच्चारादि न कुर्यादिति ॥ किञ्च स भिक्षुर्गृहपत्यादिना कन्दादिके स्थण्डिलानिष्कास्यमाने तत्र वा निक्षिप्यमाणे नोच्चारादि कुर्यादिति । तथा स भिक्षुः स्कन्धादी स्थण्डिले नोचारादि कुर्यादिति । किञ्च स भिक्षुर्यत्पुनरेवंभूतं स्यण्डितं जानीयात् तद्यथा-अनन्तरितायां सचित्तायां पृथिव्यां तत्रोच्चारादि न कुर्यात् शेषं सुगमे, नवरं 'कोठावास'ति पुणावासम् ॥ अपि च " से भि० से जं० जाणे० - इह खलु गाहावई वा गाहावइपुत्ता वा कंदाणि वा जाव बीयाणि वा परिसाडिंसु वा परिसा - डिंति वा परिसाडिस्संति वा अन्न० तह० नो उ० । से भि० से जं० इह खलु गाह नई वा गा० पुत्ता वा सालीणि वा वीहीणि वा मुगाणि वा मासाणि वा कुलत्थाणि वा जवाणि वा जवजवाणि वा अन्नयरंसि वा तह० थंडि० नो उ० ॥ से भि० २ जं० आमोयाणि वा घासाणि वा पइरिंसु वा पइरिंति वा पइरिस्संति वा मिलुयाणि वा विज्जुलयाणि वा खाणुयाणि वा कडयाणि वा पगडाणि वा दरीणि वा पदुग्गाणि वा समाणि वा २ अन्नयरंसि तह० नो उ० ॥ से भिक्खू० से जं० श्रुतस्कं० २ चूलिका २ उच्चारण श्रवणा. ३- (१०) ।। ४०९ ।। Page #335 -------------------------------------------------------------------------- ________________ 274 श्रुतस्क०२ चूलिका २ उच्चारश्रवणा. ॥४१०॥ श्रीआचा पुण थंडिलं जाणिज्जा माणुसरंधणाणि वा महिसकरणाणि वा वसहक० अस्सक० कुकुडक० मकडक० यक० लावयक० . राङ्गवृत्तिः वट्टयक० तित्तिरक० कवोयक. कविजलकरणाणि वा अन्नयरंसे वा तह. नो उ० ॥ से मि० से जं. जाणे. वेहाण(शी०) सहाणेसु वा गिद्धपट्ठठा० वा तरुपडणट्ठाणेसु वा. मेरुपडणठा० विसभक्खणयठा० अगणिपडणट्ठा. अनयरंसि वा ॥४१०॥ तह० नो उ० ॥ से भि० से जं. आरामाणि वा उजाणाणि वा वणाणि वा वणसंडाणि वा देवकुलाणि वा सभाणि वा पवाणि वा अन्न तह० नो उ० ॥ से भिक्खू० से जं पुण जा. अट्टालयाणि वा चरियाणि वा दाराणि वा गोपुराणि वा अन्नयरंसि वा तह. थं० नो उ० ॥ से भि० से जं० जाणे० तिगाणि वा चउकाणि वा चच्चराणि वा चउम्मुहाणि वा अन्नयरंसि वा तह. नो उ०॥ से मि. से जं. जाणे. इंगालदाहेसु खारदाहेसु वा मडयदाहेसु वा मडयथूमियासु वा मडयचेइएसु वा अन्नयरंसि वा तह. थं० नो उ० ॥ से जं जाणे० नइयायतणेसु वा पंकाययणेसु वा ओघाययणेसु वा सेयणवहंसि वा अन्नयरंसि वा तह. थं० नो उ० ॥ से मि० से जं जाणे. नवियासु वा मट्टियखाणिआसु नवियासु गोप्पहेलियासु वा गवाणीसु वा खाणीसु वा अन्नयरंसि वा तह. थं० नो उ०॥ से जं जा० डागवञ्चंसि वा सागव० मूलग० हत्थंकरवचंसि वा अन्नयरंसि वा तह० नो उ० वो० ॥ से मि० से जं असणवर्णसि वा सणव० धायझ्व० केयइवणंसि वा अंबव० असोगव० नागव० पुनागव० चुल्लगव० अन्नयरेसु तह. पत्सोवेएसु वा पुष्फोवेएसु वा फलोवेएसु वा बीओवेपसु वा हरिओवेएसु वा नो उ० वो० ॥ (सू० १६६) स भिक्षुर्यत्पुनरेवंभूतं स्थण्डिलं जानीयात्-तद्यथा यत्र गृहण्त्यादयः कन्दबीजादिपरिक्षेपणादिक्रियाः कालत्रयवदार्तिनीः कुर्युस्तहिकामुष्मिकापायभयादुधारादि न कुर्यादिति ॥ तथा-यत्र च गृहपत्यादयः शाल्यादीन्युप्तवन्तो वपम्ति वस्यन्ति वा तत्राप्युच्चारादि न विदध्यादिति ॥ किश्व-स भिक्षुर्यत्पुनरेवंभूतं स्थण्डिलं जानीयात्, तद्यथा-'आमो-13 कानि' कचवरपुञ्जाः 'घासाः' बृहत्यो भूमिराजयः 'भिलुगाणि' श्लक्ष्णभूमिराजयः 'विज्जलं' पिच्छलं 'स्थाणुः' प्रतीतः 'कडवाणि' इक्षुयोन्नलकादिदण्डकाः 'प्रगर्ताः' महागाः 'दरी' प्रतीता 'प्रदुर्गाणि' कुड्यप्राकारादीनि, एतानि च समानि वा विषमाणि वा भवेयुस्तदेतेष्वात्मसंयमविराधनासम्भवानोच्चारादि कुर्यादिति ॥ किञ्च-स भिक्षुर्यत्पुनरेवंभूतं स्थण्डिलं जानीयात् , तद्यथा-'मानुषरन्धनानि' चुल्यादीनि तथा महिण्यादीनुद्दिश्य यत्र किश्चित्क्रियते ते वा यत्र स्थाप्यन्ते तत्र लोकविरुद्धप्रवचनोपघातादिभयानोच्चारादि कुर्यादिति ॥ तथा-स भिक्षुः 'वेहानसस्थानानि' मानुषोल्लम्बनस्थानानि 'गृध्रपृष्ठस्थानानि' यत्र मुमूर्षवो गृध्रादिभक्षणार्थ रुधिरादिदिग्धदेहा निपत्यासते 'तरुपतनस्थानानि यत्र मुमूर्षव एवानशनेन तरुवसतितास्तिष्ठन्ति तरुभ्यो वा यत्र पतन्ति, एवं मेरुपतनस्थानान्यपि, मेरुश्च-पर्वतोऽभिधीयत इति, एवं विषभक्षणाग्निप्रवेशस्थानादिषु नोच्चारादि कुर्यादिति ॥ अपि च-आरामदेवकुलादौ नोच्चारादि विदध्यादिति ॥ तथाप्राकारसम्बन्धिन्यट्टालादौ नोच्चारादि कुर्यादिति ॥ किञ्च-त्रिकचतुष्कचत्वरादौ च नोच्चारादि व्युत्सृजेदिति ॥ किश्च-स भिक्षुरङ्गारदाहस्थानश्मशानादौ नोश्वारादि विदध्यादिति ॥ अपि च नद्यायतनानि' यत्र तीर्थस्थानेषु लोकाः पुण्यार्थ स्नानादि कुर्वन्ति 'पङ्कायतनानि' यत्र पडिलप्रदेशे लोका धर्मार्थ लोटनादिक्रियां कुर्वन्ति 'ओघायतनानि' यानि प्रवा-1 हत एव पूज्यस्थानानि तडागजलप्रवेशोधमार्गो वा 'सेचनपणे वा' नीकादौ नोच्चारादि विधेयमिति ॥ तथा-स भिश्रीआचा- क्षुरभिनवासु मृत्खनिषु, तथा नवासु गोपहेल्यासु 'गवादनीषु' सामान्येन वा गवादनीषु खनीषु वा नोच्चारादि| रावृत्तिः विदध्यादिति ॥ किश्व-डाग'त्ति डालप्रधानं शाकं पत्रप्रधानं तु शाकमेव तद्वति स्थाने, तथा मूलकादिवति च नोच्चा(शी०) रादि कुर्यादिति ॥ तथा-अशनो-बीयकस्तद्वनादौ च नोच्चारादि कुर्यादिति, तथा पत्रपुष्पफलाद्युपेतेष्विति ॥ कथं चो चारादि कुर्यादिति दशर्यति॥४११॥ से मि० सयपाययं वा परपायर्य बागहाय से तमायाए एगंतमवक्कमे अणावायंसि असंलोयंसि अप्पपाणंसि जाव मकडासंताणयसि अहारामंसि वा उबस्सयंसि तओ संजयामेव उच्चारपासवणं बोसिरिज्जा, से तमायाए एगंतमवक्कमे अणाबाहंसि जाव संताणयंसि अहारामंसि वा सामथंडिल्लंसि वा अन्नयरंसि वा तह. थंडिलंसि अचित्तंसि तओ संजयामेव उच्चारपासवणं वोसिरिजा, एयं खलु तस्स० सया जइजासि (सू० १६७)त्तिबेमि ॥ उच्चारपासवणसत्तिको सम्मत्तो ।। २-२-३ ।। स भिक्षुः स्वकीयं परकीयं वा 'पात्रक' समाधिस्थानं गृहीत्वा स्थण्डिलं वाऽनापातमसंलोकं गत्वोच्चार प्रस्रवणं वा 'कुर्यात्'प्रतिष्ठापयेदिति,शेषमध्ययनसमाप्तिं यावत्पूर्ववदिति॥तृतीयंसप्तकैकाध्ययनमादितो दशमं समाप्तम् ॥२-२-३-१० - 4 श्रुतस्क०२ चूलिका २ उच्चारप्रश्रवणा. ३-(१०) ॥४११॥ तृतीयानन्तरं चतुर्थः सप्तैककः समारभ्यते, अस्य चायमभिसम्बन्धः-इहाचे स्थान द्वितीये स्वाध्यायभूमिस्तृतीये| *उच्चारादिविधिः प्रतिपादितः, तेषु च वर्तमानो यद्यनुकूलप्रतिकूलंशब्दान् शृणुयात्तेष्वरकद्रिष्टेन भाव्यम्, इत्यनेम Jain Education Intemational Page #336 -------------------------------------------------------------------------- ________________ * स 275 % %%% +% F 9 % 4 Kासम्बन्धेनायातस्यास्य नामनिष्पन्ने निक्षेपे शब्दसप्तैकक इति नाम, अस्य च नामस्थापने अनादृत्य द्रव्यनिक्षेपं दर्शयितुं| नियुक्तिकृद्गाथापश्चार्द्धनाहदिवं संठाणाई भावो वनकसिणं स भावो य] । दव्वं सद्दपरिणयं भावो उ गुणा य कित्तीय ॥ ३२३ ।। द्रव्यं नोआगमतो व्यतिरिक्तं शब्दत्वेन यानि भाषाद्रव्याणि परिणतानि तानीह गृह्यन्ते, भावशब्दस्वागमतः शब्दे उपयुक्तः, नोआगमतस्तु गुणा-अहिंसादिलक्षणा यतोऽसौ हिंसाऽनृतादिविरतिलक्षणैर्गुणैः श्लाघ्यते, कीर्तिश्च यथा भगवत एव चतुस्त्रिंशदतिशयाद्युपेतस्य सातिशयरूपसंपत्समन्वितस्येत्यर्हन्निति लोके ख्यातिरिति, नियुक्त्यनुगमादनन्तरं सूत्रानुगमे सूत्रं, तच्चेदम् से भि० मुइंगसहाणि वा नंदीस० झल्लरीस० अन्नयराणि वा तह ० विरूवरूवाई सद्दाई वितताई कन्नसोयणपडियाए नो अभिसंधारिजा गमणाए ।। से मि० अहावेगइयाई सहाई सुणेइ, तं-वीणासहाणि वा विपंचीस. पिप्पी(बद्धी)सगस. तूणयसदा वणयस० तुंबवीणियसहाणि वा ढंकुणसद्दाई अन्नयराइं तह, विरूवरूवाई. सहाई वितताई कण्णसोयपडियाए नो अभिसंधारिजा गमणाए । से भि० अहावेगइयाई सद्दाई सुणेइ, तं०-तालसहाणि वा कंसतालसदाणि वा लत्तियसहा. गोधियस० किरिकिरियास. अन्नयरा० तह. विरूव० सद्दाणि कण्ण. गमणाए ।। से भि० अहावेग० सं० संखस हाणि वा वेणु वंसस० खरमुहिस० परिपिरियास. अन्नय० तह. विरूव. सहाई झुसिराई कन्न० ॥ (सू० १६८) 'स' पूर्वाधिकृतो भिक्षुर्यदि विततततघनशुपिररूपांश्चतुर्विधानातोद्यशब्दान् शृणुयात्, ततस्तच्छ्रवणप्रतिज्ञया 'ना-1 श्रीआचा भिसन्धारयेद्गमनाय' न तदाकर्णनाय गमनं कुर्यादित्यर्थः, तत्र विततं-मृदङ्गनन्दीझलयोंदि, तत-वीणाविपश्चीबद्धीसकादि-1 श्रुवरपं०२ रावृत्तिःतन्त्रीवाद्यं, वीणादीनां च भेदस्तन्त्रीसख्यातोऽवसेयः, घनं तु-हस्ततालकंसालादि प्रतीतमेव नवरं लत्तिका-कंशिका गो- चूलिका२ (शी०) हिका-भाण्डानां कक्षाहस्तगतातोद्यविशेषः 'किरिकिरिया' तेषामेव वंशादिकम्बिकातोद्यं, शुषिरंतु शङ्खवण्यादीनि प्रतीतान्येव, शब्दसप्त नवरं खरमुही-तोहाडिका 'पिरिपिरिय'त्ति कोलियकपुटावनद्धा वंशादिनलिका, इत्येष सूत्रचतुष्टयसमुदायार्थः ॥ किञ्च- कका. ॥४१२॥ से भि० अहावेग० तं० वप्पाणि वा फलिहाणि वा जाव सराणि वा सागराणि वा सरसरपंतियाणि वा अन्न० तह वि ४-(१५) रूव० सद्दाई कण्ण० ।। से भि. अहावे. तं० कच्छाणि वा णूमाणि वा गहणाणि वा वणाणि वा वणदुग्गाणि पव्वयाणि वा पव्वयदुग्गाणि वा अन्न. ।। अहा० त० गामाणि वा नगराणि वा निगमाणि वा रायहाणाणि वा आसमपट्टणसंनिवेसाणि वा अन्न० तह, नो अभि० ॥ से भि० अहावे० आरामाणि वा उज्जाणाणि वा वणाणि वा वणसंडाणि वा देवकुलाणि वा सभाणि वा पवाणि वा अनय तहा० सद्दाइं नो अभि० ॥ से भि० अहावे. अट्टाणि वा अट्टालयाणि वा चरियाणि वा दाराणि वा गोपुराणि वा अन्न तह. सहाई नो अमि० ॥ से मि० अहावे. तंजहा–तियाणि वा चउक्काणि वा चघराणि वा चउम्मुहाणि वा अन्न तह० सहाई नो अभि० ॥ से भि० अहावे. तंजहा-महिसकरणट्ठाणाणि वा वसभक० अस्सक० हत्थिक० जाव कविंजलकरणट्ठा० अन्न तह० नो अभि० ॥ से मि० अहावे. तंज० महिसजुद्धाणि वा जाव कविंजलजु० अन्न तह ० नो अभि० ॥ से मि० अहावे० तं० जूहियठाणाणि वा यजू० गयजू० अन्न. तह. ॥४१२॥ नो अभि० ॥ (सू० १६९) स भिक्षुरथ कदाचिदेकतरान् कांश्चित् शब्दान् शृणुयात् , तद्यथा-वप्पाणि वेति वप्रः-केदारस्तदादिवो, तद्वर्णकाः| शब्दा वप्रा एवोकाः, वप्रादिषु वा श्रव्यगेयादयो ये शब्दास्तच्छ्रवणप्रतिज्ञया वप्रादीन गच्छेदित्येवं सर्वत्रायोज्यम् । अपि च-यावन्महिषयुद्धानीति षडपि सूत्राणि सुबोध्यानि ॥ किञ्च-स भिक्षुयूथमिति-द्वन्द्वं वधूवरादिकं तत्स्थानं वेदि-18 कादि, तत्र श्रव्यगेयादिशब्दश्रवणप्रतिज्ञया न गच्छेत् , वधूवरवर्णनं वा यत्र क्रियते तत्र न गच्छेदिति, एवं हयगजयूथादिस्थानानि द्रष्टव्यानीति ॥ तथा से मि० जाव सुणेइ, तंजहा-अक्खाइयठाणाणि वा माणुम्माणियट्ठाणाणि वा महताऽऽहयनट्टगीयवाईयतंतीतलतालतुडियपडुप्पवाइयट्ठाणाणि वा अन्न तह सद्दाइं नो अभिसं० ।। से भि० जाव सुणेइ, तं०-कलहाणि वा डिंबाणि वा डमराणि वा दोरजाणि वा वेर० विरुद्धर० अन्न० तह. सहाई नो० ॥ से मि० जाव सुणेइ खुड़ियं दारियं परिभुत्तमडियं अलंकियं निवुज्झमाणिं पेहाए एग वा पुरिसं वहाए नीणिजमाणं पेहाए अन्नयराणि वा तह० नो अभि० ॥ से भि० अन्नयराई विरूव० महासवाइं एवं जाणेज्जा तंजहा-बहुसगडाणि वा बहुरहाणि वा बहुमिलक्खूणि वा बहुपञ्चंताणि वा अन्न तह० विरूव० महासवाई कन्नसोयपडियाए नो अभिसंधारिजा गमणाए ।। से भि० अन्नयराई विरूव० महूस्सवाई एवं जाणिज्जा, तंजहा-इत्थीणि वा पुरिसाणि वा थेराणि वा डहराणि वा मज्झिमाणि वा आभरणविभूसियाणि वा गायंताणि वा वायंताणि वा नचंताणि वा हसंताणि वा रमंताणि वा मोहंताणि वा विपुलं असणं पाणं खाइमं साइमं परिभुजंताणि वा परिभायंताणि वा विछड़ियमाणाणि वा विगोवयमाणाणि वा अन्नय तह विरूव० महु० कन्नसोय० CASEAC-4444AAAACANCSCA5%% % % % % % Page #337 -------------------------------------------------------------------------- ________________ 276 श्रीआचाराङ्गवृत्तिः (शी०) ROGRAHASKRISE श्रुतस्क०२ |चूलिका २ शब्दसप्त कका. ॥४१३॥ ४-(११) ॥से मि० नो इहलोइएहिं सद्देहिं नो परलोइएहिं स० नो सुएहिं स० नो असुएहिं स० नो दिटेहिं सदेहिं नो अदिहेहिं स० नो कंतेहिं सद्देहिं सजिजा नो गिझिज्जा नो मुग्झिज्जा नो अझोववजिजा, एयं खलु. जाव जएजासि (सू० १७०) त्तिबेमि ॥ सहसत्तिक्कओ ।। २-२-४॥ स भिक्षः 'आख्यायिकास्थानानि' कथानकस्थानानि, तथा 'मानोन्मानस्थानानि' मान-प्रस्थकादिः उन्मानंनाराचादि, यदिवा मानोन्मानमित्यश्वादीनां वेगादिपरीक्षा तत्स्थानानि तद्वर्णनस्थानानि चा, तथा महान्ति च तानि आहतनृत्यगीतवादित्रतन्त्रीतलतालत्रुटितप्रत्युत्पन्नानि च तेषां स्थानानि-सभास्तद्वर्णनानि वा श्रवणप्रतिज्ञया| नाभिसन्धारयेद्गमनायेति ॥ किञ्च-कलहादिवर्णनं तत्स्थानं वा श्रवणप्रतिज्ञया न गच्छेदिति ॥ अपि च-स| भिक्षुः क्षुल्लिका 'दारिकां' डिक्करिकां मण्डितालङ्कृतां बहुपरिवृतां 'णिवुज्झमाणिं'ति अश्वादिना नीयमानां, तथैकं पुरुष वधाय नीयमानं प्रेक्ष्याहमत्र किञ्चिच्छोष्यामीति श्रवणार्थ तत्र न गच्छेदिति ॥ स भिक्षुर्यान्येवं जानीयात् , महान्त्येतान्याश्रवस्थानानि-पापोपादानस्थानानि वर्तन्ते, तद्यथा-बहुशकटानि बहुरथानि बहुम्लेच्छानि बहुप्रात्यन्तिकानि, इत्येवंप्रकाराणि स्थानानि श्रवणप्रतिज्ञया नाभिसन्धारयेद् गन्तुमिति ॥ किञ्च-स भिक्षुर्महोत्सवस्थानानि यान्येवंभूतानि || जानीयात्, तद्यथा-स्त्रीपुरुषस्थविरवालमध्यवयांस्येतानि भूपितानि गायनादिकाः क्रिया यत्र कुर्वन्ति तानि स्थानानि || श्रवणेच्छया न गच्छेदिति ॥ इदानीं सर्वोपसंहारार्थमाह-सः 'भिक्षुः' ऐहिकामुष्मिकापायभीरुः 'नो' नैव 'ऐहलोकिकैः' मनुष्यादिकृतैः 'पारलोकिकैः' पारापतादिकृतैरैहिकामुष्मिका शब्दैः, तथा श्रुतैरश्रुतैर्वा, तथा साक्षादुपलब्धरनुपलब्धैर्वा 'न सङ्गं कुर्यात्' न रागं गच्छेत् न गार्य प्रतिपद्येत न तेषु मुह्येत नाध्युपपन्नो भवेत् , एतत्तस्य भिक्षोः सामग्र्यं, शेषं पूर्ववत्, इह च सर्वत्रायं दोषः-अजितेन्द्रियत्वं स्वाध्यायादिहानी रागद्वेषसम्भव इति, एवमन्येऽपि दोषा ऐहिकामुष्मिकापायभूताः स्वधिया समालोच्या इति ॥ चतुर्थसप्तककाध्ययनमादित एकादशं समाप्तम् ॥२-२-४-११॥ ARSANG RA%A9 % श्रीआचाराङ्गवृत्तिः (शी०) अथ पश्चम रूपसप्तककमध्ययनम् । चतुर्थसप्तककानन्तरं पञ्चमं समारभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरं श्रवणेन्द्रियमाश्रित्य रागद्वेषोत्पत्तिनिषिद्धा तदिहापि चक्षुरिन्द्रियमाश्रित्य निषिध्यते, इत्यनेन सम्बन्धेनायातस्यास्याध्य-|| यनस्य नामनिष्पन्ने निक्षेपे रूपसप्तैकक इति नाम, तत्र रूपस्य चतुर्धा निक्षेपः, नामस्थापने अनादृत्य द्रव्यभावनिक्षेपार्थ नियुक्तिकृद् गाथाऽर्द्धमाह दव्वं संठाणाई भावो वन्न कसिणं सभावो य। [दव्वं सद्दपरिणयं भावो उ गुणा य कित्ती य] ॥३२४ ।। ।। तत्र द्रव्यं नोआगमतो व्यतिरिक्तं पञ्च संस्थानानि परिमण्डलादीनि, भावरूपं द्विधा-वर्णतः स्वभावतश्च, तत्र वर्णतः कृत्स्नाः पञ्चापि वर्णाः, स्वभावरूपं त्वन्तर्गतक्रोधादिवशाद्भूभङ्गललाटनयनारोपणनिष्ठुरवागादिकम् , एतद्विपरीतं प्रसनस्येति, उक्तञ्च-"रहस्स खरा दिट्ठी उप्पलधवला पसन्नचित्तस्स । दुहियस्स ओमिलायइ गंतुमणस्सुस्सुआ होइ ॥१॥" सूत्रानुगमे सूत्रं, तच्चेदम्१ षटस्य खरा दृष्टिः उत्पलधवला प्रसन्नचित्तस्य । दुःखितस्यावम्लायति गन्तुमनस उत्सुका भवति ॥ १ ॥ से मि० अहावेगइयाई रुवाई पासइ, तं० गंथिमाणि वा वेढिमाणि वा पूरिमाणि वा संघाइमाणि वा कटुकम्माणि वा पो- श्रुतस्क०२ त्थकम्माणि वा चित्तक० मणिकम्माणि वा दंतक० पत्तछिजकम्माणि वा विविहाणि वा वेढिमाई अन्नयराई. विरू० चक्खुदसणपडियाए नो अभिसंधारिज गमणाए, एवं नायव्वं जहा सहपडिमा सव्वा वाइत्तवज्जा रूवपडिमावि ।। (सू० रूपसप्तै१७१ ) पञ्चमं सत्तिकयं ॥ २-२-५। | स भावभिक्षुः क्वचित् पर्यटन्नथैकानि-कानिचिन्नानाविधानि रूपाणि पश्यति, तद्यथा-'ग्रथितानि' ग्रथितपुष्पादि |५-(१२) निवर्तितस्वस्तिकादीनि 'वेष्टिमानि' वस्त्रादिनिर्वर्तितपुत्तलिकादीनि 'पूरिमाणि'त्ति यान्यन्तः पूरणेन पुरुषाद्याकृतीनि भवन्ति 'संघातिमानि' चोलकादीनि 'काष्ठकर्माणि' रथादीनि 'पुस्तकर्माणि' लेप्यकर्माणि 'चित्रकर्माणि' प्रतीतानि 'मणिकर्माणि' विचित्रमणिनिष्पादितस्वस्तिकादीनि, तथा 'दन्तकर्माणि' दन्तपुत्तलिकादीनि, तथा पत्रच्छेद्यकर्माणि, इत्येवमादीनि विरूपरूपाणि चक्षुर्दर्शनप्रतिज्ञया नाभिसन्धारयेद्गमनाय, एतानि द्रष्टुं गमने मनोऽपि न विदध्यादित्यर्थः । एवं शब्दसप्तैककसूत्राणि चतुर्विधातोद्यरहितानि सर्वाण्यपीहायोज्यानि केवलं रूपप्रतिज्ञयेत्येवमभिलापो योज्यः, दोषाश्चात्र प्राग्वत्समायोज्या इति ॥ पञ्चमं सप्तैककाध्ययनमादितो द्वादशं समाप्तमिति ॥२-२-५-१२॥ चूलिका २ ॥४१४॥ कका. RI४१४ ।। अथ षष्ठं परक्रियाभिधं सप्सैककमध्ययनम् । साम्प्रतं पश्चमानन्तरं षष्ठः सप्तककः समारभ्यते, अस्य चायमभिसम्बन्धः-अनन्तरं रागद्वेषोत्पत्तिनिमित्तप्रतिषेधोऽभिहितः, तदिहापि स एवान्येन प्रकारेणाभिधीयते इत्यनेन सम्बन्धे Page #338 -------------------------------------------------------------------------- ________________ 277 दिश्रुतस्क०२ चूलिका २ परक्रि. ६ नायातस्यास्य नामनिष्पन्ने निक्षेपे परक्रियेत्यादानपदेन नाम, तत्र परशब्दस्य पड्डिधं निक्षेपं दर्शयितुं नियुक्तिकारो गाथाऽर्द्धमाह छकं परइक्विकं त १ दन्न २ माएस ३ कम ४ बहु ५ पहाणे ६। षटुं 'पर' इति परशब्दविषये नामादिः षनिधो निक्षेपः, तत्र नामस्थापने क्षुण्णे, द्रव्यादिपरमेकैकं पड्रिधं भवतीति दर्शयति, तद्यथा-तत्परम् १ अन्यपरम् २ आदेशपरं ३ क्रमपरं ४ बहुपरं ५ प्रधानपर ६ मिति, तत्र द्रव्यपरं तावत्तद्रूपतयैव वर्तमान-परमन्यत्तत्परं यथा परमाणोः परः परमाणुः १, अन्यपरं त्वन्यरूपतया परमन्यद्, यथा एकाणुकाद् व्यणुकत्र्यणुकादि, एवं व्यणुकादेकाणुकत्र्यणुकादि २, 'आदेशपरम्' आदिश्यते-आज्ञाप्यत इत्यादेशः-यः कस्यांचिक्रियायां नियोज्यते कर्मकरादिः स चासौ परश्चादेशपर इति ३, क्रमपरं तु द्रव्यादि चतुर्दा, तत्र द्रव्यतः क्रमपरमेकप्रदेशिकद्रव्याद् द्विप्रदेशिकद्रव्यम्, एवं व्यणुकाच्यणुकमित्यादि, क्षेत्रत एकप्रदेशावगाढाद् द्विप्रदेशावगाढमित्यादि, कालत एकसमयस्थितिकाद् द्विसमयस्थितिकमित्यादि, भावतः क्रमपरमेकगुणकृष्णाद्विगुणकृष्णमित्यादि ४, बहुपरं बहुसात्वेन परं बहुपरं यद्यस्माद्बहु तद्बहुपरं, तद्यथा-"जीवा पुग्गल समया दब्व पएसा य पजवा चेव । थोवाणताणता विसेसअहिया दुबेऽणंता ॥१॥" तत्र जीवाः स्तोकाः तेभ्यः पुद्गला अनन्तगुणा इत्यादि ५, प्रधानपरंतु प्रधानत्वेन परः, द्विपदानां तीर्थकरः चतुष्पदानां सिंहादिः अपदानामर्जुनसुवर्णपनसादिः ६, एवं क्षेत्रकालभावपराण्यपि तत्पराबा.सू. ७० श्रीआचा दिषडिधत्वेन क्षेत्रादिप्राधान्यतरा पूर्ववत्स्वधिया योज्यानीति, सामान्येन तु जम्बूद्वीपक्षेत्रात्पुष्करादिक क्षेत्रं परं, कालराङ्गवृत्तिः परंतु प्रावृट्कालाच्छरत्कालः, भावपरमौदयिकादीपशमिकादिः॥ साम्प्रतं सूत्रानुगमे सूत्रमुच्चारणीय, तबेदम्(शी०) परकिरियं अज्झत्थियं संसेसियं नो तं सायए नो तं नियमे, सिया से परो पाए आमजिज वा पमजिज वा नो तं सायए नो तं नियमे । से सिया परो पायाई संबाहिज वा पलिमहिज वा नो तं सायए नो तं नियमे । से सिया परो पायाई ॥४१५॥ कुसिज्ज वा रइज्ज वा नो तं सायए नो तं नियमे । से सिया परो पायाई तिल्लेण वा घ० वसाए वा मक्खिज्ज वा अम्भिगिज वा नो तं २ से सिया परो पायाई लुद्धेण वा ककेण वा चुमेण वा वण्णेण वा उल्लोढिज वा उव्वालिज वा नो २२॥ से सिया परो पायाई सीओदगवियडेण वा २ उच्छोलिज्ज वा पहोलिज्ज वा नो तं० । से सिया परो पायाई अमयरेण बिलेवणजाएण आलिंपिज वा विलिंपिज वा नो तं० । से सिया परो पायाई अभयरेण धूवणजाएण धूविज वा पधू० नो तं २। से सिया परो पायाओ आणुयं वा कंटय वा नीहरिज वा विसोहिज्ज वा नो तं०२ । से सिया परो पायाओ पूर्व वा सोणियं वा नीहरिज वा विसो० नो तं०२१ से सिया परो कार्य आमजेज वा पमजिज वा नो तं सायए नो तं नियमे । से सिया परो कार्य लोट्टेण वा संवाहिज्ज वा पलिमविज वा मोतं. २ । से सिया परो कार्य तिहोण वा प० बसा. मक्खिज वा अम्भंगिज वा नो तं०२ से सिया परो कायं लुद्धण वा ४ उल्लोढिज वा उव्वलिज वा नो तं० २ । से सिया परो कार्य सीओ० उसिणो० उच्छोलिज्ज वा प० नो तं०२। से सिया परो कार्य अन्नयरेण विलेवणजाएण आलिंपिज्ज वा २ नो तं० २ । से० कार्य अग्नयरेण धूवणजाएण धूविज वा प० नो ते०२। से० कायसि वणं आमजिज वा २ नो तं २ । से. वण संवाहिज वा पलि. नो तं० । से. वणं शिल्लेण वा घ०२ मक्खिज वा अन्म० नो तं०२ से० वर्ण लढेण वा ४ उल्लोढिज वा उव्वलेज्ज वा नो तं० २ । से सिया परो कार्यसि बणं सीओठ. उच्छोलिज्ज वा प० नो तं०२।से.सि वर्ण वा गंडं वा अरई वा पुलयं वा भगंदलं वा अन्नयरेणं सत्थजाएणं अञ्छिदिज वा विच्छिदिज वा नो तं०२ । से सिया परो अन्न. जाएण आञ्छिदित्ता वा विञ्छिदित्ता वा पूर्व वा सोणियं वा नीहरिज वा वि. नो तं० २। से० कार्यसि गंडं वा अरई वा पुलइयं वा भगंदलं वा आमजिज्ज वा २ नो तं० २ । से० गंडं वा ४ संवाहिज्ज वा पलि० नो तं० २। से० कायं. गंडं वा ४ तिल्लेण वा ३ मक्खिज्ज वा २ नो तं० २ । से० गंडं वा लुद्धेण वा ४ उल्लोढिज वा उ० नो तं० २ । से० गंडं वा ४ सीओदग २ उच्छोलिज वा प० नो तं० २ । से० गंडं वा ४ अन्नयरेणं सत्थजाएणं अच्छिदिज वा वि० अन्न० सत्थ० अच्छिदित्ता वा २ पूर्व वा २ सोणियं वा नीह. विसो० नो तं सायए २ से सिया परो कायंसि सेयं वा जल्लं वा नीहरिज वा वि. नो तं० २। से सिया परो अच्छिमलं वा कण्णमलं वा दंतमलं वा नहम नीहरिज वा २ नो तं० २।से सिया परो दीहाई वालाई दीहाई वा रोमाई दीहाई भमुहाई दीहाई कक्खरोमाई दीहाई वत्थिरोमाई कप्पिज वा संठविज्ज वा नो तं०२से सिया परो सीसाओ लिक्खं वा जूयं वा नीहरिज वा वि० नो तं० २। से सिया परो अंकसि वा पलियंकसि वा तुयट्टावित्ता पायाई आमजिज वा पम०, एवं हिट्ठिमो गमो पायाइ भाणियव्यो । से सिया परो अंकंसि वा २ तुयट्टावित्ता हारं वा . अद्धहारं वा उरत्थं वा गेवेयं वा मउडं वा पालंब वा सुवन्नसुत्तं वा आविहिज वा पिणहिज्ज वा नो तं०२। से० परो आ ॥४१५॥ Page #339 -------------------------------------------------------------------------- ________________ 278 ८५ श्रीआचाराङ्गवृत्तिः (शी०) श्रुतस्कं०२ चूलिका २ परक्रि०६ ।।४१६॥ ॥४१६॥ + रामंसि वा उजाणसि वा नीहरित्ता वा पविसित्ता वा पायाई आमजिज वा प. नो तं साइए ॥ एवं नेयच्या अन्नमनकिरियावि ॥ (सू० १७२) पर-आत्मनो व्यतिरिक्तोऽन्यस्तस्य क्रिया-चेष्टा कायव्यापाररूपा तां परक्रियाम् 'आध्यात्मिकीम्' आत्मनि क्रियमाणां, पुनरपि विशिनष्टि-'सांश्लेषिकी' कर्मसंश्लेषजननीं 'नो' नैव 'आस्वादयेत्' अभिलषेत् , मनसा न तत्राभिलापं| कुर्यादित्यर्थः, तथा न तां परक्रियां 'नियमयेत्' कारयेद्वाचा, नापि कायेनेति । तां च परक्रियां विशेषतो दर्शयति -'से' तस्य साधोनिष्प्रतिकर्मशरीरस्य सः 'परः' अन्यो धर्मश्रद्धया पादौ रजोऽवगुण्ठितो आमृज्यात् कर्पटादिना, वाशब्दस्तूत्तरपक्षापेक्षः, तन्नास्वादयेन्नापि नियमयेदिति, एवं स साधुस्तं परं पादौ संबाधयन्तं मर्दयन्तं वा स्पर्शयन्तंरञ्जयन्तं, तथा तैलादिना म्रक्षयन्तमभ्यञ्जयन्तं वा, तथा लोध्रादिना उद्वर्तनादि कुर्वन्तं, तथा शीतोदकादिना | उच्छोलनादि कुर्वाणं, तथाऽन्यतरेण सुगन्धिद्रव्येणालिम्पन्तं, तथा विशिष्टधूपेन धूपयन्तं, तथा पादात्कण्टकादिकमुद्धरन्तम् , एवं शोणितादिकं निस्सारयन्तं 'नास्वादयेत्' मनसा नाभिलषेत् नापि नियमयेत्-कारयेद्वाचा कायेनेति ॥ शेषानि कायव्रणगतादीनि आरामप्रवेशनिष्क्रमणप्रमार्जनसूत्रं यावदुत्तानार्थानि ॥ एवममुमेवार्थमुत्तरसप्तकेऽपि तुल्यत्वात्सङ्ग्रेपरुचिः सूत्रकारोऽतिदिशति-'एवम्' इति याः पूर्वोक्ताः क्रिया-रजःप्रमार्जनादिकास्ताः 'अन्योऽन्यं परस्परतः साधुना कृतप्रतिक्रियया न विधेया इत्येवं नेतव्योऽन्योऽन्यक्रियासप्तैकक इति ॥ किश्च से सिया परो सुद्धेणं असुद्धेणं वा वइवलेण वा तेइच्छं आउट्टे से० असुद्धेणं वइबलेणं तेइच्छं आउट्टे ।। से सिया परो गिलाणस्स सचित्ताणि वा कंदाणि वा मूलाणि वा तयाणि वा हरिवाणि वा सणितु कडित्तु वा कडावित्तु वा तेइच्छं आउट्टाविज नो तं सा० २ कडुवेयणा पाणभूयजीवसत्ता वेयणं वेइंति, एयं खलु० समिए सया जए सेयमिणं मनिजासि (सू० १७३) त्तिबेमि ॥ छडओ सत्तिकओ ॥२-२-६ ॥ 'से' तस्य साधोः स परः शुद्धनाशुद्धेन वा 'वाग्बलेन' मन्त्रादिसामर्थ्येन चिकित्सा' व्याध्युपशमम् ‘आउट्टे'त्ति कर्तु-| मभिलषेत्। तथा स परो ग्लानस्य साधोश्चिकित्सार्थ सचित्तानि कन्दमूलादीनि 'खनित्वा' समाकृष्य स्वतोऽन्येन वा खानयित्वा चिकित्सां कर्तुमभिलपेत् तच्च 'नास्वादयेत्' नाभिलषेन्मनसा, एतच्च भावयेत्-इह पूर्वकृतकर्मफलेश्वरा जीवाः कर्मविपाककृतकटुकवेदनाः कृत्वा परेषां शारीरमानसा वेदनाः स्वतः प्राणिभूतजीवसत्त्वास्तत्कर्मविपाकजां वेदनामनुभवन्तीति, उक्तञ्च-"पुनरपि सहनीयो दुःखपाकस्तवाय, न खलु भवति नाशः कर्मणां सश्चितानाम् । इति सहगणयित्वा यद्यदायाति सम्यक् , सदसदिति विवेकोऽन्यत्र भूयः कुतस्ते ? ॥ १॥" शेषमुक्तार्थ यावदध्ययन-I परिसमाप्तिरिति ॥ षष्ठमादितस्त्रयोदशं सप्तैककाध्ययनं समाप्तम् ।। २-१-६-१३॥ + ***** * ** ***5555 श्रीआचारावृत्तिः (शी०) ॥४१७॥ श्रुतस्कं०२ चूलिका २ अन्यो०७ अथ सप्तममन्योऽन्यक्रियाभिधमध्ययनम् । षष्ठानन्तरं सप्तमोऽस्य चायमभिसम्बन्धः-इहानन्तराध्ययने सामान्येन परक्रिया निषिद्धा, इह तु गच्छनिर्गतोद्देशेनान्योऽन्यक्रिया निषिध्यते, इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्य नामनिष्पन्ने निक्षेपे अन्योऽन्यक्रियेति नाम, तत्रान्यस्य निक्षेपार्थ नियुक्तिकृद् गाथापश्चार्द्धमाह अन्ने छकं तं पुण तदनमाएसओ चेव ॥ ३२५ ॥ ___ अन्यस्य नामादिषडियो निक्षेपः, तत्र नामस्थापने क्षुण्णे, द्रव्यान्यत्रिधा-तदन्यद् अन्यान्यद् आदेशान्यच्चेति द्रव्यपरवन्नेयमिति ॥ अत्र परक्रियायामन्योऽन्यक्रियायां च गच्छान्तर्गतैर्यतना कर्तव्येति, गच्छनिर्गतानां त्वेतया न प्रयोजनमिति दर्शयितुं नियुक्तिकृदाहजयमाणस्स परो जं करेइ जयणाएँ तत्थ अहिगारो। निप्पडिकम्मस्स उ अन्नमन्नकरणं अजुत्तं तु ॥ ३२६ ॥ ॥सत्तिकाणं निजुत्ती सम्मत्ता॥ जयमाणस्सेत्यादि पातनिकयैव भावितार्था ॥ साधतं सूत्रं, तञ्चेदम् से भिक्खू वा २ अन्नमन्नकिरियं अज्झत्थियं संसेइयं नो तं सायए २॥ से अन्नमन्नं पाए आमजिज वा० नो तं०, सेसं तं चेव, एवं खलु० जइजासि (सू० १७४) त्तिवेमि ॥ सप्तमम् ॥ २-२-७ ॥ अन्योऽन्यस्य-परस्परस्य क्रियां-पादादिप्रमार्जनादिकां सर्वो पूर्वोक्ता क्रियाव्यतिहारविशेषितामाध्यात्मिकी सांश्लेषिकी नास्वादयेदित्यादि पूर्ववन्नेयं यावदध्ययनसमाप्तिरिति ॥ सप्तममादितश्चतुर्दश, सप्तैककाध्ययनं समाप्त, द्वितीया च समाप्ता चूलिका ॥ २-२-७-१४॥ ॥४१७॥ Page #340 -------------------------------------------------------------------------- ________________ 279 अथ भावनाख्या तृतीया चूलिका । उक्ता द्वितीया चूला, तदनन्तरं तृतीया समारभ्यते, अस्याश्चायमभिसम्बन्धः-इहादितः प्रभृति येन श्रीवर्धमानस्वामिनेदमर्थतोऽभिहितं तस्योपकारित्वात्तद्वक्तव्यतां प्रतिपादयितुं तथा पञ्चमहाव्रतोपेतेन साधुना पिण्डशय्यादिकं ग्राह्यमतस्तेषां महाव्रतानां परिपालनार्थ भावनाः प्रतिपाद्या इत्यनेन सम्बन्धेनायातेयं चूडेति, अस्याश्चत्वार्यनुयोगद्वाराणि भवन्ति, तत्रोपक्रमान्तर्गतोऽयमर्थाधिकारः, तद्यथा-अप्रशस्तभावनापरित्यागेन प्रशस्ता भावना भावयितव्या इति, नामनिष्पन्ने निक्षेपे भावनेति नाम, तस्याश्च नामादि चतुर्विधो निक्षेपः, तत्र नामस्थापने क्षुण्णत्वादनादृत्य द्रव्यादिनिक्षेपार्थ नियुक्तिकृदाह दव्वं गंधंगतिलाइएम सीउण्हविसहणाईसु । भावंमि होइ दुविहा पसत्य तह अप्पसत्था य ॥ ३२७॥ तत्र 'द्रव्य'मिति द्रव्यभावना नोआगमतो व्यतिरिक्ता गन्धाङ्गैः-जातिकुसुमादिभिर्द्रव्यैस्तिलादिषु द्रव्येषु या वासना ४ सा द्रव्यभावनेति, तथा शीतेन भावितः शीतसहिष्णुरुष्णेन वा उष्णसहिष्णुर्भवतीति, आदिग्रहणाद्व्यायामक्षुण्णदेहो | व्यायामसहिष्णुरित्याद्यन्येनापि द्रव्येण द्रव्यस्य या भावना सा द्रव्यभावनेति, भावे तु-भावविषया प्रशस्ताऽप्रशस्तभेदेन द्विरूपा भावनेति ॥ तत्राप्रशस्तां भावभावनामधिकृत्याह पाणिवहमुसावाए अदत्तमेहुणपरिग्गहे चेव । कोहे माणे माया लोभे य हवंति अपसत्था ॥ ३२८॥ प्राणिवधाद्यकार्येषु प्रथम प्रवर्त्तमानः साशङ्कः प्रवर्तते पश्चासौनःपुन्यकरणतया निशङ्कः प्रवर्त्तते, तदुक्तम्-“क श्रीआचा- रोत्यादौ तावत्सघृणहृदयः किश्चिदशुभं, द्वितीयं सापेक्षो विमृशति च कार्य च कुरुते । तृतीयं निःशङ्को विगतघृणम- श्रुतस्क०२ राजवृत्तिःन्यत्प्रकुरुते, ततः पापाभ्यासात्सततमशुभेषु प्ररमते ॥१॥"॥ प्रशस्तभावनामाह चूलिका ३ (शी०) दसणनाणचरित्ते तववेरग्गे य होइ उ पसत्था । जा य जहा ता य तहा लक्षण वुच्छ सलक्खणओ ॥३२९॥ भावनाध्य. दर्शनज्ञानचारित्रतपोवैराग्यादिषु या यथा च प्रशस्तभावना भवति तां प्रत्येक लक्षणतो वक्ष्य इति॥दर्शनभाधनार्थमाह॥४१८॥ तित्थगराण भगवओ पवयणपावयणिअइसइड्डीणं । अभिगमणनमणदरिसणकित्तणसंपूअणाथुणणा ॥ ३३०॥ तीर्थकृतां भगवतां प्रवचनस्य-द्वादशाङ्गस्य गणिपिटकस्य, तथा प्रावचनिनाम्-आचार्यादीनां युगप्रधानानां, तथा|ऽतिशयिनामृद्धिमतां-केवलिमनःपर्यायावधिमच्चतुर्दशपूर्वविदां तथाऽऽमौषध्यादिप्राप्तऋद्धीनां यदभिगमनं गत्वा च दर्शनं तथा गुणोत्कीर्तनं संपूजनं गन्धादिना स्तोत्रैः स्तवनमित्यादिका दर्शनभावना, अनया हि दर्शनभावनयाऽनवरतं भाव्यमानया दर्शनशुद्धिर्भवतीति ॥ किश्च- जम्माभिसेयनिक्खमणचरणनाणुप्पया य निव्वाणे । दियलोअभवणमंदरनंदीसरभोमनगरेसुं॥ ३३१ ॥ अट्ठावयमुजिते गयग्गपयए य धम्मचके य । पासरहावत्तनगं चमरुप्पायं च वंदामि ॥ ३३२॥ तीर्थकृतां जन्मभूमिषु तथा निष्क्रमणचरणज्ञानोसत्तिनिर्वाणभूमिषु तथा देवलोकभवनेषु मन्दरेषु तथा नन्दीश्वरद्वीपादौ भौमेषु च-पातालभवनेषु यानि शाश्वतानि चैत्यानि तानि.वन्देऽहमिति द्वितीयगाथायामन्ते क्रियेति, एवभष्टापदे, तथा श्रीमदुजयन्तगिरौ 'गजाग्रपदे' दशार्णकूटवर्तिनि तथा तक्षशिलायां धर्मचक्रे तथा अहिच्छत्रायां | पार्श्वनाथस्य धरणेन्द्रमहिमास्थाने, एवं रथावर्ते पर्वते वैरस्वामिना यत्र पादपोपगमनं कृतं यत्र च श्रीमदर्द्धमानमाश्रित्य चमरेन्द्रेणोत्सतनं कृतम् , एतेषु च स्थानेषु यथासम्भवमभिगमनवन्दनपूजनोत्कीर्तनादिकाः क्रियाः कुर्वतो दर्शनशुद्धिर्भवतीति ॥ किश्च गणियं निमित्त जुत्ती संदिट्ठी अवितहं इमं नाणं । इय एगंतमुवगया गुणपच्चइया इमे अत्था ॥ ३३३ ॥ गुणमाहप्पं इसिमामकित्तणं सुरनरिंदपूया य । पोराणचेड्याणि य इय एसा सणे होइ॥ ३३४ ॥ ... प्रवचनविदाममी गुणप्रत्ययिका अर्था भवन्ति, तद्यथा-गणितविषये-बीजगणितादौ परं पारमुपगतोऽयं, तथाऽष्टाङ्गस्य निमित्तस्य पारगोऽयं, तथा दृष्टिपातोका नानाविधा युक्तीः-द्रव्यसंयोगान् हेतून्वा वेत्ति, तथा सम्यग-भविपरीता दृष्टिः-दर्शनमस्य त्रिदशैरपि चालयितुमशक्या तथाऽवितथमस्येदं ज्ञानं यथैवायमाह तत्तथैवेत्येवं प्रावचनिकस्याचार्यादेः प्रशंसां कुर्वतो दर्शनविशुद्धिर्भवतीति, एवमन्यदपि गुणमाहात्म्यमाचार्यादेर्वर्णयतः तथा पूर्वमहषीणां च नामो-४ कीर्तनं कुर्वतः तेषामेव च सुरनरेन्द्रपूजादिकं कथयतः तथा चिरन्तनचैत्यानि पूजयतः इत्येवमादिकां कियां कुर्वतस्तद्वासनावासितस्य दर्शनविशुद्धिर्भवतीत्येषा प्रशस्ता दर्शनविषया भावनेति ॥ ज्ञानभावनांमधिकृत्याह तत्तं जीवाजीवा नायव्वा जाणणा इहं दिट्ठा । इह कनकरणकारगसिद्धी इह बंधमुक्खो य ॥ ३३५ ॥ बद्धो य बंधहेऊ बंधणबंधष्फलं सुकहियं तु । संसारपवंचोऽवि य इहयं कहिओ जिणवरेहिं ॥ ३३६ ॥ नाणं भविस्सई एवमाझ्या वायणाइयाओ य । सज्झाए आउत्तो गुरुकुलवासो य इय नाणे ॥ ३३७ ॥ ॥४१८॥ AM-2-52-56056-1561622606 PROAC%A6%A4%AA%C4%AA%%AA%% A-CHAMMA- % ब Page #341 -------------------------------------------------------------------------- ________________ 280 यी AMANAKAMAK- 441 ko+CCORAKAR श्रीआचा-1 तत्र ज्ञानस्य भावना ज्ञानभावना-एवंभूतं मौनीन्द्रं ज्ञानं प्रवचनं यथाऽवस्थिताशेषपदार्थाविर्भावकमित्येवंरूपेति, श्रुतस्कं०२ राङ्गदृत्तिः अनया च प्रधानमोक्षाङ्गं सम्यक्त्वमाधिगमिकमाविर्भवति, यतस्तत्त्वार्थश्रद्धानं सम्यग्दर्शनं, तत्त्वं च जीवाजीवादयो नवचूलिका ३ पदार्थाः, ते च तत्त्वज्ञानार्थिना सम्यग् ज्ञातव्याः, तत्परिज्ञानमिहैव-आर्हते प्रवचने दृष्टम्-उपलब्धमिति, तथेहैव-आर्हतेभावनाध्य. प्रवचने कार्य-परमार्थरूपं मोक्षाख्यं तथा करणं-क्रियासिद्धौ प्रकृष्टोपकारकं सम्यग्दर्शनज्ञानचारित्राणि, कारका-साधुः। सम्यग्दर्शनाद्यनुष्ठाता, क्रियासिद्धिश्च-इहैव मोक्षावाप्तिलक्षणा, तामेव दर्शयति-बन्धः-कर्मबन्धनं तस्मान्मोक्षः कर्मविचटनलक्षणः, असावपीहैव, नान्यत्र शाक्यादिकप्रवचने भवति, इत्येवं ज्ञानं भावयतो ज्ञानभावना भवतीति ॥ तथा 'बद्धः' अष्टप्रकारकर्मपुद्गलैः प्रतिप्रदेशमवष्टब्धो जीवः, तथा 'वन्धहेतवः' मिथ्यात्वाविरतिप्रमादकपाययोगाः तथा बन्धनम्-अष्टप्रकारकर्मवर्गणारूपं तत्फलं-चतुर्गतिसंसारपर्यटनसातासाताद्यनुभवनरूपमिति, एतत्सर्वमत्रैव सुकथितम् , अन्यद्वा यत्किञ्चित्सुभाषितं तदिहैव प्रवचनेऽभिहितमिति ज्ञानभावना, तथा विचित्रसंसारप्रपञ्चोऽत्रैव जिनेन्द्रैः कथित इति ॥ तथा ज्ञानं मम विशिष्टतरं भविष्यतीति ज्ञानभावना विधेया, ज्ञानमभ्यसनीयमित्यर्थः, आदिग्रहणादेकाग्रचित्ततादयो गुणा भवन्तीति, तथैतदपि ज्ञाने भावनीयं, यथा-"जं अन्नाणी कम खवेइ" इत्यादि, तथैभिश्च कारणैर्तानमभ्यसनीयं, तद्यथा-ज्ञानसङ्ग्रहार्थं निजेरार्थम् अव्यवच्छित्त्यर्थ स्वाध्यायार्थमित्यादि, तथा ज्ञानभावनया नित्यं गुरुकुलवासो भवति, तथा चोक्तम्-"णाणस्स होइ भागी थिरयरओ दंसणे चरित्ते य । धन्ना आवकहाए गुरुकुल ॥४१९॥ वासं न मुञ्चन्ति ॥१॥", इत्यादिका ज्ञानविषया भावना भवतीति ॥ चारित्रभावनामधिकृत्याह १ ज्ञानस्य भवति भागो स्थिरतरो दर्शने चारित्रे च । धन्या यावत्कथं गुरुकुलवासं न मुशन्ति ॥१॥ साहमाहिंसाधम्मो सच्चमदत्तविरई य बंभं च । साहु परिग्गहविरई साहु तवो बारसंगो य ॥ ३३८ ॥ वेरग्गमप्पमाओ एगत्ता (ग्गे) भावणा य परिसंगं । इय चरणमणुगयाओ भणिया इत्तो तवो वुच्छं ॥३३९॥ साधु-शोभनोऽहिंसादिलक्षणो धर्म इति प्रथमव्रतभावना, तथा सत्यमस्मिन्नेवाहते प्रवचने साधु-शोभनं नान्यत्रेति द्वितीयत्रतस्य, तथाऽदत्तविरतिश्चात्रैव साध्वीति तृतीयस्य, एवं ब्रह्मचर्यमप्यत्रैव नवगुप्तिगुप्तं धार्यत इति, तथा परिग्रहविरतिश्चेहैव साध्वीति, एवं द्वादशाङ्गं तप इहैव शोभनं नान्यत्रेति ॥ तथा वैराग्यभावना-सांसारिकसुखजुगुप्सारूपा, एवमप्रमादभावना-मद्यादिप्रमादानां कर्मबन्धोपादानरूपाणामनासेवनरूपा, तथैकाग्रभावना-"एको मे सासओ अप्पा, णाणदंसणसंजुओ । सेसा मे बहिरा भावा, सब्वे संजोगलक्खणा ॥१॥" इत्यादिका भावनाः (इति प्रकृष्टमृषित्वाङ्गं) 'चरणमुपगताः' चरणाश्रिताः, इत ऊर्ध्व तपोभावनां 'वक्ष्ये' अभिधास्य इति ॥ किह मे हविजऽवंझो दिवसो? किंवा पर तवं का?। को इह दवे जोगो खिसे काले समयभावे ? ॥३४॥ _ 'कथं' केन निर्विकृत्यादिना तपसा मम दिवसोऽवन्ध्यो भवेत् ! कतरद्वा तपोऽहं विधातुं 'प्रभुः शक्तः, तच्च कतरत्तपः कस्मिन् द्रव्यादी मम निर्वहति ? इति भावनीयं, तत्र द्रव्ये उत्सर्गतो वल्लचणकादिके क्षेत्रे स्निग्धरूक्षादौ काले शीतोष्णादौ भावेऽग्लानोऽहमेवंभूतं तपः कर्तुमलम् , इत्येवं द्रव्यादिकं पर्यालोच्य यथाशक्ति तपो विधेयं "शक्तितसत्यागतपसी” (तत्त्वार्थे अ०६ सू० २३ दर्शन०) इति वचनादिति ॥ किञ्च १ एको मे शाश्वत आत्मा ज्ञानदर्शनसंयुतः । शेषा मे बाह्या भावाः सर्वे संयोगलक्षणाः ॥ १ ॥ श्रीआचा- उच्छाहपालणाए इति (एव) तवे संजमे य संघयणे । वेरग्गेऽणिचाई होइ चरित्ते इहं पगयं ॥ ३४१॥ श्रुतस्कं०२ रामवृत्तिः तथाऽनशनादिके तपस्यनिगूहितबल पीर्येणोत्साहः कर्त्तव्यः, गृहीतस्य च प्रतिपालनं कर्त्तव्यमिति, उक्तश्च-"तित्थ- चूलिका ३ (शी०) दयरो चउनाणी सुरमहिओ सिज्झिअव्वयधुवम्मि । अणिगूहिअबलविरिओ सव्वत्थामेसु उजमइ ॥१॥ किं पुण अव- भावनाध्य. सेसेहिं दुक्खक्खयकारणा सुविहिएहिं । होइन उज्जमिअव्वं सपच्चवायमि माणुस्से? ॥२॥” इत्येवं तपसि भावना वि-1 ॥४२०॥ धेया । एवं 'संयम' इन्द्रियनोइन्द्रियनिग्रहरूपे, तथा 'संहनने वज्रर्षभादिके तपोनिर्वाहनासमर्थे भावना विधेयेति, वैराग्यभावना त्वनित्यत्वादिभावनारूपा, तदुक्तम्-"भावयितव्यमनित्यत्व १ मशरणत्वं २ तथैकता ३ ऽन्यत्वे ४ । अशुचित्वं ५ संसारः ६ कर्माश्रव ७ संवर ८ विधिश्च ॥१॥ निर्जरण ९ लोकविस्तर १० धर्मस्वाख्याततत्त्वचिन्ता च ११॥ वोधेः सुदुर्लभत्वं च १२ भावना द्वादश विशुद्धाः॥२॥” इत्यादिका अनेकप्रकारा भावना भवन्तीति, इह पुनश्चारित्रे| प्रकृतं-चरित्रभावनयेहाधिकार इति ॥ नियुक्त्यनुगमानन्तरं सूत्रमुच्चारणीयं, तच्चेदम् तेणं कालेणं तेणं समएणं समणे भगवं महावीरे पंचहत्थुत्तरे यावि हुत्था, तंजहा-हत्युत्तराई चुए चइत्ता गम्भं वकंते हत्थुत्तराहिं गम्भाओ गम्भं साहरिए हत्थुत्तराहिं जाए हत्थुत्तराहिं मुंडे भवित्ता अगागओ अणगारियं पव्वइए हत्थुत्तराहिं कसिणे ... पडिपुन्ने अब्बाधाए निरावरणे अणंते अणुत्तरे केवलवरनाणदंसणे समुप्पन्ने, साइणा भगवं परिनिव्वुए। (सू० १७५) ॥४२०। १ तीर्थंकरस्तुशांनी मुरमहितो धुवे सेधितव्ये । अनिगूहितबलवीर्यः सर्वस्थाम्नोद्यच्छति ॥१॥कि पुनरवशेषैर्दुःखक्षयकारणात सुविहितैः । भवति नोद्यमितव्यं सप्रत्यपाये मानुष्ये ॥ २ ॥ SALOCALC % Page #342 -------------------------------------------------------------------------- ________________ भा. सू. ७१ श्रीआचाराजवृत्तिः (शी० ) ॥ ४२१ ॥ 281 समणे भगवं महावीरे इमाए ओसप्पिणीए सुसमसुसमाए समाए वीकंताए सुसमाए समाए वीरकताए सुसमदुस्समाए समाए वीकंताएं दूसमसुसमाए समाए बहु विइकंताए पन्नहत्तरीए वासेहिं मासेहि य अद्धनवमेहिं से सेहिं जे से गम्हाणं चत्थे मासे अट्ठमे पक्खे आसाढसुद्धे तस्स णं आसाढसुद्धस्स छट्ठीपक्खेणं इत्युत्तराहिं नक्खत्तेणं जोगमुवाप्राणं महाविजयसिद्धत्यपुत्तरवरपुंडरीप दिसासोबत्पिवद्धमागाओ महाविमाणाओ वीसं सागरोपमाई आउ पा आक्लएणं ठिक्खणं भवक्स चा जंबुरी में दीने मारहे वाले दाहिम वादिणमाकुंडपुरसंनिवेसंमि सभदतरस माइनस कोडासगोचरस देवादार माइणीए जावरस्स गुप्ताए सीम्भवभूएणं अ कुच्छिसि गन्भं वर्षाते, समणे भगवं महावीरे तिन्नाणोवगए या वि हुत्था, चहस्सामित्ति जाणइ चुएमित्ति जाणइ चयमाणे नयाणे, सुद्धने से काले पत्ते, तो मं समये भगवं महावीरे हियाशुकंपणं देवेगं जीयमेवंतिक जे से बासा तचे मासे पंचमे पवखे आसोपवले तर गं आसोपबस तेरसीपणं हत्तरा नक्सचे जोगमुबागवा सीहिं राईदिएहिं वइकंतेर्हि तेसीइमस्स राईदियस्स परियाए वट्टमाणे दाहिणमाहणकुंडपुरसंनिवेसाओ उत्तरखत्तियकुंडपुरसंनिवेसंसि नायाणं खत्तियाणं सिद्धत्वस्स खत्तियस्स कासवगुत्तस्स तिसलाए खत्तियाणीए वासिट्ठसगुत्ताए असुभाणं पुग्गलाणं अवहारं करित्ता सुभाणं पुग्गलाणं पक्खेवं करिता कुच्छिसि गन्धं साहरह, जेवि य से तिसलाए खत्तिबागी गमेपि च दाहिणमाहपुर संनिवेशंसि उस को देवा० जावरायणगुत्ता ग साइरइ, समणे भगवं महावीरे तिन्नाणोवगए यावि होत्या — साहरिज्जिस्सामित्ति जाणइ साहरिजमाणे न यागइ साह रिएमित्ति जाणइ समणाउसो ! । तेणं कालेणं तेणं समएणं तिसलाए खत्तियाणीए अह नया कयाई नवहं मासाणं बहुपडिपुन्नाणं अद्धट्टमाणराइंदियाणं वीरकंद्राणं जे से गिम्हाणं पढमे मासे दुबे पक्खे चित्तसुद्धे तस्स णं चित्तसुद्धस्स तेरसीपक्खेणं इत्थु जोग० समणं भगवं महावीरं अरोग्गा अरोग्गं पसूया । जण्णं राई तिसलाख० समणं० महावीरं अरोवा अरोप पचास राई भगवाणमंतरजोइसियविमानवासदेहि देवी उपवि महं दिव्वे देवु देवसनिवार देवकर जिगर बावि हुत्या जणं रचणि तिसवाल समर्थ पसूया तणं स्यणि बहवे देवा य देवीओ य एवं महं अमयवासं च १ गंधवासं च २ चुनवासं च ३ पुप्फवा० ४ हिरनवासं च ५ रयणवासं च ६ वासिंसु, जण्णं रयाणं तिसलाख० समणं० पसूया तण्णं स्यणिं भवणवषाणमंतरजोइसियविमाणवासिणो देवा य देवीओ य सजणस्स भगवओ महावीरस्स सूइकम्माई तित्थयरामिसेयं च करिंसु, जओ णं पमिइ भगवं महावीरे तिसलाए ख० कुच्छिसि गन्धं आगए तओ णं पभित्र तं कुलं विपुलेणं हिरमेणं सुवमेणं धणेणं धणं माणिकेणं मुत्तिएणं संखसिलप्पवालेणं अईब २ परिवबुध, तओ णं समणस्स भगवओ महावीरस्स अम्मापियरो एयमहं जानित्ता निव्वसरासि विपुखं असणपाणसासादि २ सामना धनिमित्त निमंतिता बहने समावगाहिं मिच्कडरगाई बिच्छति विति विसार्णिति दायारे दाणं पज्जभाइति विच्छङित्ता विग्गो० विस्साणित्ता दाया० पज्जभाइत्ता मित्तनाइ० भुंजाविंति मित्त जावितामित बनो इममेवारू नाच कारभितिजो पनि इमे कुमारे ति०० सिने आइए , तो पमित्र इमं कुदिरमेण संखािले अतीव २ परिवता होउ कुमारे बद्धमाने तो गं समणे भगवं महावीरे पंचधाइपरिवुडे, तं० खीरधाईए १ मज्जणधाईए २ मंडणधाईए ३ खेलावणधाइए ४ अंकधा० ५ अंकाओ के सानिमा रम्ने मणिकुट्टिमनले गिरिकंदरसमुतीविव महागुपुबी संवत णं समणे भगवं० विन्नावपरिणय (मित्रो) विणियत्वाभावे अप्वाई उरालाई मापुरसगाई पंचखगाई कामभोगाई सफरिस रसरूवगंधा परियारेमाणे एवं च णं विहरइ । ( सू० १७६) । समणे भगवं महावीरे कासवगुत्ते तस्स णं इमे तिन्नि नामधिज्जा एवमाहिनंति, तंजहा - अम्मापिउसंति वद्धमाणे १ सहसंमुइए समणे २ भीमं भयभेरवं उरालं अवेलयं परीसह - सहत्तिकट्टु देवेहिं से नामं कयं समणे भगवं महावीरे ३, समणस्स णं भगवओ महावीरस्स पिया कासवगत्तेणं तस्स णं तिन्नि नाम० तं० - सिद्धत्ये इ वा सिज्जंसे इ वा जससे इ वा समणस्स गं० अम्मा वासिट्ठस्सगुत्ता तीसे णं तिन्नि ना०, तं० तिसलाइ वा विदेहदिन्ना इ वा पियकारिणी इ वा, समणस्स णं भ० पित्तिअए सुपासे कासवगुत्तेणं, समण ० जिट्ठे भाया नंदिवद्धणे कासवगुत्तेणं, समणस्स णं जेट्ठा भइणी सुदंसणा कासवगुत्तेणं, समणस्स णं भग० भज्जा जसोया कोडनागुत्तेणं, समणस्स णं० धूया कासवगोत्तेणं तीसे णं दो नामधिज्जा एवमा०- -अणुज्जा इ वा पियदंसणा इवा, समणस्स णं भ० नत्तूई कोसिया गुत्तेणं तीसे णं दो नाम० तं० सेसवई इ वा जसवई इवा, ( सू० १७७ ) । समणस्स णं० ३ अम्मापियरो पासावश्चिज्जा समणोवासगा यावि हुत्था, ते णं बहूइं वासाइं समणोबासगपरियागं पालहत्ता छण्डं जीवनिकायाणं सारगन आलोइसा निदित्ता गरिहिता परिचमिता महारिहं उत्तरगुणाताई पचिषचित्ता ससंचारगं दुरू - - श्रुतस्कं० २ चूलिका ३ भावनाध्य. ॥ ४२१ ॥ Page #343 -------------------------------------------------------------------------- ________________ श्रीआचाराङ्गवृत्तिः (शी०) ॥ ४२२ ॥ श्रीआचाराङ्गवृत्तिः (शी०) # ४२३ ॥ 282 हिता भत्तं पञ्चकखाति २ अपच्छिमाए मारणंतियाए संलेद्दणासरीरए मुसियसरीरा कालमासे कालं किया तं सरीरं विप्पजहित्ता अए कप्पे देवत्ताए उववन्ना, तओ णं आउक्खएणं भव० ठि० चुए चइता महाविदेहे वासे चरमेणं उस्सासेणं सिन्झिस्संति बुज्झिस्संति मुश्चिस्संति परिनिव्वाइस्संति सम्बदुक्खाणमंतं करिस्संति ( सू० १७८ ) । तेणं कालेणं २ समणे अ० नाए नायपुचे नायकुदिवसे मिदेदे विदेशिने विदेचे विरेदमा ती वासाई विदेसितिकट्टु अनारमन्ो बता अम्बाका देवलोगमप तेहिं समपहले पिया हिरनं पिचा सुबनं चिया व चिया पाहणं पिचा धण कणगरयणसंतसारसावइज्वं विच्छङित्ता विग्गोवित्ता विस्साणित्ता दायारेसु णं दाइत्ता परिभाइत्ता संवच्छरं दलइता जे से हेमंवाणं पढने मासे पढमे पक्खे मग्गसिरबहुले तस्स णं मग्गसिरबहुलस्स दसमीपक्खेणं इत्युत्तरा जोग० अभिनिक्खमणाभिप्पाए यावि हुत्था, —संवच्छरेण होहिइ अमिनिक्खमणं तु जिणंवरिंदस्स 1 तो अत्थसंपयाणं पवत्तई पुव्वसूराओ ||१|| एगा हिरन्नकोडी अट्ठेव अणूणगा सयसहस्सा । सूरोदयमाईयं दिज्जइ जा पायरासुत्ति ॥ २ ॥ तिन्नेव य कोडिसया अट्ठासी च हुंति कोडीओ । असिदं च सयसहस्सा एवं संवच्छरे दिनं ॥ ३ ॥ वेसमणकुंडधारी देवा लोगंतिया महिडीया । बोर्हिति य तित्थयरं पन्नरससु कम्मभूमीसु ॥ ४ ॥ बंभंमि य कप्पंमी बोद्धव्वा कण्हराइणो मज्झे । लोगaिया विमाणा असु वत्था असंखिज्वा ॥ ५ ॥ एए देवनिकाया भगवं बोहिंति जिणवरं वीरं । सव्वजगज्जीवहियं अरिहं ! तित्थं पत्रत्तेहि ॥ ६ ॥ तओ णं समणस्स भ० म० अमिनिक्खमणामिप्पायं जाणित्ता भवणवइवा०जो० विमाणवासिणो देवा य देवीओ य सएहिं २ रूवेहिं सएहिं २ नेवत्थेहिं सए० २ विधेहिं सब्बिडीए सब्वजुईए सव्वबल समुदणं सवाई २ जाजविमाणावं दुरुति शया दुरूद्दित्ता महाबायराई पुग्गलाई परिसाति २ महासुरमाई पुग लाई परियाईति २ उद्धुं उप्पयंति उट्टं उप्पइसा ताए उक्किट्ठाए सिग्याए चवलाए तुरियाए दिव्वाए देवगईए आहे णं ओवयमाणा २ तिरिएणं असंखिज्वाइंदीवसमुद्दाई बीइकममाणा २ जेणेव जंबुद्दीवे दीवे तेणेव उबागच्छंत २ जेणेव उत्तरखडिपुरते उपागच्छति उसरखतियरगिवेसस्स उत्तरपुरछिमे दिसीभार तेनेव इति केोण ओ इया, तओ णं सके देविंदे देवराया सणियं २ जाणविमाणं पट्टवेति सणियं २ जाणविमाणं पट्टवेत्ता सणियं २ जाणविमाणाओ पचोरुes सणियं २ एगंतमवकमइ एगंतमचकमित्ता महया वेडव्विएणं समुग्धाएणं समोहणइ २ एगं मई नाणामविश्वगगरयणमणिचित्तं सुभं चार व तरसणं देवच्छंदयस्स बहुमहासभाए ए मई सपायपीढं नाणामणिकणपरपणमतिचित्तं शुभं चारुतरूवं सीहास विम्ब, २ जेणेव समणे भगवं महावीरे तेणेव उबागच्छइ २ समणं भगवं महावीरं तिक्खुत्तो आग्राहिणं पयाहिणं करेइ २ समणं भगवं महावीरं बंदइ नमसइ २ समणं भगवं महावीरं गहाय जेणेव देवच्छंदए तेणेव उवागच्छइ सणियं २ पुरत्थाभिमुहं सीहासणे निसीयावेइ सयिं २ निसीयाविता सागसदस्यादितिहेद्दिगंधालाई उद्धोषण माने २ जस्स णं मुझे सयसहस्लेणं तिपडोलतित्तिएणं साहिएणं सीतेण गोसीसरत्तचंदणेणं अणुलिंपइ २ ईसिं निस्सासवायवोज्नं वरनयरपट्टणुग्गयं कुसलनरपसंसियं अस्सलालापेलवं छेयारिय कणगख इयंतकम्मं हंसलक्खणं पट्टजुयलं नियंसावेइ २ हार महारं उरस्यं नैव गाव पात्र पट्टमहरयणमाला जविंधावेद आविधाविता विनवेदिमपूरमसंघाइमे मल्लेणं कप्परुक्खमिव समलंकरेइ २ ता दुषंपि महया वेडव्वियसमुग्धाएणं समोहणइ २ एगं महं चंदप्पहं सिवियं सहस्सवागिति संजहाईदामिगलभतुरगनरम करविगवानरकुंजरकर सरभचमरसलसीयमतिचियविज्जाहरमिहुणजुयलजंतजोगजुत्तं अशीसहस्समालिणीयं सुनिरूवियं मिसिमितिरूवगसहस्सकलियं ईसिं मिसमाणं भिब्भिसमाणं चक्खुल्लोयणलेसं मुत्ताहलमुत्ताजालंतरोवियं तवणीयपवर लंबूसपलंबंतमुत्तदामं हारद्धहारभूसणसमोणयं अहियपिच्छणिज्जं पउमलयभत्तिचित्तं असोगलयभत्तिचित्तं कुंदलयभत्तिचित्तं नाणालयभत्ति० विरइयं सुभं चारुकंतरूवं नाणामणिपंचवन्नघंटापडायपडिमंडियग्गसिहरं पासाईयं दरिसणिज्जं सुरूवं, सीया उबणीया जिणवरस्स जरमरणविप्पमुकस्स । ओसामा जयलयदिकुसुमेहिं ॥ १ ॥ सिविचार मझवारे दिव्वं वररयणरुवचिच। सीदास महं सपायपीढं जिणवरस्स ॥ २ ॥ आलइयमालमउडो भासुखुंदी वराभरणधारी । खोमियवत्थनियत्थो जस्स य मुलं सयसहस्सं ॥ ३ ॥ छण उ भत्तेणं अज्झवसाणेण सुंदरेण जिणो । लेसाहिं विसृज्यंतो आरुहई उत्तमं सीयं ॥ ४ ॥ सीहासणे निविट्ठो सकीसाणा य दोहि पासेहिं । वीयंति चामराहिं मणिरयणविचित्तदंडाहिं ॥ ५ ॥ पुदि उक्खित्ता माणुसेहिं साह रोमकूवेहिं । पच्छा वहंति देवा सुरअसुरा गरुलनागिंदा || ६ || पुरओ सुरा बहंती असुरा पुण दाहिणंमि पासंमि । अवरे वहंति गरुला नागा पुण उत्तरे पासे ॥ ७ ॥ वणसंडे व कुसुमियं पउमसरो वा जहा सरयकाले । सो 1 हइ कुसुमभरेणं इय गगणयलं सुरगणेहिं ॥ ८ ॥ सिद्धत्थवणं व जहा कणयारवणं व चंपयवणं वा । सोहइ कु० ॥ ९ ॥ वरपण्डभेरिझल्लरिसंखसयसहस्सिएहिं तूरेहिं । गयणयले धरणियले तूरनिनाओ परमरम्मो ॥ १० ॥ ततविततं घण श्रुतस्कं०२ चूलिका ३ भावनाध्य. ।। ४२२ ।। श्रुतस्कं० २ चूलिका ३ भावनाध्य. ॥ ४२३ ॥ Page #344 -------------------------------------------------------------------------- ________________ 283 सिरं आउजं चउन्विहं बहुविहीयं । वाइंति तत्थ देवा बहूाह आनट्टगसएहिं ।। ११॥ तेणं कालेणं तेणं समएणं जे से हेमंताणं पढमे मासे पढमे पक्खे मग्गसिरबहुले तस्स णं मग्गसिरबहुलस्स दसमीपक्खेणं सुव्वएणं दिवसेणं विजएणं मुटुत्तेणं हत्थुत्तरानक्वत्तेणं जोगोवगएणं पाईणगामिणीए छायाए विइयाए पोरिसीए छटेणं भत्तेणं अपाणएणं एगसाढगमायाए चंदप्पभाए सिवियाए सहस्सवाहिणियाए सदेवमणुयासुराए परिसाए समणिजमाणे उत्तरखत्तियकुंडपुरसंनिवेसस्स मझमझेणं निगच्छइ २ जेणेव नायसंडे उजाणे तेणेव उवागच्छइ २. ईसिं रयणिप्पमाणं अच्छोप्पेणं भूमिभाएणं सणियं २ चंदप्पभं सिबियं सहस्सवाहिणिं ठवेइ २ सणियं २ चंदप्पभाओ सीयाओ सहस्सवाहिणीओ पञ्चोयरइ २ सणियं २ पुरत्यानिमुहे सीहासणे निसीयइ आभरणालंकारं ओमुअइ, तओ णं वेसमणे देवे भत्तुव्वायपडिओ भगवओ महावीरस्स हंसलक्खणेणं पडेणं आभरणालंकारं पडिच्छइ, तओ णं समणे भगवं महावीरे दाहिणेणं दाहिणं वामेणं वाम पंचमुट्ठियं लोयं करेइ, तओ णं सके देविंदे देवराया समणस्स भगवओ महावीरस्स जन्नवायपडिए वइरामएणं थालेण केसाई पडिच्छइ २ अणुजाणेसि भंतेत्तिक खीरोयसागरं साहरइ, तओ णं समणे जाव लोयं करित्ता सिद्धाणं नमुक्कार करेइ २ सव्वं मे अकरणिज्जं पावकम्मंतिक सामाइयं चरित्तं पडिवजइ २ देवपरिसं च मणुयपरिसं च आलिक्खचित्तभूयमिव ठवेइ-दिब्वो मणुस्सघोसो तुरियनिनाओ य समवयणेणं । खिप्पामेव निलुको जाहे पडिवज्जइ चरितं ॥ १॥ पडिवजित्तु चरितं अहोनिसं सब्वपाणभूयहियं । साह१ लोमपुलया सव्वे देवा निसामिति ॥२॥ तओ गं समणस्स भगवओ महावीरस्स सामाइयं खओवसमियं चरित्तं पडिवन्नस्स मणपज्जवनाणे नामं नाणे समुप्पन्ने अडाइजेहिं दीवहिं दोहि य समुद्देहिं सन्नीणं पंचिंदियाणं पजत्ताणं वियत्तमणसाणं मणोगयाइं भावाई जाणेइ । तओ णं समणे भगवं महावीरे पब्वइए समाणे मित्तनाई सयणसंबंधिवगं पडिविसजेइ, २ इमं एयारूवं अमिग्गहं अभिगिण्हइ-बारस वासाई वोसटुकाए चियत्तदेहे जे केइ उवसग्गा समुप्पजंति, तंजहा-दिव्वा वा माणुस्सा वा तेरिच्छिया वा, ते सव्वे उवसग्गे समुप्पन्ने समाणे सम्मं सहिस्सामि खमिस्सामि अहिआसइस्सामि, तओ णं स. भ. महावीरे इमं एयारूवं अभिग्गहं अभिगिण्हित्ता वोसिहचत्तदेहे दिवसे मुहुत्तसेसे कुम्मारगामं समणुपत्ते, तओ णं स० भ० म० वोसिट्ठचत्तदेहे अणुत्तरेणं आलएणं अणुत्तरेणं विहारेणं एवं संजमेणं पग्गहेणं संवरेणं तवेणं बंभचेरवासेणं खंतीए मुत्तीए समिईए गुत्तीए तुट्ठीए ठाणेणं कमेणं सुचरियफलनिव्वाणमुत्तिमग्गेणं अप्पाणं भावेमाणे विहरइ, एवं वा विहरमाणस्स जे केइ उवसग्गा समुप्पज्जति-दिव्वा वा माणुस्सा वा तिरिच्छिया वा, ते सव्वे उवसग्गे समुप्पन्ने समाणे अणाउले अव्वहिए अहीणमाणसे तिविहमणवयणकायगुत्ते सम्म सहइ खमइ तितिक्खइ अहियासेइ, तओ णं समणस्स भगवओ महावीरस्स एएणं विहारेणं विहरमाणस्स बारस वासा वीइकता तेरसमस्स य वासस्स परियाए वट्टमाणस्स जे से गिम्हाणं दुच्चे मासे चउत्थे पक्खे वइसाहसुद्धे तस्स णं वेसाहसुद्धस्स दसमीपक्खेणं सुव्वएणं दिवसेणं विजएणं मुहुत्तेणं हत्युत्तराहिं नक्खत्तेणं जोगोवगएणं पाईणगामिणीए छायाए वियत्ताए पोरिसीए जंभियगामस्स नगरस्स बहिया नईए उज्जुवालियाए उत्तरकूले सामागस्स गाहावइस्स कट्ठकरणंसि उडूजाणूअहोसिरस्स झाणकोहोबगयस्स वेयावत्तस्स चेइयस्स उत्तरपुरच्छिमे दिसीभागे सालरुक्खस्स अदूरसामते उकुडुयस्स गोदोहियाए आयावणाए आयावेमाणस्स छट्टेणं भत्तेणं अपाणएणं सुक्कझाणं श्रीआचाराङ्गवृत्तिः (शी०) श्रुतस्कं०२ चूलिका ३ भावनाध्य. ॥४२४॥ ॥४२४ %E5% तरियाए वट्टमाणस्स निव्वाणे कसिणे पडिपुन्ने अन्वाहए निरावरणे अणत अणुत्तरे केवलवरनाणदसणे समुप्पन्न, से भगवं अरहं जिणे केवली सव्वन्नू सव्वभावदरिसी सदेवमणुयासुरस्स लोगस्स पजाए जाणइ, तं०-आगई गई ठिई चयणं उववायं भुत्तं पीयं कडं पडिसेवियं आविकम्म रहोकम्मं लवियं कहियं मणोमाणसियं सव्वलोए सव्वजीवाणं सव्वभावाई जाणमाणे पासमाणे एवं च णं विहरइ, जणं दिवसं समणस्स भगवओ महावीरस्स निव्वाणे कसिणे जाव समुप्पन्ने तण्णं दिवसं भवणवइवाणमंतरजोइसियविमाणवासिदेवेहि य देवीहि य उवयंतेहिं जाव उप्पिंजलगभूए यावि हुत्था, तो णं समणे भगवं महावीरे उप्पन्नवरनाणदसणधरे अप्पाणं च लोगं च अभिसमिक्ख पुव्वं देवाणं धम्ममाइक्खा , ततो पच्छा मणुस्साणं, तओ णं समणे भगवं महावीरे उप्पन्ननाणदसणधरे गोयमाईणं समणाणं पंच महव्वयाई सभावणाई छज्जीवनिकाया आतिक्खति भासइ परूवेइ, तं-पुढविकाए जाव तसकाए, पढमं भंते ! महन्वयं पञ्चक्खामि सव्वं पाणाइवायं से सुहुमं वा बायरं वा तसं वा थावरं वा नेव सयं पाणाइवायं करिजा ३ जावज्जीवाए तिविहं तिविहेणं मणसा वयसा कायसा तस्स भंते ! पडिकमामि निंदामि गरिहामि अप्पाणं वोसिरामि, तस्सिमाओ पंच भावणाओ भवंति, तत्थिमा पढमा भावणा'तेणं कालेण'मित्यादि 'तेन कालेन' इति दुष्पमसुषमादिना 'तेन समयेन' इति विवक्षितेन विशिष्टेन कालेन सतोत्पत्यादिकमभूदिति सम्बन्धः, तत्र 'पंचहत्थुत्तरे यावि हुत्था' इत्येवमादिना आरोग्गा आरोग्गं पसूर्य'त्ति, इत्येवमन्तेन ग्रन्थेन भगवतः श्रीवर्द्धमानस्वामिनो विमानच्यवनं ब्राह्मणीगर्भाधानं ततः शक्रादेशात्रिशलागर्भसंहरणमुत्पत्तिश्चाभिहिता, 'तत्थ %%% CG Page #345 -------------------------------------------------------------------------- ________________ 284 श्रीआचाराङ्गवृत्तिः (शी०) श्रुतस्कं०२ चूलिका ३ भावनाध्य. ॥४२५॥ SABSRIGANGAN ॥४२५॥ पंचहत्थुत्तरेहिं होत्थति हस्त उत्तरो यासामुत्तरफाल्गुनीनां ता हस्तोत्तराः, ताश्च पञ्चसु स्थानेषु-गर्भाधानसंहरणजन्म- दीक्षाज्ञानोपत्तिरूपेषु संवृत्ता अतः पञ्चहस्तोत्सरो भगवानभूदिति, 'चवमाणे ण जाणइत्ति आन्तर्मुहूर्तिकत्वाच्छद्मस्थो- |पयोगस्य च्यवनकालस्य च सूक्ष्मत्वादिति, तथा 'जण्णं रयणी अरोया अरोयं पसूयन्ती'त्येवमादिना 'उप्पन्ननाणदंसण- धरे गोयमाईणं समणाणं निग्गंथाणं पञ्च महव्वयाई सभावणाई छज्जीवनिकायाई आइक्खई त्येवमन्तेन ग्रन्धेन भगवतो वीरवर्द्धमानस्वामिनो जातकर्माभिषेकसंवर्द्धनदीक्षाकेवलज्ञानोत्पत्तयोऽभिहिताः, प्रकटार्थं च सर्वमपि सूत्रं, साम्प्रतमुत्पन्नज्ञानेन भगवता पश्चानां महाव्रतानां प्राणातिपातविरमणादीनां प्रत्येकं याः पञ्च पञ्च भावनाः प्ररूपितास्ता व्याख्यायन्ते, तत्र प्रथममहावतभावनाः पञ्च, तत्र प्रथमां तावदाह इरियासमिए से निग्गंथे नो अणइरियासमिएत्ति, केवली बूया०-अणइरियासमिए से निग्गंथे पाणाई भूयाई जीवाई सत्ताई अभिहणिज्ज वा वत्तिज वा परियाविज वा लेसिज वा उद्दविज वा, इरियासमिए से निग्गंथे नो इरियाअसमिइत्ति पढमा भावणा १ । अहावरा दुचा भावणा-मणं परियाणइ से निग्गंधे, जे य मणे पावए सावजे सकिरिए अण्हयकरे छेयकरे भेयकरे अहिंगरणिए पाउसिए पारियाविए पाणाइवाइए भूओवघाइए, तहप्पगारं मणं नो पधारिजा गमणाए, मणं परिजाणइ से निग्गंथे, जे य मणे अपावएत्ति दुचा भावणा २ । अहावरा तथा भावणा-वई परिजाणइ से निग्गंथे, जा य वई पाविया सावज्जा सकिरिया जाव भूओवघाइया तहप्पगारं वई नो उच्चारिजा, जे वई परिजाणइ से निम्नथे, जाव वइ अपावियत्ति तच्चा भावणा ३ । अहावरा चउत्था भावणा-आयाणभंडमत्तनिक्खेवणासमिए से निगथे, नो अणायाणभंडमत्तनिक्खेवणासमिए, कंवली बूया०-आयाणभंडमत्तनिक्खेवणाअसमिए से निग्गंथे पाणाई भूयाई जीवाई सत्ताई अमिहणिज्जा वा जाव उद्दविज वा, तम्हा आयाणभंडमत्तनिक्खेवणासमिए से निम्गंथे, नो आयाणभंडनिक्खेवणाअसमिएत्ति चउत्था भावणा ४ । अहावरा पंचमा भावणा-आलोइयपाणभोयणभोई से निग्गंथे नो अणालोइयपाणभोयणभोई, केवली बूया०-अणालोईयपाणभोयणभोई से निग्गंथे पाणाणि वा ४ अमिहणिज वा जाव उद्दविज वा, तम्हा आलोइयपाणभोयणभोई से निग्गंथे नो अणालोईयपाणभोयणभोईत्ति पंचमा भावणा ५। एयावता महव्वए सम्मं कारण फासिए पालिए तीरिए किट्टिए अवट्ठिए आणाए आराहिए यावि भवइ, पढमे भंते ! महबए पाणाइवायाओ वेरमणं ॥ अहावर दुषं महत्वयं पचक्खामि, सव्वं मुसावार्य वइदोसं, से कोहा वा लोहा वा भया वा हासा वा नेव सयं मुसं भासिज्जा नेवणं मुसं भासाविज्जा अमंपि मुसं भासंतं न समणुमग्निज्जा तिविहं तिविहेणं मणसा वयसा कायसा, तस्स भंते ! पडिकमामि जाव वोसिरामि, तस्सिमाओ पंच भावणाओ भवंति-तथिमा पढमा भावणा-अणुबीइभासी से निग्गंथे नो अणणुवीइभासी, केबली यूया०-अणणुवीइभासी से निग्गंथे समावजिज मोसं बयणाए, अणुबीइभासी से निगथे नो अणणुबीइभासित्ति पढमा भावणा । अहावरा दुचा भावणा-कोहं परियाणइ से निग्गंथे नो कोहणे सिया, केवली घूयाकोहप्पत्ते कोहत्तं समावइज्जा मोसं वयणाए, कोई परियाणइ से निग्गंथे न य कोहणे सियत्ति दुधा भावणा । अहावरा तथा भावणा-लोभं परियाणइ से निग्गंथे नो अ लोभणए सिया, केवली यूया-लोभपत्ते लोभी समावइज्जा मोसं वयणाए, लोभ परियाणइ से निम्नथे नो य लोभणए सियत्ति तच्चा भावणा । अहवरा चउत्था भावणा-भयं परिजाणइ से श्रीआचारावृत्तिः (शी०) ॥४२६॥ AGARAAMANANAMAMAY श्रुतस्कं०२ चूलिका ३ भावनाध्य. निग्गथे नो भयभीरुए सिया, केवली बूया-भयपत्ते भीरू समावइजा मोसं वयणाए, भयं परिजाणइ से निग्गंथे नो भयभीरुए सिया चउत्था भावणा ४ । अहावरा पंचमा भावणा-हासं परियाणइ से निगंथे नो य हासणए सिया. केव० हासपत्ते हासी समावइजा मोसं वयणाए, हासे परियाणइ से निग्गंथे नो हासणए सियत्ति पंचमी भावणा ५ । एतावता दोचे महव्वए सम्मं कारण फासिए जाव आणाए आराहिए यावि भवइ दुच्चे भंते ! महव्यए । अहावरं तवं भंते ! महब्बयं पत्रक्खामि सव्वं अदिनादाणं, से गामे वा नगरे वा रन्ने वा अप्पं वा बहुँ वा अणुं वा थूलं वा चित्तमंतं वा अचित्तमंतं वा नेव सयं अदिनं गिहिजा नेवन्नेहिं अदिन्नं गिहाविजा अदिनं अन्नपि गिण्हतं न समणुजाणिज्जा जावजीवाए जाव वोसिरामि, तस्सिमाओ पंच भावणाओ भवंति, तत्थिमा पढमा भावणा-अणुवीइ मिउग्गहं जाई से निगंथे नो अणणुवीइमिउग्गहं जाई से निग्गंथे, केवली बूया-अणणुवीइ मिउग्गई जाई निग्गंथे अदिन्नं गिण्हेज्जा, अणुवीइ मिउग्गहं जाई से निग्गंथे नो अणणुवीइ मिउग्गई जाइत्ति पढमा भावणा १ । अहवरा दुचा भावणा-अणुनविय पाणभोयणभोई से निगंथे नो अणणुनविअ पाणभोयणभोई, केवली बूया-अणणुनविय पाणभोयणभोई से निग्गथे अदिन्नं भुंजिज्जा, तम्हा अणुनविय पाणभोयणभोई से निग्गंथे नो अणणुनविय पाणभोयणभोईत्ति दुचा भावणा २ । अहवरा तच्चा भावणा-निग्गंथेणं उग्गहंसि उग्गहियंसि एतावताव उम्गहणसीलए सिया, केवली बूया-निग्गंथेणं उग्गहंसि अणुग्गहियंसि एतावता अणुग्यहणसीले अदिन्नं ओगिव्हिज्जा, निग्गंथेणं उग्गई उग्गहियंसि एतावताव उग्गहणसीलएत्ति तच्चा भावणा । अहावरा चउत्था भावणा-निग्गंथेणं उग्गहंसि उपगहियंसि अमिक्खणं २ उग्गहणसीलए सिया, केवली बूया-निग्गंथेणं ॥४२६॥ Page #346 -------------------------------------------------------------------------- ________________ 285 इग्गहंसि उ अभिक्खणं २ अणुग्गहणसीले अदिन्नं गिहिना, निग्गंथे उग्गहंसि उग्गहियंसि अभिक्खणं २ उग्गहणसीलपत्ति चउत्था भावणा । अहाबरा पंचमा भावणा-अणुवीइ मिउग्गहजाई से निग्गंथे साहम्मिएसु, नो अणणुवीई मिउग्गहजाई, केवली यूया-अणणुवीइ मिउग्गहजाई से निग्गंथे साहम्मिएसु अदिन्नं उगिहिज्जा अणुवाइमिडग्गहजाई से निग्गंथे साहम्मिगसु नो अणणुवीइमिउग्गहजाती इइ पंचमा भावणा, एतावया तच्चे मव्वए सम्म० जाव आणाए आराहए. यावि भवइ, तचं भंते ! महब्बयं ॥ अहावरं चउत्थं महव्वयं पक्खामि सव्वं मेहुणं, से दिव्वं वा माणुस्सं वा तिरिक्खजोणियं वा नेव सयं मेहुणं गच्छेना तं चेवं अदिनादाणवत्तव्वया भाणियव्वा जाव वोसिरामि, तस्सिमाओ पंच भावणाओ भवंति, तत्थिमा पढमा भावणा-नो निग्गंथे अभिक्खणं २ इत्थीणं कहं कहित्तए सिया, केवली बूया-निग्गंथे णं अभिक्खणं २ इत्थीणं कहं कहेमाणे संतिभेया संतिविभंगा संतिकेवलीपन्नत्ताओ धम्माओ भंसिज्जा, नो निग्गंथे णं अभिक्खणं २ इत्थीणं कहं कहित्तए सियत्ति पढमा भावणा १ । अहावरा दुच्चा भावणा-नो निग्गंथे इत्थीणं मणोहराई २ इंदियाई आलोइत्तए निज्झाइत्तए सिया, केबली चूया-निग्गंथे णं इत्थीणं मणोहराई २ इंदियाई आलोएमाणे निज्झाएमाणे संतिभेया संतिविभंगा जाव धम्माओ भंसिजा, नो निग्गंथे इत्थीणं मणोहराई २ इंदियाई आलोइत्तए निज्झाइत्तए सियत्ति दुचा भावणा २ । अहावरा तच्चा भावणा-नो निग्गथे इत्यीण पुवरयाई पुव्वकीलियाई सुमरित्तए सिया, केवली बूयानिगंथे णं इत्थीणं पुवरयाई पुवकीलियाई सरमाणे संतिभेया जाव भंसिजा, नो निग्गंथे इत्थीगं पुवरयाई एव्वकीलियाई सरित्तए सियत्ति तच्चा भावणा ३ । अहावरा चउत्था भावणा-नाइमत्तपाणभोयणभोई से निग्गंथे न पणीयर मा. सू. ७२ श्रीआचाराङ्गवृत्तिः (शी०) श्रुतस्क०२ चूलिका ३ भावनाध्य. ॥४२७॥ ॥४२७॥ सभोयणभोई से निग्गंथे, केवली वूया-अइमत्तपाणभोयणभोई से निग्गथे पणियरसभोयणभोई संतिभेया जाव भंसिजा. नाइमत्तपाणभोयणभोई से निग्गंथे नो पणीयरसभोयणभोइत्ति चउत्था भावणा ४ । अहावरा पंचमा भावणा-नो निगथे इत्थीपसुपंडगसंसत्ताई सयणासणाई सेवित्तए सिया, केवली बूया-निग्गंथे णं इत्थीपसुपंडगसंसत्ताई सयणासणाई सेवेमाणे संतिभेया जाव भंसिजा, नो निग्गंथे इत्थीपसुपंडगसंसत्ताई सयणासणाई सेवित्तए सियत्ति पंचमा भावणा . एतावया चउत्थे महब्वए सम्म कारण फासेइ जाव आराहिए यावि भवइ, चउत्थं भंते! महब्वयं ॥ अहावरं पंचम भंते ! महब्वयं सव्वं परिग्गहं पञ्चक्खामि से अप्पं वा बहुं वा अणुं वा धूलं वा चित्तमंतमचित्तं वा नेव सयं परिग्गहं गिहिज्जा नेवन्नेहिं परिग्गहं गिहाविजा अन्नंपि परग्गहं गिण्हतं न समणुजाणिज्जा जाव वोसिरामि, तस्सिमाओ पंच भावणाओ भवंति, तत्थिमा पढमा भावणा-सोयओ णं जीवे [मणुन्ना]मणुनाई सद्दाई सुणेइ मणुनामणुनहिं सहेहि नो सजिजा नो रजिज्जा नो गिझेजा नो मुज्झि(च्छे)जा नो अज्झोववजिजा नो विणिघायमावज्जेजा, केवली बूया-निग्गथे णं मणुनामणुन्नेहिं सद्देहिं सज्जमाणे रजमाणे जाव विणिघायमावजमाणे संतिभेया संतिविभंगा संतिकेवलिपन्नत्ताओ धम्माओ भंसिज्जा, न सका न सोउ सहा, सोतविसयमागया । रागदोसा उ जे तत्थ, ते भिक्खू परिवजए ॥१॥सोयओ जीवे मणुनामणुनाई सद्दाई सुणेइ पढमा भावणा १ । अहावरा दुच्चा भावणा-चक्खूओ जीवो मणुनामणुन्नाई रूवाई पासइ मणुनामणुन्नेहिं रूवेहिं सज्जमाणे जाव विणिघायमावजमाणे संतिभेया जाव भंसिजा, न सका रूवमद्दव, चक्खुविसयमागय । रागदोसा उ जे तत्थ, ते भिक्खू परिवजए ॥ १ ॥ चक्खूओ जीवो मणुमा २ रूवाई पासइ, दुधा भावणा । अहावरा तथा भावणा-याणो जीवे मणुन्ना २ इं गंधाई अग्घायइ मणुन्नामणुनेहिं गंधेहिं नो सजिजा नो रजिजा जाव नो विणिघायमावजिज्जा केवली बूया-मणुनामणुन्नेहिं गंधेहिं सज्जमाणे जाव विणिघायमावजमाणे संतिभेया जाव भंसिजा, न सका गंधमग्घाउं, नासाविसयमागयं । रागदोसा उ जे तत्थ, ते भिक्खू परिवजए ॥१॥ घाणो जीवो मणुन्ना २ ई गंधाई अग्घायइत्ति तच्चा भावणा ३ । अहावरा चउत्था भावणा-जिन्भाओ जीवो मणुना २ई रसाई अस्साएइ, मणुनामणुन्नेहिं रसेहिं नो सन्निजा जाव नो विणिघायमावजिजा, केवली बूया-निग्गंथे णं मणुनामणुन्नेहिं रसेहिं सज्जमाणे जाव विणिघायमावजमाणे संतिभेया जाव भंसिज्जा,-न सक्का रसमस्साउं, जीहाविसयमागयं । रागदोसा उ जे तत्थ, ते भिक्खू परिवजए ॥ १॥ जीहाओ जीवो मणुन्नारई रसाई अस्साएइत्ति चउत्था भावणा ४ । अहावरा पंचमा भावणा-फासओ जीवो मणुना २ ई फासाई पडिसेवेएइ मणुनामणुन्नेहि फासेहिं नो सजिजा जाव नो विणिघायमावजिजा, केवली बूया-निग्गंधे णं मणुनामणुन्नेहिं फासेहिं सज्जमाणे जाव विणिघायमावजमाणे संतिभेया संतिविभंगा संतिकेवलीपन्नत्ताओ धम्माओ भंसिज्जा,-न सका फासमवेएउं, फासविसयमागयं । रागहोसा० ॥ १॥ फासओ जीवो मणुन्ना २ई फासाई पडिसंवेएति पंचमा भावणा ५। एतावता पंचमे महन्वते सम्म अवट्ठिए आणाए आराहिए यावि भवइ, पंचमं भंते ! महब्वयं । इश्चेएहिं पंचमहव्वएहिं पणवीसाहि य भावणाहिं संपन्ने अणगारे अहासुयं अहाकापं अहामग्गं सम्म काएण फासित्ता पालित्ता तीरित्ता किट्टित्ता आणाए आराहित्ता यावि भवइ ।। (सू०१७९) भावनाऽध्ययनम् ॥२-३॥ 'इरिया समिए' इत्यादि, ईरणं गमनमीर्या तस्यां समितो-दत्तावधानः पुरतो युगमात्रभूभागन्यस्तदृष्टिगामीत्यर्थः, Jain Education Interational Page #347 -------------------------------------------------------------------------- ________________ 286 श्रीआचा- न त्वसमितो भवेत् , किमिति !, यतः केवली यात्कर्मोपादानमेतद् , गमनक्रियायामममितो हि प्राणिनः ‘अभिहन्यात् श्रुतस्कं०२ राङ्गवृत्तिः जापादेन ताडयेत्, तथा 'वर्त्तयेत्' अन्यत्र पातयेत् , तथा 'परितापयेत्' पीडामुत्पादयेत् , 'अपद्रापयेद्वा' जीविताव्यप- चूलिका ३ (शी०) रोपयेदित्यत ईर्यासमितेन भवितव्यमिति प्रथमा भावना, द्वितीयभावनायां तु मनसा दुप्पणिहितेन न भाव्यं, तद्दर्श- भावनाध्य यति-यन्मनः 'पापक' सावधं सक्रियम् 'अण्हयकर'ति कर्माश्रवकारि, तथा छेदनभेदनकर अधिकरणकरं कलहकरं । ॥४२८॥ प्रकृष्टदोषं प्रदोषिकं तथा प्राणिनां परितापकारीत्यादि न विधेयमिति, अथापरा तृतीया भावना-दुष्प्रसक्ता या वाक् प्राणिनामपकारिणी सा नाभिधातव्येति तात्पर्यार्थः, तथा चतुर्थी भावना-आदानभाण्डमात्रनिक्षेपणासमितिः, तत्र च निर्ग्रन्थेन साधुना समितेन भवितव्यमिति, तथाऽपरा पञ्चमी भावना-'आलोकित' प्रत्युपेक्षितमशनादि भोक्तव्यं, तदकरणे दोषसम्भवादिति, इत्येवं पञ्चभिर्भावनाभिः प्रथमं व्रतं स्पर्शितं पालितं तीर्ण कीर्तितमवस्थितमाज्ञयाऽऽराधितं भवतीति । द्वितीयव्रतभावनामाह, तत्र प्रथमेयम्-अनुविचिन्त्य भाषिणा भवितव्यं, तदकरणे दोष सम्भवात् , द्वितीय भावनायां तु क्रोधः सदा परित्याज्यो, यतः क्रोधान्धो मिथ्याऽपि भाषत इति, तृतीयभावनायां तु लोभजयः कर्त्तव्यः, तस्यापि मृषावादहेतुत्वादिति हृदयम्, चतुर्थ्यां पुनर्भयं त्याज्यं, पूर्वोक्तादेव हेतोरिति, पञ्चमभावनायां तु हास्यमिति, एवं पञ्चभिर्भावनाभिर्यावदाज्ञयाऽऽराधितं भवतीति । तृतीयव्रते प्रथमभावनेषा-अनुविचिन्त्य शुद्धोऽवग्रहो याचनीय इति, द्वितीयभाषना त्याचार्यादीननुज्ञाप्य भोजनादिक विधेयम्, तृतीया त्वेषा-अवग्रहं गृह्णता निर्ग्रन्थेन साधुना | ॥४२८॥ परिमित एवावग्रहो ग्राह्य इति, चतुर्थभावनायां तु 'अभीक्ष्णम्' अनवरतमवग्रहपरिमाणं विधेयमिति, पञ्चम्यां त्वनविचिन्त्य मितमवग्रहं साधर्मिकसम्बन्धिनं गृह्णीयात् , इत्येवमाज्ञया तृतीयव्रतमाराधितं भवतीति । चतुर्थव्रते प्रथमेयम्-स्त्रीणां सम्बन्धिनी कथां न कुर्यात् , द्वितीयायां तु तदिन्द्रियाणि मनोहारीणि नालोकयेत् , तृतीयायां तु पूर्वक्रीडितादि न स्मरेत्, चतुर्थी नातिमात्रभोजनपानासेवी स्यात् , पञ्चम्यां तु स्त्रीपशुपण्डकविरहितशय्याऽवस्थानमिति । पञ्चमवतभावना पुनरेषा-श्रोत्रमाश्रित्य मनोज्ञान् शब्दान् श्रुत्वा न तत्र गाय विदध्यादिति, एवं द्वितीयतृतीयचतुर्थपश्चमभावनासु यथाक्रम रूपरसगन्धस्पर्शेषु गार्य न कार्यमिति, शेष सुगम यावदध्ययनं समाप्तमिति ॥ भावनाख्य पञ्चदशमध्ययनं । तृतीया चूडा समाप्तेति ॥२-३-१५। उक्तं तृतीयचूडात्मक भावनाख्यमध्ययनं, साम्प्रतं चतुर्थचूडारूपं विमुक्त्यध्ययनमारभ्यते, अस्य चायमभिसम्बन्धःइहानन्तरं महावतभावनाः प्रतिपादिताः तदिहाप्यनित्यभावना प्रतिपाद्यते, इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराणि भवन्ति, तत्रोपक्रमान्तर्गतमर्थाधिकारं दर्शयितुं नियुक्तिकृदाह अणिचे पव्वए रुप्पे भुयगस्स तहा (या) महासमुद्दे य। एए खलु अहिगारा अज्झयणंमी विमुत्तीए ३४२ अस्याध्ययनस्यानित्यत्वाधिकारः तथा पर्वताधिकारः पुना रूप्याधिकारः तथा भुजगत्वगधिकार एवं समुद्राधिकारश्च, इत्येते पश्चार्थाधिकारास्तांश्च यथायोग सूत्र एव भणिष्याम इति ॥ नामनिष्पन्ने तु निक्षेपे विमुक्तिरिति नाम, अस्य च नामादिनिक्षेपः उत्तराध्ययनान्तःपातिविमोक्षाध्ययनवदित्यतिदेष्टं नियंक्तिकार आह श्रीआचाराजवृत्तिः (शी०) ॥४२९॥ जो चेव होइ मुक्खो सा उ विमुसि पगयं तु भावेणं । देसविमुक्का साहू सवविमुक्का भवे सिद्धा ३४३ श्रुतस्कं०२ चएवं मोक्षः सैव विमुक्तिः, अस्याश्च मोक्षवनिक्षेप इत्यर्थः, प्रकृतम्-अधिकारो भावविमुक्त्येति, भावविमुक्तिस्तु । चूलिका ४ देशसर्वभेदावधा, तत्र देशतः साधूनां भवस्थकेवलिपर्यन्तानां, सर्वविमुक्तास्तु सिद्धा इति, अष्टविधकर्मविघटनादिति ॥ | विमुक्त्य. सूत्रानुगमे सूत्रमुच्चारयितव्यं, तच्चेदम् अणिश्चमावासमुर्विति जंतुणो, पलोयए सुश्चमिणं अणुत्तरं । विउसिरे विन्नु अगारबंधणं, अभीरु आरंभपरिग्गहं चए ॥ १॥ । ___ आवसन्त्यस्मिन्नित्यावासो-मनुष्यादिभवस्तच्छरीरं वा तमनित्यमुप-सामीप्येन यान्ति-गच्छन्ति जन्तवः-प्राणिन इति, चतसृष्वपि गतिषु यत्र यत्रोपद्यन्ते तत्र तत्रानित्यभावमुपगच्छन्तीत्यर्थः, एतच्च मौनीन्द्रं प्रवचनमनुत्तरं श्रुत्वा 'प्रलोकयेत्' पर्यालोचयेद्, यथैव प्रवचनेऽनित्यत्वादिकमभिहितं तथैव लक्ष्यते-दृश्यते इत्यर्थः, एतच्च श्रुत्वा प्रलोक्य |च विद्वान् 'व्युत्सृजेत्' परित्यजेत् 'अगारबन्धन' गृहपाशं पुत्रकलबधनधान्यादिरूपं, किम्भूतः सन् ? इत्याह'अभीरुः' सप्तप्रकारभयरहितः परीषहोपसर्गाप्रधृष्यश्च 'आरम्भ' सावद्यमनुष्ठानं परिग्रहं च सबाह्याभ्यन्तरं त्यजेदिति ॥१॥ साम्प्रतं पर्वताधिकारे, तहागयं भिक्खुमणंतसंजय, अणेलिसं विन्नु चरंतमेसणं । तुदंति वायाहि अभिहवं नरा, सरेहिं संगामगयं व कुंजरं ॥२॥ __ तथाभूतं साधुम्-अनित्यत्वादिवासनोपेतं व्युत्सृष्टगृहबन्धनं त्यक्तारम्भपरिग्रह, तथाऽनन्तेष्वेकेन्द्रियादिषु सम्यम् ॥४२९॥ यतः संयतस्तम् 'अनीदृशम्' अनन्यसदृशं 'विद्वांसं' जिनांगमगृहीतसारम् 'एषणायां चरन्त' परिशुद्धाहारादिना वर्तमानं, Jain Education Interational Page #348 -------------------------------------------------------------------------- ________________ 287 15% AISHAHAHAHAHAHAHAHAHA तमित्थंभूतं भिक्षु 'नरा': मिथ्यादृष्टयः पापोपहतात्मानः 'वाग्भिः' असभ्यालापैः 'तुदन्ति' व्यथन्ते, पीडामुत्पादयन्तीत्यर्थः, तथा लोष्टप्रहारादिभिरभिद्रवन्ति च, कथमिति दृष्टान्तमाह-शरैः सङ्ग्रामगतं कुञ्जरमिव ॥ २॥ अपिच| तहप्पगारेहिं जणेहिं हीलिए, ससइफासा फरुसा उईरिया । तितिक्खए नणि अदुढचेयसा, गिरिव्व वारण न संपवेयए ॥ ३ ॥ | 'तथाप्रकारैः' अनार्यप्रायैर्जनैः 'हीलितः' कदर्थितः, कथं ?, यतस्तैः परुषास्तीवाः सशब्दाः-साक्रोशाः स्पर्शाः-शीतो६ ष्णादिका दुःखोसादका उत्-प्राबल्येनेरिता-जनिताः कृता इत्यर्थः, तांश्च स मुनिरेवं हीलितोऽपि 'तितिक्षते' सम्यक् सहत, यतोऽसौ 'ज्ञानी' पूर्वकृतकर्मण एवायं विपाकानुभव इत्येवं मन्यमानः, 'अदुष्टचेताः' अकलुषान्तःकरणः सन् 'न तैः संप्रवेपते' न कम्पते गिरिरिव वातेनेति ॥ ३ ॥ अधुना रूप्यदृष्टान्तमधिकृत्याह। उवेहमाणे कुसलेहिं संवसे, अकंतदुक्खी तसथावरा दुही । अल्सए सव्वसहे महामुणी, तहा हि से सुस्समणे समाहिए ॥४॥ 'उपेक्षमाणः'परीषहोपसर्गान् सहमान इष्टानिष्टविषयेषु वोपेक्षमाणो-माध्यस्थ्यमवलम्बमानः 'कुशलैः' गीतार्थैः सह संवसेदिति, कथम् ?, अकान्तम्-अनभिप्रेतं दुःखम्-असातावेदनीयं तद्विद्यते येषां त्रसस्थावराणां तान् दुःखिनस्त्रसस्थावरान् 'अलूपयन्' अपरितापयन पिहिताश्रवद्वार:पृथ्वीवत् 'सर्वसहः' परीषहोपसगेसहिष्णुः 'महामुनिः' सम्यग्जगप्रयस्वभाववेत्ता तथा यसौ सुश्रमण इति समाख्यातः॥४॥ किश्चविऊ नए धम्मपये अणुत्तरं, विणीयतण्हस्स मुणिस्स झायओ । समाहियस्सऽग्गिसिहा व तेयसा, तबो य पन्ना य जसो य वडा ॥५॥ 'विद्वान' कालज्ञः 'नतः' प्रणतः प्रहा, किं तत्-'धर्मपद' क्षान्त्यादिकं, किंभूतम्-'अणुत्तर' प्रधानमित्यर्थः, श्रुतस्क०३ चूलिका ४ | विमुसत्य. ॥४३०॥ श्रीआचा- तस्य चैवंभूतस्य मुनेविंगततृष्णस्य ध्यायतो धर्मध्यानं 'समाहितस्य' उपयुक्तस्याग्निशिखावत्तेजसा ज्वलतस्तपः प्रज्ञा यशश्च राजवृत्तिः वर्द्धत इति ॥५॥ तथा(शी०) दिसोदिसंऽणंतजिणेण ताइणा, महव्वया खेमपया पवेइया । महागुरू निस्सयरा उईरिया, तमेव तेउत्तिविसं पगासगा ॥ ६ ॥ "दिशोदिशमिति सर्वास्वप्येकेन्द्रियादिषु भावदिक्षु 'क्षेमपदानि' रक्षणस्थानानि 'प्रवेदितानि' प्ररूपितानि, अनन्त॥४३०॥ श्चासौ ज्ञानात्मतया नित्यतया वा जिनश्च-रागद्वेषजयनादनन्तजिनस्तेन, किंभूतानि व्रतानि?-'महागुरूणि' कापुरुषै वहत्वात् 'निःस्वकराणि' स्वं-कर्मानादिसम्बन्धात्तदपनयनसमर्थानि निःस्वकराणि 'उदीरितानि' आविष्कृतानि तेजस इव तमोऽपनयनात्रिदिशं प्रकाशकानि, यथा तेजस्तमोऽपनीयोर्ध्वाधस्तिर्यक् प्रकाशते एवं तान्यपि कर्मतमोऽपनयनहे-| तुत्वात्रिदिशं प्रकाशकानीति ॥ ६॥ मूलगुणानन्तरमुत्तरगुणानिधित्सयाऽऽहसिएहिं भिक्खू असिए परिवए, असजमित्थीसु चइज पूयणं । अणिस्सिओ लोगमिणं तहा परं, न मिजई कामगुणेहिं पंडिए ॥ ७॥ सिताः-बद्धाः कर्मणा गृहपाशेन रागद्वेषादिनिबन्धनेन वेति गृहस्था अन्यतीर्थिका वा तैः 'असितः' अबद्धः-तैः सार्द्ध सङ्गमकुर्वन् भिक्षुः 'परिव्रजेत्' संयमानुष्ठायी भवेत् , तथा स्त्रीषु 'असजन्' सङ्गमकुर्वन् पूजनं त्यजेत्-न सत्काराभिलाषी भवेत् , तथा 'अनिश्रितः' असंबद्धः 'इहलोके' अस्मिन् जन्मनि तथा 'परलोके' स्वर्गादाविति, एवंभूतश्च 'कामगुणैः' मनोज्ञशब्दादिभिः 'न मीयते' न तोल्यते न स्वीक्रियत इतियावत् 'पण्डितः' कटुविपाककामगुणदर्शीति ॥७॥ तहा विमुक्कस्स परिनचारिणो, धिईमओ दुक्खखमस्स भिक्खुणो। विसुज्झई जंसि मलं पुरेकडं, समीरियं रुप्पमलं व जोइणा ॥८॥ 4 तथा' तेन प्रकारेण मूलोत्तरगुणधारित्वेन विमुको-निसङ्गस्तस्य, तथा परिज्ञान परिज्ञा-सदसद्विवेकस्तया चरितुं शीलमस्पेति परिज्ञाचारी-ज्ञानपूर्व क्रियाकारी तस्य, तथा धृतिः-समाधानं संयमे यस्य स धृतिमांस्तस्य, दुःखम्-असातावेदनीयोदयस्तदुदीर्ण सम्यक् क्षमते-सहते, न वैक्लव्यमुपयाति नापि तदुपशमार्थ वैद्यौषधादि मृगयते, तदेवंभूतस्य भिक्षोः पूर्वोपात्तं कर्म 'विशुध्यति' अपगच्छति, किमिव ?-'समीरित' प्रेरितं रूप्यमलमिव 'ज्योतिषा' अग्निनेति ॥८॥ का साम्प्रतं भुजङ्गत्वगधिकारमधिकृत्याह- . से हु परिनासमयंमि वट्टई, निराससे उबरय मेहुणा परे । भुयंगमे जुन्नतयं जहा चए, विमुचई से दुहसिज्ज माहणे ॥ ९॥ । 'स' एवंभूतो भिक्षुर्मूलोत्तरगुणधारी पिण्डैषणाध्ययनार्थकरणोयुक्तः परिज्ञासमये वर्तते, तथा 'निराशंसः' ऐहिकामुष्मिकाशंसारहितः, तथा मैथुनादुपरतः, अस्य चोपलक्षणत्वादपरमहाव्रतधारी च, तदेवंभूतो भिक्षुर्यथा सर्पः कञ्चक मुक्त्वा निर्मलीभवति एवं मुनिरपि 'दुःखशय्यातः' नरकादिभवाद्विमुच्यत इति ॥ ९॥ समुद्राधिकारमधिकृत्याह__जमाहु ओहं सलिलं अपारयं, महासमुई व भुयाहि दुत्तरं । अहे य णं परिजाणाहि पंडिए, से हु मुणी अंतकडेत्ति वुई ।। १०॥ '' संसारं समुद्रमिव भुजाभ्यां दुस्तरमाहुस्तीर्थकृतो गणधरादयो वा, किम्भूतम् ?-ओघरूपं, तत्र द्रव्यौपः सलिल४ प्रवेशो भावीघ आम्रवद्वाराणि, तथा मिथ्यात्वाद्यपारसलिलम्, इत्यनेनास्य दुस्तरत्वे कारणमुक्तम्, अथैनं संसार समुद्रमेयंभूतं ज्ञपरिज्ञया सम्यग् जानीहि प्रत्याख्यानपरिज्ञया तु परिहर 'पण्डितः' सदसद्विवेकज्ञः, स च मुनिरेवंभूतः 4 कर्मणोऽस्तकृदुच्यते ॥१०॥ अपिच NCAKACAGABA%**%%%%A4%AC%AR X X+%A4%82+%E Page #349 -------------------------------------------------------------------------- ________________ 288 ARH A . श्रीआचा-लाजहा हि बद्धं इह माणवेदि, जहा य तेसिं तु विमुक्ख आहिए । अहा तहा बन्धविमुक्ख जे विऊ, से हु मुणी अंतकडेत्ति वुई ॥११॥ श्रुतस्क०२ राङ्गवृत्तिः | 'यथा' येन प्रकारेण मिथ्यात्वादिना 'बर्द्ध' कर्म प्रकृतिस्थित्यादिनाऽऽत्मसात्कृतम् 'इह' अस्मिन् संसारे 'मानवैः' चूलिका ४ (शी०) मनुष्यैरिति तथा यथा च सम्यग्दर्शनादिना तेषां कर्मणां विमोक्ष आख्यातः इत्येवं याथातथ्येन बन्धविमोक्षयोर्यः सम्य- 8. विमुक्त्य. ग्वेत्ता स मुनिः कर्मणोऽन्तकृदुच्यते ॥ किश्च॥४१॥ इममि लोए परए य दोसुवि, न विजई बंधण जस्स किंचिति । से हु निरालंबणमप्पाहिए, कलंकलीभावपहं विमुखाइ॥ १२॥ तिबेमि ॥ विमुत्ती सम्मत्ता ॥२-४॥ आचारागसूत्रं समाप्तं ॥ पन्थामं २५५४॥ __ अस्मिन् लोके परत्र च द्वयोरपि लोकयोर्न यस्य बन्धनं किञ्चनास्ति सः 'निरालम्बनः' ऐहिकामुष्मिकाशंसारहितः। 'अप्रतितिः ' न कचिन्प्रतिबद्धोऽशरीरी वा स एवंभूतः 'कलंकलीभावात्' संसारगर्भादिपर्यटनाद्विमुच्यते ॥ ब्रवीमीति पूर्ववत् ॥ उक्तोऽनुगमः, साम्प्रतं नयाः, ते च ज्ञानक्रियानययोरवतरन्ति, तत्र ज्ञाननयः प्राह-यथा ज्ञानमेवैहिकामुमिकार्थावाप्तये, तदुक्तम् -"णायम्मि गिव्हिअव्वे अगिहिअव्वंमि चेव अत्थंमि । जइअव्वमेव इइ जो उवएसो सोणओ नाम ॥१॥" यतितव्यमिति ज्ञाने यतो विधेय इति य उपदेशः स नयो नामेति-स ज्ञाननयो नामेत्यर्थः । || क्रियानयस्त्विदमाह-"क्रियैव फलदा पुंसां, न ज्ञानं फलदं मतम् । यतः स्त्रीभक्ष्यभोगज्ञो, न ज्ञानात्सुखितो भवेत्। १॥" तथा "शास्त्राण्यधीत्यापि भवन्ति मूर्खा, यस्तु क्रियावान् पुरुषः स विद्वान् । संचिन्त्यतामौषधमातुरं हि, ॥४३१॥ किं ज्ञानमात्रेण करोत्यरोगम् ॥१॥" तथा-णायमित्यादि, ज्ञातयोरपि ग्राह्यग्राहकयोरर्थयोस्तथाऽपि यतितव्यमेवेति 18|क्रियैवाभ्यसनीयेति, इति यो नयः स क्रियानयो नामेति, एवं प्रत्येकमभिसन्धाय परमार्थोऽयं निरूप्यते-'ज्ञानक्रियाभ्यां तामोक्ष' इति, तथा चागमः-"सव्वेसिपि नयाणं बहुविहवत्तव्वयं निसामित्ता। तं सव्वनयविसुद्ध जं चरणगुणढिओ सा ॥१॥" चरण-क्रिया गुणो-ज्ञानं तद्वान् साधुर्मोक्षसाधनायालमिति तासर्यार्थः ॥ आचारटीकाकरणे यदाप्त, पुण्यं मया मोक्षगमैकहेतुः। तेनापनीयाशुभराशिमुच्चैराचारमार्गप्रवणोऽस्तु लोकः॥१॥ अन्त्ये नियुक्तिगाथा: आयारस्स भगवओ घउत्थचूलाइ एस निज्जुत्ती। पंचमचूलनिसीहं तस्स य उवरि भणीहामि ॥३४४॥ ससहिछहिं चउचउहि य पंचहि अट्ठचउहि नायव्वा । उद्देसएहिं पढमे सुयखंधे नव य अज्झयणा ३४५ इकारस तिति दोदो दोदो उद्देसएहिं नायव्वा । सत्सयअट्टयनवमा इक्कसरा हुंति अज्झयणा ॥ ३४६॥ ॥ इतिश्रीआचाराङ्गनियुक्तिः ॥ पाहणे महसदो परिमाणे चेव होइ नायव्वो। पाहण्णे परिमाणे य छविहो होइ निक्खेवो ॥१॥ दवे खेत्ते काले भावमि य होंति या पहाणा उ । तेसि महासदो खलु पाहण्णेणं तु निष्फन्नो ॥२॥ दव्वे खेत्ते काले भावमि य जे भवे महंता उ । तेसु महासदो खलु पमाणओ होंति निप्फन्नो ॥ ३ ॥ दवे खेत्ते काले भावपरिण्णा य होइ बोद्धव्वा । जाणणओववक्खणओ य दुविहा पुणेकेका ॥४॥ AAAAAAAAA श्रीआचाराङ्गवृत्तिः (शी०) भावपरिण्णा दुविहा मूलगुणे चेव उत्तरगुणे य । मूलगुणे पंचविहा दुविहा पुण उत्तरगुणेसु ॥५॥ पाहण्णण उ पगयं परिणाएय तहय दुविहाए। परिणाणेसु पहाणे महापरिण्णा तओ होइ॥६॥ देवीणं मणुईणं तिरिक्खजोणीगयाण इत्थीणं । तिविहेण परिचाओ महापरिणाए निज्जुत्ती ॥७॥ अविवृता नियुक्तिरेषा महापरिज्ञायाः, अविवृता इत्यत्रोपन्यस्ताः । श्रुतस्कं०२ चूलिका ४ [विमुक्त्य. ॥४३२॥ AAACOOGLGARIKADCHUCROSSION ॥ इत्याचार्यश्रीशीलाकविरचितायामाचारटीकायां द्वितीयश्रुतस्कन्धः समाप्तः, __ समाप्तं चाचाराङ्गामिति ॥ ॥ ग्रन्थानम् १२०००॥ इति श्रीमदाचाराङ्गाविवरणं श्रीशीलाकराचायींयं समाप्तम् । ॥४३२॥ Page #350 -------------------------------------------------------------------------- ________________ १ नि० मङ्गलादि २ सूत्रकृतो नामवयम् । 31 ३ ४-१५ " १६ " १७-१९, २० २१ 31 २२ " २३ " । मङ्गलम् पूर्वमूरिव्याख्यातस्य व्याख्या उपोद्घातः । २९. ३०-३२,, सूत्रकृताङ्गस्य विषयानुक्रमः सूत्राणि ४ तथा ८२ सूत्रगाथा: ७२३ नियुक्तिगायाः २०५ P. सूत्रनिक्षेप (४) २ द्रव्ये पोण्डगादि, भावे संज्ञासंग्रहवृत्तिजातिभेदम् अन्त्ये कथ्य-गद्यपद्यानि । करण-कारक-कृतानां निक्षेपा: ( ६ ) द्रव्यकरणे मूलोत्तराभ्यां प्रयोगः व्यन्जनो पस्काराभ्याम् उत्तरम्, शरीराणि करणादीनि इन्द्रियाणि विषादिपरिणामो वा संपातनादिभिरजी प्रयोगः, विद्युदा दि विवसा क्षेत्रे इवादि काले सवादि भावे प्रयोगे उत्तरे कलासु श्रुतयौवनानि भोजनादिना वर्णादि च विवसा छायातपदुग्धादिषु । त्रिविधयोगशुभध्यानाध्यवसायस्वसमयैः प्रकृतम् । रचनायां गाथायाः ( ४ ) षोडशकस्य (६) श्रुतस्य ( ४ ) स्कन्धस्य ( ४ ) च निक्षेपाः २४.२८ चाचधुतस्कन्धाध्ययनार्थाधिकारा: (उप मादीनि) यापूर्वी च समयनिक्षेप: (१२) उद्देशार्वाधिकाराः। पंचभूते (१) काम (२) तज्जीवतच्छरीरा ( ३ ) कारका (४) त्मषष्ठा (५) फलवादिनः स्थित्यनुभावबन्धायवस्था, सूत्रकृताङ्गकरणरीतिः, जिनस्य वाग्योग:, स्वाभाविकप्राकृतभाषया कृतिश्च गणीनाम् । सूत्रकृतनिरुक्त्वन्तरम् । बहूनामर्थानां सूचनात् सूत्रता । श्रुतस्कन्धादिपरिमाणम् । 1 1 1 2 2-4 4 5 10 10 5 10 5 6 7 १ सू० २, ३-४ ५," ६ " परेषां कामासक्तत्वम् । ७-८ भूतेभ्यः उत्पाद:, तन्नाशे नाशश्च । ३३ नि० चैतन्यादिगुणात् श्रन्येन्द्रियज्ञानात्मसिद्धिः । ९-१० सू० गा० पृथ्वीस्तूपवत् एकोऽपि नानाविधः । तन्न, स्वकृतवेदनात् । ११-१४, न सत्त्वा श्रपपातिकाः, न पुण्यादि च श्रात्मनोऽकारकत्वं च तेषां लोकाभावः परमनरकश्च ३४-३५ नि० प्रकृतावेदनात् कृतनाशाद् यमनियमाद्यभावाच्च तन्न । अफलदुग्धत्वादि नाद्रुमगोत्वे हेतुः । १५-१६ सू० गा० पंचभूतात्मषष्ठानां नित्यता, उत्पादनाशाभाव: ( सत्कार्यवादः ) स्कन्ध्रपन्धकम् धन्यानन्यते हेत्वहेतुकत्वे ( क्षणिकवाद ) १८,, चातुर्धातुकं जगत्, अकृतवेदनादिनोत्तरम् ( क्षणक्षयसमाधानम्) १९-२७,, दर्शनाङ्गीकारात् मोक्षः । तन्न, प्रोध संसारगर्भजन्मदुःखमागंगामिता तेषां संसारभ्रमः गर्भानन्त्यश्व ॥ इति प्रथमाध्ययने प्रथमोकः ॥ सत्त्वा श्रपपातिकाः पृथक् सुखादिवेदिनः संसारभ्रमिणश्च परं तेषां सैद्धिक सदिकम् नीतिजम् नियतानियतयोरवेदनात् संसारः । १७,, . (६) ये नियत्य (१) ज्ञानिक (२) ज्ञान (३) कर्माश्रयाः (४) द्वितीये सायाकर्मकृतवादिनी व तृतीये गृहस्थो पमा चतुर्थे । गा० बन्धनबोधत्त्रोटनोपदेशः बन्धप्रश्नश्च । सच्चित्तादीनां परिग्रहो बन्धः । प्रारभ्यममत्वे बन्धः । वित्ताद्यत्राणम् २८-३०,” ३१-३२ With Reet Compliments. P. 8 8 8 9 9 9 10 11 13 13-14 15-16 16 17 17 19 2106 Page #351 -------------------------------------------------------------------------- ________________ ३३-४९ सू०गा० मृगवत् अस्थानाशङ्किनः प्रज्ञातपाश-मोचनोपायाः, मृगवन्नश्यन्ति प्रज्ञानिका स्वस्याज्ञानवादिनः परेषां म्लेच्छासुभाषिता, तन, विमर्मानुशासनयोमूकवत् अन्धवच्चाभावात् । स्वपरप्रशंसागवितोः संसारः । अव्यक्तसावद्यम् (प्राणि प्राणिज्ञानादिभिर्भङ्गाः प्रादानवयम् भावविशुद्धपा निर्वाणम्, पुत्रपल-भोजनवत् न बन्धः । ५६-५९ द्विष्टमनसः साताबादिनः न संवृतता, अन्धाश्राविणीनीचारिवत् संसारमज्जनं च ।। इति द्वितीय उद्देशकः ॥ सहस्रान्तरितपूतिभोजिनो वैशालिकमत्स्यवत् अनन्तघातप्राप्तिः । ६४-६९ देवब्रह्मगुप्त ईश्वरकृतः प्रधानादिमयः स्वयम्भूकृतः मारकृता माया अण्डोद्भवं जगत् इत्यादिवादनिरासः । क्रीडया भवावतारः तद्द षणं च प्रणिमादिगृद्धानाम् श्रसुरता च । ५० ५१-५५ ६०-६३ ” 37 33 ७०-७५ ” ८०-८३ ॥ इति तृतीयः उद्देशकः || ७६-७९, अनुत्कर्षोऽप्रलीनो यापको मुनिः; ८४-८८ ” अपरिग्रहोऽनारम्भश्च त्राणम्, कृतग्रासंपी नानन्तोऽनित्यतात्यि वा सपरि माणो वा लोकः, त्रसस्थावरपरावृत्तेः, ( अपुषस्य इत्यादिलोकवादखण्डनं च सर्वे दुःखाक्रान्ताः, अतोऽहिंसको ज्ञानी, चर्याशनादिषु श्रगृद्ध आत्मरक्षः ससामाचारीकल्च उत्कर्षादिरहितः समितः संवृतोऽसितः मोक्षाय यतो यतिः । ॥इति चतुर्थ उद्देशकः ॥ ॥ इति प्रथमं समयाध्ययनम् ॥ ३६-३७ नि० विदार्यविदारक विदारणीयनिक्षेपाः (४) द्रव्ये परश्वादि दार्वादि च, भावे दर्शनादि कर्म च । वैतालीयनिरुक्तिः । ३८ " ३९ शाश्वतत्वेऽपि भ्रष्टापदे ऋषभेण उक्तम् । " " P. 21-25 25 25-26 2 26 27 28-29 30-31 32 33 34 35-36 36 36 उद्देशाधिकार सम्बोधोऽनित्यता च, द्वितीये मानवर्जनादि, तृतीये कर्मापचयः सुखप्रमादवर्जनं च । ८९-९० सू० गा० दुर्लभो बोधिः पुनर्जीवितं च सर्वा वस्थासु मरणम् । ४२ नि० द्रव्येऽनिद्रा भावे दर्शनादिसम्बोधः । ९१-९६ सू० गा० मातापितरौ न वाणम्, दुर्लभा सुगतिः, स्वकर्मवेदिता, कर्मामोल, देवादिस्थानान्यशाश्वतानि दुःखितच्यवः, कामवृद्धानां मरणं, बहुतत्वेऽपि मूछ धार-परयोगद्वाराहता। नग्नमासोपवासिनोऽपि मायया गर्भाटनम् आपत्त्यन्तं जीवितं, असंवृतानां मोहः । यतो योगवान् यथागमं फोधादिहिंसादि वर्जकश्च साधुः । दुःखं सर्वेषां शरीरकृतता अहिलता च उपधानवान् कर्मक्षपकः । बाला वृद्धा वा अनगारं प्रव्रजन्तं पुत्रार्थं रोदनेऽपि, बद्ध्वा गृहनयनेऽपि न वशं कुर्युः, पोष्यान् पोषयेत्युक्तेऽपि न मुझेतु विषमाणा मोह, विरतः सिद्धिपथयायी वित्तज्ञात्यारंभवर्जकः संवृतः । ॥ इत्याद्य उद्देशकः ।। निर्मोकवत् कर्महा निर्मदः निनिन्दः, परपरिभवकारिणः संसारपरिभ्रमणम् । ४०-४१ ९७-९८, ९९-१०० १०१-१०३ 11 १११-११२ 23 १०४ - ११०,, 13 ११७-१२० 33 ४३-४४ नि० तपः संयमादिमदोऽपि वर्ज्यः किं पुननिन्दा, निर्जरामदोऽपि प्रतिषिद्धः । ११३-११६ सू०गा० चक्रवत्तप्रेष्ययोः मौने साम्यम् । यावत्कथं पण्डितः मोक्षार्थी भववैरी आक्रुष्टो हतोऽपि समः उत्तरक्षमः निविराधनो निष्क्रोधमानः । P. 36-37 37 36 हृद इवानाबिल काश्यपो धर्मकयक: बहुजननमने संवृतः सर्वार्थेष्वनिश्रितः, (धर्म्यधर्म्यल्पबाहुल्यकथा ), पृथक् प्राणाः दुःखद्विषः सुखप्रियाः, विरतपण्डितः 37 38 38 39-40 39 40-41 41 41 Page #352 -------------------------------------------------------------------------- ________________ P. धर्मपारगो मुनिः, न स्वजनानां वशः अगारे इहलोकदुःखादि । १२१-१२४ , वन्दनपूजनादिरभिष्वङ्गः, दुरुद्धरं सूक्ष्म शल्यं च । स्थानासनसमाधिषु एकः उपधानवीर्यः अध्यात्मसंवृत्तश्च द्वारं न स्थगयेत्, नोद्घाटयेत्, मार्ग न ब्रूयात्, तृणानि न छिन्द्यात्, न च संस्तरेत् । अस्तमितेऽनाकुल:, समविषमयोः भैरवादेश्च सहनम् । 43 १२५-१२८ , उपसर्गसहनं, रोमाहर्षः, जीवित पूजनानीप्सुः, निर्भयता, सामायिकम्, उष्णो दकभोजिता, राजसंसर्गोऽसमाधिः । 44 १२९-१३४ ,, अधिकरणवर्जन, शीतोदकगृह्यपात्रत्यागः, असंस्कृते जीविते धृष्टो मदवांश्च बालः, स्वाभिप्रायी बहुमायो लोकः, शीतोष्णवच: सहः साधुः, कृतमिव हितो धर्मः । 45 १३५-१४२ , ग्रामधर्मविरताः साधवः धर्मप्रेरकाश्च, सुसाधुः शब्दाद्यप्रेक्षक: मायावर्जकः समाधिवित् कथाप्रश्नसम्प्रसारवर्जको निर्ममश्च मायादिवर्जको सुविवेकः कर्महा अस्नेहः सहितादि: उपधानवान् समाहितेन्द्रियः, अश्रुतम् अननुष्ठितं च सामायिक, गुरुछन्दोऽनुवृत्तानां तरणम् । 45-46 ॥ इति द्वितीयः वैतालीयस्य उद्देशकः । १४३-१४८ ,, संयमात् दुःखक्षयः, स्त्रीविरताः तीर्ण रूपाः, कामा रोगाः, वणिगानीताग्रवत् । प्राचार्यकथितव्रतधरा मुनिराजाः, सातानुगाः कामगृद्धा न समाधिज्ञाना व्याधहत-मृगवत् कामीति लब्धानपि कामानलब्धान् कुर्यात् । 47-48 १४९-१५४ कुगतिभयादात्मशासनं असाधोः, रहितः शोकपरिदेवादिना, शतवर्षा अपि कामगृद्धाः नरकगामिनः, आरम्भादिनिमित्तानां पापलोकः, असंस्कृते जीविते धृष्टो बालः प्रत्युत्पन्नेक्षी च, मोहनीयेन मिथ्यात्वम्, पुनर्मुःखं पुनर्मोहः, श्लोकपूजानिर्वेदः, प्राणेष्वात्मसमः संयतः 48-49 १५५-१५८ सू०गा० गृहस्थोऽपि देवलोकगामी, विनीतमत्सरो भिक्षुः उञ्छाहारः धर्मार्थ्यपधानवीर्यः, गुप्त्यादिगुणाः, वित्तादि शरणम् इति बालो मन्यते । 50 १५९-१६४ ,, औपक्रमिकी आभ्युपगमिकी वेदना, गति रागतिश्चैकस्य स्वकर्मकल्पिता, जन्माद्याकुला जीवाः, बोधिदुर्लभः, वैकालिकजिनानां मतो धर्मः, हिंसाविरतोऽनिदानः सिद्धः सेत्स्यति च इति वैशालिकोक्तम्। 50-51 ॥ इति तृतीय उद्देशकः । ॥ इति द्वितीयं वैतालीयाऽध्ययनम् ॥ ४५-४८ नि० उपसर्गनिक्षेपाः (६) द्रव्ये चेतनाचेतने आगन्तुकः पीडाकरश्चोपसर्गः, काले दुष्षमादिः, भावे प्रोघः औपक्रमिकश्च, उपक्रमे द्रव्ये देवमनुष्यतिर्यगात्मसंवेदनाः (१६) 52 ४९-५० नि० उद्देशार्थाधिकाराः-प्रतिलोमाः १ अनु लोमाश्च उपसर्गाः २ अध्यात्मशुद्धिः, परवादिवचनम् ३ स्खलितशीलप्रज्ञापना १६५-१६८ सू० गा० कृष्णं दृष्ट्वा संग्रामे शिशुपालवत् शैक्षो रूक्षे विषीदेत् हेमन्तशीते च (शिशुपालकथागाथा:) । 53 १६९-१८२ , तापेन मत्स्यवत् खेदः, पृथग्जनानां याचना दुःखं, संग्राम इव शब्दे खेदः, श्वदंशे मन्दानां खेदः, 'प्रतिकारगता एते नग्नाः पिण्डावलगकाः' इति निन्दका नरकगामिनः, दंशमशकादिस्पृष्टस्य परलोकाश्रद्धानं, केशलोचब्रह्मचर्यपराजिताः खिद्यन्ते, मिथ्याभावनाहर्षद्वेषापन्नाश्च हिंसन्ति, चौर इति कृत्वा बध्नन्ति, ताडयन्ति, स्पर्शानां दुःसहता। 53-55 ॥ इति प्रथमोद्देशकः ॥ १८३-१९१ , स्वजनाः परिवृता रुदन्ति, 'पिता स्थविरः, स्वसा लघ्वी, स्वका भ्रातरः, पोषय मातापितरं, मधुरोल्लापाः पुत्राः, Page #353 -------------------------------------------------------------------------- ________________ ... P. नवा भार्या, कर्मसहाया वयम्, अकामस्य २३८-२४६ सू० गा० प्रत्युत्पन्नैषिणां वृद्धत्वे खेदः, न परावा श्रमणता, समीकृतम् ऋणं दास्यामो क्रमवताम्, दुस्तरा नार्यः, स्त्रीसंयोगवयम्' इत्येवं स्वजनैः विबद्धोऽगारं रहितः समाहितः उपसर्गसहः पारगः इति गच्छति । 56-57 सुव्रतादिगुणः स्यात्, अग्लान्या ग्लानस्य १९२-१९५, ज्ञातिसङ्गः क्लीबानां मोहः, जीविता समाधि कुर्यात् मोक्षाय च व्रजेत् ऽनवकांक्षी भिक्षुः आवर्ततरश्च । 58 इति चतुर्थ उद्देशकः ॥ 66-67 १९६-२०३ , हस्त्यश्वादिभिः वस्त्रगंधालंकारस्या ॥ इति तृतीयमुपसर्गाध्ययनम् ॥ दिभिश्च राजादिकृता निमंत्रणा, अगारेऽप्यक्षतनियमज्ञापन, चिरोषितस्य न ५४ नि० स्त्रीनिक्षेपाः (७) द्रव्ये व्यतिरिक्त एकभविदोषः, तत्र मन्दानां खेदः भिक्षाचर्यायां कादि, भावे वेदोपयुक्तः । रुक्षेण स्त्रीकामगृद्धया च । 58-59 ५५ , पुरुषनिक्षेपाः (१०) । २०४-२१०, संग्रामे भीरोर्वलयाद्यपेक्षावत् व्याकरणा ५६, उद्देशार्थाधिकारः । दिषु त्राणबुद्धिरशूराणां, मरणापत्तावपि स्त्रीभिः संगादिना स्खलना, द्वितीयेमुनीनामात्मपरता । 60 स्खलितस्यावस्था कर्मबन्धश्च । (अभय२११-२१७ , समाधिहीनाः ग्लानवैयावृत्त्ये सम्बद्ध प्रद्योतकूलवालादिवत्) स्त्रीभिर्गुह्यन्ते कल्पनां मूर्छाम् अपारगमनं च कल्प तस्मान्न विश्वासः, नारीवशानामशूरता, यन्ति, स्वयं च गृह्मपात्रभोजनादिना द्विप (नारीस्वरूपं),शूरलक्षणम्, अप्रमादोपदेशः । क्षसेविन: समाध्युज्झिताः असमीक्ष्य 69-70 कारकाः । 61 २४७-२७७ सू० गा० गुप्ताभिधानेन उपक्रमते साधून्, २१८-२२४ ,, 'गृहिणः श्रेयोऽभ्याहृतं भोक्तुम्' प्रतारणोपायाः, आत्मरक्षिततोपायाः, इत्यादि न भगवद्वाचः । वादनिराकृताः स्त्रीणां पाशत्वं, कारुण्येन वशीकृत्य मिथ्यात्वेनाभिद्रुता भवन्ति, समाहितात्मनो आज्ञापनं, मांसेन सिंहप्रलोभनवत् संवृऽविरुद्धा सामाचारी, ग्लान्यां समाधिकर तस्याप्युपलोभनं, चक्रवन्नामनं, मृगवदणम् इति तीर्थकृदुक्तो धर्मः, उपसर्गान् मोक्षः, पश्चाद्विषमिश्रपायसभोजनवद्दाजित्वा मोक्षाय व्रजेत्। 62-63 रुणता, संवासस्य वर्ण्यता, विषकण्टक॥ इति तृतीय उद्देशकः ॥ वत् स्त्रियः, स्त्रीणामेकाकी धर्माख्यायी न २२५-२३२ , शीतोदकात् वल्कलचीर्याद्याः, अभुक्त्वा साधुः, ताभिः सह विहारवर्जनं, दुहित्रादिनमी, रामगुप्तो भुक्त्वा, शीतोदकात् भिरपि संस्तवत्यागः, संस्तवकारिणामश्रबाहुकः, परिणतोदकात् नारायणः, मणत्वं, स्त्रीभ्यो बह्वो भ्रष्टाः, शुद्धआसिल-देविल-द्वैपायनपराशराः बीजो वादिनामपि मायित्वं तेषाम्, उपदेशेऽपि दकादिभोगात् सिद्धा इति मत्वा मन्दानां ग्लानिः, प्राज्ञानामपि वशवत्तिता (वैशिखेदः, एकेषां सातेन सातं, नैव अयो काध्येतृदृष्टान्तः), स्त्रीसम्पर्कविपाकाः, हारिवत् अल्पेन बहु लुम्पेत् हिंसादौ वैशिकाद्युक्ता स्त्रीमाया (दत्तवैशिकवर्त्तनादिना। 63-65 दृष्टान्तः), धर्मश्रवणव्याजेन चालनम्, २३३-२३७ , गड्वादिवत् न स्त्रीषु दोष इत्यनार्याः उपज्योतिर्जतुकुम्भवत् साधोविषादः, कामगृद्धाः । 65 स्त्रीसंवासेन नाशः, कृत्वाऽपि पापं ५१-५३ नि शिरश्छेद-विषगण्डुष-रत्नचौरवत् सदोषता तत्र।66 माया, बालत्वं च तत्कर्तुः पूजाकामस्य, Page #354 -------------------------------------------------------------------------- ________________ वस्त्रादिनिमंत्रणेनापि वशीकार, नीवारवत् स्त्रियः विषयपावन मोहः । ॥ इति प्रथमः ॥ २७८-२९९ सू० गा० भोगाभिलाषेऽपि निवृत्तिः भोगिनां विडम्बना, भोगाय स्त्रीणां केशलञ्चनस्वीकारोऽपि तावच्छेदादिविविध साधनयाचना, वशवर्तिनामुष्ट्वद्वारवहत्यं धालीवद्दारकस्थापन, लज्जालोरपि रजकत्वं दासत्वं प्रेष्यत्वं पशुभूतता च, तस्मात्संस्तवसंवासादिकामांश्च वर्जयेत्, करकर्मणः परक्रियायाश्च वर्जनं, सर्वस्पर्शसही मोक्षाय परिव्रजेत् । ॥ इति द्वितीयः ॥ ॥ इति चतुर्थ स्त्रीपरिज्ञाध्ययनम् ॥ ६२ नि० नरकनिक्षेपा: ( ६ ) । ६३ " नरकदुःखश्रवणात् तपसि यत्नः । ६४ विनिक्षेप (६) नाम्नि स्वादयः, " स्थापनायां तासां स्थापनं, द्रव्येऽसांसारिके तीर्थात (१५), सांसारिके एकेन्द्रियादिः, जातौ पृथिव्यादिः, रूप्यजीवे स्कन्धादिः श्ररूपिणि धर्मास्तिकायादि:, क्षेत्रे स्थाने धोलोके प्रभादि सीमन्तकादिश्च तिरश्चि द्वीपसमुद्रा, ऊर्ध्वलोके सौधर्मादिः विमानेन्द्रकादिश्च विशि द्रव्ये स्वाम्ये च, आर्यानार्यक्षेत्रविभक्तिर्वा (२५ ॥ श्रार्या धनार्याश्याने धा) काशीतादि एकान्तमुपमादि समयादि च, भावे जीवे प्रदयिकादि २१-२-९-१८ -बहु- २६ भेदाः, जीवे वर्णादि गत्यु - पष्टम्भादि च । ६५-८२. तिसृषु नरकपालकृता वेदना, शेषासु अनुभावेन नरकपालानां नामानि कार्याणि च । ३०० सू० गा० नरके वेदनाया वर्णनम् । ३०१ " प्रश्नः, उत्तरस्योपक्रमः । ३०२-३०३ रौद्रस्य पापिनो नरके पतनम्, आत्मसुख माश्रित्य हिंसकादेश्च ( नरकवेदना ), 31 , P. 71-76 77-80 81 81 81-82 83 84 84 85 5 ३०४-३२६, हिंसयाऽनिवृत्त्या च नरकगामिता, नरकपालशब्दधवगात् कांदिशीकता, बाहे करुणस्वननं, वैतरणितरणं, कोलविद्धानां नावुपसर्पणं, शूलादिवेधः, शिलाबन्धनं, उदकनिमज्जनं, मुर्मुरादौ लोलनं पाचनम् च, सर्वतोऽग्निदाहः, सदा धर्मः, मत्स्य-वत्तापसहनं हस्तपादादिच्छेद:, रुधिरो द्वमः, मत्स्यवत्पाकः, तथाऽपि न भस्मीभावो, न मरणं, निरन्तरं तापः, परमाधामिककृता पीडा, दण्डघातः, पूर्वकृतस्मारणेनाशुच्यादि भक्षकत्वं, कृम्युपद्रवः, निगडयन्त्रणा, वेध:, कीलनं, नासिकोष्ठकर्णजिह्वाच्छेदः, शूलाभितापः, अहर्निशस्वननं, शोणितादिगलनं, क्षारक्षेपः कुम्भ्यां क्षेप तप्तवप्वादिपानम् पेनात्मवानां कलुषार्जनं नरकस्थानं च ।। आद्यः उद्देशः ।। २२७-३५१ सू० गा० नरकदुःखोपक्रमः रानियोगः, मर्मवेधः कण्टकाकुले गतिः, कोट्टबलिकरणं, सहस्रं मुहूर्तानां पर्वते घातः कूटेन घातः, मुद्गरमुशलघातः, प्राशितश्रृंगाल भक्षणं, सदानलावा बहने अत्राणस्य सदा दुःखानुभवनं यथाकर्म एकान्तदुःखो नरकः, तस्मात् ग्रहिसको परिग्रहः लोकावशः ध्रुवाचारी भवेत् । ॥ द्वितीय उद्देशः ॥ ॥इति पश्चमं नरकविभक्तध्ययनम् ॥ ८३ नि० प्राधान्ये महच्छब्द: प्रधाननिक्षेपा: ( ४ ) वीरनिक्षेपा: । ( ४ ) हस्तपादवन्धः, उदरपाटन वर्धकर्तन, बाहुच्छेद मुखेsयोगोलकक्षेपः, रथयोजनं, तोत्रवेधः, सप्तभूमित्रमणं दण्डैस्तिरस्कार, सन्तापन्यां शिलाभिर्थात, दुपातादुत्पतनं, काकसिंहादिभिः खादन, समुच्छ्रिते मोत्य ण्डनं संजीवियां पचिभिः वादन, नाशूलावेध:, सदाज्वले स्थानं, चिताक्षेपः, हस्तपादबन्धः पृष्ठिवाहः शिरोभेद:, तप्ता P. 85-89 90-94 95 Page #355 -------------------------------------------------------------------------- ________________ ८४-८५ नि० स्तुतिनिक्षेपः (४) द्रव्ये आगन्तुक घातेन भवभ्रमः, तस्मात् विद्वान् विरताभूषणः, भावे गुणस्तवः, जम्बूपच्छायां दिगुणः, सन्निधिमान् स्नाता वस्त्रप्रक्षासुधर्मोत्तर, वीरस्योद्यमः । 95 लक: नाग्न्याद् दूरे, बीजकन्दाद्यभोजी, ३५२-३५३ सू० गा० एकान्तहितधर्मकथकस्य वीरस्य स्नानस्त्यादिविरतश्च धीरः, स्वादुकुलस्वरूपज्ञानाय श्रमणादिप्रश्नः, ज्ञान पर्येषी, उदरानुगृद्धया धर्माख्यायक:, दर्शनशीलजिज्ञासा । अशनाद्यर्थमालपाकः, मुखमाङ्गलिकः, ३५४-३८०, खेदज्ञताद्या गुणाः, सर्वदर्शित्वाद्याः, भूति अन्नाद्यर्थमनुप्रियभाषी कुशीलः, अज्ञातप्रज्ञत्वाद्याः सूर्य-वैरोचनेन्द्र-स्वयम्भू-शक्र पिण्डः, पूजनाकामी, शब्दाद्यसङ्गोऽगृद्धः, सुदर्शनमेरु-निषध-रुचक-शाल्मली-नन्द दुःखसहादिगुणः, विवेककाङक्षी फलकवदनैरौपम्यम् । स्तनित-चन्द्र-चन्दन-स्वयम्भू पकृष्टो मुच्येत । धरणेन्द्र-क्षोदोदकरावण-सिंह-गङ्गा-गरु ।। इति सप्तमं कुशीलाध्ययनम् ।। 103-109 डवत् निर्वाणवादिनां ज्ञातपुत्रः, विश्व ९१-९७ नि० वीर्यनिक्षेपाः (६) द्रव्ये सचित्ते द्विपदसेनाऽरविन्दचक्रिवत् श्रेष्ठः ऋषीणाम्, चतुष्पदापदानाम्, अचित्ते आहारप्रावरणअभयदानाऽनवद्यवचोब्रह्मचर्यवल्लोको प्रहरणौषध्यादीनां, भावे औरस्येन्द्रियातमता, लवसप्तमसुधर्मसभानिर्वाणश्रेष्ठ ध्यात्मिकबलानि, औरस्य संभवे संभाव्ये धर्मवत् परमज्ञानी, (अभयदाने च, इन्द्रियजमपि, आध्यात्मिके उद्यमचौरकथा), पृथ्व्युपमादि, क्रियावादादि धृतिधैर्यशौर्यक्षमागाम्भीर्यादि, पण्डितादिज्ञातृत्व, स्त्रीवर्जनादि, वीरस्तुतिः, श्रो भेदं वा वीर्यम् । 110-112 तृणां फलं च। 96-101 ४११-४१४ सू० गा० वीरत्वप्रश्नः, कर्माकर्मणोर्वीरत्वं, ॥ इति वीरस्तुत्याख्यं षष्ठमध्ययनम् ।। प्रमादा-प्रमादयोः कर्माकर्मत्वम्, पति८६-९० नि० शीलनिक्षेपाः (४) द्रव्ये प्रावरणादौ, भावे पाताय शस्त्रमन्त्राध्ययनम् । अोघे विरत्यादि, अन्त्ये ज्ञानतपत्रादि, ९८ नि० अस्यादि विद्या-मन्त्राधिष्ठितं पञ्चविध देवअधर्मकोपादिश्च, अविरताधिकारात् कर्मकृतं च शस्त्रम् । 113 कुशीलाध्ययनम्, अप्रासुकसेविनां शील- ४१५-४३१ सू० गा० मायादिनाऽसंयमः, बालानां वैरादिवादिता कुशीलत्वं गोघातकादिवत् कारित्वं, पण्डिता बन्धनोन्मुक्ताः, पापअग्निहोत्रवादिजलशौचवादिवच्च। 102-103 कर्मनोदिनः, शल्यकर्त्तकाः, भवस्वरूपे३८१-४१० सू० गा० पृथ्व्याद्या जीवभेदाः (दधिसौवीर क्षिणः, च्यवनाऽनियतावासविचारकाः, कादिषु जीवाः), तेषु विपर्यस्तः, वस गृद्धिरहिताः, आर्यधर्मोपसंपन्नाः, प्रत्यास्थावरघाती क्रूरकर्मा, संसारहेतुकर्म ख्यातपापाः, शिक्षायुताः, पापपरिवजिनः, बन्धकवेदकः, अग्न्यारम्भकः, हरितादि हस्तादिमानादिसङ्कोचकाः, हिंसादिच्छेदकः, जात्यादिविनाशकः, परत्र गर्भा वर्जकाः, सम्यक्त्वाद्युद्युक्ताः, कृतद्यवस्थायां मृतिः, एकान्तदुःखो लोकः, क्रियमाणादिपापजुगुप्सकाः । 113-116 आहारवर्जनेन शीतोदकेन हुतेन प्रात:- ४३२-४३६ सू० गा० सम्यक्त्वासम्यक्त्वदशिनोरबन्धबन्धी स्नानेन क्षारानास्वादेन वा न मोक्षः, मद्य ज्ञातं तपो न शुद्धं, अल्पपिण्डाशित्वादिमांसाहारेण भवभ्रमः, स्नानादमोक्षः गुणो मुच्येत । 116 मत्स्यादिवत्, अशुभवत् शुभस्य हरणं ।। इत्यष्टमं वीर्याध्ययनम् ।। स्यात्, जलवह्निसिद्धिवादो मिथ्या, ९९ नि० धर्मनिक्षेपातिदेशः, समाधिमार्गयोधर्मत्वम् ।117 Page #356 -------------------------------------------------------------------------- ________________ P. १००-१०१ , धर्मनिक्षेपाः (४) द्रव्ये सचित्ताचित्त वैराद्वन्धं समीक्ष्य विप्रमुक्त :, असङ्गगृद्धिमिश्रगृहस्थदानानि, भावे लौकिको हिंस्रकथाऽऽधाकर्मसंस्तवशोकवर्जी, एकद्विभेदः, लोकोत्तरे प्रत्येकं पञ्चभेदो ज्ञाना त्वेक्षी, क्रोधादिवर्जकः, तृणादिस्पर्शसहः, दिकस्त्रिधा । 118 समाधियुक्, अकर्मपरिग्रहः, अमिश्रो १०२ , पार्श्वस्थादिसंस्तववर्जनम् । 118 मुनिः। 126-128 ४३७-४७२ सू० गा० धर्मस्वरूपप्रश्नः, प्रारम्भ-कामवतां ४८८-४९६ सू०गा०प्रक्रियात्मनां धर्माज्ञान, पृथक्छन्दोवादा न दुःखमोक्षः, ज्ञातयो धनहर्तारः, स्वयं असंयताः, अजरामरवन् मूढो ममायति, कर्मभोक्ता, न मावादयस्त्राणं, तस्मान्नि मोहवतो वित्तहरा अन्ये, पापपरिवर्जी ममो वित्तादि त्यक्त्वा षटकाया (दध्या मेधावी, हिंसाप्रसूतानि दुःखानि, मृषादिजीवाः) रम्भवर्जी, मृषावाद-बहिर्धा वर्जनं समाधिः, अमूर्छादिगुणः, अनिऽयाचितावग्रह-शस्त्रादान-मायादि-धावनादि दानो गृहनिरपेक्ष: समाधिमान् । गन्धमाल्यादि-प्रौद्देशिकादि-श्लाघादि इति दशमं समाध्यध्ययनम् । 128-130 सम्प्रसार्यादि-अष्टापदादि-उपानहादिवर्जनम्, १०७-११५ नि० मार्गनिक्षेपाः (६) द्रव्ये फलकलतान्दोलउच्चारादियतना, आचमनस्य पराम नादि (१४) मार्गाः, भावे सुगतिफलनादेः आसन्द्यादेः यशःकीादेः असं मार्गे प्रकृतं, दुर्गतिफले ३६३ पाषण्डिनः, यतदानस्य च वर्जनं वीरधर्मः, भाष क्षेम-क्षेमरूपचतुर्भङ्गी मार्गे, ज्ञानादिः माणोऽप्यभाषकः, न मर्मावित्, मातृ सम्यग्मार्गः, चरकादिचीर्णो मिथ्यात्वस्थानवर्जी, अनुचिन्त्य व्याकर्ता, छन्नावादी, मार्गः, गौरववधयुताः कुमार्गाश्रिताः, होलावादवर्जकः, परगृहानिषण्णः, क्रीडा तपःसंयमादिमन्तः सन्मार्गकथकाः, वर्जी, अहासः, अनुत्सुकः, यतमानोऽप्रमत्तः, मार्गेकाथिकानि (१३) उपसर्गसहः, घाताक्रोशयोरक्रोधः, कामा- ४९७-५१२ सू० गा० मार्गप्रश्नः, उत्तरे व्यवहारेण समुद्रनीप्सुः, उपाचार्यमध्येता, सुप्राज्ञोपासकः, तरणवत् मार्गात्संसारतरणं, षड्जीवनिकाप्रात्मप्रज्ञो, धृतिमान्, गृहे दीपादी, यानाम् आक्रान्तदुःखत्वाद्वधत्यागः, अहिंसा जीवितानवकाङक्षः, गृद्ध्यारम्भमानादिव ज्ञानिनः सारः, सर्ववधविरतिनिर्वाणं, र्जकश्च निर्वाणसन्धाता। विरोधत्यागः, एषणासमितो धीरः, प्रौद्दे॥ इति नवमं धर्माध्ययनम् ॥ 119-123 शिकपूतिकर्मवर्जी, सावद्यानुमतिरहितः । १०३-१०६ नि० आदानपदेनाऽऽघं नाम, गौणं समाधिः, 132-134 भावसमाधिना प्रकृतं, समाधिनिक्षेपाः ५१३-५१८ , दानस्य विधिनिषेधयोनिषेधः । 135 (६) भावे दर्शनज्ञानतपश्चारित्राणि । 124 ५१९-५३४ , द्वीपसमो धर्माख्यायी, अज्ञानिनः समाधि४७३-४७६ सू० गा० अप्रतिज्ञोऽनिदानः, प्राणसंयतः, हीनाः, बीजोदकादिभोजिनः ढङ्कादिअदत्तवर्जी, स्वाख्यातधर्मा, तीर्णविचि वदशुभध्यायिनः, उन्मार्गगा दुःखिनः, कित्सः, लाढः, आत्मतुलः, आय-चयवर्जी, सच्छिद्रनावारूढान्धवन्मिथ्यादृष्टिश्रमणाः, निव्रतो विप्रमुक्तः, प्राणिदुःखादिदर्शी च काश्यपधर्मेण स्रोतस्तरणः, ग्रामधर्मसमाधिमान् । 125 विरतः आत्मोपमो मानादिवर्जी निर्वाणा४७७-४८७ , पापाकर्ता, अतिपातादीनवृत्तिमतो बन्धं भिसन्धी, उपधानवीर्यो भिक्षुः, भूतानां समीक्ष्य समाधिमान्, समः प्रियाप्रियवर्जी, जगतीवन्मार्गाधारः, वातेन गिरिवदुपपूजाद्यकामः, आधाकर्मादितो बालत्वं, सर्गेण न विहन्येत, दत्तषणो धीरो निर्वाण 131 Page #357 -------------------------------------------------------------------------- ________________ नागाध्ययनम् । काङक्षीति केवलिमतम् । एकादशं मार्गाध्ययनम्। 135-138 ११६-१२१ नि० समवसरणनिक्षेपाः (६) भावे सप्रभेदं भावषट्कं, क्रियाक्रियाज्ञानविनयवादाः, क्रियावाद्यादीनां लक्षणं भेदाश्च, सम्य ग्दृष्टयः क्रियावादिनः । 138-141 ५३५-५५६ सू० गा० प्रवादचतुष्कम्, अज्ञानिनां मृषावा दित्वम्, प्रात्मप्रमाणसर्वज्ञज्ञेयज्ञानानां सिद्धिः, सत्यासत्यसाध्वसाधुनिविशेषा वैनयिकाः, प्रक्रियावादिनो लवावशङ्किनः, (नास्तिका बौद्धाश्च), नास्तिकानां बौद्धानां चा:सत्त्वप्रतिपादनेऽभावप्रतिपादने वा विषक्षाङ्गीकारान्मिश्रीभावः, साङख्यानां चाक्रियत्वे, तेषां छलवादिता, विरूपशास्त्रता, शून्यवादनिराकरणं, सूर्यचन्द्रस्वरूपे विवादः, तत्सिद्धिश्च, स्वप्नादेः सद्भावत्वम्, अष्टाङ्गनिमित्तेनानागतज्ञान, निमित्तस्य सत्यता, ज्ञानक्रियासिद्धिः, जीवभेदाः, विषयमग्नानां भवभ्रमणम्, अकर्मणा कर्मक्षयः सन्तोषिणोपापाः, अन्तकृतो बुद्धाः, सदा यता धीराः, अप्रमत्तो बुद्धः, ज्योतिर्भूतमुपासीत, आत्मलोकगत्यागतिशाश्वतेतरजन्ममरणोपपातज्ञाने आश्रवसंवरदुःखनिर्जराज्ञाने च क्रियावादित्वं, (षड्दर्शनपदार्थविचारः) अरक्तद्विष्टो जीवितमरणानवकाडक्षो मुच्येत । इति द्वादशं समवसरणाध्ययनम् । 141-153 १२२-१२४ नि० तथानिक्षेपाः (४) षड्विधे भावे ज्ञान दर्शन-चारित्रविनयेषु अध्यात्मनि प्रशस्ते वा सूत्रार्थचरणसाम्यम् । 153 १२५-१२६, प्राचार्यपरम्परोच्छेदवादी जमालिवन्न श्यति, संयमतपःसु उद्यच्छन्नपि न मुच्यते आत्मोत्कर्षात् । 153-154 ५५७-५७९ सू० गा० सदसतोर्धर्माः शीलशान्त्यशान्तयः, धर्मलम्भकस्यावर्णवादिनः, अनुकथकाः अन्यथा कथका: गुणानामभाजनं, परि कुञ्चकाः असाधवः अनन्तसंसारिणः, क्रोधनो जगदर्थभाषी अनुपशान्तः पीड्यते, विग्रहिको न मध्यस्थोऽझञ्झो वा, अत उपपातकार्यादि स्यात्, बह्वनुशिष्टोऽपि तथाऽर्चः समः, तपोमदवर्जनं, कूटेन भवभ्रमः, मत्तो न मौनीन्द्रे, ब्राह्मणादिलेंच्छक्यन्तो न, प्रबजितो माद्यति विद्याचरणं त्राणं, मदोऽगारिकर्म, निष्किञ्चनताद्यपि गौरवाद् भवहेतुः । भाषादिगुणः परिभवेत्, न स्यात्समाधिमान्, न च लाभप्रज्ञातपोगोत्रादिमदः, अगोत्रा मुक्तिगामिनः, मुद!ऽगृद्ध एषणादिज्ञाता, अरत्याद्यभिभूय मौनेन व्याकरणम्, एकस्य गत्यागती, हितं धर्म भाषेताऽनिदानः, अश्रद्दधानो वधाद्यपि कुर्यात्, अतो लब्धानुमानः कथयेत्, कर्मच्छन्दसी विवेचयेत्, भयावहानि रूपाणि, पराभिप्रायज्ञस्य देशना, याथातथ्येक्षी निर्दण्डजीवितमरणानपेक्षी मुच्येत । इति त्रयोदशं याथातथ्याध्ययनम् । 155-160 १२७-१३१ नि० ग्रन्थनिक्षेपातिदेशः, प्रव्राजनशिक्षणाभ्यां शिष्यः, ग्रहणे सूत्रार्थतदुभयः, आसेवनायां मूलगुणः पञ्चविधः, उत्तरगुणादशविधः, प्राचार्योऽपि । 16 ५८०-६०० सू० गा० निर्ग्रन्थः शिक्षमाणो ब्रह्मचारी उप पातकारी विनयं शिक्षेत, न छेकः प्रमादी, अपुष्टधर्माणं द्विजशाववत्पापधर्माणो हरन्ति, गुर्वन्तिके समाधीप्सुः, मयूरनृत्यगलगण्डव्यापादकवदनुपासितगुरुकुलः, वृत्तवान् पाशुप्रज्ञो न निष्काश्येत, साधुक्रियायुत आगतप्रज्ञो व्याकुर्यात्, अनाश्रवो व्रजेत्, प्रमादवर्जी निःशङ्कः, डहराद्यनुशास्तावपि अनभिगमादपारगः, क्रोधव्यथापारुष्याणि विहाय प्रतिश्रवणं, बुद्धानुशासनं मार्गानुशासनं, मूढेनामूढः पूज्यः, शैक्षोऽपुष्टधर्मा जिनधर्माकोविदः, अप्रकम्पमनाः सदा यतः, समाधिज्ञस्य Page #358 -------------------------------------------------------------------------- ________________ P. धर्माख्यायी माननीयः, प्रमादसङ्गवर्जी मुच्येत, प्रतिभानवान् विशारदश्च शुद्धेन मुच्येत, धर्माख्यायिनो, बुद्धा अन्तकराः, द्वयोर्मोक्षाय प्रश्नकथकाः, न छादनादि कुर्युः, भूताभिशङ्किनः, न मन्त्रपदेन गोत्रापनयनाः, साधुन किञ्चिदिच्छेत्, असाधुधर्मान् न संवदेत्, अहासी, अतिरस्कारादिगुणः । 161-166 ६०१-६०६ सू० गा० अशङ्कितेऽपि शङ्कितं व्याकुर्यात्, विभज्यवादः, भाषाद्विकं च, अबुध्यमानमपि अपीडयन् बोधयेत्, न भाषादौ दोषेण विडम्बयेत्, न दीर्घयेत्, प्रतिपूर्णभाषी, सम्यगर्थदर्शी, आज्ञाशुद्धाभियोगी, पापविवेकाभिसन्धिः, यथोदितशिक्षः, नातिवेलवादी, अदृष्टिदूषकः, अलूषकोऽप्रच्छन्नभाषी, न स्वयं सूत्रार्थकारी, शास्त्रभक्तः, अनुविचिन्त्य वादी, श्रुतदाता, शुद्धसूत्र उपधानवान् प्रादेयवाक्यः, कुशलो व्यक्तो भाषितुमर्हति । ।। इति चतुर्दशं ग्रन्थाध्ययनम् ।। 166-167 १३२ नि० आदानस्य तत्पर्यायत्वाद् ग्रहणस्य च निक्षेपः (४) । 168 १३३ , प्रादानीयपदव्याख्या, (प्रथमस्यान्त्यं पदं द्वितीयस्यादौ, सङ्कलिकेति वा तन्नाम तन्निक्षेपाश्च) । 168 १३४-१३६ ,, प्रादिनिक्षेपाः (४) द्रव्ये स्वभावः, स्व स्थाने भावे नोआगमे महाव्रतप्रतिपत्तिसमयः, पागमे द्वादशाङ्ग ग्रन्थ-श्लोकादि । 168 ६०७-६२१ सू० गा० आवरणक्षयात्सर्वज्ञः, अनीदशस्या ख्याता (मीमांसकादिव्यवच्छेदः) न तत्र सत्यसम्पन्नता, भूतमैत्री, अविरोधः, जीवितभावनः, तीरप्राप्तः, निर्जरासंवरयुक्त :, अकर्मणो न जन्म, अस्त्रीको वीरः, स्त्रीजिनो निर्बन्धाः, पापकर्माबन्धकाः, निर्वाणसंमुखाः, मार्गानुशासकाः, अनुशासकगुणाः (वसुमत्त्वाद्याः), स एव मनुष्याणां चक्षुर्यो निष्काङक्षः, अन्तसेवी, धर्माराधकः । 169-172 ६२२-६२४ सू० गा० नाऽमनुष्येषु मोक्षः, अपरेषां देवा नामपि मोक्षः, आर्हतानां तु मनुष्यस्यैव, दुर्लभं मानुष्यं, सम्बोधिः, तथा लेश्या। 172-173 ६२५-६३१ , नानीदृशस्य शुद्धधर्माख्यायिनो जन्म कथा, न तथागतस्योत्पादः, अप्रतिज्ञास्तथागताः, काश्यपप्रवेदितान्निष्ठाप्राप्तिः, पण्डितवीर्यात् पूर्वकर्मक्षयाऽनादाने, वीरो न कर्मकर्ता, संयमात्कर्मनाशः, शल्यकर्तनात् मुक्ता देवा वा, दुनिबोधमार्गात् कालत्रयेऽपि तीर्णाः । 173-174 इति पञ्चदशमादानीयाख्यमध्ययनम् ॥ १३७-१४१ नि० गाथानिक्षेपाः (४) द्रव्ये पुस्तकलिखिता, भावे साकारोपयोगात् मधुराभिधानयुक्ता, सामुद्रच्छन्दसाऽर्था गाथीकृताः, पञ्च दशाध्ययनार्थो वा पिण्डितः । 175 १-४ सू० अगारगुणवर्णनं, ब्राह्मणश्रमणभिक्षुनिर्ग्रन्थस्वरूपम् । 175-178 ॥ इति षोडशं गाथाऽध्ययनम् ।। ॥ इति प्रथमः श्रुतस्कन्धः ॥ १४२-१५७ नि० महच्छब्दनिक्षेपाः (६) अध्ययनशब्द निक्षेपाः (६) पुण्डरीकशब्दनिक्षेपाः (८) गणनसंस्थाने द्रव्ये एकभविकादिः, प्रवरास्तिर्यगाद्याः, जलचराद्याः, अर्हदाद्याः, भवनपत्याद्याश्च, अचित्ते कांस्यदुष्याद्याः, देवकुर्वादीनि क्षेत्राणि, काले प्रवरभवकायस्थितयः, गणनायां रज्जुः, (परिकर्मादिगणितं दशधा), संस्थाने चतुरस्र, भावे प्रवरभाववन्तो ज्ञानादिमन्तो मुनयो वा, वनस्पतिपुण्डरीकेण श्रमणेन चाधिकारः, शुभस्य पुण्डरीकता अशुभस्य कण्डरीकता। 178-179 १ सू० वापीपुण्डरीकनिरूपणम् । 180 २, प्रथमपुरुष: कर्दमे निमग्नः । 180 Page #359 -------------------------------------------------------------------------- ________________ ___P. P. ३-५ सू० तं तथाविधं दृष्ट्वा आगताः क्रमेण द्वितीय-तृतीयचतुर्थाः अपि तथैव। 180-181 ६, तथाभूतेषु तोरस्थभिक्षुशब्देनोत्पतनम् । 181 ,, ज्ञातार्थप्रश्ने कथनोपक्रमः । 183 लोकः पुष्करणी, कर्म उदकं, कामभोगाः कर्दमाः, जनजानपदाः पुण्डरीकाणि, राजा पद्मवरपुण्डरीकम्, अन्ययूथिकाः पुरुषचतुष्कं, धर्मो भिक्षुः, धर्मतीर्थं तीरं, धर्मकथा शब्दः, निर्वाणमुत्पादः । 183 राजस्वरूपं, पर्षत्स्वरूपं, तज्जीवतच्छरीरवादिमतम्, असिकोश्यादिदृष्टान्तैः भेदेनानुपलम्भात्, क्रियादेरनभ्युपगमः, निष्क्रान्ताः, श्रमणब्राह्मणतयाऽशनादिना स्वमतस्थेभ्यः पूजाऽवाप्तिः, अप्रिव्रज्यायाः सङ्कल्पः, (अनार्यक्षेत्राणि) । 184-185 १० सू० पञ्चभूतवादी (नास्तिकः) द्वितीयः। 187-188 ११ , ईश्वरकारणिकस्तृतीयः, पुरुषाद्यादिको धर्मः गण्डाऽरतिवल्मीकवृक्षपुष्करिणीबुद्ध ददृष्टान्तैः, द्वादशाङ्गी न सत्या, सत्या, (ईश्वरकर्तृत्वनिरासः) । 190 १२, चतुर्थः पुरुषो नियतिवादी। (नियतिवादनिरासः) । 192 १३ , आर्याद्या नराः, भिक्षायामुपस्थितः, अर्वाक् प्रव्रज्यायाः सङ्कल्पः, प्रव्रज्यायां कामभोगानाश्रयणम्, अत्राणत्वात् अन्यत्वात् मातापित्रादीनां बहिरङ्गत्वं, दुःखामोचकत्वात् अत्राणत्वात् अन्यत्वात् हस्तादेरप्यन्यत्वादि, जीवाजीवत्रसस्थावरज्ञानम् । 194 १४ , गृहस्थान्यश्रमणब्राह्मणानां सारम्भकाम परिग्रहवत्त्वेऽपि अहं तन्निश्रया ब्रह्मचारी, सोऽन्तकारकः 197 दण्डादीनां कुट्टनादौ असातवत् सर्वकायानामसातमिति न हन्तव्या इत्यादिः अतीताद्यर्हतामुपदेशः, अक्रियादिगुणे भिक्षुदेवः सिद्धो वा स्यात्, शब्दादेविरतः, त्रिविधं त्रिविधेन हिंसायाः परिग्रहात् साम्परायिकात् प्रौद्देशिकादेश्च, परकृतादिभोजी, उपस्थितादिभ्यो धर्मकथको नान्यत्र कर्मनिर्जरायाः, श्रोतुः धर्मः समुत्थानादि । 198-199 १५८-१६४ नि० जिनोपदेशेन सिद्धिरित्यधिकारः, चक्रि ण्यपि महाजननेतेति अधिकारः, भारितकर्मणामपि जिनोपदेशात्तद्भवेन मोक्षः, दुर्लङघ्या वापी पद्म च विद्यादिभिरपि, जिनविद्यया सिद्धिः पुण्डरीकाणाम् । 202 ॥प्रथमं पुण्डरीकाध्ययनम् ।। १६५-१६८ निबन्धमोक्षमार्गाभ्यामधिकारः, द्रव्ये एजना क्रिया, भावे प्रयोगोपाय करणीयसमुदानेर्यापथ-सम्यक्त्व-सम्यग्मिथ्यात्वमिथ्यात्वाख्याः ८, स्थाननिक्षेपाः (१५) (सामुदानिक्या संयमस्थानेन चाधिकारः (ईर्यापथिक्याऽपि), क्रियाभिः प्रवादिपरीक्षा। 203 १६ सू० धर्माधर्मावुपशान्तानुपशान्ती, अर्थदण्डा दीनि त्रयोदश क्रियास्थानानि । (वेदनाऽनुभवचतुर्भङ्गी । 204 १७ सू० पात्मज्ञात्यादिहतोरर्थदण्डः । १८ ,, अर्चाऽजिनाद्यन्तरेण हिंसाभयपुत्रपोषणा द्यन्तरेण श्रमणब्राह्मणवर्तनामन्तरेण बसस्थावरघातोऽनर्थदण्डः । १९-२८, हिंसासंभावनया वधो हिंसादण्डः, मृग वधादिसङकल्पे तित्तिरादिवधोऽकस्माइण्डः, ग्रामघातादौ अस्तेनवधे दृष्टिविपर्यासदण्डः, आत्मादिहेतोम॑षावादे मृषाप्रत्ययः, अदत्तादाने च तत्प्रत्ययः, स्वयमेव हीनदीनत्वादिना कोधादावध्यात्मप्रत्ययः, जात्यादि (८)मदे गर्भादिर्मानप्रत्ययश्चासौ, मित्रादिषु महादण्डेन दण्डपाशिवादिः मित्रदोषप्रत्ययश्च दण्डः, गूढाचारादीनां मायाप्रत्ययः, आरण्यिकादीनां मूर्छादिमतां लोभप्रत्ययश्च दण्डः । 206-210 204 १५. Page #360 -------------------------------------------------------------------------- ________________ P. २९ सू० ईर्यापथिकीस्वरूपं, अतीताद्यर्हतां त्रयोदश क्रियास्थानभाषणं, अन्त्यस्थानसेवनं च। 211 ३० , भौमादि (६५) विद्याप्रयोगोऽनपानवस्त्र लयनशयनकामभोगार्थं येषां तेऽनार्याः भाविन्येडमूकाश्च । 212 ३१-३२, आत्मादिहेतोरनुगामित्वादिना (१४) नायकसहोषितौ प्रतिसन्धाय हननाद्युपाख्याने महापापादिः, तित्तिरादेः घातादिः, शस्यज्वालनं, घूराकर्त्तनम्, उष्ट्रशालादिदाहः कुण्डलाद्यपहारः, श्रमणब्राह्मणच्छत्राद्यपहारः, तत्र निःशङ्कतया स्वयमेव प्रवृत्तिः, श्रमणब्राह्मणानां कलङ्कदानं, तिरस्करणं, पुरुषवदनं, अशनाद्यदानं धिग्जीवितादिमाननं, तेषामन्नादिसंपत्तावपि दुर्लभबोधिता, अधर्मस्थानस्याऽनार्यत्वादि । 213-216 ३३ , श्रमणानां धर्मस्थानम् । 218 ३४ , आरण्यकादीनां मिश्रस्थानम् अनार्यादिगुणम् । 218 ३५ , महेच्छारम्भादिमन्तो, वधच्छेदादि प्रवृत्ताः, कुतोऽप्यप्रतिविरताः, बाह्याभ्यन्तरपर्षदोरपि तीव्रदण्डकारकाः, मूर्छादिगुणा नरकगामिनः । 219 ३६, नरकस्वरूपम् 220 ३७, पर्वताग्रवृक्षवत् शीघ्रपातिता, कृष्णपक्षिता दुर्लभबोधिता च । 221 ३८ सू० अनारम्भादिगुणाः, सर्वतः प्रतिविरताः, ईर्यासमित्यादिच्छिन्नशोकान्तगुणाः, कांस्यपानादिवत् निरुपलेपतादिमन्तः, अण्डजादिप्रतिबन्धरहिताः, औपपातिकोक्तगुणाः, अस्नानादन्तधावनाद्याचाराः, मानापमानादिसहाश्च मुच्यन्ते महद्धिकादिगुणेषु देवेषु वा जायन्ते। 221-222 भवन्ति स मिश्रपक्षः, (धर्मानुरागे परिवा ड्रक्तस्त्रीदृष्टान्तः) । 223-224 ४० सू० अधर्मपक्षे ३६३ पाषण्डिनः । 225 ४१ , अहिंसाप्रतिपादनम्, अङ्गारपाढ्यादानदृष्टा न्तोपनयौ, हिंसाफलं, सर्वप्राणादीनाम हिसादिः मोक्षमार्गः। 226-227 .४२ , द्वादशभिः क्रियास्थानैर्न सेधनादि, किन्तु त्रयोदशेन स्थानेन, इत्यात्माथित्वादिगुणो भिक्षुः । 228 ।। द्वितीयं क्रियास्थानाध्ययनम् ।। १६९-१७८ नि० अन्तक्रियास्थाने सदाहारगुप्तिः, आहार आधारः, स च दोषरहितः, आहारनिक्षेपाः (५) द्रव्ये सचित्तादिः, क्षेत्रे नगरस्य जनपदः, भावे प्रोजोलोमप्रक्षेपैः, ओजादेः स्वरूपं, तत्स्वामिनः, तत्कालः, तत्साधनं, (केवलिन आहारसिद्धिः) अनाहारकालश्च, परिज्ञानिक्षेपातिदेशः । 228-229 ४३-५५ सू० वीजकायचतुष्टयं, पृथिव्यादिशरीराण्या हाराः, पृथ्वीयोनिकवृक्षेषु वृक्षाः, वृक्षयोनिकवृक्षेषु वृक्षाः । वृक्षयोनिकेषु मूलादीनि । वृक्षयोनिकेष्वध्यारुहाः । वृक्षयोनिकेष्वध्यारोहेष्वध्यारोहाः । अध्यारोहयोनिकेष्वध्यारोहाः । अध्यारोहयोनिकेष्वध्यारोहेषु मूलत्वादीनि, पृथ्वीषु तृणत्वं, पृथ्वीयोनिकेषु तृणेषु तृणत्वं, तृणयोनिकेषु तृणेषु तृणत्वं, तेषु मूलत्वादीनि, एवमौषधीना, हरितानामपि । पृथिव्यामागत्यादीनि, उदके वृक्षतया उत्पत्तिः, शेषं पृथ्वीवृक्षवत्, उदकेषु उदकावकादितयोत्पत्तिः, सर्वेषु वसप्राणतयोत्पत्तिराहारश्च । 231-233 ५६ सू० कर्मभूमिजादि मनुष्योत्पत्त्यादि । 236 ५७ ,, जलचर-चतुष्पदोर परिसर्प-भुजपरिसर्प खेचराणां भेदा उत्पत्तिराहारश्च। 236-237 ५८ , कलेवराश्रितानामुत्पत्त्यादि, विष्ठाधु त्पन्नानां तिर्यक्शरीरोत्पन्नानामुत्पत्त्यादि। 238 ३९ ,, अल्पेच्छादिगुणाः, प्राणातिपातादिदेशा द्विरताः, अभिगतजीवाजीवादिगुणाः, प्रत्याख्यातभक्ताः, महद्धिकादिषु देवा Page #361 -------------------------------------------------------------------------- ________________ यम् । ५९ , बसस्थावरशरीरेषु वातकायेऽप्कायोत्प देवदेव्योः सिद्भयसिद्धयोः सिद्धिस्थानस्य त्यादि, उदके च, उदकयोनिके उदके च, साध्वसाध्वोः कल्याणपापयोश्वास्तित्वउदकतया त्रसप्राणतया चोत्पत्त्यादि । नास्तित्वयोर्न व्यवहारः। 238-239 248-255 ६० , बसस्थावरशरीरेष्वग्नितया इत्याद्या- ६६४-६६८ सू० गा० कल्याणित्वे पापित्वे च न व्यवलापकत्रयं, वायुकाये आलापकचतुष्ट हारः, बाला न जानन्ति च वैरं, सर्वस्या239 क्षयत्वे दुःखित्वे अपराद्धानां वध्यावध्यत्वे ६१, बसस्थावरशरीरेषु पृथ्व्यादि ४० तयो न वाग्निसर्गः, समिताचारेषु मिथ्योपत्पत्त्यादि । 239-240 जीवीति दृष्टेनिषेधः, दक्षिणाया लाभा६२ ,, प्राणिनां कर्मवशात्परस्परं गमागमः । 240 लाभयोरव्याकरणं, शान्तिमार्गोपबृहणं । तृतीयमाहारपरिज्ञाऽध्ययनम् । च, एतरात्मानं धारयन् मुमुक्षुः । 256 १७९-१८० नि० प्रत्याख्याननिक्षेपाः (६) मूलगुण रधि ॥ द्वितीयश्रु० पञ्चमानाचाराध्ययनम् ।। कारः, तत्प्रत्ययिकी अप्रत्याख्यानक्रिया। 240 १८४-१८७ नि० आर्द्रनिक्षेपाः (४) द्रव्ये उदकार्दादि (५) ६३ सू० पात्मनोऽप्रत्याख्यानित्वादि एकान्तसुप्त (५) एकभविकादि (३) प्रार्द्रपुरीयात्वान्तम् । 241 सुतार्द्रकात्समुत्थमध्ययनमार्द्रकीयम् । 257 वधकदृष्टान्तेनाप्रवृत्तावपि दण्डमिद्धिः । १८८-१८९ , द्वादशाङ्गीसर्वाध्ययनसर्वाक्षरसंनिपा241-242 ताना शाश्वतत्वेऽपि तथा तथा तस्मिन् कोऽप्यर्थ उत्पद्यते ऋषिभाषितवदनु६५-६६ , अदृष्टजीवादिप्रत्ययानि कथं पापस्थानानि, तत्र सञ्जयसजिदृष्टान्तेन नुमतश्च भवति । 258 हिंसादिसिद्धिः (सज्ञयसज्ञिनोरन्यो: १९० , गोशालकभिक्षुब्रह्मवृत्तित्रिदण्डिहस्तिऽन्यानुगमः)। 244-245 तापसैरार्द्रकस्य विवादोऽत्र । प्रात्मौपम्येन सर्वेषां दण्डादिभिरसात, तन्न १९१-२००, आर्द्रकपूर्वभवे वसन्तपुरे सामायिकः, हन्तव्या इत्यादि धर्मो ध्रुवः साधुस्व सस्त्रीको निष्क्रान्तः, भिक्षायां दर्शनमवरूपं च । इति चतुर्थ प्रत्याख्यानाध्ययनम् । 247 भाषण, भक्तप्रत्याख्यानं, संवेगः, अना१८१-१८३ नि० आचारनिक्षेपाः (४) अबहश्रुतस्य विरा लोचनं, भक्तप्रत्याख्यानं, देवलोकः, आर्द्रधना, अनगारश्रुतमित्यपि नाम । 247 पुरे जन्म, द्वयो राज्ञोः प्रीतिः, पृच्छा, ६३६ सू० गा० अनाचारस्यानाचरणम् । 247 अभयाय प्राभृतप्रेषणं, तेनापि प्रतिमा ६३७-६६३ ,, अनाद्यनन्तयोः, शाश्वताशाश्वतयोर्दृष्टावनाचारः, प्रेषिता, दृष्ट्वा, बुद्धो रक्षितः, पलाय्य दीक्षा, सर्वशास्त्रव्यवच्छेदे सर्वप्राणेष्वसादृश्ये वारणे राज्यतेजोदर्शनं, विहरणं, प्रतिग्रन्थिकत्वे शाश्वतत्वे चानाचारः, क्षुल्लक मास्थो दारिकया वृतः, वसुधारा, देवी महाकायवधे सदृशासदृशकर्मणि, प्राधा वाक्, पिता नयन, पादबिम्बेन ज्ञान, कर्मभोगे उपलेपानुपलेपयोः, औदारिका पुनरागते भोगाः, सुतोत्पत्तिः, पणः, पूरणे हारककार्मणेषु वीर्यास्तित्वनास्तित्वयोः, निर्गमनं, चौरदीक्षा, गोशालादिभिर्वादः, लोकालोकयोर्जीवाजीवयोधर्माधर्मयोर्बन्ध पराजित्य तैः सह वीरपावें दीक्षा, गजमोक्षयोः पुण्यपापयोः प्राश्रवसंवरयोः वेद बन्धात्तन्तुबन्धस्य दुष्करता । 258 नानिर्जरयोः क्रियाऽक्रिययोः क्रोधमानयो- ६६९-६७४ सू० गा० वीरस्य पूर्वमेकाकित्वं मौनं च, अधुना मायालोभयोः प्रेमद्वेषयोः चातुरन्तसंसारस्य पर्षद् धर्माख्यानं च, आजीविकार्थमेतत्, 258 yoan.jainelibrary.org Page #362 -------------------------------------------------------------------------- ________________ P. 259-260 आख्यानेन पूर्वापरासन्धानम् इति गोशालः । पूर्वमधुनाऽपि विरागत्वम्, श्राख्यानेऽप्येकान्तता, जितेन्द्रियादिगुणस्य धर्मायन दोष महाव्रतादिप्ररूपणा तत्रेत्याः । ६७५ ६७८ ० ० शीतोदकबीजकायाथाकर्मस्त्रीषु भिक्षोनं पापमिति गोशाल, एतानि प्रतिसेवमानो न श्रमण:, तथा सत्यगारिणां श्रमणत्वं तेषामनन्तकरत्वं चेत्याद्रः । ६७९-६८२, प्रवादिगर्हा, सर्वेषां स्ववाद इति गो० । सर्वेषां परस्परं गर्हा, सदसतोरस्तित्वनास्तित्ववादान्न गर्हा, नाभिधारणं, सत्पुरुषोक्तमार्गकथनं, दोषस्य गर्हा नान्यस्येत्यार्द्रः । दक्षभीतो नारामादिवासी, सुवार्थ प्रश्नभीतो न तत्रोपतीति गो० । प्रकामकृत्ययात्राजाभियोगभयपरिहारे बा ऽगत्वा च व्याकरणम्, प्रदर्शनत्वादनार्येष्वगमनमित्याद्रः । ६८७-६९३,, लाभेच्छुर्वणिगिव वीर इति गो० । नवाकरण, पुराणनिर्जरणं दुर्मतित्याजनं उदयश्च कथाफलं हिंसका ममीकुर्वन्तः सङ्गा विधि मैथुनासक्ता भोजनाव कामप्रेमगृद्धाः आत्मदण्डा वणिजः, तेषां लाभो भवाय श्रनैकान्तिकोऽनात्यन्तिकश्च भगवतस्तु साद्यनन्तो लाभः परप्रदानं, अहिंसकादिगुणो भगवान् कर्मविवेकाय धर्मकथा, तन्न सादृश्यमित्यार्द्रः । 263 ६९४-७१० सू० गा० पिण्याकपिण्ड्याः पुरुषबुद्धया प्रला , बुनः कुमारबुद्धया भेदादौ अस्माकं म्लेच्छस्य च न बन्धः, बुद्धभक्षणार्हता च, स्नातकसह्यद्रयभोजनात्पुण्यस्कन्ध इति शाक्यः । प्रयोगरूपे प्रसा पापं प्रबोधिता यो प्राणी ज्ञानवान् न तथा वदेत् कुर्याद्वा, न च सम्भवस्तथाबुद्धयाः, वागेषाऽसत्या, पापहेतुवाचोऽनुदाहरणम्, अस्थानमेतत्, अहो अन्धो इत्यादिशास्यस्योपहासः न भव्यता), जीवानुभाग ( प्राप्य ६८३-६८६, 261 261 262 13 चिन्तादिना धर्म स्नातकभोजको संयत, उद्दिष्टोरभ्रभोगेऽप्यलेपइत्वनायंबाकू, (मांसदोषाः ), भोगिनोज्ञानं, कुशलानां मनोऽपि न एवा वागपि मिथ्या उद्दिष्ट वजन: श्रमणाः, निर्दण्ड उद्दिष्टवर्जको धर्मः, ग्रस्मिश्च समाध्यादीत्यार्द्रः । 264-266 ७११-७१२,, स्नातकब्राह्मणसहस्त्रद्वय भोजने पुण्यस्कन्धः, इति वेदवाक्, अब्रह्मचारिणां भोजने लौल्यं नरकश्च । दयाजुगुप्सकवधप्रशंसकभोजनेऽसुरत्वं, धर्मस्थित इहामुत ज्ञानी न ज्ञानिनः संसारे विशेष जातिनिराकरणम्) व्य तरूपः पुरुषः, सर्वभूतव्यापी संसरणादिरहितः, ब्राह्मणादिजातिशून्य इत्येकदण्डिन:, अज्ञानिन आत्मपरोभयनाशकत्वं, पूर्णज्ञानसमाधिमन्त आत्मपरतारकाः, सर्वज्ञस्य यथार्थाकथनमित्यार्द्र:, वर्षेण गजेन वृत्तिरिति हस्तितापसाः, जीववधका गृहिणः, सप्राणवधोऽनार्यः, सर्वज्ञाज्ञया धर्मस्थितो धर्ममुदाहरेत् । 268-270 ॥ इति ६ आद्रयाध्ययनम् ॥ ७१३-७२३, P. 267 २०१-२०४० निषा: (४) पर्याप्ताङ्कारे प्रतियेथे चालशब्दः (समानार्थता), राजगृहनगरे नालन्दाबाहिरका मनो रथे गौतमेनोदकाय भाषितमेतत् । ६८-०० ० राजगृहनालन्दयोर्वन लेपणाचापतिमणोपासकवर्णन, हस्तिवामवनखण्डवर्णनम् ॥ 271-272 २०५ नि० श्रावकधर्मविषये उदकप्रश्नगौतमोत्तरौ । 273 ७१ सू० जिज्ञासाप्रदर्शनं उत्तरानुमतिश्च । 273-274 ७२-७६ ” वसस्थावरयोर्गमागमात्कुमारपुतकारितं दुष्प्रत्याख्यानम् सभूतप्रत्याख्यानं जसानामेव वसता, त्रसभूतत्वं तु स्थावराणामपि ( उपमातादर्थ्यार्थियोरपि प्रसङ्गः ), आवकाणां गृहपतिचरणविमोक्षणज्ञातेन वसवधविरतिः ( पुत्रषट्कदृष्टान्तः ) 271 Page #363 -------------------------------------------------------------------------- ________________ स्थावरगतानां न बसता भिन्नभिन्नकर्मोदयत्वात् । 275-276 ७७ सू० श्रावकस्यैकस्मादपि प्राणातिपातादविर मणं, बसस्थावराणां परस्परगमागमात्, इत्युदकः । वसस्थावरानुच्छेदान्नास्माकमेतत्, भवन्मते परस्परं सर्वेषां गमागमाद् दण्डनिक्षेपासम्भवः । 277 ७८ ,, अगारिभूतस्यानगारस्य गृहस्थवधे नान गारनिवृत्तिभङ्गः १ अगारिभूतस्यानगारस्य न सर्वदण्डत्यागः २ अन्यतीर्थीभूतस्यानगारस्य पूर्वमन्यतीथिकस्यासमाचरणं ३ च यथोभयसंमतं तथाऽत्र भूतशब्देनार्थः । 278-279 स्थूलव्रतोच्चारे स्वार्थक्रियानिषेधे कालकरणे सम्यक्कालः, अनगारत्वस्य चतुर्दश्यादिपौषधस्य चाशक्तौ भक्तप्रत्याख्यानस्य विविधविविधनाश्रयकाले सम्यक्काल:, " P. अविरतानां दुर्गतिः, अनारम्भाणां सुगतिः, अल्पेच्छादिगुणवतां देशविरतानां सुगतिः, आरण्यकादीनां स्वघातनिवारिणामासुरत्वं, च्युतस्य चैलमूकत्वं, दीर्घसमाल्पायुष्कश्रमणोपासकानां सुप्रत्याख्यानात्सद्गतिः, केवलसामायिकवतां सद्गतिः, गृहीतपरिमाणमुत्कलदेशयोस्त्रसस्थावरगमागमाच्च नैवाविषयं प्रत्याख्यानम् । बुद्ध्वा पापकरणाकरणयो: परलोकस्य विघ्नः शुद्धिश्च, एवमेवोदकस्य गमने आदरादिप्रेरणा, गौतमोक्तश्रद्धानादि, पञ्चयामप्रतिपत्तिप्रेरणा, उपवीरमागत्य तत्प्रतिपत्तिः । (नगमादिनयव्याख्या, ज्ञानक्रियानययोविचारश्च) । 279-284 ॥ इति द्वितीयः श्रुतस्कन्धः ।। ॥ इति सूत्रकृताङ्गविषयानुक्रमः ।। Page #364 -------------------------------------------------------------------------- ________________ SASASSPO209999999sasa ॥ अहम् ॥ श्रीमद्गणधरवरसुधर्मखामिनिर्मितम् । श्रीमच्छीलाङ्काचार्यविहितविवरणयुतम् । श्रीसूत्रकृताङ्गम् । Seaseral2000000002992era खपरसमयार्थसूचकमनन्तगर्मपर्ययार्थगुणकलितम् । सूत्रकृतमङ्गमतुलं विवृणोमि जिनाममस्कृत्य ॥१॥ व्याख्यातमामिह | यद्यपि मूरिमुख्यैर्भक्त्या तथापि विवरीतुमहं यतिष्ये । किं पक्षिराजगतमित्येषगम्य सम्यक, तेनैव वाञ्छति पथा शलमो न | गंतुम् ॥२॥ ये मय्यवज्ञा व्यधुरिद्धबोधा, जानन्ति ते किञ्चन तानपास्य। मत्तोऽपि यो मन्दमतिस्तथार्थी, तस्योपकाराय ममैष १ सयपाठाः २ शब्दपर्यायाः ३ अभिधेयगुणाः ४ पक्षिराजगतमप्यवगम्येति प्र० ५ भौ जी गौ वसन्ततिलका (छन्दोऽनुशासने अ० २ सू० २३१), सूत्रा. सूत्रकृताङ्गं शीलाकाचार्यायवृनियुतं त्यूहोपशान्याधान्येन सूत्रकृताख्यं महागदाचतुर्धा व्यवसापित दादा सत्यमेतत् , मजली तथा स्थिरपरिचयार्थ मध्यमारभ्यत इति । ननु चाकरणप्राधान्येन व्याख्यातम् , अg.। यत्नः ॥३॥ इहापसदसंसारान्तर्गतेनासुमताज्वाप्यातिदुर्लभ मनुजत्वं सुकुलोत्पत्तिसमग्रेन्द्रियसामग्याधुपेतेनाईदर्शनम् अशे- १समयापकर्मोच्छित्तये यतितव्यम् , कर्मोच्छेदश्च सम्यग्विवेकसव्यपेक्षः, असावप्याप्तोपदेशमन्तरेण न भवति, आप्तश्चात्यन्तिकाहोपक्ष ध्ययने यात् , स चाह मेव, अतस्तत्प्रणीतागमपरिज्ञाने यसो विधेयः, आगमश्च द्वादशाङ्गादिरूपः, सोऽप्यार्यरक्षितमित्रैरैदंयुगीनपुरुषा उपोद्धातः नुग्रहषुधा चरणकरणद्रव्यधर्मकथागणितानुयोगभेदाचतुर्धा व्यवसापितः, तत्राचाराङ्ग चरणकरणप्राधान्येन व्याख्यातम् , अधु. नाऽवसरायातं द्रव्यप्राधान्येन सूत्रकृताख्यं द्वितीयमङ्गं व्याख्यातुमारभ्यत इति । ननु चार्थस्य शासनाच्छास्त्रमिदं, शास्त्रस्य चाशेषप्रत्यूहोपशान्त्यर्थमादिमङ्गलं तथा स्थिरपरिचयार्थ मध्यमङ्गलं शिष्यप्रशिष्याविच्छेदार्थ चान्त्यमङ्गलमुपादेयं तच्चेह नोपलभ्यते, सत्यमेतत् , मङ्गलं हीष्टदेवतानमस्कारादिरूपम् , अस्य च प्रणेता सर्वज्ञः, तस्स चापरनमस्कार्याभावान्मङ्गलकरणे | प्रयोजनाभावाच न मङ्गलाभिधानं, गणधराणामपि तीर्थकदुक्तानुवादिखान्मङ्गलाकरणं, असदाद्यपेक्षया तु सर्वमेव शास्त्रं मङ्गलम् । अथवा नियुक्तिकार एवात्र भावमङ्गलमभिधातुकाम आह तित्थयरे य जिणवरे सुत्तकरे गणहरे य णमिऊणं । सूयगडस्स भगवओ णिजुति कित्तइस्सामि ॥१॥ __ गाथापूर्वार्द्धनेह भावमङ्गलमभिहितं, पश्चाद्धेन तु प्रेक्षापूर्वकारिप्रवृत्त्यर्थ प्रयोजनादित्रयमिति, तदुक्तम्-"उतार्थ ज्ञातसंबन्ध, ॥१॥ श्रोतुं श्रोता प्रवर्तते । शास्त्रादौ तेन वक्तव्यः, सम्बन्धः सप्रयोजनः॥१॥" तत्र सूत्रकृतस्पेत्यभिधेयपदं, नियुक्ति कीर्तयिष्ये इति तौ जी गाविन्द्रवत्रा (छन्दो० २-१५४) २ इहापारसंसारेति प्र.३ श्रोतारः । ४ उक्तप्रयोजनं ५ चान्द्रमतेन णिजन्तात्कतर्यात्मनेपदभावान परस्मैपदिस्वादसाधुः प्रयोगोऽयमिति शङ्यम् । खपरसमयसूचनार्थत्वात्सूत्रकृतशब्दस्य नाभिधेयत्वेऽस्य क्षतिः, खकल्पपेक्षया नियुक्ति कीर्तयिष्य इति प्रयोजनोक्तिः । प्रयोजनपदं, प्रयोजनप्रयोजनं तु मोक्षावाप्तिः, सम्बन्धस्तु प्रयोजनपदानुमेय इति पृथक् नोक्तः, तदुक्तम्-"शास्त्रं प्रयोजन चेति, सम्बन्धस्याश्रयावुभौ । तदुक्त्यन्तर्गतस्तसाद्भिन्नो नोक्तः प्रयोजनात् ॥१॥” इति समुदायार्थः ॥ अधुनाऽवयवार्थः । कथ्यते तत्र तीर्थ द्रव्यमावभेदाविधा, तत्रापि द्रव्यतीर्थ नद्यादेः समुत्तरणमार्गः, भावतीर्थ तु सम्यग्दर्शनज्ञानचारित्राणि, 8| संसारार्णवादुत्तारकत्वात् , तदाधारो वा सङ्घः प्रथमगणधरो वा, तत्करणशीलास्तीर्थङ्करास्तानत्वेति क्रिया । तत्रान्येषा मपि तीर्थकरखसंभवे तद्वयवच्छेदार्थमाह-'जिनवरानि ति रागद्वेषमोहजितो जिनाः, एवंभूताश्च सामान्यकेवलिनोऽपि भवन्ति, तद्वयवच्छेदार्थमाह-वरा:-प्रधानाः चतुस्त्रिंशदतिशयसमन्वितत्वेन, तानसेति, एतेषां च नमस्कारकरणमागमार्थोपदेष्टुवेनोपकारिखात् , विशिष्टविशेषणोपादानं च शास्त्रस्य गौरवाधानार्थ, शास्तुः प्राधान्येन हि शास्त्रस्थापिप्राधान्यं भवतीति भावः । अर्थस्य | सूचनात्सूत्र, तत्करणशीलाः सूत्रकराः, ते च स्वयंबुद्धादयोऽपि भवन्तीत्यत आह-गणधरास्तांश्च नखे ति, सामान्याचार्याणां | गणधरवेपि तीर्थकरनमस्कारानन्तरोपादानाद्गौतमादय एवेह विवक्षिताः। प्रथमश्चकारः सिद्धाधुपलक्षणार्थो द्वितीयः समुचितौ । क्खाप्रत्ययस्य क्रियाऽन्तरसव्यपेक्षखातामाह-खपरसमयसूचनं कृतमनेनेति सूत्रकृतस्तस्य,महार्थवत्वाद्भगवस्तिस्य,अनेन च सर्वज्ञप्रणीतत्वमावेदितं भवति । 'नियुक्ति कीर्तयिष्ये' इति योजनं युक्तिः-अर्थघटना, निश्चयेनाधिक्येन वा युक्तिनियुक्ति:-सम्यगर्थप्रकटनमितियावत् ,नियुक्तानां वा-सूत्रेष्वेव परस्परसम्बद्धानामर्थानामाविर्भावनं,युक्तशब्दलोपानियुक्तिरिति, तां कीर्तयिष्यामि। अभिधास्य इति ॥ इह सूत्रकृतस्य नियुक्ति कीर्तयिष्ये इत्यनेनोपक्रमद्वारमुपक्षिप्तं तच्च 'इहापसदेत्यादिनेषदभिहितमिति, तदनन्तरं। १ समः समुत्तरणमार्गः प्र. २ जिनेत्यनुक्त्वा जिनवरानिति वरत्वयुक्तजिनेत्युपादान Page #365 -------------------------------------------------------------------------- ________________ सूत्रकृताङ्गं निक्षेपः, स च त्रिविधः, तद्यथा-ओघनिष्पन्नो नामनिष्पन्नः सूत्रालापकनिष्पन्नश्चेति । तत्रौषनिष्पन्ने निक्षेपेऽङ्ग, नामनिष्पमे१समयाशीलाङ्का तु निक्षेपे मूत्रकृतमिति ॥१॥ तत्र 'तत्त्वभेदपर्यायैर्व्याख्ये'त्यतः पर्यायप्रदर्शनार्थ नियुक्तिकदाह ध्ययने चायीय सूयगडं अंगाणं वितियं तस्स य इमाणि नामाणि । सूतगडं सुत्तकडं सूयगडं चेव गोण्णाई ॥२॥ मूत्रकृत्पत्तियुत ST मूत्रकृतमित्येतदङ्गानां द्वितीयं, तस्य चामून्यकार्थिकानि, तद्यथा-मूतम्-उत्पन्नमर्थरूपतया तीर्थकृद्भ्यः ततः कृतं ग्रन्थरचनया योयाः | गणधरैरिति, तथा 'मूत्रकृत'मिति सूत्रानुसारेण तत्त्वावबोधः क्रियतेऽस्मिन्निति, तथा 'मुचाकृत'मिति स्त्रपरसमयार्थसूचनं मचा ॥२॥ | साऽस्मिन्कृतेति, एतानि चास्य गुणनिष्पन्नानि नामानीति ॥ २॥ साम्प्रतं मूत्रकृतपदयोर्निक्षेपार्थमाह दव्वं तु पोण्डयादी भावे सुत्तमिह सूयगं नाणं । सण्णासंगहवित्ते जातिणिबद्धे य कत्थादी ॥३॥ नामस्थापने अनादृत्य द्रव्यमूत्रं दर्शयति-'पोण्डयाइ'त्ति पोण्डगं च वनीफलादुत्पन्न कार्यासिकं, आदिग्रहणादण्डजवालजादेर्ग्रहणं, भावसूत्रं तु 'इह' असिन्नधिकारे सूचकं ज्ञानं-श्रुतज्ञानमित्यर्थः, तस्यैव स्वपरार्थमूचकखादिति । तच श्रुतज्ञानमूत्रं चतुर्की भवति, तद्यथा-संज्ञासूत्रं संग्रहमूत्रं वृत्तनिबद्धं जातिनिबद्धं च, तत्र संज्ञामूत्रं यत् खसंकेतपूर्वक निबर्द्ध, तद्यथा-18 "जे छेए सागारियं न सेवे, सव्वामगंधं परिणाय णिरामगंधो परिवए" इत्यादि, तथा लोकेऽपि-पुद्गलाः संस्कारः क्षेत्रज्ञा इत्यादि । संग्रहमूत्रं तु यत्प्रभूतार्थसंग्राहक, तद्यथा-द्रव्यमित्याकारिते समस्तधर्माधर्मादिद्रव्यसंग्रह इति, यदिवा 'उत्पादव्य- ॥२॥ १ सूयागडमिति वाच्ये दीर्घहखाविति बन्धानुलोम्येन हस्पता, तथा च न पर्यायैक्यं । २ भावसूत्रेण सूत्रानुसारेण निर्वाणपथो गम्यते चू० । ३ यश्छेकः स SH सागारिक ( मैथुनं ) न सेवेत, सर्वमामगन्धं परिज्ञाय निरामगन्धः परित्र जेत् ( आम विशोधि गन्धमविशोधि) ४ उभए जं ससमए परसमए य चू। यध्रौव्ययुक्तं सदिति, वृत्तनिबद्धमूत्रं पुनर्यदनेकप्रकारया वृत्तजात्या निबद्धं तद्यथा--बुद्धिजत्ति तिउहिजेत्यादि, जातिनिबद्धं तु चतुर्दा, तद्यथा-कथनीयं कथ्यमुत्तराध्ययनज्ञाताधर्मकथादि, पूर्वर्षिचरितकथानकप्रायखाचस्य, तथा गद्यं ब्रह्मचर्याध्ययनादि, तथा पy-छन्दोनिबद्धं, तथा गेयं यत् स्वरसंचारेण गीतिकापायनिबद्धं, तद्यथा कापिलीयमध्ययनं 'अधुवे | असासयंमि संसारंमि दुक्खपउराए' इत्यादि ॥३॥ इदानीं कृतपदनिक्षेपार्थ नियुक्तिकृगाथामाह-... करणं च कारओ य कडं च तिण्डंपि छकनिक्खेयो।दव्वे खिसे काले भावेण ख कारयो जीवो॥४॥ | इह कृतमित्यनेन कर्मोपात्तं, न चाकक कर्म भवतीत्यर्थात्कर्तुराक्षेपो धाबर्थस्य च करणस्य, अमीषां त्रयाणामपि प्रत्येक नामादिः षोढा निक्षेपः, तत्र गाथापश्चार्द्धनाल्पवक्तव्यखात्तावत्करणमतिक्रम्य कारकस्य निक्षेपमाह, तत्र नामस्थापने प्रसिद्धखा-% दनादृत्य द्रव्यादिकं दर्शयति-'दब्वे' इति द्रव्यविषये कारकश्चिन्त्यः, स च द्रव्यस्य द्रव्येण द्रव्यभूतो या कारको द्रव्यकारकः, तथा क्षेत्रे भरतादौ यः कारको यस्मिन् वा क्षेत्रे कारको व्याख्यायते स क्षेत्रकारकः, एवं कालेऽपि योज्यम्, 'भावेन तु' भावद्वारेण चिन्त्यमानो जीवोत्र कारको, यस्मात्सूत्रस्य गणधरः कारकः, एतच्च नियुक्तिकृदेवोत्तरत्र वक्ष्यति 'ठिइ अणुभावे'त्यादौ ॥४॥ साम्प्रतं करणव्याविख्यासया नामस्थापने मुक्खा ट्रॅव्यादिकरण निक्षेपार्थ नियुक्तिदाह| व्वं पओगवीसस पओगसा मूल उत्तरे चेव । उत्तरकरणं वंजण अत्यो उ उबक्खरो सव्वो ॥५॥ १ युध्येतेति त्रोटयेत् । २ वित्तबद्धं सिलोगादिया या चू०। ३ अधुवेऽशाश्वते संसारे दुःखप्रचुरतायाम् (दुःसप्रचरे)। ४ अण्णाकरणं मोराण्णाकरणं च कडकरणं अद्धाकरण पेलुकरणादि चू०। सूत्रकृताङ्गं 'व्ये' द्रव्यविषये करणं चिन्त्यते, तद्यथा-द्रव्यस्य द्रव्येण द्रव्यनिमित्तं वा करणम्-अनुष्ठानं द्रव्यकरणं, तत्पुनर्दिधा-18 १समयाशीलाङ्का- प्रयोगकरणं विस्रसाकरणं च, तत्र प्रयोगकरणं पुरुषादिव्यापारनिष्पाचं, तदपि द्विविध-मूलकरणमुत्तरकरणं च, तत्रोत्तरकरणं । ध्ययने कचार्यायवृगाथापश्चार्द्धन दर्शयति-उत्तरत्र करणमुत्तरकरणं-कर्णवेधादि, यदिवा तन्मूलकरणं घटादिकं येनोपरकरेण-दण्डचक्रादिना || रणनिक्षेपः त्तियुतं अभिव्यज्यते-स्वरूपतः प्रकाश्यते तदुत्तरकरणं, कर्तुरुपकारकः सर्वोऽप्युपस्कारार्थ इत्यर्थः ॥५॥ पुनरपि प्रपञ्चतो मूलोतरकरणे प्रतिपादयितुमाहमूलकरणं सरीराणि पंच तिसु करणखंधमादीयं । दबिदियाणि परिणामियाणि विसओसहादीहिं ॥६॥ भूलकरणमौदारिकादीनि शरीराणि पञ्च, तत्र चौदारिकवैक्रियाहारकेषु त्रिधृत्तरकरणं कर्णस्कन्धादिकं विद्यते, तथाहि| 'सीसमुरोयर पिट्टी दो बाहू ऊरुया य अडंग'त्ति त्रयाणामप्येतन्निष्पत्तिर्मूलकरणं, कर्णस्कन्धाधङ्गोपाङ्गनिष्पत्तिस्तूत्तरकरणं, कार्मणतैजसयोस्तु स्वरूपनिष्पत्तिरेव मूलकरणम् , अङ्गोपाङ्गाभावामोत्तरकरणं, यदिवा औदारिकस्य कर्णवेधादिकमुत्तरकरणं, वैक्रियस्य तूत्तरकरणम्-उत्तरवैक्रिय, दन्तकेशादिनिष्पादनरूपं वा, आहारकस्य तु गमनायुत्तरकरणं, यदिवा औदारिकस्य मूलोत्तर- 10 करणे गाथापश्चार्द्धन प्रकारान्तरेण दर्शयति—'द्रव्येन्द्रियाणि' कलम्बुकापुष्पाद्याकृतीनि मूलकरणं, तेषामेव परिणामिनां विपी-|| पधादिभिः पाटवाद्यापादनमुत्तरकरणमिति ॥ ६॥ साम्प्रतमजीवाश्रितं करणमभिधातुकाम आह १ उपकारसमर्थ भवति संस्करणादित्यर्थः चू० । २ कण्णवेहमाईय मिति टीकाकृद्हार्दम् । ३ कालेन संघातनादि चिन्ता विसरेगा चूणौ उ०० वत् ४ शीर्षमुर सदर पृष्ठिः द्वौ बाहू उरू चा अशानि । seeeeeeeeeeeeeeeeeeeeeeeeserve eroeaekseeeeeeeeeeeeeeeeeeeeeeero Page #366 -------------------------------------------------------------------------- ________________ WAJ. easee संघायणे य परिसाडणा य मीसे तहेव पडिसेहो। पडसंखसगडथूणाउहृतिरिच्छादिकरणं च ॥७॥ संघातकरणम्-आतानवितानीभूततन्तुसंघातेन पटस्य, परिसाटकरणं-करपत्रादिना शङ्खस्य निष्पादनं, संघातपरि-12 साटकरगं-शकटादेः, तदुभयनिषेधकरणं-स्थूणादेरुप्रतिरश्चीनाद्यापादनमिति ॥७॥ प्रयोगकरणमभिधाय विस्रसाकरणाभिधित्सयाऽऽह--- खंधेसु दुप्पएसादिएसु अन्भेसु विजुमाईसु । णिप्फणगाणि दव्याणि जाण तं वीससाकरणं ॥८॥ विस्रसाकरणं साधनादिभेदाद्विधा,तत्रानादिकं धर्माधर्माऽऽकाशानामन्योऽन्यानुवेधेनावस्थानम् , अन्योऽन्यसमाधानाश्रयणाच सत्यप्यनादित्वे करणखाविरोधः, रूपिद्रव्याणां च द्वयणुकादिप्रक्रमेण भेदसंघाताभ्यां स्कन्धखापत्तिः सादिकं करणं, पुद्गलद्रव्याणां च दशविधः परिणामः, तद्यथा-बंधनगतिसंस्थानभेदवर्णगन्धरसस्पर्शअगुरुलघुशब्दरूप इति, तत्र बन्धः स्निग्धरूक्षत्वात् , गतिपरिणामो-देशान्तरप्राप्तिलक्षणः, संस्थानपरिणामः-परिमण्डलादिकः पञ्चधा, भेदपरिणामः-खण्डप्रतरचूर्णकानुतटिकोत्करिकाभेदेन पञ्चधैव, खंडादिस्वरूपप्रतिपादकं चेदं गाथाद्वयम् , तद्यथा-'खंडेहि खंडभेयं पयरम्भेयं जहभपडलस्स । चुण्णं चुणियभेयं अणुतडियं वंसवक्कलियं ॥ १ ॥'दुंदुमि समारोहे भेए उकेरिया य उक्करं । वीससपओगमीसगसंघायविओग १ विधिलिपर्ययेऽन्यथाभावः विविधा गतिर्वा चू० । २ अचित्ता काचिद्विादिति लक्ष्यतेऽनेन । ३ खण्डानां खण्डभेदः प्रतरभेदो यथाऽध्रपटलक्ष्य । चीर्णधूर्णितभेदोऽनुतटिका वंशवल्कलिका ॥१॥ शुष्कतडागे समारोहे भेदे उत्करिका चोत्कीर्णः । विधसाप्रयोगमिधसंघातवियोगतो विविधो गमः ॥२॥ ४ खुदंसीति काएघटनो गुन्द इति वि०प०। सूत्रकृताङ्गं विविहगमो ।। २॥ वर्णपरिणामः पश्चानां श्वेतादीनां वर्णानां परिणतिस्तद्वयादिसंयोगपरिणतिश्च, एतत्स्वरूपं च गाथाभ्योऽवसेय, समयाशीलाङ्का-19 ताश्चेमाः-'जई कालगमेगगुणं सुक्किलयपि य हविज बहुयगुणं । परिणामिजइ कालं सुक्केण गुणाहियगुणेणं ॥१॥ जइ सुकिलमे- ध्ययने क. चायीय- गगुणं कालगदव्वं तु बहुगुणं जइ य । परिणामिजइ सुकं कालेण गुणाहियगुणेणं ॥२॥ जइ सुकं एकगुणं कालगदव्वंपि एक्कगुण-13 रणनिक्षेपः त्तियुतं | मेव । कावोयं परिणाम तुल्गुणचेण संभवइ ॥३॥ एवं पंचवि वण्णा संजोएणं तु वण्णपरिणामो। एकत्तीसं भंगा सव्वेवि य ते मुणे॥४॥ यव्वा ॥४॥ एमेव य परिणामो गंधाण रसाण तहय फासाणं । संठाणाण य भणिओ संजोगेणं बहुविगप्पो ॥५॥ एकत्रिंशद्भङ्गा एवं पूर्यन्ते-दश द्विकसंयोगा दश त्रिकसंयोगाः पञ्च चतुष्कसंयोगा एकः पञ्चकसंयोगःप्रत्येक वर्णाश्च पश्चेति । अगुरुलघुपरिणामस्तु | परमाणोरारभ्य यावदनन्तानन्तप्रदेशिकाः स्कन्धाः सूक्ष्माः, शब्दपरिणामस्ततविततधनशुषिरभेदाच्चतुर्दा, तथा ताल्वोष्टपुटव्यापारा भिनिवर्त्यश्च, अन्येऽपि च पुद्गलपरिणामाश्छायादयो भवन्ति, ते चामी-'छाया य आयवो वा उज्जोओ तहय अंधकारो य । एसोउ पुग्गलाणं परिणामो फंदणा चेव ॥१॥सीया णाइपगासा छाया णाइच्चिया बहुविगप्पा । उण्हो पुणप्पगासो णायचो आयवो नाम ॥२॥ १ यदि कालकमेकगुण शुक्लमपि च भवेत् बहुकगुणम् । परिणम्यते कालकं शुक्लेन गुणाधिकगुणेन ॥१॥ यदि शुक्रमेकगुणं कालकद्रव्यं तु बहुगुणं यदि च । ॥४॥ परिणम्यते शुक्लं कालकेन गुणाधिकगुणेन ॥२॥ यदि शुक्रमेकगुणं कालकदव्यमप्येकगुणमेव । कापोतः परिणामः तुल्यगुणत्वेन संभवति ॥ ३॥ एवं पञ्चापि वर्णाः संयोगेन तु वर्णपरिणामः । एकत्रिंशद्भशाः सर्वेऽपि च ते मुमितव्याः ॥ ४॥ एवमेव च परिणामो गन्धयो रसानां तथैव स्पर्शानाम् । संस्थानानां च भणितः संयोगेन बहुविकल्पः ।।५।। २ छाया चातपो वोद्योतस्तथैवान्धकारश्च च । एष एव पुद्गलानां परिणामः स्पन्दनं चैव ॥१॥ शीता नातिप्रकाशा छाया | अनादित्यिका बहुविकल्पा । उष्णः पुनः प्रकाशो ज्ञातव्य आतपो नाम ॥२॥ नवि सीओ नवि उण्हो समो पगासो य होइ उजोओ । कालं मइलं तमंपि य वियाण तं अंधयारंति ॥३॥ दव्वस्स चलण पप्फंदणा उ सा पुण गई उ निद्दिद्या । वीससपओगमीसा अत्तपरेणं तु उभओवि ॥४॥ तथाऽनेन्द्रधनुर्विद्युदादिषु कार्येषु यानि पुद्गलद्रव्याणि परिणतानि तद्विससाकरणमिति ॥८॥गतं द्रव्यकरणम् , इदानी क्षेत्रकरणाभिधित्सयाऽऽह ण विणा आगासेणं कीरड जंकिंचि खेसमागासं। वंजणपरियावणं उच्छुकरणमादियं बहुहा ॥९॥ 'क्षि निवासगत्योः' असादधिकरणे ट्रना क्षेत्रमिति, तच्चावगाहदानलक्षणमाकाशं, तेन चावगाहदानवाग्येन विना न किश्चिदपि कर्तुं शक्यत इत्यतः क्षेत्रे करणं क्षेत्रकरणं, नित्यखेपि चोपचारतः क्षेत्रस्यैव करणं क्षेत्रकरणं, यथा गृहादावपनीते कृत• माकाशमुत्पादिते विनष्टमिति, यदिवा 'व्यञ्जनपर्यायापन' शब्दद्वाराऽध्यातम् 'इक्षुकरणादिक मिति इक्षुक्षेत्रस्य करणम्-लाङ्ग लादिना संस्कारः क्षेत्रकरणं, तच्च बहुधा-शालिक्षेत्रादिभेदादेिति ॥ ९॥ साम्प्रतं कालकरणाभिधित्सयाऽऽहकालो जो जावइओ जं कीरद जंमि जंमि कालंमि। ओहेण णामओ पुण करणा एकारस हवंति ॥१०॥ कालस्यापि मुख्यं करणं न संभवतीत्यौपचारिक दर्शयति--'कालो यो यावानिति' यः कश्चिद् घटिकादिको नलिकादिना व्यवच्छिद्य व्यवस्थाप्यते, तद्यथा-षष्टयुदकपलमाना घटिका द्विघटिको मुहर्जस्त्रिंशन्मुहूर्तमहोरात्रमित्यादि, तत्कालकरणमिति, 11 १ नापि शीतो नाप्युष्णः समः प्रकाशो भवति चौद्योतः। कालं मलिनं तमोऽपि च विजानीहि तदन्धकार इति ॥३॥ द्रव्यस्य चलनं प्रस्पन्दना तु सा पुनर्गतिस्तु निर्दिष्टा । विधसाप्रयोगमिश्रादात्मपराभ्यां तूभयतोऽपि ॥४॥२ साहूहि अच्छमाणेहिं गामो खेत्तीकओ पू.। aoragadrasarea92020129000000000000000293erae eeeeeeeeeeeERESekccesecesesesesettesesea Leaeeee Jain Education Interational Page #367 -------------------------------------------------------------------------- ________________ सूत्रकृताङ्गं 18 यद्वा-यत् यस्मिन् काले क्रियते यत्र वा काले करणं व्याख्यायते तत्कालकरणम् , एतदोघतः, नामतस्त्वेकादश करणानि ॥१०॥॥९॥ १ समयाशीलाका तानि चामूनि ध्ययने कचापीय AT बंव च पालवं चेव, कोलवं तेत्तिलं तहा। गरादि वणियं चेव, विट्ठी हवइ सत्तमा ॥११॥ सउणि चउ-11 चियुतं प्पयं नागं किंसुग्धं च करणं भवे एयं । एते चत्तारि धुवा अन्ने करणा चला सत्त ॥१२॥ चाउद्दसि रत्तीए॥ ॥५॥ सउणी पडिवजए सदा करणं । तत्तो अहकम खलु चउप्पयं णाग किंसुग्धं ॥१३॥ ऐतगाथात्रयं सुखोनेयमिति ॥ ११ ॥ १२ ॥ १३ ॥ इदानीं भावकरणप्रतिपादनायाऽऽहभावे पओगवीसस पओगसा मूल उत्सरे चेव । उत्तर कमसुयजोवण वण्णादी भोअणादीसु॥१४॥ भावकरणमपि द्विधा-प्रयोगविस्रसाभेदात् , तत्र जीवाश्रितं प्रायोगिक मूलकरणं पश्चानां शरीराणां पर्याप्तिः, तानि हि पर्या-10 तिनामकर्मोदयादौदयिके भावे वर्तमानो जीवः खवीर्यजनितेन प्रयोगेण निष्पादयति । उत्तरकरणं तु गाथापश्चार्दुनाह-उत्तरकरणं 8 क्रमश्रुतयौवनवर्णादिचतूरूपं, तत्र क्रमकरणं शरीरनिष्पत्युत्तरकालं बालयवस्थविरादिक्रमेणोत्तरोनरोऽवस्थाविशेषः, श्रुतकरणं तु॥8॥५॥ || व्याकरणादिपरिज्ञानरूपोऽवस्थाविशेषोऽपरकलापरिज्ञानरूपश्चेति,यौवनकरणं कालकृतो वयोऽवस्थाविशेषो रसायनाद्यापादितो वेति, 2 १ थीविलोयणं प्र० । २ पक्खतिहिओ दुगुणिआ दुरूवहीणा य सुकपक्खंमि । सत्तहिए देवसियं तं चेव रूवाहियं रति ॥ १॥ इति गाथानुसारेण करणयोजना ४४२८-२६+(विष्टि) १+७(वणिक)-१०-२२, २०-६+१=७ (व. वि.)। तथा वर्णगन्धरसस्पर्शकरणं विशिष्टेषु भोजनादिषु सत्सु यद्विशिष्टवांद्यापादनमिति, एतच्च पुद्गलविपाकित्वाद्वर्णादीनामजीवाश्रितमपि द्रष्टव्यमिति ॥ १४ ॥ इदानी विस्रसाकरणाभिधित्सयाऽहवण्णादिया य वण्णादिएसु जे केइ वीससामेला।ते हुति थिरा अथिरा छायातवदुद्धमादीसु ॥ १५॥ __'वर्णादिका' इति रूपरसगन्धस्पर्शाः ते यदाऽपरेष्वपरेषां वा स्वरूपादीनां मिलन्ति ते वर्णादिमेलका विस्रसाकरणं, ते च मेलकाः स्थिरा-असंख्येयकालावस्थायिनः, अस्थिराश्च-क्षणावस्थायिनः, सन्ध्यारागाऽन्द्रधनुरादयो भवन्ति, तथा छायाखेनातपलेन च पुद्गलानां विस्रसापरिणामत एव परिणामो भावकरणं दुग्धादेश्व स्तनप्रच्यवनानन्तरं प्रतिक्षणं कठिणाम्लादिभावेन गमनमिति ॥ १५॥ साम्प्रतं श्रुतज्ञानमधिकृत्य मूलकरणानिधित्सयाऽऽहमूलकरणं पुण सुते तिविहे जोगे सुभासुभे झाणे । ससमयसुएण पगयं अज्झवसाणेण य सुहेणं ॥१६॥ 'श्रुते ' पुनः श्रुतग्रन्थे मूलकरणमिदं 'त्रिविधे योगे' मनोवाकायलक्षणे व्यापारे शुभाशुभे च ध्याने वर्तमानैर्ग्रन्थरचना क्रियते, तत्र लोकोत्तरे शुभध्यानावस्थितैर्ग्रन्थरचना विधीयते, लोके खशुभध्यानाश्रितैर्ग्रन्थग्रथनं क्रियत इति, लौकिकग्रन्थस्य । कर्मबन्धहेतुखात् कर्तुरशुभध्यायिखमवसेयम् , इह तु सूत्रकृतस्य तावत्खसमयलेन शुभाध्यवसायेन चं प्रकृतं, यस्माद्गणधरैः शुभध्यानावस्थितैरिदमङ्गीकैतमिति ॥ १६ ॥ तेषां च ग्रन्थरचनां प्रति शुभध्यायिनां कर्मद्वारेण योऽवस्थाविशेषस्तं दर्शयितु-॥ | कामो नियुक्तिकृदाह १ समयेन प्र०।२ समयत्वेनेति पाठे योगसमुच्चयाय अन्यथा खसमयसमुच्चयः, शुभध्यानसमुच्चयोऽप्युभयत्र । ३ रिदमजीकृत इति प्र. । सूत्रकृताङ्गं ठिइअणुभावे बंधणनिकायणनिहत्तदीहहस्सेसु । संकमउदीरणाए उदए वेदे उवसमे य ॥१७॥ १समयाशीलाङ्का- तत्र कर्मस्थितिं प्रति अजघन्योत्कृष्टकर्मस्थितिमिर्गणधरैः सूत्रमिदं कृतमिति, तथाऽनुभावो-विपाकस्तदपेक्षया मन्दानुभावः, ध्ययने श्रुते चाीय- तथा बन्धमङ्गीकृत्य ज्ञानावरणीयादिप्रकृतीमन्दानुभावा बनद्भिः तथानिकाचयद्भिरेवं निधत्तावस्थामकुर्वद्भिः तथा दीर्घस्थि मूलकरणं त्तियुतंतिकाः कर्मप्रकृतीईसीयसीर्जनयद्भिः, तथोत्सरप्रकृतीबध्यमानासु संक्रामयद्भिः, तथोदयवतां कर्मणामुदीरणां विदधानैरप्रमत्त गुणस्थैस्तु सातासाताऽऽयूंष्यनुदीरयद्भिः, तथा मनुष्यगतिपश्चेन्द्रियजात्यौदारिकशरीरतदङ्गोपाङ्गादिकर्मणामुदये वर्तमानैः, तथा वेदमङ्गीकृत्य पुंवेदे सति,तथा 'उवसमे'त्ति सूचनात्सूत्रमिति क्षायोपशमिके भावे वर्तमानैर्गणधारिभिरिदं सूत्रकृताङ्गं दृब्धमिति | ॥ १७ ॥ साम्प्रतं स्वमनीषिकापरिहारद्वारेण करणप्रकारमभिधातुकाम आह18 सोऊण जिणवरमतं गणहारी काउ तकखओवसमं । अज्झवसाणेण कयं सूत्तमिणं तेण सूयगडं ॥१८॥ 'श्रुखा' निशम्य जिनवराणां-तीर्थकराणां मतम्-अभिप्राय मातृकादिपदं 'गणधरैः' गौतमादिभिः कृता 'तत्र' ग्रन्थरचने क्षयोपशमं, तत्प्रतिबन्धककर्मक्षयोपशमाद्दत्तावधानैरितिभावः, शुभाध्यवसायेन च सता कृतमिदं सूत्रं तेन सूत्रकृतमिति ॥१॥ इदानी कस्मिन् योगे वर्तमानैस्तीर्थकृद्भिर्भाषित ? कुत्र वा गणधरैर्टन्धमित्येतदाहवइजोगेण पभासियमणेगजोगंधराण साहणं । तो वयजोगेण कयं जीवस्स सभावियगुणेण ॥१९॥ तत्र 'तीर्थकृद्भिः क्षायिकज्ञानवर्तिभिर्वाग्योगेनार्थः प्रकर्षेण भाषितः प्रभाषितो गणधराणां, ते च न प्राकृतपुरुष कल्पाः १ मातृकापदादिकं प्र.। Raeeseseseseseseseaesesenceaeeeeeeeeeeeees 9858020290saeolocasseasomerasacseeds000000000003390S0Onenormerasaceaeonon Page #368 -------------------------------------------------------------------------- ________________ चियुतं बसेसेहिं । तेऽविय देशपूर्वविदः पार्थापत्याक्षिताः । किं खनेकयोगधराः, तत्र योग:-क्षीराश्रवादिलब्धिकलापसंबन्धस्तं धारयन्तीत्यनेकयोगधरास्तेषां, प्रभाषितमिति सूत्रकृताङ्गापेक्षया नपुंसकता, साधवश्चात्र गणधरा एव गृह्यन्ते, तदुद्देशेनैव भगवतामर्थप्रभाषणादिति, ततोऽर्थ निशम्य गणधरैरपि वाग्योगेनैव कृतं, तच्च जीवस्य 'स्वाभाविकेन गुणेनेति' खसिन् भावे भवः स्वाभाविकः प्राकृत इत्यर्थः, प्राकृतभाषयेत्युक्तं भवति, न पुनः संस्कृतया ललिट्शप्रकृतिप्रत्ययादिविकारविकल्पनानिष्पन्नयेति ॥१९॥ पुनरन्यथा मूत्रकृतनिरुक्तमाह अक्खरगुणमतिसंघायणाएँ कम्मपरिसाडणाए य । तदुभयतोगेण कयं सुत्तमिणं तेण सूत्तगडं ॥२०॥ अक्षराणि-अकारादीनि तेषां गुणः-अनन्तगमपर्यायवत्त्वमुच्चारणं वा, अन्यथाऽर्थस्य प्रतिपादयितुमशक्यखात् , मतेः-मतिज्ञानस्य संघटना मतिसंघटना, अक्षरगुणेन मतिसंघटना अक्षरगुणमतिसंघटना, भावश्रुतस्य द्रव्यश्रुतेन प्रकाशनमित्यर्थः, अक्षरगुणस्य वा मत्या-बुद्ध्या संघटना रचनेतियावत् तयाऽक्षरगुणमतिसंघटनया, तथा कर्मणां-ज्ञानावरणादीनां परिशाटना-जीवप्रदेशेभ्यः पृथक्करणरूपा तया च हेतुभूतया, मूत्रकृताङ्गं कृतमिति संबन्धः, तथाहि-यथा यथा गणधराः सूत्रकरणायोद्यम कुर्वन्ति | तथा तथा कर्मपरिशाटना भवति, यथा यथा च कर्मपरिशाटना तथा तथा ग्रन्थरचनायोद्यमः संपद्यत इति, एतदेव गाथापश्चा-13 शर्धेन दर्शयति-'तदुभययोगेनेति' अक्षरगुणमतिसंघटनायोगेन कर्मपरिशाटनायोगेन च, यदिवा वाग्योगेन मनोयोगेन च कृतमिदं सूत्रं तेन मूत्रकृतमिति ॥ २०॥ इहानन्तरं सूत्रकृतस्य निरुक्तमुक्तम् , अधुना मूत्रपदस्य निरुक्ताभिधित्सयाऽऽह। सुत्तेण सुत्तिया चिय अत्था तह सूहया य जुत्ता य । तो बहुविहप्पैउत्ता एय पसिद्धा अणादीया ॥२१॥ प्रोताः २ युज्यमानाः ३ चउबिहेण जाइबंधेण पंचावयवविशेषेण वा चू. मत्रता अर्थस्य मुचनात्मत्रं तेन सूत्रेण केचिदर्थाः साक्षात्सूत्रिता-मुख्यतयोपात्ताः, तथाऽपरे सूचिता-अर्थापच्याक्षिताः साक्षाढनपाशीलासा- १ समयादानेऽपि दध्यानयनचोदनया तदाधारानयनचोदनावदिति, एवं च कुखा चतुदेशपूर्वविदः परस्परं पदस्थानपतिता भवन्ति, चाय ध्ययने - तथा चोक्तम- अक्खरलंभेण समा ऊणहिया ९ति मतिविसेसेहिं । तेऽविय मईविसेसा सुयणाणमंतरे जाण ॥१॥" तत्र ये। अनिरुक्तम् साक्षापात्तास्तान् प्रति सर्वेऽपि तुल्याः, ये पुनः सूचितास्तदपेक्षया कश्चिदनन्तभागाधिकमर्थ वेत्त्यपरोसंख्येयभागाधिकमन्यः ॥७॥ संख्येयभागाधिकं तथाऽन्यः संख्येयासंख्येयानन्तगुणमिति, ते च सर्वेपि 'युक्ता' युक्त्युपपन्नाः सूत्रोपात्ता एव वेदितव्याः, 18| तथा चाभिहितम-"तेऽविय मईविसेसे" इत्यादि, ननु किं मूत्रोपातेभ्योऽन्येऽपि केचनार्थाः सन्ति ! येन तदपेक्षया चतुर्दशपू-11 विदा षट्स्थानपतितखमुघुष्यते, बाढं विद्यन्ते, यतोऽभिहितम्-"पण्णवैणिजा भावा अणंतभागो उ अणभिलप्पाणं । पण्णवणिआणं पुण अणंतभागो सुयनिबद्धो ॥१॥" यतश्चैवं ततस्ते अर्था आगमे बहुविधं प्रयुक्ताः-सूत्रैरुपाचाः केचन साक्षात्केचिद पच्या समुपलभ्यन्ते, यदिवा कचिद्देशग्रहणं कचित्सर्वार्थोपादानमित्यादि, यैश्च पदैस्ते अर्थाः प्रतिपाद्यन्ते तानि पदानि प्रक-18 पेण सिद्धानि प्रसिद्धानि न साधनीयानि, तथाऽनादीनि च तानि नेदानीमुत्पाद्यानि, तथा चेयं द्वादशाङ्गी शब्दार्थरचनाद्वारेण विदेहेषु नित्या भरतैरावतेष्वपि शब्दरचनाद्वारेणैव प्रति तीर्थकरं क्रियते अन्यथा तु नित्यैव । एतेन च 'उच्चरितप्रध्वंसिनो वर्णा' इत्येतन्निराकृतं वेदितव्यमिति ॥ २१ ॥ साम्प्रतं मूत्रकृतस्य श्रुतस्कन्धाध्ययनादिनिरूपणार्थमाह ॥७॥ | १ अक्षरलाभेन समा ऊनाधिका भवन्ति मतिविशेषैः । तानपि च मतिविशेषान् श्रुतज्ञानाभ्यन्तरे जानीहि ॥१॥ ३ प्रज्ञापनीया भावा अनन्तभाग एवान भिलाप्यानाम् । प्रज्ञापनीयानां पुनरनन्तभागः श्रुतनिबद्धः ॥१॥ 11. दो चेव सुयक्खंधा अज्झयणाइंच हुंति तेवीसं । तेत्तिसुदेसणकाला आयाराओ दुगुणमंगं ॥ २२॥ A द्वावत्र श्रुतस्कन्धौ, त्रयोविंशतिरध्ययनानि, त्रयस्त्रिंशदुद्देशनकालाः, ते चैवं भवन्ति-प्रथमाध्ययने चबारो द्वितीये त्रयस्तृतीये चखारः एवं चतुर्थपञ्चमयोद्वौं द्वौ तथैकादशखेकसरकेष्वेकादशैवेति प्रथमश्रुतस्कन्धे, तथा द्वितीयश्रुतस्कन्धे सप्ताध्ययनानि तेषां सप्तैवोद्देशनकालाः, एवमेते सर्वेऽपि त्रयस्त्रिंशदिति, एतच्चाचाराङ्गाद्विगुणमऊं, पत्रिंशत्पदसहस्रपरिमाणमित्यर्थः ॥ २२॥ साम्प्रतं सूत्रकृताङ्गनिक्षेपानन्तरं प्रथमथुतस्कन्धस्य नामनिष्पन्न निक्षेपाभिधित्सयाऽऽहनिक्खेवो गाहाए चउविहो छव्विहो य सोलससु । निक्खेवो य सुयंमि य खंधे य चउब्विहो होह ॥२३॥ इहाद्यश्रुतस्कन्धस्य गाथाषोडशक इति नाम, गाथाख्यं षोडशमध्ययनं यस्मिन् श्रुतस्कन्धे स तथेति, तत्र गाथाया नामस्था| पनाद्रव्यभावरूपश्चतुर्विधो निक्षेपः, नामस्थापने प्रसिद्धे, द्रव्यगाथा द्विधा-आगमतो नोआगमतश्च, तत्र आगमतो ज्ञाता तत्र चानुपयुक्तः 'अनुपयोगो द्रव्य मितिकृखा, नोआगमतस्तु त्रिधा-ज्ञशरीरद्रव्यगाथा भव्यशरीरद्रव्यगाथा ताभ्यां विनिर्मुक्ता च“सत्तहतरू विसमे ण से हया ताण छह णह जलया । गाहाए पच्छद्धे भेओ छहोत्ति इक्ककलो ॥१॥" इत्यादिलक्षणलक्षिता | पत्रपुस्तकादिन्यस्तेति, भावगाथापि द्विविधा-आगमनोआगमभेदात् , तत्राऽऽगमतो गाथापदार्थज्ञस्तत्र चोपयुक्तः, नोआगमतस्विदमेव गाथाख्यमध्ययनम् , आगमैकदेशवादस्य । पोडशकस्यापि नामस्थापनाद्रव्यक्षेत्रकालभावभेदात् पोढा निक्षेपः, तत्र नाम १ सप्त तरवः (चतुर्मात्रा गणाः ) अष्टमः (गुरुः ) विषमे न (जगणः,) तस्याघातकास्तासां षष्ठे नही (चतुर्लघवः) जो वा । गाथायाः पश्चा भेदः षष्ठ | एककल इति ॥ १॥ स्वदेशग्रहणं कचित्सवान नेदानीमुत्पाद्यानि तया । एतेन च 'उच्चरितप्रध्ये విచిపోవాలనిపించి నిజహిని जिपि त्रयस्त्रिंशादतकसरकेष्वेकादविलाः , ते चैव भवाला आयारामोदर Page #369 -------------------------------------------------------------------------- ________________ 6 १ समयाध्ययने अ धिकाराः STOORasa ॥८॥ मनमा स्थापने क्षुण्णे, द्रव्यषोडशक ज्ञशरीरभव्यशरीरविनिर्मुक्तं सचित्तादीनि षोडश द्रव्याणि, क्षेत्रपोडशकं पोडशाकाशप्रदेशाः, कालसोला पोडशकं पोडश समयाः एतत्कालावस्थायि वा द्रव्यमिति, भावषोडशकमिदमेवाध्ययनपोडशकं, क्षायोपशमिकभाववृत्तिखाचार्याय दिति । श्रुतस्कन्धयोः प्रत्येकं चतुर्विधो निक्षेपः, स चान्यत्र न्यक्षेण प्रतिपादित इति नेह प्रतन्यते ॥ २३ ।। साम्प्रतमध्ययनानां त्तियुतं प्रत्येकमाधिकार दिदर्शयिषयाऽऽह ससमयपरसमयपरूवंणा य णाऊण बुझणा चेव । संवुद्धस्सुवसग्गां थीदोसविवजणों चेव ॥ २४ ॥ ॥८॥ उवसग्गभीरुणो थीवसस्स णरएम होज उवाओ। एव महप्पा वीरो जयमाह तहा जएजाई ॥२५॥ परिचत्तनिसीलकुसीलसुसीलसविग्गसीलवं चेव । णाऊण वीरियदुगं पंडियवीरिए पयट्टेइ (पयहिजो)॥२६॥ धम्मो समांहि मग्गो समोसढा उसु सव्ववादीसु । सीसगुणदोसकहणा "गंधमि सदा गुरुनिवासो ॥ २७ ॥ आदाणिय संकलिया आदोणीयंमि आदयचरितं । अप्परगंधे पिडियवयणेणं होइ अहिगारो ॥२८॥ तत्र प्रथमाध्ययने खसमयपरसमयप्ररूपणा, द्वितीये खसमयगुणान् परसमयदोषांश्च ज्ञाखा खसमय एव बोधो विधेय इति, तृतीयाध्ययने तु संबुद्धः सन् यथोपसर्गसहिष्णुर्भवति तदभिधीयते, चतुर्थे स्त्रीदोषविवर्जना, पञ्चमे खयमाधिकारः, तद्यथा| उपसगोसहिष्णोः स्त्रीवंशवर्तिनोऽवश्यं नरकेषूपपात इति, षष्ठे पुनः 'एवमिति' अनुकूलप्रतिकूलोपसगेसहनेन खीदोषवजेनेन च | भगवान् महावीरो जेतव्यस्य कर्मणः संसारस्य वा पराभवेन जयमाह ततस्तथैव यत्नं विधच युयमिति शिष्याणामुपदेशो दीयते १ श्रीवशगस्थ प्र. सप्तमे खिदमभिहितं, तद्यथा-निःशीला-गृहस्थाः कुशीलास्तु-अन्यतीर्थिकाः पार्श्वस्थादयो वा ते परित्यक्ता येन साधुना स परित्यक्तनिःशीलकुशील इति, तथा सुशीला-उद्युक्तविहारिणः संविग्नाः-संवेगमनास्तत्सेवाशीलः शीलवान् भवतीति, अष्टमे. ka खेतत्प्रतिपाद्यते, तद्यथा-ज्ञाखा वीर्यद्वयं पण्डितवीर्ये प्रयत्नो विधीयत इति, नवमे अर्थाधिकारस्त्वयं, तद्यथा-यथाऽवस्थितो धर्मः कथ्यते, दशमे तु समाधिः प्रतिपाद्यते, एकादशे तु सम्यग्दर्शनज्ञानचारित्रात्मको मोक्षमार्गः कथ्यते, द्वादशे खयमर्थाधिकारः, तद्यथा-'समवस्ता' अवतीर्णा व्यवस्थिताश्चतुषु मतेषु क्रियाक्रियाऽज्ञानवैनयिकाख्येष्वभिप्रायेषु त्रिषष्ट्युत्तरशतत्रयसंख्याः | पापण्डिनः खीयं खीयमर्थ प्रसाधयन्तः समुत्थितास्तदुपन्यस्तसाधनदोषोद्भावनतो निराक्रियन्ते, त्रयोदशे खिदमभिहितं, तद्यथासर्ववादिषु कपिलकणादाक्षपादशौद्धोदनिजैमिनिप्रभृतिमतानुसारिषु कुमार्गप्रणेतृलं साध्यते, चतुर्दशे तु ग्रन्थाख्येऽध्ययनेऽयमर्थाधिकारः, तद्यथा-शिष्याणां गुणदोषकथना, तथा शिष्यगुणसम्पदुपेतेन च विनेयेन नित्यं गुरुकुलवासो विधेय इति, पञ्चदशे * त्वादानीयाख्येऽध्ययनेर्थाधिकारोऽयं, तद्यथा-आदीयन्ते-गृह्यन्ते उपादीयन्ते इत्यादानीयानि-पदान्यर्था वा ते च प्रागुपन्यस्तपदैरथैश्च प्रायशोऽत्र संकलिताः, तथा आयतं चरित्रं-सम्यक्चरित्रं मोक्षमार्गप्रसाधकं तच्चात्र व्यावर्ण्यत इति, षोडशे तु गाथाख्येऽल्पग्रन्थेऽध्ययनेऽयमों व्यावर्ण्यते, तद्यथा-पञ्चदशभिरध्ययनर्योऽर्थोऽभिहितः सोऽत्र 'पिण्डितवचनेन' संक्षिप्ताभिधानेन प्रतिपाद्यत इति ॥ २८ ॥ गाहासोलसगाणं पिंडत्थो वणिओ समासेणं । इत्तो इक्किकं पुण अज्झयणं कित्तयिस्सामि॥१॥ १ गुणानुरूपगु. प्र. २ गाथाषोडशकानां पिण्डार्थो वर्णितः ( समुदायार्थः) समासेन । इत एकैकं पुनरध्ययनं कीर्तयिष्यामि ॥ १ ॥ ३ चूर्णिगाथा सूत्रकृताङ्गं तत्राद्यमध्ययनं समयाख्यं, तस्य चोपक्रमादीनि चत्वार्यनुयोगद्वाराणि भवन्ति, तत्रोपक्रमणमुपक्रम्यते वाज्नेन शास्त्र न्यासदेशशीलाङ्का- निक्षेपावसरमानीयत इत्युपक्रमः,स च लौकिको नामस्थापनाद्रव्यक्षेत्रकालभावभेदेन षड्रप आवश्यकादिष्वेव प्रपश्चितः,शास्त्रीयो-| चार्याय ऽप्यानुपूर्वीनामप्रमाणवक्तव्यतार्थाधिकारसमवताररूपः पोव,तत्रानुपूर्व्यादीन्यनुयोगदारानुसारेण ज्ञेयानि तावद्यावत्समवतारः, त्तियुतं तत्रैतदध्ययनमानुपूर्व्यादिषु यत्र यत्र समवतरति तत्र तत्र समवतारयितव्यं, तत्र दशविधायामानुपूर्त्यां गणनानुपूर्त्या समवतरति, ॥ सापि विधा-पूर्वानुपूर्वी पश्चानुपूर्वी अनानुपूर्वी चेति, तत्रेदमध्ययनं पूर्वानुपू॰ प्रथमं पश्चानुपूर्व्या षोडशम् अनानुपूर्ध्या तु चिन्त्यमानमस्यामेवैकादिकायामेकोत्तरिकायां पोडशगच्छगतायां श्रेण्यामन्योऽन्याभ्यासद्विरूपोनसंख्याभेदं भवति । अनापूर्ध्या तु भेदसंख्यापरिज्ञानोपायोऽयं, तद्यथा-'एकाद्या गच्छपर्यन्ताः, परस्परसमाहताः। राशयस्तद्धि विज्ञेयं, विकल्पगणिते फलम् 18॥ १॥ प्रस्तारानयनोपायस्वयम्-"पुवाणुपुति हेहा समयाभेएण कुण जहाजेहं । उवरिमतुल्लं पुरओ नसेज पुवकमो सेसे ॥१" तत्र-'गणितेऽन्त्यविभक्ते तु, लब्धं शेषविभाजयेत् । आदावन्ते च तत् स्थाप्यं, विकल्पगणिते क्रमात् ॥१॥' अयं श्लोकः शिष्यहितार्थ विवियते-तत्र सुखावगमार्थ षट् पदानि समाश्रित्य तावत् श्लोकार्थो योज्यते, तत्रैवं१२३४५६ षट् पदानि स्थाप्यानि, एतेषां परस्परताडनेन सप्त शतानि विंशत्युत्तराणि गणितमुच्यते, तस्मिन् गणितेऽन्त्योऽत्र पदकः तेन भागे हृते विंशत्युत्तरं शतं लभ्यते, तच पण्णां पङ्कीनामन्त्यपङ्गौ पटकानां न्यस्यते, तदधः पञ्चकानां विंशत्युत्तरमेव शतम् , एवमधोऽधश्चतुष्कत्रिकद्विकैककानां प्रत्येक विशत्युत्तरशतं न्यस्यम्, एवमन्त्यपको सप्त शतानि विंशत्युत्तराणि भवन्ति, एषा च गणितप्रक्रियाया आदिरुच्यते, तथा यत्तदिशत्युत्तरं शनं लब्धं, तस्य च पुनः शेग पश्चकेन भागेऽपहृते लब्धा चतुर्विंशतिः, तावन्तस्तावन्तश्च पश्चकचतुष्कत्रिकद्विकैककाः Recenecess १ समयाध्ययने अनुयोगद्वाराणि ॥९॥ Page #370 -------------------------------------------------------------------------- ________________ 7 98000-8009893900000000000000 सूत्रकृताङ्गं शीलाङ्काचार्याय त्तियुतं राणि ॥१०॥ esseeeeeeesecaceaecareeeeeeeecterestoer प्रत्येकं पञ्चमपलो न्यसाः यावद्विशत्युत्तरं शतमिति, तदधोऽग्रतो न्यस्तमकं मुक्खा येऽन्ये तेषां यो यो महत्संख्यः स सोऽधस्ताच्चतुविंशतिसंख्य एव तावत् न्यस्यो यावत्सप्त शतानि विंशत्युत्तराणि पश्चमपतावपि पूर्णानि भवन्ति, एषा च गणितप्रक्रिययैवान्त्योऽभिधीयते, एषमनया प्रक्रियया चतुर्विशतेः शेषचतुष्ककेन भागे हृते पट् लभ्यन्ते, तावन्तश्चतुर्थपतौ चतुष्ककाः स्थाप्याः, तदधः षट् त्रिकाः, पुनर्द्विका भूय एककाः, पुनः पूर्वन्यायेन पतिः पूरणीया, पुनः पटकस्य शेषत्रिकेण भागे हृते द्वौ लभ्येते, तावन्मात्रौ । त्रिको तृतीयपती, शेषं पूर्ववत् , शेषपतिद्वये शेषमङ्कद्वयं क्रमोत्क्रमाभ्यां व्यवस्थाप्यमिति १२३४, २१३४, १३२४, ३१२४, |२३१४, ३२१४, १२४३, २१४३, १४२३, ४१२३, २४१३, ४२१३, १३४२, ३१४२, १४३२, ४१३२, ३४१२, ४३१२, |२३४१, ३२४१, २४३१, ४२३१, ३४२१, ४३२१ । तथा नाम्नि पड्विधनाम्यवतरति, यतस्तत्र पडू भावाः प्ररूप्यन्ते, श्रुतस्य च क्षायोपशमिकभाववर्तिवात् । प्रमाणमधुना-प्रमीयतेऽनेनेति प्रमाणं, तत् द्रव्यक्षेत्रकालभावभेदाच्चतुर्दा, तत्रास्याध्ययनस्य क्षायोपशमिकभावव्यवस्थितखाद्भावप्रमाणेऽवतारः.भावप्रमाणं च गुणनयसंख्याभेदात्रिधा, तत्रापि गुणप्रमाणे समवतारः, तदपि जीवाजीवभे-12 दाद् द्विधा, समयाध्ययनस्य च क्षायोपशमिकभावरूपखात् तस्य च जीवानन्यसाजीवगुणप्रमाणे समवतारः, जीवगुणप्रमाणमपि ज्ञान| दर्शनचारित्रभेदात्रिविधं, तत्रास्य बोधरूपत्वात् ज्ञानगुणप्रमाणे समवतारः, तदपि प्रत्यक्षानुमानोपमानागमभेदाच्चतुर्दा, तत्रास्या गमप्रमाणे समवतारः, सोऽपि लौकिकलोकोत्तरभेदाद् द्विवा, तदस्य लोकोत्तरे समवतारः, तस्य च सूत्रार्थतदुभयरूपत्वात्रैविध्यं, (अस्य त्रिपरूत्वात् ) त्रिष्वपि समवतारः, यदिवा-आत्मानन्तरपरम्परभेदादागमस्त्रिविधः, तत्र तीर्थकृतामर्थापेक्षयाऽऽत्मागमो गणधराणाननन्तरागमस्तच्छिष्याणां परम्परागमः, सूत्रापेक्षया तु गणधराणामात्मागमस्तच्छिष्याणामनन्तरागमस्तदन्येषां परम्परागमः, गुणप्रमाणानन्तरं नयप्रमाणावसरः, तस्य चेदानीं पृथक्खानुयोगे नास्ति समवतारो, भवेद्वा पुरुषापेक्षया, तथा चोक्तम् "मूढनइयं सुयं । १समयाकालियं तु ण णया समोरयंति इहं । अपुहुत्ते समोयारो णत्थि पुहुत्ते समोयारो ॥१॥" तथा "आसज उ सोयारं नए नयविसारउ बूया," संख्याप्रमाणं खष्टधा-नाभस्थापनाद्रव्यक्षेत्रकालपरिमाणपर्यवभावभेदात्, तत्रापि परिमाणसंख्यायां समवतारा, सापि नुयोगद्वाकालिकदृष्टिवादभेदात् द्विधा, तत्रास्य कालिकपरिमाणसंख्यायां समवतारः, तत्राप्यङ्गानङ्गयोरङ्गप्रविष्टे समवतारः, पर्यवसं-19 ख्यायां त्वनन्ताः पर्यवाः, तथा संख्येयान्यक्षराणि संख्येयाः संघाताः संख्येयानि पदानि संख्येयाः पादाः संख्येयाः श्लोकाः ॥ संख्येया गाथाः संख्येया वेढाः संख्येयान्यनुयोगद्वाराणि । साम्प्रतं वक्तव्यतायाः समवतारश्चिन्त्यते-सा च स्वपरसमयतदुभ-| यभेदात्रिधा, तत्रेदमध्ययनं त्रिविधायामपि समवतरति । अर्थाधिकारी द्वेधा-अध्ययनार्थाधिकार उद्देशार्थाधिकारश्च, तत्राध्ययनार्थाधिकारोभिहितः, उद्देशार्थाधिकारं तु गाथान्तरितं नियुक्तिकृद्वक्ष्यति । साम्प्रतं निक्षेपावसरः, स च विधा-ओघनिष्पनो नामनिष्पन्नः सूत्रालापकनिष्पन्नश्च, तत्रौषनिष्पोऽध्ययनं, तस्य च निक्षेप आवश्यकादौ प्रबन्धेनाभिहित एव. नामनिष्पने तु समय इति नाम, तनिक्षेपार्थ नियुक्तिकार आहनाम ठवणों दविएं खेलें काले कुतित्थसंगारे'। कुलंगणसंकरगंडी" बोद्धव्वो भासमए य॥२९॥ ॥१०॥ नामस्थापनाद्रव्यक्षेत्रकालकुतीर्थसंगारकुलगणसंकरगण्डीभावभेदात् द्वादशधा समयनिक्षेपः, तत्र नामसापने क्षुण्णे, द्रव्यस१ वस्तुनः पर्यायाणां संभवतां निगमनं । २ मूढनयिकं (नयशून्यं) श्रुतं कालिकं तु न नयाः समवतरन्तीह । अपृथक्त्वे समवतारो नास्ति पृथक्त्वे समवतारः ॥१॥३. आसाद्य तु श्रोतारं नयान् नयविशारदो ब्रूयात् ॥ मयो द्रव्यस्य सम्यगयन-परिणतिविशेषः खभाव इत्यर्थः, तद्यथा-जीवद्रव्यस्खोपयोगः पुद्गलद्रव्यस्य मूलं धर्माधर्माकाशानां गतिस्थित्यवगाहदानलक्षणः, अथवा यो यस्य द्रव्यस्यावसरो-द्रव्यस्योपयोगकाल इति, तद्यथा-'वर्षासु लवणममृतं शरदि जलं गोपयश्च हेमन्ते । शिशिरे चामलकरसो घृतं वसन्ते गुडश्चान्ते ॥१॥ क्षेत्रसमय:-क्षेत्रम्-आकाशं तस्य समयः-खमावा, यथा 'ऐगेणवि से पुण्णे दोहिवि पुण्णे सयंपि माएजा । लक्खसएणवि पुण्णे कोडिसहस्सपि माएजा ॥१॥ यदिवा देवकुरुप्रभृतीनां क्षेत्राणामीदृशोऽनुभावो यदुत तत्र प्राणिनः सुरूपा नित्यसुखिनो निर्वैराश्च भवन्तीति, क्षेत्रस वा परिकर्मणावसरः क्षेत्रसमय इति, कालसमयस्तु सुषमादेरनुभावविशेषः, उत्पलपत्रशतमेदाभिव्यङ्ग्यो वा कालविशेषः कालसमय इति, अत्र च द्रव्यक्षेत्रका|लप्राधान्यविवक्षया द्रव्यक्षेत्रकालसमयता द्रष्टव्येति, कुतीर्थसमयः पाखण्डिकानामात्मीयात्मीय आगमविशेषः तदुक्तं वाऽनुष्ठानमिति, संगार:-संकेतस्तद्रूपः समयः संगारसमयः, यथा सिद्धार्थसारथिदेवेन पूर्वकृतसंगारानुसारेण गृहीतहरिशवो बलदेवः प्रतिबोधित इति, कुलसमयः-कुलाचारो यथा शकानां पितृशुद्धिः आभीरकाणां मन्थनिकाशुद्धिः, गणसमयो-यथा मल्लानामयमाचारो-यथा यो खनाथो मल्लो म्रियते स तैः संस्क्रियते, पतितचोद्भियत इति, संकरसमयस्तु संकरो-भिनजातीयानां मीलकस्तत्र च समयः-एकवाक्यता, यथा वाममार्गादावनाचारप्रवृत्तावपि गुप्तिकरणमिति, गण्डीसमयो-यथा शाक्यानां भोज-18 १ कालओ भमरो सुगंधं चंदणादि तित्तो निचो कक्खडो पाहाणो चू० । २ एकेनापि स पूर्णो द्वाभ्यामपि पूर्णः शतमपि मायाग । लक्षातेनापि पूर्णः कोटी| सहनमपि मायात् ॥ १॥ saesesentencescenese 2cdirect Page #371 -------------------------------------------------------------------------- ________________ 8 सूत्रक ताग शीलाका चार्यायवृत्तियुतं काराः ॥११॥ नावसरे गण्डीताडनमिति, भावसमयस्तु नोआगमत इदमेवाध्ययनम् , अनेनैवात्राधिकारः, शेषाणां तु शिष्यमतिविकासार्थमु- १ समयापन्यास इति ॥ २९ ॥ साम्प्रतं प्रागुपन्यस्तोद्देशार्थाधिकाराभिधित्सयाऽऽह ध्ययने उमहपंचभूय एकप्पए य तज्जीवतस्सरीरे य । तहय अगारगवाती अत्तच्छहो अफलवादी ॥ ३०॥ बीए देशार्थाधिनिर्यइवाओ अण्णाणिय तहय नाणवाईओ। कम्मं चयं न गच्छद चउन्विहं भिक्खुसमयंमि ॥ ३१॥ तइए आहाकम्मं कडवाई जह य ते य वाईओ। किनुवमा य चउत्थे परप्पवाई अविरएसु ॥ ३२॥ अस्याध्ययनस्य चखार उद्देशकाः, तत्रायस्य षडाधिकारा आद्यगाथयाभिहिताः, तद्यथा पञ्च भूतानि-पृथिव्यप्तेजोवावाकाशाख्यानि महान्ति च तानि सर्वलोकव्यापिखात् भूतानि च महाभूतानि इत्ययमेकोऽर्थाधिकारः । तथा चेतनाचेतनं सर्वमे-19 वात्मविवर्त इत्यात्माऽद्वैतवादः प्रतिपाद्यत इत्यर्थाधिकारो द्वितीयः । स चासौ जीवश्च तज्जीव:-कायाकारो भूतपरिणामः, तदेव च शरीरं जीवशरीरयोरैक्यमितियावदिति तृतीयोऽर्थाधिकारः। तथाऽकारको जीवः सर्वस्याः पुण्यपापक्रियाया इत्येवंवादीति & चतुर्थोऽधिकारः । तथाऽऽत्मा षष्ठ इति पञ्चानां भूतानामात्मा षष्ठः प्रतिपाद्यत इत्ययं पञ्चमोऽर्थाधिकारः । तथाऽफलवादीति-18 न विद्यते कस्याश्चित् क्रियायाः फलमित्येवंवादी च प्रतिपाद्यत इति षष्ठोऽर्थाधिकार इति । द्वितीयोद्देशके चखारोाधिकाराः,81॥११ तद्यथा-नियतिवादस्तथाऽज्ञानिकमतं वानवादी च प्रतिपाद्यते, कर्म चयम्-उपचयं चतुर्विधमपि न गच्छति 'भिक्षुसमये' शाक्यागमे इति चतुर्थोऽर्थाधिकारः । चातुर्विध्यं तु कर्मणोऽविज्ञोपचितम्-अविज्ञानमविज्ञा तयोपचितम् , अनाभोगकृतमित्यर्थः, यथा मातुः स्तनाद्याक्रमणेन पुत्रव्यापत्तावप्यनाभोगान कर्मोपचीयते, तथा परिज्ञानं परिज्ञा-केवलेन मैनसा पर्यालोचनं, तेनापि कस्यचित्राणिनो व्यापादनाभावात् कर्मोपचयाभाव इति, तथा ईरणमीर्या-गमनं तेन जनितमीर्याप्रत्ययं तदपि कर्मोपचयं न गच्छति, प्राणिव्यापादनाभिसन्धेरभावादिति, तथा खमान्तिक-स्वमप्रत्ययं कर्म नोपचीयते, यथा स्वप्नभोजने तृप्त्यभाव इति । तृतीयोद्देशके खयमर्थाधिकारः, तद्यथा-आधाकर्मगतविचारस्तद्भोजिनां च दोषोपदर्शनमिति, तथा कृतवादी च भण्यते, तद्यथा-ईश्वरेण कृतोऽयं लोकः, प्रधानादिकृतो वा, यथा च ते प्रवादिन आत्मीयमात्मीयं कृतवादं गृहीतोत्थितास्तथा भण्यन्त इति द्वितीयोऽधिकारः, चतुर्थोद्देशकाधिकारस्वयं, तद्यथा-अविरतेषु-गृहस्थेषु यानि कृत्यानि-अनुष्ठानानि स्थितानि तैरसंयमप्रधानैः | कर्तव्यैः 'परप्रवादी' परतीर्थिक उपमीयत इति । इदानीमनुगमः, स च द्वेधा-सूत्रानुगमो नियुक्त्यनुगमश्च, तत्र नियुक्त्यनुगमत्रिविधः, तद्यथा-निक्षेपनियुक्त्यनुगम उपोद्घातनियुक्त्यनुगमः सूत्रस्पर्शिकनियुक्त्यनुगमश्च । तत्र निक्षेपनियुक्त्यनुगमोऽनुगतः, ओपनामनिष्पन्ननिक्षेपयोरन्तर्गतखात्, तथा च वक्ष्यमाणस्य सूत्रस्य निक्षेप्यमानखात् । उपोद्घातनिर्युक्त्यनुगमस्तु षड्विंशतिद्वारप्रतिपादकाद्गाथाद्वयादवसेयः, तच्चेदम्-'उद्देसे निद्देसे य' इत्यादि । सूत्रस्पर्शिकनियुक्त्यनुगमस्तु सूत्रे सति संभवति, मूत्रं च मूत्रानुगमे, स चावसरप्राप्त एव, तत्रास्खलितादिगुणोपेतं मूत्रमुच्चारणीयं, तच्चेदम् - అటువంటి వారిని ecenese १-पस्थिताः प्र. २ उसे निहेसे निग्गमे खित्त काल पुरिसे य । कारण पश्चय लक्खण नए समोयारणाणुमए ॥१॥ कि कइविहंस कहिं केमु कहं किचिर हवइ कालं। कइसंतरमविर हि भवागरिस फासण निरुत्ती ॥२॥ उद्देशो निर्देशश्च निर्गमः क्षेत्रं कालः पुरुषश्च । कारणं प्रत्ययो लक्षण नयः समवतारोऽनुमतम् ॥ १॥ किं कतिविधं कस्य क केषु कथं कियविरं भवति कालम् । कति सान्तरमविरहितं भवा आकर्षाः स्पर्शना निरुक्तिः ॥२॥३ प्रसूतिनिर्गमनमित्यर्थः,-मेघच्छन्ने यथा चन्द्रो, न राजति नभस्त ले । उपोद्घातं विना शान, तथा न भ्राजते विधी ॥१॥४ संहिता लक्षिता ‘संहिया य पयं चेव पयस्थो पयविगहो । चालणा य पसिद्धी यर समयाध्ययने ब सूत्रकृताङ्गं शीलासाचाीयवृत्तियुतं ॥१२॥ बुझिजत्ति तिउहिज्जा, बंधणं परिजाणिया। किमाह बंधणं वीरो, किंवा जाणं तिउद्दई ? ॥१॥ अस्य संहितादिक्रमेण व्याख्या-मुध्येतेत्यादि, मूत्रमिदं सूत्रकृताङ्गादौ वर्तते, अस्य चाचाराङ्गेन सहाय संबन्धः, तद्यथाआचाराभिहितम्-'जीवो छक्कायपरूवणा य तेसिं वहेण बंधोत्ति' इत्यादि तत्सर्व बुध्येतेत्यादि, यदिवेह केषाश्चिद्वादिनां ज्ञानादेव मुक्क्यवाप्तिरन्येषां क्रियामात्रात् , जैनानां तूभाभ्यां निःश्रेयसाधिगम इत्येतदनेन श्लोकेन प्रतिपाद्यते । तत्रापि ज्ञानपूर्विका क्रिया फलवती भवतीत्यादौ बुध्यतेत्यनेन ज्ञानमुक्तं त्रोटयेदित्येनेन च क्रियोक्ता, तत्रायमर्थो-'बुध्येत' अवगच्छेत् बोधं विदध्यादित्युपदेशः, किं पुनस्तदुध्येतात आह-बन्धनं' बध्यते जीवप्रदेशैरन्योज्यानुवेधरूपतया व्यवस्थाप्यत इति बन्धनं-ज्ञानावरणाधष्टप्रकारं कर्म तद्धेतवो वा मिथ्यात्वाविरत्यादयः परिग्रहारम्भादयो वा, न च बोधमात्रादभिलषितार्थावाप्तिर्भवतीत्यतः क्रियां दर्शयति-तच्च बंधनं परिज्ञाय विशिष्टया क्रिपया-संयमानुष्ठानरूपया त्रोटयेद' अपनयेदात्मनः पृथकुर्यात्परित्यजेद्धा, एवं चाभिहिते जम्बूखाम्यादिको विनेयो बन्धादिखरूपं विशिष्टं जिज्ञासुः पप्रच्छ-'किमाई' किमुक्तवान् बन्धनं 'वीर' तीर्थकृत् ?, किंवा 'जानन्' अवगच्छंस्तवन्धनं त्रोटयति ततो वा त्रुब्बति ?, इति श्लोकार्थः ॥१॥ बन्धनप्रश्नखरूपप्रश्ननिर्वचनायाहचित्तमंतमचित्तं वा. परिगिज्झ किसामवि । अन्नं वा अणुजाणाइ, एवं दुक्खा ण मुच्चइ ॥२॥ इह बन्धनं कर्म तद्धेतको वाभिधीयन्ते, तत्र न निदानमन्तरेण निदानिनो जन्मेति निदानमेव दर्शयति, तत्रापि सर्वारम्भाः छव्विहं विद्धि लक्खणं ॥ १॥" इति ब्याक्ष्यालक्षणे तस्या एवादी प्रतिपादनातू ।। १ एकान्तपरोक्ष पू. २ कर्मणो बन्धनत्वपक्षे । ॥१२॥ Page #372 -------------------------------------------------------------------------- ________________ 99999990saas दर्शयति, तत्रापि सर्वारम्भाः कर्मोपादानरूपाः प्रायश आत्मात्मीयग्रहोत्थाना इतिहखाऽऽदी परिग्रहमेव दर्शितवान् , चित्तम्उपयोगो ज्ञानं तद्विद्यते यस्य तचित्तवत्-द्विपदचतुष्पदादि, ततोऽन्यदचित्तवत्-कनकरजतादि, तदुभयरूपमपि परिग्रहं परिगृह्य | 'कृशमपि'स्तोकमपि तृणतुपादिकमपीत्यर्थः, यदिवा कसनं कसः-परिग्रहग्रहणबुद्ध्या जीवस्य गमनपरिणाम इतियावत् , तदेवं स्वतः परिग्रहं परिगृह्यान्यान्वा ग्राहयिखा गृण्हतो वाऽन्याननुज्ञाय दुःखयतीति दुःखम्-अष्टप्रकारं कर्म तत्फलं वा असातोदयादिरूपं तसान मुच्यत इति, परिग्रहाग्रह एव परमार्थतोऽनर्थमूलं भवति, तथा चोक्तम्--"ममाहमिति चैप यावदभिमानदाहज्वरः, कृतान्तमुखमेव तावदिति न प्रशान्त्युन्नयः । यशःसुखपिपासितैरयमसावनोंत्तरैः, परैरपसदः कुतोऽपि कथमप्यपाकृष्यते ॥१॥" तथा च "द्वेपस्यायतनं धृतेरपचयः क्षान्तेः प्रतीपो विधिाक्षेपस्य सुहृन्मदस्य भवनं ध्यानस्य कष्टो रिपुः । दुःखस्य प्रभवः सुखस्य निधनं पापस्य वासो निजः, प्राज्ञस्यापि परिग्रहो ग्रह इव क्लेशाय नाशाय च ॥२॥" तथा च परिग्रहेवप्राप्तनटेषु कासाशोको प्राप्तेषु च रक्षणमुपभोगे चातृप्तिरित्येवं परिग्रहे सति दुःखात्मकाबन्धनान मुच्यत इति ॥२॥ परिग्रहवतश्चावश्यंभाव्यारम्भस्तसिंश्च प्राणातिपात इति दर्शयितुमाह सयं तिवायए पाणे, अदुवाऽन्नेहिं घायए । हणंतं वाऽणुजाणाइ, वरं वडइ अप्पणो ॥३॥ जस्सि कुले समुप्पन्ने, जेहिं वा संवसे नरे । ममाइ लुप्पई वाले, अण्णे अण्णेहि मुच्छिए ॥४॥ सूचक्र.३ यदिवा-प्रकारान्तरेण बन्धनमेवाह-'सयं तीत्यादि', स परिग्रहवानसंतष्टो भयस्तदर्जनपरः समर्जितोपद्रवकारिणि च सूत्रकृताङ्गं द्वेषमपगतस्ततः 'स्वयम्' आत्मना 'त्रिभ्यो' मनोवाकायेभ्ध आयुर्बलशरीरेभ्यो वा 'पातयेत्' च्यावयेत 'प्राणान्' प्राणिनः,18|समयाशालाका अकारलोपाद्वा अतिपातयेत् प्राणानिति, प्राणायामी-'पञ्चेन्द्रियाणि त्रिविधं बलं च, उच्छ्वासनिश्वासमथान्यदायुः । प्राणा दशैते || | ध्ययने खचाीयवृ भगवद्भिक्तास्तेषां वियोजीकरणं तु हिंसा ॥१॥ तथा स परिग्रहाग्रहीन केवलं खतो व्यापादयति अपरैरपि घातयति प्रतवान्यान् त्तियुतं समय: समनुजानीते, तदेवं कृतकारितानुमतिभिः प्राण्युपमर्दनेन जन्मान्तरशतानुबन्ध्यात्मनो बैरं' वर्धयति, ततश्च दुःखपरम्परारूपाद बन्धनान्न मुच्यत इति । प्राणातिपातस्य चोपलक्षणार्थत्वात् मृषावादादयोऽपि बन्धहेतवो द्रष्टव्या इति॥३॥ पुनर्बन्धनमेवाश्रित्याह| 'जस्सि' मित्यादि, यस्मिन' राष्ट्रकूटादौ कुले जातो 'यैर्वा' सहपांसुक्रीडितैयस्यैर्भार्यादिभिर्वा सह संवसेन्नरः, तेषु मातृपितृ-11 भ्रातृभगिनी भार्यावयस्यादिषु ममायमिति ममखवान् स्निह्यन् 'लुप्यते' विलुप्यते, ममखजनितेन कर्मणा नारकतिर्यअनुष्यामरलक्षणे संसारे भ्रम्यमाणो बाध्यते--पीड्यते । कोऽसौ ?-'बाल' अज्ञः, सदसद्विवेकरहितखाद्, अन्येष्वन्येषु च 'मूर्छितो' गृद्धोऽध्युपपन्नो, ममखबहुल इत्यर्थः, पूर्व तावन्मातापित्रोस्तदनु भार्यायां पुनः पुत्रादौ स्नेहवानिति ॥४॥ साम्प्रतं यदुक्तं प्राक्| 'किं वा जानन बन्धनं त्रोटयतीति,' अस्य निर्वचनमाह वित्तं सोयरिया चेव, सबमेयं न ताणइ । संखाए जीविअंचेवं, कम्मुणा उ तिउदृइ ॥५॥ XI 'वित्तं' द्रव्यं, तच सचित्तमचित्तं वा, तथा 'सोदर्या' भ्रातृभगिन्यादयः, सर्वमपि च 'एतद्' वित्तादिक संसारान्तर्ग-18 तस्यासुमतोऽतिकटुकाः शारीरमानसीर्वेदनास्समनुभवतो न 'त्राणाय' रक्षणाय भवतीत्येतत् 'संख्याय' ज्ञाखा तथा 'जीविबा १ अष्टप्रकारं कर्म चू० । २ द्वाभ्यामाकलितः चु० । ३ नसवेदनाः प्र० । तंच' प्राणिनां खल्पमिति संख्याय-ज्ञपरिजया, प्रत्याख्यानपरिज्ञया तु सचित्ताचित्तपरिग्रहप्राण्युपघातखजनस्नेहादीनि | बन्धनस्थानानि प्रत्याख्याय 'कर्मणः' सकाशात् 'त्रुट्यति' अपगच्छत्यसौ, तुरवधारणे, त्रुटोदेवेति, यदिवा-'कर्मणा' | क्रियया संयमानुष्ठानरूपया बन्धनात्रुट्यति, कर्मणः पृथग्भवतीत्यर्थः ॥५॥ अध्ययनार्थाधिकाराभिहितखात्खसमयप्रतिपाद नानन्तरं परसमयप्रतिपादनाभिधित्सयाऽऽह|| एए गंथे विउक्कम्म, एगे समणमाहणा । अयाणंता विउस्सित्ता, सत्ता कामेहि माणवा ॥६॥ 'एतान् ' अनन्तरोक्तान ग्रन्थान् व्युत्क्रम्य' परित्यज्य स्वरुचिविरचितार्थेषु ग्रन्थेषु सक्ताः ‘सिताः' बद्धाः, एके, न सर्वे इति संबन्धः । ग्रन्थातिक्रमश्चैतेषां तदुक्तार्थानभ्युपगमात्, अनन्तरग्रन्थेषु चायमर्थोऽभिहितः तद्यथा-जीवा-18 स्तिले सति ज्ञानावरणीयादिकर्मबन्धनं, तस्स हेतवो मिथ्यावाविरतिप्रमादादयः परिग्रहारम्भादयश्च, तत्रोटनं च सम्यग्दर्शनाद्युपायेन, मोक्षसद्भावश्चेत्येवमादिकः, तदेवमेके 'श्रमणा' शाक्यादयो बार्हस्पत्यमतानुसारिणश्च ब्रोमणाः 'एतान्' अईदुक्तान् ग्रन्थानतिक्रम्य परमार्थमजानाना विविधम्-अनेकप्रकारम् उत्-प्राबल्येन सिता-बद्धाः खसमयेष्वमिनिविष्टाः । | तथा च शाक्या एवं प्रतिपादयन्ति, यथा-सुखदुःखेच्छाद्वेषज्ञानाधारभूतो नास्त्यात्मा कश्चित् , किंतु विज्ञानमेवैकं विवर्तत इति, हैक्षणिकाः सर्वसंस्कारा इत्यादि, तथा सांख्या एवं व्यवस्थिताः-सत्त्वरजस्तमसां साम्यावस्था प्रकृतिः, प्रकृतेर्महान् , महतोऽह १ परिवाजकादयः अथवा समणलिंगत्था माहणा समणोवासगा समणा एव माहणा । SPOS0900200 यरिया चेव, सबमेयं न ताणी प्रातृभगिन्यादयः, सर्वमाता संख्याय' ज्ञान व्याय-अपरिझया, प्रत्याल्यअपगच्छत्यसौ, तुरवधारणाधिकारामिहितर Page #373 -------------------------------------------------------------------------- ________________ सूत्रकृताङ्ग शीलाङ्काचार्ययतियुतं ॥ १४ ॥ गा शीलाङ्काचार्वीय चियुतं ॥ १५ ॥ 10 ङ्कारः, तस्माद्गणश्च षोडशकः, तस्मात्पोडशकादपि पश्च भूतानि चैतन्यं पुरुषस्य स्वरूपमित्यादि, वैशेषिकाः पुनराहुः - द्रव्यगु| णकर्मसामान्यविशेषसमवायाः षट् पदार्था इति, तथा नैयायिकाः – प्रमाणप्रमेयादीनां पदार्थानामन्वयव्यतिरेक परिज्ञानान्निःश्रेयसाधिगम इति व्यवस्थिताः, तथा मीमांसकाः - चोदनालक्षणो धर्मो, न च सर्वज्ञः कविद्विद्यते, मुक्त्यभावश्चेत्येवमाश्रिताः, चार्वाकास्त्वेवमभिहितवन्तो, यथा-नास्ति कश्चित्परलोकयायी भूतपञ्चकाव्यतिरिक्तो जीवाख्यः पदार्थो, नापि पुण्यपापे स्त इत्यादि । एवं चाङ्गीकृत्यैते लोकायतिकाः 'मानवाः' पुरुषाः 'सक्ता' गृद्धा अभ्युपपन्नाः 'कामेषु' इच्छामदनरूपेषु, तथा चोचुः - 'एतावानेव पुरुषो, यावानिन्द्रियगोचरः । भद्रे ! वृकपदं पश्य, यद्वदन्त्यबहुश्रुताः ॥ १ ॥ पिब खाद च साधु शोभने !, यदतीतं वरगात्रि ! तन्न ते । नहि भीरु ! गतं निवर्तते, समुदयमात्रमिदं कलेवरम् || २ ||" एवं ते तत्रान्तरीयाः स्वस| मयार्थवासितान्तःकरणाः सन्तो भगवदर्हदुक्तं ग्रन्थार्थमज्ञातपरमार्थाः समतिक्रम्य स्वकीयेषु ग्रन्थेषु सिताः - संबंद्धाः कामेषु च सक्ता इति ॥ ६ ॥ साम्प्रतं विशेषेण सूत्रकार एव चार्वाकमतमाश्रित्याऽऽह - संति पंच महन्भूया, इहमेगेसिमाहिया । पुढवी आउ तेऊ वा, वाउ आगासपंचमा ॥ ७ ॥ एए पंच महब्भूया, तेब्भो एगोत्ति आहिया । अह तेसिं विणासेणं, विणासो होइ देहिणो ॥८॥ 'सन्ति' विद्यन्ते महान्ति च तानि भूतानि च महाभूतानि सर्वलोकव्यापित्वान्महत्त्वविशेषणम्, अनेन च भूता १ लोकोऽयं । भाववादिनिराकरणं द्रष्टव्यम्, 'इह' अस्मिन् लोके 'एकेषां' भूतवादिनाम् ' आख्यातानि' प्रतिपादितानि तत्तीर्थकृता तैर्वा भूतवादिभिर्वार्हस्पत्यमतानुसारिभिराख्यातानि – स्वयमङ्गीकृतान्यन्येषां च प्रतिपादितानि । तानि चामूनि, तद्यथा--- पृथिवी कठिनरूपा, आपो द्रवलक्षणाः, तेज उष्णरूपं, वायुश्चलनलक्षणः, आकाशं शुषिरलक्षणमिति, तच्च पञ्चमं येषां तानि तथा, एतानि साङ्गोपाङ्गानि प्रसिद्धत्वात् प्रत्यक्षप्रमाणावसेयखाच्च न कैश्विदपहोतुं शक्यानि । ननु च सापादिभिरपि भूतान्यभ्युपगातान्येव तथाहि सांख्यास्तावदेवमूचुः – सत्त्वरजस्तमोरूपात्प्रधानान्महान्, बुद्धिरित्यर्थः, महतोऽहङ्कारः - अहमितिप्रत्ययः, तस्मादप्यहङ्कारात्षोडशको गण उत्पद्यते स सायम् - पञ्च स्पर्शनादीनि बुद्धीन्द्रियाणि वाकूपाणिपादपायूपस्यरूपाणि पश्च कर्मेन्द्रियाणि, एकादशं मनः, पञ्च तन्मात्राणि, तद्यथा - गन्धरसरूपस्पर्शशब्द तन्मात्राख्यानि, तत्र गन्धतन्मात्रात्पृथिवी गन्धरसरूपस्पर्शवती, रसतन्मात्रादापो रसरूपस्पर्शवत्यः, रूपतन्मात्राचेजो रूपस्पर्शवत्, स्पर्शतन्मात्राद्वायुः स्पर्शवान्, शब्दतन्मात्रादाकाशं गन्धरसरूपस्पर्शवर्जितमुत्पद्यत इति । तथा वैशेषिका अपि भूतान्यमिहितवन्तः, तद्यथा- पृथिवीलयोगात्पृथिवी, सा च परमाणुलक्षणा नित्या, द्व्यणुकादिप्रक्रमनिष्पन्न कार्यरूपतया खनित्या, | चतुर्दशभिर्गुणै रूपरसगन्धस्पर्शसंख्यापरिमाणपृथक्त्वसंयोग विभागपरत्वापरत्व गुरुत्वद्रवत्ववेगाख्यैरुपेता, तथाऽलयोगादापः, ताच | रूपरसस्पर्श संख्यापरिमाणपृथक्त्वसंयोगविभागपरत्वापरत्वगुरुत्वस्वाभाविक द्रवल से हवेगवत्यः, तासु च रूपं शुक्लमेव रसो मधुर एव स्पर्शः शीत एवेति, तेजस्त्वाभिसंबन्धात्तेजः, तच्च रूपस्पर्शसंख्यापरिमाणपृथक्त्वसंयोगविभागपरत्वापरत्तनैमित्तिकद्रवत्ववे १ आगोपालाना प्र० । |गाख्यैरेकादशभिर्गुणैर्गुणवत्, तत्र रूपं शुक्लं भाखरं च स्पर्श उष्ण एवेति, वायुत्वयोगाद्वायुः, स चानुष्णशीतस्पर्शसंख्या| परिमाणपृथक्त्वसंयोगविभागपरत्वापरत्ववेगाख्यैर्नवभिर्गुणैर्गुणवान् हेत्कम्पशब्दानुष्णशीतस्पर्शलिङ्गः, आकाशमिति पारिभा षिकी संज्ञा एकत्वात्तस्य, तच्च संख्यापरिमाणपृथक्त्व संयोगविभाग शब्दाख्यैः षइभिर्गुणैर्गुणवत् शब्दलिङ्गं चेति, एवमन्यैरपि | वादिभिर्भूतसद्भावाश्रमणे किमिति लोकायतिकमतापेक्षया भूतपञ्चकोपन्यास इति १, उच्यते, सांख्यादिभिर्हि प्रधानात्साहङ्कारिकं तथा कालदिगात्मादिकं चान्यदपि वस्तुजातमभ्युपेयते, लोकायतिकैस्तु भूतपञ्चकव्यतिरिक्तं नात्मादिकं किश्चिदभ्युपग| म्यते इत्यतस्तन्मताश्रयणेनैव सूत्रार्थो व्याख्यायत इति ॥ ७ ॥ यथा चैतत् तथा दर्शयितुमाह- 'एए पंच महन्भूया' इत्यादि, | 'एतानि' अनन्तरोक्तानि पृथिव्यादीनि पश्च महाभूतानि यानि 'तेभ्यः' कायाकारपरिणतेभ्यः 'एकः' कविच्चिद्रूपो भूताव्यतिरिक्त आत्मा भवति, न भूतेभ्यो व्यतिरिक्तोऽपरः कश्चित्परपरिकल्पितः परलोकानुयायी सुखदुःखभोक्ता जीवाख्यः पदार्थों|ऽस्तीत्येवमाख्यातवन्तस्ते, तथा (ते) हि एवं प्रमाणयन्ति - न पृथिव्यादिव्यतिरिक्त आत्माऽस्ति तद्ग्राहकप्रमाणाभावात्, प्रमाणं | चात्र प्रत्यक्षमेव, नानुमानादिकं, तत्रेन्द्रियेण साक्षादर्थस्य संबन्धाभावाव्यभिचारसंभवः, सति च व्यभिचारसंभवे सदृशे च बाधासं|भवे तल्लक्षणमेव दूषितं स्यादिति सर्वत्रानाश्वासः, तथा चोक्तम्- “हस्तस्पर्शादिवान्धेन, विषमे पथि धावता । अनुमानप्रधानेन, विनिपातो न दुर्लभः ॥ १ ॥" अनुमानं चात्रोपलक्षणमागमादीनामपि, साक्षादर्थसंबन्धाभावाद्धस्तस्पर्शनेनेव प्रवृत्तिरिति । तस्मात्प्रत्यक्षमेवैकं प्रमाणं तेन च भूतव्यतिरिक्तस्यात्मनो न ग्रहणं, यत्तु चैतन्यं तेषूपलभ्यते, तद्भूतेष्वेव कायाकारपरिणतेष्वभि १ इति० प्र० हरणमित्यर्थः । For Private Personal Use Only १ समयाध्ययने प रसमयेषु चार्वाकः ॥ १४ ॥ १ समया ध्ययने परसमयेषु चार्वाकः 9 ।। १५ ।। Page #374 -------------------------------------------------------------------------- ________________ सूनकृताङ्गं शीलाङ्का चायवृ तियुतं ॥ १६ ॥ 11 व्यज्यते, मद्याङ्गेषु समुदितेषु मदशक्तिवदिति, तथा-न भूतव्यतिरिक्तं चैतन्यं, तत्कार्यत्वात् घटादिवदिति । तदेवं भूतव्यति| रिक्त स्वाऽऽत्मनोऽभावाद्भूतानामेव चैतन्याभिव्यक्तिः, जलस्य बुद्बुदाभिव्यक्तिवदिति । केषाञ्चिल्लोका यतिकानामाकाशस्यापि भूतत्वेनाभ्युपगमाद्भूतपञ्चकोपन्यासो न दोषः येति । ननु च यदि भूतव्यतिरिक्तोऽपरः कचिदात्माख्यः पदार्थों न विद्यते, कथं तर्हि मृत इति व्यपदेश इत्याशङ्कयाह - अथैषां कायाकारपरिणतौ चैतन्याभिव्यक्तौ सत्यां तदूर्ध्वं तेषामन्यतमस्य 'विनाशे' | अपगमे वायोस्तेजसश्रो भयोर्वा 'देहिनो' देवदत्ताख्यस्य 'विनाशः' अपगमो भवति, ततश्च मृत इति व्यपदेशः प्रवर्तते, न पुनर्जीवापगम इति भूताव्यतिरिक्त चैतन्यवादिपूर्वपक्ष इति । अत्र प्रतिसमाधानार्थं निर्युक्तिकृदाह पंच संजोए अण्णगुणाणं च चेयणाइगुणो । पंचिंदियठाणाणं ण अण्णामुणियं मुणइ अण्णो ॥ ३३ ॥ 'पञ्चानां पृथिव्यादीनां भूतानां 'संयोगे' कायाकारपरिणामे चैतन्यादिकः आदिशब्दात् भाषाचङ्क्रमणादिकश्च गुणो न भवतीति प्रतिज्ञा, अन्यादयस्त्वत्र हेतुत्वेनोपात्ताः, दृष्टान्तस्त्वभ्युह्यः, सुलभखात्तस्य नोपादानं । तत्रेदं चार्वाकः प्रष्टव्यः -यदेतद्भूतानां संयोगे चैतन्यमभिव्यज्यते तत्किं तेषां संयोगेऽपि स्वातव्य एवाऽऽहोस्वित्परस्परापेक्षया पारतत्र्ये इति १, किंचातः १, न तावत्स्वातन्त्र्ये यत आह- 'अण्णगुणाणं चेति चैतन्यादन्ये गुणा येषां तान्यन्यगुणानि, तथाहि-- आधारकाठिन्यगुणा पृथिवी द्रवगुणा आपः पतगुणं तेजः चलनगुणो वायुः अवगाहदानगुणमाकाशमिति, यदिवा प्रागभिहिता गन्धादयः पृथिव्यादीनामेकैक परिहान्याऽन्ये गुणाचैतन्यादिति, तदेवं पृथिव्यादीन्यन्यगुणानि चशब्दो द्वितीयविकल्पवक्तव्यतामूचनार्थः, | चैतन्यगुणे साध्ये पृथिव्यादीनामन्यगुणानां सतां चैतन्यगुणस्य पृथिव्यादीनामेकैकस्याप्यभावान्न तत्समुदायाच्चैतन्याख्यो गुणः सिद्ध्यतीति, प्रयोगस्त्वत्र - भूतसमुदायः खातच्ये सति धर्मित्वेनोपादीयते, न तस्य चैतन्याख्यो गुणोऽस्तीति साध्यो धर्मः, पृथिव्यादीनामन्यगुणत्वात्, यो योऽन्यगुणानां समुदायस्तत्र तत्रापूर्वगुणोत्पत्तिर्न भवतीति, यथा सिकतासमुदाये स्निग्धगुणस्य तैलस्य नोत्पत्तिरिति, घटपटसमुदाये वा न स्तम्भाद्याविर्भाव इति, दृश्यते च काये चैतन्यं तदात्मगुणो भविष्यति न भूतानामिति । अस्मिन्नेव साध्ये हेखन्तरमाह – 'पश्चिन्दियठाणाणं'ति पञ्च च तानि स्पर्शनरसनप्राणचक्षुः श्रोत्राख्यानीन्द्रियाणि तेषां स्थानानि अवकाशास्तेषां चैतन्यगुणाभावान्न भूतसमुदाये चैतन्यम्, इदमत्र हृदयं -- लोकायतिकानां हि अपरस्य द्रष्टुरनभ्युप गमादिन्द्रियाण्येव द्रष्टृणि, तेषां च यानि स्थानानि - उपादानकारणानि तेषामचिद्रूपत्वान्न भूतसमुदाये चैतन्यमिति, इन्द्रियाणां चामूनि स्थानानि, तद्यथा - श्रोत्रेन्द्रियस्काशं सुषिरात्मकत्वात् घ्राणेन्द्रियस्य पृथिवी तदात्मकत्वात् चक्षुरिन्द्रियस्य तेजस्तद्रूपत्वात् एवं रसनेन्द्रियस्यापः स्पर्शनेन्द्रियस्य वायुरिति । प्रयोगशात्र - नेन्द्रियाण्युपलब्धिमन्ति तेषामचेतनगुणारब्धत्वात्, यद्यदचेतनगुणारब्धं तत्तदचेतनं, यथा घटपटादीनि, एवमपि च भूतसमुदाये चैतन्याभाव एव साधितो भवति । पुनर्हेलन्तरमाह'ण अण्णमुणियं मुणइ अण्णो त्ति इहेन्द्रियाणि प्रत्येकभूतात्मकानि तान्येवापरख द्रष्टुरभावाद् द्रष्टृणि, तेषां च प्रत्येकं स्वविषयग्रहणादन्यविपये चाप्रवृत्तेर्नान्यदिन्द्रियज्ञातमन्यदिन्द्रियं जानातीति, अतो मया पश्चापि विषया ज्ञाता इत्येवमात्मकः संकलनाप्रत्ययो न प्राप्नोति, अनुभूयते चायं तस्मादेकेनैव द्रष्ट्रा भवितव्यम्, तस्यैव च चैतन्यं न भूतसमुदायस्वेति, प्रयोगः पुनरेवं-न भूतसमुदाये चैतन्यं तदारब्धेन्द्रियाणां प्रत्येक विषयग्राहिले सति संकलनाप्रत्ययाभावात्, यदि पुनरन्यगृहीतमप्यन्यो गृहीयाद् देवदत्तगृहीतं यज्ञदत्तेनापि गृह्येत, न चैतद् दृष्टमिष्टं वेति । ननु च स्वातव्यपक्षेऽयं दोषः, यदा पुनः परस्परसापेक्षाणां संयोगपारतयाभ्युपगमेन भूतानामेव समुदितानां चैतन्याख्यो धर्मः संयोगवशादाविर्भवति, यथा किण्वोदकादिषु मद्याङ्गेषु समुदितेषु | प्रत्येकमविद्यमानाऽपि मदशक्तिरिति, तदा कुतोऽस्य दोषस्थावकाश इति ?, अत्रोत्तरं गाथोपात्तचशब्दाक्षिप्तमभिधीयते यत्ताव दुक्तं यथा 'भूतेभ्यः परस्परसव्यपेक्षसंयोगभाग्भ्यश्चैतन्यमुत्पद्यते, तत्र विकल्पयामः -- किम सौ संयोगः संयोगिभ्यो मित्रोऽभिन्न वा, भिन्नवेत्पष्ठभूतप्रसंगो, न चान्यत् पश्चभूतव्यतिरिक्तसंयोगाख्यभूतग्राहकं भवतां प्रमाणमस्ति, प्रत्यक्षस्यैवकस्याभ्युपगमात्, | तेन च तस्थाग्रहणात् प्रमाणान्तराभ्युपगमे च तेनैव जीवस्यापि ग्रहणमस्तु, अथ अभिन्नो भूतेभ्यो संयोगः, तत्राप्येतच्चिन्तनीयं- किं भूतानि प्रत्येकं चेतनावन्त्य चेतनावन्ति वा?, यदि चेतनावन्ति तदा एकेन्द्रियसिद्धिः, तथा (च) समुदायस्य पञ्चप्रकारचैतन्यापत्तिः, अथाचेतनानि, तत्र चोक्तो दोषो, न हि यद्यत्र प्रत्येकमविद्यमानं तत्तत्समुदाये भवदुपलभ्यते, सिक| तासु तैलवदित्यादिना । यदप्यत्रोक्तं - यथा मद्याङ्गेष्वविद्यमानाऽपि प्रत्येकं मदशक्तिः समुदाये प्रादुर्भवतीति, तदप्ययुक्तं यतस्तत्र किण्वादिषु या च यावती च शक्तिरुपलभ्यते, तथाहि-- किण्वे बुभुक्षापनयनसामर्थ्य भ्रमिजननसामर्थ्यं च उदकस्य वुडपनयनसामर्थ्यमित्यादिनेति, भूतानां च प्रत्येकं चैतन्यानभ्युपगमे दृष्टान्तदार्शन्तिकयोरसाम्यं । किंच - भूतचैतन्याभ्युपगमे मरणाभावो, मृतकायेऽपि पृथ्व्यादीनां भूतानां सद्भावात्, नैतदस्ति, तत्र मृतकाये वायोस्तेजसो वाऽभावान्मरणसद्भावः इत्यशि| क्षितस्योल्लाप:, तथाहि - मृतकाये शोफोपलब्धेर्न वायोरभावः, कोथस्य च पक्तिस्वभावस्य दर्शनान्नाग्नेरिति, अथ सूक्ष्मः कश्वि| द्वायुविशेषोऽभिर्वा ततोऽपगत इति मतिरिति एवं च जीव एव नामान्तरेणाभ्युपगतो भवति, यत्किञ्चिदेतत् । तथा न भूतसम्मुदायमात्रेण चैतन्याविर्भावः पृथिव्यादिष्वेकत्र व्यवस्थापितेष्वपि चैतन्यानुपलब्धेः अथ कायाकारपरिणतौ सत्यां तदभिव्यक्तिरि For Private Personal Use Only १ समया ध्ययने प रसमयेषु चार्वाकः ॥ १६ ॥ Page #375 -------------------------------------------------------------------------- ________________ सूत्रकृताङ्ग ष्यते, तदपि न, यतो लेप्यमयप्रतिमायां समस्तभूतसद्भावेऽपि जडखमेवोपलभ्यते । तदेवमन्वयव्यतिरेकाभ्यामालोच्यमानो नायं १समयाशीला चैतन्याख्यो गुणो भूतानां भवितुमर्हति, समुपलभ्यते चायं शरीरेषु, तसात् पारिशेष्यात् जीवस्यैवायमिति खदर्शनपक्षपातं ध्ययने पचाीयवृ- विहायाङ्गीक्रियतामिति । यच्चोक्तं प्राक्-'न पृथिव्यादिव्यतिरिक्त आत्माऽस्ति, तद्ग्राहकप्रमाणाभावात् , प्रमाणं चात्र प्रत्यक्ष रसमयेषुत्तियुत मेवैक'मित्यादि, तत्र प्रतिविधीयते--यत्तावदुक्तं 'प्रत्यक्षमेवैकं प्रमाणं नानुमानादिक'मित्येतदनुपासितगुरोर्वचः, तथाहि चावोकः ॥१७॥ | अर्थाविसंवादकं प्रमाणमित्युच्यते, प्रत्यक्षस्य च प्रामाण्यमेवं व्यवस्थाप्यते-काश्चित्प्रत्यक्षव्यक्तीर्घमिलेनोपादाय प्रमाणयति-प्रमाणमेताः, अर्थाविसंवादकखाद्, अनुभूतप्रत्यक्षव्यक्तिवत्, न च ताभिरेव प्रत्यक्षव्यक्तिभिः खसंविदिताभिः परं व्यवहारयितुमयमीशः, तासां खसंविभिष्टखात् मूक्खाच्च प्रत्यक्षस्य, तथा नानुमानं प्रमाणमित्यनुमानेनैवानुमाननिरासं कुर्वश्चार्वाकः कथं | नोन्मत्तः स्याद् ?, एवं ह्यसौ तदप्रामाण्यं प्रतिपादयेत् यथा-नानुमानं प्रमाणं, विसंवादकखाद्, अनुभूतानुमानव्यक्तिवदिति, एत-18 चानुमानम् , अथ परप्रसिद्यैतदुच्यते, तदप्ययुक्तं, यतस्तत्परप्रसिद्धमनुमानं भवतः प्रमाणमप्रमाणं वा, प्रमाणं चेत्कथमनुमान| मप्रमाणमित्युच्यते, अथाप्रमाणं कथमप्रमाणेन सता तेन परः प्रत्याय्यते ?, परेण तस्य प्रामाण्येनाभ्युपगतखादिति चेद्, तदप्य-18 साम्प्रतं, यदि नाम परो मौढ्यादप्रमाणमेव प्रमाणमित्यध्यवस्थति, किं भवताऽतिनिपुणेनापि तेनैवासौ प्रतिपाद्यते', यो सज्ञो ॥१७॥ गुडमेव विषमिति मन्यते किं तस्य मारयितुकामेनापि बुद्धिमता गुड एव दीयते , तदेवं प्रत्यक्षानुमानयोः प्रामाण्याप्रामाण्ये व्यवस्थापयतो भवतोनिच्छतोऽपि बलादायातमनुमानस्य प्रामाण्यं । तथा खर्गापवर्गदेवतादेः प्रतिषेधं कुर्वन् भवान् केन प्रमा प्येत प्र.। न करोति !, न तावत्प्रत्यक्षेण प्रतिषेधः कर्तुं पार्यते, यतस्तत्प्रत्यक्षं प्रवर्तमानं वा तनिषेधं विदध्याभिवर्तमानं वा, न तावप्रवर्तमानं, तस्याभावविषयखविरोधात्, नापि निवर्तमानं, यतस्तच्च नास्ति तेन च प्रतिपत्तिरित्यसंगतं, तथाहि-व्यापकविनिवृत्तौ व्याप्यस्यापि (वि)निवृत्तिरिष्यते, न चार्वाग्दर्शिप्रत्यक्षेण समस्तवस्तुव्याप्तिः संभाव्यते, तत्कथं प्रत्यक्षविनिवृत्तौ पदार्थव्यातिरिति ?, तदेवं स्वर्गादेः प्रतिषेधं कुर्वता चार्वाकणावश्यं प्रमाणान्तरमभ्युपगतं । तथाऽन्याभिप्रायविज्ञानाभ्युपगमादत्र स्पष्टमेव प्रमाणान्तरमभ्युपगतम् , अन्यथा कथं परावबोधाय शास्त्रप्रणयनमकारि चार्वाकेणेत्यलमतिप्रसङ्गेन । तदेवं प्रत्यक्षादन्यदपि प्रमाणमस्ति, तेनात्मा सेत्स्यति, किं पुनस्तदिति चेद्, उच्यते, अस्त्यात्मा, असाधारणतद्गुणोपलब्धेः, चक्षुरिन्द्रियवत् , चक्षुरिन्द्रियं हि न साक्षादुपलभ्यते, स्पर्शनादीन्द्रियासाधारणरूपविज्ञानोत्पादनशक्त्या बनुमीयते, तथाऽऽत्माऽपि पृथिव्याधसाधारणचैतन्यगुणोपलब्धरस्तीत्यनुमीयते, चैतन्यं च तस्यासाधारणगुण इत्येतत्पृथिव्यादिभूतसमुदाये चैतन्यस्य निराकृतखादवसेयं । तथा अस्त्यात्मा, समस्तेन्द्रियोपलब्धार्थसंकलनाप्रत्ययसद्भावात् , पश्चगवाक्षान्यान्योपलब्धार्थसंकलनाविधाय्येकदेवदत्तवत् , तथाऽऽत्मा अर्थद्रष्टा नेन्द्रियाणि, तद्विगमेऽपि तदुपलब्धार्थमरणात्, गवाक्षोपरमेऽपि तद्वारोपलब्धार्थसहदेवदत्तवन , तथा अर्थापत्याऽप्यात्माऽस्तीत्यवसीयते, तथाहि-सत्यपि पृथिव्यादिभूतसमुदाये लेप्यकर्मादौ न सुखदुःखेच्छाद्वेषप्रयत्नादिक्रियाणां सद्भाव इति, अतः सामर्थ्यादवसीयते-अस्ति भूतातिरिक्तः कचित्सुखदुःखेच्छादीनां क्रियाणां समवायिकारणं पदार्थः, स चात्मेति, तदेवं प्रत्यक्षानुमानादिपूर्विकाज्याऽप्यर्थापत्तिरभ्यूह्या, तस्यास्खिदं लक्षणम्-प्रमाणषटूविज्ञातो, यत्रार्थो नान्यथाभवन् । अदृष्टं कल्प चार्वाक्दर्शित । २ संसाध्यते प्र०। सूत्रकृताङ्गं ॥ यदन्यं, सार्थापत्तिरुदाहृता ॥१॥" तथाऽगमादप्यस्तिसमवसेयं, स चायमागमः--"अस्थि मे आया उववाइए"इत्यादि । १ समयाशीला- यदिवा किमत्रापरप्रमाणचिन्तया १, सकलप्रमाणज्येष्ठेन प्रत्यक्षेणैवात्माऽस्तीत्यवसीयते, तद्गुणस्य ज्ञानस्य प्रत्यक्षलात् , ज्ञान- ध्ययने पचाीय- गुणस्य च गुणिनोऽनन्यसात् प्रत्यक्ष एवात्मा, रूपादिगुणप्रत्यक्षतेन पटादिप्रत्यक्षवत् , तथाहि-अहं सुख्यहं दुःख्येवमाद्य- रसमयेषु त्तियुतं हंप्रत्ययग्राह्यश्चात्मा प्रत्यक्षः, अहंप्रत्ययस्य खसंविद्रूपलादिति, ममेदं शरीरं पुराणं कर्मेति च शरीराद्भेदेन निर्दिश्यमानखाद् , इत्या- चावोकः दीन्यन्यान्यपि प्रमाणानि जीवसिद्धावभ्यूटानीति । तथा यदुक्तं-'न भूतव्यतिरिक्तं चैतन्यं तत्कार्यवात् घटादिवदिति, एत॥१८॥ दप्यसमीचीनं, हेतोरसिद्धखात् , तथाहि-न भूतानां कार्य चैतन्यं, तेषामतद्गुणखात् भूतकार्यचैतन्ये संकलनाप्रत्ययासंभवाच, इत्यादिनोक्तप्रायम् , अतोऽस्त्यात्मा भूतव्यतिरिक्तो ज्ञानाधार इति स्थितम् ॥ ननु च किं ज्ञानाधारभूतेनात्मना ज्ञानाद्भिनेनाभितेन ?, यावता ज्ञानादेव सर्वसंकलनाप्रत्ययादिकं सेत्स्यति, किमात्मनाऽन्तर्गडुकल्पेनेति, तथाहि--ज्ञानस्यैव चिद्रूपवाद् भूतैरचेतनैः कायाकारपरिणतैः सह संबन्धे सति सुखदुःखेच्छाद्वेषप्रयत्नक्रियाः प्रादुष्ष्यन्ति तथा संकलनाप्रत्ययो भवान्तरगमनं चेति, तदेवं व्यवस्थिते किमात्मना कल्पितेनेति ?, अत्रोच्यते, न ह्यात्मानमेकमाधारभूतमन्तरेण संकलनाप्रत्ययो घटते, तथाहि-प्रत्येकमिन्द्रियैः स्वविषयग्रहणे सति परविषये चाप्रवृत्तेः एकस्य च परिच्छेत्तुरभावात् मया पश्चापि विषयाः परिच्छिना इत्यात्मकस्य ॥१८॥ संकलनाप्रत्ययस्याभाव इति, आलयविज्ञानमेकमस्तीति चेद् , एवं सत्यात्मन एव नामान्तरं भवता कृतं स्थात्, न च ज्ञानाख्यो गुणो गुणिनमन्तरेण भवतीत्यवश्यमात्मना गुणिना भाव्यमिति ॥ स च न सर्वव्यापी, तद्गुणस्य सर्वत्रानुपलभ्यमानखात्, घट१ अस्ति मे आत्मौपपातिकः । cepeectorcececestseeeeeeeeeeeeeeeeeeeeeest Page #376 -------------------------------------------------------------------------- ________________ 13 ORagnoracassas0000000000 तरीक्तात्माद्वैतवादोपप्रदर्शनम् च तेषां युक्तिविकलात्माऽतिपयपमर्दनकारिणि व्यापारे निः वत् । नापि श्यामाकतन्दुलमात्रोऽङ्गुष्ठपर्वमात्रो वा, तावन्मात्रस्योपात्तशरीराव्यापिखात् , खपर्यन्तशरीरव्यापिलेन चोपलभ्यमानगुणवात् , तमास्थितमिदम्-उपात्तशरीरखवपर्यन्तव्याप्यात्मेति । तस्य चानादिकर्मसंबद्धस्य कदाचिदपि सांसारिकस्यात्मनः स्वरूपेऽनवस्थानात् सत्यप्यमूर्तले मूर्तेन कर्मणा संबन्धो न विरुध्यते, कर्मसंबन्धाच्च सूक्ष्मबादरैकेन्द्रियद्वित्रिचतुष्पश्चेन्द्रियपर्याप्तापर्याप्ताद्यवस्था बहुविधाः प्रादुर्भवन्ति । तस्य चैकान्तेन क्षणिकत्वे ध्यानाध्ययनश्रमप्रत्यभिज्ञानाद्यभावः एकान्तनित्यत्वे च नारकतिर्यअनुष्यामरगतिपरिणामाभावः स्यात् तस्मात्स्यादनित्यः स्यानित्य आत्मेत्यलमतिप्रसङ्गेन ॥८॥ साम्प्रतमेकात्माद्वैतवादमुद्दे-18 शार्थाधिकारप्रदर्शितं पूर्वपक्षयितुमाह जहा य पुढवीथूभे, एगे नाणाहि दीसइ । एवं भो ! कसिणे लोए, विन्नू नाणाहि दीसइ ॥९॥ दृष्टान्तबलेनैवार्थस्वरूपावगतेः पूर्व दृष्टान्तोपन्यासः, यथेत्युपदर्शने, चशब्दोऽपिशब्दार्थे, स च भिन्नक्रम एके इत्यस्यानन्तरं IS द्रष्टव्यः, पृथिव्येव स्तूपः पृथिव्या वा स्तूपः पृथिवीसंघाताख्योऽवयवी, स चैकोपि यथा नानारूपः-सरित्समुद्रपर्वतनगरसभिवे18 शापाचारतया विचित्रो रश्यते निम्नोभतमृदुकठिनरक्तपीतादिभेदेन वा रश्यते, न च तस्य पृथिवीतवस्सैतावता मेदेन भेदो भवति, 'एवम्' उक्तरीत्या 'भो इति परामणे, कृत्स्लोऽपि लोकः-चेतनाचेतनरूप एको विद्वान् वर्तते, इदमत्र हृदयं-एक एव मान्मा विद्वान् ज्ञानपिण्डः पृथिव्यादिभूताद्याकारतया नाना दृश्यते, न च तस्यात्मन एतावताऽऽत्मतत्त्वभेदो भवति, तथा चो तम्-"एक एव हि भूतात्मा, भूते भूते व्यवस्थितः । एकधा बहुधा चैव, दृश्यते जलचन्द्रवत् ॥१॥" तथा 'पुरुष एवेदं मिं| सूत्रकृताङ्गं सर्व यतं यच्च माध्यं उतामृतखस्येशानो यदभेनातिरोहति, यदेजति यजति यहरे यदु अन्तिके यदन्तरस्य सर्वस्य यत्सर्वस्यास्य १समयाशीलाका- बाह्यतः' इत्यात्माद्वैतवादः॥९॥ अस्योत्तरदानायाह ध्ययने चायथ अद्वैतनित्तियुतं __ एवमेगेत्ति जप्पंति, मंदा आरंभणिस्सिआ। एगे किच्चा सयं पावं, तिवं दुक्खं नियच्छइ ॥१०॥ राकरणं ॥१९॥ 'एव'मिति अनन्तरोक्तात्माद्वैतवादोषप्रदर्शनम् 'एके' केचन पुरुषकारणवादिनो 'जल्पन्ति' प्रतिपादयन्ति, किंभूतास्ते इत्याह-'मन्दा' जडाः सम्यक्परिज्ञानविकलाः, मन्दवं च तेषां युक्तिविकलात्माऽद्वैतपक्षसमाश्रयणात् , तथाहि-यद्येक एवात्मा स्यानात्मबहुखं ततो ये सत्त्वाः-प्राणिनः कृषीवलादयः 'एके' केचन आरम्भे-प्राण्युपमर्दनकारिणि व्यापारे नि: श्रिता-आसक्ताः संबद्धा अध्युपपन्नाः ते च संरम्भसमारम्भारम्भैः कृत्वा' उपादाय 'वयम्' आत्मना 'पापम्' अशुभप्रकृतिरू18 पमसातोदयफलं तीव्रदुःखं तदनुभवस्थानं वा नरकादिकं नियच्छतीति, आर्षवादहुवचनार्थे एकवचनमकारि, ततश्चायमों-नि श्वयेन यच्छन्त्यवश्यंतया गच्छन्ति-प्राप्नुवन्ति त एवारम्भासक्ता नान्य इति, एतन्न स्याद्, अपि खेकेनापि अशुभे कर्मणि कृते ९ सर्वेषां शुभानुष्ठायिनामपि तीव्रदुःखाभिसंबन्धः स्याद् , एकखादात्मन इति, न चैतदेवं दृश्यते, तथाहि-य एव कश्चिदसमञ्जसकारी स एव लोके तदनुरूपा विडम्बनाः समनुभव पलभ्यते नान्य इति, तथा सर्वगतखे आत्मनो बन्धमोक्षाघभावः तथा प्रतिपाद्यप्रतिपादकविवेकाभावाच्छास्त्रप्रणयनाभावश्च स्यादिति । एतदर्थसंवादितात्प्राक्तन्येव नियुक्तिकृद्गाथात्र व्याख्यायते, तद्यथा-पश्चानां पृथिव्यादीनां भूतानामेकत्र कायाकारपरिणतानां चैतन्यमुपलभ्यते, यदि पुनरेक एवात्मा व्यापी स्वात्तदा पटादिष्वपि चैतन्योपलब्धिः स्यात् , न चैवं, तसाक आत्मा, भूतानां चान्यान्यगुणवं न साद् , एकसादात्मनोऽभिन्नखात्,81 1 तथा पञ्चेन्द्रियस्थानानां-पञ्चेन्द्रियाश्रितानां ज्ञानानी प्रवृत्तौ सत्यामन्येन ज्ञाखा विदितमन्यो न जानातीत्येतदपि न स्याद्योक । एवात्मा स्यादिति ॥ १०॥ साम्प्रतं तज्जीवतच्छरीरवादिमतं पूर्वपक्षयितुमाह पत्तेअं कसिणे आया, जे बाला जे अ पंडिआ। संति पिञ्चा न ते संति, नत्थि सत्तोववाइया ॥११॥ तजीवतच्छरीरवादिनामयमभ्युपगमः-यथा पञ्चभ्यो भूतेभ्यः कायाकारपरिणतेभ्यश्चैतन्यमुत्पद्यते अभिव्यज्यते वा, तेनैकैक शरीरं प्रति प्रत्येकमात्मानः 'कृत्लाः सर्वेऽप्यात्मान एवमवस्थिताः, ये 'बाला' अज्ञाये च 'पण्डिताः' सदसद्विवेकज्ञास्ते सर्वे पृथग् व्यवस्थिताः, नोक एवात्मा सर्वव्यापिलेनाभ्युपगन्तव्यो, बालपण्डिताद्यविभागप्रसङ्गात् , ननु प्रत्येकशरीराश्रयखेनात्मबहुखमाईतानामपीष्टमेवेत्याशवाह-'सन्ति' विद्यन्ते यावच्छरीरं विद्यन्ते तदभावे तु न विद्यन्ते, तथाहि-कायाकारपरिणतेषु | भूतेषु चैतन्याविर्भावो भवति, भूतसमुदायविघटने च चैतन्यापगमो, न पुनरन्यत्र गच्छच्चैतन्यमुपलभ्यते, इत्येतदेव दर्शयति"पिच्चा न ते संतीति 'प्रेत्य' परलोके न 'ते' आत्मानः 'सन्ति' विद्यन्ते, परलोकानुयायी शरीराद्भिः स्वकर्मफलभोक्ता न कश्चिदात्माख्यः पदार्थोऽस्तीति भावः । किमित्येवमत आह–'नथि सत्तोववाइया' अस्तिशब्दस्तिङन्तप्रतिरूपको निपातो बहुवचने द्रष्टव्यः, तदयमर्थ:-'न सन्ति' न विद्यन्ते 'सत्त्वा' प्राणिन उपपातेन निवृत्ता औपपातिका-भवाद्भवान्तरगामिनो न १विचटने प्र.। २० पलक्ष्यते प्र.। -18 ॥१९॥ ते संतीति भात, भूतसम्बदाय विघटन च बावच्छरीरं विद्यन्ते तदभावभागार Page #377 -------------------------------------------------------------------------- ________________ 14 APNA सूत्रकृताङ्गं त्तियुतं भवन्तीति तात्पर्यार्थः, तथाहि तदागमः-"विज्ञानधन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानु विनश्यति न प्रेत्य संज्ञाऽम्ती"ति, समयाशीलाङ्का- ननु प्रागुपन्यस्तभूतवादिनोऽस्य च तजीवतच्छरीरवादिनः को विशेष इति ?, अत्रोच्यते, भूतवादिनो भूतान्येव कायाकारपरिणतानि ध्ययने तचार्यांय- धावनवल्गनादिकां क्रियां कुर्वन्ति, अस्य तु कायाकारपरिणतेभ्यो भूतेभ्यश्चैतन्याख्य आत्मोत्पद्यतेऽभिव्यज्यते वा, तेभ्यश्चाभिन्न जीवतच्छइत्ययं विशेषः ॥११॥ एवं च धर्मिणोऽभावाद्धर्मस्याप्यभाव इति दर्शयितुमाह -- रीरवा. ॥२०॥ नत्थि पुण्णे व पावे वा, नत्थि लोए इतो वरे।सरीरस्स विणासेणं, विणासो होइ देहिणो ॥१२॥ 'पुण्यम्' अभ्युदयप्राप्तिलक्षणं तद्विपरीतं पापमेतदुभयमपि न विद्यते, आत्मनो धर्मिणोऽभावात् , तदभावाच नास्ति 'अतः असाल्लोकात् 'परः' अन्योलोको यत्र पुण्यपापानुभव इति, अत्र चार्थे मूत्रकार: कारणमाह-'शरीरस्य' कायस्य 'विनाशेन' भूतविघटनेन 'विनाशः अभावो 'देहिन' आत्मनोऽप्यभावो भवति यतः, न पुनः शरीरे विनष्टे तस्मादात्मा परलोकं गखा पुण्यं पापं वाऽनुभवतीति, अतो धर्मिण आत्मनोऽभावात्तद्धर्मयोः पुण्यपापयोरप्यभाव इति, अमिंश्चार्थे बहवो दृष्टान्ताः सन्ति, तद्य था-यथा जलबुद्दो जलातिरेकेण नापरः कश्चिद्विद्यते तथा भूतव्यतिरेकेण नापरः कश्चिदात्मेति, तथा यथा कदलीस्तम्भस्य K बहिस्वगपनयने क्रियमाणे खमात्रमेव सर्व नान्तः कश्चित्सारोऽस्ति एवं भूतसमुदाये विघटति सति तावनक्षत्रं विहाय नान्तः ॥२०॥ सारभूतः कश्चिदात्माख्यः पदार्थ उपलभ्यते, यथा वाऽलातं भ्राम्यमाणमतद्रूपमपि चक्रबुद्धिमुत्पादयति एवं भूतसमुदायोऽपि १श्च भिन्न प्रा। || विशिष्टक्रियोपेतो जीवभ्रान्तिमुत्पादयतीति, यथा च स्वमे बहिर्मुखाकारतया विज्ञानमनुभूयते अन्तरेणैव बाघमर्थम् , एवमा-18| त्मानमन्तरेण तद्विज्ञानं भूतसमुदाये प्रादुर्भवतीति, तथा यथाऽऽदर्शे खच्छखात्प्रतिविम्बितो बहिःस्थितोऽप्यर्थोऽन्तर्गतो लक्ष्यते, न चासौ तथा, यथा च ग्रीष्मे भौमेनोष्मणा परिस्पन्दमाना मरीचयो जलाकारं विज्ञानमुत्पादयन्ति, एवमन्येऽपि गन्धर्वनगरादयः। खस्वरूपेणातथाभूता अपि तथा प्रतिभासन्ते, तथाऽऽस्मापि भूतसमुदायस्य कायाकारपरिणती सत्यां पृथगसम्मेव तथा भ्रान्ति | समुत्पादयतीति । अमीषां च दृष्टान्तानां प्रतिपादकानि केचित्सूत्राणि व्याचक्षते, असाभिस्तु मूत्राऽऽदशेषु चिरन्सनटी कायां चादृष्टखामोल्लिङ्गितानीति । ननु च यदि भूतव्यतिरिक्तः कश्चिदात्मा न विद्यते, तत्कृते च पुण्यापुण्ये न स्तः, तत्कथमेत-18 जगद्वैचित्र्यं घटते?, तद्यथा-कश्चिदीश्वरोऽपरो दरिद्रोऽन्यः सुभगोऽपरो दुर्भगः सुखी दुःखी सुरूपो मन्दरूपो व्याधितो नीरोगीति, एवंप्रकारा च विचित्रता किंनिबन्धनेति, ? अत्रोच्यते, स्वभावात् , तथाहि-कुत्रचिच्छिलाशकले प्रतिमारूपं निष्पाद्यते, । तच्च कुङ्कुमागरुचन्दनादिविलेपनानुभोगमनुभवति धूपाद्यामोदं च, अन्यसिंस्तु पाषाणखण्डे पादक्षालनादि क्रियते, न च तयोः ISI पाषाणखण्डयोः शुभाशुभे स्तः, यदुदयात्स तागविधावस्थाविशेष इत्येवं खभावाजगद्वैचित्र्यं, तथा चोक्तम्--"कण्टकस्य च तीक्ष्णख, मयूरस्य विचित्रता । वर्णाश्च ताम्रचूडानां, स्वभावेन भवन्ति हि ॥१॥" इति तज्जीवतच्छरीरवादिमतं गतम् ॥ १२॥ ॥ इदानीमकारकवादिमताभिधित्सयाऽऽह कुवं च कारयं चेव, सवं कुवं न विजई । एवं अकारओ अप्पा, एवं ते उ पगम्भिआ ॥ १३ ॥ कुर्वनिति स्वतन्त्रः कर्ताऽभिधीयते, आत्मनश्चामूर्तवान्नित्यत्वात् सर्वव्यापिसाच्च कर्तृखानुपपत्तिः, अत एव हेतोः कारयितृत्वम-18| १ सम्याशीलाका-1||प्यात्मनोऽनुपपन्नमिति, पूर्वश्वशब्दोऽतीतानागतकर्तृत्वनिषेधको द्वितीयः समुचयार्थः, ततश्चात्मा न स्वयं क्रियायां प्रवर्तते, नाप्यन्यं 18 ध्ययने प्रवर्तयति, यद्यपि च स्थितिक्रियां मुद्राप्रतिबिम्बोदयन्यायेन [जपास्फटिकन्यायेनच] अजिक्रियां करोति तथापि समस्तक्रिया अकारकत्तियुत वादिख. कर्तृत्वं तस्य नास्तीत्येतद्दर्शयति-'सव्वं कुन्वं ण विजईत्ति 'सवा परिस्पन्दादिकां देशाद्देशान्तरप्राप्तिलक्षणां क्रियां कुर्वन्नात्मा ॥ २१॥ न विद्यते, सर्वच्यापित्वेनामूर्तत्वेन चाकाशस्येवात्मनो निष्क्रियत्वमिति, तथा चोक्तम्-"अकर्ता निर्गुणो भोक्ता, आत्मा साङ्ख्य| निदर्शने" इति । 'एवम्' अनेन प्रकारेणात्माऽकारक इति, 'ते' सांख्याः , तुशब्दः पूर्वेभ्यो व्यतिरेकमाह, ते पुन: साङ्ख्या एवं 18 'प्रगल्भिताः' प्रगल्भवन्तो धाव॑वन्तः सन्तो भूयो भूयस्तत्र तत्र प्रतिपादयन्ति, यथा--"प्रकृतिः करोति, पुरुष उपभुते, तथा बुद्ध्यध्यवसितमर्थ पुरुषश्चेतयते" इत्याद्यकारकवादिमतमिति ॥१३॥ साम्प्रतं तज्जीवतच्छरीराकारकवादिनोर्मतं निराचिकीर्षुराहजे ते उ वाइणो एवं, लोए तेसिं कओ सिया?। तमाओ ते तमं जंति, मंदा आरंभनिस्सिया॥१४॥ | ॥२१॥ तत्र ये तावच्छरीराव्यतिरिक्तात्मवादिनः 'एव'मिति पूर्वोक्तया नीत्या भूताव्यतिरिक्तमात्मानमभ्युपगतवन्तस्ते निराक्रियन्तेतत्र यत्तस्तावदुक्तम्-'यथा न शरीराद्भिन्नोऽस्त्यात्मे ति, तदसङ्गतं, यतस्तत्प्रसाधकं प्रमाणमस्ति, तच्चेदम्-विद्यमानकर्तृकमिदं शरीरम् , आदिमत्प्रतिनियताकारत्वात् , इह यद्यदादिमत्प्रतिनियताकारं तत्तद्विद्यमानकतेक दृष्ट, यथा घटः, यच्चाविद्यमानकर्तृक seaeseseaeseseseroesesesesentaesesecemersers Rececenesecticeseseakstats.escececentleoescece सूत्रकृताङ्गं सर्वापरिस्पा शसेवात्मनो वम्' अनेन 999900999903929alaya Page #378 -------------------------------------------------------------------------- ________________ 15 అరిచింది 2929298992829290920000000 . तदादिमत्प्रतिनियताकारमपि न भवति, यथाऽऽकाशम् , आदिमत्प्रतिनियताकारस्य च सकर्तृत्वेन व्याप्तेः, व्यापकनिवृत्ती व्याप्यस्य | विनिवृत्तिरिति सर्वत्र योजनीयम् । तथा विद्यमानाधिष्ठातृकानीन्द्रियाणि, करणत्वात् , यद्यदिह करणं तत्तद्विद्यमानाधिष्ठातृक दृष्टं, यथा दण्डादिकमिति, अधिष्ठातारमन्तरेण करणत्वानुपपत्तिः यथाऽऽकाशस्य, हृषीकाणां चाधिष्ठाताऽऽत्मा, स च तेभ्योऽन्य इति, तथा विद्यमानाऽऽदातृकमिदमिन्द्रियविषयकदम्बकम् , आदानादेयसद्भावात् , इह यत्र यत्राऽऽदानादेयसद्भावस्तत्र तत्र विद्यमान आदाता-ग्राहको दृष्टः, यथा संदंशकायस्पिण्डयोस्तद्भिनोऽयस्कार इति, यश्चात्रेन्द्रियैः करणैर्विषयाणामादाताग्राहकः स| तद्भिन आत्मेति, तथा विद्यमानभोक्तकमिदं शरीरं, भोग्यत्वादोदनादिवत्, अत्र च कुलालादीनां मूर्तत्वानित्यत्वसंहतत्वदर्शनादात्मापि तथैव स्यादिति धर्मिविशेषविपरीतसाधनत्वेन विरुद्धाशङ्का न विधेया, संसारिण आत्मनः कर्मणा सहान्योन्यानुबन्धतः कथश्चिन्मूर्तत्वाद्यभ्युपगमादिति, तथा यदुक्तम् 'नास्ति सच्चा औपपातिका' इति, तदप्ययुक्तं, यतस्तदहर्जातवालकस्य यः स्तनाभि| लापः सोज्याभिलाषपूर्वकः, अभिलाषत्वात् , कुमाराभिलाषवत् , तथा बालविज्ञानमन्यविज्ञानपूर्वकं, विज्ञानत्वात् , कुमारविज्ञानवत् , तथाहि-तदहर्जातबालकोऽपि यावत्स एवायं स्तन इत्येवं नावधारयति तावनोपरतरुदितो मुखमर्पयति स्तने इति, अतोऽसि बालके विज्ञानलेशः, स चान्यविज्ञानपूर्वकः, तच्चान्यद्विज्ञानं भवान्तरविज्ञानं, तस्मादस्ति सत्त्व औपपातिक इति । तथा यदभिहितं, 'विज्ञानधन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानु विनश्यती'ति,तत्राप्ययमों--'विज्ञानघनो विज्ञानपिण्ड आत्मा 'भूतेभ्य उत्थायेति प्राक्तनकर्मवशात्तथाविधकायाकारपरिणते भूतसमुदाये तवारेण खकर्मफलमनुभूय पुनस्तद्विनाशे आत्मापि तदनु तेनाकारेण १ नाभ्राणां प्रतिनियत आकारः, जम्बूद्वीपादिलोकस्थितिनिषेधार्थमादिमत्वम। सूत्रकृताङ्गं क्निश्यापरपर्यायान्तरेणोत्पद्यते, न पुनस्तैरेव सह विनश्यतीति । तथा यदुक्तं--'धर्मिणोऽभावाचद्धर्मयोः पुण्यपापयोरभाव'इति, समयाशीलाङ्का- तदप्यसमीचीनं, यतो धर्मी तावदनन्तरोक्तिकदम्बकेन साधितः, तत्सिद्धौ च तद्धर्मयोः पुण्यपापयोरपि सिद्धिरवसेया जगद्वैचित्र्य- ध्ययने तचा-यव- दर्शनाच्च । यत्तु स्वभावमाश्रित्योपलशकलं दृष्टान्तलेनोपन्यस्तं तदपि तद्भोक्तृकर्मवशादेव तथा तथा संवृत्तमिति दुर्निवारः पुण्या जीवतत्तियुतं पुण्यसद्भाव इति । येऽपि बहवः कदलीस्तम्भादयो दृष्टान्ता आत्मनोऽभावसाधनायोपन्यस्ताः तेऽप्यभिहितनीत्याऽऽत्मनो भूतव्यति: च्छरीर० ॥२२॥ रिक्तस्य परलोकयायिनः सारभूतस्य साधितखात्केवलं भवतो वाचालतांप्रख्यापयन्ति इत्यलमतिप्रसङ्गेन । शेष सूत्रं विवियतेऽधुनेति । तदेवं 'तेषां भूतन्यतिरिक्तात्मनिववादिनां योऽयं 'लोकः' चतुर्गतिकसंसारो भवाद्भवान्तरगतिलक्षणः प्राक् प्रसाधितः सुभगदुर्भगसुरूपमन्दरूपेश्वरदारियादिगत्या जगद्वैचित्र्यलक्षणश्च स एवंभूतो लोकस्तेषां 'कुतो भवेत् ? कयोपपत्त्या घटेत ? आत्मनोनभ्युपगमात्, न कथचिदित्यर्थः, 'तेच' नास्तिकाः परलोकयायिजीवाऽनभ्युपगमेन पुण्यपापयोश्चाभावमाश्रित्य यत्किञ्चनकारिणोऽज्ञानरूपात्तमसः सकाशादन्यत्तमो यान्ति, भूयोऽपि ज्ञानावरणादिरूपं महत्तरं तमः संचिन्वन्तीत्युक्तं भवति, यदिवा-तम इव तमो-दुःखसमुद्घातेन सदसद्विवेकप्रध्वंसिखाद्यातनास्थानं तसाद्-एवंभूतात्तमसः परतरं तमो यान्ति, सप्तमनरकपृथिव्यां रौरवमहारौरवकालमहाकालाप्रतिष्ठानाख्यं नरकावासं यान्तीत्यर्थः। किमिति ?, यतस्ते 'मन्दा' जडा मूर्खाः, सत्यपि युत्युपपरेश ॥२२॥ आत्मन्यसदभिनिवेशाचदभावमाश्रित्य प्राण्युपमर्दकारिणि विवेकिजननिन्दिते आरम्भे च्यापारे निश्चयेन नितरां वा श्रिता:संबद्धाः, पुण्यपापयोरभाव इत्याश्रित्य परलोकनिरपेक्षतयाऽऽरम्भनिश्रिता इति । तथा तज्जीवतच्छरीरवादिमतं नियुक्तिकारोऽपि निराचिकीर्षुराह --'पंचण्हमित्यादिगाथा प्राग्वदत्रापि ३३ ॥ साम्प्रतमकारकवादिमतमाश्रित्यायमनन्तर(रोक)सोको भूयोऽपि व्याख्यायते-ये एते अकारकवादिन आत्मनोऽमूर्तखनित्यखसर्वव्यापिखेभ्यो हेतुभ्यो निष्क्रियखमेवाभ्युपपन्नाः तेषां य एष | 'लोको जरामरणशोकाक्रन्दनहर्षादिलक्षणो नरकतिर्यअनुष्यामरगतिरूपः सोऽयमेवंभूतो निष्क्रिये सत्यात्मन्यप्रच्युतानुत्पन्नस्थिरैकखभावे 'कुतः' कस्माद्धेतोः स्यात् ?, न कथश्चित्कुतश्चित्स्यादित्यर्थः, ततश्च दृष्टेष्टबाघारूपात्तमसोऽज्ञानरूपात्ते तमोज्न्तरं-निकृष्टं यातनास्थानं यान्ति, किमिति ?, यतो 'मन्दा' जडाः प्राण्यपकारकाऽऽरम्भनिश्रिताश्च ते इति । अधुना नियुक्तिकारोऽकारकवा& दिमतनिराकरणार्थमाह को वेएई अकयं ? कयनासो पंचहा गई नस्थि । देवमणुस्सगयागइ जाईसरणाइयाणं च ॥ ३४॥ I आत्मनोऽकर्तृवात्कृतं नास्ति, ततश्चाकृतं को वेदयते ?, तथा निष्क्रियखे वेदनक्रियाऽपि न घटा प्राश्चति, अथाकृतमप्यनुभू येत तथा सत्यकृतागमकृतनाशापत्तिः स्यात् , ततश्च एककृतपातकेन सर्वः प्राणिगणो दुःखितः स्यात् पुण्येन च सुखी स्यादिति, न चैतद् दृष्टमिष्टं वा, तथा व्यापिखाभित्यलाचात्मनः 'पञ्चधा' पञ्चप्रकारा नारकतिर्यअनुष्यामरमोक्षलक्षणा गतिर्न मवेद, 1 ततश्च भवतां सांख्यानां काषायचीवरधारणशिरस्तुण्डमुण्डनदण्डधारणभिक्षाभोजिसपञ्चरात्रोपदेशानुसारयमनियमाद्यनुष्ठानं, तथा | "पञ्चविंशदितत्त्वज्ञो, यत्र तत्राश्रमे रतः । जटी मुण्डी शिखी वापि, मुच्यते नात्र संशयः॥१॥" इत्यादि सर्वमपार्थकमामोति तथा हा देवमनुष्यादिषु गत्यागती न स्याता, सर्वव्यापिखादात्मनः, तथा नित्यखाच विस्मरणाभावाजातिसरणादिका च क्रिया नोपप-18 द्यते, तथा आदिग्रहणात् 'प्रकृतिः करोति पुरुष उपभुक्ते' इति भुजिक्रिया या समाश्रिता साऽपि न प्राप्नोति, तस्या अपि क्रिया18 खादिति, अथ 'मुद्राप्रतिबिम्बोदयन्यायेन भोग'इति चेद्, एतत्तु निरन्तराः सुहृदः प्रत्येष्यन्ति, वाचात्रखात्, प्रतिबिम्बोदयस्या eeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeseatsecs Page #379 -------------------------------------------------------------------------- ________________ 16 त्तियुतं स्रादिधनवदपेक्षया निधनापुरुषापेक्षया चो(sो)पगम्यतयश मास्कन्दति, एवमात्माऽपि व कदाचिदे' सूत्रकृताङ्गं शपि च क्रियाविशेषत्वादेव, तथा नित्ये चाविकारिण्यात्मनि प्रतिविम्बोदयस्याभावाद्यत्किञ्चिदेतदिति ॥ ३४ ॥ ननु च भुजिकि-18 १समयाशीलाबाशयामात्रेण प्रतिबिम्बोदयमात्रेण च यद्यप्यात्मा सक्रियः तथापि न तावन्मात्रेणासाभिः सक्रियत्वमिष्यते, किं तर्हि ?, समस्तक्रि-16 ध्ययनेचाीयवृ- ॥ यावच्चे सतीत्येतदाशय नियुक्तिकृदाह कारकवा दिनिरा. S णहु अफलथोवणिच्छितकालफलत्तणमिहं अदुमहेऊ । णादुद्धथोवदुद्धत्तणे णगावित्तणे हेऊ ॥ ३५॥ ॥२३॥ 8 'नहु' नैवाफलत्वं द्रुमाभावे साध्ये हेतुर्भवति, नहि यदैव फलवांस्तदैव द्रुमः अन्यदा त्वद्रुम इति भावः, एबमात्मनोऽपि सुप्ताद्यवस्थायां यद्यपि कथश्चिनिष्क्रियत्वं तथापि नैतावता त्वसौ निष्क्रिय इति व्यपदेशमर्हति, तथा स्तोकफलत्वमपि न वृक्षामावसाधनायालं, स्वल्पफलोऽपि हि पनसादिवृक्षव्यपदेशभाग्भवति, एवमात्माऽपि स्वल्पक्रियोपि क्रियावानेव, कदाचिदेषा मतिर्भवते. भवेत्-स्तोकक्रियो निष्क्रिय एव, यथैककार्षापणधनो न धनित्व(व्यपदेश)मास्कन्दति, एवमात्माऽपि खल्पक्रियत्वाद-18 क्रिय इति, एतदप्यचारु, यतोऽयं दृष्टान्तः प्रतिनियतपुरुषापेक्षया चो(तो)पगम्यते समस्तपुरुषापेक्षया वा ?, तत्र यद्याधः पक्षः तदा सिद्धसाध्यता, यतः-सहस्रादिधनवदपेक्षया निर्धन एवासौ, अथ समस्तपुरुषापेक्षया तदसाधु, यतोऽन्यान् जरञ्चीवरधारिणोऽपेक्ष्य || ॥२३॥ कार्षापणधनोऽपि धनवानेव, तथाऽऽत्मापि यदि विशिष्टसामोपेतपुरुषक्रियापेक्षया निष्क्रियोऽभ्युपगम्यते न काचित्क्षतिः सामान्यापेक्षया तु क्रियावानेव, इत्यलमतिप्रसङ्गेन, एवमनिश्चिताकालफलत्वाख्यहेतुद्वयमपि न वृक्षाभावसाधकम् इत्यादि योज्यं, | चोच्यते । | एवमदुग्धत्वस्तोकदुग्धत्वरूपावपि हेतू न गोत्वाभावं साधयतः, उक्तन्यायेनैव दार्शन्तिकयोजना कार्येति ३५ ॥ १४ ॥ साम्प्र-18 तमात्मषष्ठवादिमतं पूर्वपक्षयितुमाह संति पंच महन्भूया, इहमेगेसि आहिया । आयछटो पुणो आहु, आया लोगे य सासए ॥ १५॥४॥ 'सन्ति' विद्यन्ते 'पञ्च महाभूतानि पृथिव्यादीनि 'इह' अस्मिन्संसारे 'एकेषां वेदवादिना सांख्यानां शैवांधिकारिणां च, एतद् आख्यातम् आख्यातानि वा भूतानि, ते च वादिन एवमाहुः–एवमाख्यातवन्तः, यथा 'आत्मषष्ठानि' आत्मा षष्ठो येषां तानि आत्मषष्ठानि भूतानि विद्यन्त इति, एतानि चात्मषष्ठानि भूतानि यथाऽन्येषां वादिनामनित्यानि तथा नामीपामिति दर्शयतिआत्मा 'लोकश्च पृथिव्यादिरूपः 'शाश्वतः' अविनाशी, तत्रात्मनः सर्वव्यापित्वादमूर्तत्वाच्चाकाशस्येव शाश्वतत्वं, पृथिव्यादीनां । च तद्रूपाप्रच्युतेरविनश्वरत्वमिति ॥ १५ ॥ शाश्वतत्वमेव भूयः प्रतिपादयितुमाह दहओ ण विणस्संति, नो य उप्पज्जए असं। सवेवि सबहा भावा, नियत्तीभावमागया ॥१६॥ ___ 'ते' आत्मषष्ठाः पृथिव्यादयः पदार्था 'उभयत इति निर्हेतुकसहेतुकविनाशद्वयेन न विनश्यन्ति, यथा बौद्धानां स्वत एव निर्हेतुको विनाशः, तथा च ते ऊचुः-'जातिरेव हि भावानां, विनाशे हेतुरिष्यते । यो जातश्च न च ध्वस्तो, नश्येत्पश्चात्स। । केन च ॥१॥" यथा च वैशेषिकाणां लकुटादिकारणसानिध्ये विनाशः सहेतुकः, तेनोभयरूपेणापि विनाशेन लोकात्मनोने वैशेषिकाणां प्रा। सत्रकता विनाश इति तात्पर्यार्थः, यदिवा-'दुहओ'त्ति द्विरूपादात्मनः खभावाचेतनाचेतनरूपान विनश्यन्तीति, तथाहि-पृथिव्यते- १समयाशीलाबा- जोवाय्वाकाशानि स्वरूपापरित्यागतया नित्यानि, 'न कदाचिदनीदृशं जगदि तिकृत्वा, आत्माऽपि नित्य एव, अकृतकत्वादिभ्योध्ययने आ चा-यव- हेतुभ्यः, तथा चोक्तम्-"नैनं छिन्दन्ति शस्त्राणि, नैनं दहति पावकः । न चैनं क्लेदयन्त्यापो, न शोषयति मारुतः॥१॥ मषष्ठवात्तियुतं । अच्छेद्योऽयमभेद्योऽयमविकार्योऽयमुच्यते । नित्यः सततगः स्थाणुरचलोऽयं सनातनः॥२॥" एवं च कृत्वा नासदुत्पद्यते, सर्वस्य दिनि. ॥२४॥ सर्वत्र सद्भावाद् असति च कारकव्यापाराभावात् सत्कार्यवादः, यदि च असदुत्पद्येत खरविषाणादेरप्युत्पत्तिः स्यादिति, तथा चोक्तम्-"असदकरणादुपादानग्रहणात्सर्वसंभवाभावात् । शक्तस्य शक्यकरणात्कारणभावाच सत्कार्यम् ॥१॥" एवं च कृत्वा | मृत्पिण्डेऽपि घटोऽस्ति, तदर्थिनां मृत्पिण्डोपादानात् , यदि चासदुत्पद्यत ततो यतः कुतश्चिदेव स्यात् , नावश्यमेतदर्थिना मृत्पि%ण्डोपादानमेव क्रियेत इति, अतः सदेव कारणे कार्यमुत्पद्यत इति । एवं च कृत्वा सर्वेऽपि भावाः-पृथिव्यादय आत्मषष्ठाः 'निय|तिभावं' नित्यत्वमागता नाभावरूपतामभूत्वा च भावरूपता प्रतिपद्यन्ते, आविर्भावतिरोभावमात्रत्वादुत्पत्तिविनाशयोरिति, तथा चाभिहितम्--"नासतो जायते भावो, नाभावो जायते सतः" इत्यादि, अस्योत्तरं नियुक्तिकदाह-'को वेएई'त्यादिप्राक्तन्येव || गाथा, सर्वपदार्थनित्यत्वाभ्युपगमे कर्तृत्वपरिणामो न स्यात् , ततश्चात्मनोऽकर्तृत्वे कर्मबन्धाभावस्तदभावाच को वेदयति, न ॥२४॥ कश्चित्सुखदुःखादिकमनुभवतीत्यर्थः, एवं च सति कृतनाशः स्यात् , तथा असतश्वोत्पादाभावे येयमात्मनः पूर्वभवपरित्यागेनापरभवोत्पत्तिलक्षणा पञ्चधा गतिरुच्यते सा न स्यात् , ततश्च मोक्षातेरभावादीक्षादिक्रियाऽनुष्ठानमनर्थकमापद्येत, तथाअच्युतानु१. मदायोऽय. प्र. । २ सर्वगतः प्र। Recseeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeera - तभ्यः, तथा चोक्तम्- नेनाणच्यते । नित्यः सततगः स्थाणुरचलाच असदुपयेत खरविषाणादेर्प्युत्पात अच्छेद्योऽयमभेद्योऽयमातच कारकव्यापाराभावान भावात् । शक्तस्य शक्यकता एवं च कृत eeeeeeeeees Page #380 -------------------------------------------------------------------------- ________________ सूत्रकृताङ्ग शीलाङ्काचाययतियुतं ॥ २५ ॥ 199১9১9১৬৯ enter 17 त्पन्नस्थिरैकस्वभावले चात्मनो देवमनुष्यगत्यागती तथा विस्मृतेरभावात् जातिसरणादिकं च न प्राप्नोति, यश्च्चोक्तं ' सदेवोत्पद्यते ' तदप्यसत्, यतो यदि सर्वथा सदेव कथमुत्पादः ?, उत्पादश्चेत् न तर्हि सर्वदा सदिति, तथा चोक्तम्- "कर्मगुणव्यपदेशाः प्रागुत्पत्तेर्न सन्ति यत्तस्मात् । कार्यमसद्विज्ञेयं क्रियाप्रवृत्तेश्व कर्तृणाम् || १||" तस्मात्सर्वपदार्थानां कथञ्चिन्नित्यत्वं कथञ्चिदनित्यत्वं सदसत्कार्यवादचेत्यवधार्य, तथा चाभिहितम् - "सर्वव्यक्तिषु नियतं क्षणे क्षणेऽन्यत्वमथ च न विशेषः । सत्योवित्यपचित्योगक|तिजातिव्यवस्थानात् ॥ १ ॥” इति, तथा " नान्वयः स हि भेदवान भेदोऽन्वयवृत्तितः । मृद्भेदद्वयसंसर्गवृत्तिर्जात्यन्तरं घटः ॥ १ ॥ " ॥ १६ ॥ साम्प्रतं बौद्धमतं पूर्वपक्षयन्निर्युक्तिकारोपन्यस्तमफलवादाधिकारमाविर्भावयन्नाह - पंच खंधे वयंतेगे, वाला उ खणजोइणो : अण्णो अणण्णो णेवाहु, हेउयं च अहेउयं ॥ १७ ॥ 'एके' केचन वादिनो बौद्धाः 'पञ्च स्कन्धान् वदन्ति' रूपवेदना विज्ञानसंज्ञासंस्काराख्याः पञ्चैव स्कन्धा विद्यन्ते नापरः कश्चिदात्माख्यः स्कंधोऽस्तीत्येवं प्रतिपादयन्ति तत्र रूपस्कन्धः पृथिवीधावादयो रूपादयश्च १ सुखा दुःखा अदुःखसुखा चेति वेदना वेदनास्कन्धः २ रूपविज्ञानं रसविज्ञानमि त्यादि विज्ञानं विज्ञानस्कन्धः ३ संज्ञास्कन्धः संज्ञानिमित्तोद्वाहणात्मकः प्रत्ययः ४ संस्कारस्कन्धः पुण्यापुण्यादिधर्मसमुदाय इति ५ । न चैतेभ्यो व्यतिरिक्तः कश्चिदात्माख्यः पदार्थोऽध्यक्षेणाध्यवसीयते, तदव्यभिचारिलिङ्गग्रहणाभावात्, नाप्यनुमानेन, न च प्रत्यक्षानुमानव्यतिरिक्तमर्थाविसंवादि प्रमाणान्तरमस्तीत्येवं बाला इव बालायथाऽवस्थितार्थापरिज्ञानात् बौद्धाः प्रतिपादयन्ति तथा ते स्कन्धाः 'क्षणयोगिनः' परमनिरुद्धः कालः क्षणः क्षणेन योग:-सं बन्धः क्षणयोगः स विद्यते येषां ते क्षणयोगिनः क्षणमात्रावस्थायिन इत्यर्थः तथा च तेऽभिदधति - स्वकारणेभ्यः पदार्थ उत्पद्य| मानः किं विनश्वरस्वभाव उत्पद्यतेऽविनश्वरस्वभावो वा ?, यद्य विनश्वरस्ततस्तद्वयापिन्याः क्रमयौगपद्याभ्यामर्थक्रियाया अभावात् पदार्थस्यापि व्याप्यस्याभाव: प्रसजति, तथाहि यदेवार्थक्रियाकारि तदेव परमार्थतः सदिति, स च नित्योऽर्थक्रियायां प्रवर्तमानः क्रमेण वा प्रवर्तेत यौगपद्येन वा ?, न तावत्क्रमेण यतो ह्येकस्या अर्थक्रियायाः काले तस्यापरार्थक्रियाकरणस्वभावो विद्यते वा न वा ?, यदि विद्यते किमिति क्रमकरणं १, सहकार्यपेक्षयेति चेत् तेन सहकारिणा तस्य कश्चिदतिशयः क्रियते न वा ?, यदि क्रियते किं पूर्वस्वभाव परित्यागेनापरित्यागेन वा ?, यदि परित्यागेन ततोऽतादवस्थ्यापत्तेरनित्यत्वम्, अथ पूर्वस्वभावापरित्यागेन ततोऽतिशयाभावात्किं सहकार्यपेक्षया ?, अथ अकिञ्चित्करोऽपि विशिष्टकार्यार्थमपेक्षते, तदयुक्तं, यतः - 'अपेक्षेत परं कश्विद्यदि कुर्वीत किञ्चन । यदकिञ्चित्करं वस्तु, किं केनचिदपेक्ष्यते १ || १ ||" अथ तस्यैकार्थक्रियाकरणकालेऽपरार्थक्रियाकरणस्वभावो न विद्यते, तथा च सति स्पष्टैव नित्यताहानिः, अथासौ नित्यो यौगपद्येनार्थक्रियां कुर्यात् तथा सति प्रथमक्षण एवाशेषार्थक्रियाणां करणात् द्वित्तीयक्षणेऽकर्तृवमायातं, तथा च सैवानित्यता, अथ तस्य तत्स्वभावत्वात्ता एवार्थक्रिया भूयो भूयो द्वितीयादिक्षणेष्वपि कुर्यात्, तदसाम्प्रतं, कृतस्य करणाभावादिति, किंच - द्वितीया दिक्षणसाध्या अप्यर्थाः प्रथमक्षण एवं प्राप्नुवन्ति, तस्य तत्स्वभा वखात्, अतत्स्वभावले च तस्यानित्यत्वापत्तिरिति । तदेवं नित्यस्य क्रमयौगपद्याभ्यामर्थक्रिया विरहान स्वकारणेभ्यो नित्यस्योत्पाद इति । अथानित्यस्वभावः समुत्पद्यते, तथा च सति विनाभावादायातमस्मदुक्तमशेषपदार्थजातस्य क्षणिकत्वं, तथा चोक्तम्- "जा|तिरेव हि भावानां विनाशे हेतुरिष्यते । यो जातश्च न च ध्वस्तो, नश्येत्पश्चात्स केन च १ ॥ १ ॥” ननु च सत्यप्यनित्यत्वे यस्य यदा विनाशहेतुसद्भावस्तस्य तदा विनाशः तथा च स्वविनाशकारणापेक्षाणामनित्यानामपि पदार्थानां न क्षणिकत्वमिति एतच्चा|नुपासित गुरोर्वचः, तथाहि - तेन मुद्गरादिकेन विनाशहेतुना घटादेः किं क्रियते १, किमत्र प्रष्टव्यम् ? अमावः क्रियते, अत्र च प्रष्टव्यो देवानांप्रियः, अभाव इति किं पर्युदासप्रतिषेधोऽयमुत प्रसज्यप्रतिषेध इति ?, तत्र यदि पर्युदासस्ततोऽयमर्थो - भावाद| न्योऽभावो भावान्तरं - घटात्पटादिः सोऽभाव इति, तत्र भावान्तरे यदि मुद्गरादिव्यापारो न तर्हि तेन किञ्चिद् घटस्य कृतमिति, अथ प्रसज्यप्रतिषेधस्तदाऽयमर्थो - विनाशहेतुरभावं करोति, किमुक्तं भवति १ – भावं न करोतीति, ततश्च क्रियाप्रतिषे एव कृतः स्यात् न च घटादेः पदार्थस्य मुद्रादिना करणं, तस्य स्वकारणैरेव कृतत्वात्, अथ भावाभावोऽभावस्तं करोतीति, तस्य तुच्छस्य नीरूपत्वात् कुतस्तत्र कारकाणां व्यापारः ?, अथ तत्रापि कारकव्यापारो भवेत् खरशृङ्गादावपि व्याप्रियेरन् कारका-| णीति । तदेवं विनाशहेतोरकिञ्चित्करत्वात् स्वहेतुत एवानित्यताक्रोडीकृतानां पदार्थानामुत्पत्तेर्विघ्नहेतोश्चाभावात् क्षणिकत्वमवस्थितमिति । तुशब्दः पूर्ववादिभ्योऽस्य व्यतिरेकप्रदर्शकः, तमेव श्लोकपश्चार्धेन दर्शयति- 'अण्णो अणण्णो' इति ते हि बौद्धा यथाऽऽत्मषष्ठवादिनः सांख्यादयो भूतव्यतिरिक्तमात्मानमभ्युपगतवन्तो यथा च चार्वाका भूताव्यतिरिक्तं चैतन्याख्यमात्मानमिष्टवन्तस्तथा 'नैवाहुः' नैवोक्तवन्तः, तथा हेतुभ्यो जातो हेतुकः कायाकारपरिणतभूतनिष्पादित इतियावत् तथाऽहेतुकोऽनाद्यपर्यवसितत्खाभित्य इत्येवं तमात्मानं ते बौद्धा नाभ्युपगतवन्त इति ॥ १७॥ तथाऽपरे बौद्धाश्रातुर्धातुकमिदं जगदादुरित्येतद्दर्शयितुमाह पुढवा आउ तेऊ य, तहा वाऊ य एगओ । चत्तारि धाउणो रूवं, एवमाहंसू आवरे ॥ १८ ॥ For Private Personal Use Only १ समयाध्ययने अफवालदिवौद्धाः ॥ २५ ॥ Page #381 -------------------------------------------------------------------------- ________________ eser4 सूत्रकता ea तया, तदेवमात्माभावे सुखादन्यत्राप्रवृत्तेः संकलनाप्रया इत एकनवते कल्पे, शाम-18 पृथिवी घातुरापश्च धातुस्तथा तेजो वायुश्चेति, धारकखात्पोषकखाच धातुखमेषाम्, 'एगओत्ति' यदेते चखारोऽप्येकाकारपरि- १संमयाशीला-शतिं विनति कायाकारतया तदा जीवव्यपदेशमभुवते, तथा चोचुः-"चतुर्धातुकमिदं शरीरं, न तव्यतिरिक्त आत्माऽस्ती"ति, ध्ययने चाय-18'एषमाइंसु यावरेति' अपरे बौद्ध विशेषा एवम् 'आहुः' अभिहितवन्त इति, कचिद् 'जाणगा' इति पाठः, तत्राप्ययमों-1 अफलवा. त्तियुतं 'जानका' ज्ञानिनो वयं किलेत्यभिमानामिदग्धाः सन्त एवमाहुरिति संबन्धनीयम् । अफलवादिख चैतेषां क्रियाक्षण एवं कर्तुः दिवौद्धाः सर्वात्मना नष्टलात् क्रियाफलेन सबन्धाभावादवसेय, सर्व एव वा पूर्ववादिनोऽफलवादिनो द्रष्टव्याः, कैबिदात्मनो नित्यस्ताविका॥२६॥ रिणोऽभ्युपगतखात् कैश्चित्त्वात्मन एवानभ्युपगमादिति । अत्रोत्तरदानार्थ प्राक्तन्येव नियुक्तिगाथा 'को बेए' ईत्यादि व्याख्यायते, यदि पञ्चस्कन्धव्यतिरिक्तः कश्चिदात्माख्यः पदार्थो न विद्यते ततस्तदभावात्सुखदुःखादिकं कोऽनुभवतीत्यादिगाथा प्राग्वद्या18 ख्येयेति, तदेवमात्मनोऽभावाद्योऽयं खसंविदितः सुखदुःखानुभवः स कस्य भवखिति चिन्त्यता, ज्ञानस्कन्धस्यायमनुभव इति चेत्, न, तस्यापि क्षणिकखात् , ज्ञानक्षणस्य चातिसूक्ष्मसात् सुखदुःखानुभवाभावः, क्रियाफलवतोश्च क्षणयोरत्यन्तासंगतेः कृतनाशाकताभ्यागमापत्तिरिति, ज्ञानसंतान एकोऽस्तीति चेत् तस्यापि संतानिव्यतिरिक्तस्वाभावाद्यत्किश्चिदेतत् , पूर्वक्षण एवं उत्तरक्षणे वासना|माधाय विनयतीति चेत् , तथा चोक्तम्-"यमिन्नेव हि संताने, आहिता कर्मवासना । फलं तत्रैव संधत्ते, कापासे रक्तता यथा ॥१॥" अत्रापीदं विकल्प्यते-सापासना किंक्षणेभ्यो व्यतिरिक्ताऽव्यतिरिक्तावा?, यदि व्यतिरिक्ता वासकलानुपपतिः, अथाव्य- O ॥२६॥ तिरिक्ता क्षणवत् क्षणक्षयिख तस्याः, तदेवमात्माभावे सुखदुःखानुभवाभावः स्याद् , अस्ति च सुखदुःखानुभवो, अतोऽस्त्यात्मेति, 1 अन्यथा पञ्चविषयानुभवोत्तरकालमिन्द्रियज्ञानानां खविषयादन्यत्राप्रवृत्तेः संकलनाप्रत्ययो न स्यात् , आलयविज्ञानाद्भविष्यतीति । चेदात्मैव तर्हि संज्ञान्तरेणाभ्युपगत इति । तथा बौद्धागमोऽप्यात्मप्रतिपादकोऽस्ति, स चायम्-" इत एकनवते कल्पे, शक्क्या मे पुरुषो हतः । तेन कर्मविपाकेन, पादे विद्धोऽस्मि भिक्षवः ! ॥१॥" तथा "कृतानि कर्माण्यतिदारुणानि, तनूभवन्त्यात्म-10 नि गर्हणेन । प्रकाशनात्संवरणाच्च तेषामत्यन्तमृलोद्धरणं वदामि ॥१॥" इत्येवमादि, तथा यदुक्तं क्षणिकवं साधयता यथा 18'पदार्थः कारणेभ्य उत्पद्यमानो नित्यः समुत्पद्यतेऽनित्यो वेत्यादि, तत्र नित्येअच्युतानुत्पन्न स्थिरैकखभावे कारकाणां व्यापाराभा-18 | वादतिरिक्ता वाचोयुक्तिरिति नित्यत्वपक्षानुत्पत्तिरेव, यच्च नित्यपक्षे भवताभिहितं 'नित्यस्य न क्रमेणार्थक्रियाकारिखं नापि यौगपद्येनेति' तत्क्षणिकवेऽपि समान, यतः क्षणिकोऽप्यर्थक्रियायां प्रवर्तमानः क्रमेण योगपद्येन वाऽवश्यं सहकारिकारणसव्यपेक्ष | एव प्रवर्तते, यतः 'सामग्री जनिका, न ह्येक किञ्चिदिति तेन च सहकारिणा न तस्य कश्चिदतिशयः कर्तु पार्यते, क्षणस्याविवेकलेनानाधेयातिशयखात्, क्षणानां च परस्परोपकारकोपकार्यखानुपपत्तेः सहकारिखाभावः, सहकार्यनपेक्षायां च प्रतिविशिएकार्यानुपपत्तिरिति । तदेवमनित्य एव कारणेभ्यः पदार्थः समुत्पद्यत इति द्वितीयपक्षसमाश्रयणमेव, तत्रापि चैतदालोचनीयं-किं | क्षणक्षयित्वेनानित्यखमाहोस्वित्परिणामानित्यतयेति ?, तत्र क्षणक्षयिखे कारणकार्याभावात् कारकाणां व्यापार एवानुपपन्नः कुतः क्षणिकानित्यस्य कारणेभ्य उत्पाद इति?, अथ पूर्वक्षणादुत्तरक्षणोत्पादे सति कार्यकारणभावो भवतीत्युच्यते, तदयुक्तं, यतोऽसौ पूर्वक्षणो विनष्टो वोत्तरक्षणं जनयेदविनष्टो वा?, न तावद्विनष्टः, तस्यासत्त्वाञ्जनकखानुपपत्तेः, नाप्यविनष्टः, उत्तरक्षणकाले पूर्वक्षणव्यापारसमावेशारक्षणभङ्गभङ्गापत्तेः, पूर्वक्षणो विनश्यस्तूत्तरक्षणमुत्पादयिष्यति तुलान्तयो मोबामवदिति चेत् , एवं तर्हि क्षणयोः18॥ स्पष्टवैककालताऽऽश्रिता, तथाहि-याऽसौ विनश्यदवस्था साऽवस्थातुरभिमा उत्पादावस्थाऽप्युत्पित्सोः, ततश्च तयोर्विनाशोत्पादयोसूत्रकृताङ्ग योगपद्याभ्युपगमे तद्धर्मिणोरपि पूर्वोत्तरक्षणयोरेककालावस्थायिखमिति, तद्धर्मताऽनभ्युपगमे च विनाशोत्पादयोरवस्तुखापत्तिरिति । १ समयाशीलाका यञ्चोक्तम्-'जातिरेव हि भावानामि'त्यादि, तत्रेदमभिधीयते-यदि जातिरेव-उत्पत्तिरेव भावाना-पदार्थानामभावे हेतुः, ध्ययने चायीय ततोऽभावकारणस्य समिहितत्वेन विरोधेनाप्रातसादुत्पत्यभावः, अथोत्पत्त्युत्तरकालं विनाशो भविष्यतीत्यभ्युपगम्यते, तथा सति अफूलवात्तियुत IS उत्पत्तिक्रियाकाले तस्याभूतखात्पश्चाच भवमनन्तर एव भवति न भूयसा कालेनेति किमत्र नियामकं ?, विनाशहेलभाव इति चेत्, दिवोद्धाः ॥ २७॥ यत उक्तं-'निर्हेतुखाद्विनाशस्य स्वभावादनुबन्धिते ति, एतदप्ययुक्तं, यतो घटादीनां मुद्रादिव्यापारानन्तरमेव विनाशो भवन् लक्ष्यते, ननु चोक्तमेवात्र तेन मुद्रादिना घटादेः किं क्रियते ? इत्यादि, सत्यमुक्तं इदमयुक्तं तूक्तं, तथाहि-अभाव इति प्रसज्यपयुदास विकल्पद्वयेन योऽयं विकल्पितः पक्षद्वयेऽपि च दोषः प्रदर्शितः सोऽदोष एव, यतः पर्युदासपक्षे कपालापभावान्तरकरणे घटस्य च परिणामानित्यतया तद्रूपतापत्तेः कथं मुद्रादेर्घटादीन् प्रत्यकिश्चित्करसं?, प्रसज्यप्रतिषेधस्तु भावं न करोतीति क्रियाप्रतिषेधात्मकोऽत्र नाश्रीयते, किं तर्हि ?, प्रागभावप्रध्वंसाभावतरेतरात्यन्ताभावानां चतुर्णा मध्ये प्रध्वंसाभाव एवेहाश्रीयते, तत्र च कारकाणां व्यापारो भवत्येव, यतोऽसौ वस्तुतः पर्यायोऽवस्थाविशेषो नाभावमात्र, तस्य चावस्थाविशेषस्य भावरूपत्वात्पूर्वोपमदेन च प्रवृत्तत्वाध एव कपालादेरुत्पादः स एव घटादेविनाश इति विनाशस्य सहेतुकत्वमवस्थितम् , अपिच-कादाचित्कत्वेन ॥२७॥ विनाशस्य सहेतुकत्वमवसेयमिति, पदार्थव्यवस्थार्थ चावश्यमभावचातुर्विध्यमाश्रयणीयं, तदुक्तम्-"कार्यद्रव्यमनादिः स्यात्याग भावस्य निहवे । प्रध्वंसस्य चाभावस्य, प्रच्यवेऽनन्ततां व्रजेत् ॥१॥ सर्वात्मकं तदेकं स्यादन्यापोहव्यतिक्रमे" इत्यादि । तदेवं १ च भावस्य प्र.. seedeceaeseseseseseseeeeeeeeeeese त्पाद इति ,नत्यतयेति ?, समुत्पद्यत इति सहकारित क्षिणो विन तावदिनष्ट,गोत्पादे सति कार्याभावा feeeeeeeeeeees See Page #382 -------------------------------------------------------------------------- ________________ 19 Jagada93929390000000000000 क्षणिकस्य विचाराक्षमत्वात्परिणामानित्यपक्ष एव ज्यायानिति । एवञ्च सत्यात्मा परिणामी ज्ञानाधारो भवान्तरयायी भूतेभ्यः कथञ्चिदन्य एव शरीरेण सहान्योऽन्यानुवेधादनन्योऽपि, तथा सहेतुकोऽपि नारकतिर्यामनुष्यामरभवोपादानकर्मणा तथा तथा विक्रियमाणसात् पर्यायरूपतयेति, तथाऽऽत्मस्वरूपानच्युतेनित्यत्वादहेतुकोऽपीति | आत्मनश्च शरीरव्यतिरिक्तस्य साधितत्वात् 'चतु तुकमात्र शरीरमेवेदमित्येतदुन्मत्तप्रलपितमपकर्णयितव्यमित्यलं प्रसङ्गेनेति ॥ १८॥ साम्प्रतं पञ्चभूतात्माऽद्वैततजीवतन्छरीराकारकात्मषष्टक्षणिकपश्चस्कन्धवादिनामफलवादित्वं वक्तुकामः मुत्रकारस्तेषां स्वदर्शनफलाभ्युपगर्म दर्शयितुमाह अगारमावसंतावि, अरण्णा वावि पव्वया । इमं दरिसणमावण्णा, सबदुक्खा विमुच्चई ॥ १९ ॥ __'अगारं' गृहं तद् 'आवसन्तः तस्मिस्तिष्ठन्तो गृहस्था इत्यर्थः, 'आरण्या वा' तापसादयः, 'प्रव्रजिताश्च' शाक्यादयः, अपिः संभावने, इदं ते संभावयन्ति यथा-'इदम्' असदीय दर्शनम् 'आपन्ना' आश्रिताः सर्वदुःखेभ्यो विमुच्यन्ते, आपत्वा देकवचनं सूत्रे कृतं, तथाहि-पञ्चभूततजीवतच्छरीरवादिनामयमाशयः-यथेदमसदीयं दर्शनं ये समाश्रितास्ते गृहस्साः सन्तः 18 सर्वेभ्यः शिरस्तुण्डमुण्डनदण्डाजिनजटाकाषायचीवरधारणकेशोल्लश्चननाम्यतपश्चरणकायक्लेशरूपेभ्यो दुःखेभ्यो मुच्यन्ते, तथा Ke चोचुः-"तपांसि यातनाचित्राः, संयमो भोगवश्चनम् । अमिहोत्रादिकं कर्म, बालक्रीडेव लक्ष्यत ॥१॥” इति, सांख्यादयस्तु | | मोक्षवादिन एवं संभावयन्ति-यथा येऽस्मदीयं दर्शनमकर्तृवात्माऽद्वैतपञ्चस्कन्धादिप्रतिपादकमापन्नाः प्रबजितास सर्वेभ्यो १ दगसोयरिआदओ चू० तश्चणिआणं उवासगाविवझंति आरोप्पगावि अणागमणधम्मिणोय देवा तओ चेव गिधंति । सूत्रकृताङ्गं जन्मजरामरणगर्भपरम्पराऽनेकशारीरमानसातितीव्रतरासातोदयरूपेभ्यो दुःखेभ्यो विमुच्यन्ते, सकलद्वन्द्वविनिमोक्षं मोक्षमास्कन्द-12 १समयाशीलाङ्कान्तीत्युक्तं भवति ॥ १९ ॥ इदानीं तेषामेवाफलवादिलाविष्करणायाह ध्ययने चाीय मिथ्यात्वते णावि संधिं णच्चा णं, न ते धम्मविओ जणा। जे ते उ वाइणो एवं, न ते ओहंतराऽऽहिया ॥२०॥ त्तियुतं ते णावि संधि णच्चा णं, न ते धम्मविओ जणा । जे ते उ वाइणो एवं, न ते संसारप रगा ॥२१॥ ॥२८॥ ते णावि संधि णच्चा णं, न ते धम्मविओ जणा । जे ते उ वाइणो एवं, न ते गब्भस्स पारगा ॥२२॥ ते णावि संधिं णच्चा णं, न ते धम्मविओ जणा। जे ते उ वाइणो एवं, न ते जम्मस्स पारगा ॥२३॥ ते णावि संधि णच्चा णं, न ते धम्मविओ जणा । जे ते उ वाइणो एवं, न ते दुक्खस्स पारगा ॥२४॥ ते णावि संधि णच्चा णं, न ते धम्मविओ जणा। जे ते उ वाइणो एवं, न ते मारस्स पारगा ॥२५॥ ते-पञ्चभूतवाद्याद्याः 'नापि' नैव 'सन्धि' छिद्र विवरं, स च द्रव्यभावभेदाधा, तत्र द्रव्यसन्धिः कुख्यादेः भावसन्धिश्च | ज्ञानावरणादिकविवररूपः तमज्ञाखाते प्रवृत्ताःणमिति वाक्यालङ्कारे, यथा आत्मकर्मणोः सन्धिविधाभावलक्षण भवति तथा अबु-18 हा दैव ते वराका दुःखमोक्षार्थमभ्युद्यता इत्यर्थः, यथा त एवंभूतास्तथा प्रतिपादितं लेशतः प्रतिपादयिष्यते च, यदिवा--सन्धान सन्धिः-उत्तरोत्तरपदार्थपरिज्ञानं तदज्ञासा प्रवृत्ता इति, यतश्चैवमतस्ते न सम्यगूधर्मपरिच्छेदे कर्तव्ये विद्वांसो-निपुणा 'जनाः' पञ्चभूतास्तिखादिवादिनो लोका इति, तथाहि-क्षान्त्यादिको दशविधो धर्मस्तमज्ञावैवान्यथाऽन्यथा च धर्म प्रतिपादयन्ति, यत्कलाभावाच्च तेषामफलवादिखं तदुत्तरग्रन्थेनोद्देशकपरिसमाप्त्यवसानेन दर्शयति-'येते विति' तुशब्दश्वशब्दाथै य इत्यस्यानन्तरं प्रयुज्यते, ये च ते एवमनन्तरोक्तप्रकारवादिनो नास्तिकादयः, 'ओघो' भवौषः संसारस्तत्तरणशीलास्ते न भवन्तीति श्लोकार्थः ।। ॥ २०॥ तथा च न ते वादिनः संसारगर्भजन्मदुःखमारादिपारगा भवन्तीति ॥ २१ ॥ २२ ॥ २३ ॥ २४ ॥ २५ ॥ यत्पुनस्ते || प्राप्नुवन्ति तद्दर्शयितुमाह|| नाणाविहाइं दुक्खाई, अणुहोति पुणो पुणो । संसारचक्कवालंमि, मन्चुवाहिजराकुले ॥ २६ ॥ II उच्चावयाणि गच्छंता, गब्भमेस्संति गंतसो । नायपुत्ते महावीरे, एवमाह जिणोत्तमे ॥ २७ ॥ इति बेमि पढममज्झयणे पढमो उद्देसो समत्तो ॥ 'नानाविधानि' बहुप्रकारागि 'दुःखानि' असातोदयलक्षणान्यनुभवन्ति पुनः पुनः, तथाहि-नरकेषु करपत्रदारणकुम्भीपाकतप्तायःशाल्मलीसमालिङ्गनादीनि तिर्यक्षु च शीतोष्णदमनाङ्कनताडनाऽतिभारारोपणक्षुत्तडादीनि मनुष्येषु इष्टवियोगानिष्टसंप्रयोगशोकाक्रन्दनादीनि देवेषु चाभियोग्येया॑किल्विषिकखच्यवनादीन्यनेकप्रकाराणि दुःखानि ये एवंभूता वादिनस्ते पौन.|| १ अटप्रकारं कर्म चू. teedecestreestacketeeeseseseseseaeseseksee ज्ञासा ते प्रवृत्ताःणमिति वाक्याला प्रतिपादितं लेशतः प्रतिपादाय विद्वांसो-निपुणा 'जना' ॥२८॥ उमाह Kekeseceseseseeeeeeceoes 9999990HEN Page #383 -------------------------------------------------------------------------- ________________ 20 वाद: सूत्रकृताङ्गं | पुन्येन समनुभवन्ति, एतच्च श्लोकार्द्ध सर्वेत्तरश्लोकार्थेष्वायोज्यम् , शेष सुगम यावदुद्देशकसमाप्तिरिति ॥ २६ ॥ नवरम् 'उच्चा-1 १समया० शीलाका बचानी'ति अधमोत्तमानि नानाप्रकाराणि वासस्थानानि गच्छन्तीति, गच्छन्तो भ्रमन्तो गर्भाद्गर्भमेष्यन्ति यास्यन्त्यनन्तशो चाीय ४ा उद्देशः २ निर्विच्छेदमिति ब्रवीमीति सुधर्मखामी जम्बुखामिनं प्रत्याह-ब्रवीम्यहं तीर्थकराज्ञया, न स्वमनीपिकया, स चाहं ब्रवीमि येन नियतित्तियुतं IS मया तीर्थकरसकाशाच्छ्रुतम् , एतेन च क्षणिकवादिनिरासो द्रष्टव्यः ॥२७॥ इति समयाख्यप्रथमाध्ययने प्रामोद्देशकः समाप्तः ॥ ॥२९ । अथ प्रथमाध्ययने द्वितीय उद्देशकः प्रारभ्यते ॥ उक्तः प्रथमोद्देशकस्तदनु द्वितीयोऽभिधीयते, तस्य चायमभिसंबन्धः-इहानन्तरोद्देशके खसमयपरसमयप्ररूपणा कृता, इहाप्यध्ययनार्थाधिकारत्वात्सवाभिधीयते, यदिवाऽनन्तरोद्देशके भूतवादादिमतं प्रदर्य तनिराकरणं कृतं, तदिहापि तदवशिष्टनियतिवाद्यादिमिथ्यादृष्टिमतान्युपदर्य निराक्रियन्ते, ॥ अथवा प्रागुदेशकेऽभ्यधायि यथा 'बंधनं बुध्येत तच त्रोटयेदिति' तदेव च बन्धनं नियतिवाद्यभिप्रायेण न विद्यत इति प्रदर्श्यतेतदेवमनेकसंबन्धेनायातस्यास्योदेशकस्य चत्वार्यनुयोगद्वाराणि व्यावर्ण्य सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं, तवेदम् ॥२९॥ आघायं पुण एगेसिं, उववण्णा पुढो जिया। वेदयंति सुहं दुक्खं, अदुवा लुप्पंति ठाणउ ॥१॥ अस्स चानन्तरपरम्परसूत्रैः संबन्धो वक्तव्यः, तत्रानन्तरसूत्रसंबन्धोऽयम्-इहानन्तरसूत्रे इदममिहितं, यथा 'पश्चभूतस्कन्धादिवादिनो मिथ्यात्वोपहतान्तरात्मानोऽसद्ग्रहाभिनिविष्टाः परमार्थावबोधविकलाः सन्तः संसारचक्रवाले व्याधिमृत्युजराकुले उच्चावचानि स्थानानि गछन्तो गर्भमेष्यन्त्यन्वेषयन्ति वाऽनन्तश' इति, तदिहापि नियत्यज्ञानिज्ञानचतुर्विधकर्मापचयवादिनां तदेव संसारचक्रवालभ्रमणगर्भान्वेषणं प्रतिपाद्यते । परम्परसूत्रं तु 'बुज्झझे त्यादि, तेन च सहायं संबन्धः-तत्र बुध्येतेत्येतत् प्रतिपादितम् , इहापि यदाख्यातं नियतिवादिभिस्तबुध्येत, इत्येवं मध्यसूत्रैरपि यथासंभवं संबन्धो लगनीय इति ॥ तदेवं पूर्वोत्तरसंबन्धसंबद्धस्यास्य सूत्रस्याधुनाऽर्थः प्रतन्यते-पुनःशब्दः पूर्ववादिभ्यो विशेषं दर्शयति, नियतिवादिना पुनरेकेषा-1 1 मेतदाख्यातं, अत्र च 'अविवक्षितकर्मका अपि अकर्मका भवन्तीति ख्यातेर्धातो वे निष्ठाप्रत्ययः तद्योगे कर्तरि षष्ठी ततश्चाय-10 18मर्थः-तैर्नियतिवादिभिः पुनरिदमाख्यातं, तेषामयमाशय इत्यर्थः, तद्यथा-'उपपन्ना' युक्त्या घटमानका इति, अनेन च | पञ्चभूततज्जीवतच्छरीरवादिमतमपाकृतं भवति, युक्तिस्तु लेशतः प्राग्दर्शितैव प्रदर्शयिष्यते च, पृथक् पृथक् नारकादिभवेषु शरीरेषु | वेति, अनेनाप्यात्माद्वैतवादिनिरासोऽवसेयः, के पुनस्ते पृथगुपपन्नाः ?, तदाह--'जीवा' प्राणिनः सुखदुःखभोगिनः, अनेन च । पश्चस्कन्धातिरिक्तजीवाभावप्रतिपादकबौद्धमतापक्षेपः कृतो द्रष्टव्यः, तथा ते जीवाः 'पृथक' पृथक् प्रत्येकदेहे व्यवस्थिताः सुख दुःखं च 'वेदयन्ति' अनुभवन्ति, न वयं प्रतिप्राणि प्रतीतं सुखदुःखानुभवं निहुमहे, अनेन चाकर्तृवादिनो निरस्ता भवन्ति, अकर्तर्यविकारिण्यात्मनि सुखदुःखानुभवानुपपत्तेरिति भावः । तथैतदसाभिर्नापलप्यते 'अदुवे ति अथवा ते प्राणिनः सुखं दुःखं चानुभवन्ति, 'विलुप्यन्ते' उच्छिद्यन्ते स्वायुषःप्रच्याच्यन्ते स्थानात्स्थानान्तरं संक्राम्यन्त इत्यर्थः,ततश्चौपपातिकत्वमप्यसाभिस्तेषां | १ न कर्मापचय प्र. सूत्रकृताङ्गं न निषिध्यते इतिश्लोकार्थः॥१॥तदेवं पञ्चभूतास्तित्वादिवादिनिरासं कृत्वा यत्तैर्नियतिवादिमिराश्रीयते तच्छ्लोकद्वयेन दर्शयितुमाह | समया. शीलाकान तं सयं कडं दुक्खं, कओ अन्नकडं च णं ? । सुहं वा जइ वा दुक्खं, सेहियं वा असेहियं ॥२॥ उद्देश:२ चार्यांय नियतित्तियुत सयं कडं न अण्णेहि, वेदयंति पुढो जिया । संगइअं तं तहा तेसिं, इहमेगेसि आहि ॥३॥ वाद: ॥३०॥ | यत् तैः प्राणिभिरनुभूयते सुखं दुःखं स्थानविलोपनं वा न तत् 'स्वयम् आत्मना पुरुषकारेण 'कृतं' निष्पादितं दुःखमिति | कारणे कार्योपचारात् दुःखकारणमेवोक्तम् , अस्य चोपलक्षणत्वात् सुखाद्यपि ग्राह्म, ततश्चेदमुक्तं भवति-योऽयं सुखदुःखानुभवः | स पुरुषकारकृतकारणजन्यो न भवतीति, तथा कुतः 'अन्येन' कालेश्वरस्वभावकर्मादिना च कृतं भवेत् 'ण'मित्यलङ्कारे तथाहि | यदि पुरुषकारकृतं सुखाद्यनुभूयेत ततः सेवकवणिकर्षकादीनां समाने पुरुषाकारे सति फलप्राप्तिवैसदृश्यं फलाप्राप्तिश्च न भवेत् , II कस्यचित्तु सेवादिव्यापाराभावेऽपि विशिष्टफलावाप्तिदृश्यत इति, अतो न पुरुषकारात्किश्चिदासाद्यते, किं तर्हि १, नियतेरेवेति, 3 एतच्च द्वितीयश्लोकान्तेऽभिधास्यते नापि कालः कर्ता, तस्यैकरूपत्वाजगति फलवैचित्र्यानुपपत्तेः, कारणभेदे हि कार्यभेदो भवति । नामेदे, तथाहि -अयमेव हि भेदो भेदहेतुर्वा घटते यदुत विरुद्धधर्माध्यासः कारणभेदश्च, तथेश्वरकर्तृकेपि सुखदुःखे न भवतः, | यतोऽसावीश्वरो मूर्तोऽमृतॊ वा ?, यदि मूर्तस्ततः प्राकृतपुरुषस्येव सर्वकर्तृवाभावः, अथामूर्तस्तथा सत्याकाशस्येव सुतरां निष्क्रि ॥३०॥ यत्वम् , अपिच यद्यसौ रागादिमांस्ततोऽसदायव्यतिरेकाद्विश्वस्थाकतेव, अथासौ विगतरागस्ततस्तत्कृतं सुभगदुर्भगेश्वरदरिद्रादि | जगद्वैचित्र्यं न घटां प्राश्चति, ततो नेश्वरः कर्वेति, तथा स्वमावस्यापि सुखदुःखादिकर्तृत्वानुपपत्तिः, यतोऽसौ स्वभाव: esereeseseseseeneraeeeeeeeeeeeeeeeeeeeececene व्यात, अत्र च अविलमत्रसाधुनाऽर्थः प्रतन्यता पाभस्तदुध्येत, इत्येवं मध्यात्यादि, तेन च सहाय सविधकर्माप-/ 989SAS Sear-9808280GasseD929092000000000reaseDROGeneGOOOSE Sesesekeseseisesepective या विशिष्ट फलावाप्तियाना समाने पुरुषाकार मादना च कृतं भवेत् 'माय सुखदुःखानुभवः / Page #384 -------------------------------------------------------------------------- ________________ 21 Recenenercedenet पुरुषाद्भिन्नोऽभिन्नो वा?, यदि भित्रो न पुरुषाश्रिते सुखदुःखे कर्तुमलं, तसाद्भिन्नत्वादिति, नाप्यभिन्नः अभेदे पुरुष एव स्यात् , तस्य चाकर्तृवमुक्तमेव । नापि कर्मणः सुखदुःखं प्रति कर्तृवं घटते, यतस्तत्कर्म पुरुषाद्भिन्नमभिन्नं वा भवेत', अभिन्न | चेत्पुरुपमात्रतापत्तिः कमणः, तत्र चोक्तो दोषः, अथ भिन्न तरिक सचेतनमचेतनं वा?, यदि सचेतनमेकस्मिन् काये चैतन्यद यापत्तिः, अथाचेतनं तथा सति कुतस्तस्य पाषाणखण्डस्येवास्वतन्त्रस्य सुखदुःखोत्पादन प्रति कर्तृखमिति, एतश्चोत्तरत्र व्यासेन12 प्रतिपादयिष्यत इत्यलं प्रसङ्गेन । तदेवं सुखं 'सैद्धिकं' सिद्धौ-अपवगलक्षणायां भवं यदिवा दुःखम् -असातोदयलक्षणमसैद्धिकं | सांसारिक, यदिया उभयमप्येतत्सुखं दुःखं वा, सञ्चन्दनाङ्गनायुपभोगक्रियासिद्धौ भवं तथा कशाताडनाङ्कनादिसिद्धौ भवं सैद्धिक, तथा 'असद्धिक' सुखमान्तरमानन्दरूपमाकमिकमनवधारितबाह्यनिमित्तम् एवं दुःखमपि ज्वरशिरोऽतिशूलादिरूपमहोत्थमसद्धिकं, तदेतदुभयमपि न स्वयं पुरुषकारेण कृतं नाप्यन्येन केनचित् कालादिना कृतं 'वेद्यन्ति' अनुभवन्ति 'पृथक्जीवाः' प्राणिन इति । कथं तर्हि तत्तेपामभूत् ? इति नियतिवादी स्वाभिप्रायमाविष्करोति-"संगइयंति" सम्यक्स्वपरिणामेन गतिः| यस्य यदा यत्र यत्सुखदुःखानुभवनं सा संगतिः-नियतिस्तस्यां भवं सांगतिकं, यतश्चैवं न पुरुषकारादिकृतं सुखदुःखादि अत18स्तत्तेषां प्राणिनां नियतिकृतं सांगतिकमित्युच्यते,'इह' असिन् सुखदुःखानुभववादे एकेषां वादिनाम् 'आख्यातं तेषामयमभ्युप*गमः, तथा चोक्तम्-“प्राप्तव्यो नियतिबलाश्रयेण योऽर्थः, सोऽवश्यं भवति नृणां शुभोऽशुभो वा । भूतानां महति कृतेऽपि हि प्रयत्ने, नाभाव्यं भवति न भाविनोऽस्ति नाशः॥१॥" ॥ ३ ॥ एवं श्लोकद्वयेन नियतिवादिमतमुपन्यस्यास्योत्तरदानायाह---- सूत्रकृताङ्ग एवमेयाणि जपता, वाला पंडिअमाणिणो। निययानिययं संतं, अयाणंता अबुद्धिया ॥ ४ ॥ १समया शीलाङ्का | उद्देशः २ चार्यायवृएवमेगे उ पासत्था, ते भुज्जो विप्पगभिआ। एवं उवट्ठिआ संता, ण ते दुक्खविमोक्खया ॥५॥६॥ नियतिवा. त्तियुतं दिमतं ॥३१॥ 'एवम्' इति अनन्तरोक्तस्योपप्रदर्शने 'एतानि' पूर्वोक्तानि नियतिवादाश्रितानि वचनानि 'जल्पन्तः' अभिदधतो बाला इव 'याला' अज्ञाः सदसद्विवेकविकला अपि सन्तः 'पण्डितमानिन' आत्मानं पण्डितं मन्तुं शीलं येषां ते तथा, किमिति त एवमुच्यत ? 1 इति तदाह-यतो निययानिययं संतमिति'सुखादिकं किश्चिनियतिकृतम्-अवश्यंभाव्युदयप्रापितं तथा अनियतम्-आत्मपुरुष कारेश्वरादिप्रापितं सत् नियतिकृतमेवैकान्तेनाश्रयन्ति,अतोऽजानानाः सुखदुःखादिकारणं अबुद्धिका-बुद्धिरहिता भवन्तीति,तथाहि10 आर्हतानां किञ्चित्सुखदुःखादि नियतित एव भवति-तत्कारणस्य कर्मणः कस्मिंश्चिदवसरेऽवश्यंभाव्युदयसद्भावात्रियतिकृतमित्यु च्यते, तथा किञ्चिदनियतिकृतं च-पुरुषकारकालेश्वरस्वभावकर्मादिकृतं, तत्र कथश्चित्सुखदुःखादेः पुरुषकारसाध्यत्वमप्याश्रीयते, यतः क्रियातः फलं भवति, क्रिया च पुरुपकाराऽऽयत्ता प्रवर्तते, तथा चोक्तम्,-"न दैवमिति संचिन्त्य, त्यजेदुद्यममात्मनः । ॥३१॥ अनुद्यमेन कस्तैलं, तिलेभ्यः प्राप्तुमर्हति ? ॥ १॥" यत्तु समाने पुरुषव्यापारे फलवैचित्र्यं दूषणलेनोपन्यस्तं तददूषणमेव, यतस्त-18 त्रापि पुरुपकारवैचित्र्यमपि फलवैचित्र्ये कारणं भवति, समाने वा पुरुषकारे यः फलाभावः कस्यचिद्भवति सोऽदृष्टकृतः, तदपि चास्माभिः कारणखेनाश्रितमेव । तथा कालोऽपि कर्ता, यतो बकुलचम्पकाशोकपुन्नागनागसहकारादीनां विशिष्ट एव काले पुष्पफलाद्युद्भवो न सर्वदेति, यच्चोक्तं 'कालस्सैकरूपखाजगद्वैचित्र्यं न घटत' इति, तदस्मान् प्रति न दूषणं, यतोऽस्माभिन काल एवैकः कर्तृलेनाभ्युपगम्यते अपि तु कर्मापि, ततो जगद्वैचित्र्यमित्यदोषः । तथेश्वरोऽपि कर्ता, आत्मैव हि तत्र तत्रोत्पत्तिद्वारेण सकलजगद्वयापनादीश्वरः, तस्य सुखदुःखोत्पत्तिकर्तृवं सर्ववादिनामविगानेन सिद्धमेव, यच्चात्र मूर्तामूर्तादिकं दूषणमुपन्यस्तं तदेवंभूतेश्वरसमाश्रयणे दूरोत्सादितमेवेति । स्वभावस्थापि कथश्चित्कर्तृखमेव, तथाहि-आत्मन उपयोगलक्षणखमसंख्येयप्रदेशवं पुद्गलानां च मूर्तख धर्माधर्मास्तिकाययोर्गतिस्थित्युपष्टम्भकारिखममूर्तवं चेत्येवमादि खभावापादितं, यदपि चात्रात्मव्यतिरेकाव्यतिरेकरूपं | दूषणमुपन्यस्तं तददूषणमेव, यतः स्वभाव आत्मनोऽव्यतिरिक्तः, आत्मनोऽपि च कर्तृखमभ्युपगतमेतदपि स्वभावापादितमेवेति । तथा कर्मापि कर्तृ भवत्येव, तद्धि जीवप्रदेशैः सहान्योऽन्यानुवेधरूपतया व्यवस्थितं कथश्चिच्चात्मनोऽभिन्नं, तशाच्चात्मा नारकतिर्यमनुष्यामरभवेषु पर्यटन सुखदुःखादिकमनुभवतीति । तदेवं नियत्यनियत्योः कर्तृखे युक्त्युपपन्ने सति नियतेरेव कर्तृतमभ्युपगच्छन्तो निर्बुद्धिका भवन्तीत्यवसेयम् ॥ ४॥ तदेवं युक्त्या नियतिवादं षयिखा तद्वादिनामपायदर्शनायाह-'एव'मिति पूर्वाभ्युपगमसंसूचकः, सर्वसिन्नपि वस्तुनि नियतानियते सत्येके नियतिमेवावश्यंभाव्येव कालेश्वरादेनिराकरणेन निर्हेतुकतया | नियतिवादमाश्रिताः, तुरवधारणे, त एव नान्ये, किंविशिष्टाः पुनस्ते इति दर्शयति-युक्तिकदम्बकादहिस्तिष्ठन्तीति पार्श्वस्थाः परलोकक्रियापार्श्वस्था वा, नियतिपक्षसमाश्रयणात्परलोकक्रियावैयर्थ्य, यदिवा-पाश इव पाशा-कर्मबन्धनं, तच्चेह युक्तिविकलनियतिवादप्ररूपणं तत्र स्थिताः पाशस्थाः, अन्येऽप्येकान्तवादिनः कालेश्वरादिकारणिकाः पार्श्वस्थाः पाशस्था वा द्रष्टव्या Poesesesesercersereeeeeeeeeeeeeeeeeeeeeeeeeeesecksesesesecticeseroesesectoes नियतित एव भवति तत्कादिकतं, तत्र कथञ्चित्सुखमा संचिन्त्य, त्यजेदुद्यममार Page #385 -------------------------------------------------------------------------- ________________ 22 sersesese. चियुतं मूत्रकृताङ्गं इत्यादि, 'ते' पुननियतिवादमाश्रित्यापि, भूयो विविध विशेषेण वा 'प्रगल्भिता धाष्टयोपगताः परलोकसाधकासु क्रियासु समया. सोलाडा- प्रवर्तते, धाष्टर्याश्रयणं तु तेषां नियतिवादाश्रयणे सत्येव पुनरपि तत्प्रतिपन्थिनीपु क्रियासु प्रवर्तनादिति, ते पुनः 'एवमप्युप- उद्देशः २ चार्याय-1 स्थिताः' परलोकसाधकासु क्रियासु प्रवृत्ता अपि सन्तो 'नात्मदुःखविमोक्षकाः' असम्यक्प्रवृत्तवान्नात्मानं दुःखाद्विमोचय- नियतिवान्ति । गता नियतिवादिनः ॥ ५॥ साम्प्रतमज्ञानिमतं दूषयितु दृष्टान्तमाह दिमतं ॥३२॥ जविणो मिगा जहा संता, परिताणेण वजिआ । असंकियाइं संकंति, संकिआई असंकिणो ॥६॥ ___ यथा-'जविनो'वेगवन्तः सन्तो'मृगा' आरण्याः पशवः परि-समन्तात् त्रायते-रक्षतीति परित्राणं तेन वर्जिता-रहिताः, परित्राणविकला इत्यर्थः । यदिवा-परितान-बागुरादिबन्धनं तेन तर्जिता-भयं ग्राहिताः सन्तो भयोद्धान्तलोचनाः समा-81 कुलीभूतान्तःकरणाः सम्यग्विवेकविकला 'अशङ्कनीयानि' कूटपाशादिरहितानि स्थानान्यशङ्काहा॑णि तान्येव 'शङ्कन्ते' अनर्थोत्पादकलेन गृह्णन्ति । यानि पुनः 'शवाहा॑णि' शंका संजाता येषु योग्यखात्तानि शङ्कितानि-शङ्कायोग्यानि-वागुरादीनि तान्यशङ्किनः तेषु शङ्कामकुर्वाणाः, 'तत्र तत्र' पाशादिके संपर्ययन्त इत्युत्तरेण संबन्धः॥६॥पुनरप्येतदेवातिमोहाविष्करणायाहपरियाणिआणि संकेता, पासिताणि असंकिणो। अण्णाणभयसंविग्गा, संपलिंति तहिं तहिं ॥७॥ ॥३२॥ __ परित्रायते इति परित्राणं तज्जातं येषु तानि तथा, परित्राणयुक्तान्येव शङ्कमाना अतिमूढखाद्विपर्यस्तबुद्धयः, त्रातर्यपि भयमुत्प्रेक्षमाणाः, तथा 'पाशितानि' पाशोपेतानि-अनर्थापादकानि 'अशकिन:' तेषु शङ्कामकुर्वाणाः सन्तः अज्ञानेन भयेन च 'संविग्ग'त्ति सम्यगव्याप्ता-वशीकृताः, शङ्कनीयमशङ्कनीयं वा तथा परित्राणोपेतं पाशाद्यनर्थोपेतं वा सम्यगविवेकेना-11 जानानाः 'तत्र तत्र' अनर्थबहुले पाशवागुरादिके बन्धने 'संपर्ययन्ते' सम्-एकीभावेन परि-समन्तादयन्ते यान्ति वा, गच्छन्तीत्युक्तं भवति, तदेवं दृष्टान्तं प्रसाध्य नियतिवादाद्यकान्ताज्ञानवादिनो दार्टान्तिकखेनाऽऽयोज्याः, यतस्तेऽप्येकान्तवादिनो18 ज्ञानिकाः त्राणभूतानेकान्तवादवर्जिताः सर्वदोपविनिर्मुक्तं कालेश्वरादिकारणवादाभ्युगमेनानाशङ्कनीयमनेकान्तवादमाशङ्कन्ते । शङ्कनीयं च नियत्यज्ञानवादमेकान्तं न शङ्कन्ते, 'ते' एवंभूताः परित्राणाहेऽप्यनेकान्तवादे शङ्का कुर्वाणा युक्त्या घटमानकमनर्थबहुलमेकान्तवादमशङ्कनीयत्वेन गृहन्तोज्ञानावृतास्तेषु तेषु कर्मबन्धस्थानेषु संपर्ययन्त इति ॥७॥ पूर्वदोषैरतुष्यनाचार्यो | दोपान्तरदित्सया पुनरपि प्राक्तनदृष्टान्तमधिकृत्याऽऽह___ अह तं पवेज बझं, अहे बज्झस्स वा वए । मुच्चेज पयपासाओ, तं तु मंदे ण देहए ॥८॥ 'अथ अनन्तरमसौ मृगस्तत् 'बज्झमिति' बद्धं-बन्धनाकारेण व्यवस्थितं वागुरादिकं वा बन्धन बन्धकखाद्वन्धमित्युच्यते, तदेIS भूतं कूटपाशादिकं बन्धनं यद्यसावुपरि प्लवेत् तदधस्तादतिक्रम्योपरि गच्छेत् , तस्य वादेबन्धनस्साधो (वा) गच्छेत् , तत एवं | क्रियमाणेऽसौ मृगः पदे पाशः पदपाशो-वागुरादिबन्धनं तस्मान्मुच्येत, यदिवा पद-कूटं पाशः-प्रतीतस्ताभ्यां मुच्येत, कचि-18 सत्पदपाशादीति पठ्यते, आदिग्रहणाद्वधताडनमारणादिकाः क्रिया गृह्यन्ते, एवं सन्तमपि तमनर्थपरिहरणोपायं 'मन्दों' जडो-15 ज्ञानावृतो न 'देहती'ति न पश्यतीति ॥ ८॥ कूटपाशादिकं चापश्यन् यामवस्थामवाप्नोति तां दर्शयितुमाहसूत्रकृताङ्ग अहिअप्पाऽहियपण्णाणे, विसमंतेणुवागते । स बद्धे पयपासेणं, तत्थ घायं नियच्छइ ॥९॥ १ समयाशीलासा1 स मृगोऽहितात्मा तथाऽहितं प्रज्ञानं-बोधो यस्य सोऽहितप्रज्ञानः, स चाहितप्रज्ञानः सन् 'विषमान्तेन' कूटपाशादियुक्तेन उद्देशः २ चार्यायवृप्रदेशेनोपागतः, यदिवा-विषमान्ते-कूटपाशादिके आत्मानमंनुपातयेत् , तत्र चासौ पतितो बद्धश्च तेन कूटा देना पदपा-1 नियतिवात्तियुतं दिमतं शादीननर्थबहुलानवस्थाविशेषान् प्राप्तः 'तत्र' बन्धने 'घातं' विनाशं 'नियच्छति' प्राप्नोतीति ॥९॥ एवं दृष्टान्तं प्रदर्श्य 81 मूत्रकार एव दार्टान्तिकमज्ञानविपार्क दर्शयितुमाह एवं तु समणा एगे, मिच्छदिट्ठी अणारिआ । असंकिआई संकंति, संकिआई असंकिणो ॥१०॥ एवमिति यथा मृगा अज्ञानावृता अनर्थमनेकशः प्राप्नुवन्ति, तुरवधारणे, एवमेव 'श्रमणाः केचित् पाखण्डविशेषाश्रिताः एके |न सर्वे, किंभूतास्ते इति दर्शयति-मिथ्या-विपरीता दृष्टिर्येपामज्ञानवादिनां नियतिवादिनां वा ते मिथ्यादृष्टयः, तथा 'अनार्याः' आराद्याताः सर्वहेयधर्मेभ्य इति आर्याः न आर्या अनार्या अज्ञानावृतबादसदनुष्ठायिन इतियावत् । अज्ञानावृतवं च दर्शयति| "अशङ्कितानि' अशङ्कनीयानि सुधर्मानुष्ठानादीनि शङ्कमानाः, तथा 'शङ्कनीयानि' अपायबहुलानि एकान्तपक्षसमाश्रयIMणानि, अशङ्किनो मृगा इव मृढचेतसस्तत्तदाऽऽरभन्ते यादनाय संपद्यन्त इति ॥ १० ॥ शङ्कनीयाशङ्कनीयविपर्यासमाह १० तेऽणुबायाए इति पाटमाश्रित्य । Restictioelesesesesecketseenetisesecseenesea er den eneseseocacoecese 2000 Page #386 -------------------------------------------------------------------------- ________________ ese seveces coereverencsesser Eeeeeeeeeeeeeeeeeeeeeee ॥३४॥ धम्मपण्णवणा जा सा, तं तु संकंति मूढगा । आरंभाई न संकेति, अविअत्ता अकोविआ ॥११॥ धर्मस्य-क्षान्त्यादिदशलक्षणोपेतस्य या प्रज्ञापना-अरूपणा, 'तां तु' इति तामेव 'शङ्कन्ते' असद्धर्मप्ररूपणेयमित्येवमध्यव४ास्यन्ति, ये पुनः पापोपादानभूताः समारम्भास्तानाशङ्कन्ते, किमिति ?, यतः 'अव्यक्ता' मुग्धाः-सहजसद्विवेकविकलाः, तथा 8 'अकोविदा' अपण्डिताः-सच्छास्त्रावबोधरहिता इति ॥ ११॥ ते च अज्ञानावृता यनाप्नुवन्ति तदर्शनायाह__ सबप्पगं विउक्कस्सं, सवं णूमं विहूणिआ। अप्पत्तिअं अकम्मसे, एयमझु मिगे चुए ॥ १२॥ सर्वत्राप्यात्मा यस्यासी सर्वात्मको-लोभस्तं विधृयेति संबन्धः, तथा विविध उत्कर्षो गर्वो व्युत्को-मान इत्यर्थः, तथा 18 'णूमं ति माया तां विधूय, तथा 'अप्पत्तियंति क्रोधं विधूय, कषायविधूननेन च मोहनीयविधूननमावेदितं भवति, तदपगमा-2 चाशेषकर्माभावः प्रतिपादितो भवतीत्याह-'अकौश' इति न विद्यते कर्माशोऽस्येत्यकौशः, स चाकर्माशो विशिष्टज्ञानाद्भ वति नाज्ञानादित्येव दर्शयति-'एनमर्थ कर्माभावलक्षणं मृग इव मृगः-अज्ञानी 'चुए'त्ति त्यजेत् , विभक्तिपरिणामेन वा 18 असादेवंभूतादर्थात् च्यवेत्-भ्रश्येदिति ॥ १२ ॥ भूयोऽप्यज्ञानवादिना दोषाभिधित्सयाऽऽह जे एयं नाभिजाणंति, मिच्छदिट्ठी अणारिया । मिगा वा पासबद्धा ते, घायमेसंति णंतसो ॥ १३॥ 'ये' अज्ञानपक्षं समाश्रिता 'एन' कर्मक्षपणोपायं 'न जानन्ति' आत्मीयासद्हग्रहास्ता मिथ्यादृष्टयोऽनार्यास्ते मृगा इव पाश- [] सूत्रकृताङ्गं बद्धा 'घातं' विनाशम् 'एष्यन्ति' यास्यन्त्यन्वेषयन्ति वा, तद्योग्यक्रियानुष्ठानात् , 'अनंतशः अविच्छेदेनेत्यज्ञानवादिनो गताः २ शीलाङ्का-18॥ १३ ॥ इदानीमज्ञानवादिनां दूपणोद्विभावविषया स्ववाग्यत्रिता वादिनो न चलिष्यन्तीति तन्मताविष्करणायाह उद्देशः २ चायीयवृत्तियुतं माहणा समणा एगे, सच नाणं सयं वए । सबलोगेऽवि जे पाणा, न ते जाणंति किंचण ॥१४॥नियतिवाएके केचन वामणविशेषाः तथा 'श्रमणा' परिव्राजकविशेषाः सर्वेऽप्येते ज्ञायतेऽनेनेति ज्ञानं हेयोपादेयार्थाऽऽविर्भावक परस्परविरोधेन व्यवस्थितं 'खकम् ' आत्मीयं वदन्ति, न च तानि ज्ञानानि परस्परविरोधेन प्रवृत्तवात्सत्यानि, तसादज्ञानमेव श्रेयः, किं ज्ञानपरिकल्पनयेति, एतदेव दर्शयति-सर्वमित्रपि लोके ये 'प्राणा: प्राणिनो न ते किश्चनापि सम्यगपेतवाचं(च्य) 'जानन्तीति विदन्तीति ॥ १४ ॥ यदपि तेषां गुरुपारम्पर्येण ज्ञानमायातं तदपि छिन्नमूलत्वादवितथं न भवतीति दृष्टान्त-11 द्वारेण दर्शयितुमाह मिलक्रवू अमिलक्खुस्स, जहा वुत्ताणुभासए । ण हेउं से विजाणाइ, भासि तऽणुभासए ॥१५॥ यथा 'म्लेच्छ आर्यभाषानभिज्ञः 'अम्लेच्छस्य' आर्यस्य म्लेच्छभाषानभिज्ञस्य यद्भाषितं तद् 'अनुभाषते' अनुवदति केवलं, 18न सम्यक् तदभिप्रायं वेत्ति, यथाऽनया विवक्षयाऽनेन भापितमिति, न च 'हेतु निमित्तं निश्चयेनासौ म्लेच्छस्तद्भाषितस्य जाना-1 ॥३४॥ |ति, केवलं परमार्थशून्यं तद्भाषितमेवानुभाषत इति ॥१५॥ एवं दृष्टान्तं प्रदर्य दार्शन्तिकं योजयितुमाह एवमन्नाणिया नाणं, वयंतावि सयं सयं । निच्छयत्थं न याणंति, मिलक्खुब अबोहिया ॥ १६ ॥ यथा म्लेच्छः अम्लेच्छस्य परमार्थमजानानः केवलं तद्भाषितमनुभाषते, तथा 'अज्ञानिका' सम्यग्ज्ञानरहिताः श्रमणा] ब्राह्मणा वदन्तोऽपि स्वीयं स्वीयं ज्ञानं प्रमाणत्वेन परस्परविरुद्धार्थभाषणात निश्चयार्थ न जानन्ति, तथाहि-ते स्वकीयं तीर्थकरं] | सर्वज्ञत्वेन निर्धर्य तदुपदेशेन क्रियासु प्रवर्तेरन् , न च सर्वज्ञविधा अर्वारदर्शिना ग्रहीतुं शक्यते, 'नासर्वज्ञः सर्वहं जानातीति। न्यायात्, तथा चोक्तम्-"सर्वज्ञोऽसाविति घेतत्तत्कालेऽपि बुभुस्सुमिः । तज्ज्ञानशेयविज्ञानरहितैर्गम्यते कथम् ॥१॥" एवं परचेतोवृत्तीनां दुरन्वयत्वादुपदेष्टुरपि यथावस्थितविवक्षया ग्रहणासंभवानिश्चयार्थमजानाना म्लेच्छवदपरोक्तमनुभाषन्त एव, || 'अयोधिका' बोधरहिताः केवलमिति, अतोऽज्ञानमेव श्रेय इति । एवं यावद्यावज्ज्ञानाभ्युपगमस्तावत्ताबद्गुरुतरदोषसंभवः, तथाहि-योऽवगच्छन् पादेन कस्यचित् शिरः स्पृशति तस्य महानपराधो भवति, यस्त्वनाभोगेन स्पृशति तसै न कश्चिदपराध्य-8 | तीति, एवं चाज्ञानमेव प्रधानभावमनुभवति, न तु ज्ञानमिति ॥ १६ ॥ एवमज्ञानवादिमतमन्येदानी तहूषणायाहअन्नाणियाणं वीमंसा, अण्णाणे ण विनियच्छइ । अप्पणो य परं नालं, कुतो अन्नाणुसासिउं ? ॥१७॥ न ज्ञानमज्ञानं तद्विद्यते येषां तेज्ञानिनः, अज्ञानशब्दस्य संज्ञाशब्दखाद्वा मत्वर्थीयः,गौरखरवदरण्यमिति यथा, तेषामज्ञानिनाम् -अज्ञानमेव श्रेय इत्येवंवादिनां, योऽयं 'विमर्शः' पर्यालोचनात्मको मीमांसा वा-मातुं परिच्छेत्तुमिच्छा सा 'अज्ञाने' अज्ञानविषये 'न णियच्छति' न निश्चयेन यच्छति-नावतरति, न युज्यत इतियावद, तथाहि-यैवंभूता मीमांसा विमर्शो वा किमेतज्ज्ञानं सत्यमुतासत्यमिति ?, यथा अज्ञानमेव श्रेयो यथा यथा च ज्ञानातिशयस्तथा तथा च दोषातिरेक इति सोऽयमेवंभूतो विमर्श easeeeeeeeee Page #387 -------------------------------------------------------------------------- ________________ 24 सूत्रकृताङ्गं शीलाबाधा-पत्र सितं दिमतं स्तपां न बुध्यते, एवंभूतस्य पर्यालोचनस्य ज्ञानरूपखादिति । अपिच-तेऽज्ञानवादिन आन्मनोऽपि 'पर' प्रधानमज्ञानवाद मिति ||१ समया० 'शासितुम्' उपदेष्टुं 'नालं' न समर्थाः, तेषामज्ञानपक्षसमाश्रयणेनाज्ञन्वादिति, कुतः पुनस्ते स्वयमज्ञाः सन्तोऽन्येषां शिप्यखेनो- उद्देशः२ पगतानामज्ञानवादमुपदेष्टुमलं-समर्था भवेयुरिति । यदप्युक्तं-'छिनमृलखात् म्लेच्छानुभाषणवत्सर्वमुपदेशादिकं,' तदप्ययुक्तं, नियतिवायतोऽनुभाषणमपि न ज्ञानमृते कतुं शक्यते, तथा यदप्युक्तं 'परचेतोवृत्तीनां दुरन्वयवादज्ञानमेव श्रेय इति,' तदप्यसत् , यतो | भवतैवाज्ञानमेव श्रेय इत्येवं परोपदेशदानाभ्युद्यतेन परचेतोवृत्तिज्ञानस्याभ्युपगमः कृत इति, तथाऽन्यरप्य भ्यधायि-"आकारैरिङ्गितर्गत्या, चेष्टया भाषितेन च । नेत्रवऋविकारैश्च, गृह्यतेऽन्तर्गतं मनः ॥ १॥" ॥ १७ ॥ तदेवं ते तपस्विनोऽज्ञानिन आत्मनः परेषां च शासने कर्तव्ये यथा न समास्तथा दृष्टान्नद्वारेण दर्शयितुमाह वणे मूढे जहा जंतू , मूढे णेयाणुगामिए । दोवि एए अकोविया, तिवं सोयं नियच्छइ ॥ १८ ॥ 'वने' अटव्यां यथा कश्चिन्मुडो 'जन्तु' प्राणी दिक्परिच्छेदं कर्तुमसमर्थः स एवंभूतो यदा परं मृढमेव नेतारमनुगच्छति तदा द्वावपि 'अकोविदो सम्यग्रज्ञानानिपुणौ सन्तो 'तीव्रम्' असा 'स्रोतो' गहनं शोक वा 'नियच्छतो निश्चयेन गच्छतः-प्रानुतः, अज्ञानावृतखात् । एवं तेऽप्यज्ञानवादिन आत्मीयं मार्ग शोभनलेन निर्धारयन्तः परकीयं चाशोभनखेन जानानाः स्वयं मूढाः ॥ सन्तः परानपि मोहयन्तीति ॥ १८ ।। असिनेवार्थे दृष्टान्तान्तरमाह१ तेषां मते सम्यक्तया न ज्ञायते न युज्यते इति भावः । अंधो अंधं पहं णितो, दूरमद्धाणु गच्छइ । आवजे उप्पहं जंतू , अदुवा पंथाणुगामिए ॥ १९ ॥ 181 यथा अन्धः स्वयमपरमन्धं पन्थानं नयन 'दरमध्वानं विवक्षितादध्वनः परतरं गच्छति, तथोत्पथमापद्यते जन्तुरन्धः, अथवा परं पन्धानमनुगच्छेत् , न विवक्षितमेवाध्वानमनुयायादिति ॥ १९ ॥ एवं दृष्टान्तं प्रसाध्य दार्शन्तिकमर्थ दर्शयितुमाह --- एवमंगे णियायट्टा, धम्ममाराहगा वयं । अदुवा अहम्ममावजे, ण ते सवजय वए ॥ २०॥ 'एवं मिति पूर्वोक्तार्थोपप्रदर्शने, एवं भावमूढा भावान्धाश्चके आजीविकादयः 'नियायट्टी'त्ति नियागो-मोक्षः सद्धर्मो वा तद[र्थिनः, ते किल वयं सद्धाराधका इत्येवं संधाय प्रव्रज्यायामुद्यताः सन्तः पृथिव्यम्बुवनस्पत्यादिकायोपमर्देन पचनपाचनादि[क्रियासु प्रवृत्ताः सन्तस्त स्वयमनुतिष्ठन्ति अन्येषां चोपदिशन्ति येनाभित्रेताया मोक्षावाप्तेभ्रंश्यन्ति, अथवाऽऽस्तां तावन्मोक्षाभावः, त एवं प्रवर्तमाना 'अधर्म पापमापोरन् , संभावनायामुत्पन्नेन लिङ्प्रत्ययेनेतद्दर्शयति-एतदपरं तेपामनर्थान्तरं संभाव्यते । यदुत विवक्षितार्थाभावतया विपरीतार्थावाप्तः पापोपादानमिति । अपिच-त एवमसदनुष्ठायिन आजीविकादयो गोशालकमतानुमारि गोऽज्ञानवादप्रवृत्ताः सर्वेः प्रकारैर्ऋजु:-प्रगुणो विवक्षितमोक्षगमनं प्रत्यकुटिलः सर्वर्जु:-संयमः सद्धर्मो वा तं सर्वजुकं ते 'न व्रजेयुः न प्राप्नुयुरित्युक्तं भवति, यदिवा-सर्वर्जुकं-सत्यं तत्तेज्ञानान्धा ज्ञानापलापिनो न वदेयुरिति । एते चाज्ञानिकाः सप्तपष्टिभंदा भवन्ति, ते च भेदा अमुनोपायेन प्रदर्शनीयाः, तद्यथा-जीवादयो नव पदार्थाः, सत् असत् सदसत् अवक्तव्यः सदवक्तव्यः असदवक्तव्यः सदसदवक्तव्य इत्येतेः सप्तभिः प्रकारविज्ञातुं न शक्यन्ते, न च विज्ञातेः प्रयोजनमस्ति, भावना peeeeeeeseseseseseksebeoececreeperceceioe secा मूत्रकला दशीलाहाचायींय. १समया० उद्देश:२ अज्ञानवादा० त्तियुन चेयम-सन् जीव इति को वेत्ति ? किंवा तेन ज्ञातेन ?, असन् जीव इति को वेत्ति ? किंवा तेन ज्ञातेनेत्यादि, एवमजीवादिप्वपि प्रत्यकं सप्त विकल्पाः, नव सप्तकास्त्रिपष्टिः, अमी चान्ये चखारविषष्टिमध्ये प्रक्षिप्यन्ते, तद्यथा-सती भावोत्पत्तिरिति को जानाति ? किंवाऽनया ज्ञातया ?, एवमसती सदसत्यवक्तव्या भावोत्पत्तिरिति को जानाति ? किंवाऽनया ज्ञातयेति, शेषविकल्प-1 अयं तत्पत्त्युत्तरकालं पदार्थावयवापेक्षमतोऽत्र न संभवतीति नोक्तम् , एतचतुष्टयप्रक्षेपात्सप्तपष्टिर्भवति, तत्र सन् जीव इति को वतीत्यस्सायमों-न कस्यचिद्विशिष्ट ज्ञानमस्ति योऽतीन्द्रियान् जीवादीनवभोत्स्यते, न च तैतिः किश्चित्कलमस्ति, तथाहियदि नित्यः सर्वगतोऽमृतॊ ज्ञानादिगुणोपेत एतद्गुणव्यतिरिक्तो वा ततः कतमस्य पुरुषार्थस्य सिद्धिरिति, तसादज्ञानमेव श्रेय इति ॥२० ।। पुनरपि तहषणाभिधित्सयाऽऽह एवमेगे वियकाहिं, नो अन्नं पजुवासिया । अप्पणो य वियकाहिं, अयमंजूहिं दुम्मई ॥ २१ ॥ ___'एवम्' अनन्तरोक्तया नीत्या एके-केचनाज्ञानिका वितर्काभिः' मीमांसाभिः सोत्प्रेक्षितामिरसत्कल्पनाभिः 'परम्' अन्यमाहतादिकं ज्ञानवादिनं 'न पर्युपासते'न सेवन्ते खावलेपग्रहग्रस्ता. वयमेव तत्त्वज्ञानाभिज्ञानापरः कश्चिदित्येवं नान्यं पर्युपासत इति । तथा आत्मीयेवितरेवमभ्युपगतवन्तो-यथा 'अयमेव' असदीयोऽज्ञानमेव श्रेय इत्येवमात्मको मार्गः 'अंजू रिति निर्दोषखाध्यक्तः-स्पष्टः, परस्तिरस्कर्तुमशक्यः, ऋजुर्वा-प्रगुणोऽकृटिलः, यथावस्थितार्थाभिधायित्वात् , किमिति (ते) एवमभिदधति. 'हि'यसादर्थे यस्मात्ते 'दुर्मतयो' विपर्यस्तबुद्धय इत्यर्थः ॥२१॥ साम्प्रतमज्ञानवादिनां ज्ञानवादी स्पष्टमेवानाभिधित्स्याऽऽह - ME६॥ Page #388 -------------------------------------------------------------------------- ________________ 25 एवं तक्काइ साहिंता, धम्माधम्मे अकोविया । दुक्खं ते नाइतुझंति, सउणी पंजरं जहा ॥ २२ ॥ ॥३॥ 'एवं' पूर्वोक्तन्यायन 'तर्कया' स्वकीयविकल्पनया 'साधयन्तः' प्रतिपादयन्तो धर्म-क्षान्त्यादिके अधमें च-जीवोपमर्दापादिते पापे 'अकोविदा' अनिपुणा 'दुःखम्' असातोदयलक्षणं तद्धेतुं वा मिथ्याखाद्युपचितकर्मबन्धनं 'नातित्रोटयन्ति' अतिशयेनैतव्यवस्थित तथा ते न त्रोटयन्ति-अपनयन्तीति, अत्र दृष्टान्तमाह-यथा पञ्जरस्थः शकुनिः पञ्जरं त्रोटयितुंपञ्जरवन्धनादात्मानं मोचयितुं नालम् , एवमसावपि संसारपञ्जरादात्मानं मोचयितुं नालमिति ॥ २२ ॥ अधुना सामान्येनैकान्तवादिमतदपणार्थमाह सयं सयं पसंसंता, गरहंता परं वयं । जे उ तत्थ विउस्संति, संसारं ते विउस्सिया ॥ २३॥ 'खक खकम्' आत्मीयमात्मीयं दर्शनमभ्युपगतं 'प्रशंसन्तो' वर्णयन्तः समर्थयन्तो वा, तथा 'गहमाणा' निन्दन्तः परकीयां वाचं, तथाहि-साङ्ख्याः सर्वस्याविर्भावतिरोभाववादिनः सर्व वस्तु क्षणिकं निरन्वयविनश्वरं चेत्येवंवादिनो बौद्धान् दूषयन्ति, ४ तेऽपि नित्यस्य क्रमयोगपद्याभ्यामर्थक्रियाविरहात् साह्यान् , एवमन्येऽपि द्रष्टच्या इति । तदेवं 'ये' एकान्तवादिनः, तुरवधारणे भिन्नक्रमश्च, 'तत्रैव' तेप्वेवाऽऽत्मीयात्मीयेषु दर्शनेषु प्रशंसां कुर्वाणाः परवाचं च विगर्हमाणा 'विदस्यते' विद्वांस इवाऽऽचरन्ति, INIतेषु वा विशेपेणोशन्ति–खशास्त्रविपये विशिष्टं युक्तिवातं वदन्ति, ते चैवंवादिनः 'संसार' चतुर्गतिभेदेन संमृतिरूपं विवि-18 सूत्रकृताङ्गंधम्-अनेकप्रकारम् उत्-प्राबल्येन श्रिताः-संबद्धाः, तत्र वा संसारे उषिताः संसारान्तर्वतिनः सर्वदा भवन्तीत्यर्थः ॥२३॥साम्प्रतं समया० शीलाका- यदुक्तं नियुक्तिकारणोद्देशकार्थाधिकारे 'कर्म चयं न गच्छति चतुर्विधं भिक्षुसमय' इति, तदधिकृत्याह उद्देशः २ चार्याय-1 चतुर्विधसियुतं अहावरं पुरक्खायं, किरियावाइदरिसणं । कम्मचिंतापणहाणं, संसारस्स पवडणं ॥ २४ ॥ कर्मचया भाव: ॥३७॥ 'अर्थ'त्यानन्तर्ये, अज्ञानवादिमतानन्तरमिदमन्यत् 'पुरा' पूर्वम् 'आख्यातं' कथितं, किं पुनस्तदित्याह-'क्रियावादिदर्शनं' क्रियैव-चैत्यकर्मादिका प्रधानं मोक्षाङ्गमित्येवं वदितुं शीलं येषां ते क्रियावादिनस्तेषां दर्शनम्-आगमः क्रियावादिदर्शनं, | किंभूतास्ते क्रियावादिन इत्याह-कर्मणि-ज्ञानावरणादिके चिन्ता-पर्यालोचनं कर्मचिन्ता तस्याः प्रणष्टा-अपगताः कर्मचिन्ताप्रणष्टाः, ९ यतस्ते अविज्ञानायुपचितं चतुर्विध कर्मवन्धं नेच्छन्ति अतः कर्मचिन्ताप्रणष्टाः, तेषां चेदं दर्शनं 'दुःखस्कन्धस्य' असातोदयप रम्पराया विवर्धनं भवति, कचित्संसारवर्धनमिति पाठः, ते ह्येवं प्रतिपद्यमानाः संसारस्य वृद्धिमेव कुर्वन्ति नोच्छेदमिति ॥२४॥ 8| यथा च ते कर्मचिन्तातो नष्टास्तथा दर्शयितुमाह जाणं काएणऽणाउद्दी, अबुहो जं च हिंसति । पुटो संवेदइ परं, अवियत्तं खु सावजं ॥ २५॥ ॥३७॥ यो हि 'जानन्' अवगच्छन् प्राणिनो हिनस्ति, कायेन चानाकुट्टी, 'कुट्ट छेदने' आकुट्टनमाकुट्टः स विद्यते यस्यासावाकुट्टी नाकुदृघनाकुट्टी, इदमुक्तं भवति-यो हि कोपादेनिमित्तात् केवलं मनोव्यापारेण प्राणिनो व्यापादयति, न च कायेन प्राण्यवयवानां छेदनभेदनादिके व्यापारे वर्तते न तस्यावा, तस्य कर्मोपचयो न भवतीत्यर्थः, तथा 'अवुधः' अजानानः कायव्यापारमात्रेण यं च हिनस्ति प्राणिनं तत्रापि मनोव्यापाराभावान्न कर्मोपचय इति, अनेन च श्लोकार्थेन यदुक्तं नियुक्तिकृता यथा-'चतुर्विधं कर्म नोप-18 चीयते भिक्षुसमय' इति, तत्र परिज्ञोपचितमविज्ञोपचिताख्यं भेदद्वयं साक्षादुपातं, शेवं खीर्यापथस्वप्नान्तिकभेदद्वयं चशब्देनोपाचं, तोरणमीर्या-गमनं तत्संबद्धः पन्था ईर्यापथस्तत्प्रत्ययं कर्मेर्यापथम् , एतदुक्तं भवति-पथि गच्छतो यथाकथञ्चिदनभिसंधेर्यत्प्राणिच्यापादनं भवति तेन कर्मणश्चयो न भवति, तथा स्वप्नान्तिकमिति-स्वप्न एव लोकोक्त्या स्वप्नान्तः स विद्यते यस्य तत्वमान्तिक, तदपि न कर्मवन्धाय, यथा स्वप्ने भुजिक्रियायां तृप्त्यभावस्तथा कर्मणोऽपीति, कथं तर्हि तेषां कर्मोपचयो भवतीति ?, उच्यते, यद्यसी हन्यमानः प्राणी भवति हन्तुश्च यदि प्राणीत्येवं ज्ञानमुत्पद्यते तथैनं हन्मीत्येवं च यदि बुद्धिः प्रादुष्ष्याद् एतेषु च सत्सु यदि कायचेष्टा प्रवर्तते तस्यामपि यद्यसौ प्राणी व्यापाद्यते ततो हिंसा ततश्च कर्मोपचयो भवतीति, एषामन्यतलाराभावेऽपि न हिंसा, न च कर्मचयः । अत्र च पश्चानां पदानां द्वात्रिंशद्भङ्गा भवन्ति, तत्र प्रथमभङ्गे हिंसकोऽपरेष्वेकत्रिंशत्व| हिंसकः, तथा चोक्तम्-"प्राणी प्राणिज्ञानं घातकचित्तं च तद्गता चेष्टा । प्राणैश्च विप्रयोगः पञ्चभिरापद्यते हिंसा ॥१॥" | किमेकान्तेनैव परिज्ञोपचितादिना कर्मोपचयो न भवत्येव ?, भवति काचिदव्यक्तमात्रेति दर्शयितुं श्लोकपश्चार्धमाह-'पुट्ठो'त्ति || | तेन केवलमनोव्यापाररूपपरिज्ञोपचितेन केवलकायक्रियोत्थेन वाऽविज्ञोपचितेनेर्यापथेन स्वप्नान्तिकेन च चतुर्विधेनापि कर्मणा । 'स्पृष्ट' ईपच्छुप्तः संस्तत्कर्माऽसौ स्पर्शमात्रेणैव परमनुभवति, न तस्याधिको विपाकोऽस्ति, कुड्यापतितसिकतामुष्टिवत्स्पर्शानन्तरमेव परिशटतीत्यर्थः, अत एव तस्य चयाभावोऽभिधीयते, न पुनरत्यन्ताभाव इति । एवं च कृखा तद् 'अव्यक्तम्' अपरिस्फुटं, पान भवति, तथा स्वभान्तिका कर्मणोऽपीति, कथं ताः च यदि बुद्धिः प्रादुन्यात Jain Education Interational Page #389 -------------------------------------------------------------------------- ________________ 26 SO930 secese सूत्रकृताङ्गं खुरवधारणे, अव्यक्तमेव, स्पष्टविपाकानुभवाभावात् , तदेवमव्यक्तं सहावयेन -गषेण वर्तते तत्परिज्ञोपचितादिकर्मेति ॥ २५ ॥ १समया० उद्देशः २ शीलाङ्काननु च यद्यनन्तरोक्तं चतुर्विधं कर्म नोपचयं याति कथं तर्हि कर्मोपचयो भवतीत्येतदाशङ्कयाह चतुर्विध- । चार्याय संतिमे तउ आयाणा, जेहिं कीरइ पावगं । अभिकम्मा य पेसा य, मणसा अणुजाणिया ॥२६॥ कर्मचयात्तियुतं 2 'सन्ति' विद्यन्ते अमूनि त्रीणि आदीयते-स्वीक्रियते अमीभिः कर्मत्यादानानि, एतदेव दर्शयति—यरादानः क्रियते' विधी- भाव: ॥३८॥ यते निष्पाद्यते 'पाप' कल्मपं, तानि चामूनि, तद्यथा-'अभिक्रम्येति आभिमुख्येन वध्यं प्राणिनं कान्वा-तद्घाताभिमुखं । चित्तं विधाय यत्र स्वत एव प्राणिनं व्यापादयति तदेकं कर्मादानं, तथाऽपरं च प्राणिघाताय प्रेष्यं समादिश्य यत्प्राणिव्यापादनं । तद्वितीयं कर्मादानमिति, तथाऽपरं व्यापादयन्तं मनसाऽनुजानीत इत्येतत्तृतीयं कर्मादानं, परिज्ञोपचितादसायं भेदः-तत्र केवलं मनसा चिन्तनमिह वपरेण व्यापाद्यमाने प्राणिन्यनुमोदनमिति ॥ २६ ॥ तदेवं यत्र स्वयं कृतकारितानुमतयः प्राणिघाते |क्रियमाणे विद्यन्ते क्लिष्टाध्यवसायस्य प्राणातिपातश्च तत्रैव कर्मोपचयो नान्यत्रेति दर्शयितुगाह एते उ तउ आयाणा, जेहिं कीरइ पावगं । एवं भावविसोहीए, निवाणमभिगच्छइ ॥ २७॥ तुरवधारणे, 'एतान्येव' पूर्वोक्तानि त्रीणि व्यस्तानि समस्तानि वा आदानानि येर्दष्टाध्यवसायसव्यपेक्षैः पापकं कर्मोपचीयत ॥३८॥ | इति, एवं च स्थिते यत्र कृतकारितानुमतयः प्राणिव्यपरोपणं प्रति न विद्यन्ते तथा 'भावविशुद्ध्या' अरक्तद्विष्टबुध्ध्या प्रवर्तमानस्य । सत्यपि प्राणातिपाते केवलेन मनसा कायेन वा मनोऽभिसंधिरहितेनोभयेन वा विशुद्धबुद्धेर्न कर्मोपचयः, तदभावाच 'निर्वाणं' सर्वद्वन्द्वोपरतिखभावम् 'अभिगच्छति' आभिमुख्येन प्रामोतीति ॥२७॥ भावशुद्धया प्रवर्तमानस्य कर्मवन्धो न भवतीत्यत्रार्थे दृष्टान्तमाह पुत्तं पिया समारब्भ, आहारेज असंजए । भुंजमाणो य मेहावी, कम्मणा नोवलिप्पइ ॥ २८ ॥ 11 _ 'पुत्रम्' अपत्यं 'पिता' जनकः 'समारभ्य व्यापाद्य आहारार्थ कस्याञ्चित्तथाविधायामापदि तदुद्धरणार्थमरक्तद्विष्टः 'असंयतो गृहस्थस्तत्पिशितं भुञ्जानोऽपि चशब्दस्यापिशब्दार्थखादिति, तथा 'मेधाव्यपि' संयतोऽपीत्यर्थः, तदेवं गृहस्थो भिक्षुर्वा शुद्धाशयः पिशिताश्यपि 'कर्मणा' पापेन 'नोपलिप्यते नाश्लिष्यत इति यथा चात्र पितुः पुत्रं व्यापादयतस्तत्रारक्तद्विष्टम नसः कर्मबन्धो न भवति तथाऽन्यस्याप्यरक्तद्विष्टान्तःकरणस्य प्राणिवधे सत्यपि न कर्मबन्धो भवतीति ॥२८॥ साम्प्र1 मेतद्रूपणायाह मणसा जे पउस्संति, चित्तं तेर्सि ण विजइ । अणवजमतहं तेसिं, ण ते संवुडचारिणो ॥ २९ ॥ इच्चेयाहि य दिट्टीहिं, सातागारवणिस्सिया । सरणंति मन्नमाणा, सेवंती पावगं जणा ॥३०॥ __ जहा अस्साविणिं णावं, जाइअंधो दुरूहिया । इच्छई पारमागंतुं, अंतरा य विसीयई ॥ ३१ ॥ ६॥ मूत्रकृताङ्गं एवं तु समणा एगे, मिच्छदिट्टी अणारिया । संसारपारकंखी ते, संसारं अणुपरियदति ॥ ३२ ॥११ समयाशीलाका (गाथा॥५९॥) तिबेमि । इति प्रथमाध्ययने द्वितीयोद्देशकः॥ चायीयवृ कर्मचयात्तियुतं ये हि कुतश्चिन्निमित्तात 'मनसा' अन्तःकरणेन 'प्रादुष्यन्ति' प्रद्वेषम्पयान्ति तेषां वधपरिणतानां शुद्ध चित्तं न विद्यते, भाववादि४ तदेवं यत्तैरभिहितं-यथा केवलमनःप्रद्वेषेऽपि 'अनवयं कर्मोपचयाभाव इति, तत् तेषाम् 'अतथ्यम्' असदाभिधायिलं, फलं ॥३९॥ यतो न ते संवृतचारिणो, मनसोऽशुद्धतात् , तथाहि-कर्मोपचये कर्तव्ये मन एव प्रधानं कारणं, यतस्तैरपि मनोरहितकेवलकायव्यापारे कर्मोपचयाभावोऽभिहितः, ततश्च यत् यस्मिन् सति भवत्यसति तु न भवति तत्तस्य प्रधानं कारणमिति, ननु तस्यापि कायचेष्टारहितस्याकारणत्रमुक्तं, सत्यमुक्तम् , अयुक्तं तूक्तं, यतो भवतैव 'एवं भावशुद्धया निर्वाणमभिगच्छतीति भणता मनस एवैकस्य प्राधान्यमभ्यधायि, तथाऽन्यदप्यभिहितं-"चित्तमेव हि संसारो, रागादिक्लेशवासितम् । तदेव तैर्विनिर्मुक्तं, भवान्त इति कथ्यते ॥१॥" तथाऽन्यैरप्यभिहितं-"मतिविभव ! नमस्ते यत्समवेऽपि पुंसां, परिणमसि शुभाशैः कल्मपांशैस्वमेव । नरकनग-18 खम प्रस्थिताः कष्टमेके, उपचितशुभशक्त्या मूर्यसंभेदिनोऽन्ये ॥१॥" तदेवं भवदभ्युपगमेनैव क्लिष्टमनोव्यापारः कर्मबन्धायेत्युक्तं भवति, तथैर्यापथेऽपि यद्यनुपयुक्तो याति ततोऽनुपयुक्ततैव क्लिष्टचित्ततेति कर्मवन्धो भवत्येव, अथोपयुक्तो याति ततोअमत्तखादबन्धक एव, तथा चोक्तम्--"उच्चालियंमि पाए इरियासमियस्स संकमहाए । वावजेज कुलिंगी मरेज तं जोगमासज्ज ॥१॥ १ उचालिते पादे ईर्यासमितेन संक्रमार्थाय । व्यापद्येत कुलिङ्गी प्रियेत तं योगमासाद्य ॥ १ ॥ seeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeenieeeeeeeeeeeee Page #390 -------------------------------------------------------------------------- ________________ 27 90000000000290 णेय तस्स तनिमित्तो बन्धो सुहमोवि देसिओ समए । अणवओ उपयोगेण सबभावेण सो जम्हा ॥२॥" खमान्तिकऽप्यशुद्धचित्तसद्भावादीपद्धन्धो भवत्येव, स च भवताऽप्यभ्युपगत एव 'अव्यक्तं तत्सावद्य'मित्यनेनेति । तदेवं मनसोऽपि क्लिष्टस्सैकर्सव च्यापारे बन्धसद्भावात् यदुनं भवता 'प्राणी प्राणिज्ञान'मित्यादि तत्सर्व प्लवत इति, यदप्युक्तं-'पुत्रं पिता समारभ्ये'त्यादि तदप्यनालोचिताभिधानं, यतो मारयामीत्येवं यावत्र चित्तपरिणामोऽभूत्तावन कश्चियापादयति, एवंभूतचित्तपरिणतेश्व कथमसंक्लिष्टता ?, चित्तसक्लेशे चावश्यंभावी कर्मबन्ध इत्युभयोस्संवादोऽवेति । यदपि च तैः कचिदुच्यते-यथा 'परव्यापादितपिशितभक्षणे परहस्ताऽऽकृष्टाङ्गारदाहाभाववन्न दोप' इति, तदपि उन्मत्तप्रलपितवदनाकर्णनीयं, यतः परव्यापादिते पिशितभक्षणेऽनुमतिरप्रतिहता, तस्याश्च कर्मबन्ध इति, तथा चान्यैरप्यभिहितम्-"अनुमन्ता विशसिता, संहर्ता क्रयविक्रयी। संस्कर्ता| चोपभोक्ता च, घातकश्चाष्ट घातकाः॥१॥" यच्च कृतकारितानुमतिरूपमादानत्रयं तैरभिहितं तजैनेन्द्रमतलवाखादनमेव तैरकारीति । तदेवं कर्मचतुष्टयं नोपचयं यातीत्येवं तदभिधानाः कर्मचिन्तातो नष्टा इति सुप्रतिष्ठितमिदमिति ॥ २९ ॥ अधुनैतेषां क्रियावादिनामनर्थपरम्परां दर्शयितुमाह---'इत्येताभिः पूर्वोक्ताभिश्चतुर्विधं कर्म नोपचयं यातीति 'दृष्टिभिः' अभ्युपगमैस्ते वादिनः 'सातगौरवनिःश्रिताः' सुखशीलतायामासक्ता यत्किञ्चनकारिणो यथालन्धभोजिनश्च संसारोद्धरणसमर्थ % 'शरणम्' इदमस्मदीयं दर्शनम् 'इति' एवं मन्यमाना विपरीतानुष्ठानतया 'सेवन्ते' कुर्वते 'पापम्' अवद्यम्, एवं व्रतिनोप सन्तो जना इव जनाः प्राकृतपुरुषस दृशा इत्यर्थः ॥३०॥ अस्यैवार्थस्योपदर्शकं दृष्टान्तमाह-आ-समन्तात्स्रवति तच्छीला वा| | १ न च तम्य तनिमित्तो बन्धः सूक्ष्मोऽपि दियः समये । अनवद्यस्तु प्रयोगेण सर्वभावेन स यस्मात् ॥ २ ॥ आस्राविणी सच्छिद्रेत्यर्थः, तां तथाभूत' नावं यथा जात्यन्धः समारुह्य 'पारं' तटम् 'आगन्तुं प्राप्नुमिच्छत्यसौ, तस्याश्चात्रा- | १समया सूत्रकृताङ्गं शीलाङ्का विणीत्वेनोदकछुतखात् 'अन्तराले' जलमध्य एव 'विषीदति' वारिणि निमञ्जति तत्रैव च पञ्चसमुपयातीति ॥३१॥ साम्प्रतं । उद्देशः३ चार्याय- | दार्शन्तिकयोजनार्थमाह-'एव'मिति यथाऽन्धः सच्छिद्रां नावं समारूढः पारगमनाय नालं तथा श्रमणा एके शाक्यादयो । चतुर्विधत्तियुत मिथ्या-विपरीता दृष्टिर्येषां ते मिथ्यादृष्टयः तथा पिशिताशनानुमतेरनार्याः स्वदर्शनानुरागेण 'संसारपारकाडूक्षिणो' मोक्षा- कमेचयाभिलाषुका अपि सन्तस्ते चतुर्विधकर्मचानभ्युपगमेनानिपुणखाच्छासनस्य 'संसारमेव' चतुर्गतिसंसरणरूपम् 'अनुपर्यटन्ति' भाववाद॥४०॥ फलं । भूयोभूयस्तत्रैव जन्मजरामरणदौर्गत्यादिक्लेशमनुभवन्तोऽनन्तमपि कालमासते, न विवक्षितमोक्षसुखमाप्नुवन्ति, इति ब्रवीमीति पूर्ववदिति ॥ ३२ ॥ इति सूत्रकृताङ्गे समयाख्याध्ययनस्य द्वितीयोद्देशकः समाप्तः ॥ Tasoso90000000000000000000909 नम् 'इति' एवं मखशीलतायामासक्ता यत्किञ्चनका को नोपचयं यातीति हाधि ॥ अथ प्रथमाध्ययने तृतीयोदेशकः प्रारभ्यते ॥ द्वितीयोदेशकानन्तरं तृतीयः समारभ्यते, अस्स चायमभिसंबन्धः-अध्ययनार्थाधिकारः खसमयपरसमयप्ररूपणेति, वत्रोद्दे|शकद्वयेन खपरसमयप्ररूपणा कृता अत्रापि सैव क्रियते, अथवाऽऽद्ययोरुद्देशकयोः कुदृष्टयः प्रतिपादितास्तदोषाश्च तदिहापि|| ॥४०॥ | तेषामाचारदोषः प्रदर्यत इत्यनेन संबन्धेनायातस्यास्योद्देशकस्य चखार्यनुयोगद्वाराणि व्यावया॑स्खलितादिगुणोपेतं सूत्रमुचारणीयं, तच्चेदम् जं किंचि उ पूइकडं, सड्डीमागंतुमीहियं । सहस्संतरियं भुंजे, दुपक्खं चेव सेवइ ॥१॥ तमेव अवियाणंता, विसमंसि अकोविया । मच्छा वेसालिया चेव, उदगस्सऽभियागमे ॥२॥ उदगस्स पभावेणं, सुकं सिग्धं तर्मिति उ । ढंकेहि य कंकेहि य, आमिसत्थेहिं ते दुही ॥३॥ 18 एवं तु समणा एगे, वट्टमाणसुहेसिणो। मच्छा वेसालिया चेव, घातमेस्संति गंतसो ॥४॥ ९॥ अस्य चानन्तरमूत्रेण सहायं संबन्ध-इहानन्तरोद्देशकपर्यन्तमूत्रेऽभिहितम् , 'एवं तु श्रमणा एके' इत्यादि, तदिहापि संवध्यते, एके श्रमणा यत्किश्चित्पूतिकृतं भुञ्जानाः संसारं पर्यटन्तीति, परम्परसूत्रे खभिहितं 'बुझिज' इत्यादि, यत्किश्चित्पूतिकृतं तदुध्येतेति, एवमन्यैरपि सूत्रैरुत्प्रेक्ष्य संबन्धो योज्यः । अधुना मूत्रार्थः प्रतीयते-'यत्किञ्चि'दिति आहारजातं स्तोकमपि, आस्तां । तावत्प्रभूतं, तदपि 'पूतिकृतम्' आधाकर्मादिसिक्थेनाप्युपसृष्टम् , आस्तां तावदाधाकर्म, तदपि न स्वयंकृतम् , अपि तु 'श्रद्धा1 वता' अन्येन भक्तिमताऽपरान् आगन्तुकानुद्दिश्य 'ईहितं' चेष्टितं निष्पादितं, तच्च सहस्रान्तरितमपि यो 'भुञ्जीत' अभ्य वहरेदसौ 'द्विपक्षं गृहस्थपक्षं प्रवजितपक्षं चाऽसेवते, एतदुक्तं भवति-एवंभूतमपि परकृतमपरागन्तुकयत्यर्थ निष्पादितं यदाधा-18 कर्मादि तस्य सहस्रान्तरितस्यापि योऽवयवस्तेनाप्युपसृष्टमाहारजातं भुञ्जानस्य द्विपक्षसेवनमापद्यते, किं पुनः य एते शाक्यादयः ॥ 18 खयमेव सकलमाहारजादं निष्पाद्य स्वयमेव चोपभुञ्जते ?, ते च सुतरां द्विपक्षसेविनो भवन्तीत्यर्थः, यदिवा-'द्विपक्ष'मिति 9209080909999089009999090920pacedeosoose Page #391 -------------------------------------------------------------------------- ________________ सूत्रकृताङ्ग शीलाङ्काचार्ययतियुतं ॥ ४१ ॥ सूत्रकृताङ्ग शीलाङ्काचार्ययष्टतियुतं ॥ ४२ ॥ 28 ईयापथः सांपरायिकं च अथवा पूर्वबद्धा निकाचिताद्यवस्थाः कर्मप्रकृतीर्नयत्यपूर्वाश्वादते, तथा चागमः -- " आहार्कम्मं णं खमाणे समणे कइ कम्मपयडीओ बंधइ ?, गोयमा ! अट्टकम्मपयडीओ बंधह, सिढिलबंधणबद्धाओ धणियरंधणबद्धाओ करेइ, चियाओ करेइ, उवचियाओ करेइ, हस्सठियाओ दीहठियाओ करेइ' इत्यादि । ततश्चैवं शाक्यादयः परतीर्थिकाः स्वयूध्या वा आधाकर्म भुञ्जाना द्विपक्षमेवाऽऽसेवन्त इति सूत्रार्थः ॥ १ ॥ इदानीमेतेषां सुखैषिणामाधाकर्म भोजिनां कटुकविपाकाविर्भावनाय श्लोकद्वयेन दृष्टान्तमाह- 'तमेव' आधाकर्मोपभोगदोषम् 'अजानाना' विषमः अष्टप्रकारकर्मबन्धो भवकोटिभिरपि दुर्मोक्षः चतुर्गतिसंसारो वा तस्मिन्नकोविदाः, कथमेष कर्मबन्धो भवति ? कथं वा न भवति ? केन वोपायेनायं संसारार्णवस्तीर्यत इत्यत्राकुशलाः, तस्मिन्नेव संसारोदरे कर्मपाशावपाशिता दुःखिनो भवन्तीति । अत्र दृष्टान्तमाह-यथा 'मत्स्याः' पृथुरोमाणो विशाल:--- समुद्रस्तत्र भवा वैशालिकाः विशालाख्यविशिष्टजात्युद्भवा वा वैशालिकाः विशाला एव (वा) वैशालिका :बृहच्छरीरास्ते एवंभूता महामत्स्या 'उदकस्याभ्यागमे' समुद्रवेला (यामागता) यां सत्यां प्रबलमरुद्वेगोद्भूतो तुङ्गकल्लोलमालाऽपनुन्नाः सन्त उदकस्य प्रभावेन नदीमुखमागताः पुनर्वेलाऽपगमे तस्मिन्नुदके शुष्के वेगनैवापगते सति बृहत्त्वाच्छरीरस्य तस्मिन्नेव धुनीमुखे विलग्ना अवसीदन्त आमिषग्रधुभिर्दङ्कः कङ्कुश्च पक्षिविशेषैरन्यैश्व मांसवसार्थिभिर्मत्स्यबन्धादिभिर्जीवन्त एव विलुप्यमाना महान्तं | दुःखसमुद्घातमनुभवन्तः अशरणा 'घातं ' विनाशं 'यान्ति' प्राप्नुवन्ति, तुरवधारणे, त्राणाभावाद्विनाशमेव यान्तीति श्लोक १ आधा कर्म भुञ्जानः श्रमणः कति कर्मप्रकृतीबंध्नाति ? गौतम ! अष्टकर्मप्रकृतीर्थाति, शिथिलबन्धनबद्धा गाढबन्धनबद्धाः करोति चिताः करोति उपचिताः करोति हवकालस्थितिका दीर्घकालस्थितिकाः करोति । यार्थः ॥२- ३२॥ एवं दृष्टान्तमुपदर्श्य दार्शन्ति के योजयितुमाह-यथैतेऽनन्तरोक्ता मत्स्यास्तथा 'श्रमणाः' श्राम्यन्तीति श्रमणा 'एके' शाक्यपाशुपतादयः स्वयूथ्या वा, किंभूतास्ते इति दर्शयति - वर्त्तमानमेव सुखम् आधाकर्मोपभोगजनितमेषितुं शीलं येषां ते वर्तमान सुखैषिणः, समुद्रवायसवत् तत्काला वाप्तसु खलवासक्तचेतसोऽनालो चिताधाकर्मोपभोगजनि तातिकटुक दुःखौघानुभवा वैशालिकमत्स्या इव 'घात' विनाशम् 'एष्यन्ति' अनुभविष्यन्ति 'अनन्तश:' अरहट्टघटीन्यायेन भूयो भूयः संसारोदन्यति निमजनोन्मञ्जनं कुर्वाणा न ते संसाराम्भोधेः पारगामिनो भविष्यन्तीत्यर्थः ॥ ४ ॥ साम्प्रतमपराज्ञाभिमतोपप्रदर्शनायाह- इणमन्नं तु अन्नाणं, इहमेगेसि आहियं । देवउत्ते अयं लोए, बंभउत्तेति आवरे ॥ ५ ॥ ईसरेण कडे लोए, पहाणाइ तहावरे । जीवाजीवसमाउत्ते, सुहदुक्खसमन्निए ॥ ६ ॥ भुणाकडे लोए, इति वृत्तं महेसिणा । मारेण संधुया माया, तेण लोए असासए ॥ ७ ॥ 'इद' मिति वक्ष्यमाणं, तुशब्दः पूर्वेभ्यो विशेषणार्थः, 'अज्ञान' मिति मोहविजृम्भणम् -' इह' अस्मिन् लोके एकेषां न सर्वेषाम् 'आख्यातम्' अभिप्रायः, किं पुनस्तदाख्यातमिति । तदाह- देवेनोप्तो देवोप्तः कर्षकेणेव बीजवपनं कृत्वा निष्पादितोऽयं लोक इत्यर्थः, देवैर्वा गुप्तो-- रक्षितो देवगुप्तो देवपुत्रो वेत्येवमादिकमज्ञानमिति, तथा ब्रह्मणा उप्तो ब्रह्मोप्तोऽयं लोक हत्यपरे एवं व्यवस्थिताः, । तथाहि तेषामयमभ्युपगमः - ब्रह्मा जगत्पितामहः, स चैक एव जगदादावाखीत्तेन च प्रजापतयः सृष्टाः तैश्च क्रमेणैतत्सकलं जगदिति। ॥ ५ ॥ तथेश्वरेण कृतोऽयं लोकः, एवमेके ईश्वरकारणिका अभिदधति, प्रमाणयन्ति च ते सर्वमिदं विमत्यधिकरणभावापनं तनुर्भुवनकरणादिकं धर्मिवेनोपादीयते, बुद्धिमत्कारणपूर्वकमिति साध्यो धर्म, संस्थानविशेषवत्त्वादिति हेतु:, यथा घटादिरिति दृष्टान्तोऽयं, यद्यत्संस्थान विशेषवत्तत्तदुद्धिमत्कारणपूर्वकं दृष्टं यथा देवकुलकूपादीनि संस्थानविशेषवच्च मकराकर नदीधराधरधराशरीरकरणादिकं विवादगोचरापन्नमिति, तस्माद्बुद्धिमत्कारणपूर्वकं यश्च समस्तस्यास्य जगतः कर्ता स सामान्य पुरुषो न भवतीत्यसावीश्वर इति तथा सर्वमिदं तनुभुवनकरणादिकं धर्मिखेनोपादीयते, बुद्धिमत्कारणपूर्वकमिति साध्यो धर्मः, कार्यत्वाद् घटादिवत् तथा स्थित्वा प्रवृत्तेर्वा, वास्यादिवदिति । तथाऽपरे प्रतिपन्ना यथा- प्रधानादिकृतो लोकः, सम्वरजस्तमसां साम्यावस्था प्रकृतिः, सा च पुरुषार्थं प्रति प्रवर्तते, आदिग्रहणाच्च 'प्रकृतेर्महान् ततोऽहङ्कारः तस्माच गणः षोडशकः तस्मादपि पोडशकात्पञ्चभ्यः पञ्च भूतानी' त्यादिकया प्रक्रियया सृष्टिर्भवतीति, यदिवा - आदिग्रहणात्स्वभावादिकं गृह्यते, ततश्चायमर्थ:-- स्वभावेन कृतो लोकः, कण्टकादितैक्ष्ण्यवत्, तथाऽन्ये नियतिकृतो लोको मयूराङ्गरुहवदित्यादिभिः कारणैः कृतोऽयं लोको 'जीवाजीवसमायुक्तो' जीवैः- उपयोगलक्षणैः तथा अजीवैः - धर्माधर्माकाशपुद्गलादिकैः समन्वितः समुद्रधराधरादिक इति, पुनरपि लोकं विशेषयितुमाह - 'सुखम् ' आनन्दरूपं 'दुःखम्' असातोदयरूपमिति, ताभ्यां समन्वितो - युक्त इति ॥ ६ ॥ किंच- 'सयंभुणा' इत्यादि, स्वयं भवतीति स्वयम्भूः - विष्णुरन्यो वा स चैक एवादावभूत्, तत्रैकाकी रमते, द्वितीयमिष्टवान्, तञ्चिन्तानन्तरमेव द्वितीया शक्तिः समुत्पन्ना, तदनन्तरमेव जगत्सृष्टिरभूद् 'इति' एवं महर्षिणा 'उक्तम्' अभिहितम्, एवंवादि| नो लोकस्य कर्तारमभ्युपगतवन्तः । अपि च 'तेन' स्वयंभुवा लोकं निष्पाद्यातिभारभयाद्यमाख्यो मारयतीति मारो व्यधायि, तेन For Private Personal Use Only समया उद्देशः ३ आधाक कर्मोपभो गफलं ॥ ४१ ॥ १ समया ० उद्देशः ३ लोककर्तृतानिरास: ॥ ४२ ॥ Page #392 -------------------------------------------------------------------------- ________________ 29 त्तियुतं मारेण 'संस्तुता' कृता प्रसाधिता माया, तया च मायया लोका नियन्ते, न च परमार्थतो जीवस्योपयोगलक्षणस्य व्यापत्तिकारस्ति, अतो मायैपा यथाऽयं मृतः, तथा चायं लोकः 'अशाश्वत:' अनित्यो विनाशीति गम्यते ॥ ७॥ अपि च माहणा समणा एगे, आह अंडकडे जगे। असो तत्तमकासी य, अयाणंता मुसं वदे ॥८॥ 'ब्राह्मणा' धिग्रजातयः 'श्रमणाः' त्रिदण्डिप्रभृतयः 'एके' केचन पौराणिका न सर्वे, एवम् 'आहुः उक्तवन्तो, वदन्ति च यथा-जगदेतच्चराचरमण्डेन कृतमण्डकृतं अण्डाजातमित्यर्थः, तथाहि ते वदन्ति-यदा न किश्चिदपि वस्त्वासीत्-पदार्थ-18 शून्योऽयं संसारः तदा ब्रह्माऽस्खण्डमसृजत् , तसाच क्रमेण वृद्धात्पश्चाविधाभावमुपगताोधोविभागोऽभूत् , तन्मध्ये च सर्वाः प्रकृतयोऽभूवन् , एवं पृथिव्यप्रेजोवाय्वाकाशसमुद्रसरित्पर्वतमकराकरनिवेशादिसंस्थितिरभूदिति, तथा चोक्तम्-"आसीदिदं तमोभूतमप्रज्ञातमलक्षणम् । अप्रतय॑मविज्ञेयं, प्रसुप्तमिव सर्वतः ॥१॥" एवंभूते चास्मिन् जगति 'असौ' ब्रह्मा, तस्य भावस्तत्त्वं-पदार्थजातं तदण्डादिप्रक्रमेण 'अकार्षीत् कृतवानिति । ते च ब्राह्मणादयः परमार्थमजानानाः सन्तो मृषा वदन्त एवं वदन्ति-अन्यथा च स्थितं तस्वमन्यथा प्रतिपादयन्तीत्यर्थः ॥८॥ अधुनैतेषां देवोप्तादिजगद्वादिनामुत्तरदानायाह सएहिं परियाएहिं, लोयं बूया कडेति य।तत्तं ते ण विजाणंति, ण विणासी कयाइवि ॥ ९॥ सूत्रकृ. ८ 'स्यकैः' स्वकीयैः 'पर्यायैः' अभिप्रायैयुक्तिविशेषैः अयं लोकः कृत इत्येवम् 'अब्रुवन्' अभिहितवन्तः, तपथा-देवोप्तो सूत्रकृताङ्गं ब्रह्मोस ईश्वरकृतः प्रधानादिनिष्पादितः स्वयम्भुवा व्यधायि तनिष्पादितमायया म्रियते तथाऽण्डजश्चायं लोक इत्यादि, स्वकीयाभि- १समया शीलाका- रुपपत्तिभिः प्रतिपादयन्ति-यथाऽसदुक्तमेव सत्यं नान्यदिति, ते चैवंवादिनो वादिनः सर्वेऽपि 'तत्त्वं' परमार्थ यथावस्थितलोक- उद्देशः ३ चाीय- स्वभावं 'नाभि (न वि)जानन्ति' न सम्यक विवेचयन्ति, यथाऽयं लोको द्रव्यार्थतया न विनाशीति-निर्मूलतः कदाचन, न जगत्कते |चायमादित आरभ्य केनचित् क्रियते, अपि स्वयं लोकोऽभूद्भवति भविष्यति च, तथाहि-यत्तावदुक्तं यथा 'देवोप्तोऽयं लोक' त्ववाद: ॥४३॥ इति, तदसंगतम् , यतो देवोप्तले लोकस्य न किञ्चित्तथाविधं प्रमाणमस्ति, न चाप्रमाणकमुच्यमानं विद्वजनमनांसि प्रीणयति, अपि | य-किमसौ देव उत्पन्नोऽनुत्पन्नो वा लोकं सृजेत् ?, न तावदनुत्पन्नस्तस्य खरविषाणस्येवासत्त्वात्करणाभावः, अथोत्पन्नः सृजेतकि स्वतोऽन्यतो वा ?, यदि स्वत एवोत्पत्रस्तथा सति तल्लोकस्यापि स्वत एवोत्पत्तिः किं नेष्यते ?, अथान्यत उत्पन्नः सन् लोककरणाय, सोऽप्यन्योऽन्यतः सोऽप्यन्योऽन्यत इत्येवमनवस्थालता नभोमण्डलव्यापिन्यनिवारितप्रसरा प्रसर्पतीति, अथासौ देवोऽनादिखानोत्पन्न इत्युच्यते, इत्येवं सति लोकोऽप्यनादिरेवास्तु, कोदोषः ?, किंच-असावनादिः सनित्योऽनित्यो वा स्यात् ?, यदि नित्यस्तदा तस्य क्रमयोगपद्याभ्यामर्थक्रियाविरोधान्न कर्तृवम्, अथानित्यस्तथा सति स्वत एवोत्पत्त्यनन्तरं विनाशिखादात्मनोऽपि न त्राणाय, कुतोऽन्यत्करणं प्रति तस्य व्यापारचिन्तेति ?, तथा किममूर्तो मूर्तिमान् वा ?, यद्यमूर्तस्तदाऽऽकाशवदकर्तेव, अथ मूर्तिमान् तथा सति प्राकृतपुरुषस्येवोपकरणसव्ययेक्षस्य स्पष्टमेव सर्वजगदकर्तृखमिति । देवगुप्तदेवपुत्रपक्षौ खतिफल्गुखादप ॥४३॥ कर्णयितव्याविति, एतदेव दूषणं ब्रह्मोप्तपक्षेऽपि द्रष्टव्यं, तुल्ययोगक्षेमखादिति । तथा यदुक्तम्-'तनुभुवनकरणादिकं विमत्यधिकरणभावापनं विशिष्टबुद्धिमत्कारणपूर्वक, कार्यबाद, घटादिवदिति' तदयुक्तं, तथाविधविशिष्टकारणपूर्वकखेन व्याप्त्यसिद्धेः, कारणपूर्वकखमात्रेण तु कार्य व्याप्त, कार्यविशेषोपलब्धो कारणविशेषप्रतिपत्तिर्गृहीतप्रतिबन्धस्यैव भवति, न चात्यन्तादृष्टे तथा प्रतीतिर्भवति, घटे तत्पूर्वकख प्रतिपक्षमिति चेत् युक्तं तत्र घटस्य कार्यविशेषलप्रतिपत्तेः, न खेवं सरित्समुद्रपर्वतादौ बुद्धिमत्कारSणपूर्वकखेन संबन्धो गृहीत इति, नन्वत एव घटादिसंस्थानविशेषदर्शनवत्पर्वतादावपि विशिष्टसंस्थानदर्शनाद्बुद्धिमत्कारणपूर्वकखस्य साधनं क्रियते, नैतदेवं युक्तं, यतो न हि संस्थानशब्दप्रवृत्तिमात्रेण सर्वस्य बुद्धिमत्कारणपूर्वकलावगतिर्भवति, यदि तु सात् मृद्वि कारखावल्मीकस्यापि घटवत्कुम्भकारकृतिः स्यात् , तथा चोक्तम्-'अन्यथा कुम्भकारेण, मृद्विकारस्य कस्यचित् । घटादेः कर1णात्सियेद्वल्मीकस्यापि तत्कृतिः॥१॥" इति, तदेवं यस्यैव संस्थानविशेषस्य बुद्धिमत्कारणपूर्वकवेन संबन्धो गृहीतस्तदर्शनमेव 18 तथाविधकारणानुमापकं भवति न संस्थानमात्रमिति, अपिच-घटादिसंस्थानानां कुम्भकार एव विशिष्टः कोपलक्ष्यते नेश्वरः, यदि पुनरीश्वरः स्यात् किं कुम्भकारेणेति ?, नैतदस्ति, तत्रापीश्वर एव सर्वव्यापितया निमित्तकारणलेन व्याप्रियते, नन्वेवं ६ | दृष्टहानिरदृष्टकल्पना सात् , तथा चोक्तम्- "शस्त्रौषधादिसंबन्धाच्चैत्रस्य व्रणरोहणे । असंबद्धस्य किं स्थाणोः, कारणलं न है। कल्प्यते ॥१॥" तदेवं दृष्टकारणपरित्यागेनादृष्टपरिकल्पना न न्याय्येति, अपिच-देवकुलावटादीनां यः कर्ता स सावयवोऽव्याप्यनित्यो दृष्टः, तदृष्टान्तसाधितश्चेश्वर एवंभूत एव प्राप्नोति, अन्यथाभूतस्य च दृष्टान्ताभावाद्व्याप्त्यसिद्धेर्नानुमानमिति, अनयैव दिशा स्थिखाप्रवृत्त्यादिकमपि साधनमसाधनमायोज्यं, तुल्ययोगक्षेमवादिति । यदपि चोक्तं 'प्रधानादिकृतोऽयं लोक' इति, तदप्यसंगतं, यतस्तत्प्रधानं किं मूर्तममूर्त वा ?, यद्यमूर्त न ततो मकराकरादेर्मूर्तस्योद्भवो घटते, न ह्याकाशाकिश्चि- दुत्पद्यमानमालक्ष्यते, मूर्तामूर्तयोः कार्यकारणविरोधादिति, अथ मूर्त तत्कुतः समुत्पन्न, न तावत्स्वतो लोकस्यापि तथोत्पत्ति कसे प्रतिपामिति घटादिसंस्थानविशेषत्रण सर्वस्य यु Page #393 -------------------------------------------------------------------------- ________________ 30 त्तियुतं सूत्रकृताङ्गं प्रसङ्गात् , नाप्यन्यतोऽनवस्थापत्तेरिति, यथाऽनुत्पन्नमेव प्रधानाधनादिभावेनाऽऽस्ते तल्लोकोऽपि किं नेष्यते', अपिच-सच्चर १ समया० शीलाङ्का | जस्तमसा साम्यावस्था प्रधानमित्युच्यते, न चाविकतात्प्रधानान्महदादेरुत्पत्तिरिष्यते भवद्धिः, न च विकृतं प्रधानव्यपदेशमास्क-12 उद्देशः ३ न्दतीत्यतो न प्रधानान्महदादेरुत्पत्तिरिति, अपिच-अचेतनायाः प्रकृतेः कथं पुरुषार्थ प्रति प्रवृत्तिः? येनाऽऽत्मनो भोगोपपच्या जगत्कर्त सृष्टिः स्यादिति, प्रकृतेरयं खभाव इति चेदेवं तर्हि स्वभाव एव बलीयान् यस्तामपि प्रकृति नियमयति, तत एव च लोकोऽ- स्ववाद: प्यस्तु, किमदृष्टप्रधानादिकल्पनयेति !, अथादिग्रहणात्स्वभावस्यापि कारणसं कैश्चिदिप्यत इति चेदस्तु, न हि स्वभावोऽभ्युपग॥४४॥ म्यमानो नःक्षतिमातनोति, तथाहि-खो भावः स्वमाव:-स्वकीयोत्पतिा, सा च पदार्थानामिप्यत एवेति । तथा यदुक्तं 'नियतिकृतोऽयं लोक' इति, तत्रापि नियमनं नियतिर्यद्यथाभवनं नियतिरित्युच्यते, सा चाऽलोच्यमानान स्वभावादतिरिच्यते, यथाभ्यधायि-'स्वयम्भुवोत्पादितो लोक' इति, तदप्यसुन्दरमेव, यतः स्वयम्भूरिति किमुक्तं भवति ?, किं यदाऽसौ भवति तदा स्वतत्रोऽन्यनिरपेक्ष एव भवति अथानादिमवनात्स्वयम्भूरिति बपदिश्यते , तद्यदि स्वतत्रभवनाभ्युपगमस्तल्लोकस्यापि भवनं किं नामुपेयते, किं स्वयम्भुवा , अथानादिस्ततस्तस्थानादिते नित्यख, नित्यख चैकरूपसात्कतलानुपपत्तिः, तथा भीतराग-18 सासस्य संसारवैचित्र्यानुपपत्तिः, अथ सरागोऽसौ ततोऽमदायव्यतिरेकात्सुतरा विश्वस्थाकर्ता, मूर्तामूर्तादिबिकल्पाश्च प्राग्वदा-18 योज्या इति । यदपि चात्राभिहित-'तेन मारः समुत्पादितः, स च लोकं म्यापादयति', तदप्यकर्तृतस्याभिहितवात्प्रलापमात्र-18 ॥ I मिति । तथा यदुक्तम् 'अण्डादिक्रमजोऽयं लोक' इति, तदप्यसमीचीन, यतो वास्वप्सु तदण्ड निसृष्ट ता वयाऽण्डमन्तरेणाभूवन् । तथा लोकोऽपि भूत इत्लभ्युपगमे न काचिद्राधा श्यते, तथाऽसौ ग्रमा यावदण्ड सजति तावल्लोकमेव कसामोत्पादयति ,किमनया कष्टया युक्त्यसंगतया चाण्डपरिकल्पनया ?, एवमस्तिति चेत् तथा केचिदभिहितवन्तो यथा ब्रह्मणो मुखाबामणाः समजायन्त बाहुभ्यां क्षत्रिया ऊरुभ्यां वैश्याः पद्भ्यां शूद्रा इति, एतदप्ययुक्तिसंगतमेव, यतो न मुखादेः कस्यचिदुत्पत्तिर्भवन्त्युपलक्ष्यते, अथापि स्यात्तथा सति वर्णानामभेदः स्याद् , एकलादुत्वत्तेः, तथा ब्राह्मणानां कठतैत्तिरीयककलापादिकश्च भेदो न स्थाद् , एकमान्मुखादुत्पत्तेः, एवं चोपनयनादिसद्भावो न भवेद, भावे वा स्वस्रादिग्रहणापत्तिः स्याद् , एवमायनेकदोषदुष्टखादेवं लोकोत्पत्ति भ्युपगन्तव्या । ततश्च स्थितमेतत्-त एवंवादिनो लोकस्यानाद्यपर्यवसितस्योर्ध्वाधश्चतुर्दशरजुप्रमाणस्य वैशाखस्थानस्थकटिन्यस्तकरयुग्मपुरुषाकृतेरधोमुखमल्लकाकारसप्तपृथिव्यात्मकाधोलोकस्य स्थालाकारासंख्येयद्वीपसमुद्राधारमध्यलोकस्य मल्लकसमुद्गकाकारोलोकस्य धर्माधर्माकाशपुद्गलजीवात्मकस्य द्रव्यार्थतया नित्यस पर्यायापेक्षया क्षणक्षयिण उत्पादव्ययध्रौव्यापादितद्रव्यसतत्त्वस्थानादिजीवकर्मसंबन्धापादितानेकभवप्रपश्चस्याष्टविधकर्मविप्रमुक्ताऽऽत्मलोकान्तोपलक्षितस्य तत्त्वमजानानाः सन्तो मृषा वदन्तीति ॥ ९॥ इदानीमेतेषामेव देवीप्तादिवादिनामज्ञानिवं प्रसाध्य तत्फलदिदर्शयिषयाऽऽह अमणुन्नसमुप्पायं, दुक्खमेव विजाणिया। समुप्पायमजाणंता, कहं नायंति संवरं ? ॥ १०॥ मनोऽनुकूलं मनो-शोभनमनुष्ठानं न मनोज्ञममनोज्ञम्-असदनुष्ठानं तसादुत्पादः-प्रादुर्भावो यस्य दुःखस्य सदमनोज्ञसमुत्पादम् , एवकारोवधारणे, स चैवं संबन्धनीयः-अमनोज्ञसमुत्पादमेव दुःखमित्येवं 'विजानीयात्' अवगच्छेत्प्राज्ञः, एत-18 | दुक्तं भवति-खकवासदनुष्ठानादेव दुःखस्योद्भवो भवति नान्यस्मादिति, एवं व्यवस्थितेऽपि सति अनन्तरोक्तवादिनोऽसदनुष्ठानोसूत्रकृताङ्गं द्भवस्य दुःखस्य समुत्पादमजानानाः सन्तोऽन्यत ईश्वरादेवुःखस्योत्पादमिच्छन्ति, ते चैवमिच्छन्तः 'क' केन प्रकारेण दुःखस्य संवर ६.१ समया० शीलाझा- -दुःखप्रतिघातहेतु ज्ञास्यन्ति, निदानोच्छेदेन हि निदानिन उच्छेदो भवति, ते च निदानमेव न जानन्ति, तचाजानानाः कथं 8 उद्देशः ३ चाीय- दुःखोच्छेदाय यतिष्यन्ते ?, यलवन्तोऽपि च नैव दुःखोच्छेदनमवाप्स्यन्ति, अपि तु संसार एव जन्मजरामरणेष्टवियोगाधनेक-18 कतृत्ववात्तियुतं दुःखवाताघ्राता भूयो भूयोरहघटीन्यायेनानन्तमपि कालं संस्थास्यन्ति ॥१०॥ साम्प्रतं प्रकारान्तरेण कृतवादिमतमेवोपन्यस्यमाह॥४५॥ सुद्धे अपावए आया, इहमेगेसिमाहियं । पुणो किड्डापदोसेणं, सो तत्थ अवरज्झई ॥ ११ ॥ इह संवुडे मुणी जाए, पच्छा होइ अपावए । वियडंबु जहा भुजो, नीरयं सरयं तहा ॥ १२ ॥ 'इह' अस्मिन् कृतवादिप्रस्तावे त्रैराशिका गोशालकमतानुसारिणो येषामेकविंशतिसूत्राणि पूर्वगतत्रैराशिकमूत्रपरिपाट्या व्यव-1 स्थितानि ते एवं वदन्ति-यथाऽयमात्मा 'शुद्धो' मनुष्यभव एवं शुद्धाचारो भूला अपगताशेषमलकलङ्को मोक्षे अपापको भवति-अपगताशेपकर्मा भवतीत्यर्थः, इदम् 'एकेषां गोशालकमतानुसारिणामाख्यातं, पुनरसावात्मा शुद्धखाकर्मकखराशि-10॥४५॥ द्वयावस्थो भूखा क्रीडया प्रद्वेपेण वा स तत्र मोक्षस्थ एव 'अपराध्यति' रजसा श्लिष्यते, इदमुक्तं भवति तस्य हि स्वशास-18 नपूजामुपलभ्यान्यशासनपराभवं चोपलभ्य क्रीडोत्पद्यते-प्रमोदः संजायते, स्वशासनन्यक्कारदर्शनाच्च द्वेषः, ततोऽसौ क्रीडाद्वेपाभ्यामनुगतान्तरान्मा शनैः शनैर्निर्मलपटवदुपभुज्यमानो रजसा मलिनीक्रियते, मलीमसश्च कर्मगौरवाद्भूयः संसारेऽवतरति, theereeeeeeeeeeeeeeeeeeesecticesktoeictioeectserce द 298neaonoreSPORNOratraorderators Jain Education Interational Page #394 -------------------------------------------------------------------------- ________________ 9099sapa09890099 अस्यां चावस्थायां सकर्मकखात्तृतीयराश्यवस्थो भवति ॥ ११ ॥ किं च-'इह' असिन् मनुष्यभवे प्राप्तः सन् प्रव्रज्यामभ्युपेत्य | संवृतात्मा-यमनियमरतो जातः सन् पश्चादपापो भवति-अपगताशेषकर्मकलको भवतीति भावः, ततः स्वशासनं प्रज्वाल्य | मुक्त्यवस्थो भवति, पुनरपि स्वशासनपूजादर्शनानिकारोपलब्धेश्च रागद्वेषोदयात्कलुपितान्तरात्मा विकटाम्बुवद्-उदकवनीरजस्कं || |सद्वातोद्धतरेणुनिवहसंपृक्तं सरजस्क-मलिनं भूयो यथा भवति तथाऽयमप्यात्माऽनन्तेन कालेन संसारोद्वेगाच्छुद्धाचारावस्थो भूखा ततो मोक्षावाप्तो सत्यामकर्मावस्थो भवति, पुनः शासनपूजानिकारदर्शनाद्रागद्वेषोदयात्सकर्मा भवतीति, एवं त्रैराशिकानां राशित्रयावस्थो भवत्यात्मेत्याख्यातम् , उक्तं च-"दग्धेन्धनः पुनरुपैति भवं प्रमथ्य, निर्वाणमप्यनवधारितमीरुनिष्ठम् । मुक्तः स्वयं कृतभवश्व परार्थशूरस्वच्छासनप्रतिहतेविह मोहराज्यम् ॥१॥” इति ।। १२ ।। अधुनैतद्दषयितुमाह एताणुवीति मेधावी, बंभचेरेण ते वसे । पुढो पावाउया सवे, अक्खायारो सयं सयं ॥ १३ ॥ सए सए उवट्टाणे, सिद्धिमेव न अन्नहा । अहो इहेव वसवत्ती, सबकामसमप्पिए ॥ १४ ॥ 'एतान्' पूर्वोक्तान् वादिनोऽनुचिन्त्य 'मेधावी प्रज्ञावान् मर्यादाव्यवस्थितो वा एतदवधारयेत् यथा-नैते राशित्रयवादिनो देवोप्तादिलोकवादिनच 'ब्रह्मचर्ये' तदुपलक्षिते वा संयमानुष्ठाने 'वसेयुः' अवतिष्ठेरनिति, तथाहि-तेषामयमभ्युपगमो यथा खदर्शनपूजानिकारदर्शनात्कर्मबन्धो भवति, एवं चावश्यं तद्दर्शनस्य पूजया तिरस्कारेण वोभयेन वा भाव्यं, तत्संभवाच्च कर्मोपसूत्रकृताङ्गं चयस्तदुपचयाच्च शुद्ध्यभावः शुद्ध्यभावाच मोक्षाभावः, न च मुक्तानामपगताशेषकर्मकलङ्कानां कृतकृत्यानामपगताशेषयथाव- समया० शीलाङ्का- स्थितवस्तुतत्त्वानां समस्तुतिनिन्दानामपगतात्मात्मीयपरिग्रहाणां रागद्वेषानुपङ्गः, तदभावाच कुतः पुनः कर्मबन्धः, तद्वशाच उद्देशः ३ चायिय- संसारावतरणमित्यर्थः, अतस्ते यद्यपि कथश्चिद् द्रव्यब्रह्मचर्ये व्यवस्थितास्तथापि सम्यग्ज्ञानाभावान ते सम्यगनुष्ठानमाज इति । त्रिशशित्तियुत स्थितम् । अपिच-सर्वेऽप्येते प्रावादुकाः 'स्वकं स्वकम्' आत्मीयमात्मीयं दर्शनं स्वदर्शनानुरागादाख्यातारः-शोभनखेन कर्तृवाद निरासा ॥४६॥ प्रख्यापयितार इति, न च तत्र विदितवेद्येनास्था विधेयेति ॥१३॥ पुनरन्यथा कृतवादिमतमुपदर्शयितुमाह ते कृतवादिनः शैवै कदण्डिप्रभृतयः स्वकीये स्वकीये उपतिष्ठन्त्यस्मिन्नित्युपस्थानं-स्वीयमनुष्ठानं दीक्षागुरुचरणशुश्रूषादिकं तस्मिन्नेव 'सिद्धिम्' अशे18 पसांसारिकप्रपञ्चरहितस्वभावामभिहितवन्तो 'नान्यथा' नान्येन प्रकारेण सिद्धिरवाप्यत इति, तथाहि-शैवादीक्षात एव मोक्ष इत्येवं व्यवस्थिताः, एकदण्डिकास्तु पञ्चविंशतितत्त्वपरिज्ञानान्मुक्तिरित्यभिहितवन्तः,तथाऽन्येऽपि वेदान्तिका ध्यानाध्ययनसमाधिमार्गानुष्ठानासिद्धिमुक्तवन्त इत्येवमन्येऽपि यथाखं दर्शनान्मोक्षमार्ग प्रतिपादयन्तीति, अशेषद्वन्द्वोपरमलक्षणायाः सिद्धिनातेरधस्ता-10 -प्रागपि यावदद्यापि सिद्धिप्राप्तिन भवति तावदिहैव जन्मन्यसदीयदर्शनोक्तानुष्ठानानुभावादष्टगुणैश्वर्यसद्भावो भवतीति दर्शयति । -आत्मवशे वर्तितुं शीलमस्येति वशवर्ती-वशेन्द्रिय इत्युक्तं भवति, न घसौ सांसारिकैः स्वभावैरभिभूयते, सर्वे कामा-अभिलाषा ॥४६॥ | अर्पिताः-संपमा यस्य स सर्वकामसमर्पितो, याम् यान् कामान् कामयते ते तेऽस्य सर्वे सिध्यन्तीतियावत् , तथाहि-सिद्धरारादष्टगुणैश्वर्यलक्षणा 'सिद्धिर्भवति तद्यथा-अणिमा लधिमा महिमा प्राकाम्यमीशिलं वशित्वं प्रतिपातित्वं यत्र कामावसायिखमिति ॥ १४ ॥ तदेवमिहेवासदुक्तानुष्ठायिनोऽष्टगुणैश्वर्यलक्षणा सिद्धिर्भवत्यमुत्र चाशेषद्वन्द्वोपरमलक्षणा सिद्धिर्भवतीति दर्शयितुमाह- सिद्धा य ते अरोगा य, इहमेगेसिमाहियं । सिद्धिमेव पुरो काउं, सासए गढिआ नरा ॥ १५॥ || ___ असंबुडा अणादीयं, भमिहिंति पुणो पुणो । कप्पकालमुवजंति, ठाणा आसुरकिब्बिसिया ॥१६॥ इति बेमि इति प्रथमाध्ययने तृतीयोदेशकः ॥ गाथा ग्रं. ७५॥ । ये बसदुक्तमनुष्ठानं सम्यगनुतिष्ठन्ति तेऽस्मिन् जन्मन्यष्टगुणैश्वर्यरूपां सिद्धिमासाद्य पुनर्विशिष्टसमापियोगेन शरीरत्यागं कृखा 'सिद्धाश्च' अशेषद्वन्द्वरहिता अरोगा भवन्ति, अरोगग्रहणं चोपलक्षणम् , अनेकशारीरमानसद्वन्द्वैर्न स्पृश्यन्ते, शरीरमनसोरभावा| दिति, एवम् 'इह अमिन् लोके सिद्धिविचारे वा 'एकेषां शैवादीनामिदम् 'आख्यातं' भाषितं, ते च शैवादयः 'सिद्धिमेव | |पुरस्कृत्य मुक्तिमेवाङ्गीकृत्य 'स्वकीये आशये' खदर्शनाभ्युपगमे 'ग्रथिताः' संबद्धा अध्युपपन्नास्तदनुकूला युक्तीः प्रतिपादयन्ति, नरा इव नरा:---प्राकृतपुरुषाः शास्त्रावबोधविकलाः स्वाभिप्रेतार्थसाधनाय युक्तीः प्रतिपादयन्ति, एवं तेऽपि पण्डितंमन्याः पर|मार्थमजानानाः स्वाग्रहप्रसाधिका युक्तीरुद्घोषयन्तीति, तथा चोक्तम्-'आग्रही बत निनीपति युक्ति, तत्र यत्र मतिरस्य निविष्टा। पक्षपातरहितस्य तु युक्तिर्यत्र तत्र मतिरेति निवेशम् ॥ १॥" ॥ १५॥ साम्प्रतमेतेषामनर्थप्रदर्शनपुरःसरं दूषणाभिधित्सयाऽहते हि पाखण्डिका मोक्षाभिसन्धिना समुत्थिता अपि 'असंवृता' इन्द्रियनोइन्द्रियैरसंयताः, इहाप्यस्माकं लाभ इन्द्रियानुरोधेन सर्वविषयोपभोगाद्, अमुत्र मुक्त्यवाप्तेः, तदेवं मुग्धजनं प्रतारयन्तोऽनादिसंसारकान्तारं 'भ्रमिष्यन्ति' पर्यटिष्यन्ति स्वदुश्चरितो Deseceserveeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeserceseseel Page #395 -------------------------------------------------------------------------- ________________ Keeceek शवि० मूत्रकृता पत्तिकर्मपाशावशापि(पाशि)ताः पौनःपुन्येन नरकादियातनास्थानेवृत्पधन्ते, तथाहि-नेन्द्रियरनियमितैरशेपद्वन्द्वप्रच्युतिलक्षणा|8|१समया. शीलाशा- सिद्धिरवाप्यते, याऽप्यणिमाघष्टगुणलक्षणैहिकी सिद्धिरभिधीयते साऽपि मुग्धजनप्रतारणाय दम्भकल्पैवेति, याऽपि च तेषां बालत-81 उद्देशः४ चाय- पोऽनुष्ठानादिना स्वर्गावाप्तिः साऽप्येवंप्राया भवतीति दर्शयति-'कल्पकालं' प्रभूनकालम् 'उत्पद्यन्ते' संभवन्ति आमुराः- कृत्योपदेत्तियुतं | असुरस्थानोत्पन्ना नागकुमारादयः, तत्रापि न प्रधानाः, किं तर्हि ?-'किल्बिषिका: अधमाः प्रेष्यभूता अल्पर्धयोऽल्पभोगाः। ॥४७॥ खल्पायुःसामाग्रुपेताश्च भवन्तीति । इति उद्देशकपरिसमाप्त्यर्थे, वीमीति पूर्ववत् ॥१६॥ ७५ ॥ इति समयाख्याध्ययनस्य तृतीयोदेशका समाप्तः ॥ अथ प्रथमाध्ययने चतुर्थ उद्देशकः प्रारभ्यते ॥ - receoउक्तस्तृतीयोदेशकः, अधुना चतुर्थः समारभ्यते, अस्य चायमभिसंबन्धः-अनन्तरोदेशकेऽध्ययनार्थखात्खपरसमयवक्तव्यतोतेहापि सैवाभिधीयते, अथवाऽनन्तरोद्देशके तीथिकानां कुत्सिताचारखमुक्तमिहापि तदेवामिधीयते, तदनेन संबन्धेनाऽऽयातस्यास्वोदेशकस्योपक्रमादीनि चबार्यनुयोगद्वाराण्यभिधाय सूत्रानुगमे सूत्रमुच्चारणीयं, तवेदम् ॥४७॥ एते जिया भो!न सरणं, बोला पंडियमाणिणो। हिच्चाणं पुनसंजोगं, सिया किञ्चोवएसगा ॥१॥ १ तायात प्र. २ जत्थ बालेऽवसीय प्र.। तं च भिक्खू परिन्नाय, वियं तेसु ण मुच्छए । अणुकस्से अप्पलीणे, मझेण मुणि जावए ॥२॥ अस्य चानन्तरसूत्रेण सहायं संबन्धस्तद्यथा, अनन्तरसूत्रेऽभिहितं-'तीर्थिका असुरस्थानेषु किल्बिषा जायन्त' इति, किमिति ? यत एते जिताः परीषहोपसर्गः, परम्परमूत्रसंबन्धस्वयम्-आदाविदमभिहितं 'बुध्येत त्रोटयेच्च' ततश्चैतदपि बुध्येत-यथैते । पञ्चभूतादिवादिनो गोशालकमतानुसारिणश्च जिताः परीषहोपसर्गः कामक्रोधलोभमानमोहमदाख्येनारिषड्वर्गेण चेति, एवमन्यैरपि सूत्रैः संबन्ध उत्प्रेक्ष्यः । तदेवं कृतसंबन्धस्यास्य सूत्रस्येदानी व्याख्या प्रतन्यते-'एत' इति पञ्चभूतकात्मतजीवतच्छरीरा-1 दिवादिनः कृतवादिनच गोशालकमतानुसारिणस्त्रैराशिकाश्च 'जिता' अभिभूता रागद्वेषादिभिः शब्दादिविपयैश्च तथा प्रबलम। हामोहोत्थाज्ञानेन च 'भो' इति विनेयामत्रणम् एवं खं गृहाण यथैते तीथिका असम्यगुपदेशप्रवृत्तखान कस्यचिच्छरणं भवि तुमर्हन्ति न कश्चित्रातुं समर्था इत्यर्थः, किमित्येवं ?, यतस्ते बाला इव बालाः, यथा शिशवः सदसद्विवेकवैकल्याद्यत्किञ्चनका18रिणो भाषिणश्च, तथैतेऽपि स्वयमज्ञाः सन्तः परानपि मोहयन्ति, एवम्भूता अपि च सन्तः पण्डितमानिन इति, कचित्पाठो 8 जत्थ वालेऽवसीयइत्ति 'यत्र' अज्ञाने 'बाल.' अज्ञो लग्नः सन्नवसीदति, तत्र ते व्यवस्थिताः यतस्ते न कस्यचित्राणायेति । यञ्च ४ तैर्विरूपमाचरितं तदुत्तरार्द्धन दर्शयति-'हित्वा'त्यक्खा, णमिति वाक्यालङ्कारे, पूर्वसंयोगो-धनधान्यस्वजनादिभिः संयोगस्तं त्यक्त्वा किल वयं निःसङ्गाः प्रवजिता इत्युत्थाय पुनः सिता-बद्धाः परिग्रहारम्भेष्वासक्तास्ते गृहस्थाः तेषां कृत्यं-करणीयं पचनपाचनकण्डनपेषणादिको भूतोपमर्दकारी व्यापारस्तस्योपदेशस्तं गच्छन्तीति कृत्योपदेशगाः कृत्योपदेशका वा, यदिवा-'सिया' इति आर्षबाबहुवचनेन व्याख्यायते 'स्यु' भवेयुः कृत्यं कर्तव्यं सावधानुष्ठानं तत्प्रधानाः कृत्या-गृहस्थास्तेषामुपदेशःसूत्रकता संरम्भसमारम्भारम्भरूपः स विद्यते येषां ते कृत्योपदेशिकाः, प्रव्रजिता अपि सन्तः कर्तव्यैर्गृहस्थेभ्यो न भिद्यन्ते, गृहस्था इव १ समया० शीलाका- तेऽपि सर्वावस्थाः पञ्चमूनाव्यापारोपेता इत्यर्थः॥१॥ एवम्भूतेषु च तीर्थिकेषु सत्सु भिक्षुणा यत्कर्तव्यं तदर्शयितुमाह-'त' उद्देशः४ चाीय| पाखण्डिकलोकमसदुपदेशदानाभिरतं 'परिज्ञाय' सम्यगवगम्य यथैते मिथ्याखोपहतान्तरात्मानः सद्विवेकशून्या नात्मने हिता कृत्योपदेत्तियुतं यालं नान्यस्मै इत्येवं पोलोच्य भावमिक्षुः संयतो 'विद्वान्' विदितवेद्यः तेषु न मूर्छयेत्' न गाय विदध्यात् , न तैः शवि० ॥४८॥ सह संपर्कमपि कुर्यादित्यर्थः । किं पुनः कर्तव्यमिति पश्चार्द्धन दर्शयति-'अनुत्कर्षवानिति' अष्टमदस्थानानामन्यतमेनाप्युत्सेकमकुर्वन् तथा 'अप्रलीन:' असंबद्धस्तीथिकेषु गृहस्थेषु पार्श्वस्यादिषु वा संश्लेषमकुर्वन् 'मध्येन' रागद्वेषयोरन्तरालेन संचरन् 'मुनि:' जगत्रयवेदी 'यापयेद्' आत्मानं वर्तयेत् , इदमुक्तं भवति–तीर्थिकादिभिः सह सत्यपि कथञ्चित्संबन्धे त्यक्ताहङ्कारेण तथा भावतस्तेष्वप्रलीयमानेनारक्तद्विष्टेन तेषु निन्दामात्मनश्च प्रशंसा परिहरता मुनिनाऽऽत्मा यापयितव्य इति ।।२।। किंमिति ते तीर्थिकाखाणाय न भवन्तीति दर्शयितुमाह सपरिग्गहा य सारंभा, इहमेगेसिमाहियं । अपरिग्गहा अणारंभा, भिखू ताणं परिवए ॥३॥ कडेसु घासमेसेजा, विऊ दत्तेसणं चरे । अगिद्धो विप्पमुक्को अ, ओमाणं परिवजए ॥ ४॥ 8॥४८॥ सह परिग्रहेण धनधान्यद्विपदचतुष्पदादिना वर्तन्ते तदभावेऽपि शरीरोपकरणादौ मृीवन्तः सपरिग्रहाः, तथा सहारम्भेण-13 जीवोपमर्दादिकारिणा व्यापारेण वर्तन्त इति तदभावेऽप्यौदेशिकादिभोजिखात्सारम्भाः-तीर्थिकादयः, सपरिग्रहारम्भकखेनैव eeeeeeeeeeeeeeeeeeeseseseeeeeeeeeeeeeesecess कामक्रोधलोभमानत' इति पञ्चदिविषयैश्च तथा भवि-18 seeeeeeeeees eveaeeeeeeeeeeeeeeseceserver Page #396 -------------------------------------------------------------------------- ________________ ओदनादयस्ते कृता लायरित्रहेणानारम्भेण च वर्तनीयमित्कारपरिभोजी 'त्राण शरण पाचव सूत्रकृताङ्ग च मोक्षमार्ग प्रसाधयन्तीति दर्शयति-'इह परलोकचिन्तायाम् एकेपां केषाश्चिद् 'आख्यातं' भापितं, यथा किमनया शिर|स्तुण्डमुण्डनादिकया क्रियया ?, परं गुरोरनुप्रहात्परमाक्षरावाप्तिस्तद्दीक्षावाप्तिर्वा यदि भवति ततो मोक्षो भवतीत्येवं भाषमाणास्ते न त्राणाय भवन्तीति । ये तु त्रातुं समर्थास्तान्पश्चार्द्धन दर्शयति-'अपरिग्रहा.' न विद्यते धर्मोपकरणाहते शरीरोमभोगाय | खल्पोऽपि परिग्रहो येषां ते अपरिग्रहाः, तथा न विद्यते सावध आरम्भो येषां तेऽनारम्भाः, ते चैवंभूताः कर्मलघवः स्वयं यानपात्रकल्पाः संसारमहोदधेर्जन्तूत्तारणसमर्थास्तान् 'भिक्षु'भिक्षणशील उद्देशिकाद्यपरिभोजी 'त्राणं' शरणं परिः-समन्ताद्जेद्-गच्छेदिति ॥३॥ कथं पुनस्तेनापरिग्रहेणानारम्भेण च वर्तनीयमित्येतद्दर्शयितुमाह-गृहस्थैः परिग्रहारम्भद्वारेणाऽऽत्मार्थ ये निष्पादिता ओदनादयस्ते कृता उच्यन्ते तेषु कृतेषु-परकृतेषु परनिष्ठितेष्वित्यर्थः, अनेन च पोडशोद्गमदोपपरिहार: मूचितः, तदेवमुद्गमदोषरहितं ग्रस्यत इति ग्रासः-आहारस्तमेवंभूतम् 'अन्वेषयेत् मृगयेत् याचेयेदित्यर्थः, तथा 'विद्वान्' संयमकरणकनिपुणः परैराशंसादोपरहितैर्यनिःश्रेयसबुद्ध्या दत्तमिति, अनेन षोडशोत्पादनदोषाः परिगृहीता द्रष्टव्याः, तदेवम्भूते दौत्यधात्रीनिमित्तादिदोपरहिते आहारे स भिक्षुः एषणां' ग्रहणैपणां 'चरेद'अनुतिष्ठेदिति, अनेनापि दशैषणादोषाः परि| गृहीता इति मन्तव्यं, तथा 'अगृद्धः' अनध्युपपन्नोऽमूच्छितस्तसिन्नाहारे रागद्वेषविप्रमुक्तः, अनेनापि च ग्रासैपणादोषाः पश्च निरस्ता अवसेयाः, स एवम्भूतो भिक्षुः परेषामपमानं-परावमदर्शिख 'परिवर्जयेत्' परित्यजेत् , न तपोमदं ज्ञानमदं च कुर्या दिति भावः॥४॥ एवं नियुक्तिकारेणोद्देशकार्थाधिकाराभिहितं 'किनुवमा य चउत्थे' इत्येतत्पदयेंदानी परवादिमतमेवोद्देशासूत्रक. कार्थाधिकाराभिहितं दर्शयितुमाहलोगवायं णिसामिज्जा, इहमेगेसिमाहियं । विपरीयपन्नसंभूयं, अन्नउत्तं तयाणुयं ॥५॥ १ समया० शीलाङ्का अणंते निइए लोए, सासए ण विणस्सती । अंतवं णिइए लोए, इति धीरोऽतिपासइ ॥६॥ चाीयवृ उद्देशः ४ लोकानां-पाखण्डिनां पौराणिकानां वा वादो लोकवादः-यथास्वमभिप्रायेणान्यथा वाऽभ्युपगमस्तं 'निशामयेत्' शृणु-1 लोकवादाः तियुतं 18 यात् जानीयादित्यर्थः, तदेव दर्शयति–'इह' अमिन्संसारे 'एकेषां केषाश्चिदिदम् 'आख्यातम्' अभ्युपगमः । तदेव । ॥४९॥ विशिनष्टि विपरीता-परमार्थादन्यथाभूता या प्रज्ञा तया संभूतं-समुत्पन्नं, तत्त्वविपर्यस्तबुद्धिग्रथितमितियावत् , पुनरपि विशेष यति-अन्यैः-अविवेकिभिर्यदुक्तं तदनुगं, यथावस्थितार्थविपरीतानुसारिभिर्यदुक्तं विपरीतार्थाभिधायितया तदनुगच्छतीत्यर्थः । ॥५॥ तमेव विपर्यस्तबुद्धिरचितं लोकवादं दर्शयितुमाह-नास्यान्तोऽस्तीत्यनन्तः, न निरन्वयनाशेन नश्यतीत्युक्तं भवतीति, | तथाहि-यो यादृगिह भवे स तागेव परभवेऽप्युत्पद्यते, पुरुषः पुरुष एवाङ्गना अनैवेत्यादि, यदिवा 'अनन्तः' अपरिमितो निर| वधिक इतियावत् , तथा 'नित्य' इति अप्रच्युताबुत्पन्नस्थिरैकखभावो लोक इति, तथा शश्वद्भवतीति शाश्वतो घणुकादिकार्य| द्रव्यापेक्षयाऽशश्वद्भवन्नपि न कारणद्रव्यं परमाणुखं परित्यजतीति तथा न विनश्यतीति दिगात्माकाशाद्यपेक्षया । तथाऽन्तोऽस्यास्तीत्यन्तवान् लोकः, 'सप्तद्वीपा वसुन्धरे'ति परिमाणोक्तेः, स च तादृपरिमाणो नित्य इत्येवं 'धीरः कश्चित्साहसिकोऽन्य-S॥४९॥ थाभूतार्थप्रतिपादनात् व्यासादिरिवाति पश्यतीत्यतिपश्यति । तदेवंभूतमनेकभेदभित्रलोकवादं निशामयेदिति प्रकृतेन सम्बन्धः। | तथा 'अपुत्रस्य न सन्ति लोका, ब्रामणा देवाः, श्वानो यक्षा, गोभिहतस्य गोध्नस्य वा न सन्ति लोका'इत्येवमादिकं नियुक्तिक लोकवादं निशामयेदिति ॥ ६॥ किंच|| - अपरिमाणं वियाणाई, इहमेगेसिमाहियं । सवत्थ सपरिमाणं, इति धीरोऽतिपासई ॥ ७॥ जे केइ तसा पाणा, चिटुंति अदु थावरा । परियाए अत्थि से अंजू , जेण ते तसथावरा ॥ ८॥ न विद्यते 'परिमाणम्' इयत्ता क्षेत्रतः कालतो वा यस्य तदपरिमाणं, तदेवंभूतं विजानाति कश्चित्तीर्थिकतीर्धकृत , एतदुक्तं भवति-अपरिमितज्ञोऽसावतीन्द्रियद्रष्टा, न पुनः सर्वज्ञ इति, यदिवा-अपरिमितज्ञ इत्यभिप्रेतार्थातीन्द्रियदर्शीति, तथा चोक्तम्"सर्व पश्यतु वा मा वो, इष्टमर्थं तु पश्यतु । कीटसंख्यापरिज्ञानं, तस्य नः कोपयुज्यते ॥१॥” इति, 'इह' असिल्लोके 'एकेषां' || सर्वज्ञापह्नववादिनाम् इदमाख्यातम् ' अयमभ्युपगमः, तथा सर्वक्षेत्रमाश्रित्य कालं वा परिच्छेद्यं कर्मतापत्रमाश्रित्य सह परिकी माणेन सपरिमाणं-सपरिच्छेदं धी:-बुद्धिस्तया राजत इति धीर इत्येवमसौ अतीव पश्यतीत्यतिपश्यति, तथाहि ते बुवते दिव्यं वर्षसहस्रमसौ ब्रह्मा स्वपिति, तस्यामवस्थायां न पश्यत्यसौ, तावन्मानं च कालं जागर्ति, तत्र च पश्यत्यसाविति, तदेवम्भूतो बहुधा लोकवादः प्रवृत्तः ॥ ७॥ अस्य चोत्तरदानायाह-ये केचन त्रस्यन्तीति त्रसा-द्वीन्द्रियादयः 'प्राणाः' प्राणिनः सत्त्वाः If 'तिष्ठन्ति' सखमनुभवन्ति, अथवा 'स्थावरा' स्थावरनामकर्मोदयात् (याः) पृथिव्यादयस्ते, यद्ययं लोकवादः सत्यो भवेत् | यथा यो यादगस्मिन् जन्मनि मनुष्यादिः सोऽन्यसिमपि जन्मनि तागेव भवतीति, ततः स्थावराणां बसानां च तादृशखे सति दानाध्ययनजपनियमतपोऽनुष्ठानादिकाः क्रियाः सर्वा अप्यनर्थिका आपधेरन् । लोकेनापि चान्यथाखमुक्तं, तद्यथा-"स वै एष । १ कश्चित्तु पक्षे प्रकृतिभावमपीच्छतीति श्रीहेमचन्द्रसूर्युत्तरत्र प्रकृतिभावसद्भावानापप्रयोगता । Sattatreectatoessetorercedesesesersesemesesexesekce Real 99777 Page #397 -------------------------------------------------------------------------- ________________ 34 ಇನ್ನೇನನ್‌ ॥५०॥ enticesectictioeectioes पत्रकृतानं | शृगालो जायते यः सपुरीषो दद्यते" तसात् स्थावरजङ्गमानां स्वकृतकर्मवशात् परस्परसंक्रमणाद्यनिवारितमिति । तथा 'अनन्तोश समया. शीलाका- नित्यश्च लोकः' इति यदभिहितं, तत्रेदमभिधीयते-यदि स्वजात्यनुच्छेदेनास्य नित्यताऽभिधीयते ततः परिणामानित्यवमसद-1| उद्देशः ४ चार्यांय- | भीष्टमेवाभ्युपगतं न काचित्क्षतिः, अथाप्रच्युतानुत्पमस्थिरैकस्वभावखेन नित्यखमभ्युपगम्यते तन्न घटते, तस्याध्यक्षबाधितखात , लोकवादत्तियुतं न हि क्षणभाविपर्यायानालिङ्गितं किश्चिद्वस्तु प्रत्यक्षेणावसीयते, निष्पर्यायस्य च खपुष्पस्येवासद्रूपतव स्यादिति । तथा शश्वद्भवनं निरास: कार्यद्रव्यस्याऽऽकाशात्मादेश्चाविनाशिवं यदुच्यते द्रव्यविशेषापेक्षया तदप्यसदेव, यतः सर्वमेव वस्तूत्पादव्ययधौव्ययुक्ततेन निविभागमेव अवतते, अन्यथा वियदरविन्दस्येव वस्तुखमेव हीयेतेति । तथा यदुक्तम्-'अन्तवाँल्लोकः सप्तद्वीपावच्छिन्नसा'दित्येतन्निरन्तर्राः सुहृदः प्रत्येष्यन्ति, न प्रेक्षापूर्वकारिणः, तद्ग्राहकप्रमाणाभावादिति । तथा यदप्युक्तम् --'अपुत्रस्य न सन्ति % लोका'इत्यादीत्येतदपि बालभाषितं, तथाहि-किं पुत्रसत्तामात्रेणैव विशिष्टलोकावाप्तिरुत तत्कृतविशिष्टानुष्ठानात् ?, तद्यदि र सत्तामात्रेण तत इन्द्रमहंकामुकग वराहादिभिर्व्याप्ता लोका भवेयुः, तेषां पुत्रबहुखसंभवात् , अथानुष्ठानमाश्रीयते, तत्र पुत्रद्वये सत्येकेन शोभनमनुष्ठितमपरेणाशोभनमिति तत्र का वार्ता ?, स्वकृतानुष्ठानं च निष्फलमापद्यतेत्येवं यत्किश्चिदेतदिति । तथा 'श्वानो यक्षा' इत्यादि युक्तिविरोधिखादनाकर्णनीयमिति । यदपि चोक्तम्-'अपरिमाणं विजानाती'ति, तदपि न घटामियर्ति, यतः सत्यप्यपरिमितज्ञले यद्यसौ सर्वज्ञो न भवेत् ततो हेयोपादेयोपदेशदानविकलखावासी प्रेक्षापूर्वकारिभिराद्रियेत, तथाहि तस्य ॥५०॥ कीटसंख्यापरिज्ञानमप्युपयोग्येव, यतो यथैतद्विपयेऽस्यापरिज्ञानमेवमन्यत्राप्या(पीत्या)शया हेयोपादेये प्रेक्षापूर्वकारिणः प्रवृत्तिन १ अन्तर-हदयं, विचारशून्या इति तात्पर्यम् । २ ककर इति त्रिकाण्डशेषः । स्थात् , तस्मात्सर्वज्ञवमेष्टव्यं । तथा यदुक्तं-'स्वांपरोधविभागेन परिमितं जानाती'त्येतदपि सर्वजनसमानखे यत्किश्चिदिति ।। यदपि च कैश्चिदुच्यते-यथा 'ब्रह्मणः स्वनावबोधयोर्लोकस्य प्रलयोदयौ भवत' इति, तदप्ययुक्तिसंगतमेव, प्रतिपादितं चैतन्य प्रागेवेति न प्रतन्यते । न चात्यन्तं सर्वजगत उत्पादविनाशी विद्यते 'न कदाचिदनीदृशं जगदिति वचनात् । तदेवमनन्तादिकं । लोकवाद परिहृत्य यथावस्थितवस्तुस्वभावाविर्भावनं पश्चार्द्धन दर्शयति-ये केचन साः स्थावरा वा तिष्ठन्त्यस्मिन् संसारे तेषां वकर्मपरिणत्याऽस्त्यसौ पर्यायः 'अंजू' इति प्रगुणोऽव्यभिचारी तेन पर्यायेण स्वकर्मपरिणतिजनितेन ते त्रसाः सन्तः स्थावराः18 संपद्यन्ते स्थावरा अपि च त्रसतमश्नुवते तथा त्रसाखसलमेव स्थावराः स्थावरखमेवाऽऽमुवन्ति, न पुनर्यो यादृगिह स ताहगेवामुत्रापि IS भवतीत्ययं नियम इति ॥८॥ असिनेवार्थे दृष्टान्ताभिधित्सयाऽऽह उरालं जगतो जोगं, विवजासं पलिंति य । सो अकंतदुक्खा य, अओं सत्वे अहिंसिता ॥ ९॥ एवं खु नाणिणो सारं, जन्न हिंसइ किंचण । अहिंसासमयं चेव, एतावन्तं वियाणिया ॥ १०॥ 'उराल'मिति स्थूलमुदारं 'जगत' औदारिकजन्तुग्रामस्य 'योग' व्यापार चेष्टामवस्थाविशेषमित्यर्थः, औदारिकशरीरिणले | हि जन्तवः प्राक्तनादवस्थाविशेषाद्गर्भकललार्बुदरूपाद् 'विपर्यासभूतं' बालकौमारयौवनादिकमुदारं योगं परि-समन्तादयन्तेगच्छन्ति पर्ययन्ते, एतदुक्तं भवति-औदारिकशरीरिणो हि मनुष्यादेालकौमारादिकः कालादिकृतोऽवस्थाविशेषोऽन्यथा चान्यथा । च भवन् प्रत्यक्षेणैव लक्ष्यते, न पुनर्यादृक् प्राक् तागेव सर्वदेति, एवं सर्वेषां स्थावरजङ्गमानामन्यथाऽन्यथा च भवनं द्रष्टव्यमिति । सूत्रकृताङ्ग अपि च-'सर्व' जन्तव आक्रान्ता-अभिभूता दुःखेन-शारीरमानसेनासातोदयेन दुःखाक्रान्ताः सन्तोऽन्यथाऽवस्थाभाजोलभ्यन्ते, शीलाङ्का- ४ अतः सर्वेऽपि ते यथाऽहिंसिता भवन्ति तथा विधेयं । यदिवा-सर्वेऽपि जन्तवः 'अकान्तम्' अनभिमतं दुःखं येषां तेऽकान्त-1॥ उद्देशः४ चार्यायवृ- दुःखाः चशब्दात् प्रियसुखाच, अतस्तान् सर्वान् न हिंखादित्यनेन चान्यथाबदृष्टान्तो दर्शितो भवत्युपदेशश्च दत्त इति ॥ ९॥ लोकवादचियुतं किमर्थ सत्त्वान् न हिंसादित्याह-खुरवधारणे, एतदेव 'ज्ञानिनो' विशिष्टविवेकवतः 'सारं न्याय्यं यत् कञ्चन प्राणिजातं निरासः स्थावरं जङ्गमं वा 'न हिनस्ति न परितापयति, उपलक्षणं चैतत् , तेन न मृषा ब्रूयाबादत्तं गृह्णीयानाब्रह्माऽऽसेवेत न परिग्रहं 8 परिगृह्णीयान नक्तं भुञ्जीतेत्येतज्ज्ञानिनः सारं यम कर्माश्रयेषु वर्तत इति । अपि च-अहिंसया समता अहिंसासमता तां चैतावद्वि-18 जानीयात् , यथा मम मरणं दुःखं चाप्रियमेवमन्यस्यापि प्राणिलोकस्येति, एवकारोऽवधारणे, इत्येवं साधुना ज्ञानवता प्राणिनां परितापनाऽपद्रावणादि न विधेयमेवेति ॥ १०॥ एवं मूलगुणानभिधायेदानीमुत्तरगुणानभिधातुकाम आह वुसिए य विगयेगेही, आयाणं सं(सम्म)रक्खए । चरिआसणसेज्जासु, भत्तपाणे अ अंतसो ॥११॥ एतेहिं तिहिं ठाणेहि, संजए सततं मणी। उकसं जलणं मं, मज्झत्थं च विगिंचए ॥ १२॥ समिए उ सया साहु, पंचसंवरसंवुडे। सिएहि असिए भिक्खू , आमोक्खाय परिवएजासि॥१३॥त्तिबेमि॥ ॥५१॥ समया सूरवधारणे, एतदेव इत्यनेन चान्यथालदृष्टान्तोदाम्' अनभिमतं दुःख येषां लभ्यन्ते, विगयगिद्धी य प्र.२ आयाणीयं सरक्खए । चू० Page #398 -------------------------------------------------------------------------- ________________ 35 विविधम्-अनेकप्रकारमुपितः-स्थितो दशविधचत्रवालसामाचार्या व्युषितः, तथा विगता-अपगता आहारादौ गृद्धिर्यस्यासो । विगतगृद्धिः साधुः, एवंभूतश्चादीयते स्वीक्रियते प्राप्यते वा मोक्षो येन तदादानीयं-ज्ञानदर्शनचारित्रत्रयं तत्सम्यग् रक्षयेद्-अ नुपालयेत् , यथा यथा तस्य वृद्धिर्भवति तथा तथा कुर्यादित्यर्थः । कथं पुनश्चारित्रादि पालितं भवतीति दर्शयति-'चर्यासनशय्यासु' चरणं चर्या-गमनं, साधुना हि सति प्रयोजने युगमात्रदृष्टिना गन्तव्यं, तथा सुप्रत्युपेक्षिते सुप्रमार्जिते चासने उपवेष्टव्यं, तथा शय्यायां-वसतौ संस्तारके वा सुप्रत्युपेक्षितप्रमार्जिते स्थानादि विधेयं, तथा भक्ते पाने चान्तशः सम्यगुपयोग-15 वता भाव्यम् , इदमुक्तं भवति-ईयोभाषेपणाऽऽदाननिक्षेपप्रतिष्ठापनासमितिषूपयुक्तेनान्तशो भक्तपानं यावदुद्गमादिदोपरहित-IST मन्वेषणीयमिति ॥ ११ ।। पुनरपि चारित्रशुद्ध्यर्थं गुणानधिकृत्याह-एतानि-अनन्तरोक्तानि त्रीणि स्थानानि, तद्यथा-ई-13 समितिरित्येक स्थानम् , आसनं शय्येत्यनेनादानभाण्डमात्रनिक्षेपणासमितिरित्येतच द्वितीय स्थानं, भक्तपानमित्यनेनैषणासमि-19 तिरुपाता, भक्तपानार्थ च प्रविष्टस्य भाषणसंभवाद्भापासमितिक्षिता, सति चाहारे उच्चारप्रश्रवणादीनां सद्भावात्प्रतिष्ठापनासमि-18 तिरप्यायातेत्येतच्च तृतीय स्थानमिति, अत एतेषु त्रिपु स्थानेषु सम्यग्यतः संयत आमोक्षाय परिव्रजेदित्युत्तरश्लोकान्ते क्रियेति । तथा 'सततम्' अनवरतम् 'मुनिः सम्यक् यथावस्थितजगत्रयवेत्ता उत्कृष्यते आत्मा दर्पाध्मातो विधीयतेऽनेनेत्युत्कर्षों-मानः, तथाऽऽत्मानं चारित्रं वा ज्वलयति-दहतीति ज्वलन:-क्रोधः, तथा 'णूम'मिति गहनं मायेत्यर्थः, तस्या अलब्धमध्यखादेवमभिः धीयते, तथा आसंसारमसुमतांमध्ये-अन्तर्भवतीति मध्यस्थो-लोभा, चशब्दः समुच्चये, एतान् मानादींश्चतुरोऽपि कषायाँस्तद्विपाकासूत्रकृताङ्ग भिज्ञो मुनिः सदा विगिंचए'त्ति विवेचयेद-आत्मनः पृथक्कुर्यादित्यर्थः। ननु चान्यत्रागमे क्रोध आदावुपन्यस्यते, तथा क्षपकश्रे- समया. शीलाङ्का- न्यामारुढो भगवान् क्रोधादीनेव संज्वलनान् शपयति तत् किमर्थमागमप्रसिद्धं क्रममुलायादौ मानसोपन्यास इति?, अत्रोच्यते, उद्देशः । चाीय- माने सत्यवश्यंभावी क्रोधः, क्रोधे तु मानः स्यावा न वेस्यस्यार्थस्य प्रदर्शनायान्यथाक्रमकरणमिति ॥१२॥ तदेवं मूलगुणानुत्तरचियुत गुणाँश्चोपदाधुना सर्वोपसंहारार्थमाह-तुरवधारणे, पञ्चमिः समितिभिः समित एव साधुः, तथा प्राणातिपातादिपश्चमहात्र गुणपालन ॥५२॥ तोपेतखास्पश्चप्रकारसंवरसंवृतः, तथा मनोवाकायगुप्तिगुप्तः, तथा गृहपाशादिषु सिता-बद्धाः अबसक्ता गृहस्थास्तेष्वसित: अनवबद्धस्तेषु मूळमनुवाणः पकाधारपङ्कजवत्तत्कर्मणादिह्यमानो भिक्षुः-भिक्षणशीलो भावभिक्षुः 'आमोक्षाय' अशेषकर्मापगमलक्षणमोक्षार्थ परि-समन्तात् बजे-संयमानुष्ठानरतो भवेस्खमिति विनेयस्योपदेशः । इति अध्ययनसमाप्तौ, ब्रवीमीति गणधर एवमाह, यथा तीर्थकृतोक्तं तथैवाहं ब्रवीमि, न स्वमनीषिकयेति । गतोऽनुगमः, साम्प्रतं नयास्तेषामयमुपसंहारः "संवेसिपि नगाणं बहुविधवत्तव्वयं निसामित्ता । तं सबणयविसुद्धं जं चरणगुणहिओ साहू ॥१॥॥॥१३॥ ८८ ॥ इति सूत्रकृताङ्गे | समयाख्यं प्रथमाध्ययनं समाप्तम् ॥ ॥५२॥ eeeeeeeeeeeeeader Sectioeseseeeeeeeekhe विवेचयेद्-आत्मनः पृथक्कमभागमप्रसिद्धं क्रममुलाधारणमिति ॥१२॥ तदेवं मूलगामहात्रभगवान् क्रोधादीनेव संचमानः साना न बेत्यस्वार्थस्य प्रदर्शनासात एव साधुः, तथा प्राणातिप्राप्तध्वसित की हार्थमाह- तुरवधारणे, पथा गृहपाशादिषु सिता भाभिक्षुः 'आमोक्षा e १प्रकर्षप्राप्तः २ सर्वेषामपि नयानां बहुविधवक्तव्यतां निशम्य । सत्सवनयविशुद्धं यधरणगुण (क्रियाझान) स्थितः साधुः ॥ १॥ ॥अथ द्वितीयाध्ययनस्य प्रथमोद्देशकः प्रारभ्यते ॥ उक्तं समयाख्यं प्रथममध्ययनं, साम्प्रतं वैतालीयाख्यं द्वितीयमारभ्यते, अस्य चायमभिसंबन्धः-इहानन्तराध्ययने खसमय-॥ AS गुणाः परसमयदोषाश्च प्रतिपादिताः, तांश्च ज्ञात्वा यथा कर्म विदार्यते तथा बोधो विधेय इत्यनेन संबन्धेनाऽऽयातस्यास्याध्ययन स्योपक्रमादीनि चत्वार्यनुयोगद्वाराणि भणनीयानि, तत्राप्युपक्रमान्तर्गतोाधिकारो द्वेधा-अध्ययनार्थाधिकार उद्देशार्थाधिकारच, तत्राध्ययनार्थाधिकारः प्रागेव नियुक्तिकारेणाभाणि-'णाऊण बुझणा चेवे त्यनेन गाथाद्वितीयपादेनेति, उद्देशार्थाधिकारं तु खत एव नियुक्तिकार उत्तरत्र वक्ष्यति, नामनिष्पवं तु निक्षेपमधिकृत्य नियुक्तिकृदाहol वेयालियंमि वेयालगो य वेयालणं वियालणियं । तिनिवि चउकगाइं वियालओ एत्थ पुण जीवो ॥३६॥ l तत्र प्राकृतशैल्या वेयालियमिति 'दृ विदारणे इत्यस्य धातोर्विपूर्वस्य छान्दसखात् भावे ण्वुलप्रत्ययान्तस्य विदारकमिति क्रियावाचकमिदमध्ययनाभिधानमिति, सर्वत्र च क्रियायामेतत्रयं समिहितं, तद्यथा-कर्ता करणं कर्म चेति, अतस्तद्दर्शयति-विदारको विदारणं विदारणीयं च, तेषां त्रयाणामपि नामस्थापनाद्रव्यभावभेदाचतुर्दा निक्षेपेण त्रीणि चतुष्ककानि द्रष्टव्यांनि, अत्र चला नामस्थापने क्षुण्णे, द्रव्यविदारको यो हि द्रव्यं काष्ठादि विदारयति, भावविदारकस्तु कर्मणो विदार्यत्वात् नोआगमतो जीवविशेषः, साधुरिति ।। ३६ ।। करणमधिकृत्याऽऽह esteerseaseeeeee Page #399 -------------------------------------------------------------------------- ________________ အ၉ १ता. e và c ao दव्यं च परसुमादी दसणणाणतषसंजमा भावे । दष्वंपदारुगादी भावे कम्मं वियालणियं ॥ ३७॥ वात शीलाहा नामस्थापने क्षुण्णे द्रव्यविदारणं परवादि, भावविदारणं तु दर्शनज्ञानतपःसंयमाः, तेषामेव कर्मविदारणे सामर्थ्यमित्युक्तं या उदो चायीयत भवति, विदारणीयं तु नामस्थापने अनाहत्य द्रव्यं दादि, भावे पुनरष्टप्रकारं कर्मेति ॥३७॥ साम्प्रतं 'वेतालिय'मित्येतस्य चियुतं निरुक्तं दर्शयितुमाह निक्षपः वेयालियं इह देसियंति वेयालियं तओ होइ । बेयालियं तहा वित्तमत्थि तेणेव य णिबद्धं ॥ ३८॥ इहाध्ययनेज्नेकधा कर्मणां विदारणमभिहितमितिकृलैतदध्ययनं निरुक्तिवशाद्विदारकं ततो भवति, यदिवा-वैतालीयमित्यध्ययननाम, अत्रापि प्रवृत्तौ निमित्तं-वैतालीयं छन्दोविशेषरूपं इसमस्ति, तेनैव च वृत्तेन निबद्धमित्यध्ययनमपि वैतालीयं, पातस्य चेदं लक्षणम्-वैतालीयं लगनैधनाः षडयुस्यादेऽष्टौ समे च लः । न समोत्र परेण युज्यते नेतः पट् च निरन्तरा युजोः ॥१॥" ॥ ३८ ।। साम्प्रतमध्ययनस्योपोनातं दर्शयितुमाहकामं तु सासयमिणं कहियं अढावयंमि उसमेणं । अहाणउतिसुयाणं सोऊणं तेवि पव्वइया ॥ ३९ ॥ ___ कामशब्दोऽयमभ्युपगमे, तत्र यद्यपि सर्वोऽवागमः पावतः तदन्तर्गतमध्ययनमपि तथापि भगवताऽऽदितीर्थाधिपेनोत्त्पन-1 ॥५३॥ १ ओजे षण्मात्रा लगन्ता युज्यष्टौ न युधि पद संततं छान समः परेण गो बैतालीयम् (छन्दोऽनुशासने अ०३-५३ ) तद्वैतालीयं छन्दः यत्र रगणलघुगुरुप्रान्ताः प्रथमतृतीययोः षद द्वितीयचतुर्थयोरटी मात्राः, अत्र समसंख्यको लघुर्न परेण गुरुः कार्यः, इतनाविषमपादयोः षट् ला निरन्तरा नेति वैतालीयार्थः । दिव्यज्ञानेनाष्टापदोपरिव्यवस्थितेन भरतापिषभरतेन पानिनोपहतरष्टनवतिभिः पुत्रैः पृष्टेन यथा भरतोऽसानाज्ञां कारयत्यतः किममाभिर्विधेयमित्यतस्तेषामनारदाहकदृष्टान्त प्रदर्य न कश्चिजन्तोर्भोगेच्छा निवर्तत इत्यर्थगर्भमिदमध्ययनं 'कथितं' प्रतिपा-1 दितं, तेऽप्येतच्छुत्वा संसारासारतामवगम्ब विषयानां च कविपाकतां निःसारतां च ज्ञात्वा मत्तकरिकर्णवच्चपलमायुर्गिरिनदीवेगसमं यौवनमित्यतो भगवदाझैव श्रेयस्करीति तदन्तिके सर्वे प्रवज्यां गृहीतवन्त इति । अत्र 'उद्देसे निदेसे य' इत्यादिः सर्वोऽप्यु| पोद्घातो भणनीयः ।। ३९ ॥ साम्प्रतं उद्देशार्थाधिकार प्रागुल्लिखितं दर्शयितुमाहपढमे संबोहो अनिच्चया य बीयंमि माणवजणया। अहिगारो पुण भणिओ तहा तहा बहुविहो तत्थ ॥४०॥ उद्देसंमि य तइए अन्नाणचियस्स अवचओ भणिओ। बजेयव्यो य सया सुहप्पमाओ जइजणेणं ॥४१॥ ___ तत्र प्रथमोद्देशके हिताहितप्राप्तिपरिहारलक्षणो बोधो विधेयोऽनित्यता चेत्ययमर्थाधिकारः, द्वितीयोद्देशके मानो वर्जनीय इत्ययमर्थाधिकारः, पुनथ तथा तथाऽनेकप्रकारो बहुविधं शब्दादावर्थेऽनित्यतादिप्रतिपादकोर्थाधिकारो भणित इति, तृतीयोद्देशके | अज्ञानोपचितस्य कर्मणोऽपचयरूपोाधिकारो मणित इति यतिजनेन च सुखप्रमादो वर्जनीयः सदेति ॥४१॥ साम्प्रतं सूत्रानुगमे &ा अस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं, तवेदम्संबुज्झह किं न बुज्झह?, संवोही खलु पेच दुल्लहा।णो एवणमंति राइओ,नो सुलभं पुणरावि जीवियं ॥१॥ १ यद्यपि विशल्यायेति वचनात्स्यादत्र स्नीत्वमेकचनान्वितं तथापि प्रतिपुत्र प्रश्नोत्तरपार्थक्यविवक्षयाऽत्र बहुत्वं । चैत्रमैत्राभ्यामेकविंशती दत्तमितिवत् । मूत्रकृताङ्ग डहरा बुहा य पासह गब्भत्था वि चयंति माणवा । सेणे जह वट्टयं हरे एवं आउखयंमि तुट्टई ॥२॥ २वैताली शीलाङ्काचाीय तत्र भगवानादितीर्थकरो भरततिरस्कारागतसंवेगान् खात्रानुद्दिश्येदमाह, यदिवा-सुरासुरनरोरगतिरश्वः समुद्दिश्य प्रोवाच आयुष त्तियुतं | यथा--'संबुध्यत्वं' यूयं ज्ञानदर्शनचारित्रलक्षणे धर्मे बोधं कुरुत, यतः पुनरेवंभूतोऽवसरो दुरापः, तथाहि-मानुषं जन्म नित्यता तत्रापि कर्मभूमिः पुनरार्यदेशः सुकुलोत्पत्तिः सर्वेन्द्रियपाटवं श्रवणश्रद्धादिप्राप्तौ सत्यां स्वसंवित्यवष्टम्भेनाह--'किं न बुध्यध्व'। | मिति, अवश्यमेवंविधसामग्यवाप्तौ सत्यां सकर्णेन तुच्छान् भोगान् परित्यज्य सद्धर्मे बोधो विधेय इति भावः, तथाहि-निM णादिसुखप्रदे नरभवे जनेन्द्रधर्मान्विते, लब्ध स्वल्पमचारु कामजसुखं नो सेवितुं युज्यते । वैडूर्यादिमहोपलौघनिचिते प्राप्तेऽपि रत्नाकरे, लातुं स्वल्पमदीप्तिकाचशकलं किं साम्प्रतं साम्प्रतम् ॥१॥" अकृतधर्मचरणानां तु प्राणिनां संबोधिः' सम्यग्दर्शनज्ञानचारित्रावाप्तिलक्षणा 'प्रेत्य' परलोकगतानां खलुशब्दस्यावधारणार्थत्वात् सुदुर्लभव, तथाहि-विषयप्रमादवशात् सकृत् धर्माचरणाद् भ्रष्टस्यानन्तमपि कालं संसारे पर्यटनमभिहितमिति । किंच-हुरित्यवधारणे, नैवातिक्रान्ता रात्रयः 'उपनमन्ति' पुनढोकन्ते, न पतिक्रान्तो यौवनादिकाल: पुनरावर्त्तत इतिभावः, तथाहि-"भवकोटीभिरसुलभं मानुष्यं प्राप्य कः प्रमादो मे । ॥५४॥ न च गतमायुर्भूयः प्रत्येत्यपि देवराजस्य ॥१॥" 'नो' नैव संसारे 'सुलभं सुप्रापं संयमप्रधानं जीवितं, यदिवा-जीवितम्| आयुसुटितं सत् तदेव संघातुं न शक्यत इति वृत्तार्थः। संबोधश्च प्रसुप्तस्य सतो भवति, स्वापश्च निद्रोदये, निद्रासंबोधयोश्च नामादिश्चतुर्दा निक्षेपः, तत्र नामस्थापने अनात्य द्रव्यभावनिक्षेपं प्रतिपादयितुं नियुक्तिकृदाह aeseatercelcerceroeceiseoerceeeeeeeeeesesekseeeeestat x cap3 - या उद्देश seseocolosesc Saksee Page #400 -------------------------------------------------------------------------- ________________ 37 secement Get ॥ ५५॥ तः सन् , सुस्थिती पानभूता व्यवस्थिताः पादितः, गाहते नरकातिलाना अशुभाचरितस्य कर्मणो दव्वं निदावेओ दसणनाणतवसंजमा भावे । अहिगारो पुण भणिओ नाणे तबर्दसणचरित्ते ॥४२॥ इह च गाथार्या द्रव्यनिद्राभावसंबोधश्च दर्शितः, तत्राचन्तग्रहणेन भावनिद्राद्रव्यबोधयोस्तदन्तर्वर्तिनोग्रहणं द्रष्टव्यं, तत्र द्रव्य-15 निद्रा निद्रावेदो, वेदनमनुभवः दर्शनावरणीयविशेषोदय इतियावत् , भावनिद्रा तु ज्ञानदर्शनचारित्रशून्यता । तत्र द्रव्यबोधो । द्रव्यनिद्रया सुप्तस्य बोधनं, मावे-भावविषये पुनर्बोधो दर्शनज्ञानचारित्रतपःसंयमा द्रष्टव्याः । इह च भावप्रबोधेनाधिकारः, IS स च गाथापचार्थेन सुगमेन प्रदर्शित इति । अत्र च निद्राबोधयोर्द्रव्यमावमेदाचत्वारो भगा योजनीया इति ॥ ४२ ॥ १॥ भगवानेव सर्वसंसारिणां सोपक्रमवादनियतमायुरुपदर्शयबाह-बहरा' वाला एव केचन जीवितं त्यजन्ति, तथा वृद्धाश्च गर्भस्था अपि, एतत्पश्यत यूयं, के ते?-'मानवा' मनुष्याः, तेषामेवोपदेशदानाईत्वात मानवग्रहणं, बहपायत्वादायुषः सर्वा१६ खप्यवस्थासु प्राणी प्राणांस्त्यजतीत्युक्तं भवति, तथाहि-त्रिपल्योपमायुकसापि पर्याप्यनन्तरमन्तर्मुहर्तेनैव कस्यचिन्मृत्युरुपतिष्ठ-18 18/वीति, अपि प-"गर्मसं जायमान" मित्यादि । अत्रैव रसान्तमाह-पचाइयेमः पथिविशेषो 'वर्सकं' तित्तिरजातीयं 'हरेत्' ४/व्यापादयेद, एवं प्राणिनः प्राणान् मृत्युरपहरेत, उपक्रमकारणमायकसपकामेत, तदभावे वा आयुष्यक्षये 'व्यति' व्यवझियते जीवान्य जीवितमिति शेषः ॥ २॥ तथामायाहिं पियाहिं लुप्पइ, नो सुलहा सुगई य पेञ्चओ। एयाई भयाइं पहिया, आरम्भा विरमेज सुबए ॥३॥ जमिणं जगती पुढो जगा,कम्मेहिं लुप्पंति पाणिणो।सयमेव कडेहिं गाहइ, णो तस्स मुच्चेजऽपुट्ठयं ॥४॥ सूत्रकृताङ्गं कश्चिन्मातापितृभ्यां मोहेन स्वजननेहेन च न धर्म प्रत्युषमं विधत्ते स च तैरेव मातापित्रादिभिः 'लुप्यते' संसारे भ्राम्यते, ४ 10२ वैताली. शीला तथाहि-"विहितमलोहमहो महन्मातापितपुत्रदारबन्धुसंत्रम् । स्नेहमयमसुमतामदः किं बन्धनं शृखलं खलेन धात्रा? ॥१॥" याध्य चायीय तस्य च स्नेहाकुलितमानसस्य सदसद्विवेकविकलस्य खजनपोषणार्थ यत्किानकारिण इहैव सद्भिर्निन्दितस्य सुगतिरपि 'प्रेत्य' 18 उद्देशः१ नियुतं [ जन्मान्तरे नो सुलभा, अपि तु मातापितव्यामोहितमनसस्तदर्थे क्लिश्यतो विषयसुखेसोश्च दुगेतिरेव भवतीत्युक्तं भवति, तदेवमेतानि 'भयानि' भयकारणानि दुर्गतिगमनादीनि 'पहिय'त्ति प्रेक्ष्य 'आरम्भात् सावधानुष्ठानरूपाद्विरमेत् 'सुव्रत' शोभनव्रतः सन् , सुस्थितो वेति पाठान्तरम् ॥३॥ अनिवृत्तस्य दोषमाह-'यद् यस्मादनिहतानामिदं भवति, किं तत?-'जगति' पृथिव्यां 'पुढोत्ति पृथग्रभूता-व्यवस्थिताः सावद्यानुष्ठानोपचितैः 'कमेमि:' 'विलुप्यन्ते' नरकादिषु यातनास्थानेषु भ्रा म्यन्ते, खयमेव च कृतैः कर्मभिः, न ईश्वराद्यापादितैः, गाहते नरकादिखानानि यानि तानि वा कर्माणि दुःखहेतूनि गाहMON/ ते-उपचिनोति, अनेन च हेतुहेतुमद्भावः कर्मणामुपदर्शितो भवति, न च तस्य' अशुभाचरितस्य कर्मणो विपाकेन 'अस्पृष्टः ।। अच्छुतो 'मुच्यते' जन्तुः, कर्मणामुदयमननुभूय तपोविशेषमन्तरेण दीक्षाप्रवेशादिना न तदपगमे विधत्त इति भावः ॥४॥ अधुना सर्वस्थानानित्यता दर्शयितुमाह2 देवा गंधवरक्खसा,असुरा भूमिचरा सरिसिवा। राया नरसेटिमाहणा, ठाणा तेऽवि चयंति दुक्खिया ॥५॥ कामेहिण संथवेहि गिद्धा, कम्मसहा कालेण जंतवो। ताले जह बंधणबुए, एवं आउखयंमि तुट्टती ॥६॥ १ कामे हि य संथवे हि य इति पु०, छन्दोऽनुलोमता चात्र, नवरं टीकाकृद्भिः गृद्धा इत्येतद् व्याख्यातं, पर 'न्तिा औपच्छन्दसकम्' इति लक्षणं संगच्छते इति देवा-ज्योतिष्कसौधर्माधाः, गन्धर्वराक्षसयोरुपलक्षमनाइप्रकारा मन्दरा एबम्ते, तथा 'बहुरा' दशप्रकारा मवनपतयः, । ये चान्ये भूमिचराः सरीसृपाद्याः तिर्यन, तथा 'राजानःपक्रवर्तिनो बलदेववासुदेवप्रभृतयः, तथा 'नरा' सामान्यमनुष्याः 'श्रेष्ठिनः' पुरमहत्तराः ब्रामणाश्चैते सर्वेऽपि स्वकीयानि स्थानानि दुखिताः सन्तस्त्यजन्ति, यतः-सर्वेषामपि प्राणिना प्राणपरित्यागे महदुःखं समुत्पद्यत इति ॥ ५॥ किन-'कामर्दि इत्यादि, 'कामः' इच्छामदनरूपैस्तथा 'संस्तवैः' पूर्वापरभूतैः 'गृद्धा' अध्युपपमाः सन्तः 'कम्मैसहति कर्मविपाकसहिष्णका 'कालेन' कर्मविपाककालेन 'जन्तवः' प्राणिनो भवन्ति, इदमुक्तं भवति-भोगेप्सोर्विषयाऽऽसेवनेन तदुपशममिच्छत इहामुत्र चलेश एव केवलं, न पुनरुपशमावाप्तिः, तथाहि उपभोगोपायपरो वाञ्छति यः शमयितुं विषयतृष्णाम् । धावत्याक्रमितुमसौ पुरोऽपरा निजच्छायाम् ॥१॥" नच तस्स मुमूर्षोः ७ कामैः संस्तवैश्च त्राणमस्तीति दर्शयति-यथा तालफलं 'बन्धनात् सन्तात् च्युतम् अत्राणमवश्यं पतति, एवमसावपि 8 खायुषः क्षये 'व्यति' जीवितात् च्यवत इति ।। ६ ॥ अपिच जे यावि बहुस्सुए सिया,धम्मिय माहणभिक्खुए सियाअभिणूमकडेहिं मुच्छिए,तिवं ते कम्मेहिं किञ्चती || VI अह पास विवेगमुट्ठिए,अवितिन्ने इह भासई धुवं । णाहिसि आरंकओ परं, वेहासे कम्मेहिं किञ्चती ॥८॥ |2|| न क्षतिः, तस्यापि वैतालीयप्रकरणगतत्वान प्रान्प्रतिहाविरोधः, एवमन्यत्रापि विकल्पसमाहतेः जातिवसांप भुपगमे च नावपादमात्रस्य तपारचे क्षतिः भावः ॥ ४ TVSSARAS0052530Sat Jain Education Interational Page #401 -------------------------------------------------------------------------- ________________ सूत्रकृताङ्ग शीलाङ्का चायचियुतं ॥ ५६ ॥ मूत्रकृताङ्ग शीलाङ्काचार्यीयतियुर्त ॥ ५७ ॥ 2009evea 38 ये चापि 'बहुश्रुताः शास्त्रार्थपारगाः तथा 'धार्मिका' धर्माचरणशीलाः, तथा ब्राह्मणा' तथा 'भिक्षुका' भिक्षाटनशीलाः ' स्युः भवेयुः, तेऽप्याभिमुख्येन 'शूम'न्ति कर्म माया वा तत्कृतैः असदनुष्ठानैः 'मूर्च्छिताः' गृद्धाः 'तीव्रम्' अत्यर्थ, अत्र च छान्दसत्वाद्बहुवचनं द्रष्टव्यं, 'ते' एवंभूताः 'कर्मभिः' सद्वेधादिभिः 'कृत्यन्ते' छिद्यन्ते पीड्यन्त इतियावत् ॥ ७ ॥ साम्प्रतं ज्ञानदर्शनचारित्रमन्तरेण नापरो मोक्षमार्गोऽस्तीतित्रिकालविषयत्वात् मूत्रस्याऽऽगामितीर्थिक धर्मप्रतिषेधार्थमाह- 'अथे' त्यधिकारान्तरे बहादेशे एकादेश इति, 'अथे'त्यनन्तरं एतच्च 'पश्य' कश्चित्तीर्थिको 'विवेक' परित्यागं परिग्रहस्य परिज्ञानं वा संसारस्वाऽऽश्रित्य उत्थितः प्रव्रज्योत्थानेन, स च सम्यक्परिज्ञानाभावादवितीर्णः संसारसमुद्रं तितीर्षुः केवलम् 'इह' संसारे | प्रस्तावे वा शाश्वतत्वात् 'धुवो' मोक्षस्तं तदुपायं वा संयमं भाषत एव न पुनर्विधत्ते तत्परिज्ञानाभावादिति भावः, तन्मार्गे | प्रपन्नस्त्वमपि कथं ज्ञास्यसि 'आरम्' इहभवं कुतो वा 'पर' परलोकं यदिवा - आरमिति गृहस्थ, परमिति प्रव्रज्यापर्याय, | अथवा – आरमिति संसारं परमिति मोक्षं, एवम्भूतान्योऽप्युभय भ्रष्टः, 'बेहासि'ति अन्तराले उभयाभावतः स्वकृतैः कर्मभिः 'कृत्यते' पीड्यत इति ॥ ८ ॥ ननु च तीर्थिका अपि केचन निष्परिग्रहास्तथा तपसा निष्टतदेहाश्व, तत्कथं तेषां नो मोक्षात्रा|तिरित्येतदाशङ्कयाह | जइ वि य णिगणे किसे चरे, जइत्रिय भुंजिय मासमंतसो । जे इह मायाइ मिजई, आगता गन्भाय णंतसो पुरिसोरम पावकम्मुणा, पलियंतं मण्याण जीवियं । सन्ना इह काममुच्छिया, मोहं जंति नग असंबुडा १० यद्यपि तीर्थिकः कश्चित्तापसादिस्त्यक्तवाह्यगृहवासादिपरिग्रहत्वात् निष्किञ्चनतया नमः वक्त्राणाभावाच्च कृशः ''वरेत्' स्वकीय प्रव्रज्यानुष्ठानं कुर्यात्, यद्यपि च षष्ठाष्टमदशमद्वादशादितपो विशेषं विधत्ते यावद् अन्तशो मार्स स्थित्वा 'भुङ्क्ते' तथापि आन्तरकपाया परित्यागान्न मुच्यते इति दर्शयति- 'यः' तीर्थिक इह मायादिना मीयते, उपलक्षणार्थत्वात् कषायैर्युक्त इत्येवं परिच्छिद्यते, असौ 'गर्भाय' गर्भार्थमा - समन्तात् 'गन्ता' यास्यति 'अनन्तशो' निरवधिकं कालमिति, एतदुक्तं भवति---अकिचनोऽपि तपोनिष्टप्तदेहोऽपि कपायापरित्यागान्नरकादिस्थानात् तिर्यगादिस्थानं गर्भाद्गर्भमनन्तमपि कालमग्निशर्मवत् संसारे पर्यटतीति ॥ ९ ॥ यतो मिध्यादृट्युपदिष्टतपसाऽपि न दुर्गतिमार्गनिरोधो अतो मदुक्त एव मार्गे स्थेयमेतद्गर्भमुपदेशं दातुमाह'पुरिसो' इत्यादि, हे पुरुष ! येन 'पापेन कर्मणा' असदनुष्ठानरूपेण वमुपलक्षितस्तत्रासकृत् प्रवृत्तत्वात् तस्मात् 'उपरम' निवर्त्तस्व, यतः पुरुषाणां जीवितं सुबहपि त्रिपल्योपमान्तं संयमजीवितं वा पल्योपमस्यान्तः - मध्ये वर्त्तते तदप्यूनां पूर्वकोटिभि - तियावत्, अथवा परि-समन्तात् अन्तोऽस्येति पर्यन्तं - सान्तमित्यर्थः यच्चैवं तद्गतमेवावगन्तव्यं, तदेवं मनुष्याणां स्तोकं जीवितमवगम्य यावत्तन्न पर्येति तावद्धर्मानुष्ठानेन सफलं कर्त्तव्यं, ये पुनर्भोगस्नेहपके अवसन्ना -- मग्ना 'इह' मनुष्यभवे संसारे वा कामेषु — इच्छा मदनरूपेषु 'मूर्चिछता' अध्युपपन्नाः ते नरा मोहं यान्ति - हिताहितप्राप्तिपरिहारे मुह्यन्ति, मोहनीयं वा कर्म चिन्वन्तीति संभाव्यते, एतदसंवृतानां - हिंसादिस्थानेभ्यो ऽनिवृत्तानामसंयतेन्द्रियाणां चेति ॥ १० ॥ एवं च स्थिते यद्विधेयं तद्दर्शयितुमाह- जययं विहराहि जोगवं, अणुपाणा पंथा दुरुत्तरा । अणुसासणमेव पक्कमे, वीरेहि समं पवेहयं ॥ ११ ॥ | विरया वीरा समुट्टिया, कोहकायरियाइपीसणा । पाणे ण हणंति सबसो, पात्राओ विरयाऽभिनिव्बुडा १२ स्वल्पं जीवितमवगम्य विषयश्च क्लेशप्रायानवनुरूप छिवा गृहपाशबन्धनं 'यतमानः' यत्नं कुर्वन् प्राणिनामनुपरोधेन 'विहर' उद्युक्तविहारी भव, एतदेव दर्शयति - 'योगवानि' ति संयमयोगवान् गुप्तिसमितिगुप्त इत्यर्थः किमित्येवं ?, यतः 'अणवःसूक्ष्माः प्राणाः प्राणिनो येषु पथिषु ते तथा ते चैवम्भूताः पन्थानोऽनुपयुक्तैर्जीवानुपमर्देन 'दुस्तरा' दुर्गमा इति, अनेन ईर्यासमितिरुपक्षिप्ता, अस्याश्चोपलक्षणार्थलात् अन्यास्वपि समितिषु सततोपयुक्तेन भवितव्यम्, अपिच 'अनुशासनमेव ' यथा-गममेव सूत्रानुसारेण संयमं प्रति क्रामेत्, एतच सर्वैरेव 'वीरैः' अर्हद्भिः सम्यक् 'प्रवेदितं' प्रकर्षेणाख्यातमिति ॥ ११ ॥ अथ क एते वीरा इत्याह- 'विरया' इत्यादि, हिंसाऽनृतादिपापेभ्यो ये विरताः, विशेषेण कर्म प्रेरयन्तीति वीराः सम्यगारम्भपरित्यागेनोत्थिताः समुत्थिताः, ते एवम्भूताच 'क्रोधका तरिका दिपीषणाः' तत्र क्रोधग्रहणान्मानो गृहीतः, कातरिका - माया तद्ग्रहणाल्लोभो गृहीतः, आदिग्रहणात् शेषमोहनीयपरिग्रहः, तत्पीपणा :- तदपनेतारः, तथा 'प्राणिनो' जीवान् सूक्ष्मेतरभेदभिनान् 'सर्वशो' मनोवाक्कायकर्मभिः 'न घ्नन्ति' न व्यापादयन्ति 'पापाच' सर्वतः सावधानुष्ठानरूपाद्विरताः - निश्वतास्ततश्च 'अभिनिर्वृत्ताः' क्रोधाद्युपशमेन शान्तीभूताः, यदिवाऽभिनिर्वृत्ता इव अभिनिर्वृत्ताः – मुक्ता इव द्रष्टव्या इति ॥ १२ ॥ पुनरप्युपदेशान्तरमाह - For Private Personal Use Only बैताली याभ्य० उद्देशः १ ॥५ २ वैतालीयाध्य० उद्देशः १ ।। ५७ ।। Page #402 -------------------------------------------------------------------------- ________________ याभ्य. 39 जाणविता अहमेव लुप्पए, लुप्पंती लोअंसि पाणिणो। एवं सहिएहिं पासए, अणिहे से पुढे अहियासए १३ || धुणिया कुलियंव लेववं,किसए देहमणासणा इह ।अधिहिंसामेव पवए, अणुधम्मों मुणिणा पवेदितो १४ || । परीषहोपसर्गा एतद्भावनापरेण सोढव्याः, नाहमेवैकस्तावदिह शीतोष्णादिदुःखविशेषैः 'लुप्ये पीड्ये अपि खन्येऽपि 'प्राणिन' तथाविधास्तिर्यमनुष्याः असिंल्लोके 'लुप्यन्ते' अतिदुःसहेर्दुःखैः परिताप्यन्ते, तेषां च सम्यग्विवेकामावान निर्जराख्यफलमस्ति, यतः-'क्षान्तं न क्षमया गृहोचितसुखं त्यक्तं न संतोषतः, सोढा दुःसहतापशीतपवनक्लेशा न तप्तं तपः । ध्यातं वित्तम-1 हर्निशं नियमितं द्वन्द्वैर्न तत्त्वं परं, तत्सत्कर्म कृतं सुखार्थिभिरहो तेस्तैः फलैर्वचिताः ॥१॥ तदेवं केशादिसहनं सद्विवेकिना संयमाभ्युपगमे सति गुणायैवेति, तथाहि-कार्य क्षुत्प्रभवं कदममशनं शीतोष्णयोः पात्रता, पारुष्यं च शिरोरुहेषु शयनं मबास्तले केवले । एतान्येव गृहे वहन्त्यवनति तान्युनति संयमे, दोषाश्चापि गुणा भवन्ति हि नृणां योग्ये पदे योजिताः ॥१॥ एवं सहितो ज्ञानादिभिः खहितो वा आत्महितः सन् 'पश्येन्' कुशाग्रीयया बुख्या पर्यालोचयेदनन्तरोदितं, तथा निहन्यत इति निहन निहोनिहा-क्रोधादिभिरपीडितः सन् स महासत्वः परीप हैः स्पृष्टोऽपि तान् 'अधिसहेत' मनःपीडां न विदध्यादिति, यदिवा 'अनिह' इति तपःसंयमे परीषहसहने वानिहितबलवीर्यः, शेषं पूर्ववदिति ॥ १३ ॥ अपिच 'धुणिया'18 १ अधिकं पृथग्जनान् पश्यतीति चू. सूत्रकृताङ्गं इत्यादि, 'धूत्वा' विधूय 'कुलिय' कडणकृतं कुड्यं 'लेपवत्' सलेष, अयमत्रार्थः-यथा कुड्यं गोमयादिलेपेन सलेपं जाघ-18|२ वैतालीशीलाका- दृश्यमानं लेपापगमात् कृशं भवति, एवम् अनशनादिभिर्दे 'कर्शयेत्' अपचितांसशोणितं विदध्यात् , तदपचयाच्च कर्मणोऽपचापीय- चयो भवतीति भावः, तथा विविधा हिंसा विहिंसा न विहिंसा अविहिंसा तामेव प्रकर्षेण व्रजेत्, अहिंसाप्रधानो भवेदित्यर्थः, 11 उद्देशः १ त्तियुत अनुगतो-मोक्षं प्रत्यनुकूलो धर्मोऽनुधर्मः असावहिंसालक्षणः, परीपहोपसर्गसहनलक्षणश्च धर्मो 'मुनिना' सर्वज्ञेन 'प्रवेदितः। ॥५८॥ कथित इति ॥ १४ ॥ किश्चसउणी जह पंसुगंडिया,विहुणिय धंसयई सियं रय। एवं दविओवहाणवं,कम्मं खवइ तवस्सिमाहणे॥१५॥ उट्टियमणगारमेसणं, समणं ठाणठिअंतवस्सिणं । डहरा वुड्डा य पत्थए,अवि सुस्से ण य तं लभेज णो१६ ॥ ___ 'शकुनिका पक्षिणी यथा 'पांसुना' रजसा 'अवगुण्ठिता' खचिता सती अङ्गं 'विधूय' कम्पयित्वा तद्रजः 'सितम्' | अवबद्धं सत् 'ध्वंसयति' अपनयति, एवं 'द्रव्यो' भन्यो मुक्तिगमनयोग्यो मोक्षं प्रत्युप-सामीप्येन दधातीति उपधानम्-18 अनशनादिकं तपः तदस्यास्तीत्युपधानवान् , स चैवम्भूतः 'कर्म' ज्ञानावरणादिकं 'क्षपयति' अपनयति, 'तपस्वी' साधुः 'माह-18 ॥५८॥ 'त्ति मा वधीरिति प्रवृत्तिर्यस्य स प्राकृतशैल्या माहणेत्युच्यत इति ॥ १५ ॥ अनुकूलोपसर्गमाह-'उहिये'त्यादि, अगारंगृहं तदस्य नास्तीत्यनगारः तमेवम्भूतं संयमोत्थानेनैषणां प्रत्युत्थितं-प्रवृत्तं, श्राम्यतीति श्रमणस्तं, तथा 'स्थानस्थितम्' उत्तरोत्तरविशिष्टसंयमस्थानाध्यासिनं 'तपस्विनं' विशिष्टतपोनिष्टसदेहं तमेवम्भूतमपि कदाचित् 'डहरा' पुत्रनप्वादयः 'वृद्धा' पितृमातुलादयः उनिष्कामयितुं 'प्रार्थयेयुः' याचेरन् , त एवमूचुः-भवता वयं प्रतिपाल्या न वामन्तरेणास्माकं कश्चिदस्ति वंतर | वाऽस्माकम् एक एव प्रतिपाल्यः, (इति) भणन्तस्त जना अपि 'शुष्येयुः' श्रमं गच्छेयुः, न च तं साधुं विदितपरमार्थ 'लभेरन्' नैवाऽऽत्मसात्कुर्युः-नैवाऽऽत्मवशगं विदध्युरिति ॥ १६ ।। किश्चIII जइ कालुणियाणि कासिया,जइ रोयंति य पुत्तकारणादिवियं भिक्खू समुट्रियं,णो लभंति ण संठवित्तए । जइविय कामेहि लाविया,जइणेजाहिण वंधिउंघराजइ जीविय नावकंखए,णोलभंति ण संठवित्तए१८ । ___ यद्यपि ते मातापितृपुत्रकलत्रादयस्तदन्तिके समेत्य करुणाप्रधानानि-विलापप्रायाणि वचांस्यनुष्ठानानि वा कुर्युः, तथाहिRell "णाहपियकंतसामिय अइवल्लह दुल्लहोऽसि भुवर्णमि । तुह विरहम्मि य निक्किच ! सुण्णं सबंपि पडिहाइ ॥१॥ सेणी गामो गोही गणो व तं जत्थ होसि संणिहितो । दिप्पइ सिरिए सुपुरिस! किं पुण निययं घरदारं? ॥२॥" तथा यदि 'रोयंति यति रुदन्ति 'पुत्रकारणं' सुतनिमित्तं, कुलवर्धनमेकं सुतमुत्पाद्य पुनरेवं कर्तुमर्हसीति । एवं रुदन्तो यदि भणन्ति तं भिक्षु रागद्वेपरहितत्वान्मुक्तियोग्यत्वाद्वा द्रव्यभूतं सम्यक्संयमोत्थानेनोत्थितं तथाऽपि साधु 'न लप्स्यन्ते' न शक्नुवन्ति प्रव्रज्यातो भ्रंशयितुं | भावाच्यावयितुं नापि संस्थापयितुं-गृहस्थभावेन द्रव्यलिङ्गाच्यावयितुमिति ॥ १७ ॥ अपिच-'जइवि' इत्यादि, यद्यपि ते १ नाथ कान्न प्रिय स्वामिन् अतिवलभ दुर्लभोऽसि भवने तब विरहे च निष्कृप !, शून्यं सर्वमपि प्रतिभाति ॥ १॥ श्रेणिमो गोष्ठी गणो वा त्वं यत्र भवनि | सन्निहितः । दीप्यते धिया मुगुरुष ! किं पुनर्निजं गृहद्वारम् ॥२॥ गाथा पांसुनायो ' भन्या ज्ञानावरण Raeeseseeeeeeeeeseces Page #403 -------------------------------------------------------------------------- ________________ ea त्तियुतं सूत्रकृताङ्गं | निजास्तं साधु संयमोत्थानेनोत्थितं 'कामैः' इच्छामदनरूपैः 'लावयन्ति' उपनिमन्त्रयेयुरुपलोभयेयुरित्यथः, अनेनानुकलोपस- २वैतालीशीलाका गंग्रहणं, तथा यदि नयेयुर्वध्वा गृहं, णमिति वाक्यालङ्कारे । एवमनुकूलप्रतिकूलोपसगैरभिद्रुतोऽपि साधु:-'यदि जीवितं ।। याध्य. चाीय लनाभिकाक्षेत्' यदि जीविताभिलाषी न भवेत् असंयमजीवितं वा नामिनन्देव ततस्ते निजास्तं साधु 'णो लम्भंप्ति'त्ति न उद्देशः १ भन्ते-न प्राप्नुवन्ति आत्मसात्कर्तुं 'ण संठवित्सएति नापि गृहस्थमावेन संस्थापयितुमलमिति ॥ १८॥ किश्च॥५९॥ 18 सेहंति य णं ममाइणो,माय पिया य सुया य भारियापोसाहि ण पासओ तुम,लोग परंपि जहासि पोसणो । अन्ने अन्नेहिं मुच्छिया,मोहं जंति णरा असंवुडा। विसमं विसमेहिं गाहिया, ते पावेहिं पुणो पगब्भिया २०६॥ IM ते कदाचिन्मातापित्रादयस्तमभिनवप्रबजितं 'सेइंतिति शिक्षयन्ति 'णम्' इति वाक्यालझारे-'ममाइणोति ममायमि॥३॥ त्येवं स्नेहालवः, कथं शिक्षयन्तीत्यत आह-पश्य 'म:' असानत्यन्तदुःखितास्तदर्थ पोषकाभावाद्वा, खं च यथावस्थितार्थपश्यक: सूक्ष्मदर्शी, सश्रुतिक इत्यर्थः, अतः 'न: असान् 'पोषय' प्रतिजागरणं कुरु अन्यथा प्रव्रज्याऽभ्युपगमेनेहलोकस्त्यक्तो भवता असत्प्रतिपालनपरित्यागेन च परलोकमपि सं त्यजसि इति दुःखितनिजप्रतिपालनेन च पुण्यावाप्तिरेवेति, तथाहि-'या गतिः क्लेशदग्धानां, गृहेषु गृहमेधिनाम् । विनता पुत्रदारांस्तु, तां गतिं ब्रज पुत्रक ! ॥१॥" ॥ १९ ॥ एवं तैरुपसर्गिताः केचन | लाविया उवनिमंतणा चू० कातराः कदाचिदेतत्कुटुंरित्याह-'अन्ने' इत्यादि, 'अन्ये केचनाल्पसत्त्वाः 'अन्यैः मातापित्रादिभिः 'मूञ्छिता अध्युपपन्नाः सम्यग्दर्शनादिव्यतिरेकेण सकलमपि शरीरादिकमन्यदित्यन्यग्रहण, ते एवम्भूताः असंवृता नराः 'मोहं यान्ति' सदनुष्ठाने मुह्य-11 न्ति, तथा संसारगमनैकहेतुभूतनात् 'विषमः' असंयमस्तं 'विषमैः' असंयतैरुन्मार्गप्रवृत्तखेनापायाभीरुभिः रागद्वेषैर्वा अनादिभवाभ्यस्ततया दुश्च्छेबलेन विषमैः ग्राहिता--असंयम प्रति वर्तिताः, ते चैवम्भूताः 'पापैः कर्मभिः पुनरपि प्रवृत्ताः 'प्रगल्भिता:' धृष्टतां गताः पापकं कर्म कुर्वन्तोऽपि न लजन्त इति ॥ २०॥ यत एवं ततः किं कर्तव्यमित्याहतम्हा दवि इक्ख पंडिए, पावाओ विरतेऽभिणिबुडे। पणए वीरं महाविहि,सिद्धिपहं णेआउयं धुवं॥ २१॥ वेयालियमग्गमागओ, मणवयसाकायेण संवुडो। चिच्चा वित्तं च णायओ, आरंभं च सुसंवुडे चरे॥२२॥ तिबेमि इति वैतालीयाध्ययनस्य प्रथमोद्देशकः (गाथायम् १२०) यतो मातापित्रादिमुञ्छिताः पापेषु कर्मसु प्रगल्भा भवन्ति तस्माद् द्रव्यभूतो भव्यः-मुक्तिगमनयोग्यः रागद्वेषरहितो वा 18 सन् 'ईक्षख' तद्विपाकं पर्यालोचय 'पण्डितः' सद्विवेकयुक्तः 'पापात्' कर्मणोऽसदनुष्ठानरूपात् 'विरतः निवृत्तः क्रोधादिपरि त्यागाच्छान्तीभूत इत्यर्थः तथा 'प्रणता' प्रहीभूताः 'वीराः कर्मविदारणसमर्थाः 'महावीथि' महामार्ग, तमेव विशिनष्टि-- 'सिडिपथं ज्ञानादिमोक्षमार्ग तथा मोक्ष प्रति 'नेतारं प्रापकं 'नुवम्' अव्यभिचारिणमित्येतदवगम्य स एव मार्गोऽनुष्ठेयः, | नासदनुष्ठानप्रगल्मै व्यमिति ॥ २१ ॥ पुनरप्युपदेशदानपूर्वकमुफ्सहरबाह-'वेयालियमग्ग' इत्यादि, कर्मणां विदारणमार्ग-10 सूत्रकृताङ्गं मागतो भूखा तं तथाभूतं मनोवाकायसंवृतः पुनः 'त्यक्त्वा ' परित्यज्य 'वित्तं द्रव्यं तथा 'ज्ञातींश्च स्वजनांश्च तथा साव- २ वैतालीशीलाका- द्यारम्भ च सुष्टु संकृत इन्द्रियैः संयमानुष्ठानं चरेदिति ब्रवीमीति पूर्ववत् ॥ २२॥ इति वैतालीयद्वितीयाध्ययनस्य प्रथमोद्देशकः याध्य० चायीय उद्देशः २ त्तियुतं अथ द्वितीयाध्ययने द्वितीय उद्देशकः प्रारभ्यते ॥ Sasassassage 6039509090 Zeeeeeeeeeeeeeeeeeeeeeesecenesece 925292925 समाप्तः॥ eelseaeeeeeeeeeeeeee प्रथमानन्तरं द्वितीयः समारभ्यते-अस्य चायमभिसंवन्धः, इहानन्तरोदेशके भगवता स्वपुत्राणां धर्मदेशनाभिहिता, तदिoll हापि सैवाध्ययनार्थाधिकारखात् अभिधीयते, सूत्रस्य सूत्रेण सह संबन्धोऽयम्-अनन्तरोक्तसूत्रे बाह्यद्रव्यस्खजनारम्भपरित्यागोऽभिहितः, तदिहाप्यान्तरमानपरित्याग उद्देशार्थाधिकारसूचितोऽभिधीयते, तदनेन संबन्धेनायातस्यास्योद्देशकस्यादिसूत्रतयसं व जहाइ से रयं,इति संखाय मुणी ण मजईगोयनतरेण माहणे, अहसेयकरी अनेसी इंखिणी १६ जो परिभवइ परं जणं,संसारे परिवत्तई मेहं । अदु इंखिणिया उपाविया,इति संखाय मुणीण भजई ॥२॥ १ नेसि, २ चिरं पा. ॥६ ॥ Page #404 -------------------------------------------------------------------------- ________________ ___ यथा उरगः खां खचं अवश्यं परित्यागार्हखात् 'जहाति' परित्यजति, एवमसावपि साधुः रज इव रजा-अष्टप्रकारं कर्म तदकपायिखेन परित्यजतीति, एवं कपायाभावो हि कर्माभावस्य कारणमिति 'संख्याय' ज्ञाखा 'मुनिः' कालत्रयवेदी 'न माद्यति' मदं न याति, मदकारणं दर्शयति-'गोत्रेण' काश्यपादिना, अन्यतरग्रहणात् शेषाणि मदस्थानानि गृह्यन्त इति, | 'माहण'त्ति साधुः, पाठान्तरं वा 'जे विउत्ति यो विद्वान्-विवेकी स जातिकुललाभादिभिः न माद्यतीति, न केवलं स्वतो | मदो न विधेयः, जुगुप्साऽप्यन्येपा न विधेयेति दर्शयति---'अथ अनन्तरं असौ 'अश्रेयस्करी' पापकारिणी 'इंखिणि'त्ति |निन्दा अन्येपामतो न कार्येति, 'मुणी न माइ' इत्यादिकस्य सूत्रावयवस्य मूत्रस्पर्श गाथाद्वयेन नियुक्तिकदाह तवसंजमणाणेसुवि जइ माणो वजिओ महेसीहिं । अत्तसमुकरिसत्थं किं पुण हीला उ अन्नेसिं? ॥४३॥ || 18 जइ ताव निजरमओ, पडिसिद्धो अट्ठमाणमहणेहिं । अबिसेसमयट्ठाणा परिहरियम्वा पयत्तेणं ॥ ४४ ॥ 'वेयालियस्स णित्ती सम्मत्ता' तपःसंयमज्ञानेष्वपि आत्मसमुत्कर्षणार्थम्-उत्सेकार्थ यः प्रवृत्तो मानः यद्यसावपि तावद् ISI 'वर्जितः त्यक्तो 'महर्षिभिः' महामुनिभिः, किंपुनर्निन्दाऽन्येषां न त्याज्येति । यदि तावनिर्जरामदोऽपि मोक्षकर्गमनहेतुः | प्रतिपिद्धः 'अष्टमामथनैः' अर्हद्भिरवशेपाणि तु 'मदस्थानानि जात्यादीनि 'प्रयत्नेन' सुतरां परिहर्तव्यानीति गाथाद्वयार्थ: ॥ ४३-४४ ॥ १ ॥ साम्प्रतं परनिन्दादोपमधिकृत्याह-'जो परिभवई' इत्यादि, यः कश्चिद विवेकी 'परिभवति अवज्ञयति, |'परं जनं' अन्य लोकम् आत्मव्यतिरिक्तं स तत्कृतेन कर्मणा 'संसारे' चतुर्गतिलक्षणे भवोदधावरघट्टघटीन्यायेन 'परिवर्तते' | १ निर्जराविशेषणम्। seDAOcreeeeeeeeeeeea 90000000000000000200-20 सूत्रक. ११ सूत्रकृताङ्ग भ्रमति 'महद' अत्यर्थे महान्तं वा कालं, कचित् 'चिरम्' इति पाठः, 'अदु'त्ति अथशब्दो निपातः निपातानामनेकार्थखात अत२ वेतालीशीलाङ्का- इत्यस्यार्थे वर्तते, यतः परपरिभवादात्यन्तिकः संसारः अतः 'इंखिणिया' परनिन्दा तुशब्दस्यैवकारार्थखात 'पापिकैव' दोष याध्य चायीयवृ-18 वत्येव, अथवा स्वस्थानादधमस्थाने पातिका, तत्रेह जन्मनि सुघरो दृष्टान्तः,, परलोकेऽपि पुरोहितस्यापि श्वादिपृत्पत्तिरिति, उद्देशः २ त्तियुतं इत्येवं 'संख्याय' परनिन्दा दोषवती ज्ञात्वा मुनिर्जात्यादिभिः यथाऽहं विशिष्टकुलोद्भवः श्रुतवान् तपस्वी भवांस्तु मत्तो हीन ॥६१॥ इति न माद्यति ॥२॥ मदाभावे च यद्विधेयं तदर्शयितुमाह जे यावि अणायगे सिया, जेविय पेसगपेसए सिया।जे मोणपयं उवट्रिए, णो लजे समयं सया यरे ॥३॥ सम अन्नयरम्मि संजमे, संसुद्धे समणे परिवए। जे आवकहा समाहिए, दविए कालमकासि पंडिए॥४॥ ___ यश्चापि कश्चिदास्तां तावत् अन्यो.न विद्यते नायकोऽस्येत्यनायकः-स्वयंप्रभुश्चक्रवर्त्यादिः 'स्थात्' भवेत् , यश्चापि प्रेष्यस्यापि प्रेष्यः तस्यैव राज्ञः कर्मकरस्यापि कर्मकरः, य एवम्भूतो मौनीन्द्रं पद्यते-गम्यते मोक्षो येन तत्पदं-संयमस्तम् उप-सामीप्येन स्थितः उपस्थितः-समाश्रितः सोऽप्यलजमान उत्कर्षमकुर्वन् वा सर्वाः क्रियाः-परस्परतो वन्दनप्रतिवन्दनादिका विधत्ते, इद||| मुक्तं भवति चक्रवर्तिनाऽपि मौनीन्द्रपदमुपस्थितेन पूर्वमात्मप्रेष्यप्रेष्यमपि वन्दमानेन लज्जा न विधेया इतरेण चोत्कर्ष इत्येवं ॥ ३ ॥६१॥ 'समता' समभावं सदा भिक्षुश्वरेत्-संयमोयुक्तो भवेदिति ।। ३ ।। क पुनर्व्यवस्थितेन लज्जामदौ न विधेयाविति दर्शयितुमाह'समे ति समभावोपेतः सामायिकादौ संयमे संयमस्थाने वा षट्स्थानपतितखात् संयमस्थानानामन्यतरसिन् संयमस्थाने छेदोपस्थापनीयादौ वा, तदेव विशिनष्टि-सम्यक्शुद्धे सम्यकशुद्धो वा 'श्रमणः' तपखी लज्जामदपरित्यागेन समानमना वा 'परिव्रजेत्' संयमोयुक्तो भवेत् , स्यात्-कियन्तं कालम् , यावत् कथा-देवदत्तो यज्ञदत्त इति का यावत् , सम्यगाहित आत्मा ज्ञानादौ येन स समाहितः समाधिना वा-शोभनाध्यवसायेन युक्तः, द्रव्यभूतो-रागद्वेषादिरहितः मुक्तिगमनयोग्यतया वा | भव्यः, स एवम्भूतः कालमकार्षीत् 'पण्डितः सदसद्विवेककलिदः, एतदुक्तं भवति-देवदत्त इति कथा मृतस्यापि भवति अतो यावन्मृत्युकालं तावल्लज्जामदपरित्यागोपेतेन संयमानुष्ठाने प्रवर्तितव्यमिति स्यात् ॥ ४॥ किमालम्ब्यैतद्विधेयमिति, उच्यते दूरं अणुपस्सिया मुणी, तीतं धम्ममणागयं तहा।पुढे परुसेहिँ माहणे, अवि हण्णू समयंमि रीयइ॥५॥३॥ पिण्णसमत्ते सया जए, समताधम्ममुदाहरे मुणी।सुड्डमे उसयाअल्लूसए,णो कुज्झे णो माणि माहणे॥६॥ दूरवर्तिखात् दूरो-मोक्षस्तमनु-पश्चात् तं दृष्ट्वा यदिवा-दरमिति-दीर्घकालम् 'अनुदृश्य' पर्यालोच्य 'मुनि:' कालत्रयवेत्ता दूरमेव दर्शयति-अतीतं 'धर्म' स्वभाव-जीवानामुच्चावचस्थानगतिलक्षणं तथा अनागतं च धर्म-खभावं पर्यालोच्य लज्जामदौ ! न विधेयौ, तथा 'स्पृष्टः' छुप्स: 'परुषैः' दण्डकशादिभिर्वाग्भिर्वा 'माहणे त्ति मुनिः 'अवि हण्णू'त्ति अपि मार्यमाणः Gerstisesesesear2009seseseaeeeeeeeeeeeseaet १समयाहियासए पा. २ पन्हसमत्ये पा. Page #405 -------------------------------------------------------------------------- ________________ कचिदिह था कथं त्वं धार्मिक च मम धर्म इति, अपनाऽहं वणिकुलोपजीवा गाऽहं कुलक्रमागत भाजयति, तत्रापरमास स्कन्दकशिष्यगणवत् 'समये' संयमे 'रीयते' तदुक्तमार्गेण गच्छतीत्यर्थः, पाठान्तरं वा 'समयाऽहियासए'ति समतया शीलाङ्कासहत इति ॥ ५॥ पुनरप्युपदेशान्तरमाह-प्रज्ञायां समाप्तः प्रज्ञासमाप्तः-पटुप्रज्ञः, पाठान्तरं वा 'पण्हसमत्थे प्रश्नविपये याध्य० चार्याय प्रत्युत्तरदानसमर्थः 'सदा सर्वकालं जयेत् , जेयं कषायादिकमिति शेषः । तथा समया-समता तया धर्मम्-अहिंसादिलक्षणम् । उद्देशः २ तियुत | 'उदाहरेत् कथयेत् 'मुनिः यतिः सूक्ष्मे तु-संयमे यत्कर्तव्यं तस 'अलूषकः' अविराधकः, तथा न हन्यमानो वा पूज्यमानो ॥ वा कुध्येचापि 'मानी गर्वितः स्यात् 'माहणो' यतिरिति ।। ६ ।। अपिच॥६२॥ बहुजणणमणमि संवुडो, सबढेहिं णरे अणिस्सिए । हरए व सया अणाविले, धम्मं पादुरकासि कासवं ७ वहवे पाणा पुढो सिया, पत्तेयं समयं समीहिया ।जो मोणपदं उवट्टिते, विरतिं तत्थ अकासि पंडिए ॥८॥ मान् जनान् आत्मानं प्रति नामयति-प्रकीकरोति तैर्वा नम्यते-स्तूयते बहुजननमनो-धर्मः, स एव बहुभिर्जनैरात्मीयात्मीयाशयेन यथाऽभ्युपगमप्रशंसया स्तूयते-प्रशस्सते, कथम् १, अत्र कथानकं राजगृहे नगरे श्रेणिको महाराजः,कदाचिदसौ चतुविधबुध्ध्युपेतेन पुत्रेण अभयकुमारेण सार्धमास्थानस्थितस्ताभिस्ताभिः कथाभिरासाश्चक्रे, तत्र कदाचिदेवम्भूता कथाऽभूत् , तद्यथा| इह लोके धार्मिकाः बहवः उताधार्मिका इति ?, तत्र समस्तपर्षदाभिहितम्-यथावाधार्मिका बहवो लोका धर्म तु शतानामपि ॥२॥ मध्ये कश्चिदेवैको विधत्ते, तदाकर्ष्याभयकुमारेणोक्तं-यथा प्रायशो लोकाः सर्व एव धार्मिकाः, यदि न निश्चयो भवतां परीक्षा १ उबेहिया प्र.। IS क्रियता, पर्षदाऽप्यमिहितम्-एवमस्तु, ततोऽभयकुमारेण धवलेतरप्रासादद्वयं कारितं, घोषितं च डिण्डिमेन नगरे, यथा-यः कश्चिदिह धार्मिकः स सर्वोऽपि धवलप्रासादं गृहीतबलिः प्रविशतु, इतरस्त्वितरमिति, ततोऽसौ लोकः सर्वोऽपि धवलप्रासादमेव प्रविष्टो निर्गच्छंश्च कथं त्वं धार्मिकः ? इत्येवं पृष्टः कश्चिदाचष्टे-यथाऽहं कर्षक: अनेकशकुनिगणः मद्धान्यकणैरात्मानं प्रीणयति । खलकसमागतधान्यकणभिक्षादानेन च मम धर्म इति, अपरस्वाह-यथाऽहं ब्राह्मणः षट्कर्माभिरतः तथा बहुशौचस्नानादिभिर्वेदविहितागुष्ठानेन पितृदेवांस्तर्पयामि, अन्यः कथयति-यथाऽहं वणिक्कुलोपजीवी भिक्षादानादिप्रवृत्तः, अपरस्खिदमाह-यथाऽहं कुलपुत्रकः न्यायागतं निर्गतिक कुटुम्बकं पालयाम्येव, तावत् श्वपाकोऽपीदमाह-यथाऽहं कुलक्रमागतं धर्ममनुपालयामीति मन्नि-1 श्रया च बहवः पिशितभुजः प्राणान् संधारयन्ति,इत्येवं सर्वोऽप्यात्मीयमात्मीयं व्यापारमुद्दिश्य धर्मे नियोजयति, तत्रापरमसित-18 प्रासादं श्रावकद्वयं प्रविष्टं, तञ्च किमधर्माचरणं भवद्भ्यामकारीत्येवं पृष्टं सत् सकृन्मद्यनिवृत्तिभङ्गव्यंलीकमकथयत् , तथा साधव एवात्र परमार्थतो धार्मिका यथागृहीतप्रतिज्ञानिर्वाहणसमर्थाः, अस्माभिस्तु-'अवाप्य मानुषं जन्म, लब्ध्वा जैनं च शासनम् ।। कृखा निवृत्ति मैद्यस्य, सम्यक् सापि न पालिता ॥१॥ अनेन व्रतभङ्गेन, मन्यमाना अधार्मिकम् । अधमाधममात्मानं, कृष्णप्रासादमाश्रिताः ॥ २॥ तथाहि-'लज्जां गुणौधजननी जननीमिवार्यामत्यन्तशुद्धहृदयामनुवर्तमानाः । तेजखिनः सुखममूनपि संत्यजन्ति, सत्यस्थितिव्यसनिनो न पुनः प्रतिज्ञाम् ॥ ३॥ वरं प्रवेष्टुं ज्वलितं हुताशनं, नचापि भग्नं चिरसंचितवतम् । वरं हि मृत्युः सुविशुद्धचेतसो, नचापि शीलस्खलितस्स जीवितम् ॥ ४॥” इति, तदेवं प्रायशः सर्वोऽप्यात्मानं धार्मिकं मन्यत इतिहखा ||.. १ आधारस्यापि कर्मत्वविवक्षया, गत्यर्थत्वेन विशः कर्तरि क्त इति न प्रथमाशङ्का । २ जातिपक्षीया मविपुलेयम् । ३ कर्मणो । प्र.।। सूत्रकृताङ्गं बहुजननमनो धर्म इति स्थितं, तस्मिंश्च 'संवृतः समाहितः सन् 'नर' पुमान् 'सर्वा: बाह्याभ्यन्तरैर्धनधान्यकलत्रममखा- २ वैताली दिभिः 'अनिश्रितः' अप्रतिबद्धः सन् धर्म प्रकाशितवानित्युत्तरेण सह सम्बन्धः, निदर्शनमाह-इद इव खच्छाम्भसा भृतः याध्य चायीय- सदा 'अनाविल.' अनेकमत्स्यादिजलचरसंक्रमेणाप्यनाकुलोकलुषो वा क्षान्त्यादिलक्षणं धर्म 'प्रादुरकार्षीत्' प्रकटं कृतवान् , उद्देशः २-- त्तियुतं | 18| यदिवा एवंविशिष्ट एव काश्यप-तीर्थङ्करसंबन्धिनं धर्म प्रकाशयेत्, छान्दसखात् वर्तमाने भूतनिर्देश इति ॥७॥ स बहुजनन॥६३॥ मने धर्मे व्यवस्थितो यादृक् धर्म प्रकाशयति तद्दर्शयितुमाह-यदिवोपदेशान्तरमेवास्कृित्याह-'बहवे'इत्यादि, 'बहवः' अन न्ताः'प्राणा:दशविधप्राणभाक्वात्तदभेदोपचारात् प्राणिनः 'पृथग' इति पृथिव्यादिभेदेन सूक्ष्मवादरपर्याप्तकापर्याप्तनरकगत्या-15 दिभेदेन वा संसारमाश्रिताः तेषां च पृथगाश्रितानामपि प्रत्येकं समतां-दुःखद्वेषिवं सुखप्रियवं च 'समीक्ष्य' दृष्ट्वा, यदिवा-'समतां' माध्यस्थ्यमुपेक्ष्य(त्य) यो 'मौनीन्द्रपदमुपस्थितः' संयममाश्रितः स साधुः 'तत्र' अनेकभेदभिन्नप्राणिगणे दुःखद्विषि सुखाभिलाषिणि सति तदुपधाते कर्तव्ये विरतिम् अकार्षीत् कुर्याद्वेति, पापाड्डीन:-पापानुष्ठानात् दवीयान् पण्डित इति ॥८॥ अपिचधम्मस्स य पारए मुणी, आरंभस्सय अंतए ठिए।सोयंतियणं नमाइणो, णो लब्भंति णियं परिग्गहं ९७ ॥६३॥ ॥ इहलोगदुहावहं विऊ, परलोगे य दुहंदुहावह। विद्धंसणधम्ममेव तं, इति विजं कोऽगारमावसे ? ॥ १०॥ धर्मस्थ-श्रुतचारित्रभेदभिन्नस्य पारं गच्छतीति पारगः-सिद्धान्तपारगामी सम्यश्चारित्रानुष्ठायी वेति, चारित्रमधिकृत्याह 0000000000000 99999929892929090000 Page #406 -------------------------------------------------------------------------- ________________ 'आरम्भस्य' सावद्यानुष्ठानरूपस्य 'अन्ते' पर्यन्ते तदभावरूपे स्थितो मुनिर्भवति, ये पुनवं भवन्ति ते अकृतधर्माः मरणे दुःखे | वा समुत्थिते आत्मानं शोचन्ति, णमिति वाक्यालङ्कारे, यदिवेष्टमरणादौ अर्थनाशे वा 'ममाइणोति ममेदमहमस्स स्वामी-|| त्येवमध्यवसायिनः शोचन्ति, शोचमाना अप्येते 'निजम्' आत्मीयं परि-समन्तात् गृह्यते-आत्मसाक्रियत इति परिग्रहः-हिर-12 ग्यादिरिष्टखजनादिर्वा तं नष्टं मृतं वा 'न लभन्ते' न प्राप्नुवन्तीति, यदिवा धर्मस्य पारगं मुनिमारम्भस्यान्ते व्यवस्थितमेनमा-19 गत्य 'खजना: मातापित्रादयः शोचन्ति 'ममस्वयुक्ताः स्नेहालवा, न च ते लभन्ते निजमप्यात्मीयपरिग्रहबुद्ध्या गृहीतमिति, ॥९॥ अत्रान्तरे 'नागार्जुनीयास्तु' पठन्ति “सोऊण तयं उवडियं, केइ गिही विग्घेण उहिया। धम्ममि अणुत्तरे मुणी, तंपि जिणिज इमेण पंडिए ॥१॥" एतदेवाह-इह' असिमेव लोके हिरण्यखजनादिकं दुःखमावहति विउत्ति विद्याःजानीहि, तथाहि-'अर्थानामर्जने दुःखमर्जितानां च रक्षणे । आये दुःखं व्यये दुःखं, धिगर्थ दुःखभाजनम् ॥१॥' तथाहि-- 'रेवापयः किसलयानि च सल्लकीना, विन्ध्योपकण्ठविपिनं स्वकुलं च हिखा । किं ताम्यसि द्विप! गतोऽसि वशं करिण्याः, नेहो निबन्धनमनर्थपरम्परायाः ॥ १॥ परलोके च हिरण्यस्वजनादिममखापादितकर्मजं दुःखं भवति, तदप्यपरं दुःखमावहति, तदुपादानकर्मोपादानादिति भावः, तथैतदुपार्जितमपि 'विध्वंसनधर्म विशरारुखभावं, गवरमित्यर्थः, इत्येवं 'विद्वान्' जानन् का सकर्ष: 'अगारवास' गृहवासमावसेत् ?, गृहपाशं वाऽनुबनीयादिति, उक्तं च-"दाराः परिभवकारा बन्धुजनो बन्धनं | विष विषयाः । कोऽयं जनस मोहो? ये रिपवस्तेषु सुहृदाशा॥१॥"१०॥ पुनरप्युपदेशमधिकृत्याह १त्रिपदबहुमीहिरत्र, भन्समासान्तश्च द्विपदादेव । २ श्रुत्वा तमुपस्थित केचिगृहिणो विनायोतिष्ठेयुः । धर्मेऽनुत्तरे मुनिस्तानपि जयेदनेन पण्डितः ॥ सूत्रकृताङ्ग महयं पलिगोव जाणिया, जावि य वंदणपूयणा इहं । सुहमे सल्ले दुरुद्धरे, विउमंता पयहिज संथवं ॥११॥1॥२ वैताली शीलाक एगे चरे(र) ठाणमासणे, सयणे एगे(ग)समाहिए सिया। भिक्खू उवहाणवीरिए,वइगुत्ते अज्झत्तसंवुडो१२ । या याध्य० चाीय | उद्देशः २ त्तियुतं | 'महान्तं' संसारिणां दुस्त्यजखान्महता वा संरम्भेण परिगोपणं परिगोपः द्रव्यतः पङ्कादिः भावतोऽभिष्वङ्गः तं 'ज्ञात्वा' MO| स्वरूपतः तद्विपाकतो वा परिच्छिद्य याऽपि च प्रव्रजितस्य सतो राजादिभिः कायादिभिर्वन्दना वस्त्रपात्रादिभिश्च पूजना तां ॥६४ ॥ || च 'इह' अस्मिन् लोके मौनीन्द्रे वा शासने व्यवस्थितेन कर्मोपशमजं फलमित्येवं परिज्ञायोत्सेको न विधेयः, किमिति ?, यतो गर्वात्मकमेतत्सूक्ष्मं शल्यं वर्चते, सूक्ष्मवाच्च 'दुरुद्वरं दुःखेनोद्धतुं शक्यते, अतः 'विद्वान्' सदसद्विवेकज्ञस्तत्तावत् 'संस्तवं' परिचयमभिष्वङ्ग 'परिजह्यात्' परित्यजेदिति । नागार्जुनीयास्तु पठन्ति-पलिमंथ महं वियाणिया, जाऽविय वंदणपूयणा IS इह । सुहुमं सल्लं दुरुद्धरं, तंपि जिणे एएण पंडिए ॥१॥" अस्य चायमर्थः-साधोः खाध्यायध्यानपरस्सैकान्तनिःस्पृहस्य | योऽपि चायं परैः वन्दनापूजनादिकः सत्कारः क्रियते असावपि सदनुष्ठानस्य सद्गतेर्वा महान् पलिमन्थो-विमः, आस्तां ताव-1 |च्छब्दादिष्वभिष्वङ्गः, तमित्येवं परिज्ञाय तथा सूक्ष्मशल्यं दुरुद्धरं च अतस्तमपि 'जयेद्' अपनयेत् पण्डितः 'एतेन' वक्ष्यमाणेनेति ॥ ११ ॥ 'एकः' असहायो द्रव्यत एकैल्लविहारी भावतो रागद्वेषरहितश्चरेत् , तथा 'स्थानं' कायोत्सर्गादिकम् एक एव | ॥६४॥ Seraenesescolaeoeceseoeoeoeoeoeo १ भास्तां तावत् प्र. तं तावत् प्र० । २ पलिमन्धं ( विघ्नं ) महान्तं विज्ञाय याऽपिच वन्दनापूजनेह । सूक्ष्मं शल्यं दुरुद्धरं, तदपि जयेदेतेन पंडितः ॥१॥ 18 प्राकृते खार्थे लप्रत्ययागने एकल इति जाते प्रसिद्धत्वादनुकरणमेतत् । कुर्यात् , तथा आसनेऽपि व्यवस्थितोऽपि रागद्वेषरहित एव तिष्ठेत् , एवं शयनेऽप्येकाक्येव 'समाहितः धर्मादिध्यानयुक्तः 'स्यात्' भवेत् , एतदुक्तं भवति-सर्वास्वप्यवस्थासु चरणस्थानासनशयनरूपासु रागद्वेषविरहात् समाहित एव स्यादिति, तथा मिक्षणशीलो भिक्षुः उपधानं-तपस्तत्र वीर्य यस्य स उपधानवीर्यः-तपस्यनिगृहितबलवीर्य इत्यर्थः, तथा 'धारगुप्तः। 18 सुपोलोचिताभिधायी 'अध्यात्म' मनः तेन संवृतो भिक्षुर्भवेदिति ॥१२॥ किश्च1&णो पीहेण यावपंगुणे, दारं सुन्नघरस्स संजए। पुटे ण उदाहरे वयं, ण समुच्छे णो संथरे तणं ॥१३॥ जत्थऽत्थमिए अणाउले, समविसमाइं मुणीऽहियासए । चरगा अदुवावि भेरवा, अदुवा तत्थ सरीसिवा सिया ॥ १४ ॥ केनचिच्छयनादिनिमित्तेन शून्यगृहमाश्रितो भिक्षुः तस्य गृहस्य द्वारं कपाटादिनान स्थगयेनापि तचालयेत् , यावत् 'न यावपंगुणे ति नोद्घाटयेत् , तत्रस्थोऽन्यत्र वा केनचिद्धर्मादिकं मार्ग वा पृष्टः सन् सावद्यां वाचं 'नोदाहरेत्' न ब्रूयात् , आभिग्रहिको जिनकल्पिकादिनिरवद्यामपि न ब्रूयात् , तथा 'न समुच्छिन्द्यात्' तृणानि कचबरं च प्रमार्जनेन नापनयेत, नापि शय| नार्थी कश्चिदाभिग्राहिकः 'तृणादिकं संस्तरेत्' तृणैरपि संस्तारकं न कुर्यात् , किं पुनः कम्बलादिना?, अन्यो वा शुपिरतणं न संस्तरेदिति ॥ १३ ॥ तथा भिक्षुर्यत्रैवास्तमुपैति सविता तत्रैव कायोत्सर्गादिना तिष्ठतीति यत्रास्तमितः, तथाऽनाकुलः समुद्रव-10 १प्राक्तनोऽपिः शयनादिसमुच्चयाय अयं तू_स्थानादिसमुच्चयाय । 99999999 O988sses Page #407 -------------------------------------------------------------------------- ________________ Resere चायि सूत्रकृताङ्गं अक्रादिभिः परीपहोपसगैरक्षुभ्यन् 'समविषमाणि' शयनासनादीन्यनुकूलप्रतिकूलानि 'मुनि: यथावस्थितसंसारस्वभाववेत्ता २वैतालीशीला- सम्यग्-अरक्तद्विष्टतयाधिसहेत, तत्र च शून्यगृहादौ व्यवस्थितस्य तस्य चरन्तीति चरका-दंशमशकादयः अथवापि 'भैरवायाध्य. | भयानका-रक्षःशिवादयः अथवा तत्र सरीसृपाः 'स्युः भवेयुः, तत्कृतांश्च परीषहान् सम्यक अधिपहेतेति ॥ १४ ॥ साम्प्रतं उद्देशः २ त्तियुत त्रिविधोपसर्गाधिसहनमधिकृत्याह तिरिया मणुयाय दिवगा, उवसग्गा तिविहाऽहियासिया।लोमादीयं ण हारिसे, सुन्नागारगओ महामुणी । हाणो अभिकंखेज जीवियं,नोऽविय पूयणपत्थए सिया।अब्भत्थमुर्विति भेरवा,सुन्नागारगयस्स भिक्खुणो । । 'रक्षा' सिंहव्याघ्रादिकृताः तथा 'मानुषा' अनुकूलप्रतिकूलाः सत्कारपुरस्कारदण्डकशाताडनादिजनिताः, तथा 'दिव्यगाइति व्यन्तरादिना हास्यप्रदेषादिजनिताः, एवं त्रिविधानप्युपसर्गान् 'अधिसहेत' नोपसगैर्विकारं गच्छेत् , तदेव दर्शयति-'लोमादिकमपि न हर्षेत्' भयेन रोमोद्गममपि न कुर्यात् , यदिवा-एवमुपसर्गास्त्रिविधा अपि 'अहियासिय'त्ति अधिसोढा भवन्ति यदि रोमोद्गमादिकमपि न कुर्यात् , आदिग्रहणात् दृष्टिमुखबिकारादिपरिग्रहः, शून्यागारगतः, शून्यगृहव्यवस्थितस्य चोपलक्षणार्थत्वात् पितृवनादिस्थितो वा 'महामुनि:' जिनकल्पिकादिरिति ॥ १५॥ किच-स तैभैरवैरुपसर्गरुदीर्णैस्तो-॥2॥६५॥ तुधमानोऽपि जीवितं न अभिकाङ्केत, जीवितनिरपेक्षेणोपसर्गः सोढव्य इति भावः, न चोपसर्गसहनद्वारेण 'पूजाप्रार्थकः' प्रकर्षा-1 भिलाषी 'स्यात् भवेत् ,एवं च जीवितपूजानिरपेक्षेणासकृत् सम्यक् सह्यमाणा भैरवा-भयानकाः शिवापिशाचादयोऽभ्यस्तभावं खात्मतां उप-सामीप्येन यान्ति-गच्छन्ति, तत्सहनाच्च भिक्षोः शून्यागारगतस्य नीराजितवारणस्येव शीतोष्णादिजनिता उप-12 | सर्गाः सुसहा एव भवन्तीति भावः ॥१६॥ पुनरप्युपदेशान्तरमाह उवणीयतरस्स ताइणो, भयमाणस्स विविक्कमासणं। सामाइयमाहु तस्स जं, जो अप्पाण भए ण दसए॥ | उसिणोदगतत्तभोइणो,धम्मट्ठियस्स मुणिस्स हीमतो। संसग्गि असाहुराइहिं,असमाहीउ तहागयम्सवि है। उप-सामीप्येन नीतः-प्रापितो ज्ञानादावात्मा येन स तथा अतिशयेनोपनीत उपनीततरस्तस्य, तथा 'तायिनः' परात्मोपकारिणः त्रायिणो वा-सम्यक्पालकस्य, तथा 'भजमानस्य' सेवमानस्य 'विविक्तं' वीपशुपण्डकविवर्जितम् आस्यते--स्थीयते यसिमिति तदासनं-वसत्यादि, तस्यैवम्भूतस्य मुनेः 'सामायिक समभावरूपं सामायिकादिचारित्रमाहुः सर्वज्ञाः, 'यद' यसात् ततश्चारित्रिणा प्राग्व्यवस्थितस्वभावेन भाव्य, यश्चात्मानं 'भये परिषहोपसर्गजनिते'न दर्शयेत्' तद्भीरुन भवेत् तस्य | सामायिकमाहुरिति सम्बन्धनीयं ॥ १७॥ किन-मुनेः 'उष्णोदकतप्तभोजिन: त्रिदण्डोद्वृत्तोष्णोदकभोजिनः, यदिवा-8 उष्णं समशीतीकुर्यादिति तप्तग्रहणं,तथा श्रुतचारित्राख्ये धर्मे स्थितस्य 'हीमतो'त्तिही:-असंयमं प्रति लज्जा तद्वतोऽसंयमजुगुप्सा-2 वत इत्यर्थः, तस्वैवम्भूतस्य मुने राजादिभिः सार्द्ध यः 'संसर्गः' सम्बन्धो सावसाधुः अनर्थोदयहेतुलात् 'तथागतस्यापि ॥ यथोक्तानुष्ठायिनोऽपि राजादिसंसर्गवशाद 'असमाधिरेव' अपध्यानमेव स्यात्, न कदाचित् स्वाध्यायादिकं भवेदिति ॥१८॥ परिहार्यदोषप्रदर्शनेन अधुनोपदेशानिधित्सयाहसूत्रंकताज अहिगरणकडस्स भिक्खुणो, वयमाणस्स पसज्झ दारुणं । अढे परिहायती बहु. अहिगरणं न करेज पंडिए । २ वैतालीशीलाकासीओदर्ग पडि दछिणो, अपडिण्णस्स लवावसेप्पिणो। याध्य० चाीय उद्देशः २ त्तियुतं _____सामाइयमाहु तस्स जं, जो गिहिमत्तेऽसणं न भुंजती ॥ २० ॥ 8 अधिकरणं-कलहस्तत्करोति तच्छीलश्चेत्यधिकरणकरः तस्यैवम्भूतस्य भिक्षोः तथाऽधिकरणकरी दारुणां वा भयानका वा 'प्रसह्य'प्रकटमेव वाचं युवतः सतः 'अर्थो मोक्षः तत्कारणभूतो वा संयमः स बहु 'परिहीयते' वंसमुपयाति, इदमुक्त भवति-बहुना कालेन यदर्जितं विप्रकृष्टेन तपसा महत्पुण्यं तत्कलहं कुर्वतः परापपातिनी च वाचं युवतः तत्क्षणमेव ध्वंसमुपयाति, तथाहि-ज अजियं समीखल्लएहिं तवनियमबंभमइएहिं । मा हु तयं कलहंता छाभह सागपत्तेहिं ॥१॥' इत्येवं मखा मनागप्यधिकरणं न कुर्यात् 'पण्डितः सदसद्विवेकीति॥१९।। तथा शीतोदकम्-अप्रासुकोदकं तत्प्रति जुगुप्सकस्याप्रासुकोIS दकपरिहारिणः साधोः न विद्यते प्रतिज्ञा-निदानरूपा यस्य सोप्रतिज्ञोऽनिदान इत्यर्थः,लवं-कर्म तस्मात् अवसप्पिणोत्तिअवसर्पिणः यदनुष्ठानं कर्मबन्धोपादानभूतं तत्परिहारिण इत्यर्थः, तस्यैवम्भूतस्य साधोर्यसात् यत् 'सामायिकं' समभावलक्षण ४ ॥६६॥ माहुः सर्वज्ञाः, यश्च साधुः 'गृहमात्रे' गृहस्थभाजने कांस्यपात्रादौ न मुक्ते तस्य च सामायिकमाहुरिति संबन्धनीयमिति ॥२०॥1॥ SOS08Dacecas चसत्यादि, तस्यैवम्त मानस्य' सेवमानस्य विविक्त नतितरस्तस्य, तथा तायिनः पर aeeeeeeeerence १नीओदपडि । २ सुदि. : ३ यदर्जितं कष्टैः ( शमीपत्रः) तपोनियमब्रह्मचर्यमयैः । मा तत् कलहयन्तः त्याष्ट शाकपत्रैः ॥१॥ Page #408 -------------------------------------------------------------------------- ________________ 45 feeeesecenesesecenecesses लजत इति, म दिति, एवं करोति ॥२१॥ जायते, तथाहि न कुर्वन्ति, तथा सत्रक.१२ शीलाङ्का णय संखयमाहु जीवियं,तहविय बालजणो पगब्भाबाले पापेहिं मिजती, इति संखाय मुणी ण मज्जती॥1 छंदेण पले इमा पया, बहुमाया मोहेण पाउडा। वियडेण पलिंति माहणे, सीउण्हं वयसाहियासए ॥२२॥ | | 'न च' नैव 'जीवितम्' आयुष्कं कालपर्यायेण त्रुटितं सत् पुनः 'संखय'मिति संस्कर्तु-तन्तुवत्संधातुं शक्यते इत्येवमाहुस्सद्विदः, तथाऽपि एवमपि व्यवस्थिते 'बाल:' अज्ञो जनः 'प्रगल्भते' पापं कुर्वन् धृष्टो भवति, असदनुष्ठानरतोऽपि न लजत इति, स चैवम्भूतो बालस्तैरसदनुष्ठानापादितैः 'पापैः कर्मभिः 'मीयते तद्युक्त इत्येवं परिच्छिद्यते, भियते वा मेयेन धान्यादिना प्रस्थकवदिति, एवं 'संख्याय' शाखा 'मुनिः यथावस्थितपदार्थानां वेत्ता 'न माद्यतीति' तेष्वसदनुष्ठानेष्वहं शोभनः कर्तेत्येवं प्रगल्भमानो मदं न करोति ॥२१॥ उपदेशान्तरमाह-'छन्दः' अभिप्रायस्तेन तेन खकीयाभिप्रायेण कुगतिगमनैकहेतुना 'इमाः प्रजाः' अयं लोकस्तासु गतिषु प्रलीयते, तथाहि-छागादिवधमपि स्वाभिप्रायग्रहग्रस्ता धर्मसाधनमित्येवं प्रगल्भमाना विदधति, अन्ये तु संघादिकमुद्दिश्य दासीदासधनधान्यादिपरिग्रहं कुर्वन्ति, तथाऽज्ये मायाप्रधानैः कुकुटैरसकृदुप्रोक्षणश्रोत्रस्पर्शनादिभिर्मुग्धजनं प्रतारयन्ति, तथाहि-'कुक्कुटसाध्यो लोको नाकुक्कुटतः प्रवर्तते किञ्चित् । तसाल्लोकस्यार्थे पितरमपि सकुक्कुटं कुर्यात् ॥१॥ तथेयं प्रजा 'बहुमाया' कपटप्रधाना, किमिति ?-यतो मोहः-अज्ञानं तेन 'प्रावृता' आच्छा|दिता सदसद्विवेकविकलेत्यर्थः, तदेतदवगम्य 'माहणे'त्ति साधुः 'विकटेन' प्रकटेनामायेन कर्मणा मोक्षे संयमे वा प्रकर्षण १ बस्वादीति प्र० । २ कुरुकुचैः इति प्र० । सत्रकताकालीयते-प्रलीयते, शोभनभावयुक्तो भवतीति भावः, तथा शीतं च उष्णं च शीतोष्णं शीतोष्णा वा-अनुकूलप्रतिकलपरीपहा- 8२ वैताली|स्तान् वाचा कायेन मनसा च करणत्रयेणापि सम्यगधिसहेत इति ॥ २२ ॥ अपिच याध्य. चापीय उद्देशः२ तितकुजए अपराजिए जहा, अक्खेहि कुसलेहिं दीवयं। कडमेव गहाय णो कलिं,नो तीयं नो चेव दावरं ॥२३॥ ॥७॥ 1 एवं लोगंमि ताइणा, बुइए जे धम्मे अणुत्तरे। तं गिण्ह हियंति उत्तम, कडमिव सेसऽवहाय पंडिए॥२४॥ कुत्सितो जयोऽस्येति कुजयो-धूतकारः, महतोऽपि यूतजयस्य सद्भिर्निन्दितखादनर्थहेतुखाच कुत्सितसमिति, तमेव विशिनष्टि| अपराजितो दीव्यन् कुशलखादन्येन न जीयते अक्षैः वा-पाशकैः दीव्यन्-क्रीडंस्तत्पातज्ञः शलो-निपुणः, यथा असौ ॥ द्यूतकारोऽक्षैः-पाशकैः कपर्दकैर्वा रममाण: 'कडमेव'ति चतुष्कमेव गृहीखा तल्लब्धजयखात् तेनैव दीव्यति, ततोऽसौ तल्लन्धजयः सन्न 'कलिं' एककं नापि 'त्रैत' त्रिकं च नापि 'द्वापरं' द्विकं गृह्णातीति ॥ २३ ॥ दार्शन्तिकमाह-यथा द्यूतकारः प्राप्तजयखात् सर्वोत्तमं दीव्यंश्चतुष्कमेव गृह्णाति एवमसिन् 'लोके' मनुष्यलोके तायिना नायिणा वा-सर्वक्षेनोक्तो योऽयं 'धर्म:' क्षान्त्यादिलक्षणः श्रुतचारित्राख्यो वा नास्योत्तरः-अधिकोऽस्तीत्यनुत्तरः तमेकान्तहितमितिकृता सर्वोत्तमं च 'गृहाण' विस्रोतसिकारहितः स्वीकुरु, पुनरपि निगमनार्थ तमेव दृष्टान्तं दर्शयति-यथा कश्चित् यूतकारः 'कृतं' कृतयुगं चतुष्कमित्यर्थः ॥६७॥ 'शेषम्' एककादि 'अपहाय'त्यक्खा दीव्यन् गृह्णाति, एवं पण्डितोऽपि-साधुरपि शेष-गृहस्थकुप्रावचनिकपार्श्वस्यादिभाव| मपहाय सम्पूर्ण महान्तं सर्वोत्तम धर्म गृह्णीयादिति भावः ॥ २४ ॥ पुनरप्युपदेशान्तरमाह उत्तर मणुयाण आहिया, गामधम्मा(म्म)इइ मे अणुस्सुयं । जंसी विरता समुठिया, कासवस्स अणुधम्मचारिणो॥२५॥ जे एय चरंति आहियं, नाएणं महया महेसिणा।ते उट्टिय ते समुट्रिया, अन्नोन्नं सारंति धम्मओ ॥ २६ ॥६॥ | उत्तराः-प्रधानाः दुर्जयत्वात् , केषाम् ?-उपदेशाहखान्मनुष्याणाम् अन्यथा सर्वेषामेवेति, के ते ?–'ग्रामधर्माः' शब्दादिविषया | मैथुनरूपा वेति, एवं ग्रामधर्मा उत्तरखेन सर्वज्ञैराख्याताः, मयैतदनु-पश्चाच्छ्रुतं, एतच्च सर्वमेव प्रागुक्तं यच्च वक्ष्यमाणं तमाप्रमेयेनाऽदितीर्थकता पुत्रानुद्दिश्याभिहितं सत् पाश्चात्यगणधराः सुधर्मस्वामिप्रभृतयः वशिष्येभ्यः प्रतिपादयन्ति अतो मयैतद5 नुश्रुतमित्यनवद्यं, यस्मिन्निति-कर्मणि ल्यब्लोपे पश्चमी सप्तमी वेति यान् ग्रामधर्मानाश्रित्य ये विरताः, पंचम्यर्थे वा सप्तमी, ||| येभ्यो वा विरताः सम्यक्संयमरूपेणोत्थिताः समुत्थितास्ते 'काश्यपस्य' ऋषभखामिनो वर्धमानखामिनो वा सम्बन्धी यो धर्मस्तदनुचारिणः, तीर्थकरप्रणीतधर्मानुष्ठायिनो भवन्तीत्यर्थः ॥ २५ ॥ किच-ये मनुष्या 'एन' प्रागुक्तं धर्म प्रामधर्मविर-15॥ तिलक्षणं 'चरन्ति' कुर्वन्ति आख्यातं 'ज्ञातेन' ज्ञातपुत्रेण 'महये ति महाविषयस्य ज्ञानस्यानन्यभूतलात् महान् तेन, तथाऽनुकूलप्रतिकूलोपसर्गसहिष्णुखात 'महर्षिणा' श्रीमद्वर्धमानखामिना आख्यातं धर्म ये चरन्ति ते एव संयमोत्थानेन-कुतीर्थिकपरिहारेणोत्थिताः तथा निद्ववादिपरिहारेण त एव सम्यक् कुमार्गदेशनापरित्यागेन उत्थिताः समुत्थिता इति, नान्ये कुप्राव१ सम्यक्त्वमार्गदेशनाऽपरि० प्र० । 890SSSSSSSSSSSSSSSSSSSSSSS Page #409 -------------------------------------------------------------------------- ________________ 46 सूत्रकृता चनिका जमालिप्रभृतयश्चेति भावः, त एव च यथोक्तधर्मानुष्ठायिनः 'अन्योऽन्य' परस्परं 'धर्मतो धर्ममाश्रित्य धर्मतो वा वैतालीशीला- भ्रश्यन्तं 'सारयन्ति' चोदयन्ति-पुनरपि सद्धर्मे प्रवर्तयन्तीति ॥ २६॥ किश्च याभ्य० मा पेह पुरा पणामए,अभिकखे उवहिं धुणित्तए ।जे दूमण तेहिं णो णया, ते जाणंति समाहिमाहिय॥२७॥ उद्देशः २ त्तियुतं पणो काहिए होज संजए, पासणिए ण य संपसारए। नच्चा धम्मं अणुत्तरं, कयकिरिए णयावि मामए ॥२८॥ - दुर्गतिं संसार वा प्रणामयन्ति-प्रहीकुर्वन्ति प्राणिनां प्रणामकाः-शब्दादयो विषयास्तान् 'पुरा' पूर्व भुक्तान् ‘मा प्रेक्षस्खा | मा सर, तेषां सरणमपि यसान्महतेऽनाय, अनागतांश्च नोदीक्षेत-नाऽऽकाङ्केदिति, तथा 'अभिकाङ्केत्' अभिलपेद् अनारतं चिन्तयेदनुरूपमनुष्ठानं कुर्यात् , किमर्थमिति दर्शयति-उपधीयते-ढौक्यते दुर्गतिं प्रत्यात्मा येनासावुपधिः-माया अष्टप्रकार वा कर्म तद् 'हननाय' अपनयनायाभिका दिति सम्बन्धः, दुष्टधर्म प्रत्युपनताः कुमार्गानुष्ठायिनस्तीर्थिकाः, यदिवा-'दूमणति दुष्टमन:कारिण उपतापकारिणो वा शब्दादयो विषयास्तेषु ये महासत्त्वाः 'न नता' न प्रदीभूताः तदाचारानुष्ठायिनो न भवन्ति 'ते' सन्मार्गानुष्ठायिनो 'जानन्ति' विदन्ति 'समाधि' रागद्वेषपरित्यागरूपं धर्मध्यानं च 'आहितम्' आत्मनि व्यवस्थितम् , ॥६८॥ आ-समन्ताद्वितं वा त एव जानन्ति नान्य इति भावः ॥ २७ ॥ तथा 'संयतः प्रव्रजितः कथया चरति काथिकः गोचरादौ न भरेत् , यदिवा-विरुद्धा पैशून्यापादनी हयादिकथा वा न कुर्यात् , तथा 'प्रश्नेन' राजादिकिंवृतरूपेण दर्पणादिप्रश्ननिमि तरूपेण वा चरतीति प्राभिको न भवेत् , नापिच 'संप्रसारका देववृष्यर्थकाण्डादिसूचककथाविस्तारको भवेदिति, किं कृति ॥ दर्शयति-'ज्ञात्वा' अवबुद्ध्य नास्त्रोत्तरो विद्यत इत्यनुत्तरस्तं श्रुतचारित्राख्यं धर्म सम्यग् अवगम्य, तस्य हि धर्मस्यैतदेव फलं AK यदुत-विकथानिमित्तपरिहारेण सम्यकक्रियावान् स्यादिति, तद्दर्शयति-कृता-खभ्यस्ता क्रिया-संयमानुष्ठानरूपा येन स91 कृतक्रियस्तथाभूतश्च नचापि 'मामको' ममेदमहमस्य खामीत्येवं परिग्रहाग्रही भवेदिति ॥ २८॥ किञ्च--- 18 छन्नं च पसंस णो करे,न य उक्कोस पगास माहणे।तेसिं सुविवेगमाहिए, पणया जेहिं सुजोसिअंधुय॥२९॥ अणिहे सहिए सुसंवुडे, धम्मट्टी उवहाणवीरिए।विहरेज समाहिइंदिए,अत्तहिअं खुदुहेण लब्भइ॥३०॥ 'छन्नति माया तस्याः स्वाभिप्रायमच्छादनरूपखात् तां न कुर्यात् , चशब्द उत्तरापेक्षया समुच्चयार्थः, तथा प्रशस्यते-सर्वैर प्यविगानेनाद्रियत इति प्रशस्यो-लोभस्तं च न कुर्यात् , तथा-जात्यादिभिर्मदस्थानलघुप्रकृतिं पुरुषमुत्कर्षयतीत्युकर्षको-मानIS स्तमपि न कुर्यादिति सम्बन्धः, तथाऽन्तर्व्यवस्थितोऽपि मुखदृष्टिभ्रूभङ्गविकारैः प्रकाशीभवतीति प्रकाश:-क्रोधस्तं च 'माहणे त्ति साधुन कुर्यात् , 'तेषां' कषायाणां यैर्महात्मभिः 'विवेक' परित्यागः 'आहितो' जनितस्त एव धर्म प्रति प्रणता इति, यदिवा-तेषामेव सत्पुरुषाणां सुषु विवेकः परिज्ञानरूप आहितः-प्रथितः प्रसिद्धिं गतः त एव च धर्म प्रति प्रणताः 'यैः' महासत्त्वैः सुष्टु 'जुष्टं सेवितं धूयतेऽष्टप्रकारं कर्म तद्भूतं-संयमानुष्ठान, यदिवा-यैः सदनुष्ठायिभिः 'मुजोसिति सुष्टु क्षिप्तं सूत्रकृताङ्गंधूननार्हखात् 'धूतं' कर्मेति ॥ २९ ॥ अपि च-स्त्रिद्यत इति स्त्रिहः न निहः अस्त्रिहः-सर्वत्र ममखरहित इत्यर्थः, यदिवा-18२ वैतालीशीलाका- परीपहोपसगैर्निहन्यते इति निहः न निहोनिहः-उपसगैरपराजित इत्यर्थः, पाठान्तरं वा 'अणहे'ति नास्साघमस्तीत्यनघो, याध्य. चार्षीयवृ- निरवद्यानुष्ठायीत्यर्थः, सह हितेन वर्तत इति सहितः सहितो-युक्तो वा ज्ञानादिभिः, स्वहितः-आत्महितो वा सदनुष्ठानप्रवृत्तेः, उद्देशः २ सियुत तामेव दर्शयति-सुष्टु 'संवृत' इन्द्रियनोइन्द्रियैर्विस्रोतसिकारहित इत्यर्थः, तथा धर्म:-श्रुतचारित्राख्यः तेनार्थः-प्रयोजनं स एव वाऽर्थः तस्यैव सद्भिरर्यमाणलात धर्मार्थः स यस्थास्तीति स धर्मार्थी तथा उपधानं तपस्तत्र वीर्यवान् स एवम्भूतो 'विहरेत्' संयमानुष्ठानं कुर्यात् 'समाहितेन्द्रिय संयतेन्द्रियः, कुत एवं?-यत आत्महितं दुःखेनासुमता संसारे पर्यटता अकृतधर्मानुछानेन 'लभ्यते' अवाप्यत इति, तथाहि "न पुनरिदमतिदुर्लभमगाधसंसारजलधिविभ्रष्टम् । मानुष्यं खद्योतकतडिल्लताविलसितप्रतिमम् ॥१॥" तथाहि-युगसमिलादिदृष्टान्तनीत्या मनुष्यभव एव तावत् दुर्लभः, तत्राप्यार्यक्षेत्रादिकं दुरापमिति, अत आत्महितं दुःखेनावाप्यत इति मन्तव्यम् , अपिच-भूतेषु जङ्गमलं तमिन् पश्चेन्द्रियसमुत्कृष्टम् । तस्मादपि मानुष्यं मानुष्येऽप्यार्यदेशश्च ॥१॥ देशे कुलं प्रधान कुले प्रधाने च जातिरुत्कृष्टा । जातौ रूपसमृद्धी रूपे च बलं विशिष्टतमम् ॥ २॥ भवति ॥8॥ बले चायुष्कं प्रकृष्टमायुष्कतोऽपि विज्ञानम् । विज्ञाने सम्यक्त्रं सम्यक्ले शीलसंप्राप्तिः, ॥३॥ एतत्पूर्वश्वायं समासतो मोक्षसाध-2|| नोपायः । तत्र च बहु सम्प्राप्तं भवद्भिरल्पं च संप्राप्यम् ॥४॥ तत्कुरुतोद्यममधुना मदुक्तमार्गे समाधिमाधाय । त्यक्सा सङ्गम- 18 ॥६९॥ नायें कार्य सद्भिः सदा श्रेयः ॥५॥ इति ॥ ३०॥ एतच प्राणिभिर्न कदाचिदवासपूर्वमित्येतदर्शयितुमाह १ स तदर्थः प्र० । eceaeseseseeeeeesesese aasasaa090029290600365 Page #410 -------------------------------------------------------------------------- ________________ ण हि णूण पुरा अणुस्सुतं, अदुवा तं तह णो समुट्ठिय।। मुणिणा सामाइआहितं, नाएणं जगसबदंसिणा ॥ ३१ ॥ एवं मत्ता महंतरं, धम्ममिणं सहिया बहू जणा। गुरुणो छंदाणुवत्तगा, विरया तिन्न महोघमाहितं ॥३२॥ तिबेमि ॥ (गाथाग्रम् १५२) ॥४॥ यदेतत् 'मुनिना' जगतः सर्वभावदर्शिना ज्ञातपुत्रीयेण सामायिकादि 'आहितम्' आख्यातं, तत् 'नून' निश्चितं 'नहि | नैव 'पुरा' पूर्व जन्तुभिः 'अनुश्रुतं' श्रवणपथमायातं अथवा श्रुतमपि तत्सामायिकादि यथा अवस्थित तथा नानुष्ठितं, पाठान्तरं वा 'अवितह न्ति अवितथं यथावनानुष्ठितमतः कारणादसुमतामात्महितं सुदुर्लभमिति ॥३१॥ पुनरप्युपदेशान्तरमधिकृत्याह|'एवम्' उकरीत्याऽऽत्महितं सुदुर्लभं 'मत्वा' ज्ञाला धर्माणां च महदन्तरं धर्मविशेष कर्मणो वा विवरं झाला, यदिवा 'महंतर ति मनुष्यार्यक्षेत्रादिकमवसरं सदनुष्ठानस्य ज्ञाखा 'एन' जैनं 'धर्म' श्रुतचारित्रात्मक, सह हितेन वर्तन्त इति सहिताज्ञानादियुक्ता बहवो जना लघुकर्माणः समाश्रिताः सन्तो 'गुरोः' आचार्यादेस्तीर्थङ्करस्य वा 'एन्दानुवर्तकाः तदुक्तमार्गानु .पा. अटवाऽवितहं जो अणद्रि। ठायिनो 'पिरता:' पापेभ्यः कर्मभ्यः सन्तस्तीर्णा'महौघम्' अपारं संसारसागरमेवमाख्यातं मया भवतामपरैव वीर्यद्भिरन्ये पाम्, इतिशब्दः परिसमाप्त्यर्थे, ब्रवीमीति पूर्ववत् ॥ ३२ ॥ वैतालीयस्य द्वितीयोदेशकः समाप्तः ॥२॥ सूत्रकृताङ्ग शीलाश- चास्यचियुतं वालीयाध्य. उमेश ३ ॥७०॥ ॥ अथ वैतालीयाध्ययनस्य तृतीयोद्देशकस्य प्रारम्भः ॥ Secepeseseseseseeeeeeeeeeseccaeeeeeeeeeeeeeeeeereceicerceneseseseseses 3290829082920850899000000000059 aoraona909202999990724 ॥ उक्तो द्वितीयोद्देशकः, साम्प्रतं तृतीयः समारभ्यते अस्स चायमभिसम्बन्धः-इहानन्तरोद्देशकान्ते विरता इत्युक्तं, तेषां च कदाचित्परीपहाः समुदीर्येरन्नतस्तत्सहनं विधेयमिति, उद्देशार्थाधिकारोऽपि नियुक्तिकारेणाभिहितः यथाज्ञानोपचितस्य कर्म-18 णोपचयो भवतीति, स च परीपहसहनादेवेत्यतः परीषहाः सोढव्या इत्यनेन संबन्धेनाऽऽयातस्यास्योद्देशकस्याऽऽदि सूत्रसंवुडकम्मस्स भिक्खुणो, जं दुक्खं पुटुंअबोहिए।तं संजमओऽवचिजई, मरणं हेच्च वयंति पंडिया ॥१ जे विन्नवणाहिजोसिया, संतिन्नेहिं समं वियाहिया। तम्हा उद्दति पासहा, अदक्खु कामाइ रोगवं ॥२॥ | १ तिरियं अहे तहा इति पा० । संवृतानि-निरुद्धानि कर्माणि-अनुष्ठानानि सम्यगुपयोगरूपाणि वा मिथ्यादर्शनाविरतिप्रमादकपाययोगरूपाणि वा | यस्य 'भिक्षोः' साधोः स तथा तस्य यत् 'दुःखम्' असदेचं तदुपादानभूतं वाऽष्टप्रकारं कर्म 'स्पृष्ट'मिति बद्धस्पृष्टनिकाचित|मित्यर्थः, तचात्र 'अबोधिना' अज्ञानेनोपचितं सत् 'संयमतो' मौनीन्द्रोक्तात् सप्तदशरूपादनुष्ठानादू 'अपचीयते' प्रतिक्षणं क्षयमुपयाति, एतदुक्तं भवति-यथा तटाकोदरसंस्थितमुदकं निरुद्धापरप्रवेशद्वारं सदादित्यकरसम्पर्कात् प्रत्यहमपचीयते, एवं | संवृताश्रवद्वारस्य भिक्षोरिन्द्रिययोगकषायं प्रति संलीनतया संवृतात्मनः सतः संयमानुष्ठानेन चानेकभवाज्ञानोपचितं कर्म क्षीयते, ये च संघृतात्मानः सदनुष्ठायिनश्च ते 'हित्वा' त्यक्खा 'मरणं मरणखभावमुपलक्षणखात् जातिजरामरणशोकादिकं त्यक्खा मोक्षं व्रजन्ति 'पण्डिताः सदसद्विवेकिनः, यदिवा-'पण्डिताः सर्वज्ञा एवं वदन्ति यत् प्रागुक्तमिति ॥१॥ येऽपिच तेनैव भवेन न मोक्षमाप्नुवन्ति तानधिकृत्याह-'ये' महासत्त्वाः कामार्थिभिर्विज्ञाप्यन्ते यास्तदर्थिन्यो वा कामिनं विज्ञापयन्ति ता| विज्ञापना:-स्त्रियस्ताभिः 'अजुष्टा' असेविताः क्षयं वा-अवसायलक्षणमतीतास्ते 'सन्तीणे:' मुक्कैः समं व्याख्याताः, अतीर्णा अपि सन्तो यतस्ते निष्किश्चनतया शब्दादिषु विषयेप्वप्रतिबद्धाः संसारोदन्वतस्तटोपान्तवर्तिनो भवन्ति, तसाद् 'ऊ र्वमिति' मोक्षं योषित्परित्यागाद्वोर्ध्व यद्भवति तत्पश्यत यूयं । ये च कामान् 'रोगवदू' व्याधिकल्पान् 'अद्राक्षुः' दृष्टवन्तस्ते संतीर्णसमा व्याख्याताः, तथा चोक्तम्-"पुष्फलाणं च रसं सुराइ मंसस्स महिलियाणं च । जाणता जे विरया ते दुकरकारए मोषोऽवसानम् । २ स्तटान्तर्व०प्र०३ पुष्पफलानां च रस मुराया मांसस महेलानां च । जानन्तो ये विरतातान् दुष्करकारकान् वन्दे ॥१॥ 2 Page #411 -------------------------------------------------------------------------- ________________ त शीलाङ्का वाय तियुत ॥७१॥ सूत्रकृताङ्गं शीलाङ्काचार्ययतियुतं ॥ ७२ ॥ 48 वंदे || १ ||" तृतीयपादस्य पाठान्तरं वा 'उ तिरियं अद्दे तहा' ऊर्ध्वमिति - सौधर्मादिषु, तिरियमिति - तिर्यक्लोके, अध | इति-भवनपत्यादौ, ये कामास्तान् रोगवदद्राक्षुर्ये ते तीर्णकल्पा व्याख्याता इति ॥ २ ॥ पुनरप्युपदेशान्तरमधिकृत्याहअग्गं वणिएहिं आहियं, धारंती राईणिया इहं । एवं परमा महवया, अक्खाया उ सराइभोयणा ॥३॥ जे इह सायाणुगा नरा, अज्झोववन्नाकामेहिं मुच्छिया । किवणेण समं पगब्भिया, न वि जाणंति समाहिमाहितं ॥ ४ ॥ 'अ' व प्रधानं रत्नवस्त्राभरणादिकं तद्यथा वणिग्भिर्देशान्तराद् 'आहितं' ढौकितं राजानस्तत्कल्पा ईश्वरादयः 'इह' अस्मि - | न्मनुष्यलोके 'धारयन्ति' विभ्रति, एवमेतान्यपि महाव्रतानि रत्नकल्पानि आचार्यैः 'आख्यातानि प्रतिपादितानि नियोजितानि 'सरात्रिभोजनानि' रात्रिभोजनविरमणपष्ठानि साधवो विभ्रति, तुशब्दः पूर्वरत्वेभ्यो महात्रतरत्नानां विशेषापादक इति, इदमुक्तं भवति यथा प्रधानरत्वानां राजान एव भाजनमेवं महाव्रतरत्नानामपि महासत्त्वा एव साधवो भाजनं नान्ये | इति ॥ ३ ॥ किञ्च ये नरा लघुप्रकृतयः 'इह' अस्मिन् मनुष्यलोके सातं - सुखमनुगच्छन्तीति सातानुगाः- सुखशीला ऐहिकामुष्मिकापायभीरवः समृद्धिरससाता गौरवेषु 'अध्युपपन्ना' गृद्धाः तथा 'कामेषु' इच्छामदनरूपेषु 'मूच्छिता' कामोत्कटतृष्णाः कृपणो- दीनो वराकक इन्द्रियैः पराजितस्तेन समाः तद्वत्कामासेवने 'प्रगल्भता' धृष्टतां गताः, यदिवा-किमनेन स्तोकेन दोषेणा सम्यक्प्रत्युपेक्षणादिरूपेणास्वत्संयमस्य विराधनं भविष्यत्येवं प्रमादवन्तः कर्तव्येष्ववसीदन्तः समस्तमपि संयमं पटवन्मणिकुट्टिमवद्वा मलिनीकुर्वन्ति, एवम्भूताश्च ते 'समाधि' धर्मध्यानादिकम् 'आख्यातं' कथितमपि न जानन्तीति ॥ ४ ॥ पुनरप्युपदेशान्तरमधिकृत्याह वाहेण जहा व विच्छए, अबले होइ गवं पचोइए। से अंतसो अप्पथामए, नाइवहइ अबले विसीयति ५ | एवं कामेसणं विऊ, अज सुए पयहेज संथवं । कामी कामे ण कामए, लद्धे वावि अलद्ध कण्हुई ॥ ६ ॥ 'व्याधेन' लुब्धकेन 'जहा व'त्ति यथा 'गव'न्ति मृगादिपशुर्विविधम्- अनेकप्रकारेण कूटपाशादिना क्षतः - परवशीकृतः श्रमं वा ग्राहितः प्रणोदितोऽप्यवलो भवति, जातश्रमवात् गन्तुमसमर्थः, यदिवा- वाहयतीति वाह: - शाकटिकस्तेन यथावदवहन् गौर्विविधं प्रतोदादिना क्षतः --- प्रचोदितोऽप्यवलो- विपमपथादौ गन्तुमसमर्थो भवति, 'स चान्तश: ' मरणान्तमपि यावदल्पसामर्थ्यो नातीव वोढुं शक्नोति, एवम्भूतथ 'अवलो' भारं वोदुमसमर्थः तत्रैव पङ्कादौ विषीदतीति ॥ ५॥ दार्शन्तिकमाह-'एवम्' अनन्तरोक्तया नीत्या कामानां - शब्दादीनां विपयाणां या गवेषेणा- प्रार्थना तस्यां कर्त्तव्यायां 'विद्वान' निपुणः कामप्रार्थनासक्तः शब्दादिपङ्के मनः स चैवम्भूतोऽद्य श्वो वा 'संस्तवं' परिचयं कामसम्बन्धं प्रजह्यात् किलेति, एवमध्यवसाय्येव सर्वदाऽवतिष्ठते, नच तान् कामान् अवलो बलीवर्दवत् विषमं मार्ग त्यक्तुमलं किञ्चन चैहिकामुष्मिकापायदर्शितया कामी १ प्यचालो प्र० । २ याऽन्चेपणा प्र० । ३ बालो । नवल० प्र० । ४ नैबै० प्र० । भूखोपनतानपि 'कामान्' शब्दादिविषयान् वैरखामिजम्बूनामादिवद्वा 'कामयेत' अभिलपेदिति, तथा क्षुल्लककुमारवत् कुतश्चिन्निमित्तात् 'सुगाइय' मित्यादिना प्रतिबुद्धो 'लब्धानपि' प्राप्तानपि कामान् अलब्धसमान् मन्यमानो महासत्त्वतया तन्निस्पृहो भवेदिति ॥ ६ ॥ किमिति कामपरित्यागो विधेय इत्याशङ्कयाह - मा पच्छ असाधुता भवे, अच्चेही अणुसास अप्पगं । अहियं च असाहु सोयती, से थणती परिदेवती बहु ७ | इह जीवियमेव पासहा, तरुण एवा (णे वा) ससयस्स तुहती इतरवासे य बुज्झह, गिद्धनरा कामेसु मुच्छिया मा पश्चात् मरणकाले भवान्तरे वा कामानुपङ्गाद् 'असाधुता' कुगतिगमनादिकरूपा 'भवेत्' प्राप्नुयादिति, अतो विषयासङ्गादात्मानम् 'अयेहि' त्याजय, तथा आत्मानं च 'अनुशाधि ' आत्मनोऽनुशास्तिं कुरु, यथा हे जीव ! यो हि 'असाधुः' असाधुकर्मकारी हिंसानृतस्तेयादौ प्रवृत्तः सन् दुर्गतौ पतितः अधिकम् - अत्यर्थमेवं शोचति, स च परमाधार्मिकैः कदर्थ्यमानस्तिर्यक्षु वा क्षुधादिवेदनाग्रस्तोऽत्यर्थं 'स्तनति' सशब्दं निःश्वसिति, तथा 'परिदेवते' विलपत्याक्रन्दति सुबद्दिति - हा मातम्रियत इति त्राता नैवास्ति साम्प्रतं कश्चित् । किं शरणं मे स्यादिह दुष्कृतचरितस्य पापस्य १ ॥ १ ॥ इत्येवमादीनि दुःखान्यसाधुकारिणः प्राशुवन्तीत्यतो विपयानुपङ्गो न विधेय इत्येवमात्मनोऽनुशासनं कुर्विति सम्बन्धनीयं ॥ ७ ॥ किञ्च - 'इह' अस्मिन् संसारे आस्तां तावदन्यज्जीवितमेव सकलसुखास्पदमनित्यताऽऽघातं आधीचिमरणेन प्रतिक्षणं विशरारुस्वभावं तथा — सर्वायुःक्षय एव वा १ दुबल वा० चू० । For Private Personal Use Only २ बैतालीयाध्य० उद्देशः ३ ॥ ७१ ॥ २ वैताली याध्य० उद्देशः ३ 11 02 11 Page #412 -------------------------------------------------------------------------- ________________ 'तरुण एवं' युवैव वर्षशतायुरप्युपक्रमतोऽध्यवसाननिमित्तादिरूपादायुषः 'बुध्यति' प्रच्यवते, यदिवा-साम्प्रतं सुबहप्यायुर्वर्षशतं तच्च तस्य तदन्ते त्रुट्यति, तञ्च सागरोपमापेक्षया कतिपयनिमेषप्रायखात् इखरवासकल्पं वर्तते-स्तोकनिवासकल्पमित्येवं बुध्यध्वं यूयं, तथैवम्भूतेऽप्यायुषि 'नराः' पुरुपा लघुप्रकृतयः 'कामेषु' शब्दादिषु विपयेषु 'गृहा' अध्युपपन्ना मूच्छिताः । तत्रैवाऽऽसक्तचेतसो नरकादियातनास्थानमाप्नुवन्तीति शेषः ॥ ८॥ अपिच जे इह आरंभनिस्सिया, आतदंडा(ड)एगंतलूसगा। गंता ते पावलोगयं, चिररायं आसुरियं दिसं॥९॥ पण य संखयमाहु जीवितं, तहवि य बालजणो पगभई। पञ्चुप्पन्नेण कारियं,को दटुं परलोयमागते ?॥१०॥ « ये केचन महामोहाकुलितचेतसः 'इह' अमिन्मनुष्यलोके 'आरम्भे हिंसादिके सावद्यानुष्ठानरूपे निभयेन श्रिताः-संबद्धा अध्युपपन्नास्ते आत्मानं दण्डयन्तीत्यात्मदण्डकाः, तथैकान्तेनैव जन्तूनां लूषका-हिंसकाः सदनुष्ठानस्य वा धसकाः, ते एवम्भूता 'गन्तारो' यास्यन्ति 'पापं लोकं' पापकर्मकारिणां यो लोको नरकादिः 'चिररात्रम्' इति प्रभूतं कालं तन्निवासिनो भवन्ति, तथा बालतपश्चरणादिना यद्यपि तथाविधदेवखापत्तिस्तथाऽप्यसुराणामियमासुरी तां दिशं यान्ति, अपरप्रेष्याः किल्बि-18 पिका देवाधमा भवन्तीत्यर्थः ॥ ९॥ किश्च-'न च' नैव त्रुटितं जीवितमायुः 'संस्कत्तुं संधातुं शक्यते, एवमाहुः सर्वज्ञाः, तथाहि-दंडेकलियं करिन्ता वच्चंति हु राइओ य दिवसा य । आउं संवेलंता गया यण पुणो नियत्तंति ॥१॥" 'तथापि' एवमपि गत्रकृ.१३ १ दण्डकलितं कुर्वत्यो ब्रजन्ति रात्रयश्च दिवसाश्च । आयुः संवेलयन्त्यः गताच पुनर्न निवर्तन्ते ॥१॥ मूत्रकृताङ्गं 19 व्यवस्थिते जीवानामायुपि 'बालजनः' अज्ञो लोको निर्विवेकतया असदनुष्ठाने प्रवृत्तिं कुर्वन् 'प्रगल्भते धृष्टतां याति, असद- २ वैताही शीलाङ्का नुष्ठानेनापि न लज्जत इत्यर्थः, स चाज्ञो जनः पापानि कर्माणि कुर्वन् परेण चोदितो धृष्टतया अलीकपाण्डित्याभिमानेनेदमुत्तर- याध्य० चाीय Me माह-'प्रत्युत्पन्नेन' वर्तमानकालभाविना परमार्थसता अतीतानागतयोविनष्टानुत्पन्नवेनाविद्यमानखात् 'कार्य प्रयोजन, त्तियुत उद्देशः ३ प्रेक्षापूर्वकारिभिस्तदेव प्रयोजनसाधकखादादीयते, एवं च सतीहलोक एव विद्यते न परलोक इति दर्शयति-कः परलोकं दृष्ट-10 ॥७३॥ हायातः, तथा चोचुः-"पित्र खाद च साधु शोभने :, यदतीतं वरगात्रि! तन ते । नहि भीरु! गतं निवर्तते, समुदयमात्रमिदं. कलेवरम् ॥ १॥" तथा-"एतावानेव पुरुषो, यावानिन्द्रियगोचरः । भद्रे ! वृकपदं पश्य, यद्वदन्त्यबहुश्रुताः ॥२॥” इति ॥ |॥१०॥ एवमैहि कसुखाभिलाषिणा परलोकं निढुवानेन नास्तिकेन अभिहिते सत्युत्तरप्रदानायाहअदक्खुब दवखुवाहियं,(तं)सदहसु अदक्खुदंसणा!। हंदि हु सुनिरुद्धदंसणे,मोहणिजेण कडेण कम्मुणा & दुक्खी मोहे पुणो पुणो, निविदेज सिलोगपूयणं । एवं सहितेऽहिपासए, आयतुलं पाणेहिं संजए ॥१२॥ __ पश्यतीति पश्यो न पश्योऽपश्यः-अन्धस्तेन तुल्यः कार्याकार्याविवेचिखादन्धवत्तस्याऽऽमत्रणं हेऽपश्यवद्-अन्धसदृश ! प्रत्यक्षस्यैवैकस्याभ्युपगमेन कार्याकार्यानभिज्ञ पश्येन-सर्वज्ञेन व्याहृतम्-उक्तं सर्वज्ञागमं 'श्रद्धख' प्रमाणीकुरु, प्रत्यक्षस्यै- ॥७३॥ ४ वैकस्याभ्युपगमेन समस्तव्यवहारविलोपेन हन्त हतोऽसि, पितृनिबन्धनस्यापि व्यवहारस्यासिद्धेरिति, तथा अपश्यकस्य-असर्वज्ञ II १ कः परलोकं दर्शयति, कः पर० प्र० २ वदन्ति पा. 18 स्याभ्युपगतं दर्शनं येनासावपश्यकदशेनस्तस्याऽऽमत्रणं हेऽपश्यकदर्शन! खतोर्वाग्दी भवांस्तथाविधदर्शनप्रमाणश्च सन् काया% कार्याविवेचितयाऽन्धवदभविष्यत् यदि सर्वज्ञाभ्युपगम नाकरिष्यत् , यदिवा अदक्षोवा अनिपुणो वा दक्षोवा-निपुणो वा यादृशस्ता दृशो वाऽचक्षुर्दर्शनमस्यासावचक्षुर्दर्शन:--केवलदर्शनः-सर्वज्ञस्तमाघदवाप्यते हितं तत् श्रद्धव, इदमुक्तं भवति-अनिपुणेन निपुणेन वा सर्वज्ञदर्शनोक्तं हितं श्रद्धातव्यं, यदिवा-हे 'अदृष्ट' हे अर्वागदर्शन ! द्रष्ट्रा-अतीतानागतव्यवहितसूक्ष्मपदार्थदशिना ययाहृतम्-अभिहितमागमे तत् श्रद्धख, हे अदृष्टदर्शन अदक्षदर्शन! इति वा-असर्वज्ञोक्तशासनानुयायिन् ! तमात्मीयमाग्रहं परित्यज्य सर्वज्ञोक्ते मार्गे श्रद्धानं कुर्विति तात्पर्यार्थः, किमिति सर्वज्ञोक्ते मार्गे श्रद्धानमसुमान करोति? येनैवमुपदिश्यते, तनिमित्तमाह-'हंदी'त्येवं गृहाण, हुशब्दो वाक्यालङ्कारे सुष्टु-अतिशयेन निरुद्धम्-आवृतं दर्शनं-सम्यग् अवयोधरूपं यस्य स तथा, केनेत्याह-मोहयतीति मोहनीयं-मिथ्यादर्शनादि ज्ञानावरणीयादिकं वा तेन वकतेन कर्मणा निरुद्धदर्शन: प्राणी सर्वज्ञोक्तं मार्ग न श्रद्धत्ते अतस्तन्मार्गश्रद्धानं प्रति चोद्यते इति ॥ ११ ॥ पुनरप्युपदेशान्तरमाह-दुःखम्, असातवेदनी| यमुदयप्राप्तं तत्कारणं वा दुःखयतीति दुःखं तदस्यास्तीति दुःखी सन् प्राणी पौनःपुन्येन मोहं याति सदसद्विवेकविकलो भवति, इदमुक्तं भवति--असांतोदयात् दुःखमनुभवन्ना? मूढस्तत्तत्करोति येन पुनः पुनः दुखी संसारसागरमनन्तमभ्येति, तदेवम्भूतं मोहं परित्यज्य सम्यगुत्थानेनोत्थाय 'निर्विद्येत' जुगुप्सत् परिहरेदात्मश्लाघां स्तुतिरूपां तथा 'पूजनं वस्त्रादिलाभरूपं परिहरेत्, 'एवम्' अनन्तरोक्तया नीत्या प्रवर्तमानः सह हितेन वर्तत इति सहितो ज्ञानादियुक्तो वा संयतः प्रत्रजितोऽपरप्राणिभिः SaeedeeoneORISO2OSOoOSeasoordPOO8000000 Secestroeserceroece89Receoesesesercedeoe 388628250 Page #413 -------------------------------------------------------------------------- ________________ 50 याध्य पत्रकृताङ्गं शीलाङ्काचाय-य- त्तियुतं ॥७४॥ FRecececeiverseseseeeeeRecenecesreereceiverservestioesesea सुखार्थिभिः 'आत्मतुला' आत्मतुल्यता दुःखाप्रियखसुखप्रियवरूपामधिकं पश्येत् , आत्मतुल्यान् सर्वानपि प्राणिनः पाल २ वाली. येदिति ॥ १२ ॥ किञ्चगारंपिअआवसे नरे,अणुपुत्वं पाणेहिं संजए । समता सवत्थ सुव्वते, देवाणं गच्छे सलोगयं ॥ १३ ॥ उद्देश। ३ सोचा भगवाणुसासणं,सच्चे तत्थ करेजुवक्कम। सवत्थ विणीयमच्छरे, उञ्छं भिक्खु विसुद्धमाहरे ॥१४॥ | 'अगारमपि' गृहमप्यावसन्—-गृहवासमपि कुर्वन् 'नरो' मनुष्यः 'आनुपूर्व मिति आनुपूर्व्या-श्रवणधर्मप्रतिपच्यादि| लक्षणया प्राणिषु यथाशक्त्या सम्यक यतः संयतः तदुपमद्दानिवृत्तः, किमिति ? यतः 'समता' समभावः आत्मपरतुल्यता | 'सर्वत्र' यतो गृहस्थे च यदिवैकेन्द्रियादों 'श्रूयते' अभिधीयते आहेते प्रवचने, तां च कुर्वन् स गृहस्थोऽपि सुव्रतः सन् 'देवानां पुरन्दरादीनां 'लोक' स्थानं गच्छेत् , किं पुनर्यो महासत्त्वतया पञ्चमहाव्रतधारी यतिरिति ॥ १३ ।। अपिच-ज्ञानश्वर्यादिगुणसमन्वितस्य भगवतः-सर्वज्ञस्य शासनम्-आज्ञामागमं वा 'श्रुत्वा' अधिगम्य 'तत्र' तस्मिन्नागमे तदुक्ते वा संयमे सयो हिते सत्ये लघुकर्मा तदुपक्रम-तत्प्राप्युपायं कुर्यात्, किम्भूतः?-सर्वत्रापनीतो मत्सरो येन स तथा सोऽरक्तद्विष्टः क्षेत्रव(वा)स्तूपधिशरीरनिष्पिपासः, तथा 'उंछंति भैश्यं विशुद्ध-द्विचखारिंशदोपरहितमाहारं गृह्णीयादभ्यवहरेद्वेति । ॥१४ ।। किश्च १ श्रमण प्र. २. बनोप. प्र. सवं नच्चा अहिटुए, धम्मट्टी उवहाणवीरिए । गुत्ते जुत्त सदाजए, आयपरे परमायतट्टिते ॥ १५॥ 19 वित्तं पसवो य नाइओ, तं बाले सरणं ति मन्नइ। एते मम तेसुवी अहं, नो ताणं सरणं न विजई ॥ १६ ॥ | 'सर्वम् एतद्धेयमुपादेयं च ज्ञाखा सर्वज्ञोक्त मार्ग सर्वसंवररूपम् 'अधितिष्ठेत् आश्रयेत् , धर्मेणार्थो धर्म एव वाऽर्थः परमार्थेनान्यस्यानर्थरूपत्वात् धर्मार्थः स विद्यते यस्यासौ धमार्थी-धर्मप्रयोजनवान् , उपधानं-तपस्तत्र वीर्य यस्य स तथा अनिगृहितबलवीर्य इत्यर्थः, तथा मनोवाकायगुप्तः, सुप्रणिहितयोग इत्यर्थः, तथा युक्तो ज्ञानादिभिः 'सदा' सर्वकालं यतेताऽऽत्मनि परसिंश्च । किंविशिष्टः सन् ? अत आह-परम-उत्कृष्ट आयतो-दीर्घः सर्वकालभवनात् मोक्षस्तेनार्थिकः-तदभिलापी पूर्वोक्तविशेषणविशिष्टो भवेदिति ॥ १५ ॥ पुनरप्युपदेशान्तरमाह-'वित्तं' धनधान्यहिरण्यादि 'पशवः' करितुरगगोमहिप्यादयो 'ज्ञातयः' स्वजना मातापितृपुत्रकलत्रादयः तदेतद्वित्तादिकं 'बाल' अज्ञः शरणं मन्यते, तदेव दशर्यति-ममैते वित्तपशुज्ञातयः परिभोगे उपयोक्ष्यन्ते, तेषु चार्जनपालनसंरक्षणादिना शेषोपद्रव निराकरणद्वारणाहं भवामीत्येवं बालो मन्यते, न पुनर्जानीते यदर्थ धनमिच्छन्ति तच्छरीरमशाश्वतमिति, अपिच-"रिद्धी सहावतरला रोगजराभंगुरं हयसरीरं । दोण्हपि गमणसीलाण किच्चिरं होज संबंधो? ॥१॥" तथा "मातापितृसहस्राणि, पुत्रदारशतानि च। प्रतिजन्मनि वर्तन्ते, कस्य माता पि-10 । १ ऋषिधः स्वभावतरला रोगजराभरं इतकं शरीरम् । द्वयोरपि गमनशीलयोः कियचिरं भवेत्संबन्धः १ ॥१॥ सूत्रकृताङ्गताऽपि वा ? ॥१॥" एतदेवाह-'नो' नैव वित्तादिकं संसारे कथमपि त्राणं भवति नरकादौ पततो, नापि रागीदिनोपद्रु-101वालीशीलाङ्का-18| तस्य कचिच्छरणं विद्यत इति ॥ १६ ॥ एतदेवाह याध्य. चाीयत्तियुतं 1-18 अब्भागमितंमि वा दुहे,अहवा उक्कमिते भवंतिए। एगस्स गती य आगती,विदुमंता सरणंण मन्नई॥१७॥ उद्देशः ३ 1 सवे सयकम्मकप्पिया,अवियत्तेण दुहेण पाणिणो। हिंडंति भयाउला सढा, जाइजरामरणेहिऽभिदुता १८॥ ७५॥ ISI पूर्वोपात्तासातवेदनीयोदयेनाभ्यागते दुःखे सत्येकाक्येव दुःखमनुभवति, न ज्ञातिवर्गेण वित्तेन वा किश्चित्क्रियते, तथाच "सयणस्मवि मज्झगओ रोगाभिहतो किलिस्सइ इहेगो । सयणोविय से रोगं, न विरंचइ नेव नासेइ ॥१॥" अथवा उपक्रमकारणैरुपक्रान्ते स्वायुषि स्थितिक्षयेण वा भवान्तरे भवान्तिके वा-मरणे समुपस्थिते सति एकस्यैवासुमतो गतिरागतिश्च भवति, |'विद्वान्' विवेकी यथावस्थितसंसारस्वभावस्य वेत्ता ईषदपि तावत् शरणं न मन्यते, कुतः सर्वात्मना त्राणमिति, तथाहि "एकस्य जन्ममरणे गतयश्च शुभाशुभा भवावर्ते । तस्मादाकालिकहितमेकेनैवात्मनः कार्यम् ॥१॥ एको करेइ कम्मं फलमवि निस्मिकओ समणुहवइ । एक्को जायइ मरइ य परलोयं एकओ जाइ ॥ २॥" ॥ १७ ॥ अन्यच्च-सर्वेऽपि संसारोदरविवरव-18 तिनः प्राणिनः संमारे पर्यटन्तः स्वकृतेन ज्ञानावरणीयादिना कर्मणा कल्पिताः-सूक्ष्मबादरपर्याप्तकापर्याप्तकैकेन्द्रियादिभेदेन ! ॥७५॥ १ खजनस्यापि मध्यगतो रोगामिहतः लिश्यति इहकः । स्वजनोऽपि च तस्य रोग न विरेचयति (हसयति) नैव नाशयति ॥१॥२ एकः करोति कर्म फलमपि तस्यैककः समनुभवति । एको जायते म्रियते च परलोकमेकको याति ॥१॥ eseceveceneageesemegecese esesesesecestereestero Page #414 -------------------------------------------------------------------------- ________________ Y I - .--. -..- ---.. . व्यवस्थिताः, तथा तेनैव कर्मणैकेन्द्रियाद्यवस्थायाम् 'अव्यक्तेन' अपरिस्फुटेन शिरःशूलाद्यलक्षितस्वभावेनोपलक्षणार्थखात् प्रव्य-12 तेन च 'दुःखेन' असातावेदनीयस्वभावेन समन्विताः प्राणिनः पर्यटन्ति-अरघट्टघटीयत्रन्यायेन तास्वेव योनिषु भयाकुलाः शटकर्मकारिखात् शठा भ्रमन्ति जातिजरामरणैरभिद्रुता-गर्भाधानादिभिर्दुःखैः पीडिता इति ॥ १८ ॥ किश्चइणमेव खणं वियाणिया,णो सुलभं बोहिं च आहित। एवं सहिएऽहिपासए,आह जिणे इणमेव सेसगा१९४ अभविंसु पुरावि भिवखुबो,आएसावि भवंति सुबता। एयाइं गुणाई आहुते,कासवस्स अणुधम्मचारिणो॥ ___ इदमः प्रत्यक्षामन्नवाचितात् इम-द्रव्यक्षेत्रकालभावलक्षणं 'क्षणम्' अवसरं ज्ञाखा नदुचितं विधेयं, तथाहि-द्रव्यं जङ्ग-12 22 मत्वपञ्चेन्द्रियत्वसुकुलोत्पत्तिमानुष्यलक्षणं क्षेत्रमण्यार्यदेशार्धपड्विंशतिजनपदलक्षणं कालोऽप्यवसर्पिणीचतुर्थारकादिः धर्मप्रतिपत्तियोग्यलक्षणः भावश्च धर्मश्रवणतच्छ्रद्धानचारितावरणकर्मक्षयोपशमाहितविरतिप्रतिपन्धुत्साहलक्षणः, तदेवंविधं क्षणम्-1 अवसरं परिज्ञाय तथा 'बोधि च' सम्यग्दर्शनावाप्तिलक्षणां नो सुलभामिति, एवमाख्यतिमवगम्य तदवाप्तौ तदनुरूपमेव कुर्या१/दिति शेषः, अकृतधर्माणां च पुनर्दुर्लभा बोधिः, तथाहि--"लद्धेल्लियं च बोहिं अकरतो अणागयं च पत्थेतो । अन्नं दाई बोहिं लम्भिसि कयरेण मोल्लेणं ? ॥१॥” तदेवमुत्कृष्टतोऽपार्द्धपुद्गलपरावर्तप्रमाणकालेन पुनः सुदुर्लभा बोधिरित्येवं सहितो ज्ञानादि-14 10 भिरधिपश्यत्-बोधिसुदुर्लभत्वं पर्यालोचयेत् , पाठान्तरं वा 'अहियासए'त्ति परीपहानुदीर्णान् सम्यगधिसहेत । एतच्चाऽऽह १०याता० प्र० २ लब्धां च बोधिमकुर्वन् अनागतां च प्रार्थयमानः । अन्या (तदा) बोधि लप्स्यसे कतरेण मूल्येन ? ॥१॥ भूत्रकृताङ्गं | 'जिनो रागद्वेषजेता नाभेयोऽष्टापदे स्वान् सुतानुद्दिश्य, तथाऽन्येऽपि इदमेव शेषका जिना अभिहितवन्त इति ॥१९।। एतदाह-शरबैतालीशीलाङ्का-हे भिक्षकः-साधवः, सर्वज्ञः स्वशिष्यानेवमामन्त्रयति, येऽभूवन्-अतिक्रान्ता जिना' सर्वज्ञाः 'आएसावित्ति आगमिष्याश्च याभ्य० चार्यायवः || ये भविष्यन्ति, तान् विगिनष्टि-'सुव्रता:' शोभनवताः, अनेनेदमुक्तं भवति-तेषामपि जिनत्वं सुत्रतत्वादेवायात मिति, ते उद्देशः ३ त्तियुते | सर्वेऽप्येतान् अनन्तरोदितान् गुणान् 'आहुः' अभिहितवन्तः, नात्र सर्वज्ञानां कश्चिन्मतभेद इत्युक्तं भवति, ते च 'काश्यपस्य ऋपभस्वामिनो वर्द्धमानस्वामिनो वा सर्वेऽप्यनुचीर्णधर्मचारिण इति, अनेन च सम्यग्दर्शनज्ञानचारित्रात्मक एक एव मोक्षमार्ग इत्यावदितं भवतीति ॥ २० ॥ अभिहितांश्च गुणानुद्देशत आहतिविहेणवि पाण मा हणे,आयहिते अणियाण संवुडे । एवं सिद्धा अणंतसो,संपइ जे अ अणागयावरे॥२१॥ एवं से उदाहु अणुत्तरनाणी अणुत्तरदंसी अणुत्तरनाणदंसणधरे । अरहा नायपुत्ते भगवं वेसालिए वियाहिए ॥२२॥ त्तिवेमि ॥ इति श्रीवेयालियं बितीयमज्झयणं समत्तं ॥ (गाथा. १७४)। ___ 'त्रिविधेन' मनसा वाचा कायेन यदिवा-कृतकारितानुमतिभिर्वा 'प्राणिनो' दशविधप्राणभाजो मा हन्यादिति, प्रथममिदं महाव्रतम् , अस्य चोपलक्षणार्थत्वात् एवं शेषाण्यपि द्रष्टव्यानि, तथाऽऽत्मने हित आत्महितः, तथा नास्य स्वर्गावाप्यादिलक्षणं निदानमस्तीत्य निदानः, तथेन्द्रियनोइन्द्रियमनोवाकायैर्वा संवृतस्त्रिगुप्तिगुप्त इत्यर्थः, एवम्भूतश्चावश्यं सिद्धिमवाप्नोतीत्येतदर्शयति'एवम्' अनन्तरोक्तमार्गानुष्ठानेनानन्ताः 'सिद्धा' अशेषकर्मक्षयभाजः संवृत्ता विशिष्टस्थानभाजो वा, तथा 'सम्प्रति वर्तमाने काले सिद्धिगमनयोग्ये सिध्यन्ति, अपरे वा अनागते काले एतन्मार्गानुष्ठायिन एव सेत्स्यन्ति, नापरः सिद्धिमार्गोऽस्तीति भावार्थः ॥२१॥ एतच्च सुधर्मस्वामी जम्बूस्वामिप्रभृतिभ्यः स्वशिष्येभ्यः प्रतिपादयतीत्याह-'एवं से'इत्यादि 'एवम्' उद्देशकत्रयाभिहितनीत्या 'स' ऋषभस्वामी स्वपुत्रानुद्दिश्य 'उदाहृतवान्' प्रतिपादितवान् , नास्योत्तरं-प्रधानमस्तीत्यनुत्तरं तच्च तज्ज्ञानं च अनुत्तरज्ञानं तदस्यास्तीत्यनुत्तरज्ञानी तथाऽनुत्तरदशी, सामान्यविशेषपरिच्छेदकावबोधखभाव इति, बौद्धमतनिरास-1 द्वारेण ज्ञानाधारं जीवं दर्शयितुमाह-'अनुत्तरज्ञानदर्शनधर' इति कथश्चिद्भिनज्ञानदर्शनाऽऽधार इत्यर्थः, 'अहन्' सुरेन्द्रादिपूजा) ज्ञातपुत्रो वर्द्धमानस्वामी ऋषभखामी वा 'भगवान्' ऐश्वर्यादिगुणयुक्तो विशाल्यां नगर्या वर्द्धमानोऽसाकमाख्यातवान् , ऋषभस्वामी वा विशालकुलोद्भवलाद्वैशालिकः, तथा चोक्तम्-"विशाला जननी यस्य, विशालं कुलमेव वा । विशालं प्रवचनं चास्य, तेन वैशालिको जिनः ॥१॥" एवमसौ जिन आख्यातेति । इतिशब्दः परिसमाप्त्यर्थो, ब्रवीमीति उक्ताओं, नयाः पूर्ववदिति ॥ २२ ॥ तृतीय उद्देशकः समाप्तः, तत्समाप्तौ च समाप्तं द्वितीयं वैतालीयमध्ययनं ॥ Eeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeche eatestfeesecticereereeroekseoeoscecececeiroectiotices १(वचनं) यस्य प्र. Page #415 -------------------------------------------------------------------------- ________________ 52 गाध्य. सूत्रकृताङ्गं ३ उपसशीला अथ तृतीयस्योपसर्गाध्ययनस्य प्रथमोद्देशकः प्रारभ्यते ॥ चापीयवृ उद्देशः१ चियुतं उक्तं द्वितीयमध्ययनम् , अधुना तृतीयमारभ्यते-अस्य चायमभिसम्बन्धः-इहानन्तरं स्वसमयपरसमयप्ररूपणाभिहिता, तथा | परसमयदोषान् खसमयगुणांश्च परिज्ञाय स्वसमये बोधो विधेय इत्येतचाभिहितं, तस्य च प्रतिबुद्धस्य सम्यगुत्थानेनोस्थितस्य | सतः कदाचिदनुकूलप्रतिकूलोपसर्गाः प्रादुर्भवेयुः, ते चोदीर्णाः सम्यक् सोढव्या इत्येतदनेनाध्ययनेन प्रतिपाद्यते, ततोऽनेन सम्बन्धेनायातस्यास्याध्ययनस्य चखार्यनुयोगद्वाराणि भवन्ति, तत्रोपक्रमान्तर्गतोऽर्थाधिकारी द्वेधा-अध्ययनार्थाधिकार उद्देशार्थाधिकारश्च, तत्राध्ययनार्थाधिकारः 'संबुद्धस्सुवसग्गा' इत्यादिना प्रथमाध्ययने प्रतिपादितः, उद्देशार्थाधिकारं तूत्तरत्र स्वयमेव नियुक्तिकारः प्रतिपादयिष्यतीति, नामनिष्पन्नं तु निक्षेपमधिकृत्य नियुक्तिकदाह उवसग्गंमि य छकं दव्वे चेयणमचेयणं दुविहं । आगंतुगो य पीलाकरो य जो सो उवस्सग्गो ॥४५॥ | नामस्थापनाद्रव्यक्षेत्रकालभावभेदात् उपसर्गाः षोढा, तत्र नामस्थापने क्षुण्णवादनादृत्य द्रव्योपसर्ग दर्शयति-'द्रव्ये द्रव्य- ॥७७॥ विषये उपसर्गो द्वेधा, यतस्तद्रव्यमुपसर्गकर्तृ चेतनाचेतनभेदात् द्विविधं, तत्र तिर्यमनुष्यादयः स्वावयवाभिघातेन यदुपसर्ग-18 यन्ति स सचित्तद्रव्योपसर्गः, स एव काष्ठादिनेतरः। 'तत्त्वभेदपर्यायाख्ये ति, तत्रोपसर्ग उपतापः शरीरपीडोत्पादनमित्यादिपर्यायाः, भेदाश्च तिर्यङ्मनुष्योपसर्गादयः नामादयश्च, तत्त्वव्याख्यां तु नियुक्तिकृदेव गाथापश्चार्द्धन दर्शयति-अपरस्मादिव्यादेः आगच्छतीत्यागन्तुको योऽसावुपसर्गो भवति, स च देहस्य संयमस्य वा पीडाकारीति ॥ क्षेत्रोपसर्गानाह खेत्तं बहुओघपयं कालो एगंतदूसमादीओ। भावे कम्मब्भुदओ, सो दुविहो ओघुवक्कमिओ ॥ ४६॥ यसिन् क्षेत्रे बहून्योघतः सामान्येन पदानि-क्रूरचौराद्युपसर्गस्थानानि भवन्ति तत्क्षेत्रं बढोधपदं, पाठान्तरं वा 'बहोघभयं' |बहून्योघतो भयस्थानानि यत्र तत्तथा, तञ्च लाढादि विषयादिकं क्षेत्रमिति, कालस्वेकान्तदुष्पमादिः, आदिग्रहणात् यो यस्मिन् क्षेत्रे दुःखोत्पादको ग्रीष्मादिः स गृह्यत इति, कर्मणां-ज्ञानावरणीयादीनामभ्युदयो भावोपसर्ग इति, स च उपसर्गः सर्वोऽपि सामान्येन औधिकोपक्रमिकभेदात् द्वेधा, तत्रौधिकोऽशुभकर्मप्रकृतिजनितो भावोपसर्गो भवति, औपक्रमिकस्तु दण्डकशाशस्त्रा&दिनाऽसातवेदनीयोदयापादक इति ॥ तत्रौधिकोपक्रमिकयोरुपसर्गयोरौपक्रमिकमधिकृत्याह उवकमिओ संयमविग्घकरे तत्थुवक्कमे पगयं । दवे चउब्विहो देवमणुयतिरियायसंवेत्तो॥४७॥ उपक्रमणमुपक्रमः, कर्मणामनुदयप्राप्तानामुदयप्रापणमित्यर्थः, एतच्च यदव्योपयोगात् येन वा द्रव्येणासातावेदनीयाघशुभं कर्मोदीयते यदुदयाचाल्पसत्त्वस्य संयमविघातो भवति अत औपक्रमिक उपसर्गः संयमविघातकारीति, इह च यतीनां मोक्षं प्रति प्रवृत्तानां संयमो मोक्षाङ्गं वर्तते तस्य यो विघ्नहेतुः स एवात्राधिक्रियत इति दर्शयति-तत्र-औधिकौपक्रमिकयोरौपक्रमिके-/ सूत्रकृताङ्गं न 'प्रकृतं' प्रस्तावः तेनात्राधिकार इति यावत् , स च 'द्रव्ये' द्रव्यविषयश्चिन्त्यमानश्चतुर्विधो भवति, तद्यथा-दैविको मानुष ३उपसशीलाका- स्तैरश्च आत्मसंवेदनश्चेति ॥ साम्प्रतमेतेषामेव भेदमाह गोध्य. चार्यायवृ एकेको यचउविहो अहविहो वावि सोलसविहोबा। घडण जयणा व तेसिं एत्तो वोच्छं अहि(ही)यारं(रा) ४८ उद्देश: त्तियुतं । एकैको दिव्यादिः 'चतुर्विधः' चतुर्भेदः, तत्र दिव्यस्तावत् हास्यात् प्रद्वेषात् विमर्शात् पृथग्विमात्रातश्चेति, मानुषा अपि ॥७८॥ हास्यतः प्रद्वेषाद्विमर्शात् कुशीलप्रतिसेवनातच, तैरचा अपि चतुर्विधाः, तद्यथा-भयात् प्रद्वेषाद् आहारादपत्यसंरक्षणात्, आत्म-18 | संवेदनाः चतुर्विधाः, तद्यथा-घटनातो लेशनातः-अङ्गुल्याद्यवयवसंश्लेपरूपायाः स्तम्भनातः प्रपाताचेति, यदिवा-वातपित्तश्ले मसंनिपातजनितश्चतुर्धेति, स एव दिव्यादिश्चतुर्विधोऽनुकूलप्रतिकूलभेदात् अष्टधा भवति, स एव दिव्यादिः प्रत्येकं यश्चतुर्धा प्राग्दर्शितः स चतुर्णा चतुष्ककानां मेलापकात् षोडशभेदो भवति, तेषां चोपसर्गाणां यथा घटना-सम्बन्धः प्राप्तिः | प्राप्तानां चाधिसहनं प्रति यतना भवति तथास्त ऊर्द्धमध्ययनेन वक्ष्यते इत्ययमत्रार्थाधिकार इति भावः ।। ४ ॥ उद्देशार्था|धिकारमधिकृत्याह पढममि य पडिलोमा हुंती अणुलोमगा य वितियंमि ( बिहएणाईकया य अणुलोमा )। ॥७८॥ तइए अत्तविसोहणं च परवादिवयणं च ॥ ४९ ॥ हेउसरिसहिं अहेउएहि समयपडिएहिं णिउणेहिं। सीलखलितपण्णवणा कया चउत्थंमि उद्देसे ॥५०॥ aoracasse2009 Receaeicercedesesesesectroesex cectroeservew celsesenticeaeoecece celcersecesesesesectseen DOGSAG28SAGAR | Page #416 -------------------------------------------------------------------------- ________________ । cिthenecesercececenerceserveicesecenese प्रथमे उद्देशके 'प्रतिलोमा प्रतिकूला उपसर्गाः प्रतिपाद्यन्त इति, तथा द्वितीये 'ज्ञातिकृताः स्वजनापादिता अनुलोमा--अनुकू-18 ला इति, तथा तृतीये अध्यात्मविपीदनं परवादिवचनं चेत्ययमर्थाधिकार इति, चतुर्थोद्देशके अयमर्थाधिकारः, तद्यथा--'हेतुस-18 दृशैः' हेखाभासर्येऽन्यतैर्थिकद्वाहिताः-प्रतारितास्तेषां शीलस्खलितानां व्यामोहितानां प्रज्ञापना-यथावस्थितार्थप्ररूपणा खसमयप्रतीतैर्निपुणभणितेहेतुभिः कृतेति ॥ साम्प्रतं मूत्रानुगमेऽस्खलितादिगुणोपेतं मूत्रमुच्चारणीयं, तबेदम् सूरं मण्णइ अप्पाणं, जाव जेयं न पस्सती । जुझंतं दृढधम्माणं, सिसुपालो व महारहं॥१॥ पयाता सूरा रणसीसे, संगामंमि उवट्टिते । माया पुत्तं न याणाइ, जेएण परिविच्छए ॥२॥ | कश्चिल्लघुप्रकृतिः सङ्ग्रामे समुपस्थिते शूरमात्मानं मन्यते-निस्तोयाम्बुद इवात्मश्लाघाप्रवणो वाग्भिर्विस्फूर्जन् गर्जति, तद्यथान मत्कल्पः परानीके कश्चित् सुभटोऽस्तीति, एवं तावद्गर्जति यावत् पुरोऽवस्थितं प्रोद्यतासिं जेतारं न पश्यति, तथा चोक्तम्"तावद्गजः प्रसुतदानगण्डः, करोत्यकालाम्बुदगर्जितानि । यावन सिंहस्य गुहास्थलीषु, लाङ्गलविस्फोटरवं शृणोति ॥ १॥"न 8 |दृष्टान्तमन्तरेण प्रायो लोकस्यार्थावगमो भवतीत्यतस्तदवगतये दृष्टान्तमाह-यथा माद्रीसुतः शिशुपालो वासुदेवदर्शनात्प्राक | आत्मश्लाघाप्रधानं गर्जितवान् , पश्चाच्च युध्यमानं-शस्त्राणि व्यापारयन्तं दृढः-समर्थो धर्मः-स्वभावः सामाभङ्गरूपो यस्य स तथा तं, महान रथोऽस्पेति महारथः, स च प्रक्रमादन नारायणस्तं युध्यमानं दृष्ट्वा प्राग्गर्जनाप्रधानोऽपि क्षोभं गतः, एवमुत्रत्र सषक १४ सूत्रकृताङ्ग शीलाकाचार्यायवृ1 त्तियुतं ॥७९॥ 09098890909aeae दार्शन्तिकेऽपि योजनीयमिति । भावार्थस्तु कथानकादबसेयः, तबेदम्-सुदेवसुसाएँ सुओ दमघोसणराहिवेण महीए । जामो ३.उपसचउम्भुओऽम्भुयबलकलिओ कलहपत्तहो ॥१॥ बट्टण तओ जणणी पउम्भुयं पुत्तमम्भुयमणग्धं । भयहरिसविम्हयमुही पुच्या गोध्य० | गेमित्तिय सहसा ॥ २ ॥णेमित्तिएण मुणिऊण साहियं तीइ हडहिययाए । जह एस तुम्भ पुसो महाबलो दुज्जओ समरे ॥२॥ 18 उद्देशः१ एयस्स य ज दहण होइ साभावियं भुयाजुयल । होही तओ चिय भयं सुतस्स ते णत्थि संदेहो ॥ ४ ॥ सावि भयवेविरंगी पुत्तं दंसेइ जाब कण्हस्स । तावचिय तस्स ठियं पयइत्थं वरभुयाजुयलं ॥५॥ तो कण्हस्स पिउच्छा पुतं पाडेइ पायपीटंमि । अवराहखामणत्थं सोवि सब से खमिस्सामि ॥६॥ सिसुवालो वि हु जुम्वणमएण नारायणं असम्भेहिं । वयणेहि भणइ सोबिहु खमइ खमाए समत्थोवि ॥७॥ अवराहसए पुण्णे वारिजतो ण चिहई जाहे । कण्हेण तओ छिन चकेणं उत्तमंग से ॥८॥ साम्प्रतं सर्वजनप्रतीत वार्तमानिक दृष्टान्तमाह-'पयाया' इत्यादि, यथा वाग्भिर्विस्फूर्जन्तः प्रकर्षेण विकटपादपातं 'रणशि ॥७९॥ १ वसुदेवखमः मुतो दमघोषनराधिपेन मायाः । जातचतुर्भुजोऽद्वतबलकलितः प्राप्तकलहार्थः ॥१॥ रष्ट्वा ततो जननी चतुर्भुज पुत्रमतममर्थम् । भयहर्षवेपिराङ्गी पृच्छति नैमित्तिक सहसा ॥२॥ नैमित्तिकेन मुणित्वा साधितं तस्यै हष्टहृदयायै । यथैष तव पुत्रो महाबलो दुर्जयः समरे ॥३॥ एतस्य च यं दृष्ट्वा भवेत् % या भव खाभाविकं भुजयुगलम् । भविष्यति तत एव भयं सुतस्य ते नास्ति संदेहः ॥ ४॥ साऽपि भयवेपिराजी पुत्रं दर्शयति यावत्कृष्णाय । तावदेव तम स्थितं प्रकृतिस्थ वरभुजयुगलम् ॥ ५॥ ततः कृष्णस्य पितृष्वसा पुत्रं पातयति पादपीठे। अपराधक्षामणार्थ सोऽपि शतं तस्य क्षमिष्ये ॥६॥ शिशुपालोऽपि यौवनमयेन नारायण| मसभ्यैः । वचनैर्भणति सोऽपि च क्षमते क्षमया समर्थोऽपि ॥ ७॥ अपराधशते पूर्णे वार्यमाणोऽपि न तिष्ठति यदा । कृष्णेन ततरिछन चरणोत्तमा तस्य 108 रसि' संग्राममूर्धन्यग्रानीके याता-गताः, के ते?-'शूराः शूरंमन्याः-सुभटाः, ततः सङ्ग्रामे समुपस्थिते पतत्परानीकसुभटमुक्तहेति सङ्घाते सति तत्र च सर्वस्याकुलीभूतखात् 'माता पुत्रं न जानाति' कटीतो भ्रश्यन्तं स्तनन्धयमपि न सम्यक् प्रतिजागर्तीत्येवं मातापुत्रीये सङ्ग्रामे परानीकसुभटेन जेत्रा चक्रकुन्तनाराचशक्क्यादिभिः परिः समन्तात् विविधम्-अनेकप्रकार क्षतो-हतश्छिन्नो वा यथा कश्चिदल्पसत्त्वो भामुपयाति दीनो भवतीतियावदिति ॥ २॥ दा_न्तिकमाह एवं सेहेवि अप्पुढे, भिक्खायरियाअकोविए। सूरं मण्णति अप्पाणं, जाव लूहं न सेवए ॥३॥ जया हेमंतमासंमि, सीतं फुसइ सवगं। तत्थ मंदा विसीयंति, रजहीणा व खत्तिया ॥ ४ ॥ 'एव'मिति प्रक्रान्तपरामर्शार्थः, यथाऽसौ शूरंमन्य उत्कृष्टिसिंहनादपूर्वक सामशिरस्युपस्थितः पश्चाजेतारं वासुदेवमन्यं वा | युध्यमानं दृष्ट्वा दैन्यमुपयाति, एवं 'शैक्षकः' अभिनवप्रव्रजितः परीषहै: 'अस्पृष्टः' अच्छुप्सः किं प्रव्रज्यायां दुष्करमित्येवं गजेन् 'भिक्षाचर्यायां' भिक्षाटने 'अकोविदः' अनिपुणः, उपलक्षणार्थवादन्यत्रापि साध्वाचारेऽभिनवप्रवजितखादप्रवीणः, स एव-181 म्भूत आत्मानं तावच्छिशुपालवत् शूरं मन्यते यावजेतारमिव 'रूक्षं संयम कर्मसंश्लेषकारणाभावात् 'न सेवते' न भजत इति, | तत्प्राप्तौ तु बहवो गुरुकर्माणोऽल्पसत्त्वा भङ्गमुपयान्ति ॥ ३॥ संयमस्य रूक्षखप्रतिपादनायाह-'जया हेमंते' इत्यादि, 'यदा'। कदाचित् 'हेमन्तमासे' पौषादौ 'शीतं' सहिमकणवातं 'स्पृशति' लगति 'तत्र' तसिनसो शीतस्पर्श लगति सति एके 2999999%9a%aasa9092000290925292989928SAs Page #417 -------------------------------------------------------------------------- ________________ creemestseedoecesteroea 729089090920 See 'मन्दा' जडा गुरुकर्माणो 'विषीदन्ति' दैन्यभावमुपयान्ति राज्यहीना' राज्यच्युताः यथा-क्षत्रिय राजान इवेति ॥४॥ ३ उपसउष्णपरीपहमधिकृत्याह गोध्य० चाीयवृ- पुढे गिम्हाहितावेणं, विमणे सुपिवासिए। तत्थ मंदा विसीयंति, मच्छा अप्पोदए जहा ॥५॥ उद्देशः१ त्तियुतं सदा दत्तेसणा दुक्खा, जायणा दुप्पणोल्लिया। कम्मत्ता दुब्भगा चेव, इच्चाहंसु पुढोजणा ॥६॥ १८०॥ 'ग्रीष्म ज्येष्ठापाढाख्ये अभिता पस्तेन 'स्पृष्टः' छुप्तो व्याप्तः सन् 'विमनाः' विमनस्कः, मुष्ठ पातुमिच्छा पिपासा तां प्राप्तो | नितरां तृडभिभूतो बाहुल्येन दैन्यमुपयातीति दर्शयति-तत्र' तस्मिन्नुष्णपरीपहोदये 'मन्दा' जडा अशक्ता 'विषीदन्ति' यथा पराभङ्गमुपयान्ति, दृष्टान्तमाह-मत्स्या अल्पोदके विषीदन्ति, गमनाभावान्मरणमुपयान्ति, एवं सत्त्वाभावात्संयमात् भ्रश्यन्त इति, इदमुक्तं भवति--यथा मत्स्या अल्पखादुदकस्य ग्रीष्माभितापेन तप्ता अवसीदन्ति, एवमल्पसचाश्चारित्रप्रतिपत्तावपि जल्लमलदक्लिनगात्रा बहिष्णाभितप्ताः शीतलान् जलाश्रयान जलधारागृहचन्दनादीनुष्णप्रतिकारहेतूननुस्मरन्ते-च्याकुलितचेतसः संयमानुष्ठानं प्रति विपीदन्ति ॥ ५॥ साम्प्रतं याजापरीषहमधिकृत्याह–'सदा दत्ते' इत्यादि, यतीनां 'सदा सर्वदा दन्तशोधनाद्यपि परेण दत्तम् एषणीयम्-उत्पादाघेषणादोषरहितमुपभोक्तव्यमित्यतः क्षुधादिवेदनार्तानां यावजीवं परदत्तपणा ॥८०॥ दुःखं भवति, अपिचेयं 'याच्या' याच्चापरीषहोऽल्पसवैर्दुःखेन 'प्रपोचते' त्यज्यते, तथा चोक्तम्-"खिज्जइ मुहलावण्णं १क्षीयते मुखलावण्यं वाचा गिलति (चूर्णति) कण्टमध्ये । कहकहकहित हृदयं देहीति पर भगतः ॥१॥ | वाया घोलेइ कंठमझमि । कहकहकहेइ हिययं देहित्ति परं भणंतस्स ॥१॥ गतिभ्रंशो मुखे दैन्यं, गात्रवेदो विवर्णता । मरणे | यानि चिहानि, तानि चिह्नानि याचके ॥ १॥” इत्यादि, एवं दुस्त्यजं याच्यापरीपहं परित्यज्य गताभिमाना महासत्त्वा ज्ञानाद्यभिवृद्धये महापुरुषसे वितं पन्थानमनुव्रजन्तीति । श्लोकपश्चार्द्धनाऽऽक्रोशपरीपहं दर्शयति'-पृथग्जना' प्राकृतपुरुषा अनार्यकल्पा 'इत्येवमाहुः' इत्येवमुक्तवन्तः, तद्यथा-ये एते यतयः जल्लाविलदेहा लुश्चितशिरसः क्षुधादिवेदनाग्रस्तास्ते एते पूर्वाचरितैः कर्मभिरार्ताः पूर्वस्वकृतकर्मणः फलमनुभवन्ति, यदिवा-कर्मभिः-कृष्यादिभिरार्ताः-तत्कर्तुमसमर्था उद्विग्नाः सन्तो यतयः संवृत्ता इति, तथैते 'दुर्भगाः सर्वेणैव पुत्रदारादिना परित्यक्ता निर्गतिकाः सन्तः प्रवज्यामभ्युपगता इति ॥ ६॥ ___ एते सद्दे अचायंता, गामेसु णगरेसु वा । तत्थ मंदा विसीयंति, संगामंमिव भीरुया ॥७॥ 2 अप्पेगे खुधियं भिक्खु, सुणी डंसति लूसए । तत्थ मंदा विसीयंति, तेउपुट्ठा व पाणिणो॥८॥ 'एतान्' पूर्वोक्तानाक्रोशरूपान् तथा चौरचारिकादिरूपान् शब्दान् सोढुमशक्नुवन्तो ग्रामनगरादौ तदन्तराले वा व्यवस्थिताः 'तत्र' तस्मिन् आक्रोशे सति 'मन्दा' अज्ञा लघुप्रकृतयो 'विषीदन्ति' विमनस्का भवन्ति संयमाद्वा भ्रश्यन्ति, यथा भीरवः 'संग्रामे रणशिरसि चक्रकुन्तासिशक्तिनाराचाकुले रटत्पटहशङ्खझल्लरीनादगम्भीरे समाकुलाः सन्तः पौरुषं परित्यज्यायशःपट-18 हमङ्गीकृत्य भज्यन्ते, एवमाक्रोशादिशब्दाकर्णनादल्पसत्त्वाः संयमे विषीदन्ति ॥ ७॥ वधपरीपहमधिकृत्याह-'अप्पेगे' इत्यामृत्रकलादि , अपिः संभावने, एकः कश्चिच्छादिः लूपयतीति लूपकः प्रकृत्यैव क्रूरो भक्षकः, 'खुधिय'ति क्षुधितं-बुभुक्षितं भिक्षामटन्तं ||३. उपसशीलाङ्का- भिवं 'दशति' भक्षयति दशनैरङ्गावयवं विलुम्पति, 'तत्र तस्मिन् श्वादिभक्षणे सति 'मन्दा' अज्ञा अल्पसत्वतया 'विषी-18 गोध्य० चाीयदन्ति' दैन्यं भजन्ते, यथा 'तेजसा' अग्निना 'स्पृष्टा' दह्यमानाः 'प्राणिनो जन्तवो वेदनार्ताः सन्तो विषीदन्ति-गात्रं 11 उद्देशः १ त्तियुत | संकोचयन्त्यार्तध्यानोपहता भवन्ति, एवं साधुरपि क्रूरसत्त्वैरभिद्रुतः संयमाद् भ्रश्यत इति, दुःसहत्वाद्रामकण्टकानाम् ॥ ८॥ ॥८१॥ पुनरपि तानधिकृत्याह अप्पेगे पडिभासंति, पडिपंथियमागता । पडियारगता एते, जे एते एव जीविणो॥९॥ अप्पेगे वइ जुंजंति, नगिणा पिंडोलगाहमा । मुंडा कंडविणटुंगा, उजल्ला असमाहिता ॥ १०॥ अपिः संभावन, 'एके' केचनापुष्टधर्माणः-अपुण्यकर्माणः 'प्रतिभाषन्ते' युवते, प्रतिपथः-प्रतिकूललं तेन चरन्ति का प्रातिपन्थिकाः-साधुविद्वपिणस्तद्भावमागताः कथश्चित्प्रतिपथे वा दृष्टा अनार्या एतद् युवते, सम्भाव्यत ऐतदेवंविधानां, तद्यथा प्रतीकारः पूर्वाचरितस्य कर्मणोऽनुभवस्तमेके गताः-प्राप्ताः स्वकृतकर्मफलभोगिनो य एते' यतयः 'एवंजीविन' इति परगृहाण्यटन्ति अतोऽन्तप्रान्तभोजिनोऽदत्तदाना लुश्चितशिरसः सर्वभोगवश्चिता दुःखितं जीवन्तीति ॥ ९ ॥ किश्च-अप्येके 21 केचन कुगृतिप्रमता अनार्या वाचं युञ्जन्ति-भापन्ते, तद्यथा- एते जिनकल्पिकादयो नग्रास्तथा 'पिंडोलगति परपिण्डप्रा१ जुग्झितं प्र. शन्मियं चू० २ तहारवेयणिजे ते वृ. ३ पिंडेमु दीयमानेमु उति अधमा अधम जातयः चू० ४ उन्नाताः नष्टाः चू० G2909a92989929092as Page #418 -------------------------------------------------------------------------- ________________ अर्थका अधमा:-मलाविलखात जुगुप्सिता 'मुण्डा' लुश्चितशिरसः, तथा-कचित्कण्डकृतक्षतै रेखाभिर्वा विनष्टाङ्गाविकृतशरीराः, अप्रतिकमशरीरतया वा कचिद्रोगसम्भवे सनत्कुमारवद्विनष्टाङ्गः, तथोद्गतो जल:-शुष्कप्रस्खेदो येषां ते उज्जल्लाः, तथा 'असमाहिता' अशोभना वीभन्मा दुष्ट वा प्राणिनामसमाधिमत्पादयन्तीति ॥ १० ॥ साम्प्रतमेतद्भाषकाणां | विपाकदर्शनायाह___ एवं विप्पडिवन्नेगे, अप्पणा उ अजाणया । तमाओ ते तमं जंति, मंदा मोहेण पाउडा ॥ ११ ॥ ___पुट्टो य दंसमसएहिं, तणफासमचाइया । न मे दिट्टे परे लोए, जइ परं मरणं सिया ॥ १२ ॥ 'एवम्' अनन्तरीक्तनी त्या 'एके' अपुण्यकर्माणो 'विप्रतिपन्नाः साधुसन्मार्गद्वेपिणः 'आत्मना' स्वयमज्ञाः, तुशब्दाद8 न्येषां च विवकिनां वचनमकुर्वाणाः सन्तस्ते 'तमसः' अज्ञानरूपादुत्कृष्टं तमो 'यान्ति' गच्छन्ति, यदिवा-अधस्तादप्यधस्तनी गतिं गच्छन्ति, यतो 'मन्दा' ज्ञानावरणीये नावष्टब्धाः तथा 'मोहेन' मिथ्यादर्शनरूपेण 'प्रावृता' आच्छादिताः सन्तः खिड्गमायाः साधुविद्वेपितया कुमार्गगा भवन्ति, तथा चोक्तम्-"एक हि चक्षुरमलं सहजो विवेकस्तद्वद्भिरेव सह संवसतिर्रि| तीयम् । एतद् द्वयं भुवि न यस्य स तत्त्वतोऽधस्तस्यापमार्गचलने खलु कोऽपराधः ॥१॥"॥ ११ ॥ दंशमशकपरीषहमधिकृत्याह-कचिसिन्धुताम्रलिप्त कोङ्कणादिक देशे अधिका दंशमशका भवन्ति तत्र च कदाचित्साधुः पर्यटस्तैः स्पृष्टश्च' भक्षितः तथा निष्किञ्चनखात् तृणेषु शयानस्तरस्पर्श सोमश क्रुदन् आतः सन् एवं कदाचिच्चिन्तयेत् , तद्यथा-परलोकार्थमेतहुष्करमनुष्ठानं । भूत्रकृताङ्गं 1. क्रियमाणं घटते, न चासौ मया परलोकः प्रत्यक्षेणोपलब्धः, अप्रत्यक्षखात् , नाप्यनुमानादिनोपलभ्यत इति, अतो यदि परं18| ३ उपसशीलाङ्का-18 ममानेन क्लेशाभितापेन मरणं स्यात् , नान्यत्फलं किश्चनेति ॥ १५ ॥ अपिच गाध्य० चार्यायवृ. उद्देशः १ त्तियुतं संतत्ता केसलोएणं, वंभचेरपराइया। तत्थ मंदा विसीयंति, मच्छा विट्ठा व केयणे ॥ १३ ॥ ॥८२॥ आयदंडसमायारे, मिच्छासंठियभावणा । हरिसप्पओसमावन्ना, केई लूसंतिऽनारिया ॥१४॥ समन्तात् तप्ताः सन्तप्ताः केशानां 'लोच' उत्पाटनं तेन, तथाहि-सरुधिरकेशोत्पाटने हि महती पीडोपपद्यते, तया चाल्पसत्चाः विस्रोतसिका भजन्ते, तथा 'ब्रह्मचर्य बस्तिनिरोधस्तेन च 'पराजिताः' पराभग्नाः सन्तः 'तत्र तमिन् केशोत्पाटनेऽतिदुर्जयकामोद्रेके वा सति 'मन्दा' जडा-लघुप्रकृतयो विषीदन्ति संयमानुष्ठानं प्रति शीतलीभवन्ति, सर्वथा संयमाद् वा भ्रश्यन्ति, यथा मत्स्याः 'केतने' मत्स्यबन्धने प्रविष्टा निर्गतिकाः सन्तो जीविताद् भ्रश्यन्ति, एवं तेऽपि वराकाः सर्वकपकामपराजिताः संयमजीवितात् भ्रश्यन्ति ॥ १३ ॥ किञ्च-आत्मा दण्ड्यते-खण्ड्यते हितात् भ्रश्यते येन स आत्मदण्डः 'समा|चारः' अनुष्ठानं येषामनार्याणां ते तथा, तथा मिथ्या-विपरीता संस्थिता-स्वाग्रहारूढा भावना-अन्तःकरणवृत्तिर्येषां ते मिथ्या ॥८२॥ संस्थितभावना-मिथ्याखोपहतदृष्टय इत्यर्थः, हर्षश्च प्रद्वेषश्च हर्षप्रद्वेषं तदापना रागद्वेषसमाकुला इतियावत् , त एवम्भूता अ १ कडवल्लसंठिआ मच्छा पाणीए पडिनियत्ते ओयारिजांति सुगी एमादी ७ नार्याः सदाचारं साधु क्रीडया प्रद्वेषेण वा क्रूरकर्मकारितात् 'लूषयन्ति' कदर्थयन्ति दण्डादिभिर्वाग्भिर्वेति ॥ १४ ॥ एतदेव | दर्शयितुमाह अप्पेगे पलियंते सिं, चारो चोरोत्ति सुव्वयं । बंधति भिक्खुयं बाला, कसायवयणेहि य ॥१५॥ तत्थ दंडेण संवीते, मुट्ठिणा अदु फैलेण वा । नातीणं सरती बाले, इत्थी वा कुद्धगामिणी ॥१६॥ एते भो ! कसिणा फासा, फरुसा दुरहियासया। हत्थी वा सरसंवित्ता, कीवा वस गया गिहं ॥१७॥ तिबेमि ॥ इति तृतीयाध्ययनस्य प्रथमोद्देशकः समाप्तः॥ (गाथागं० १९१) अपिः संभावने, एके अनार्या आत्मदण्डसमाचारा मिथ्यालोपहतबुद्धयो रागद्वेषपरिगताः साधु 'पलियंते सिं'ति अनार्यदे| शपर्यन्ते वर्तमानं 'चारोति चरोऽयं 'चौरर' अयं स्तेन इत्येवं मला सुव्रतं कदर्थयन्ति, तथाहि-'बध्नन्ति' रज्ज्वादिना संयमयन्ति 'भिक्षुक' भिक्षणशीलं 'बाला' अज्ञाः सदसद्विवेकविकलाः तथा 'कषायवचनैश्च' क्रोधप्रधानकटुकवचनैर्निभर्सयन्तीति ॥ १५ ॥ अपिच-तत्र' तसिन्ननार्यदेशपर्यन्ते वर्तमानः साधुरनार्यैः 'दण्डेन' यष्टिना मुष्टिना वा 'संवीतः' प्रहतोऽथवा 'फलेन वा' मातुलिङ्गादिना खगादिना वास साधुरेवं तैः कदर्थ्यमानः कश्चिदपरिणतः 'वाल' अज्ञो 'ज्ञातीनां' १ येषां परस्परविरोधः चू० २ खीलो दंडपहारो वा ३ चवेडा egsekaciercenecterseiseselseakatreeceioesesereectseseverses Page #419 -------------------------------------------------------------------------- ________________ 56 Selec सूत्रकता || स्वजनानां सरति, तद्यथा----यद्यत्र मम कथित् सम्बन्धी स्यात् नाहमेवम्भूतां कदर्थनामवाप्नुयामिति, दृष्टान्तमाह-यथा स्त्री ||| ३ उपसशीलाका क्रुद्धा सती खगृहात् गमनशीला निराश्रया मांसपेशीव सर्वस्पृहणीया तस्करादिभिरभिद्रुता सती जातपश्चात्तापा ज्ञातीनां सरति र्गाध्य. चाीय एवमसावपीति ॥ १६ ॥ उपसंहारार्थमाह-भो इति शिष्यामश्रणं, य एत आदितः प्रभृति दंशमशकादयः पीडोत्पादकलेन 81 | उद्देशा२ चियुतं | परीपहा एवोपसर्गा अभिहिताः ‘कृत्स्नाः ' संपूर्णा बाहुल्येन स्पृश्यन्ते-स्पर्शेन्द्रियेणानुभूयन्त इति स्पर्शाः, कथम्भूताः॥८३॥ | 'परुषाः' परुषैरनार्यः कृतखात् पीडाकारिणः, ते चाल्पसत्त्वैर्दुःखेनाधिसह्यन्ते तांश्चासहमाना लघुप्रकृतयः केचनालापामगी-12 कृत्य हस्तिन इव रणशिरसि 'शरजालसंचीताः शरशताकुलो भङ्गमुपयान्ति एवं 'क्लीवा' असमर्था 'अवशाः' परवशाः कर्मायत्ता गुरुकर्माणः पुनरपि गृहमेव गताः, पाठान्तरं वा 'तिव्यसहे'त्ति तीनैरुपसगैरभिद्रुताः 'शठा' शठानुष्ठानाः संयम | परित्यज्य गृहं गताः, इति ब्रवीमीति पूर्ववत् ॥ १७ ॥ उपसर्गपरिज्ञायाः प्रथमोद्देशक इति ఆహహహహిహిహిహిహిహి ॥ अथ तृतीयाध्ययनस्य द्वितीयोद्देशकः प्रारभ्यते ॥ ॥८३॥ उक्तः प्रथमोदेशकः, साम्प्रतं द्वितीयः समारभ्यत-अस्य चायमभिसम्बन्धः, इहोपसर्गपरिज्ञाध्ययने उपसर्गाः प्रतिपिपाद 9292a9eSASO2999990000000032000000000000023 హి హిహిహిని यिषिताः, ते चानुकूलाः प्रतिकूलाच, तत्र प्रथमोद्देशके प्रतिकूलाः प्रतिपादिताः, इह बनुकूलाः प्रतिपाद्यन्त इत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्याऽऽदिसूत्रम् अहिमे सुहमा संगा, भिक्खुणं जे दुरुत्तरा । जत्थ एगे विसीयंति, ण चयंति जवित्तए ॥१॥ अप्पेगे नायओ दिस्स, रोयंति परिवारिया।पोस णे ताय! पुट्ठोऽसि, कस्स ताय! जहासिणे ? ॥२॥ __ 'अथ' इति आनन्तर्ये, प्रतिकूलोपसर्गानन्तरमनुकूलाः प्रतिपाद्यन्त इत्यानन्तर्यार्थः, ते 'इमे' अनन्तरमेवाभिधीयमानाः प्रत्यक्षासम्भवाचिखादिदमाभिधीयन्ते, ते च 'सूक्ष्मा:' प्रायश्चतोविकारकारिखेनान्तराः, न प्रतिकूलोपसर्गा इव बाहुल्येन शरीरविका|रकारिखेन प्रकटतया बादरा इति, 'सङ्गा' मातापित्रादिसम्बन्धाः य एते 'भिक्षूणां' साधूनामपि 'दुरुत्तरा' दुर्लया--दुर-16 |तिक्रमणीया इति, प्रायो जीवित विधकरैरपि प्रतिकूलोपसर्गेरुदणर्माध्यस्थ्यमवलम्पयितुं महापुरुपैः शक्यम्, एते खनुकूलोपस|र्गास्तानप्युपायेन धर्माच्यावयन्ति, ततोऽमी दुरुत्तरा इति, 'यत्र' येषूपसर्गेषु सत्सु 'एके' अल्पसच्चाः सदनुष्ठानं प्रति 'विषीदन्ति' शीतलविहारिवं भजन्ते सर्वथा वा-संयमं त्यजन्ति, नैवात्मानं संयमानुष्ठानेन 'यापयितुं'---वर्तयितुं तस्मिन् वा व्यवस्थापयितुं शक्नुवन्ति' समर्था भवन्तीति ॥१॥ तानेव सूक्ष्मसङ्गान् दर्शयितुमाह-'अपिः' संभावने 'एके' तथाविधा 'ज्ञातयः' खजना मातापित्रादयः प्रव्रजन्तं प्रबजितं वा 'दृष्टा' उपलभ्य 'परिवार्य वेष्टयिखा रुदन्ति रुदन्तो वदन्ति च १ यतःप्र. सूत्रकृताङ्गदीनं यथा-बाल्यात् प्रभृति खममाभिः पोषितो वृद्धानां पालको भविष्यतीति कृत्वा, ततोऽधुना 'न: अमानपि स्वं 'तात' ३ उपसशीलाङ्का- | पुत्र 'पोषय' पालय, कस्य कृते-केन कारणेन कस्य वा बलेन तातासान् त्यजसि ?, नामाकं भवन्तमन्तरेण कश्चिाता गोध्यक चार्याय- विद्यत इति ॥२॥ किञ्च उद्देशः २ त्तियुत पिया तेथेरओ तात!, ससा ते खुड्डिया इमा।भायरोते सगा तात!, सोयरा किं जहासिणे ?॥३॥|81 ॥८४॥ माया पियरं पोस, एवं लोगो भविस्सति। एवं खु लोइयं ताय !, जे पालंति य मायरं ॥ ४॥ हे 'तात ! पुत्र ! पिता 'ते' तव 'स्थविरो' वृद्धः शेतातीकः 'स्वसा' च भगिनी तव 'क्षुल्लिका' लंबी अप्राप्तयौवना 8 'इमा' पुरोवर्तिनी प्रत्यक्षेति, तथा भ्रातरः 'ते' तव 'खका' निजास्तात ! 'सोदरा' एकोदराः किमित्यसान् परित्यजसीति ॥३॥ तथा 'माया मि'त्यादि, 'मातरं जननी तथा 'पितरं जनयितारं 'पुषाण' बिभृहि, एवं च कृते तवेहलोकः परलोकश्च भविष्यति, तातेदमेव 'लौकिक' लोकाचीर्णम् , अयमेव लौकिकः पन्था यदुत-वृद्धयोर्मातापित्रोः प्रतिपालनमिति, ॥८४॥ तथा चोक्तम्-"गुरखो यत्र पूज्यन्ते, यत्र धान्यं सुसंस्कृतम् । अदन्तकलहो यंत्र, तत्र शक! बसाम्यहम् ॥१॥" इति ॥४॥" अपिच१ सवा-थयणनिहसे चिटुंति चू०२ वर्षशतमानः esekesese Page #420 -------------------------------------------------------------------------- ________________ 57 विना साद, अयं च महान् जना అవునమాటలు कर्म कथाः, अपितु तब कामो द्रक्ष्यामो यदस्या baerae तियुतं || सम्यग्विभज्य 'समीकृत उत्तरा महुरुल्लावा, पुत्ता ते तात! खुड्डया। भारिया ते णवा तात!, मा सा अन्नं जणं गमे ॥५॥ एहि ताय! घरं जामो, मा य कम्मे सहा वयं । बितियंपि ताय! पासामो, जामु ताव सयं गिहं ॥ ६ ॥ 'उत्तराः' प्रधानाः उत्तरोत्तरजाता वा मधुरो-मनोज्ञ उल्लापः-आलापो येषां ते तथाविधाः पुत्राः 'ते' तव 'तात' पुत्र!18 'क्षुल्लका' लघवः तथा 'भार्या पत्नी ते 'नवा' प्रत्यग्रयौवना अभिनवोढा वा मा असौ खया परित्यक्ता सती अन्यं जनं : | गच्छेत्-उन्मार्गयायिनी याद, अयं च महान् जनापवाद इति ॥५॥ अपिच-जानीमो वयं यथा खं कर्मभीरुस्तथापि 'एहि' आगच्छ गृहं 'यामो' गच्छामः । मा वं किमपि साम्प्रतं कर्म कृथाः, अपितु तव कर्मण्युपस्थिते वयं सहायका भविष्यामः|साहाय्यं करिष्यामः । एकवारं तावद्गृहकर्मभिर्भवस्वं तात ! पुनरपि द्वितीयं वारं 'पश्यामो' द्रक्ष्यामो यदस्माभिः सहायैर्भव-11 तो भविष्यतीत्यतो 'यामो' गच्छामः तावत् खकं गृहं कुर्वेतदस्मद्वचनमिति ॥६॥ किश्च गंतुंताय ! पुणो गच्छे, ण तेणासमणो सिया। अकामगं परिक्कम्मं, को ते वारेउमरिहति ? ॥ ७॥ जं किंचि अणगं तात!, तंपि सवं समीकतं । हिरणं ववहाराइ, तंपि दाहामु ते वयं ॥८॥ 'तात' पुत्र ! गला गृहं स्वजनवर्ग दृष्ट्वा पुनरागन्तासि, नच 'तेन' एतावता, गृहगमनमात्रेण खमश्रमणो भविष्यसि, 'अ: सूत्रकृ. १५ १ रत्तमा चु० २ उत्तारितं च० सूत्रकृताङ्गं 8 कामगं'ति अनिच्छन्तं गृहव्यापारेच्छारहितं 'पराक्रमन्तं' स्वाभिप्रेतानुष्ठानं कुर्वाणं कः 'त्वां' भवन्तं 'वारयितुं' निषेध- ३ उपसशीलाक-18यितुम् 'अर्हति' योग्यो भवति, यदिवा-'अकामगंति वार्द्धकावस्थायां मदनेच्छाकामरहितं पराक्रमन्तं संयमानुष्ठानं प्रति || गोध्य० चार्यांय-IS | कस्वामवसरप्राप्ते कर्मणि प्रवृत्तं धारयितुमर्हतीति ॥ ७॥ अन्यच्च-'तात' पुत्र! यत्किमपि भवदीयमृणजातमासीत्तत्सर्वमसामिः उद्देशः २ | सम्यग्विभज्य 'समीकृत' समभागेन व्यवस्थापितं, यदिवोत्कर्ट सत् समीकृतं-सुदेयखेन व्यवस्थापितं, यच 'हिरण्यं द्रव्यजातं ॥८ ॥ व्यवहारादावुपयुज्यते, आदिशब्दात् अन्येन वा प्रकारेण तवोपयोगं यासति तदपि वयं दास्यामः, निर्धनोऽयमिति मा कृथा भयमिति ।। ८॥ उपसंहारार्थमाह इच्चेव णं सुसेहंति, कालुणीयसमुट्टिया । विबद्धो नाइसंगेहि, ततोऽगारं पहावइ ॥९॥ जहा रुक्खं वणे जायं, मालुया पडिबंधई । एव णं पडिबंधंति, णातओ असमाहिणा ॥ १०॥ णमिति वाक्यालङ्कारे 'इत्येव' पूर्वोक्तया नीत्या मातापित्रादयः कारुणिकैचोभिः करुणामुत्पादयन्तः खयं वा दैन्यमुपस्थिताः 'तं' प्रबजितं प्रव्रजन्तं वा 'सुसेहति'त्ति सुष्ठ शिक्षयन्ति व्युद्वाहयन्ति, स चापरिणतधर्माऽल्पसचो गुरुकर्मा ज्ञातिसङ्गै विबहो-मातापितृपुत्रकलत्रादिमोहितः ततः 'अगारं' गृहं प्रति धावति-प्रव्रज्यां परित्यज्य गृहपाशमनुबनातीति ॥९॥ किश्चान्यत्-यथा वृक्षं 'वने' अटव्यां 'जातम्' उत्पन्न 'मालुया' वल्ली 'प्रतिबनाति' वेष्टयत्येवं 'ण' इति वाक्यालङ्कारे 'ज्ञातयः स्वजनाः 'तं' यतिं असमाधिना प्रतिबन्नन्ति, ते तत्कुर्वन्ते येनास्यासमाधिरुत्पद्यत इति, तथा चोक्तम्-"अमित्तो मित्तवेसेणं, कंठे घेत्तूण रोयइ । मा मित्ता! सोग्गई जाहि, दोवि गच्छामु दुग्गई ॥१॥" ॥१०॥ अपिचविबद्धो नातिसंगेहिं, हत्थीवावी नवग्गहे । पिटुतो परिसप्पंति, सुयगोव अदूरए ॥ ११ ॥ एते संगा मणूसाणं, पाताला व अतारिमा।कीवा जत्थ य किस्संति, नाइसंगेहिं मुच्छिया ॥१२॥ विविधं बद्धः-परवशीकृतः विबद्धो ज्ञातिसङ्गैः-मातापित्रादिसम्बन्धैः, ते च तस्य तमिअवसरे सर्वमनुकूलमनुतिष्ठन्तो धृतिछ मुत्पादयन्ति, हस्तीवापि 'नवग्रहे' अभिनवग्रहणे, (यथा स) धृत्युत्पादनार्थमिक्षुशकलादिभिरुपचर्यते, एवमसावपि सर्वानुकूलै रुपायैरुपचर्यते, दृष्टान्तान्तरमाह-यथाऽभिनवप्रसूता गौर्निजस्तनन्धयस्य 'अदूरगा' समीपवर्तिनी सती पृष्ठतः परिसर्पति, एवं | प्रतेऽपि निजा उत्प्रव्रजितं पुनर्जातमिव मन्यमानाः पृष्ठतोऽनुसर्पन्ति-तन्मार्गानुयायिनो भवन्तीत्यर्थः ॥११॥ सङ्गदोषदर्शनायाह 'एते' पूर्वोक्ताः सज्यन्त इति सङ्गाः-मातृपित्रादिसम्बन्धाः कर्मोपादानहेतवः, मनुष्याणां 'पाताला इव' समुद्रा इवाप्रति-12 ||ष्ठितभूमितलखात् ते 'अतारिम'त्ति दुस्तराः, एवमेतेऽपि सङ्गा अल्पसत्वैर्दुःखेनातिलचन्ते, 'यत्र च' येषु सङ्गेषु 'क्लीया' अ-18| समर्थाः 'क्लिश्यन्ति' लेशमनुभवन्ति, संसारान्तर्वर्तिनो भवन्तीत्यर्थः, किंभूताः ?-'ज्ञातिसङ्गैः पुत्रादिसम्बन्धैः 'मूञ्छिता' गृद्धा अध्युपपन्नाः सन्तो, न पर्यालोचयन्त्यात्मानं संसारान्तर्वर्तिनमेवं क्लिश्यन्तमिति ॥ १२ ॥ अपिच१ अमित्रमित्रवेषेण कण्टे गृहीत्वा रोदिति । मा मित्र ! सुगतीर्याः द्वावपि गच्छायो दुर्गतिम् ॥ १॥ eeeeeeksecenesesesesesesesere e 200 0లలు: eaestroeseeee Page #421 -------------------------------------------------------------------------- ________________ eleasses चियुतं 58 सूत्रकृताङ्गं तं च भिक्खू परिन्नाय, सवे संगा महासवा । जीवियं नावकंखिजा, सोच्चा धम्ममणुत्तरं ॥ १३ ॥ ३ उपसशीलाङ्काअहिमे संति आवट्टा, कासवेणं पवेइया । बुद्धा जत्थावसप्पंति, सीयंति अबुहा जहिं ॥ १४ ॥ गाध्य. चाीय उद्देश २ 'तं च ज्ञातिसङ्गं संसारैकहेतुं भिक्षुर्जपरिज्ञया (ज्ञाखा) प्रत्याख्यानपरिजया परिहरेत् । किमिति ?, यतः 'सर्वेऽपि' ये केचन सङ्गास्ते 'महाश्रवा' महान्ति कर्मण आश्रवद्वाराणि वर्तन्ते । ततोऽनुकूलरुपसर्गरुपस्थितरसंयमजीवितं-गृहावासपाशं 'नाभिका त्' नाभिलपेत्, प्रतिकूलैश्चोपसर्गः सद्भिर्जीविताभिलापी न भवेद् , असमञ्जसकारिखेन भवजीवितं नाभिकाझेत् । किं कृखा ?-'श्रुत्वा' निशम्यावगम्य, कम् ?-'धर्म' श्रुतचारित्राख्य, नास्योत्तरोऽस्तीत्यनुत्तरं-प्रधानं मौनीन्द्रमित्यर्थः ॥१३॥ अन्यच्च-'अथे' त्यधिकारान्तरदर्शनार्थः, पाठान्तरं वा 'अहो' इति, तच्च विसये, 'इमे' इति एते प्रत्यक्षासन्नाः सर्वजनविदितखात् 'सन्ति' विद्यन्ते वक्ष्यमाणा आवर्तयन्ति-प्राणिनं भ्रामयन्तीत्यावर्ताः, तत्र द्रव्यावर्ता नद्यादेः भावावर्तास्तूत्कटमोहोदयापादितविषयाभिलाषसंपादकसंपत्प्रार्थनाविशेषाः, एते चावर्ताः 'काश्यपेन' श्रीमन्महावीरवर्द्धमानस्वामिना उत्पन्नदिव्यज्ञानेन 'आ(प्र)वेदिता' कथिताः प्रतिपादिताः 'यत्र' येषु सत्सु 'वुद्धा' अवगततचा आवर्तविपाकवेदिनस्तेभ्यः 'अपसर्पन्ति ॥८६॥ अप्रमत्ततया तह्रगामिनो भवन्ति, अबुद्धास्तु निर्विवेकतया येष्ववसीदन्ति-आसक्तिं कुर्वन्तीति ॥ १४॥ तानेवावर्तान् दर्शयितमाह रायाणो रायऽमच्चा य, माहणा अदुव खत्तिया। निमंतयंति भोगेहिं, भिक्खूयं साहुजीविणं ॥१५॥ हत्थऽस्सरहजाणेहिं, विहारगमणेहि य । भुंज भोगे इमे सग्घे, महरिसी ! पूजयामु तं ॥ १६॥ | 'राजान' चक्रवर्त्यादयो 'राजामात्याश्च' मन्त्रीपुरोहितप्रभृतयः तथा ब्राह्मणा अथवा 'क्षत्रिया' इक्ष्वाकुवंशजप्रभृतयः, एते सर्वेऽपि 'भोगैः' शब्दादिभिर्विषयः 'निमन्त्रयन्ति' भोगोपभोगं प्रत्यभ्युपगमं कारयन्ति, कम् ?-भिक्षुक 'साधुजीविणमिति साध्वाचारेण जीवितुं शीलमस्येति ( साधुजीवी तं) साधुजीविनमिति, यथा ब्रह्मदत्तचक्रवर्तिना नानाविधभोगश्चित्रसाधुरुपनिमत्रित इति । एवमन्येऽपि केनचित्सम्बन्धेन व्यवस्थिता यौवनरूपादिगुणोपेतं साधु विपयोद्देशेनोपनिमन्त्रयेयुरिति ॥१५॥ एतदेव दर्शयितुमाह-हस्त्यश्वरथयानैः तथा 'विहारगमनैः' विहरणं क्रीडनं विहारस्तेन गमनानि विहारगमनानि-उद्यानादौ क्रीडया गमनानीत्यर्थः, चशब्दादन्यैश्चेन्द्रियानुकूलैपियरुपनिमन्त्रयेयुः, तद्यथा-भुङ्क्ष 'भोगान्' शब्दादिविषयान् 'इमान् अमाभिढौंकितान् प्रत्यक्षासन्नान् 'श्लाघ्यान्' प्रशस्तान् अनिन्द्यान् 'महर्षे' साधो! वयं विषयोपकरणढौ कनेन त्वां भवन्तं 'पूजयामः' सत्कारयाम इति ॥ १६ ॥ किश्चान्यत् वत्थगंधमलंकार, इत्थीओ सयणाणि य । भुंजाहिमाई भोगाई, आउसो ! पूजयामु तं ॥ १७ ॥ जो तुमे नियमो चिपणो, भिक्खुभावंमि सुवया ! । अगारमावसंतस्स, सबो संविजए तहा ॥१८॥18 'वस्त्रं' चीनाशुकादि 'गन्धाः ' कोष्टपुटपाकादयः, वस्त्राणि च गन्धाश्च वस्त्रगन्धमिति समाहारद्वन्द्वः तथा 'अलङ्कारम्' ३ उपसशीलाका-18 कटककेयूरादिकं तथा 'स्त्रिया' प्रत्यग्रयौवनाः 'शयनानि च' पर्यङ्कतूलीप्रच्छदपटोपधानयुक्तानि, इमान् भोगानिन्द्रियमनोऽनु- गोध्य. चाीय- कूलानमाभिढौंकितान् 'भुत तदुपभोगेन सफलीकुरु, हे आयुष्मन् ! भवन्तं 'पूजयामः सत्कारयाम इति ॥ १७॥ अपि- 18 उद्देशा २ त्तियुत च-यस्खया पूर्व 'भिक्षुभावे प्रवज्यावसरे 'नियमो' महात्रतादिरूपः 'चीर्णः' अनुष्ठितः इन्द्रियनोइन्द्रियोपशमगतेन हे ॥८७॥ सुव्रत ! स साम्प्रतमपि 'अगारं गृहम् 'आवसतः' गृहस्थभावं सम्यगनुपालयतो भवतस्तथैव विद्यत इति, न हि सुकृतदुकृतस्यानुचीर्णस्य नाशोऽस्तीति भावः ॥ १८॥ किञ्चचिरं दूइज्जमाणस्स, दोसो दाणिं कुतो तव ? । इच्चेव णं निमंति, नीवारेण व सूयरं ॥ १९ ॥ चोइया भिक्खचरियाए, अचयंता जवित्तए । तत्थ मंदा विसीयंति, उजाणंसि व दुब्बला ॥२०॥ 'चिरं प्रभूतं कालं संयमानुष्ठानेन 'इजमाणस्स'त्ति विहरतः सतः 'इदानीं' साम्प्रतं दोषः कुतस्तव ?, नैवास्तीति भावः, इत्येवं हस्त्यश्वरथादिभिर्वस्वगन्धालङ्कारादिभिश्च नानाविधैरुपभोगोपकरणैः करणभूतेः 'ण' मिति वाक्यालङ्कारे 'तं' भिक्षुसाधुजीविनं 'निमन्त्रयन्ति' भोगवुद्धिं कारयन्ति, दृष्टान्तं दर्शयति-यथा 'नीवारेण' व्रीहिविशेषकणदानेन 'सूकरं' वराहं कू-IN टके प्रवेशयन्ति एवं तमपि साधुमिति ॥ १९ ॥ अनन्तरोपन्यस्तवार्तोपसंहारार्थमाह-भिक्षणां-साधूनामुद्युक्तविहारिणां cिeaesesereeroeseveceaeeeeeeeeeeeeeex eesesereversectsectrsesercenel सूत्रकृताङ्गं Maeseseseroecksesesesesese Page #422 -------------------------------------------------------------------------- ________________ ecessseeeeeeeeeeeeeeeeep चर्या-दशविधचक्रवालसामाचारी इच्छा मिच्छेत्यादिका तया चोदिताः-प्रेरिता यदिवा भिक्षुचर्यया करणभूतया सीदन्त-|| थोदिताः-तत्करणं प्रत्याचार्यादिकैः पौनःपुन्येन प्रेरितास्तचोदनामशक्नुवन्तः संयमानुष्ठानेनात्मानं 'यापयितुं' वर्तयितुमसमर्थाः सन्तः 'तत्र' तमिन् संयमे मोक्षकगमनहेतौ भवकोटिशतावाप्ते 'मन्दा' जडा 'विषीदन्ति' शीतलविहारिणो भवन्ति, | तमेवाचिन्त्यचिन्तामणिकल्पं महापुरुषानुचीर्ण संयम परित्यजन्ति, दृष्टान्तमाह-ऊर्ध्व यानमुद्यान-मार्गस्योन्नतो भाग उट्टङ्क-1 मित्यर्थः तस्मिन् उद्यानशिरसि उक्षिप्तमहाभरा उक्षाणोऽतिदुर्बला यथाऽवसीदन्ति-ग्रीवां पातयिखा तिष्ठन्ति नोरिक्षप्तभरनिर्वाहका भवन्तीत्येवं तेऽपि भावमन्दा उत्क्षिप्तपश्चमहावतभारं वोडमसमर्थाः पूर्वोक्तभावावतैः पराभमा विषीदन्ति ॥२०॥ किश्च-16 __ अचयंता व लूहेणं, उवहाणेण तजिया। तत्थ मंदा विसीयंति, उजाणंसि जरग्गवा ॥ २१ ॥ एवं निमंतणं लद्धं, मुच्छिया गिद्ध इत्थीसु । अज्झोववन्ना कामेहि, चोइजंता गया गिहं ॥ २२ ॥५ तिबेमि ॥ इति उवसग्गपरिणाए बितिओ उद्देसो सम्मत्तो ॥३-२॥ (गाथाग्रं० २१३) 'रूक्षेण' संयगेनात्मानं यापयितुमशक्नुवन्तः तथा 'उपधानेन' अनशनादिना सबाह्याभ्यन्तरेण तपसा 'तर्जिता' बाधिताः18 सन्तः तत्र संयमे मन्दा विपीदन्ति 'उद्यानशिरसि' उट्टङ्कमस्तके 'जीर्णो' दुर्बलो गौरिव, यूनोऽपि हि तत्रावसीदनं सम्भाव्यते | ३ उपप्तध्य० बाधिता इति प्र० २ तण प्र. सूत्रकृताङ्गं किं पुनर्जरद्ययेति जीर्गग्रहणम् , एवमावर्तमन्तरेणापि धृतिसंहननोपेतस्य विवेकिनोऽप्यवसीदनं सम्भाव्यते, किं पुनरावर्ते-15 शीलाङ्का- रुपसचितानां मन्दानामिति ॥ २१ ॥ सर्वोपसंहारमाह-एवं' पूर्वोक्तया नीत्या विषयोपभोगोपकरणदानपूर्वकं 'निमश्रण | विषयोपभोगं प्रति प्रार्थनं 'लब्ध्वा' प्राप्य 'तेषु' विषयोपकरणेषु हस्त्यश्वरथादिषु 'मूञ्छिता' अत्यन्तासक्ताः तथा स्त्रीषु त्तियुतं 'गृद्धा' दत्तावधाना रमणीरागमोहिताः तथा 'कामेषु' इच्छामदनरूपेषु 'अध्युपपन्ना: कामगतचित्ताः संयमेऽवसीदन्तोऽपरे॥८८॥ Sणोद्युक्तविहारिणा नोद्यमानाः-संयम प्रति प्रोत्साह्यमाना नोदना सोदुमशक्नुवन्तः सन्तो गुरुकर्माणः प्रव्रज्या परित्यज्याल्प-15 सत्त्वा गृहं गता-गृहस्थीभूताः । इतिः परिसमाप्तौ, ब्रवीमीति पूर्ववत् ॥२२॥ इति उपसर्गपरिज्ञाऽध्ययनस्य द्वितीय उद्देशः॥ उद्देशः३ SO989900 अथ तृतीयस्योपसर्गाध्ययनस्य तृतीयोद्देशकः प्रारभ्यते ॥ ॥८८॥ Seceaeeeeeeeeeeeeeeeee उपसर्गपरिज्ञायां उक्तो द्वितीयोदेशकः, साम्प्रतं तृतीयः समारभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरोद्देशकाभ्यामुपसर्गा| • अनुकूलप्रतिकूलभेदेनाभिहिताः, तैश्चाध्यात्मविषीदनं भवतीति तदनेन प्रतिपाद्यत इत्यनेन संबन्धेनायातस्यास्योद्देशकस्यादि | मूत्रम् जहा संगामकालंमि, पिटुतो भीरु वेहइ । वलयं गहणं णूम, को जाणइ पराजयं ? ॥१॥ मुहुत्ताणं मुहुत्तस्स, मुहुत्तो होइ तारिसो। पराजियाऽवसप्पामो, इति भीरू उवेहई ॥ २॥ दृष्टान्तेन हि मन्दमतीनां सुखेनैवार्थावगतिर्भवतीत्यत आदावेव दृष्टान्तमाह-न्यथा कश्चिद् 'भीरुः' अकृतकरणः 'संग्रामकाले' परानीकयुद्धावसरे समुपस्थिते 'पृष्ठतः प्रेक्षते' आदावेवापत्प्रतीकारहेतुभूतं दुर्गादिकं स्थानमवलोकयति । तदेव दर्शयति-'वलय'मिति यत्रोदकं वलयाकारेण व्यवस्थितम् उदकरहिता वा गर्ता दुःखनिर्गमप्रवेशा, तथा 'गहनं' धवादिवृक्षः कटिसंस्थानीयं 'णूमं ति प्रच्छन्नं गिरिगुहादिकं, किमित्यसावेवमवलोकयति ?, यत एवं मन्यते-तत्रैवम्भूते तुमुले सक्रामे सुभट| सङ्घले को जानाति कस्यात्र पराजयो भविष्यतीति ?, यतो दैवायत्ताः कार्यसिद्धयः, स्तोकैरपि बहवो जीयन्त इति ॥१॥ किञ्चमुहूर्तानामेकस्य वा मुहूर्तस्यापरो 'मुहूर्त:' कालविशेषलक्षणोऽवसरस्तादृग् भवति यत्र जयः पराजयो वा सम्भाव्यते, तत्रैवं व्यवस्थिते पराजिता वयम् 'अवसामो नश्याम इत्येतदपि सम्भाव्यते असद्विधानामिति भीरुः पृष्ठत आपत्प्रतीकारार्थ शरणमुपेक्षते ॥ २॥ इति श्लोकद्वयेन दृष्टान्तं प्रदर्श्य दार्शन्तिकमाह tectioedesesecticeaekesectrsecticesekseeectroeseses १ कण्टिसं० प्र० २ युद्धविषयत्वात् मायोपेक्षेन्द्र जालानि क्षुद्रोपाया इमे त्रय इति श्रीहेमचन्द्रवचनादत्र भुदोषायपर उपेक्षिः Page #423 -------------------------------------------------------------------------- ________________ 60 sesesea सूत्रकृताङ्गं शीलासाचार्गीयत्तियुत ॥८९॥ aeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeherserceaees एवं तु समणा एगे, अबलं नच्चाण अप्पगं । अणागयं भयं दिस्स, अविकप्पंतिमं सुयं ॥ ३॥ ४.३ उपसको जाणइ विऊवातं, इत्थीओ उदगाउ वा । चोइजंता पवक्खामो, ण णो अस्थि पकप्पियं ॥४॥ गोध्यः उद्देशः ३ 'एवम्' इति यथा सङ्ग्रामं प्रवेष्टुमिच्छुः पृष्ठतोऽवलोकयति-किमत्र मम पराभग्नस्य वलयादिकं शरणं त्राणाय स्यादिति ?, एव| मेव 'श्रमणाः' अवजिता 'एके' केचनादृढमतयोऽल्पसत्त्वा आत्मानम् 'अबलं' याव जीवं संयमभारवहनाक्षम ज्ञावा अनागतमेव भयं दृष्ट्वा' उत्प्रेक्ष्य तद्यथा-निष्किञ्चनोऽहं किं मम वृद्धावस्थायां ग्लानाद्यवस्थायां दुर्भिक्षे वा त्राणाय स्यादित्येवमाजीविकाभयमुत्प्रेक्ष्य 'अवकल्पयन्ति' परिकल्पयन्ति मन्यन्ते-इदं व्याकरणं गणितं जोतिष्क वैद्यकं होराशास्त्रं मन्त्रादिकं वा श्रुतमधीतं ममावमादौ त्राणाय स्यादिति ॥३॥ एतच्चतेऽवकल्पयन्तीत्याह-अल्पसत्त्वाः प्राणिनो विचित्रा च कर्मणां गतिः बहूनि प्रमादस्थानानि विद्यन्ते अतः 'को जानाति? कः परिच्छिनत्ति 'व्यापातं संयमजीवितात् भ्रंशं, केन पराजितस्य मम | |संयमाद् भ्रंशः स्यादिति, किम् 'स्त्रीतः' स्त्रीपरिपहात् उत 'उदकात्' स्नानाद्यर्थमुदकासेवनाभिलापाद्?, इत्येवं ते वराकाः प्रकल्पयन्ति, न 'नः' अस्माकं किञ्चन 'प्रकल्पितं' पूर्वोपार्जितद्रव्यजातमस्ति यत्तस्यामवस्थायामुपयोग यास्यति, अतः 'चोद्य-12 मानाः' परेण पृच्छयमाना हस्तिशिक्षाधनुर्वेदादिकं कुटिलैविण्टलादिकं वा 'प्रवक्ष्यामः' कथयिष्यामः प्रयोक्ष्याम इत्येवं ते ॥८९॥ हीनसत्वाः सम्प्रधार्य व्याकरणादौ श्रुते प्रयतन्त इति, न च तथापि मन्दभाग्यानामभिप्रेतार्थावाप्तिर्भवतीति, तथा चोक्तम् १ अवकप्पंतीति टीका । २ वियावात्तं इति टीकाकृदमिप्रायः । ३ कुण्टलमण्डलादि । कुण्टलविण्टलादि। "उपशमफलाद्विद्यावीजात्फलं धनमिच्छता, भवति विफलो यद्यायासस्तदत्र किमद्धतम् । न नियतफलाः कर्तुर्भावाः रमीशते, जनयति खलु व्रीहेर्षीजं न जातु यवाछुरम् ॥१॥ इति" ॥ ४ ॥ उपसंहारार्थमाह इच्चेव पडिलेहंति, वलया पडिलेहिणो । वितिगिच्छसमावन्ना, पंथाणं च अकोविया ॥५॥ जे उ संगामकालंमि, नाया सूरपुरंगमा । णो ते पिट्टमुवेहिंति, किं परं मरणं सिया ? ॥६॥ 'इत्येवमिति पूर्वप्रक्रान्तपरामर्शार्थः, यथा भीरवः सङ्ग्रामे प्रविविक्षवो वलयादिकं प्रति उपेक्षिणो भवन्तीति, एवं प्रबजिता मन्दभाग्यतया अल्पसच्या आजीविकाभयाध्याकरणादिकं जीवनोपायलेन 'प्रत्युपेक्षन्ते' परिकल्पयन्ति, किम्भूताः-विचिकिस्सा-चित्तविप्लतिः-किमेनं संयमभारमुत्क्षिप्तमन्तं नेतुं वयं समर्थाः उत नेतीत्येवम्भूता, तथा चोक्तम्-"लुक्खमणुण्डमणिययं कालाइकंतभोयणं विरसं । भूमीसयणं लोओ असिणाणं बंभचेरं च ॥१॥"तां समापमाः-समागताः, यथा पन्थानं प्रति 'अकोविदा' अनिपुणाः, किमयं पन्था विवक्षितं भूभागं यास्यत्युत नेतीत्येवं कृतचित्तविप्लयो भवन्ति, तथा तेऽपि संयम|मारवहनं प्रति विचिकित्सां समापना निमित्तगणितादिकं जीविकार्थ प्रत्युपेक्षन्त इति ॥ ५॥ साम्प्रतं महापुरुषचेष्टिते दृष्टान्तमाह-ये पुनर्महासत्त्वाः, तुशब्दो.विशेषणार्थः 'सझामकाले' परानीकयुद्धावसरे 'ज्ञाता: लोकविदिताः, कथम् -'शूरपुरजमाः शूराणामग्रगामिनो युद्धावसरे सैन्याग्रस्कन्धवर्तिन इति, त एवम्भूताः सङ्ग्रामं प्रविशन्तो 'न पृष्ठमुत्प्रेक्षन्ते' न दुर्गा १ कर्तुं भा० प्र० । २ रूक्षमनुष्णमनियतं कालातिकान्तं भोजनं विरसम् । भूमिशयन लोचोऽनानं ब्रह्मचर्य च ॥१॥ दिकमापत्राणाय पर्यालोचयन्ति, ते चाभङ्गकतबुद्धयः, अपि वेवं मन्यन्ते-किमपरमत्रासाकं भविष्यति', यदि परं मरणं|| ३ उपसस्यात्, तच्च शाश्वतं यशःप्रवाहमिच्छतामस्माकं स्तोकं वर्तत इति, तथा चोक्तम्-"विशरारुभिरविनश्वरमपि चपैलः स्थास्नु वाञ्छता गोध्य. विशदम् । प्राणैयदि शूराणां भवति यशः किन पर्याप्तम् ? ॥१॥"॥६॥ तदेवं सुभटदृष्टान्तं प्रदर्य दान्तिकमाह- । एवं समुटिए भिक्खू, वोसिज्जाऽगारबंधणं । आरंभ तिरियं कह, अत्तत्ताए परिवए ॥ ७॥ तमेगे परिभासंति, भिक्खूयं साहुजीविणं । जे एवं परिभासंति, अंतए ते समाहिए ॥८॥ यथा सुभटा ज्ञाता नामतः कुलतः शौर्यतः शिक्षातश्च तथा सन्नद्धवद्धपरिकराः करगृहीतहेतयः प्रतिभटसमितिभेदिनो न पृष्ठतोऽवलोकयन्ति, एवं 'भिक्षुरपि' साधुरपि महासत्त्वः परलोकप्रतिस्पर्द्धिनमिन्द्रियकपायादिकमरिवर्ग जेतुं सम्यक-संयमोत्थानेनोत्थितः समुत्थितः, तथा चोक्तम्-"कोहं माणं च मायं च, लोहं पंचिंदियाणि य । दुजयं चेवमप्पाणं, सबमप्पे जिए जियं ॥१॥" किं कृता समुत्थित इति दर्शयति–'व्युत्सृज्य' त्यक्खा 'अगारबन्धन' गृहपाशं तथा 'आरम्भं | सावशानुष्ठानरूपं 'तिर्यकृत्वा' अपहस्त्य आत्मनो भाव आत्मसम्-अशेषकर्मकलङ्करहितलं तसै आत्मसाय, यदिवा-आस्मा-मोक्षः संयमो वा तद्भावस्तस्मै--तदर्थ परि-समन्ताजेत-संयमानुष्ठानक्रियायां दत्तावधानो भवेदित्यर्थः ॥७॥ ॥९ ॥ || नियुक्ती यदभिहितमध्यात्मविषीदनं तदुक्तम् , इदानीं परवादिवचनं द्वितीयमाधिकारमधिकृत्याह-'त' मिति साधुम् 'एके' ये १ क्रोधः मानश्च माया च लोभः पवेन्द्रियाणि च । दुर्जयं चैवात्मनां सर्वमात्मनि जिते जितम् ॥१॥२ हस्तयित्वा प्र० । ३ परिवादि० प्र०। Receestseeeeeeeeeeeeeeesesesesecece toeseaeroeseaeroeseseeseksee सूत्रकृताङ्गं शीलासाचार्गीय त्तियुतं ॥९ ॥ Page #424 -------------------------------------------------------------------------- ________________ सूत्र. १५ सूत्रकृताङ्गं शीलाङ्काचायय नियुतं ॥ ९१ ॥ 61 परस्परोपकाररहितं दर्शनमापन्ना अयःशलाकाकल्पाः, ते च गोशालकमतानुसारिण आजीविका दिगम्बरा वा त एवं वक्ष्यमाणं परि - समन्ताद्भापन्ते । तं भिक्षुकं साध्वाचारं साधु - शोभनं परोपकारपूर्वकं जीवितुं शीलमस्य स साधुजीविनमिति, 'ये' ते अपुष्टधर्माण 'एवं' वक्ष्यमाणं 'परिभाषन्ते' साध्वाचारनिन्दां विदधति त एवंभूता 'अन्तके' पर्यन्ते दूरे 'समाधेः' | मोक्षाख्यात्सम्यग्ध्यानात्सदनुष्ठानात् वा वर्तन्त इति ।। ८ ।। यत्ते प्रभापन्ते तदर्शयितुमाह संबद्धसमकप्पा उ, अन्नमन्नेसु मुच्छिया । पिंडवायं गिलाणस्स, जं सारेह दलाह य ॥ ९ ॥ एवं तुभे सरागत्था, अन्नमन्नमणुव्वसा । नटुसप्पहसन्भावा, संसारस्स अपारगा ॥ १० ॥ सम् - एकीभावेन परस्परोपकार्योपकारितया च 'बद्धा:' पुत्रकलत्रादिस्नेहपाशैः सम्बद्धा–गृहस्थास्तैः समः - तुल्यः कल्पो व्यवहारोऽनुष्ठानं येषान्ते सम्बद्ध समकल्पा– गृहस्थानुष्ठानतुल्यानुष्ठाना इत्यर्थः तथाहि यथा गृहस्था परस्परोपकारेण माता पुत्रे पुत्रोऽपि मात्रादावित्येवं 'मूच्छिता' अध्युपपन्नाः, एवं भवन्तोऽपि 'अन्योऽन्यं' परस्परतः शिष्याचार्याद्युपकारक्रियाकल्पनया मूच्छिताः, तथाहि - गृहस्थानामयं न्यायो यदुत - परस्मै दानादिनोपकार इति, न तु यतीनां कथमन्योऽन्यं मूच्छिता इति दर्शयति- 'पिण्डपातं' भैक्ष्यं 'ग्लानस्य' अपरस्य रोगिणः साधोः यद् - यस्मात् 'सारेह' त्ति अन्वेषयत, तथा 'दलाह यत्ति ग्लानयोग्यमाहारमन्विप्य तदुपकारार्थं ददध्वं चशब्दादाचार्यादेः वैयावृत्यकरणाद्युपकारेण वर्तध्वं ततो गृहस्थसमकल्पा १ अन्वेषयन्ते प्र० | इति ।। ९ ।। साम्प्रतमुपसंहारव्याजेन दोषदर्शनायाह - ' एवं ' परस्परोपकारादिना यूयं गृहस्था इव सरागस्था: - सह रागेण | वर्तत इति सरागः - स्वभावस्तस्मिन् तिष्ठन्तीति ते तथा, 'अन्योऽन्यं' परस्परतो वशमुपागताः- परस्परायत्ताः, यतयो हि नि:सङ्गतया न कस्यचिदायत्ता भवन्ति, यतो गृहस्थानामयं न्याय इति, तथा नष्टः-अपगतः सत्पथः- सद्भावः- सन्मार्गः परमार्थो | येभ्यस्ते तथा । एवम्भूताश्च यूयं 'संसारस्य' चतुर्गतिभ्रमणलक्षणस्य 'अपारगा' अतीरगामिन इति ॥ १० ॥ अयं तावत्पूर्वपक्षः, अस्य च दूषणायाह अह ते परिभासेज्जा, भिक्खु मोक्खविसारए । एवं तुब्भे पभासंता, दुपक्खं चेव सेवह ॥ ११ ॥ तुम्भे भुंजह पाएसु, गिलाणो अभिहडंमि या । तं च बीओदगं भोच्चा, तमुद्दिस्सादि जं कडं ॥ १२ ॥ 'अथ' अनन्तरं 'तान्' एवं प्रतिकूलत्वेनोपस्थितान् भिक्षुः 'परिभाषेत' ब्रूयात्, किम्भूतः १ - 'मोक्षविशारदो' मोक्षमार्गस्य -- सम्यग्ज्ञानदर्शनचारित्ररूपस्य प्ररूपकः, 'एवम्' अनन्तरोक्तं यूयं प्रभाषमाणाः सन्तः दुष्टः पक्षो दुष्पक्ष :-असत्प्रतिज्ञाभ्युपगमस्तमेव सेवध्वं यूयं यदिवा - रागद्वेषात्मकं पक्षद्वयं सेवध्वं यूयं तथाहि - सदोपस्याप्यात्मीयपक्षस्य समर्थनाद्रागो, निष्कलङ्कस्याप्यस्मादभ्युपगमस्य दूपणाद्वेषः, अर्थ (थवै ) व पक्षद्वयं सेवध्वं यूयं तद्यथा - वक्ष्यमाणनीत्या वीजोद कोद्दिष्टकृत भोजिखान| हस्थाः यतिलिङ्गाभ्युपगमात्किल प्रत्रजिताश्वेत्येवं पक्षद्वयासेवनं भवतामिति, यदिवा -- खतोऽसदनुष्ठानमपरञ्च सदनुष्ठायिनां नि| न्दनमितिभावः ।। ११ ।। आजीविकादीनां परतीर्थिकानां दिगम्बराणां चासदाचारनिरूपणायाह - किल वयमपरिग्रहतया निकिञ्चना एवमभ्युपगमं कृत्वा यूयं भुङ्ग्ध्वं 'पात्रेषु' कांस्यपात्र्यादिषु गृहस्थभाजनेषु तत्परिभोगाश्च तत्परिग्रहोऽवश्यंभावी, तथाऽऽहारादिषु मूर्च्छा कुरुध्वमित्यतः कथं निष्परिग्रहाभ्युपगमो भवतामकलङ्क इति, अन्यच्च 'ग्लानस्य' भिक्षाटनं कर्तुमसमर्थस्य यदपरैर्गृहस्थैरभ्याहतं कार्यते भवद्भिः यतेरानयनाधिकाराभावाद् गृहस्थानयने च यो दोषसद्भावः स भवतामवश्यंभाधीति, तमेव दर्शयति — यच्च गृहस्थैजोदकाद्युपमर्देनापादितमाहारं भुक्त्वा तं ग्लानमुद्दिश्योद्देशकादि ' यत्कृतं ' यनिष्पादितं तदवश्यं युष्मत् परिभोगायावतिष्ठते । तदेवं गृहस्थगृहे तद्भाजनादिषु भुञ्जानास्तथा ग्लानस्य च गृहस्थैरेव वैयावृत्यं कारयन्तो यूयमवश्यं बीजोदकादिभोजिन उद्देशिकादिकृतभोजिनश्रेति ॥ १२ ॥ किञ्चान्यत् लित्ता तिवाभितावेणं, उज्झिआ असमाहिया । नातिकंडूइयं सेयं, अरुयस्सावरज्झती ॥ १३ ॥ तत्तेण अणुसिट्टा ते, अपडिनेण जाणया । ण एस णियए मग्गे, असमिक्खा वती किती ॥१४॥ योऽयं षड्जीवनिकायविराधनयोद्दिष्टभोजिवेनाभिगृहीतमिध्यादृष्टितया च साधुपरिभाषणेन च तीव्रोऽभितापः — कर्मबन्धरूपस्तेनोपलिशा :- संवेष्टितास्तथा 'उज्झिय'त्ति सद्विवेकशून्या भिक्षापात्रादित्यागात्परगृह भोजित योद्देशकादिभोजिखात् तथा 'असमाहिता' शुभाध्यवसायरहिताः सत्साधुप्रद्वेषिखात्, साम्प्रतं दृष्टान्तद्वारेण पुनरपि तदोषाभिधित्सयाऽऽह - यथा ' अरुषः ' व्रणस्यातिकण्डूयितं - नखैर्विलेखनं न श्रेयो न शोभनं भवति, अपि खपराध्यति — तत्कण्डूयनं व्रणस्य दोषमावहति, एवं १ प्रसङ्गापादनं, तैः संबन्धमात्रस्य परिग्रहत्वाभ्युपगमात्, अन्यथा निर्मूच्छे धर्मोपकरणधरणापत्तेः For Private Personal Use Only ३. उपस र्गाध्य० उद्देशः ३ ॥ ९१ ॥ Page #425 -------------------------------------------------------------------------- ________________ सूत्रकृताङ्ग शीलाङ्काचार्ययष्ट त्रियुतं ॥९२॥ सूत्रकृताङ्ग शीलाङ्काचाययवृ तियुतं ॥ ९३ ॥ 62 भवन्तोऽपि सद्विवेकरहिताः वयं किल निष्किञ्चना इत्येवं निष्परिग्रहतया पड़जीवनिकायरक्षणभूतं भिक्षापात्रादिकमपि संयमोपकरणं परिहृतवन्तः, तदभावाच्चावश्यंभावी अशुद्धाहारपरिभोग इत्येवं द्रव्यक्षेत्र कालभावानपेक्षणेन नातिकण्डयितं श्रेयो भवतीति भावः ॥ १३ ॥ अपि च- 'तरवेन' परमार्थेन मौनीन्द्राभिप्रायेण यथावस्थितार्थप्ररूपणया ते गोशालकमतानुसारिण आजीवि कादयः बोटिका वा 'अनुशासिताः' तदभ्युपगमदोपदर्शनद्वारेण शिक्षां ग्राहिताः, केन ? - 'अप्रतिज्ञेन' नास्य मयेदमसदपि | समर्थनीयमित्येवं प्रतिज्ञा विद्यते इत्यप्रतिज्ञो-रागद्वेपरहितः साधुस्तेन 'जानता' हेयोपादेयपदार्थ परिच्छेद केनेत्यर्थः, कथमनु| शासिता इत्याह-योऽयं भवद्भिरभ्युपगतो मार्गो यथा यतीनां निष्किञ्चनतयोपकरणाभावात् परस्परत उपकार्योपकारकभाव इत्येष 'न नियतो' न निश्चितो न युक्तिसङ्गतः, अतो येयं वाग् यथा ये पिण्डपातं ग्लानस्याssनीय ददति ते गृहस्थकल्पा इत्येषा 'असमीक्ष्याभिहिता' अपर्यालोच्योक्ता, तथा 'कृतिः' करणमपि भवदीयमसमीक्षितमेव, यथा चापर्यालोचितकरणता भवति भवदनुष्ठानस्य तथा नातिकण्डूयितं श्रेय इत्यनेन प्राग्लेशतः प्रतिपादितं पुनरपि सदृष्टान्तं तदेव प्रतिपादयति ॥ १४ ॥ यथाप्रतिज्ञातमाह एरिसा जावई एसा, अग्गवेणु व करिसिता । गिहिणो अभिहडं सेयं, भुंजिउं ण उ भिक्खुणं ॥१५॥ धम्मपन्नवणा जा सा, सारंभा ण विसोहिआ। ण उ एयाहिं दिट्ठीहिं, पुत्रमासिं पग्गप्पिअं ॥ १६ ॥ येयमीदृक्षा वाक् यथा यतिना ग्लानस्थानीय न देयमित्येषा अग्रे वेणुवद-वंशवत् कर्पिता तन्वी युक्त्यक्षमलान् दुबलेत्यर्थः, | तामेव वाचम् दर्शयति- 'गृहिणी' गृहस्थानां यदभ्याहृतं तद्यतेर्भोक्तुं 'श्रेयः' श्रेयस्करं न तु भिक्षूणां सम्बन्धीति, अग्रे तनुखं चास्या वाच एवं द्रष्टव्यं यथा गृहस्थाभ्याहृतं जीवोपमर्देन भवति यतीनां तुङ्गमादिदोषरहितमिति ॥ १५ ॥ किञ्च - धर्मस्य प्रज्ञापना- देशना यथा-यतीनां दानादिनोपकर्तव्यमित्येवम्भूता या सा 'सारम्भाणां' गृहस्थानां विशोधिका, यतयस्तु स्वानुष्ठानेनैव विशुध्यन्ति, न तु तेषां दानाधिकारोऽस्तीत्येतत् दूषयितुं प्रक्रमते - 'न तु' नैवैताभिर्यथा गृहस्थेनैव पिण्डदानादिना यते ग्लोनाद्यवस्थायामुपकर्तव्यं नतु यतिभिरेव परस्परमित्येवम्भूताभिः युष्मदीयाभिः 'दृष्टिभिः' धर्मप्रज्ञापनाभिः 'पूर्वम्' आदौ सर्वज्ञैः 'प्रकल्पितं ' प्ररूपितं प्रख्यापितमासीदिति, यतो न हि सर्वज्ञा एवम्भूतं परिफल्गुप्रायमर्थं प्ररूपयन्ति यथा - असंय - तैरेपणाद्यनुपयुक्तैर्लाना देवैयावृत्यं विधेयं न तूपयुक्तेन संयतेनेति, अपिच भवद्भिरपि ग्लानोपकारोऽभ्युपगत एव, गृहस्थप्रेरणादनुमोदनाच्च ततो भवन्तस्तत्कारिणस्तत्प्रद्वेषिणश्चेत्यापन्नमिति ।। १६ ।। अपिच सवाहिं अणुजुत्तीहिं, अचयंता जवित्तए । ततो वायं णिराकिच्चा, ते भुज्जो पगभिया ॥ १७ ॥ रागदोसाभिभूयप्पा, मिच्छत्तेण अभिदुता । आउस्से सरणं जंति, टंकणा इव पवयं ॥ १८ ॥ ते गोशालकमतानुसारिणो दिगम्बरा वा सर्वाभिरर्थानुगताभिर्युक्तिभिः सर्वैरेव हेतुदृष्टान्तैः प्रमाणभूतैरशक्नुवन्तः खपक्ष आत्मानं 'यापयितुम्' संस्थापयितुम् 'ततः' तस्माद्युक्तिभिः प्रतिपादयितुम् सामर्थ्याभावाद् 'वादं निराकृत्य' सम्यहेतुदृष्टान्तैर्यो वादो- जल्पस्तं परित्यज्य ते तीर्थिका 'भूयः' पुनरपि वादपरित्यागे सत्यपि 'प्रगलिभता' धृष्टतां गता इदमूचुः, तद्यथा-"पुराणं मानवो धर्मः, साङ्गो वेदश्चिकित्सितम् । आज्ञासिद्धानि चत्वारि, न हन्तव्यानि हेतुभिः ॥ १ ॥ " अन्यच किमनया | बहिरङ्गया युक्त्यानुमानादिकयात्र धर्मपरीक्षणे विधेये कर्तव्यमस्ति यतः प्रत्यक्ष एव बहुजनसंमतत्वेन राजाद्याश्रयणाच्चायमेवास्मदभिप्रेतो धर्मः श्रेयान्नापर इत्येवं विवदन्ते, ते मिदमुत्तरम् न ह्यत्र ज्ञानादिसाररहितेन बहुनाऽपि प्रयोजनमस्तीति, उक्तं च - " ऐरंडकडरासी जहा य गोसीसचंदनपलस्स । मोल्छे न होज सरिसो कित्तियमेत्तो गणितो ॥ १ ॥ " तेहवि गणणातिरेगो जह रासी सो न चंदनसरिच्छो । तह निविण्णाणमहाजणोवि सोज्झे विसंवयति ॥ २ ॥ ऐको सचक्खुगो जह अंधलयाणं सएहिं बहुएहिं । होइ वरं दट्ठवो गहु ते बहुगा अपेच्छंता ॥ ३ ॥ एवं बहुगावि मूढा ण पमाणं जे गई ण याणंति । संसा| रगमणगुविलं णिउणस्स य बंधमोक्खस्स || ४ || " इत्यादि ।। १७ ।। अपिच-रागश्च प्रीतिलक्षणो द्वेषश्च तद्विपरीतलक्षणस्ताभ्यामभिभूत आत्मा येषां परतीर्थिकानां ते तथा, 'मिध्यात्वेन' विपर्यस्तावबोधेनातत्वाध्यवसायरूपेण 'अभिदुता' व्याप्ताः सद्युक्तिभिर्वादं कर्तुमसमर्थाः क्रोधानुगा 'आक्रोश' असभ्यवचन रूपांस्तथा दण्डमुष्टयादिभिश्च हननव्यापारं 'यान्ति' आश्रयन्ते । अस्मिन्नेवार्थे प्रतिपाद्ये दृष्टान्तमाह-यथा 'टङ्कणा' म्लेच्छविशेषा दुर्जया यदा परेण बलिना खानीकादिनाऽभिदू| यन्ते तदा ते नानाविधैरप्यायुधैर्योद्धुमसमर्थाः सन्तः पर्वतं शरणमाश्रयन्ति, एवं तेऽपि कुतीर्थिका वादपराजिताः क्रोधाद्युपहत १ एरण्डकाष्ठराशिर्यथा च गोशीर्ष चन्दनपलस्य । मूल्येन न भवेत् सदृशः कियन्मात्रो गण्यमानः ॥ १ ॥ २ तथापि गणनातिरेको यथा राशिः स न चन्दनसदृशः । तथा निर्विज्ञानमहाजनोऽपि मूल्ये विसंवदते ॥ २ ॥ ३ एकः सचक्षुष्को यथा अन्धानां शतैर्बहुभिर्भवति वरं द्रष्टव्यो नैव बहुका अप्रेक्षमाणाः ॥ ३ ॥ ८ एवं बहुका अपि मूढ़ा न प्रमाणं ये गतिं न जानन्ति । संसारगमनवकां निपुणयोर्वन्धमोक्ष योध ॥ ४ ॥ For Private Personal Use Only ३ उपस र्गाध्य० उद्देशः ३ ॥ ९२ ॥ ३ उपस गोध्य० उद्देशः ३ .1193 11 Page #426 -------------------------------------------------------------------------- ________________ सूत्रकृताङ्गं शीलाङ्काचाय तियुर्त ॥ ९४ ॥ 63 दृष्टय आक्रोशादिकं शरणमाश्रयन्ते, न च ते इदमाकलय्य प्रत्याक्रोष्टव्याः, तद्यथा - " अको सहणणमारणधम्म भंसाण बालसुलभाणं । लाभं मन्नइ धीरो जहुत्तराणं अभावमि ।। १ ।। " ।। १८ ।। किञ्चान्यत् बहुगुणप्पगप्पा, कुजा अत्तसमाहिए । जेणऽन्ने णो विरुज्झेज्जा, तेण तं तं समायरे ॥ १९ ॥ इमं च धम्ममादाय, कासवेण पवेइयं । कुज्जा भिक्खू गिलाणस्स, अगिलाए समाहिए ॥ २० ॥ संखाय पेसलं धम्मं,, दिट्टिमं परिनिव्वुडे । उवसग्गे नियामित्ता, आमोक्खाए परिवएजाऽसि ॥ २१ ॥ तिमि । इति ततीय अज्झयणस्स तईओ उद्देसो समत्तो ॥ ( गाथाग्रं० २३४ ) 'बहवो गुणाः स्वपश्वसिद्धिपरदोपोद्भावनादयो माध्यस्थ्यादयो वा प्रकल्पन्ते - प्रादुर्भवन्त्यात्मनि येष्वनुष्ठानेषु तानि बहु| गुणप्रकल्पानि - प्रतिज्ञाहेतुदृष्टान्तोपनयनिगमनादीनि माध्यस्थ्यवचनप्रकाराणि वा अनुष्ठानानि साधुर्वादकाले अन्यदा वा 'कुर्यात्' विदध्यात् स एव विशिष्यते - आत्मनः 'समाधिः' चित्तस्वास्थ्यं यस्य स भवत्यात्मसमाधिकः, एतदुक्तं भवतियेन येनोपन्यस्तेन हेतुदृष्टान्तादिना आत्मसमाधिः- स्वपक्षसिद्धिलक्षणो माध्यस्थ्यवचनादिना वा परानुपघातलक्षणः समुत्पद्यते तत् तत् कुर्यादिति, तथा येनानुष्ठितेन वा भाषितेन वा अन्यतीर्थिको धर्मश्रवणादौ वाऽन्यः प्रवृत्तो 'न विरुध्येत' न विरोधं १ आकोश हननमरणधर्मभ्रंशानां बालसुलभानां ( मध्ये ) । लाभं मन्यते धीरो यथोत्तराणामभावे ॥ १ ॥ " | गच्छेत्, तेन पराविरोधकारणेन तत्तदविरुद्धमनुष्ठानं वचनं वा 'समाचरेत्' कुर्यादिति ।। १९ ।। तदेवं परमतं निराकृत्योपसं| हारद्वारेण स्वमतस्थापनायाह - 'इम' मिति वक्ष्यमाणं दुर्गतिधारणाद्धर्मम् 'आदाय' उपादाय गृहीला 'काश्यपेन' श्रीमन्म| हावीरवर्द्धमानखामिनोत्पन्नदिव्यज्ञानेन सदेवमनुजायां पर्पदि प्रकर्षेण - यथावस्थितार्थनिरूपणद्वारेण वेदितं प्रवेदितं चशब्दा| त्परमतं च निराकृत्य, भिक्षणशीलो भिक्षुः 'ग्लानस्य' अपटोरपरस्य भिक्षोर्वैयावृत्यादिकं कुर्यात् कथं कुर्याद् ?, एतदेव विशि | नष्टि - खतोऽप्यग्लानतया यथाशक्ति 'समाहित' समाधिं प्राप्त इति इदमुक्तं भवति यथा यथाऽऽत्मनः समाधिरुत्पद्यते न तत्करणेन अपाटवसंभवात् योगा विषीदन्तीति, तथा यथा तस्य च ग्लानस्य समाधिरुत्पद्यते तथा पिण्डपातादिकं विधेयमिति ॥ २० ॥ किं कृत्वैतद्विधेयमिति दर्शयितुमाह - 'संखाये' त्यादि, संख्याय - ज्ञात्वा कं ?- 'धर्म' सर्वज्ञप्रणीतं श्रुतचारित्राख्यभेदभिन्नं 'पेशलम्' इति सुश्लिष्टं प्राणिनामहिंसादिप्रवृत्त्या प्रीतिकारणं, किम्भूतमिति दर्शयति-दर्शनं दृष्टिः सद्भूतपदार्थगता | सम्यग्दर्शनमित्यर्थः सा विद्यते यस्यासौ दृष्टिमान् यथावस्थित पदार्थ परिच्छेदवानित्यर्थः, तथा 'परिनिर्वृतो' रागद्वेष विरहाच्छान्तीभूतस्तदेवं धर्मं पेशलं परिसंख्याय दृष्टिमान् परिनिर्वृत उपसर्गाननुकूल प्रतिकूलान्नियम्य - संयम्य सोढा, नोपसर्गैरुपसर्गितोऽ| समञ्जसं विदध्यादित्येवम् 'आमोक्षाय' अशेषकर्मक्षयप्राप्तिं यावत् परि - समन्तात् व्रजेत् – संयमानुष्ठानोद्युक्तो भवेत् परित्रजेदू, इतिः परिसमाप्त्यर्थे, ब्रवीमीति पूर्ववत् ॥ २१ ॥ उपसर्गपरिज्ञायास्तृतीयोद्देशकः समाप्तः ॥ ३ ॥ PIKLA अथ तृतीयोपसर्गाध्ययने चतुर्थोद्देशकस्य प्रारम्भः ॥ --- उक्तस्तृतीयोदेशकः, साम्प्रतं चतुर्थः समारभ्यते - अस्य चायमभिसम्बन्धः, इहानन्तरोद्देशके अनुकूल प्रतिकूलोपसर्गाः प्रतिपादिताः, तैश्च कदाचित्साधुः शीलात् प्रन्यान्येत - तस्य च स्खलितशीलस्य प्रज्ञापनाऽनेन प्रतिपाद्यते इति, अनेन सम्बन्धेनायातस्यास्योदेशकस्यादिमं सूत्रम् - आहंसु महापुरिसा, पुत्रिं तत्ततवोधणा । उदएण सिद्धिमावन्ना, तत्थ मंदो विसीयति ॥ १ ॥ अभुंजिया नमी विदेही, रामगुत्ते य भुंजिआ । बाहुए उदगं भोच्चा, तहा नारायणे रिसी ॥ २ ॥ केचन अविदितपरमार्था 'आहुः' उक्तवंतः, किं तदित्याह - यथा 'महापुरुषाः ' प्रधानपुरुषा वल्कलचीरितारागणर्षिप्रभृतयः 'पूर्व' पूर्वस्मिन् काले तप्तम् - अनुष्ठितं तप एव धनं येषां ते तप्ततपोधनाः पञ्चाग्यादितपोविशेषेण निष्टतदेहाः, त एवम्भूताः शीतोदकपरिभोगेन, उपलक्षणार्थत्वात् कन्दमूलफलाद्युपभोगेन च 'सिद्धिमापन्नाः' सिद्धिं गताः, 'तत्र' एवम्भूतार्थ| समाकर्णने तदर्थसद्भावावेशात् 'मन्दः' अज्ञोऽस्नानादित्याजितः प्रासुकोदकपरिभोगभनः संयमानुष्ठाने विषीदति, यदिवा तत्रैव शीतोदकपरिभोगे विषीदति लगति निमज्जतीतियावत् न त्वसौ वराक एवमवधारयति, यथा-तेषां तापसादिवतानुष्ठायिनां For Private Personal Use Only ३ उपस गध्य० उद्देशः ३ 1138 11 Page #427 -------------------------------------------------------------------------- ________________ सूत्रकृताङ्गं शीलाङ्का'वार्गीय - चितं ॥ ९५ ॥ सूत्रकृताङ्ग शीलाडाचायपत्र निपुर्त ॥९६॥ 64 | कुतश्चिजातिस्मरणादिप्रत्ययादाविर्भूतसम्यग्दर्शनानां मौनीन्द्र भावसंयमप्रतिपच्या अपगतज्ञानावरणीयादिकर्मणां भरतादी| नामिव मोक्षावाप्तिः न तु शीतोदकपरिभोगादिति ॥ १ ॥ किञ्चान्यत् - केचन कुतीर्थिकाः साधुप्रतारणार्थमेवमूचुः, यदिवा स्वत्रयः शीतलविहारिण एतद् वक्ष्यमाणमुक्तवन्तः, तद्यथा-नमीराजा विदेहो नाम जनपदस्तत्र भवा वैदेहाः - तन्निवासिनो | लोकास्तेऽस्य सन्तीति वैदेही, स एवम्भूतो नमी राजा अशनादिकमभुक्त्वा सिद्धिमुपगतः तथा रामगुप्तश्च राजर्षिराहारादिकं 'भुक्त्वैव' भुञ्जान एव सिद्धिं प्राप्त इति, तथा बाहुकः शीतोदकादिपरिभोगं कृत्वा तथा नारायणो नाम महर्षिः परिणतोदकादिपरिभोगात्सिद्ध इति ॥ २ ॥ अपिच -- आसिले देविले चेव, दीवायण महारिसी । पारासरे दगं भोच्चा, वीयाणि हरियाणि य ॥ ३ ॥ एते पुत्रं महापुरिसा, आहिता इह संमता । भोच्चा बीओदगं सिद्धा, इति मेयमणुस्सु ॥ ४ ॥ आसिलो नाम महर्षिस्तथा देविलो द्वैपायनश्च तथा पराशराख्य इत्येवमादयः शीतोदकभी जहरितादिपरिभोगादेव सिद्धा इति श्रूयते ॥ ३ ॥ एतदेव दर्शयितुमाह-एते पूर्वोक्ता नम्यादयो महर्षयः 'पूर्वमिति पूर्वस्मिन्काले त्रेताद्वापरादौ 'महापुरुषा' इति प्रधानपुरुषा आ - समन्तात् ख्याताः आख्याताः - प्रख्याता राजर्षित्वेन प्रसिद्धिमुपगता इहापि आर्हते प्रवचने ऋषिभाषितादौ केचन 'सम्मता' अभिनेता इत्येवं कुतीर्थिकाः स्वयूथ्या वा प्रोचुः, तद्यथा - एते सर्वेऽपि बीजोदकादिकं भुक्त्वा | सिद्धा इत्येतन्मया भारतादौ पुराणे श्रुतम् ॥ ४ ॥ एतदुपसंहारद्वारेण परिहरन्नाह 1 तत्थ मंदा विसीअंति, वाहच्छिन्ना व गद्दभा । पिट्ठतो परिसप्पति, पिट्ठसप्पी य संभमे ॥ ५ ॥ इहमेगे उभासंति, सातं सातेण विज्जती । जे तत्थ आरियं मग्गं, परमं च समाहिए (यं ॥ ६ ॥ ‘तत्र' तस्मिन् कुश्रुत्युपसर्गोदये 'मन्दा' अशा नानाविधोपायसाध्यं सिद्धिगमनमवधार्य विषीदन्ति संयमानुष्ठाने, न पुनरेतद्विदन्त्यज्ञाः, तद्यथा - येषां सिद्धिगमनमभूत् तेषां कुतश्चिन्निमित्तात् जातजातिस्मरणादिप्रत्ययानामवाप्तसम्यग्ज्ञानचारित्राणा| मेव वल्कलचीरिप्रभृतीनामिव सिद्धिगमनमभूत्, न पुनः कदाचिदपि सर्वविरतिपरिणामभावलिङ्गमन्तरेण शीतोदकवीजाद्युपभोगेन जीवोपमर्दप्रायेण कर्मक्षयोऽवाप्यते, विषीदने दृष्टान्तमाह- वहनं वाहो - भारोद्वहनं तेन छिन्नाः -कर्पिताखुटिता रासभा इव विपीदन्ति, यथा - रासभा गमनपथ एव प्रोज्झितभारा निपतन्ति, एवं तेऽपि प्रोस्य संयमभारं शीतलविहारिणो भवन्ति, दृष्टान्तान्तरमाह-यथा 'पृष्ठसर्पिणो' भग्नगतयोऽयादिसम्भ्रमे सत्युद्भ्रान्तनयनाः समाकुलाः प्रनष्टजनस्य 'पृष्ठतः ' पश्चात्प रिसर्पन्ति नाग्रगामिनो भवन्ति, अपि तु तत्रैवाम्यादिसम्भ्रमे विनश्यन्ति, एवं तेऽपि शीतलविहारिणो मोक्षं प्रति प्रवृत्ता अपि तु न मोक्षगतयो भवन्ति अपि तु तस्मिन्नेव संसारे अनन्तमपि कालं यावदासत इति || ५ || मतान्तरं निराकर्तुं पूर्वपक्षयितुमाह'इहे 'ति मोक्षगमन विचारप्रस्तावे 'एके' शाक्यादयः खयूथ्या वा लोचादिनोपतप्ताः, तुशब्दः पूर्वस्मात् शीतोदकादिपरिभो गाद्विशेषमाह, 'भाषन्ते' बुवते मन्यन्ते वा कचित्पाठः, किं तदित्याह - 'सात' सुखं 'सातेन' सुखेनैव 'विद्यते' भवतीति, तथा च वक्तारो भवन्ति - "सर्वाणि सत्त्वानि सुखे रतानि सर्वाणि दुःखाच्च समुद्विजन्ते । तस्मात्सुखार्थी सुखमेव दद्यात् सु| खप्रदाता लभते सुखानि ॥ १ ॥ " युक्तिरप्येवमेत्र स्थिता, यतः कारणानुरूपं कार्यमुत्पद्यते, तद्यथा - शालिबीजाच्छाल्यङ्कुरो जायते न यवाङ्कुर इत्येवमित्यात् सुखान्मुक्तिसुखमुपजायते, न तु लोचादिरूपात् दुःखादिति, तथा ह्यागमोऽप्येवमेव व्यवस्थितः - " मणुष्णं भोयणं भोच्चा, मणुण्णं सगणासणं । मणुण्णंसि अगारंसि, मणुष्णं झायए मुणी || १ ||" तथा "मृद्धी शय्या प्रातरुत्थाय पेया, भक्तं मध्ये पानकं चापरा । द्राक्षाखण्डं शर्करा चार्द्धरात्रे, मोक्षश्रान्ते शाक्यपुत्रेण दृष्टः ॥ १ ॥ " इत्यतो मनोज्ञाहारविहारादेवि त्तस्वास्थ्यं ततः समाधिरुत्पद्यते समाधेश्च मुक्त्यवाप्तिः, अतः स्थितमेतद्- सुखेनैव सुखावाप्तिः न पुनः कदा चनापि लोचादिना कायक्लेशेन सुखावाप्तिरिति स्थितं, इत्येवं व्यामूढमतयो ये केचन शाक्यादयः 'तत्र' तस्मिन्मोक्षविचार - प्रस्तावे समुपस्थिते आराद्यातः सर्वहेयधर्मेभ्य इत्यार्यो मार्गो जैनेन्द्रशासनप्रतिपादितो मोक्षमार्गस्तं ये परिहरन्ति तथा च'परमं च समाधिं' ज्ञानदर्शनचारित्रात्मकं ये त्यजन्ति तेऽज्ञाः संसारान्तर्वर्तिनः सदा भवन्ति, तथाहि — यत्तैरभिहितंकारणानुरूपं कार्यमिति, तन्नायमेकान्तो, यतः शृङ्गाच्छरो जायते गोमयाद्वृश्चिको गोलोमाविलोमादिभ्यो दूर्वेति, यदपि मनोज्ञाहारादिकमुपन्यस्तं सुखकारणत्वेन तदपि विशुचिकादिसंभवाव्यभिचारीति, अपिच - इदं वैषयिकं सुखं दुःखप्रतीकारहेतुत्वात् सुखाभासतया सुखमेव न भवति, तदुक्तम् - " दुःखात्मकेषु विषयेषु सुखाभिमानः, सौख्यात्मकेषु नियमादिषु दुःखबुद्धिः । उत्कीर्णवर्णपदपतिरिवान्यरूपा, सारूप्यमेति विपरीतगतिप्रयोगात् ॥ १ ॥ " इति, कुतस्तत्परमानन्दरूपस्यात्यन्तिकै कान्तिकस्य मोक्षसुखस्य कारणं भवति यदपि च लोचभूशयन भिक्षाटनपरपरिभवक्षुत्पिपासादंशमशकादिकं दुःखकारणत्वेन भवतो१ मनोज्ञं भोजनं शुक्ला मनोज्ञ दायनासने । मनोज्ञेऽगारे मनोक्षं ध्यायेन्मुनिः ॥ १ ॥ For Private Personal Use Only ३ उपसर्गाध्य उद्देश: ४ ॥ ९५ ॥ ३ उपस गोध्य० उद्देशः ४ ॥ ९६ ॥ Page #428 -------------------------------------------------------------------------- ________________ त्तियुतं 141 पन्यस्तं तदत्यन्ताल्पमचानामपरमार्थदशा, महापुरुषाणां तु स्वार्थाभ्युपगमप्रवृत्तानां परमार्थचिन्तैकतानानां महासत्त्वतया सर्वमे-121 | वैतत्सुखायेवेति, तथा चोक्तम्-"तणसंथारनिविण्णोवि मुनिवरो भट्टरागमयमोहो । जं पावइ मुत्तिसुहं कत्तो तं चकवट्टीवि ९॥१॥" तथा । "दुःखं दुष्कृतसंक्षयाय महतां क्षान्तेः पदं वैरिणः, कायस्थाशुचिता विरागपदवी संवेगहेतुर्जरा । सर्वत्यागमहोत्सवाय मरणं जातिः सुहृत्प्रीतये, संपद्भिः परिपूरितं जगदिदं स्थानं विपत्तेः कुतः ॥१॥" इति, अपिच-एकान्तेन मुखेनैव सुखेऽभ्युपगम्यमाने विचित्रसंसाराभावः स्यात् , तथा स्वर्गस्थानां नित्यसुखिनां पुनरपि सुखानुभूतेस्तत्रैवोत्पत्तिः स्यात् . तथा नारकाणां च पुनर्दुःखानुभवात्तत्रैवोत्पत्तेः, न नानागत्या विचित्रता संसारस स्यात् , नचैतत् दृष्टमिष्टं चेति ॥ ६ ॥ अतो व्यपदिश्यते मा एयं अवमन्नंता, अप्पेणं लुपहा बहुं । एतस्स (उ)अमोक्खाए, अओहारिव जूरह ॥७॥ पाणाइवाते वटुंता, मुसावादे असंजता । अदिन्नादाणे वटुंता, मेहुणे य परिग्गहे ॥ ८॥ 'एनम्' आर्य मार्ग जैनेन्द्रप्रवचनं सम्यग्दर्शनज्ञानचारित्रमोक्षमार्गप्रतिपादक 'सुखं सुखेनैव विद्यते' इत्यादिमोहेन मोहितार 'अवमन्यमानाः परिहरन्तः 'अल्पेन' वैषयिकेण सुखेन मा 'बहु' परमार्थसुखं मोक्षाख्यं 'लुम्पथ' विध्वंसथ, तथाहि -- 16. मनोज्ञाऽऽहारादिना कामोद्रेकः, तदुद्रेकाच्च चित्तास्वास्थ्यं न पुनः समाधिरिति, अपि च 'एतस्य' असत्पक्षाभ्युपगमस 'अ. सत्रकृ. १७ 18 १ तृणसंस्तारनिषण्णोऽपि मुनिवरो भ्रष्टरागमदमोहः । यत्प्राप्नोति मुक्तिसुखं कुतस्तत् चक्रवर्त्यपि ? ॥ १ ॥ सूत्रकृताङ्गं 18 मोक्षे अपरित्यागे सति 'अयोहारिव्व जूरह'त्ति आत्मानं यूयं कदर्थयथ, केवलं, यथाऽसौ अयसो-लोहस्साऽऽहो । शीलाङ्का- | अपान्तराले रूप्यादिलाभे सत्यपि दूरमानीतमितिकृखा नोज्झितवान् , पश्चात् स्वावस्थानावाप्तावल्पलाभे सति जरितवान्-पश्चा गाध्य० चार्याय | त्तापं कृतवान् एवं भवन्तोऽपि जूरयिष्यन्तीति ॥ ७॥ पुनरपि 'सातेन सात'मित्येवंवादिना शाक्यानां दोषोद्विभावयिषयाह प्राणातिपातमृपावादादत्तादानमैथुनपरिग्रहेषु वर्तमाना असंयता यूयं वर्तमानसुखैषिणोऽल्पेन वैषयिकसुखापासेन पारमार्थि॥९७॥ कमेकान्तात्यन्तिकं बहु मोक्षसुखं विलम्पथेति, किमिति', यतः पचनपाचनादिषु क्रियासु वर्तमानाः सावद्यानुष्ठानारम्भतया प्राणातिपातमाचरथ तथा येषां जीवानां शरीरोपभोगो भवद्भिः क्रियते तानि शरीराणि तत्खामिभिरदत्तानीत्यदत्तादानाचरणं तथा गोमहिष्यजोष्ट्रादिपरिग्रहात्तन्मैथुनानुमोदनादब्रह्मेति तथा प्रजिता वयमित्येवमुत्थाय गृहस्थाचरणानुष्ठानान्मृपावादः तथा धनधान्यद्विपदचतुष्पदादिपरिग्रहात्परिग्रह इति ॥८॥ साम्प्रतं मतान्तरदूषणाय पूर्वपक्षयितुमाह-- एवमेगे उ पासत्था, पन्नवंति अणारिया । इत्थीवसं गया बाला, जिणसासणपरम्मुहा ॥ ९॥ जहा गंडं पिलागं वा, परिपीलेज मुहत्तगं। एवं विन्नवणित्थीसु, दोसो तत्थ कओ सिआ ? ॥१०॥ ॥९७॥ जहा मंधादए नाम, थिमिअं भुंजती दगं। एवं विन्नवणित्थीसु, दोसो तत्थ कओ सिआ?॥११॥ जहा विहंगमा पिंगा, थिमिअं भुंजती दगं । एवं विन्नवणित्थीसु, दोसो तत्थ कओ सिआ ॥१२॥ एवमेगे उ पासत्था, मिच्छदिट्ठी अणारिया । अज्झोववन्ना कामेहिं, पूयणा इव तरुणए ॥ १३ ॥ तुशब्दः पूर्वमाद्विशेषणार्थः, 'एवमिति वक्ष्यमाणया नीत्या, यदिवा प्राक्तन एव श्लोकोत्रापि सम्बन्धनीयः, एवमिति प्राणातिपातादिषु वर्तमाना 'एके' इति बौद्धविशेषा नीलपटादयो नाथवादिकमण्डलप्रविष्टा वा शैवविशेषाः, सदनुष्ठानात् पार्वे तिष्ठन्तीति पार्श्वस्थाः, स्वयूथ्या वा पार्श्वस्थावसन्नकुशीलादयः स्त्रीपरीषहपराजिताः, त एवं 'प्रज्ञापयन्ति' प्ररूपयन्ति अनापर्याः , अनार्यकर्मकारिखात् , तथाहि ते वदन्ति-"प्रियादर्शनमेवास्तु, किमन्यैर्दर्शनान्तरैः ? । प्राप्यते येन निर्वाणं, सरागेणापि चेतसा ॥१॥" किमित्येवं तेऽभिदधतीत्याह-'स्त्रीवशं गताः' यतो युवतीनामाज्ञायां वर्तन्ते 'बाला' अज्ञा रागद्वेषोपहतचेतस इति, रागद्वेषजितो जिनास्तेषां शासनम् --आज्ञा कषायमोहोपशमहेतुभूता तत्पराङ्मुखाः संसाराभिष्वङ्गिणो जैनमार्गविद्वे- | पिणः 'एतद्' वक्ष्यमाणमूचुरिति ॥९॥ यदूचुस्तदाह-यथेत्युदाहरणोपन्यासार्थः, 'यथा' येन प्रकारेण कश्चित् गण्डी पुरुषो गण्डं | समुत्थितं पिटकं वा तज्जातीयकमेव तेदातोपशमनार्थ 'परिपीड्य' पूयरुधिरादिकं निर्माल्य मुहूर्तमात्रं सुखितो भवति, न च दोषेणानुषज्यते, एवमत्रापि 'स्त्रीविज्ञापनायां युवतिप्रार्थनामां रमणीसम्बन्धे गण्डपरिपीडनकल्पे दोषस्तत्र कुतः स्यात् ?, न ह्येतावता केदापगममात्रेण दोपो भवेदिति ॥१०॥ स्यात्तत्र दोषो यदि काचित्पीडा भवेत् , न चासाविहास्तीति दृष्टान्तेन दर्शयति-.. १ चक्षुषेति प्र० । २ आकोपः वि०प० तदाकृतो. प्र. । Mara44Aacakachckasstinentotkedesesere Page #429 -------------------------------------------------------------------------- ________________ | 'यथे त्ययमदाहरणोपन्यासार्थः, 'मन्धादन' इति मेषः नामशब्दः सम्भावनायर्या यथा मेषः तिमितम् अनालोडयनुदकं || ३.उपसशीलाहा- पिबत्यात्मानं प्रीणयति, न च तथाऽन्येपी किश्शनोपघात विधत्ते, एवमत्रापि स्त्रीसम्बन्धे न काचिदन्यस्य पीडा आत्मनश्च प्री- गोध्य. पाया- णनम्, अतः कुतस्तत्र दोपः स्यादिति ॥११॥ असिनेवानुपघातार्थे दृष्टान्तबहुसख्यापनार्थ रष्टान्तान्तरमाह-'यथा' येन प्रका-18| उद्देशः ४ सियुत रेण विहायसा गच्छतीति विहंगमा-पक्षिणी 'पिंगेति कपिञ्जला साऽऽकाश एव वर्तमानाः 'तिमितं निभृतमुदकमापिबति, एवमत्रापि दर्भप्रदानपूर्विकया क्रियया अरक्तद्विष्टस्य पुत्राधर्थ स्त्रीसम्बन्धं कुर्वतोऽपि कपिञ्जलाया इव न तस्य दोष इति, साम्प्रतमे-1 ॥९८॥ ४॥ तेषां गण्डपीडनतुल्यं स्त्रीपरिभोग मन्यमानानां तथैडकोदकपानसदृशं परपीडाऽनुत्पादकलेन परात्मनोश्च सुखोत्पादकखेन किल18 | मैथुनं जायत इत्यध्यवसायिनां तथा कपिञ्जलोदकपानं यथा तडागोदकासंस्पर्शेन किल भवत्येवमरक्तद्विष्टतया दर्भाधुत्तारणात् ।। स्त्रीगात्रासंस्पर्शन पुत्रार्थ न कामार्थ ऋतुकालाभिगामितया शास्त्रोक्तविधानेन मैथुनेपि न दोषानुपदः, तथा चोचुस्ते--"धर्मार्थ पुत्रकामस्स, खदारेष्वधिकारिणः । ऋतुकाले विधानेन, दोपस्तत्र न विद्यते ॥१॥" इति, एवमुदासीनखेन व्यवस्थिताना दृष्टान्ते. नैव नियुक्तिकारो गाथात्रयेणोत्तरदानायाहजह णाम मंडलग्गेण सिरं छेत्तू ण कस्सइ मणुस्सो । अच्छेन पराहुत्तो किं नाम ततो ण धिप्पेला ॥५॥ ||९८॥ जह वा विसगंडूसं कोई घेत्तूण नाम तुहिको । अपणेण अदीसंतो किं नाम ततो न व मरेजा! ॥५४॥ जह नाम सिरिघराओ कोहरयणाणि णाम घेत्तूणं । अच्छेज्ज पराहुत्तो किं णाम ततो न घेप्पेज्जा ? ॥५५॥ यथा [ग्रन्थानम् ३००.] नाम कश्चिन्मण्डलाण कस्यचिच्छिरश्छित्त्वा पराअखस्तिष्ठेत् , किमेतावतोदासीनभावावलम्बनेन 'न गृह्येत' नापराधी भवेत् । तथा यथा कश्चिद्विपगण्डूषं 'गृहीखा' पीला नाम तूष्णीभाव भजेदन्येन चादृश्यमानोऽसौ कि ॥ नाम 'ततः' असावन्यादर्शनात् न म्रियेत? । तथा-यथा कश्चित् श्रीगृहाद्-भाण्डागाराद्रत्नानि महा_णि गृहीखा परामुखस्तिष्ठेत् , किमेतावताऽसौ न गृहोतेति । अत्र च यथा-कश्चित् शठतया अज्ञतया वा शिरश्छेद विपगण्डूपरत्नापहाराख्ये सत्यपि दोपत्रये | & माध्यस्थ्यमवलम्बेत, न च तस्य तदवलम्बनेऽपि निर्दोषतेति, एवमत्राप्यवश्यंभाविरागकार्ये मैथुने सर्वदोपास्पदे संसारवर्द्धके । कुतो निर्दोषतेति, तथा चोक्तम्-"प्राणिनां बाधकं चैतच्छास्त्रे गीतं महर्षिभिः । नलिकातप्तकणकप्रवेशज्ञाततस्तथा ॥१॥ मूलं | चैतदधर्मस्य, भवभावप्रवर्धनम् । तस्माद्विषामवच्याज्यमिदं पापमनिच्छता ॥२॥" इति नियुक्तिगाथात्रयतात्पर्यार्थः ।। ।। साम्प्रतं सूत्रकार उपसंहारव्याजेन गण्डपीडनादिदृष्टान्तवादिना दोषोद्विभावयिषयाह-'ए' मिति गण्डपीडनादिदृष्टान्तबलेन निर्दोष | | मैथुनमिति मन्यमाना 'एके' स्त्रीपरीषहपराजिताः सदनुष्ठानापार्श्वे तिष्ठन्तीति पार्श्वस्था नाथवादिकमण्डलचारिणः, तुशब्दात् | खयूथ्या वा, तथा मिथ्या-विपरीता तत्वाग्राहिणी दृष्टि:-दर्शनं येषां ते तथा, आरात्-दूरे याता-गताः सर्वहेयधर्मेभ्य इत्यार्याः न आर्या अनार्याः धर्मविरुद्धानुष्ठानात् , त एवंविधा 'अध्युपपन्ना' गृभव इच्छामदनरूपेषु कामेषु कामैर्वा करणभूतैः । सावधानुष्ठानेबिति, अत्र लौकिक दृष्टान्तमाह-यथा वा 'पूतना' डाकिनी 'तरुणके' स्तनन्धयेऽध्युपपना, एवं तेऽप्यनार्याः कामेष्विति, यदिवा 'पूयण'त्ति गडरिका आत्मीयेऽपत्येऽध्युपपना, एवं तेऽपीति, कथानकं चात्र-यथा किल सर्वपशूनामपसूत्रकृताङ्गं त्यानि निरुदके कूपेऽपत्यस्नेहपरीक्षार्थ क्षिप्तानि, तत्र चापरा मातरः स्वकीयस्तनन्धयशब्दाकर्णनेऽपि कूपतटस्था रुदन्त्यस्तिष्ठन्ति, R ३.उपसशीलाङ्का उरभ्री खपत्यातिनेहेनान्धा अपायमनपेक्ष्य तत्रैवात्मानं क्षिप्तवतीत्यतोऽपरपशुभ्यः स्वापत्येऽध्युपपन्नेति, एवं तेऽपि ॥१३॥ का- गोध्य० चार्यांयमाभिष्वङ्गिणां दोपमाविष्कुर्वन्नाह उद्देशः ४ त्तियुत अणागयमपस्संता, पञ्चुप्पन्नगवेसगा। ते पच्छा परितप्पंति, खीणे आउंमि जोवणे ॥ १४ ॥ ॥ ९९॥ जेहिं काले परिकंतं, न पच्छा परितप्पए। ते धीरा बंधणुम्मुक्का, नावखंति जीविअं॥१५॥ 'अनागतम् एष्यत्कामानिवृत्तानां नरकादियातनास्थानेषु महत दुःखम् 'अपश्यन्तः' अपर्यालोचयन्तः, तथा 'प्रत्युत्पन्नं' वर्तमानमेव वैषयिकं सुखाभासम् 'अन्वेषयन्तो मृगयमाणा नानाविधैरुपायैर्भोगान्प्रार्थयन्तः ते पश्चात् क्षीणे स्वायुपि जातसंवेगा यौवने वाऽपगते 'परितप्यन्ते' शोचन्ते पश्चात्तापं विदधति, उक्तं च-"हतं मुष्टिभिराकाशं, तुषाणां कण्डनं कृतम् । यन्मया प्राप्य मानुष्यं, सदर्थे नादरः कृतः ॥१॥" तथा-"विहवावलेवनडिएहिं जाई कीरंति जोवणमएणं । वयपरिणामे सरियाई ताई हिअए खुडुकति ॥१॥" ॥ १४ ॥ ये तूत्तमसच्चतया अनागतमेव तपश्चरणादावुद्यमं विदधति न ते पश्चाच्छोचन्तीति दर्शयितुमाह-'यः' आत्महितकर्तृभिः 'काले धर्मार्जनावसरे 'पराक्रान्तम्' इन्द्रियकषायपराजयायोद्यमो विहितो न ते 'पश्चात्' मरणकाले वृद्धावस्थायां वा 'परितप्यन्ते' न शोकाकुला भवन्ति, एकवचननिर्देशस्तु सौत्रश्च्छान्दसखादिति, १ विभवावलेपनटितर्यानि न क्रियन्ते यौवनमदेन । वयःपरिणामे स्मृतानि तानि हृदयं ब्यथन्ते ॥१॥ అమితం Page #430 -------------------------------------------------------------------------- ________________ धर्मार्जनकालस्तु विवेकिनां प्रायशः सर्व एव, यस्मात्स एव प्रधानपुरुषार्थः, प्रधान एव च प्रायशः क्रियमाणो घटां प्राञ्चति, ततश्च ये बाल्यात्प्रभृत्यकृतविषयासङ्गतया कृततपश्ररणाः ते 'धीराः कर्मविदारणसहिष्णयो अन्धनेन-स्नेहात्मकेन कर्मणा चोत् -प्राबल्येन मुक्ता नावकाक्षन्ति असंयमजीवितं, यदिवा-जीविने मरणे वा निःस्पृहाः संयमोधममतयो भवन्तीति ॥ १५॥ अन्यच जहा नई वेयरणी, दुत्तरा इह संमता । एवं लोगंसि नारीओ, दुरुत्तरा अमईमया ॥ १६ ॥ जेहिं नारीण संजोगा, पूयणा पिठुलो कता । सबमेयं निराकिच्चा, ते ठिया सुसमाहिए ॥ १७ ॥ यथेत्युदाहरणोपन्यामार्थः, यथा बैतरणी नदीनां मध्येऽत्यन्तवेगवाहिखात् विपमतटबाच्च 'दुस्तरा' दुर्लकथा 'एवम्' अस्मिअपि लोके नार्यः 'अमतिमता' निर्विवेकेन हीनसत्वेन दुःखेनोत्तीर्यन्ते, तथाहि-ता हावभावैः कृतविद्यानपि स्वीकुर्वन्ति, तथा चोक्तम्-"सन्मार्गे तावदास्ते प्रभवति पुरस्तावदेवेन्द्रियाणां, लज्जा तावद्विधत्ते विनयमपि समालम्बते तावदेव । भूचापाक्षेपमुक्ताः श्रवणपथजुपो नीलपक्ष्माण एते, यावल्लीलावतीनां न हृदि धृतिमुपो दृष्टिबाणाः पतन्ति ॥१॥" तदेवं वैतरणीनदीवत् दुस्तरा नार्यो भवन्तीति ॥ १६ ॥ अपिच--'यैः उत्तमसत्त्वैः स्त्रीसङ्गविपाकवेदिभिः पर्यन्त कटवो नारीसंयोगाः परि-11 त्यक्ताः, तथा तत्सङ्गार्थमेव वस्त्रालङ्कारनाल्यादिभिरात्मनः 'पूजना' कामविभूपा 'पृष्ठतः कृता' परित्यक्तेत्यर्थः, 'सर्वमेतत्' सूत्रकृताङ्ग स्त्रीप्रसङ्गादिक क्षुत्पिपासादि प्रतिकूलोपसर्गकदम्बकं च निराकृत्य ये महापुरुषसे वितपन्थानं प्रति प्रवृत्तास्ते सुसमाधिना- ३ उपस शीलाङ्का- | स्वस्थचित्तवृत्तिरूपेण व्यवस्थिताः, नोपसर्गरनुकूलप्रतिकूलरूपैः प्रक्षोभ्यन्ते, अन्ये तु विषयाभिष्वङ्गिणः स्यादिपरीपहपराजिता गाध्य. चाीय. |अङ्गारोपरिपतितमीनवद्रागामिना दह्यमाना असमाधिना तिष्ठन्तीति ॥ १७ ॥ स्यादिपरीपहपराजयस्य फलं दर्शयितुमाह- उद्देशः४ त्तियुत एते ओघं तरिस्संति, समुदं ववहारिणो । जत्थ पाणा विसन्नासि, किच्चंती सयकम्मुणा ॥१८॥ ॥१०॥ तं च भिक्खू परिणाय, सुव्वते समिते चरे। मुसावायं च वजिज्जा, अदिन्नादाणं च वोसिरे ॥१९॥ उडमहे तिरियं वा, जे केई तसथावरा । सवत्थ विरतिं कुजा, ___ य पते अनन्तरोक्ता अनुकूल प्रतिकूलोपसर्गजेतार एते सर्वेऽपि 'ओ' संसारं दुस्तरमपि तरिष्यन्ति, द्रव्यौघदृष्टान्तमाह'समुद्र' लवणसागरमिव यथा 'व्यवहारिणः' सांयात्रिका यानपात्रेण तरन्ति, एवं भावोधमपि संसारं संयमयानपात्रेण यत. यस्तरिष्यन्ति, तथा तीर्णास्तरन्ति चेति, भावोधमेव विशिष्टि-'यत्र' यसिन् भावाचे संसारसागरे 'प्राणा' प्राणिनः स्त्रीविष| यसंगाद्विपण्णाः सन्तः 'कृत्यन्ते' पीड्यन्ते 'स्वकृतेन' आत्मनाऽनुष्ठितेन पापेन 'कर्मणा' असद्बदनीयोदयरूपेणेति ॥१८॥ साम्प्रतमुपसंहारव्याजेनोपदेशान्तरदित्सयाह-तदेतद्यत्प्रागुक्तं यथा-वैतरणीनदीवत् दुस्तरा नार्यो यैः परित्यक्तास्ते समाधिस्थाः संसारं तरन्ति, स्त्रीसङ्गिनश्च संसारान्तर्गताः स्वकृतकर्मणा कृत्यन्त इति, तदेतत्सर्वं भिक्षणशीलो भिक्षुः 'परिज्ञाय' हेयोपादेयतया बुध्ध्वा शोभनानि व्रतान्यस्य सुव्रतः पञ्चभिः समितिभिः समित इत्यनेनोत्तरगुणावेदनं कृतमित्येवंभूतः 'चरेत् संयमानुष्ठानं विदध्यात् , तथा 'मृषावादम्' असद्भूतार्थभाषणं विशेषेण वर्जयेत् , तथा 'अदत्तादानं च व्युत्सृजेदु' दन्तशोधनमात्रमप्यदत्तं न गृह्णीयात् , आदिग्रहणान्मैथुनादेः परिग्रह इति, तच मैथुनादिकं यावज्जीवमात्महितं मन्यमानः परिहरेत् ॥१९॥ अपरवतानामहिमाया वृत्तिकल्पखात् तत्प्राधान्यख्यापनार्थमाह-ऊर्ध्वमस्तिर्यवित्यनेन क्षेत्रमाणातिपातो गृहीतः, तत्र ये केचन वसन्तीति त्रमा द्वित्रिचतुःपञ्चेन्द्रियाः पर्याप्तापर्याप्तकभेदभिन्नाः, तथा तिष्ठन्तीति स्थावराः-पृथिव्यप्तेजोवायुवनस्पतयः सूक्ष्मवादरपर्याप्तकापर्याप्तकभेदभिन्ना इति, अनेन च द्रव्यप्राणातिपातो गृहीतः, सर्वत्र काले सर्वास्ववस्थास्वित्यनेनापि कालभावभे-| दभिन्नः प्राणातिपात उपात्तो द्रष्टव्यः, तदेवं चतुर्दशस्वपि जीवस्थानेषु कृतकारितानुमतिभिर्मनोवाकायैः प्राणातिपातविरतिं | कुर्यादित्यनेन पादोनेनापि श्लोकद्वयेन प्राणातिपातविरत्यादयो मूलगुणाः ख्यापिताः, साम्प्रतमेतेषां सर्वेषामेव मूलोत्तरगुणानां 18 फलमुद्देशेनाह संति निवाणमाहियं ॥२०॥ इमं च धम्ममादाय, कासवेण पवेदितं । कुजा भिक्खू गिलाणस्स, अगिलाए समाहिए ॥ २१ ॥४॥ संखाय पेसलं धम्म, दिट्टिमं परिनिबुडे । उवसग्गे नियामित्ता, आमोक्खाए परिवएजासि ॥२२॥ तिमि । इति उवसग्गपरित्राणामं तइयं अज्झयणं सम्मत्तं ॥ [गाथा २५६ ] eeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeesisestroeccesekceecticeoececen Page #431 -------------------------------------------------------------------------- ________________ शीलाकाचार्यांयत्तियुतं ध्या उद्देशः ४ 999003030798900000002020 'शान्तिः' इति कर्मदाहोपशमस्तदेव च 'निर्वाणं' मोक्षपदं यद् 'आख्यातं' प्रतिपादितं सर्वद्वन्द्वापगमरूपं तदस्यावश्यं चरणकरणानुष्ठायिनः साधोर्भवतीति ॥ २० ॥ समस्ताध्ययनार्थोपसंहारार्थमाह--'इमं च धम्ममित्यादि, 'इम मिति पूर्वोक्तं मूलोत्तरगुणरूपं श्रुतचारित्राख्यं वा दुर्गतिधारणात् धर्मम् आदाय' आचार्योपदेशेन गृहीवा किम्भूतमिति तदेव विशिनष्टि- 'काश्यपेन' श्रीमन्महावीरवर्धमानस्वामिना समुत्पन्नदिव्यज्ञानेन भव्यसत्वाभ्युद्धरणाभिलाषिणा 'प्रवेदितम्' आख्यातं समधिगम्य 'भिक्षुः साधुः परीपहोपसर्गरतर्जितो ग्लानस्यापरस्य साधोवैयावृत्यं कुर्यात् , कथमिति ?, स्वतोऽग्लानतया यथाशक्ति 'समाहित' इति समाधि प्राप्तः, इदमुक्तं भवति-कृतकृत्योऽहमिति मन्यमानो वैयावृत्त्यादिकं कुर्यादिति ॥ २१ ॥ अन्यच्च'संख्यायेति सम्यक् ज्ञाखा बसम्मया अन्यतो वा-श्रुखा 'पेशलं ति मोक्षगमनं प्रत्यनुकूलं, किं तद् ?-'धर्म' श्रुतचारित्राख्यं 'दृष्टिमान्' सम्यग्दर्शनी 'परिनिवृत' इति कषायोपशमाच्छीतीभूतः परिनिर्वृतकल्पो वा 'उपसर्गान्' अनुकूलप्रतिकूलान् सम्यग् 'नियम्य' अतिसह्य 'आमोक्षाय मोक्षं यावत् परि-समन्तात् 'व्रजेत्' संयमानुष्ठानेन गच्छेदिति, इतिः परिसमाप्त्यर्थे, 8 बधीमीति पूर्ववत् , नयचर्चाऽपि तथैवेति ॥ २२ ।। उपसर्गपरिज्ञायाः समाप्तश्चतुर्थोद्देशकः, तत्परिसमाप्तौ च तृतीयमध्ययन-2 मिति । ग्रंथाग्रं ७७५ ॥ ॥१०॥ १ सहसन्मत्येति तात्पर्य प्राकृतानुकरणं चेदम् । ॥ अथ चतुर्थ स्त्रीपरिज्ञाध्ययनं प्रारभ्यते ॥ Sakeseseceaeeeeeeeeeeeeeeeeeeeeeeeeeee Resecenesesedese. उक्तं तृतीयमध्ययनं, साम्प्रतं चतुर्थमारभ्यते, अस्य चायमभिसम्बन्धः, इहानन्तराध्ययने उपसर्गाः प्रतिपादिताः, तेषां च प्रायोऽनुकूला दुःसहाः, ततोऽपि स्वीकृताः, अतस्तज्जयार्थमिदमध्ययनमुपदिश्यत इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्योपक्रमादीनि चत्वार्यनुयोगद्वाराणि भवन्ति, तत्रोपक्रमान्तर्गतोऽर्थाधिकारी द्वेधा-अध्ययनार्थाधिकार उद्देशार्थाधिकारश्च, तत्राध्ययना|धिकारः प्राग्रवत् नियुक्तिकृता 'थीदोपविवजणा चेवे'त्यनेन स्वयमेव प्रतिपादितः, उद्देशार्थाधिकारं तूत्तरत्र नियुक्तिकृदेव । भणिष्यति, साम्प्रतं निक्षेपः, स चौधनामसूत्रालापकभेदात्रिधा, तत्रौषनिष्पन्ने निक्षेपेऽध्ययनं, नामनिष्पन्ने 'स्त्रीपरिज्ञेति | नाम, नत्र नामग्थापने क्षुण्णखादनादृत्य स्त्रीशब्दस्य द्रव्यादिनिक्षेपार्थमाह वाभिलावचिंधे वेदे भावे य इथिणिक्खेवो । अहिलावे जह सिद्धी भावे वेयंमि उवउत्तो ॥५६॥ तत्र द्रव्यस्त्री द्वेधा-आगमतो नोआगमतश्च, आगमतः स्त्रीपदार्थज्ञस्तत्र चानुपयुक्तः, अनुपयोगो द्रव्यमितिकृता, नोआगमतो ज्ञशरीरभव्यशरीरव्यतिरिक्ता त्रिधा, एकभविका बद्धायुष्काऽभिमुखनामगोत्रा चेति, चिनयते-ज्ञायतेऽनेनेति चिनं-स्त ४, ५ व्यतिरिकभन्दाः । । मूत्रकृताङ्गं ननेपथ्यादिकं, चिह्नमात्रेण स्त्री चिह्नस्त्री अपगतस्त्रीवेदश्छद्मस्थः केवली वा अन्यो वा स्त्रीवेषधारी यः कश्चिदिति, वेदत्री तु ४सीपशीलाका- पुरुषाभिलापरूपः स्त्रीवेदोदयः, अभिलापभावौ तु नियुक्तिकृदेव गाथापश्चार्द्धनाह-अभिलप्यते इत्यभिलापः स्त्रीलिङ्गाभिधानः रिक्षाध्य. | शब्दः, नद्यथा-शाला माला सिद्धिरिति, भावस्त्री तु द्वेधा-आगमतो नोआगमतश्च, आगमतः स्त्रीपदार्थज्ञस्तत्र चोपयुक्तः, उद्देशः१ त्तियुतं 'उपयोगो भाव' इतिकृखा, नोआगमतस्तु भावविषये निक्षेपे 'वेदे' स्त्रीवेदरूपे वस्तुन्युपयुका तदुपयोगानन्यवाद्भावस्त्री भवति, | यथानानुपयुक्तो माणवकोऽग्निरेव भवति, एवमत्रापि, यदिवा-स्त्रीवेदनिर्वर्तकान्युदयप्राप्तानि यानि कर्माणि तेषु 'उपयुक्ते'ति तान्यनुभवन्ती भावनीति, एतावानेव स्त्रियो निक्षेप इति, परिज्ञानिक्षेपस्तु शस्त्रपरिज्ञावद् द्रष्टव्यः ॥ साम्प्रतं स्त्रीविपक्षभूतं पुरुपनिक्षेपार्थमाह णामं टवणादविए ग्वत्ते काले य पक्षणणकमे । भोगे गुणे य भावे दस एए पुरिसणिक्खेवा ॥५७॥ 'नाम' इनि संत्रा नन्मात्रेण पुरुपो नामपुरुषः यथा घटः पट इति, यस्य वा पुरुप इति नामेति, 'स्थापनापुरुषः' काष्ठादिनिवेनिनो जिनप्रतिमादिकः, द्रव्यपुरुपो ज्ञशरीरभव्यगरीव्यतिरिक्तो नोआगमत एकभविको बद्धायुष्कोऽभिमुखनामगोत्रश्चेति, 8॥१०॥ द्रव्यप्रधानो वा मम्मणवणिगादििित, यो यस्मिन् मुराष्ट्रादौ क्षेत्रे भवः स क्षेत्रपुरुषो यथा सौराष्ट्रिक इति, यस्य वा यत् क्षेत्र| माश्रित्य पुंम्वं भवतीनि, यो यावन्तं कालं पुरुषवदवेद्यानि कर्माणि वेदयते स कालपुरुष इति, यथा-'पुरिसे णं भंते ! पुरिसोत्ति || कालओ केवगिरं होइ ? गोल, जहन्नेणं एगं समयं उक्कोसणं जो जम्मि काले पुरिसो भवइ, जहा कोइ एगमि पक्खे पुरिसो एगंमि चार्यांय -seenea Page #432 -------------------------------------------------------------------------- ________________ secenecesecemeneree ४सीपरिहाध्य. उद्देशः१ नपुंसगोत्ति । प्रजन्यतेऽपत्यं येन तत्प्रजननं शिश्नम्--लिङ्गम् तत्प्रधानः पुरुषः अपरपुरुषकार्यरहितसाद प्रजननपुरुषः, कर्मअनुष्ठानं तत्प्रधानः पुरुषः कर्मपुरुषः-कर्मकरादिकः, तथा भोगप्रधानः पुरुषो भोगपुरुषः- चक्रवर्त्यादिः-तथा गुणाःव्यायामविक्रमधैर्यसञ्चादिकास्तत्प्रधानः पुरुषो गुणपुरुषः, भावपुरुषस्तु पुंवेदोदये वर्तमानस्तद्वेद्यानि कर्माण्यनुभवन्निति, एते दश पुरुषनिक्षेपा भवन्ति । साम्प्रतं प्रागुल्लिङ्गितमुद्देशार्थाधिकारमधिकृत्याह पढमे संथवसंलवमाइहि खलणा उ होति सीलस्स । वितिए इहेव स्खलियरस अवस्था कम्मबंधो य ॥१८॥ प्रथमे उद्देशके अयमर्थाधिकारः, तद्यथा-स्त्रीभिः सार्ध 'संस्तवेन' परिचयेन तथा 'संलापेन' भिन्नकथाद्यालापेन, आदिग्रहणादङ्गप्रत्यङ्गनिरीक्षणादिना कामोत्कोचकारिणा भवेदल्पसत्त्वस्य 'शीलस्य चारित्रस्य स्खलना तुशब्दात्तत्परित्यागो वेति, द्वितीये खयमर्थाधिकारः, तद्यथा-शील स्खलितस्य साधोः 'इहैव' असि व जन्मनि खपक्षपरपक्षकृता तिरस्कारादिका विड१४म्बना तत्प्रत्ययश्च कर्मबन्धः, ततश्च संसारसागरपर्यटनमिति, किं स्त्रीभिः कश्चित शीलात प्रच्याध्यात्मवशः कृतो येनैवमुच्यते ?, कृत इति दर्शयितुमाह६) सूरा मो मन्नता कइतवियाहिं उवहिप्पहापाहिं । गहिया ह अभयपजोयकूलवालादिणो यहवे ॥ ५९॥ बहवः पुरुपा अभयप्रद्योतकूलवालादयः शूरा बयमित्येवं मन्यमानाः, मोइति निपातो वाक्यालङ्कारार्थः, 'कृत्रिमाभिः' 'सूधर. १८ सद्भावरहिताभिः स्त्रीभिस्तथा उपधिः-माया तत्प्रधानाभिः कृतकपटशताभिः 'गृहीता' आत्मवशता नीताः केचन राज्यादपरे सूत्रकृताङ्गं 18 शीलात् प्रच्याच्येहैव विडम्बना प्रापिताः, अभयकुमारादिकथानकानि च मूलादावश्यकादवगन्तव्यानि, कथानकत्रयोपत्यासस्तु शीलाङ्का-18| यथाक्रम अत्यन्तबुद्धिविक्रमतपस्वितख्यापनार्थ इति ॥ यत एवं ततो यत्कर्तव्यं तदाहवाय 8 तम्हा ण उ वीसंभो गंतव्वो णिचमेव इत्थीसुं। पढमुद्देसे भणिया जे दोसा ते गणंतेणं ।। ६०॥ चियुतं यसात् स्त्रियः सुगतिमार्गार्गला मायाप्रधाना वचनानिपुणास्तसादेतदवगम्य नैव 'विम्भो ' विश्वासस्तासां विवेकिना ॥१०॥ नित्यं सदा 'गन्तव्यो' यातव्यः, कर्तव्य इत्यर्थः, ये दोषाः प्रथमोद्देशके अस्सोपलक्षणार्थखात् द्वितीये च तान् 'गणयता' | पर्यालोचयता, तासां मूर्तिमत्कपटराशिभूतानामात्महितमिच्छता न विश्वसनीयमिति ।। अपिच सुसमत्थाऽवसमत्था कीरंती अप्पस सिया पुरिसा । दीसंती सरवादी णारीवसगाण ते सूरा ॥३१॥। परानीकविजयादौ सुष्टु समर्था अपि सन्तः पुरुषाः स्त्रीभिरात्मवशीकृता 'असमर्था' भ्रूत्क्षेपमात्रभीरवः क्रियन्ते-अल्पसाविकाः स्त्रीणामपि पादपतनादिचाटुकरणेन निःसाराः क्रियन्ते, तथा 'दृश्यन्ते प्रत्यक्षेणोपलभ्यन्ते शूरमात्मानं बदितुं शील येषां ते शूरवादिनोऽपि नारीवशगाः सन्तो दीनतां गताः, एवम्भूताश्च न ते शूरा इति, तस्मात् स्थितमेतद्-अविश्वास्याः त्रिय | इति, उक्तं च-“को पीससेज तासि कतिवयभरियाण दुष्चियहाणं ! । खणरत्तविरत्ताणं घिरत्थु इत्थीण हिययाणं ॥१॥ 18 अण्णं भणंति पुरओ अण्णं पासे णिवजमाणीओ । अन्नं च तासि हियए जंच खमं तं करिति पुणो ॥२॥ को एगाणं णा १ को विश्व स्यात्तासु कैतवभृत्सु दुर्विदग्धासु । क्षणरक्तविरक्तासु घिगस्तु स्त्रीहृदयानां ॥ १॥ २ अन्यद् भणंति पुरतोऽन्यत्पावे निषीदयन्त्यः । अन्यत्तासां हृदये यच क्षमं तत्कुर्वन्ति पुनः ॥ १॥ ३ क एतासां हास्यति वेत्रलतागुल्मगुपिसइदयानां । भाव भनाशानां तत्रोत्पनं भर्गतीनां ॥1॥ हिइ वेत्तलयागुम्मगुविलहिययाणं । भावं भग्गासाणं तत्थुप्पन्न भणंतीणं ॥३॥ महिला य रत्तमेत्ता उच्छुखंडं च सकरा चेव । सा पुण विरत्तमित्ता णिबंकूरे विसेसेइ ॥४॥ महिला दिज करेज व मारिज व संठेविज व मणुस्सं । तुट्ठा जीवाविजा अहव णरं वंचयावेजा ॥ ५॥णवि रक्खंते सुकयं णवि णेहं णवि य दाणसम्माणं । ण कुलं ण पुवयं आयति च |सीलं महिलियाओ ॥ ६ ॥ मा वीसंभह ताणं महिलाहिययाण कवडभरियाणं ॥ णिण्णेहनियाणं अलियवयणजपणरयाणं ॥७॥ मारेइ जियंतंपिहु मयपि अणुमरइ काइ भत्तारं । विसहरगइन् चरियं वंकविर्वक महेलाणं ॥८॥ गंगाए वालुया सागरे जलं हिमवओ य परिमाणं । जाणंति बुद्धिमंता महिलाहिययं ण जाणंति ॥९॥ रोवावंति रुवंति य अलियं पति पत्तियावंति । S कवडेण य खंति विसं मरंति णय जंति सम्भावं ॥१०॥ चितिति कञ्जमणं अण्णं संठवइ भासई अण्णं । आढवइ कुणइ अण्णं || माइवग्गो णियडिसारो ॥११॥ अंसयारंभाण तहा सबेसि लोगगरहणिजाणं । परलोगवेरियाणं कारणयं चेव इत्थीओ ॥१२॥ महिला च रक्तमात्रेभुखंडेय पार्करेव च । सा पुनर्विरक्तमात्रा निवापुर विशेषयति ॥१॥ २ महिला दद्यात्कुर्याद्वा मारयेद्वा संस्थापयेता मानुष्यं । तुष्टा जीवापयेत् अथ च नर वंचयेत् ॥ १॥ ३ संधविज प्र. संवहेज प्र.४ नापि रक्षति सुकृतं नापि नेहं नापि दानसन्माने च । न कुलं न पूर्वजं नायतिं च शीलं महिलाः ॥ १॥ ५ मा विश्वस तेषां महिलाहृदयानो कपटभुतो । निःबेहनिर्दगाना अलीकवचनजल्पनरतानाम् ॥ १॥ मारयति जीवन्तमप्येव मृतमप्यनुम्रियते काचिद्भर्तारं । विषधरगति रिव चरितं वकविवर्क महेलानां ॥१॥ ७ गंग वालुकाः सागरे जलं हिमवतश्च परिमाणं जानंति बुद्धिमन्तो महिलाहृदयं न जानन्ति ॥१॥ ८ रोदयन्ति रुदन्ति च अलीकं जल्पन्ति प्रत्याययन्ति । कपटेन बादति विषं म्रियते न च यान्ति सद्भावं ॥१॥९चिन्तयति कार्यमन्यदन्यत् संस्थापयति भाषतेऽन्यत् । आरभते करोलन्यन्मायिवर्गों निकृतिसारः ॥ १॥ .. असदारंभाणां तथा सर्वेषां लोकगईगीयाणां । परलोकवैरिकाणां कारणं चैव त्रियः॥1॥ 0900909080800 ॥१०॥ 18090099foeceas000000000000 90sasarsawatsa90009999990099298993930 Page #433 -------------------------------------------------------------------------- ________________ 70 . सूत्रकृता अहवा को जुवईणं जाणइ चरियं सहावकुडिलाणं । दोसाण आगरो बिय जाण सरीरे वसइ कामो ॥ १३ ॥ मूलं दुश्चरियाणं | स्त्रीपशीलाका- हवा उ णरयस्स वत्तणी विउला । मोक्खस्स महाविग्धं बजेयका सया नारी ॥ १४ ॥ धण्णा ते वरपुरिसा जे रिशाध्य. चायिय- चिय मोत्तूण णिययजुबईओ। पहइया कयनियमा सिवमयलमणुत्तरं पत्ता ॥१५॥" अधुना यादृक्षः शूरो भवति तादृशं उद्देशः १ नियुतदर्शयितुमाह॥१४॥ धम्ममि जो दढा मई सो सूरो सत्तिओ य वीरो य । णहु धम्मणिरुस्साहो पुरिसो सूरो सुबलिओऽवि ॥ ३२॥ ___ 'धर्म' श्रुतचारित्राख्ये दृढा-निश्चला मतिर्यस्य स तथा एवम्भूतः स इन्द्रियनोइन्द्रियारिजयात्शूरः तथा 'सात्त्विको' महा| सच्चोपेतोऽसावेव 'वीर' स्वकर्मदारणसमर्थोऽसावेवेति, किमिति ?, यतो नैव 'धर्मनिरुत्साहः' सदनुष्ठाननिरुद्यमः सत्पुरुषाचीर्णमार्गपरिभ्रष्टः पुरुषः सुष्टु बलवानपि शूरो भवतीति ।। एतानेच दोषान् पुरुषसम्बन्धेन स्त्रीणामपि दर्शयितुमाह एते चेव य दोसा पुरिससमावि इत्थीयाणंपि । तम्हा उ अप्पमाओ विरागमग्गंमि तासिं तु ॥ ६३ ॥ ये प्राक् शीलप्रध्वंसादयः स्त्रीपरिचयादिभ्यः पुरुषाणां दोषा अभिहिता एत एवान्यूनाधिकाः पुरुषेण सह यः समायःसम्बन्धस्तसिन् स्त्रीणामपि, यस्माद्दोषा भवन्ति तसात् तासामपि विरागमार्गे प्रवृत्तानां पुरुषपरिचयादिपरिहारलक्षणोप्रमाद ॥१०४॥ १ अथना को युवतीनां जानाति चरितं खभावकुटिलानां । दोषाणामाकरवैव यासां शरीरे वसति कामः ॥१॥२ मूलं दुरितानां भवति तु नरकस्य वर्तनी | विपुला । मोक्षस्य महाविघ्नं वर्जयितव्या सदा नारी ॥१॥ ३ धन्यास्ते वरपुरुषा ये चैव मुक्त्वा निजकयुवतीः । प्रत्रजिताः कृतनियमाः शिवम चलमनुतरं प्राप्ताः॥१॥ एव श्रेयानिति । एवं यदुक्तं 'स्त्रीपरिक्षेति तत्पुरुषोत्तमधर्मप्रतिपादनार्थम्, अन्यथा 'पुरुषपरिज्ञे'त्यपि वक्तव्येति, साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं, तच्चेदम्जे मायरं च पियरं च, विप्पजहाय पुवसंजोगं । एगे सहिते चरिस्सामि, आरतमेहुणो विवित्तेसु ॥१॥ सुहुमेणं तं परिकम्म, छन्नपएण इथिओ मंदा। उवायपि ताउ जाणंसु जहा लिस्संति भिक्खुणो एगे ॥२॥ ___ अस्य चायमनन्तरसूत्रेण सह सम्बन्धः, तद्यथा-अनन्तरसूत्रेऽभिहितम् , आमोक्षाय परिप्रजेदिति, एतचाशेषाभिष्वङ्गवर्जितस्य RI भवतीत्यतोऽनेन तदभिष्वङ्गवर्जनमभिधीयते, 'य:' कश्चिदुत्तमसत्त्वो 'मातरं पितरं' जननी जनयितारम, एतद्ग्रहणादन्यदपि | भ्रातृपुत्रादिकं पूर्वसंयोग तथा श्वश्रूश्वशुरादिकं पश्चात्संयोगं च 'विप्रहाय त्यक्खा, चकारौ समुच्चपार्थो, 'एको मातापित्राधभिष्वङ्गवर्जितः कपायरहितो वा तथा सहितो ज्ञानदर्शनचारित्रैः स्वमै वा हितः स्वहितः-परमार्थानुष्ठान विधायी 'चरिष्यामि संयमं करिष्यामीत्येवं कृतप्रतिज्ञः, तामेव प्रतिज्ञा सर्वप्रधानभूतां लेशतो दर्शयति- आरतम्' उपरत मैथुनं-कामाभिलाषो यस्थासावारतमैथुनः, तदेवम्भूतो 'विविक्तेषु' स्त्रीपशुपण्डकवर्जितेषु स्थानेषु चरिष्यामीत्येवं सम्यगुत्थानेनोत्थाय विहरतीति, कचित्पाठो 'विवित्तेसित्ति' 'विक्तिं'-स्वीपण्डकादिरहितं स्थानं संयमानुपरोध्येषितुं शीलमस्य तथेति ॥ १ ॥ तस्यैवं । कृतप्रतिज्ञस्य साधोर्यद्भवत्यविवेकिस्त्रीजनात्तद्दर्शयितुमाह-'मुहुमेणं' इत्यादि, 'तं' महापुरुष साधु 'सूक्ष्मेण' अपरकार्यव्यप-10 देशभूतेन 'छन्नपदेने ति छमना-कपटजालेन 'पराक्रम्य' तत्समीपमागत्य, यदिवा-'पराक्रम्येति शीलस्खलनयोग्यतापत्या भूत्रकृताङ्ग अभिभूय, काः ?--'स्त्रिया' कुलवालुकादीनामिव मागधगणिकाधा नानाविध पटशतकरणदक्षा विविधविब्बोकवत्यो भाव-९४ स्त्रीप शीलाका- मन्दा:-कामोद्रेकविधायितया सदसद्विवेकविकलाः समीपमागत्य शीलात् ध्वंसयन्ति, एतदुक्तम् भवति-भ्रातृपुत्रव्यपदेशेन रिज्ञाध्य. चार्यायत्तियुत 18 साधुसमीपमागत्य संयमाद् भ्रंशयन्ति, तथा चोक्तम्-"पियपुत्त माइकिडगा णकिडगा य सयणकिडगा य । एते जोबणकि-18 उद्देशः १ डगा पच्छन्नपई महिलियाणं ॥१॥" यदिवा-छमपदेनेति-गुप्तामिधानेन, सपथा-"काले प्रसुप्तस्य जनार्दनस्य, मेघान्धकारासु ॥१०५॥ च शर्वरीषु । मिथ्या न भापामि विशालनेत्रे!, ते प्रत्यया ये प्रथमाक्षरेषु ॥१॥" इत्यादि, ताः स्त्रियो मायाप्रधानाः प्रतारणो पायमपि जानन्ति-उन्पन्नप्रतिभतया विदन्ति, पाठान्तरं वा ज्ञातवत्यः, यथा 'श्लिष्यन्ते' विवेकिनोऽपि साधव एके तथाविधकर्मोदयात् तामु सङ्गमुपयान्ति ॥ २॥ तानेव मूक्ष्मप्रतारणोपायान् दर्शयितुमाहपासे भिसं णिसीयंति अभिक्खणं पोसवत्थं परिहिति।कार्य अहेबि संति, वाढू उडु कक्खमणुबजे ॥३॥ सयणासणेहिं जोगेहिं इथिओ एगता णिमंतंति। एयाणि चेव से जाणे, पासाणि विरूवरूवाणि ॥ ४ ॥ _ 'पा' समीप 'भृशम् अत्यर्थमरूपपीडमतिस्नेहमाविष्कुर्वन्त्यो 'निषीदन्ति' विश्रम्भमापादयितुमुपविशन्तीति, तथा कामं पुष्णातीति पोपं कामोत्कोचकारि शोभनमित्यर्थः तच्च तद्वखं पोपवलं तद् 'अभीक्ष्णम्' अनवरतं तेन शिथिलादिव्यपदेशेन ॥१५॥ परिदधति, स्वाभिलापमावदयन्त्यः साधुप्रतारणार्थ परिधानं शिथिलीकृत्य पुनर्निबधन्तीति, तथा 'अध:कायम्' ऊर्वादिकमन१ प्रियपुत्रधानुकोइका नानृश्रीकाश्च म्बजनीकाश्च एते यौवनक्रीडकाः प्राप्ताः गगनपतयो महिलानां ॥१॥ Deve esas se essesmesecevezéseseneste CReceeeeeeeeeeeeeeeeeEResesekestesses 98299999999999999asa Page #434 -------------------------------------------------------------------------- ________________ 71 जोद्दीपनाय 'दर्शयन्ति' प्रकटयन्ति, तथा 'बाहुमुदत्य' कक्षामादश्ये 'अनुकूलं' साध्वभिमुखं 'व्रजेत् गछेत् । सम्भावनाया लिङ, सम्भाव्यते एतदङ्गप्रत्यङ्गसन्दर्शकलं स्त्रीणामिति ॥३॥ अपिच-'सयणासणे इत्यादि, शय्यतेऽस्मिमिति शयन-पर्यादि तथाऽऽस्यतेऽस्मिन्नित्यासनम्-आसंदकादीत्येवमादिना योग्येन' उपभोगाहेण कालोचितेन 'स्त्रियों योषित 'एकदा' इति विविक्तदेशकालादौ 'निमन्त्रयन्ति' अभ्युपगमं ग्राहयन्ति, इदमुक्तं भवति-शयनासनाद्युपभोग प्रति साधुं प्रार्थयन्ति, 'एतानेव' शयनासननिमन्त्रणरूपान् स साधुर्विदितवेद्यः परमार्थदर्शी 'जानीयादू' अवबुध्येत स्त्रीसम्बन्धकारिणः पाशयन्ति-बध्नन्तीति पाशास्तान् 'विरूपरूपान्' नानाप्रकारानिति । इदमुक्तं भवति-स्त्रियो ह्यासनगामिन्यो भवन्ति, तथा चोक्तम्-"अंब वा निबं| वा अब्भासगुणेण आरुहइ वल्ली । एवं इत्थीतोवि य ज आसन्नं तमिच्छन्ति ॥१॥" तदेवम्भूताः स्त्रियो ज्ञाखा न ताभिः सार्ध | साधुः सङ्गं कुर्यात, यतस्तदुपचारादिकः सङ्गो दुष्परिहार्यो भवति, तदुक्तम्-"जं इच्छसि घेत्तुं जे पूविं तं आमिसेण गिण्हाहि ।। 18 आमिसपासनिबद्धो काहिइ कजं अकजं वा ॥१॥"॥ ४ ॥ किश्च नो तासु चक्खुसंधेजा, नोविय साहसं समभिजाणे।णो सहियंपि विहरेज्जा, एवमप्पा सुरक्खिओ होइ ५। आमंतिय उस्सविया भिक्खुं आयसा निमंतंति । एताणि चेव से जाणे, सहाणि विरूबरूवाणि ॥६॥ १.सनादिनि० प्र० । २ आनं वा निम्बं वाभ्यासगुणेनारोहति वल्ली । एवं स्त्रियोऽपि य एवासनस्त मिच्छति ॥ १॥ २ यान् गृहीतुमिच्छसि तानामिषेण पूर्व IS गृहाण । यदामिषपाशनिबद्धः करिष्यति कार्यमकार्य वा ॥१॥ सूत्रकृताङ्गं 'नो' नैव 'तासु' शयनासनोपनिमन्त्रणपाशावपाशिकासु खीषु 'चक्षुः' नेत्रं सन्ध्यात् सन्धयेद्वा, न तदुष्टौ स्वदृष्टिं नि-1|| ४खीपशीलाङ्का- | वेशयेत् , सति च प्रयोजने ईषदवज्ञया निरीक्षेत, तथा चोक्तम्-"कार्येऽपीषन्मतिमाभिरीक्षते योषिदङ्गमस्थिरया । अस्निग्धया रिज्ञाध्य. चार्याय |दृशाऽवज्ञया प्रकुपितोऽपि कुपित इव ॥१॥" तथा नापि च साहसम्-अकार्यकरणं तत्प्रार्थनया 'समनुजानीयात् प्रति- उद्देशः १ त्तियुतं पद्येत, तथा प्रतिसाहसमेतत्सत्रामावतरणवधषरकपातादिविपाकवेदिनोऽपि साधोर्योषिदासअनमिति, तथा नैव स्त्रीमिः सार्थ ग्रामादौ 'विहरेत्' गच्छेत् , अपिशब्दात् न ताभिः सार्ध विविक्तासनो भवेत् , ततो महापापस्थानमेतत् यतीनां यत् स्वीभिः ॥१०६॥ सह सात्यमिति, तथा चोक्तम्-"मात्रा स्वस्रा दुहित्रा वा, न विविक्तासनो भवेत् । बलवानिन्द्रियग्रामः, पण्डितोऽप्यत्र मुयति ॥१॥" एवमनेन स्त्रीसङ्गवर्जनेनात्मा समस्तापायस्थानेभ्यो रक्षितो भवति, यतः-सर्वापायानां स्वीसम्बन्धः कारणम् , अतः स्वहितार्थी तत्सङ्गं दूरतः परिहरेदिति ॥ ५॥ कथं चैताः पाशा इव पाशिका इत्याह-'आमंतिय' इत्यादि, खियो हि || खभावेनैवाकर्तव्यप्रवणाः साधुमामय यथाऽहममुकस्यां वेलायां भवदन्तिकमागमिष्यामीत्येवं सङ्केत ग्राहयिखा तथा 'उस्सविय'त्ति संस्थाप्योचावचैर्विश्रम्भजनकैरालापैर्विश्रम्भे पातयिखा पुनरकार्यकरणायात्मना निमन्त्रयन्ति, आत्मनोपभोगेन साधुमभ्युपगमं कारयन्ति । यदिवा-साधोर्भयापहरणार्थ ता एव योषितःप्रोचुः, तद्यथा-भर्तारमामयापृच्छयाहमिहाऽऽयाता, तथा सं| स्थाप्य-भोजनपदधावनशयनादिकया क्रिययोपचर्य ततस्तवान्तिकमागतेत्यतो भवता सर्वा मद्भवृजनितामाशङ्का परित्यज्य निर्म-18|| ॥१०॥ येन भाव्यमित्येवमादिकैर्वचोभिर्विश्रम्भमुत्पाध भिक्षुमात्मना निमत्रयन्ते, युष्मदीयमिदं शरीरकं यादृक्षस्य क्षोदीयसो गरीयसो वा कार्यस्य क्षमं तत्रैव नियोज्यतामित्येवमुपप्रलोभयन्ति, स च भिक्षुरवगतपरमार्थः एतानेव 'विरूपरूपान्' नानाप्रकारान् 'शब्दादीन' विषयान् तत्स्वरूपनिरूपणतो ज्ञपरिज्ञया जानीयात् , यथैते स्त्रीसंसोंपादिताः शब्दादयी विषया दुर्गतिगमनैकहे तवः सन्मार्गार्गलारूपा इत्येवमवबुध्येत, तथा प्रत्याख्यानपरिज्ञया च तद्विपाकावगमेन परिहरेदिति ॥६॥ अन्यच्चIS मणबंधणेहिं णेगेहिं, कलुण विणीयमुवगसित्ताणं।अदु मंजुलाई भासंति,आणवयंति भिन्नकहाहिं ॥७ 1 सीहं जहा व कुणिमेणं, निम्भयमेगचरंति पासेणं । एवित्थियाउ बंधति, संवुडं एगतियमणगारं ॥८॥ | __मनो बध्यते यैस्तानि मनोबन्धनानि-मचुलालापस्निग्धावलोकनाङ्गप्रत्यङ्गप्रकटनादीनि, तथा चोक्तम्-"णाह पिय कंत सामिय दइय जियाओ तुम मह पिओत्ति । जीए जीयामि अहं पहबसि तं मे सरीरस्स ॥१॥" इत्यादिमिरनेकैः प्रपञ्चैः करुणालापविनयपूर्वक 'उवगसित्ताणं ति उपसंश्लिष्य समीपमागत्य 'अर्थ' तदनंतरं 'मक्षुलानि' पेशलानि विश्रम्भजनकानि कामोत्कोचकानि वा भाषन्ते, तदुक्तम्-"मितमहुररिभियजपुल्लएहि ईसीकडक्खहसिएहिं । सविगारेहि वरागं हिययं पिहियं | मयच्छीए ॥१॥" तथा 'भिन्नकथाभी' रहस्सालापमैथुनसम्बद्धैर्वचोभिः साधोश्चित्तमादाय तमकार्यकरणं प्रति 'आज्ञापयन्ति' प्रवर्तयन्ति, स्ववश वा ज्ञाखा कर्मकरवदाज्ञा कारयन्तीति ॥७॥ अपिच-'सीहं जहे' त्यादि, यथेति दृष्टान्तोपदर्शनार्थे यथा| बन्धनविधिज्ञाः सिंहं पिशितादिनाऽऽमिषेणोपप्रलोभ्य 'निर्भयं गतभीकं निर्भयबादेव एकचरं 'पाशेन' गलयत्रादिना बधन्ति । १नाथ कान्त प्रिय खामिन्द यित ! जीवितादपि त्वं मम प्रिय इति जीवति जीवामि अहं प्रभुरसि त्वं मे शरीरस्य ॥१॥ २ दयय आरतं प्र० । ३ तमं प्र०। ४ मितमधुररिभितजल्पा रीषत्कटाक्षहसितैः। सविकारैर्वराकं हृदयं पिहितं मृगाक्ष्याः ॥१॥ eatedeseseaeesecevedeoeseene Basketskoticerceaesesesenteeteeseeeeeeeeseseats Page #435 -------------------------------------------------------------------------- ________________ 72 सूत्रकृताङ्गं बद्धा च बहुप्रकारं कदर्थयन्ति, एवं स्त्रियो नानाविधैरुपायैः पेशलभापणादिभिः 'एगतियन्ति' कश्चन तथाविधम् 'अन-18|| ४ नीपशीलाङ्का- गारं साधु 'संघृतमपि' मनोवाकायगुप्तमपि 'यनन्ति' स्ववशं कुर्वन्तीति, संवृतग्रहणं च स्त्रीणां सामोपदर्शनार्थ, तथाहि- रिज्ञाध्य. चार्यायव- संवृतोऽपि ताभिर्वध्यते, किं पुनरपरोऽसंवृत इति ॥ ८॥ किश्च उद्देशः १ चियुतं अह तत्थ पुणो णमयंती, रहकारोवणेमि आणुपुबीए । बद्धे मिए व पासेणं, फंदंते विण मुच्चए ताहे ॥९॥ ॥१०७॥ अहसेऽणुतप्पई पच्छा, भोच्चा पायसं व विसमिस्सं। एवं विवेगमादाय, संबासो नवि कप्पए दविए ॥१०॥ 8 'अर्थ' इति स्ववशीकरणानन्तरं पुनस्तत्र-स्वाभिप्रेते वस्तुनि 'नमयन्ति' प्रहं कुर्वन्ति, यथा-'रथकारो' वर्धकिः 'नेमि काष्ठं चक्रवाघभ्रमिरूपमानुपूर्व्या नमयति, एवं ता अपि साधु खकार्यानुकूल्ये प्रवर्तयन्ति, स च साधुर्मगवत् पाशेन बद्धो मोधार्थ स्पन्दमानोऽपि ततः पाशान्न मुच्यत इति ॥९॥ किञ्च-'अह से' इत्यादि, अथासौ साधुः स्त्रीपाशावबद्धो मृगवत् कू-18 | टके पतितः सन् कुटुम्बकृते अहर्निशं क्लिश्यमानः पश्चादनुतप्यते, तथाहि-गृहान्तर्गतानामेतदवश्यं सम्भाव्यते, तद्यथा-"कोबायओ को समचित्तु काहोवणाहिं काहो दिजउ वित्त को उग्घाडउ परिहियउ परिणीयउ को व कुमारउ पडियतो जीव खड-2 प्फडेहि पर बंधइ पावह भारओ ॥१॥" तथा यत्-"मया परिजनस्वार्थे, कृतं कर्म सुदारुणम् । एकाकी तेन दोऽहं, गतास्ते | ॥१०७॥ फलभोगिनः ॥ १॥" इत्येवं बहुप्रकारं महामोहात्मके कुटुम्बकूटके पतिता अनुतप्यन्ते, अमुमेवार्थ दृष्टान्तेन स्पष्टयति-यथा १ क्रोधिकः कः समचित्तः कथं उपनय कथं ददात वित्तं कः उद्घाटकः परिहृतः परिणीतः को वा कुमारकः पतितो जीवः सुण्डस्फेटैः प्रबभाति पापभार ।।१।। कश्चिद्विषमिश्रं भोजनं भुक्ता पश्चात्तत्र कृतावेगाकुलितोऽनुतप्यते, तद्यथा-किमतन्मया पापेन साम्प्रतक्षिणा सुखरसिकतया विपाककटुकमेवम्भूतं भोजनमास्वादितमिति, एवमसावपि पुत्रपौत्रदुहितजामासृस्वसभ्रातृव्यभागिनेयादीनां भोजनपरिधानपरिणयनालङ्कारजातमृतकर्मतयाधिचिकित्साचिन्ताकुलोऽपगतस्वशरीरकर्तव्यः प्रनष्टैहिकामुष्मिकानुष्ठानोऽहर्निशं तब्यापारव्याकुलितमतिः परितप्यते, तदेवं अनन्तरोक्तया नीत्या विपाक खानुष्ठानस्य 'आदाय' प्राप्य, विवेकमिति वा कचित्पाठः, तद्विपाकं विवेक। वा 'आदाय'-गृहीसा स्त्रीभिश्चारित्रपरिपन्थिनीभिः सार्धं 'संवासों' वसतिरेकत्र 'न कल्पतेन युज्यते, कमिन्-'द्रव्यभूते पक्तिगमनयोग्ये रागद्वेषरहित वा साधौ, यतस्ताभिः साध संवासोऽवश्यं विवेकिनामपि सदनुष्ठान विधातकारीति ॥१०॥ खीसम्बन्धदोषानुपदर्योपसंहरमाहतम्हा उ वजए इत्थी, विसलित्तं व कंटगं नचा।ओए कुलाणि वसवत्ती, आघाते ण सेवि णिग्गंथे॥११॥ जे एयं उंछं अणुगिद्धा, अन्नयरा हुंति कुसीलाणं। सुतवस्सिएवि से भिक्खू, नो विहरे सह णमित्थीसु।१२।। यसात् विपाककटुः स्त्रीभिः सह सम्पर्कस्तस्मात्कारणात् स्त्रियो वर्जयेत् तुशब्दात्तदालापमपि न कुर्यात् , किंवदित्याह-विपो. पलिप्तं कण्टकमिव 'ज्ञात्वा' अवगम्य स्त्रियं वर्जयेदिति, अपिच-विषदिग्धकण्टकः शरीरावयवे भन्नः समनर्थमापादयेत् नि । यस्तु स्मरणादपि, तदुक्तम्-"विषस्य विषयाणां च, दूरमत्यन्तमन्तरम् । उपभुक्तं विषं हन्ति, विषयाः सरणादपि ॥१॥" मूत्रकृताङ्गं तथा-"वरि विस खइयं न विसयसुह इक्कसि विसिण मरति । विसयामिस पुण धारिया पर णरएहि पडंति ॥१॥" तथा-1 ४ खोपशीलाङ्का- 'ओजः एकः असहायः सन् 'कुलानि' गृहस्थानां गृहाणि गला स्त्रीणां वशवर्ती तनिर्दिष्टवेलागमनेन तदानुकूल्यं भजमानो रिज्ञाध्य. चार्यांय- धर्ममाख्याति योऽसावपि 'न निर्ग्रन्थो न सम्यक् प्रवजितो, निषिद्धाचरणसेवनादवश्यं तत्रापायसम्भवादिति, यदा पुनः उद्देशः१ काचित्कुतश्चिनिमित्तादागन्तुमसमर्था वृद्धा वा भवेत्तदाऽपरसहायसाध्वभावे एकाक्यपि गला अपरस्त्रीवृन्दमध्यगतायाः पुरुषसम |न्विताया वा स्त्रीनिन्दाविषयजुगुप्साप्रधानं वैराग्यजननं विधिना धर्म कथयेदपीति ॥ ११ ॥ अन्वयव्यतिरेकाभ्यामुक्तोऽर्थः ॥१०८॥ सुगमो भवतीत्यभिप्रायवानाह-'जे एवं उंछ' मित्यादि, 'ये' मन्दमतयः पश्चात्कृतसदनुष्ठानाः साम्प्रतक्षिण एतद्-अनन्तरो-18 तम् उंछन्ति जुगुप्सनीयं गद्य तदत्र स्त्रीसम्बन्धादिकं एकाकिस्त्रीधर्मकथनादिकं वा द्रष्टव्यं, तदनु-तत्प्रति ये 'गृद्धा अध्युपपन्ना मूर्षिछताः, ते हि 'कुशीलानां पार्श्वस्थावसनकुशीलसंसक्तयथाच्छन्दरूपाणामन्यतरा भवन्ति, यदिवा-काथिकपश्यकसम्प्रसारकमामकरूपाणां वा कुशीलानामन्यतरा भवन्ति, तन्मध्यवर्तिनस्तेऽपि कुशीला भवन्तीत्यर्थः, यत एवमतः 'सुतपस्थ्यपि' विकृष्टतपोनिष्टप्तदेहोऽपि 'भिक्षुः साधुः आत्महितमिच्छन् 'स्त्रीभिः समाधिपरिपन्थिनीभिः सह 'न विहरेत्। कचिद्गछेनापि सन्तिष्ठेत् , तृतीयार्थे सप्तमी, णमिति वाक्यालङ्कारे, ज्वलिताङ्गारपुञ्जवदरतः स्त्रियो वर्जयेदितिभावः ॥१२॥ ॥१०८॥ | कतमाभिः पुनः स्त्रीभिः सार्ध न विहर्तव्यमित्येतदाशवाह १ बरं वि जग्धं न विषयसुखं एकशो विषेण म्रियते। विपयामिषघातिताः पुनर्नरा नरकेषु पतन्ति ।।१।। zeeeeeeeeeeeeeeeeeeeeeeeesesenteesectserserelaestroesesesese सियुतं eseaeesaeeeeeeees Page #436 -------------------------------------------------------------------------- ________________ 73 अवि धूयराहि सुण्हाहिं,धातीहिं अदुव दासीहि। महतीहि वा कुमारीहिं,संथवं से न कुज्जा अणगारे ॥१३॥ । अदु णाइणं च सुहीणं वा, अप्पियं दटु एगता होति। गिद्धा सत्ता कामेहिं, रक्खणपोसणे मणुस्सोऽसि १४ । ४ अपिशब्दः प्रत्येकमभिसम्बध्यते, 'धूयराहि'त्ति दुहितृभिरपि सार्थ न विहरेत् तथा 'स्नुषाः' सुतभार्यास्ताभिरपि साध न विविक्तासनादौ स्थातव्यं, तथा 'धान्यः पञ्चप्रकाराः स्तन्यदादयो जननीकल्पास्ताभिश्च साकंन स्थेयं, अथवाऽऽसतां तावदपरा योपितो या अप्येता 'दास्यो' घटयोपितः सर्वापसदास्ताभिरपि सह सम्पर्क परिहरेत् , तथा महतीभिः कुमारीभिर्वाशब्दालध्वीभिश्च साध 'संस्तवं' परिचयं प्रत्यासत्तिरूपं सोनगारो न कुर्यादिति, यद्यपि तस्यानगारस्य तस्यां दुहितरि सुपादौ वा न। चित्तान्यथासमुत्पद्यते तथापि च तत्र विविक्तासनादावपरस्य शङ्कोत्पद्यते अतस्तच्छङ्कानिरासार्थ स्त्रीसम्पर्कः परिहर्तव्य इति । ॥ १३ ।। अपरस्य शङ्का यथोत्पद्यते तथा दर्शयितुमाह-'अदु णाइणम्' इत्यादि, विविक्तयोषिता सार्धमनगारमथैकदा दृष्ट्वा । | योपिज्जातीनां सुहृदां वा 'अप्रियं चित्तदुःखासिका भवति, एवं च ते समाशङ्करन् , यथा-सत्त्वाः-प्राणिन इच्छामदनकामैः | 'गृद्धा' अध्युपपन्नाः,तथाहि-एवम्भूतोऽप्ययं श्रमणः स्त्रीवदनावलोकनासक्तचेताः परित्यक्तनिजव्यापारोऽनया साध निर्दीकस्तिष्ठति, तदुक्तम्-'मुण्डं शिरो वदनमेन्दनिष्टगन्धं, भिक्षाशनेन भरणं चे हतोदरस्य । गात्रं मलेन मलिनं गतसर्वशोभं, चित्रं तथापि मनसो मदनस्ति वाञ्छा ॥१॥" तथातिक्रोधाध्मातमानसाश्चैवमूचुर्यथा-रक्षणं पोषणं चेति विगृह्य समाहारद्वन्द्वस्तसिन् | 18] १ भिक्षाटनेन प्र० । २ विहितो. विहतो. : सूत्रकृताङ्गं 18 रक्षणपोपणे सदाऽऽदरं कुरु यतस्वमस्याः 'मनुष्योऽसि' मनुष्यो वर्तसे, यदिवा यदि परं वयमस्या रक्षणपोषणव्यापृतास्त्रमेव ४४खीपशीलाक-18 मनुष्यो वर्तसे, यतस्वयैव सार्धमियमेकाकिन्यहर्निशं परित्यक्तनिजव्यापारा तिष्ठतीति ॥ १४ ॥ किश्चान्यत् रिज्ञाध्य. चार्थीयवृ उद्देशः १ "त्तियुत समणंपि दहृदासीणं, तत्थवि ताव एगे कुप्पंति। अदुवा भोयणेहिं णत्थेहिं, इत्थीदोसं संकिणो होंति १५॥ कुवंति संथवं ताहिं, पब्भट्टा समाहिजोगेहिं । तम्हासमणा ण समेंति, आयहियाए सपिणसेजाओ ॥१६॥ ॥१०९॥ | श्राम्यतीति श्रमणः-साधुः अपिशब्दो भिन्नक्रमः तम् 'उदासीनमपि रागद्वेषविरहान्मध्यस्थमपि दृष्ट्वा, श्रमणग्रहणं तपः-15 खिनदेहोपलक्षणार्थ, तत्रैवम्भूतेपि विपयद्वेषिण्यपि साधौ तावदेके केचन रहस्यस्त्रीजल्पनकृतदोषतात्कुप्यन्ति, यदिवा पाठान्तरं | "समणं दद्दणुदासीणं" 'श्रमणं' प्रबजितं 'उदासीनम्' परित्यक्तनिजव्यापार स्त्रिया सह जल्पन्तं दृष्ट्वा' उपलभ्य तत्राप्येके | केचन तावत् कुप्यन्ति, किं पुनः कृतविकारमितिभावः, अथवा स्त्रीदोषाशनिश्च ते भवन्ति, ते चामी स्त्रीदोषाः 'भोजन।' नानाविधैराहारीः 'न्यस्तैः' साध्वर्थमुपकल्पितरेतदर्थमेव संस्कृतैरियमेनमुपचरति तेनायमहर्निशमिहागच्छतीति, यदिवा-भोजनैः श्वशुरादीनां न्यस्तैः अर्धदत्तैः सद्भिः सा वधुः साध्वागमनेन समाकुलीभूता सत्यन्यसिन् दातव्येऽन्यद्दद्यात् , ततस्ते स्त्रीदोषाश ॥१०९॥ 18| किनो भवेयुर्यथेयं दुःशीलाऽनेनैव सहास्त इति, निदर्शनमत्र यथा-कयाचिद्वध्वा ग्राममध्यप्रारब्धनटप्रेक्षणैकगतचित्तया पतिश्व शुरयोर्भोजनार्थमुपविष्टयोस्तण्डुला इतिकृखा राइकाः संस्कृत्य दत्ताः, ततोऽसौ श्वशुरेणोपलक्षिता, निजपतिना क्रुद्धेन ताडिता, अन्यपुरुषगतचित्तेत्याशङ्कय स्वगृहानिर्धाटितेति ॥ १५॥ किश्चान्यत्-'कुव्वती'त्यादि, 'ताभि:' स्त्रीभिः-सन्मार्गार्गलाभिः सह 'संस्तवं तद्गृहगमनालापदानसम्प्रेक्षणादिरूपं परिचयं तथाविधमोहोदयात् 'कुर्वन्ति' विदधति, किम्भूताः?-प्रकर्षेण भ्रष्टाः| स्खलिताः 'समाधियोगेभ्यः' समाधिः-धर्मध्यानं तदर्थ तत्प्रधाना वा योगा-मनोवाक्कायव्यापारास्तेभ्यः प्रच्युताः शीतलविहारिण इति, यस्मात् स्त्रीसंस्तवात्समाधियोगपरिभ्रंशो भवति तस्मात्कारणात् 'श्रमणाः' सत्साधवो 'न समेन्ति' न गच्छन्ति, सत् शोभना सुखोत्पादकतयाऽनुकूलखानिषद्या इव निषद्या स्त्रीभिः कृता माया, यदिवा स्त्रीवसतीरिति, 'आत्महिताय' स्वहितं मन्यमानाः, एतच स्त्रीसम्बधपरिहरणं तासामप्यहिकामुष्मिकापायपरिहाराद्धितमिति, कचित्पश्चार्द्धमेवं पठ्यते-"तम्हा समणा उ जहाहि अहिताओ सन्निसेन्जाओ" अयमस्यार्थः-यमात्त्रीसम्बन्धोऽनर्थाय भवति, तस्मात् हे श्रमण!-साधो, तुशब्दो विशेषणार्थः, विशेषेण संनिषद्या-स्त्रीवसतीस्तत्कृतोपचाररूपा वा माया आत्महिताद्धेतोः 'जहाहि' परित्यजेति ॥१६॥ किं केचनाभ्युपगम्यापि प्रव्रज्यां स्वीसम्बन्धं कुर्युः, येनैवमुच्यते, ओमित्याह। बहवे गिहाई अवहटु, मिस्सीभावं पत्थुया य एगे।धुवमग्गमेव पवयंति, वायावीरियं कुसीलाणं ॥१७॥ ७॥ सुद्धं रवति परिसाए, अह रहस्संमि दुक्कडं करेंति। जाणंति, य णं तहाविहा, माइल्ले महासढेऽयंति ॥१८॥ | Sasassass90020200090059095%E003000000000000002902 १ सदिति शोभनः पा० । २ पण्णता पा० । Page #437 -------------------------------------------------------------------------- ________________ सूत्रकृता 'बहवः' केचन गृहाणि 'अपहत्य' परित्यज्य पुनस्तथाविधमोहोदयात् मिश्रीभावं इति द्रव्यलिङ्गमात्रसद्भावाझावतस्तु स्त्रीपशीकाका- गृहस्थसमकल्पा इत्येवम्भूता मिश्रीभावं 'प्रस्तुताः' समनुप्राप्ता न गृहस्था एकान्ततो नापि प्रबजिताः, तदेवम्भूता अपि सन्तो रिक्षाध्य. चाीय ध्रुवो-मोक्षः संयमो वा तन्मार्गमेव प्रवदन्ति, तथाहि-ते वक्तारो भवन्ति यथाऽयमेवासदारब्धो मध्यमः पन्थाः श्रेयान् , तथा उद्देशः सियुतं हि-अनेन प्रवृत्तानां प्रव्रज्यानिर्वहणं भवतीति, तदेतत्कुशीलानां वाचा कृतं वीर्य नानुष्ठानकृतं, तथाहि-ते द्रव्यलिङ्गधारि॥११०॥ णो वात्रात्रेणैव वयं प्रबजिता इति बुवते नतु तेषां सातगौरवविषयसुखप्रतिबद्धानां शीतलविहारिणां सदनुष्ठानकृतं वीर्यमस्तीति ॥ १७ ॥ अपिच-स कुशीलो वामात्रेणाविष्कृतवीर्यः 'पर्षदि' व्यवस्थितो धर्मदेशनावसरे सत्यात्मानं 'शुद्धम्' अपगतदोषमात्मानमात्मीयानुष्ठानं वा 'रोति' भाषते अथानन्तरं 'रहस्ये एकान्ते 'दुष्कृतं पापं तत्कारणं वाऽसदनुष्ठानं 'करोति' विदधाति, तच्च तस्यासदनुष्ठानं गोपायतोऽपि 'जानन्ति' विदन्ति, के ?-तथारूपमनुष्ठानं विदन्तीति तथाविदः-इङ्गिताकारकुशला निपुणास्तद्विद इत्यर्थः यदिवा सर्वज्ञाः, एतदुक्तं भवति-यद्यप्यपरः कश्चिदकर्तव्यं तेषां न वेत्ति तथापि सर्वज्ञा विद|न्ति, तत्परिज्ञानेनैव किं न पर्याप्तं ?, यदिवा-मायावी महाशठश्चायमित्येवं तथाविदस्तद्विदो जानन्ति, तथाहि-प्रच्छन्नाका-13 | र्यकारी न मां कश्चिज्जानात्येवं रागान्धो मन्यते, अथ च तं तद्विदो विदन्ति, तथा चोक्तम्-"न ये लोणं लोणिज्जइ ण य| ॥११॥ तुप्पिज्जइ घयं व तेलं वा । किह सक्को वंचेउं अत्ता अणुहूयकल्लाणो॥१॥"॥ १८॥ किश्चान्यत् १०वेदा प्र० । २ न च लवणं लवणीयते न प्रक्ष्यते घृतं च तैलं च । किं शक्यो वंचयितुं आत्माऽनुभूताकल्याणः ॥ • ३ सका प्र० । ॥ सयं दुक्कडं च न वदति, आइट्ठोवि पकत्थति बाले। वेयाणुवीइ मा कासी, चोइजतो गिलाइ से भुजो १९॥91 ओसियावि इत्थिपोसेसु, पुरिसा इत्थिवेयखेदन्ना। पण्णासमन्निता वेगे, नारीणं वसं उवकसंति ॥२०॥ __ 'वयम्' आत्मना प्रच्छन यहुष्कृतं कृतं तदपरेणाचार्यादिना पृष्टो 'न वदति' न कथयति, यथा अहमस्याकार्यस्य कारीति, स च प्रच्छन्नपापो मायावी खयमवदन् यदा परेण 'आदिष्टः' चोदितोऽपि सन् 'बाल' अज्ञो रागद्वेषकलितो वा 'प्रकस्थते' आत्मानं श्लाघमानोऽकार्यमवलपति, वदति च यथाऽहमेवम्भूतमकार्य कथं करिष्ये इत्येवं धाष्ट्रयात्प्रकथते, तथा-वेदःया वेदोदयस्तस्य 'अनुवीचि' आनुकूल्यं मैथुनाभिलाषं तन्मा कार्कीरित्येवं भूयः पुनः चोद्यमानोऽसौ 'ग्लायति' ग्लानिमुपयाति-अकर्णश्रुतं विधत्ते, मर्मविद्धो वा सखेदमिव भापते, तथा चोक्तम्-"सम्भाव्यमानपापोऽहमपापेनापि किं मया । निविपस्यापि सर्पस्य, भृशमुद्विजते जनः॥१॥” इति ॥ १९ ॥ अपिच स्त्रियं पोषयन्तीति स्त्रीपोषका-अनुष्ठानविशेषास्तेषु | 'उपिता अपि व्यवस्थिता अपि 'पुरुषा' मनुष्या भुक्तभोगिनोऽपीत्यर्थः, तथा-'स्त्रीवेदखेदज्ञा स्त्रीवेदो मायाप्रधान इत्येवं निपुणा अपि तथा प्रज्ञया औत्पत्तिक्यादिवुध्ध्या समन्विता-युक्ताअपि 'एके महामोहान्धचेतसो 'नारीणां स्त्रीणां संसारावतरणवीथीनां 'वशं' तदायत्ततामुप-सामीप्येन 'कषन्ति' ब्रजन्ति, यद्यद्यत्ताः स्वप्नायमाना अपि कार्यमकार्य वा ब्रुवते तत्तत्कुवेते, न पुनरतज्जानन्ति यथैता एवम्भूता भवन्तीति, तद्यथा-"एता हसन्ति च रुदन्ति च कार्यहेतोर्विश्वासयन्ति च त्रियः प्रा। सूत्रकृताङ्ग 18नरं न च विश्वसन्ति । तस्मान्नरेण कुलशीलसमन्वितेन, नार्यः श्मशानघटिका इव वर्जनीयाः ॥१॥" तथा "समुद्रवीचीव शीलाङ्का ४ खीपचलस्वभावाः, सन्ध्याभ्ररेखेव मुहूर्तरागाः । त्रियः कृतार्थाः पुरुषं निरर्थकं, निष्पीडितालक्तकवत्यजन्ति ॥२॥" अत्र च स्त्रीचार्याय रिशाध्य. खभावपरिज्ञाने कथानकमिदम्-तद्यथा-एको युवा खगृहानिर्गत्य वैशिकं कामशाखमध्येतुं पाटलिपुत्रं प्रस्थितः, तदन्तराले 18 उदेशः१ अन्यतरग्रामवर्तिन्यैकया योषिताभिहितः, तद्यथा-सुकुमारपाणिपादः शोभनाकृतिस्वं क प्रस्थितोऽसि , तेनापि यथास्थितमेव ॥११॥ तस्याः कथितं, तया चोक्तम्-वैशिकं पठिसा मम मध्येनागन्तव्यं, तेनापि तथैवाभ्युपगतम् , अधीत्य चासौ मध्येनायातः, तया च सानभोजनादिना सम्यगुपचरितो विविधहावभावैश्वापहृतहृदयः संस्तां हस्तेन गृह्णाति, ततस्तया महताशब्देन पूत्कृत्य जनागमनायमरे मस्तके वारिवर्धनिका प्रक्षिप्ता, ततो लोकस्य समाकुले एवमाचष्टे-यथाऽयं गले लग्नेनोदकेन मनाक न मृतः, ततो मयोदकेन सिक्त इति । गते च लोके सा पृष्टवती-किं खया वैशिकशास्त्रोपदेशेन स्त्रीखभावानां परिज्ञातमिति , एवं स्त्रीचरित्रं दुर्विज्ञेयमिति नात्रास्था कर्तव्येति, तथा चोक्तम्-"हृद्यन्यद्वाच्यन्यत्कर्मण्यन्यत्पुरोऽथ पृष्ठेऽन्यत् । अन्यत्तव मम चान्यत् स्त्रीणां| | सर्वे किमप्यन्यत् ॥१॥" ॥ २० ॥ साम्प्रतमिहलोक एव स्त्रीसम्बन्धविपाकं दर्शयितुमाहअवि हत्थपादछेदाए, अदुवा वद्धमंसउकंते ।अवि तेयसाभितावणाणि, तच्छियखारसिंचणाई च ॥२१॥ ॥११॥ अदु कण्णणासच्छेदं, कंठच्छेदणं तितिक्खंती। इति इत्थ पावसंतत्ता, नय बिंति पुणो न काहिति ॥ २२॥ स्त्रीसम्पको हि गगिणां हस्तपादच्छेदाय भवति, 'अपिः' सम्भावने सम्भाव्यत एतन्मोहातुराणां स्त्रीसम्बन्धाद्धस्तपादच्छे त्तियुत eeeeeeeeeeeeeeeeeeaelaet Jain Education Interational Page #438 -------------------------------------------------------------------------- ________________ 18 दादिकम् , अथवा वर्धमांसोत्कर्तनमपि 'तेजसा' अमिना 'अभितापनानि' स्त्रीसम्बन्धिभिरुत्तेजितै राजपुरुषैर्भटित्रकाण्यपि % क्रियन्ते पारदारिकाः, तथा वास्यादिना तक्षयिता क्षारोदकसेचनानि च प्रापयन्तीति ॥२१॥ अपिच-अथ कर्णनासिकाचोदं तथा कण्ठच्छेदनं च 'तितिक्षन्ते' स्वकृतदोषात्सहन्ते इति, एवं बहुविधां विडम्बनाम् 'अस्मिन्नेव' मानुषे च जन्मनि पापेन-पाप कर्मणा संतप्ता नरकातिरिक्ता वेदनामनुभवन्तीति न च पुनरेतदेवम्भूतमनुष्ठानं न करिष्याम इति ब्रुवत इत्यवधारयन्तीतिया-18 है। वत्, तदेवमैहिकामुष्मिका दुःखविडम्बना अप्यङ्गीकुर्वन्ति न पुनस्तदकरणतया निवृत्ति प्रतिपद्यन्त इति भावः ॥ २२ ॥ किश्चान्यत्सुतमेतभेवमेगेसिं, इत्थीवेदेति हु सुयक्खायं । एवंपि ता वदित्ताणं, अदुवा कम्मुणा अवकरेंति ॥२३॥ अन्नं मणेण चिंतेति, वाया अन्नं च कम्मुणा अन्नं। तम्हा ण सदह भिक्खू , बहुमायाओ इथिओ णच्चा२४ || 'श्रुतम्' उपलब्धं गुर्वादेः सकाशाल्लोकतो वा 'एतद्' इति यत्पूर्वमाख्यातं, तद्यथा-दुर्विज्ञेयं स्त्रीणां चित्तं दारुणः स्त्रीस-18 म्बन्धविपाकः तथा चलखभावाः खियो दुष्परिचारा अदीर्घप्रेक्षिण्यः प्रकृत्या लग्यो भवन्त्यात्मगर्विताश्च 'इति' एवमेकेषां 21 खाख्यातं भवति लोकथुतिपरम्परया चिरन्तनाख्यायिकासु वा परिज्ञातं भवति, तथा स्त्रियं यथावस्थितखभावतस्तत्सम्बन्धवि पाकतश्च वेदयति-ज्ञापयतीति श्रीवेदो-वैशिकादिकं स्त्रीखभावाविर्भावकं शास्त्रमिति, तदुक्तम्-“दुनोचं हृदयं यथैव वदनं । सूत्रकता यर्पणान्तर्गतं, भावः पर्वतमार्गदुर्गविषमः स्त्रीणां न विज्ञायते । चित्तं पुष्करपत्रतोयतरलं नैकत्र सन्तिष्ठते, नार्यो नाम विषाङ्क- ४ स्त्रीपशीलाङ्का-1 रैरिव लता दोषैः समं वर्धिताः॥१॥" अपिच-"मुट्ठवि जियासु सुदृवि पियासु सुट्टविय लद्धपसरासु । अडईसु महिलियासु रिज्ञाध्य. चायीयवृ. य वीसंभो नेव कायद्यो ॥१॥ उब्भेउँ अंगुली सो पुरिसो सयलंमि जीवलोयम्मि । कामंतएण नारी जेण न पत्ताई दुक्खाई उद्देशः १ त्तियुतं ॥२॥ अह एयाणं पगई सबस्स करेंति वेमणस्साई । तम्म ण करेंति णवरं जस्स अलं चेव कामेहिं ॥३॥" किञ्च-अकार्य॥११२॥ | महं न करिष्यामीत्येवमुक्खापि वाचा 'अदुव'त्ति तथापि कर्मणा-क्रियया 'अपकुर्वन्ति' इति विरूपमाचरन्ति, यदिवा अग्रतः प्रतिपद्यापि शास्तुरेवापकुर्वन्तीति ॥ २३ ॥ मूत्रकार एव तत्स्वभावाविष्करणायाह-पातालोदरगम्भीरेण मनसाऽन्यच्चिन्तयन्ति तथा श्रुतिमात्रपेशलया विपाकदारुणया वाचा अन्यद्भाषन्ते तथा 'कर्मणा' अनुष्ठानेनान्यनिष्पादयन्ति, यत एवं बहुमायाः स्त्रिय इति, एवं ज्ञाखा 'तस्मात् तासां 'भिक्षु' साधुः 'न श्रदधीत' तत्कृतया माययात्मानं न प्रतारयेत् , दत्तावैशिकवत्, अत्र चैतत्कथानकम्-दत्तावैशिक एकया गणिकया तैस्तैः प्रकारैः प्रतार्यमाणोऽपि तां नेष्टवान् , ततस्तयोक्तम्-किं मया दीर्भाग्यकलङ्काङ्कितया जीवन्त्या प्रयोजनम् ?, अहं खत्परित्यक्ताऽग्निं प्रविशामि, ततोऽसाववोचत्-मायया इदमप्यस्ति वैशिके, 181 तदाऽसौ पूर्वसुरङ्गामुखे काष्ठसमुदयं कृखा तं प्रज्वाल्य तत्रानुप्रविश्य सुरङ्गया गृहमागता, दत्तकोऽपि च इदमपि अस्ति वैशिके, ॥११२॥ १०सूक्ष्ममार्ग वि० । २ सुनु विजितासु सुष्वपि प्रीतासु सुष्वपि च लब्धप्रसरासु अटवीषु महिलासु च विश्वम्भो नैव कार्यः ॥१॥ ३ ऊर्ध्वयतु अंगुलिं स पुरुषः सकले जीवलोके कामयता नारीफैन न प्राप्ताने दःखानि ॥ १॥ ४ असावेतासां प्रकृतिस्सर्वेषामपि कुर्वन्ति वैमनस्यानि तस्य न कुर्वन्ति नवरं यस्यालं चैव कामैः ॥१॥ इत्येवमसौ विलपन्नपि वातिकैश्चितायां प्रक्षिप्तः, तथापि नासौ तासु श्रद्धानं कृतवान् , एवमन्येनापि न श्रद्धातव्यमिति ॥ २४ ॥ किश्चान्यत्जुवती समणं ब्रूया,विचित्तलंकारवत्थगाणि परिहित्ता। विरता चरिस्सहं रुक्खं,धम्ममाइक्खणे भयंतारो । अदु साविया पवाएणं, अहमंसि साहम्मिणी य समणाणं। जतुकुंभे जहा उवज्जोई,संवासे विदू विसीएजा 81 __ 'युवतिः' अभिनवयौवना स्त्री विचित्रवस्त्रालङ्कारविभूषितशरीरा मायया श्रमणं ब्रूयात् , तद्यथा-विरता अहं गृहपाशात् न | ममानुकूलो भर्ता मह्यं वाऽसौ न रोचते परित्यक्ता वाऽहं तेनेत्येतत् 'चरिष्यामि' करिष्याम्यहं 'रूक्ष' मिति संयम, मौनमिति वा कचित्पाठः तत्र मुनेरयं मौनः-संयमस्तमाचरिष्यामि, धर्ममाचक्ष्व 'णे'त्ति अस्माकं हे भयत्रातः !, यथाऽहमेवं दुःखानां |भाजनं न भवामि तथा धर्ममावेदयेति ॥ २५ ॥ किश्चान्यत्-अथवाऽनेन 'प्रवादेन' व्याजेन साध्वन्तिकं योषिदुपसत्- | यथाऽहं श्राविकेतिकृखा युष्माकं श्रमणानां साधर्मिणीत्येवं प्रपञ्चेन नेदीयसीभूखा कूलवालुकमिव साधु धर्माशयति, एतदुक्तं ! भवति-योषित्सानिध्यं ब्रह्मचारिणां महतेऽनाय, तथा चोक्तम्- "तज्ज्ञानं तच्च विज्ञान, तत्तपः स च संयमः । सर्वमेकपदे है। भ्रष्टं, सर्वथा किमपि स्त्रियः ॥१॥" अस्मिन्नेवार्थे दृष्टान्तमाह-यथा जातुषः कुम्भो 'ज्योतिषः' अनेः समीपे व्यवस्थित १ धूतः वि० प० । SearerasardaaeaseOOPOceaera200292982900 Page #439 -------------------------------------------------------------------------- ________________ 76 सूत्रकृताङ्ग18 उपज्योतिर्वी 'बिलीयते' द्रवति, एवं योपितां 'संवास' सान्निध्य विद्वानपि आस्तां तावदितरो योऽपि विदितवेद्योऽसावपि ध-18 ४ स्त्रीपशीलाङ्का-18र्मानुष्ठानं प्रति 'विषीदेत' शीतलविहारी भवेदिति ॥२६॥ एवं तावत्स्त्रीसान्निध्ये दोपान् प्रदर्य तत्संस्पर्शजं दोपं दर्शयितुमाह- रिज्ञाध्य. चार्यांय उद्देशः १ त्तियुतंजतुकुंभे जोइउवगूढे, आसुऽभितत्ते णासमुवयाइ। एवित्थियाहिं अणगारा, संवासेण णासमुवयंति॥२७॥ ॥११३।। ॥ कुवंति पावगं कम्मं, पुट्ठा वेगेवमाहिंसु। नोऽहं करेमि पावंति, अंकेसाइणी ममेसत्ति ॥२८॥ यथा जातुपः कुम्भो 'ज्योतिपा' अग्निनोपगढः-समालिङ्गितोऽभितप्तोऽग्निनाभिमुख्येन सन्तापितः क्षिप्रं 'नाशमुपयाति' | 8 द्रवीभूय विनश्यति, एवं स्त्रीभिः सार्धं 'संवमनेन' परिभोगेनानगारा नाशमुपयान्ति, सर्वथा जातुपकुम्भवत् व्रतकाठिन्यं परि-101 त्यज्य संयमशरीराद् भ्रश्यन्ति ॥ २७ ॥ अपिच-तासु संसाराभिष्वङ्गिणीप्वभिषक्ता अवधीरितहिकामुष्मिकापायाः 'पापं कम। मैथुनासेवनादिकं 'कुर्वन्ति' विदधति, परिभ्रष्टाः सदनुष्ठानाद् 'एके' केचनोत्कटमोहा आचार्यादिना चोद्यमाना 'एवमाहुः । वक्ष्यमाणमुक्तवन्तः, तद्यथा-नाहमेवम्भूतकुलप्रमूतः एतदकार्य पापोपादानभूतं करिष्यामि, ममैपा दुहितकल्पा पूर्वम् अङ्केशयिनी आसीत् , तदेषा पूर्वाभ्यासनैव मय्येवमाचरति, न पुनरहं विदितसंसारस्वभावः प्राणात्ययेऽपि व्रतभङ्गं विधास्य इति ॥११३॥ ॥२८॥ किश्च १ममैषिका प्र.. बालस्स मंदयं बीयं, जं च कडं अवजाणई भुजो । दुगुणं करेइ से पावं, पूयणकामो विसन्नेसी ॥२९॥ संलोकणिजमणगारं, आयगयं निमंतणेणाहंसु । वत्थं च ताइ ! पायं वा, अन्नं पाणगं पडिग्गाहे ॥३०॥ &णीवारमेवं बुज्झेजा, णो इच्छे अगारेमागंतुं । बद्धे विसयपासेहि, मोहमावजइ पुणो मंदे ॥३१॥ सिबेमि । इति इत्थीपरिन्नाए पढमो उद्देसो समत्तो ॥ ४-१ ॥ (गाथाग्र. २८७) 'बालस्य अज्ञस्य रागद्वेषाकुलितस्यापरमार्थदृश एतद्वितीयं 'मान्धं अज्ञत्वम् , एक तावदकार्यकरणेन चतुर्थवतभङ्गो द्वितीयं तदपलपनेन मृषावादः, तदेव दर्शयति-यत्कृतमसदाचरणं 'भूयः पुनरपरेण चोद्यमानः 'अपजानीते' अपलपति-नैतन्मया कृतमिति, स एवम्भूतः असदनुष्ठानेन तदपलपनेन च द्विगुणं पापं करोति, किमर्थमपलपतीत्याह-पूजनं-सत्कारपुरस्कारस्तत्काम:-तदभिलाषी मा मे लोके अवर्णवादः स्यादित्यकार्य प्रच्छादयति विषण्णः-असंयमस्तमेपितुं शीलमस्येति विषण्णेपी ॥२९॥ किश्चान्यत्-संलोकनीयं-संदर्शनीयमाकृतिमन्तं कश्चन 'अनगारं' साधुमात्मनि गतमात्मगतम् आत्मज्ञमित्यर्थः, तदेवम्भूतं काश्चन स्वैरिण्यो 'निमश्रणेन' निमन्त्रणपुरःसरम् 'आहुः उक्तवत्यः, तद्यथा-हे त्रायिन् ! साधो वस्त्रं पात्रमन्यद्वा पानादिकं येन केनचिद्भवतः प्रयोजनं तदहं भवते सर्व ददामीति मगृहमागत्य प्रतिगृहाण समिति ॥ ३० ॥ उपसंहारार्थमाह--एतद्योपितां १०मावति पाठान्तरसंभवः। सूत्रकृताङ्ग वस्त्रादिकमामत्रणं नीवारकल्पं 'बुध्येत' जानीयात् , यथाहि नीवारेण केनचिद्भक्ष्य विशेषेण सूकरादिवशमानीयते, एवमसावपि स्वीपशीलाङ्का- तेनामत्रणेन वशमानीयते, अतस्तन्नेच्छेद् 'अगारंगृहं गन्तुं, यदिवा-गृहमेवावर्तो गृहावर्तो गृहभ्रमस्तं 'नेच्छेत्' नाभिलपेत , रिज्ञाध्य. चार्याय- किमिति ?, यतो 'बद्धो वशीकृतो विषया एव शब्दादयः 'पाशा' रजूबन्धनानि तैर्वद्धः-परवशीकृतः स्नेहपाशानपत्रोटयितुम- उद्देश: २ त्तियुतं । समर्थः सन् 'मोहं' चित्तव्याकुलखमागच्छति-किंकर्तव्यतामूढो भवति पौनःपुन्येन 'मन्दः' अन्नो जड इति । इतिः परिसभातौ । ॥११४॥ ब्रवीमीति पूर्ववत् ॥ ३१ ॥ इति स्त्रीपरिज्ञायां प्रथमोद्देशकः समाप्तः ॥४-१॥ eleseseaeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeserseeeeeeeeeeeek అందం ముగింపు अथ चतुर्थोपसर्गाध्ययने द्वितीयोदेशकस्य प्रारम्भः॥ ॥११४॥ उक्तः प्रथमोदशकः, साम्प्रतं द्वितीयः समारभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरोद्देशके स्त्रीसंस्तवाचारित्रस्खलन197) मुक्तं, स्खलितशीलस्य या अवस्था इहैव प्रादुर्भवति तत्कृतकर्मबन्धश्च तदिह प्रतिपाद्यते, इत्यनेन सम्बन्धेनायातस्यास्योदेश-| कस्यादिमूत्रम् Page #440 -------------------------------------------------------------------------- ________________ 77 99999999999 Fesesesesertseisesesesearcer ओए सयाण रज्जेजा, भोगकामी पुणो विरज्जेजा।भोगे समणाण सुणेह, जह भुंजंति भिक्खुणो एगे॥१॥ अह तंतु भेदमावन्नं,मुच्छितं भिक्खं काममतिवद। पलिभिंदिया णं तो पच्छा,पादुद्धढ मुद्धि पहणंति॥२॥ __ अस्य चानन्तरपरम्परसूत्रसम्बन्धो वक्तव्यः, स चायं सम्बन्धो-विषयपाशैर्मोहमागच्छति यतोऽत 'ओज' एको रागद्वेषवियुतः|* स्त्रीपु रागं न कुर्यात् , परम्परसूत्रसम्बन्धस्तु संलोकनीयमनगारं दृष्ट्वा च यदि काचिद्योषित् साधुमशनादिना नीवारकल्पेन प्रतारयेत् तत्रौजः सन्न रज्येतेति, तत्रौजो द्रव्यतः परमाणुः भावतस्तु रागद्वेषवियुतः, स्त्रीषु रागादिहैव वक्ष्यमाणनीत्या नानाविधा विडम्बना भवन्ति तत्कृतश्च कर्मबन्धः तद्विपाकाचामुत्र नरकादौ तीवा वेदना भवन्ति यतोऽत एतन्मता भावौजः सन् 'सदा सर्वकालं तास्वनर्थखनिपु स्त्रीषु न रज्येत, तथा यद्यपि मोहोदयात् भोगाभिलाषी भवेत् तथाप्यहिकामुष्मिकापायान् परिगणय्य पुनस्ताभ्यो विरज्येत, एतदुक्तं भवति-कर्मोदयात्प्रवृत्तमपि चित्तं हेयोपादेयपोलोचनया ज्ञानाशेन निवर्तयेदिति, तथा श्राम्यन्ति-तपसा खिद्यन्तीति श्रमणास्तेषामपि भोगा इत्येतच्छृणुत यूयं, एतदुक्तं भवति-गृहस्थानामपि भोगा विडम्बनाप्राया यतीनां तु भोगा इत्येतदेव विडम्बनाप्रायं, किं पुनस्तस्कृतावस्थाः, तथा चोक्तम्- "मुण्ड शिर" इत्यादि पूर्ववत्, तथा | यथा च भोगान् 'एके अपुष्टधर्माणो 'भिक्षवो' यतयो विडम्बनाप्रायान् भुञ्जते तथोद्देशकसूत्रेणैव वक्ष्यमाणेनोत्तरत्र महता ४ प्रबन्धेन दर्शयिष्यति, अन्यैरप्युक्तम्-"कुशः काणः खनः श्रवणरहितः पुच्छविकलः, क्षुधाक्षामो जीर्णः पिठरककपालार्दितसूत्रक. २० & १०लार्पितगलः प्र• वि.प.।। सूत्रकृताङ्गं 18|गलः । व्रणैः पूयक्तिनः कृमिकुलशतैराविलतनुः, शुनीमन्वेति श्वा हतमपि च हन्त्येव मदनः ॥१॥" इत्यादि, ॥१॥ भोगिनां ४४ स्त्रीपशीलाङ्का- 18 विडम्बना दर्शयितुमाह-'अथे' त्यानन्तर्यार्थः तुशब्दो विशेषणार्थः, स्त्रीसंस्तवादनन्तरं 'भिक्षु' साधु "भेदं शीलभेदं चारित्र 18 रिनाध्य. चार्यायवृ स्खलनम् 'आपन्नं' प्राप्तं सन्तं स्त्रीषु 'मूचितं' गृद्धमध्युपपन्न, तमेव विशिनष्टि-कामेषु-इच्छामदनरूपेषु मतेः बुद्धेर्मनसो त्तियुतं वा वर्को वर्तनं प्रवृत्तिर्यस्यासौ काममतिवर्तः-कामाभिलाषुक इत्यर्थः, तमेवम्भूतं 'परिभिद्य' मदभ्युपगतः श्वेतकृष्णप्रतिपत्ता ॥११५|| मदशक इत्येवं परिज्ञाय यदिवा-परिभिद्य-परिसायोत्मकृतं तत्कृतं चोच्चार्येति, तद्यथा-मया तव लुञ्चितशिरसो जल्लमलाविलतया दुर्गन्धस्य जुगुप्मनीयकक्षावक्षोवस्तिस्थानस्य कुलशीलमर्यादालज्जाधर्मादीन् परित्यज्यात्मा दत्तः ख पुनरकिश्चित्कर इत्यादि भणिवा, प्रकुपितायाः तस्या असौ विषयमूछि तस्तत्प्रत्यायनार्थ पादयोनिपतति, तदुक्तम् --"व्याभिन्नकेसरबृहच्छिरसश्च सिंहा, | नागाश्च दानमदराजिकृशैः कपोलैः । मेधाविनश्च पुरुषाः समरे च शूराः, स्त्रीसन्निधौ परमकापुरुषा भवन्ति ॥१॥" ततो विषयवेकान्तेन मूछित इति परिज्ञानात् पश्चात् 'पादं' निजबामचरणम् 'उद्धृत्य' उत्क्षिप्य 'मूर्भि' शिरसि 'प्रघ्नन्ति' ताडयन्ति, एवं विडम्बना प्रापयन्तीति ॥ २ ॥ अन्यच्चजइ केसिआणं मए भिक्खू, णो विहरे सह णमित्थीए। केसाणविह लूचिस्सं, नन्नत्थ मए चरिज्जासि॥॥ ॥१५॥ अह णं से होई उवलद्धो, तो पेसति तहाभूएहिं । अलाउच्छेदं पेहेहि, वग्गुफलाइं आहराहित्ति ॥ ४॥ शत प्र०।२निपतितः प्र.। 18 उद्देशः २ seeeeeeesesesecseeceaeseseseseesekese भाकाङ्गिणी 'लुचिस्या केशा विद्यन्ते यस्याः सा केशिका णमिति वाक्यालङ्कारे, हे भिक्षो! यदि मया 'स्त्रिया' भार्यया केशवत्या सह नो विह-10 रेस्वं, सकेशया स्त्रिया भोगान् भुञ्जानो व्रीडां यदि वहसि ततः केशानप्यहं वत्सङ्गमाकाङ्गिणी 'लुश्चिष्यामि' अपनेष्यामि,18 आस्तां तावदलङ्कारादिकमित्यपिशब्दार्थः, अस्य चोपलक्षणार्थखादन्यदपि यद् दुष्करं विदेशगमनादिकं तत्सर्वमहं करिष्ये, वं पुनर्मया रहितो नान्यत्र चरेः, इदमुक्तं भवति-मया रहितेन भवता क्षणमपि न स्थातव्यम्, एतावदेवाहं भवन्तं प्रार्थयामि, अहमपि यद्भवानादिशति तत्सर्व विधास्य इति ॥३॥ इत्येवमतिपेशलैर्विश्रम्भजननैरापातभद्रकैरालापैर्विश्रम्भयिखा यत्कुर्वन्ति तदर्शयितुमाह-'अथे' त्यानन्तर्यार्थः, णमिति वाक्यालङ्कारे, विश्रम्भालापानन्तरं यदाऽसौ साधुर्मदनुरक्त इत्येवम् 'उपलब्धो' भवति-आकारैरिङ्गितैवेष्टया वा मद्वशग इत्येवं परिज्ञातो भवति ताभिः कपटनाटकनायिकाभिः स्त्रीभिः, ततः तदभिप्रायपरिज्ञानादुत्तरकालं 'तधाभूतैः कर्मकरव्यापाररपशदैः 'प्रेषयन्ति' नियोजयन्ति यदिवा-तथाभूतैरिति लिङ्गस्थयोग्यापारैः प्रेषयन्ति, तानेव दर्शयितुमाह-'अलाउ'त्ति अलावु-तुम्बं छिद्यते येन तदलावुच्छेद–पिप्पलकादि शत्रं 'पेहाहित्ति प्रेक्षस्व निरूपय लभखेति, येन पिप्पलकादिना लब्धेन पात्रादेर्मुखादि क्रियत इति, तथा 'वल्गूनि' शोभनानि 'फलानि' नालिके| रादीनि अलाबुकानि वा खम् 'आहर' आनयेति, यदिवा-वाक्फलानि च धर्मकथारूपाया व्याकरणादिव्याख्यानरूपाया वा वाचो यानि फलानि-वस्त्रादिलाभरूपाणि तान्याहरेति ॥४॥ अपिच १.शब्दैः प्र० खेटं पापमपशदमिति हैमः । 002999900999999990sex , इदमुक्तं भवति-लक्षणार्थवादन्यदपि यद SAROBasa Page #441 -------------------------------------------------------------------------- ________________ 18 ग्रन्थ वा हिरण्यं तथा शीमामीति ॥ ६॥ किचात्योजकुसुमं च, वेणुप esesesese coectrsesesesesesekesesearcelancercentremorce सूत्रकृतार | दारूणि सागपागाए, पजोओ वा भविस्सती राओ। पाताणि य मे रयावेहि, एहि ता मे पिटुओमई ॥५॥ीधीकाका- वत्थाणि य मे पडिलेहेहि, अन्नं पाणं च आहराहित्ति।गंधं च रओहरणं च, कासवगं च मे समणुजाणाहि ६ रिज्ञाध्य. चायीयत्तियुतं तथा 'दारूणि' काष्ठानि शाकं टक्कवस्तुलादिकं पत्रशाकं तत्पाकाथ, कचिद् अन्नपाकायति पाठः, तत्रानम्-ओदनादिक- उद्देशः २ मिति, 'रात्री' रजन्या प्रयोतो वा भविष्यतीतिकखा, अतो अटवीतस्तमाहरेति, तथा-[ग्रन्थाग्रम् ३५०० ] 'पात्राणि' पत॥११६॥ द्रहादीनि 'रञ्जय' लेपय, येन सुखेनैव भिक्षाटनमहं करोमि, यदिवा-पादावलक्तकादिना रञ्जयेति, तथा-परित्यज्यापरं कर्म तावद् 'एहि' आगच्छ 'मे' मम पृष्ठिम् उत्-प्राबल्येन मर्दय बाधते ममानमुपविष्टाया अतः संबाधय, पुनरपरं कार्यशेष करिष्यसीति ॥५॥ किश्च-वस्त्राणि च' अम्बराणि 'मे' मम जीर्णानि वर्तन्तेऽतः 'प्रत्युपेक्षस्व' अन्यानि निरूपय, यदिवामलिनानि रजकस्य समर्पय, मदुपधि वा मूषिकादिभयात्प्रत्युपेक्षखेति, तथा अनपानादिकम् 'आहर' आनयेति, तथा 'गन्धं कोष्ठपुटादिक ग्रन्थं वा हिरण्य तथा शोभनं रजोहरणं तथा लोचं कारयितुमहमशक्तेत्यतः 'काश्यपं' नापितं मरिछरोमुण्डनाय श्रमणानुजानीहि येनाहं वृहत्केशानपनयामीति ॥ ६॥ किश्चान्यत्& अदु अंजणिं अलंकारं, कुक्कयेयं मे पयच्छाहि।लोद्धं च लोद्धकुसुमं च, वेणुपलासियं च गुलियं च ॥ ७ ॥ कुटुं तगरं च अगलं, संपिटुं सम्म उसिरेणं । तेनं मुहभिजाए, वेणुफलाइं सन्निधानाए ॥ ८॥ ॥१६॥ 1 गंथं इति स्पारपाठान्तरम् । २ घर्घरमिति वि. प० । ३ भिण्डलिजाए प्र.। अथशब्दोऽधिकारान्तरप्रदर्शनार्थः पूर्व लिङ्गस्थोपकरणान्यधिकृत्याभिहितम्, अधुना गृहस्थोपकरणान्यधिकृत्याभिधीयते, तद्यथा-'अंजणिमिति अञ्जणिका कजलाधारभूता नलिका मम प्रयच्छस्वेत्युत्तरत्र क्रिया, तथा कटककेयूरादिकमलङ्कारं वा, तथा 'कुक्कययं'ति खुंखुणकं 'मे' मम प्रयच्छ, येनाहं सर्वालङ्कारविभूषिता वीणाविनोदेन भवन्तं विनोदयामि, तथा लोधं च लोध्रकुसुमं च, तथा 'वेणुपलासिय'ति वंशात्मिका श्लक्ष्णबक काष्ठिका, सा दन्तर्वामहस्तेन प्रगृह्य दक्षिणहस्तेन वीणावद्वायते, तथौषधगुटिका तथाभूतामानय येनाहमविनष्टयौवना भवामीति ।। ७ ॥ तथा कुष्ठम्-उत्पलकुष्ठं तथाऽगरं तगरं च, एते द्वे अपि गन्धिकद्रव्ये, एतत्कुष्ठादिकम् 'उशीरेण वीरणीमूलेन सम्पिष्टं मुगन्धि भवति यतस्तत्तथा कुरु, तथा 'तैलं' लोध्रकुमा| दिना संस्कृतं मुखमाश्रित्य 'भिलिंजए'त्ति अभ्यङ्गाय ढोकयस्त्र, एतदुक्तं भवति-मुखाभ्यङ्गार्थ तथाविधं संस्कृतं तेलमुपाहरेति, 18| येन कान्त्युपेतं मे मुखं जायते, 'वेणुफलाईति वेणुकार्याणि करण्डकपेटुकादीनि समिधिः समिधान-वस्त्रादेर्व्यवस्थापनं तदर्थ मानयेति ।। ८॥ कि नंदीचुण्णगाइं पाहराहि, छत्तोवाणहं च जाणाहि। सत्थं च सूवच्छेजाए, आणीलं च वत्थयं रयावेहि ॥९॥ ॥६ सुफणिं च सागपागाए,आमलगाइं दगाहरणं च। तिलगकरणिमंजणसलागं,प्रिंसु मे विहूणयं विजाणेहि॥1 _'नन्दीषुण्णगाईति द्रव्यसंयोगनिष्पादितोष्ठम्रक्षणचूर्णोऽभिधीयते, तमेवम्भूतं चूर्ण प्रकर्षेण-येन केनचित्प्रकारेण 'आहर' || कुकुइयं प्र. । २ भिजाए । भिंडलिजाए. प्र.। सूत्रकृताङ्गं आनयेति, तथाऽऽतपस्य इष्टेर्वा संरक्षणाय छत्रं तथा उपानहौ च ममानुजानीहि, न मे शरीरमेभिर्विना वर्तते ततो ददखेति, सीपशीला- तथा 'शस्त्रं' दात्रादिकं 'सूपच्छेदनाय' पत्रशाकच्छेदनार्थ दौकयस्ख, तथा 'वस्त्रम्' अम्बरं परिधानार्थ गुलिकादिना रञ्जय रिज्ञाध्य. चाीय यथा आनीलम् ईषत्रीलं सामस्त्येन वा नीलं भवति, उपलक्षणार्थखाद्रक्तं वा यथा भवतीति ॥९॥ तथा-मुष्टु सुखेन वा उद्देश: २ चियुत फण्यते-काथ्यते तक्रादिकं यत्र तत्सुफणि-स्थालीपिठरादिकं भाजनमभिधीयते तच्छाकपाकार्थमानय, तथा 'आमलकानि' ॥११७॥ धात्रीफलानि सानार्थ पित्तोपशमनायाभ्यवहारार्थ वा तथोदकमाहियते येन तदुदकाहरणं-कुटवर्धनिकादि, अस्य चोपलक्षणा र्थवाद् घृततैलाधाहरणं सर्व वा गृहोपस्कर ढोकयखेति, तिलकः क्रियते यया सा तिलककरणी-दन्तमयी सुवर्णात्मिका वा शलाका यया गोरोचनादियुक्तया तिलकः क्रियत इति, यदिवा गोरोचनया तिलकः क्रियते (इति) सैव तिलककरणीत्युच्यते, तिलका वा क्रियन्ते-पिप्यन्ते वा यत्र सा तिलककरणीत्युच्यते, तथा अञ्जनं-सौवीरकादि शलाका अक्ष्णोरञ्जनार्थ शलाका अञ्जनशलाका तामाहरेति । तथा 'ग्रीष्मे उष्णाभितापे सति 'मे' मम विधूनकं' व्यजनक विजानीहि ॥ १० ॥ एवंसंडासगं च फणिहं च,सीहलिपासगं च आणाहि।आदंसगं च पयच्छाहि, दंतपक्खालणं पवेसाहि ॥११॥ पूयफलं तंबोलयं, सूईसुत्तगं च जाणाहि। कोसं च मोयमेहाए, सुप्पुक्खलगं च खारगालणं च ॥१२॥ | ॥१७॥ ___ 'संडासकं' नासिकाशोत्पाटनं 'फणिहं' केशसंयमनाथ कङ्कतक, तथा 'सीहलिपासगं'ति वीणासंयमनार्थमामयं कISणं च 'आनय' ढोकयेति, एवम् आ-समन्तादृश्यते आत्मा यस्मिन् स आदर्शः स एव आदर्शकस्त 'प्रयच्छ' ददखेति, तथा सियंति वंश, येनाई सर्वालाम प्रयच्छस्नेत्युत्तरत्र अपना याहरणं सर्व वामनायाभ्यवहारार्थ वापिठादिकं भाजनमा वा हरति । तथा 'ग्रीष्म तिलककरणीत्युच्यते, तसाचनया तिलकः क्रियकरणी दन्तमय Preseeeeees Page #442 -------------------------------------------------------------------------- ________________ 79 दन्ताः प्रक्षाल्यन्ते-अपगतमलाः क्रियन्ते येन तद्दन्तप्रक्षालनं-दन्तकाष्ठं तन्मदन्तिके प्रवेशयेति ॥ ११ ॥ पूगफलं प्रतीतं । 'ताम्बूलं नागवल्लीदलं तथा मूची च सूत्रं च मूच्यर्थ वा मूत्रं 'जानीहि' ददखेति, तथा 'कोशम्' इति वारकादिभाजनं तत् मोचमेहाय समाहर, तत्र मोच:-प्रस्रवणं कायिकेत्यर्थः तेन मेहः-सेचनं तदर्थं भाजन ढोकय, एतदुक्तं भवति-बहिर्गमनं कर्तुमहमसमर्था रात्रौ भयाद्, अतो मम यथा रात्री बहिर्गमनं न भवति तथा कुरु, एतच्चान्यस्याप्यधमतमकर्तव्यस्योपलक्षणं द्रष्टव्यं, तथा 'शर्प' तन्दुलादिशोधन तथोदुखलं तथा किचन क्षारस्य--सर्जिकादेर्गालनकमित्येवमादिकमुपकरणं सर्वमप्यानयेति ।। १२ ॥ किश्चान्यत्चंदालगं च करगं च, वच्चघरं च आउसो ! खणाहि । सरपाययं च जायाए, गोरहगं च सामणेराए ॥१३॥ घडिगं च सर्डिडिमयं च, चेलगोलं कुमारभूयाए।वासं समभिआवपणं, आवसहं च जाण भत्तं च ॥१४॥ S 'चन्दालकम्' इति देवतार्च निकाद्यर्थ ताम्रमयं भाजन, एतच्च मथुरायां चन्दालकलेन प्रतीतमिति, तथा 'करको' जलाधारो मदिराभाजनं वा तदानयेति क्रिया, तथा 'व!गृहं पुरीपोत्सर्गस्थानं तदायुष्मन् ! मदर्थ 'ग्वन' संस्कुरु, तथा शरा-इषवः पात्यन्ते-क्षिप्यन्ते येन तच्छरपात-धनुः तत् 'जाताय' मत्पुत्राय कृते ढोकय, तथा 'गोरहगंति त्रिहायणं बलीवदं च ढीकयेति, 'सामणेरापति श्रमणस्यापत्यं श्रामणिस्तस्मै श्रमणपुत्राय खत्पुत्रीय गठ्यादिकते भविष्यतीति ॥ १३ ॥ तथा घटिका १श्रामणिपुत्राय प्र. । २ वपुत्राय प्र. । सूत्रकृताङ्ग || मृन्मयकुल्लडिका 'डिण्डिमन' पटहकादिवादिनविशेषेण सह, तथा 'चेलगोलं'ति वस्त्रात्मकं कन्दुकं 'कुमारभूताय क्षुल्लकरूपाय || ४श्रीपशीलाङ्का राजकुमारभूताय वा मत्पुत्राय क्रीडनार्थमुपानयेति, तथा वर्षमिति प्रावृटकालोऽयम् अभ्यापन:-अभिमुखं समापनोऽत 'आ- रिक्षाध्य. चाीय- I | वसथं गृहं प्रावृट्कालनिवासयोग्यं तथा 'भक्तं च तन्दुलादिकं तत्कालयोग्यं 'जानीहि निरूपय निष्पादय, येन सुखेनैवा- उद्देशः २ तियुतं नागतपरिकल्पितावसथादिना प्राटकालोऽतिवाह्यते इति, तदुक्तम्-"मासैरष्टभिरह्नाच, पूर्वेण वयसाऽऽयुषा । तत्कर्तव्यं मनुष्येण, ॥११८॥ | यस्यान्ते सुखमेधते ॥१॥" इति ॥१॥ | आसंदियं च नवसुत्तं, पाउल्लाइं संकमट्टाए । अदु पुत्तदोहलढाए, आणप्पा हवंति दासा वा ॥१५॥ जाए फले समुप्पन्ने, गेण्हसु वा णं अहवा जहाहि । अहं पुत्तपोसिणो एगे, भारवहा हवंति उट्टा वा ॥१६॥ तथा 'आसंदिय' मित्यादि, आसन्दिकामुपवेशनयोग्या मश्चिका, तामेव विशिनष्टि नव-प्रत्यग्रं सूत्रं वल्कवलितं यस्यां सा नवसूत्रा ताम् उपलक्षणार्थखाद्वध्रचर्मावना वा निरूपयेति वा एवं च-मौजे काष्ठपादुके वा 'संक्रमणार्थ पर्यटनार्थ निरूपय, यतो नाहं निरावरणपादा भूमौ पदमपि दातुं समर्थेति, अथवा-पुत्रे गर्भस्थे दौहृदः पुत्रदौहृदः-अन्तर्वर्ती फलादावभिलापविशेपस्तम-तत्सम्पादनार्थं स्त्रीणां पुरुषाः स्यवशीकृता 'दासा इव' क्रयक्रीता इव 'आज्ञाप्या' आज्ञापनीया भवन्ति, यथा दासा ॥११॥ | अलज्जितैर्योग्यखादाज्ञाप्यन्ते एवं तेऽपि वराकाः स्नेहपाशावपाशिता विषयार्थिनः स्त्रीभिः संसारावतरणवीथीभिरादिश्यन्त इति भनागते परिकल्पितं यदावसथादि तेन । २ अन्तर्वत्नी प्राग्मुद्रिते, फलस्य पुत्रवाचिता उपरिष्टात्स्पष्टा। ॥ १५॥ अन्यच्च-जातः-पुत्रः स एव फलं गृहस्थानां, तथाहि-पुरुषाणां कामभोगाः फलं तेषामांपे फलं-प्रधानकार्य पुत्रजन्मेति, | तदुक्तम्- "इदं तत्स्नेहसर्वखं, सममाढ्यदरिद्रयोः । अचन्दनमनौशीरं, हृदयस्यानुलेपनम् ॥१॥ यत्तच्छपनिकेत्युक्तं, बालेना व्यक्तभाषिणा। हिला सांख्यं च योगं च, तन्मे मनसि वर्तते ॥२॥" यथा 'लोके पुत्रसु(मुखं नाम, द्वितीयं सु(मुखमात्मनः | इत्यादि, तदेवं पुत्रः पुरुषाणां परमाभ्युदयकारणं तसिन् 'समुत्पन्ने जाते तदुद्देशेन या विडम्बनाः पुरुषाणां भवन्ति ता दर्शयति-अमुं दारकं गृहाण खम् , अहं तु कर्माक्षणिका न मे ग्रहणावसरोऽस्ति, अथचैनं 'जहाहि' परित्यज नाहमस्य वार्तामपि पृच्छामि एवं कुपिता सती ब्रूने, मयाऽयं नव मासानुदरेणोढः खं पुनरुत्सङ्गेनाप्युद्वहन् स्तोकमपि कालमुद्विजस इति, दासष्टान्तस्वादेशदानेनैव साम्यं भजते, नादेशनिष्पादनेन, तथाहि-दासो भयादुद्विजन्नादेशं विधत्ते, स तु स्त्रीवशगोऽनुग्रहं मन्यमानो मुदितश्च तदादेशं विधत्ते, तथा चोक्तम्--"यदेव रोचते मां, तदेव कुरुते प्रिया । इति वेत्ति न जानाति, तत्प्रियं | यत्करोत्यसौ ॥१॥ ददाति प्रार्थितः प्राणान् , मातरं हन्ति तत्कृते । किं न दद्यात् न किं कुर्यात्स्त्रीभिरभ्यर्थितो नरः ॥ २॥ | ददाति शौचपानीयं, पादौ प्रक्षालयत्यपि । श्लेष्माणमपि गृह्णाति, स्त्रीणां वशगतो नरः ॥३॥" तदेवं पुत्रनिमित्तमन्यद्वा यत्किश्चिन्निमित्तमुद्दिश्य दासमिवादिशन्ति, अथ तेऽपि पुत्रान् पोषितुं शीलं येषां ते पुत्रपोषिण उपलक्षणार्थखाच्चास्य सर्वादेशकारिणः 'एके' केचन मोहोदये वर्तमानाः स्त्रीणां निर्देशवनिनोऽपहस्तितैहिकामुष्मिकापाया उष्ट्रा इव परवशा भारवाहा भवन्तीति ॥१६॥ किश्चान्यत् १ एतच्छ्लोकद्वयमपि व्रतभ्रटेन धर्मकीर्तिना भाषित मिति वि०प० । Sa9a9a9a%20%ASSO909999909929899359099299298992989929999999seas मपि दातुं समयति वा एवं वाव विशिनष्टि की Page #443 -------------------------------------------------------------------------- ________________ सूत्रकृताङ्ग शीलाङ्काचार्यय तियुत ॥११९॥ सूत्रकृताङ्गं शीलाङ्काचार्यीय तियुतं ॥१२०॥ 80 | राओवि उट्टिया संता, दारगं च संठवंति धाई वा । सुहिरामणा वि ते संता, वत्थधोवा हवंति हंसा वा १७ एवं बहुहिं कयपुत्रं भोगत्थाए जेऽभियावन्ना । दासे मिइव पेसे वा, पसुभूतेव सेण वा केई ॥ १८ ॥ रात्रावयुत्थिताः सन्तो रुदन्तं दारकं धात्रीवत् संस्थापयन्त्य ने क प्रकारैरुल्लापनैः, तद्यथा - "सामिओसि नगरस्स य णक्कउरस् य हत्थकप्पगिरिपट्टणसीहपुरस्स य उण्णयस्स निन्नस्स य कुच्छिपुरस्स य कण्णकुञ्ज आयामुहसोरियपुरस्स य" इत्येवमादिभिरसम्बद्धैः क्रीडनकालापैः स्त्रीचित्तानुवर्तिनः पुरुषास्तत् कुर्वन्ति येनोपहास्यतां सर्वस्य व्रजन्ति, सुष्ठु हीः- लज्जा तस्यां मनःअन्तःकरणं येषां ते सुहीमनसो - लज्जालवोऽपि ते सन्तो विहाय लजां स्त्रीवचनात्सर्वजघन्यान्यपि कर्माणि कुर्वते, तान्येव सूत्रावयवेन दर्शयति-- 'वस्त्रधावका' वस्त्रप्रक्षालका हंसा इव- रजका इव भवन्ति, अस्य चोपलक्षणार्थत्वादन्यदप्युदकवहनादिकं कुर्वन्ति ॥ १७ ॥ किमेतत्केचन कुर्वन्ति येनैवमभिधीयते ?, चाढं कुर्वन्तीत्याह- 'एव' मिति पूर्वोक्तं स्त्रीणामादेशकरणं पुत्रपो षणवस्त्रधावनादिकं तद्बहुभिः संसाराभिष्वङ्गिभिः पूर्वं कृतं कृतपूर्व तथा परे कुर्वन्ति करिष्यन्ति च ये 'भोगकृते' कामभोगामैहिकामुष्मिकापायभयमपर्यालोच्य आभिमुख्येन - भोगानुकूल्येन आपन्ना - व्यवस्थिताः सावद्यानुष्ठानेषु प्रतिपन्ना इतियावत्, तथा यो रागान्धः स्त्रीभिर्वशीकृतः स दासवदशङ्किताभिस्ताभिः प्रत्यपरेऽपि कर्मणि नियोज्यते, तथा वागुरापतितः परवशी मृग इव धार्यते, नात्मवशो भोजनादिक्रिया अपि कर्तुं लभते, तथा 'प्रेष्य इव' कर्मकर इव क्रयक्रीत इव वर्चःशोधना १ स्वाम्यसि नगरस्य च नकपुरस्य च हस्तिकल्पगिरिपत्तनसिंहपरस्य उन्नतस्य निम्नस्य कुक्षिपुरस्य च कान्यकुब्जपितामहमुखशौर्य पुरस्य च ॥ दावपि नियोज्यते, तथा कर्तव्याकर्तव्य विवेकरहिततया हिताहितप्राप्तिपरिहारशून्यत्वात् पशुभूत इव, यथा हि पशुराहारभयमैथुनपरिग्रहाभिज्ञ एव केवलम् एवमसावपि सदनुष्ठानरहितत्वात्पशुकल्पः, यदिवा-स स्त्रीवशगो दास मृगप्रेष्यपशुभ्योऽप्यधमसान कश्चित् एतदुक्तं भवति - सर्वाधमत्वात्तस्य तत्तुल्यं नास्त्येव येनासावुपमीयते, अथवा न स कश्चिदिति, उभयभ्रष्टत्वात्, तथाहि न तावत्प्रत्रजितोऽसौ सदनुष्ठानरहितत्वात् नापि गृहस्थः ताम्बूलादिपरिभोगरहित खालो चिकामात्रधारिखाच्च यदिवा ऐहिकामुष्मिकानुष्ठायिनां मध्ये न कश्चिदिति ॥ १८ ॥ साम्प्रतमुपसंहारद्वारेण स्त्रीसङ्ग परिहारमाह एवं खु तासु विन्नप्पं, संथवं संवासं च वज्जेज्जा । तज्जातिआ इमे कामा, वज्जकरा य एवमक्खाए ॥१९॥ एयं भयं ण सेयाय, इइ से अप्पगं निरंभित्ता । णो इत्थि णो पसुं भिक्खु, णो सयं पाणिणा णिलिज्जेज्जा २० 'एतत्' पूर्वोक्तं खुशब्दो वाक्यालङ्कारे तासु यत् स्थितं तासां वा स्त्रीणां सम्बन्धि यद् विज्ञप्तम् उक्तं, तद्यथा-यदि | सकेशया मया सह न रमसे ततोऽहं केशानप्यपनयामीत्येवमादिकं, तथा स्त्रीभिः सार्धं 'संस्तवं' परिचयं तत्संवासं च स्त्रीभिः सहैकत्र निवासं चात्महितमनुवर्तमानः सर्वापायभीरुः 'त्यजेत्' जह्यात् यतस्ताभ्यो- रमणीभ्यो जातिः उत्पत्तिर्येषां तेऽमी कामास्तज्जातिका रमणीसम्पर्कोत्थास्तथा 'अवद्यं' पापं वज्रं वा गुरुत्वादधः पातकत्वेन पापमेव तत्करणशीला अवधकरा वज्रकरा वेत्येवम् 'आख्याताः' तीर्थकरगणधरादिभिः प्रतिपादिता इति ।। १९ ।। सर्वोपसंहारार्थमाह-'एवम्' अनन्तरनीत्या भयहेतुलात् स्त्रीभिर्विज्ञ तथा संस्तवस्तत्संवासश्च भयमित्यतः स्त्रीभिः सार्धं सम्पर्को न श्रेयसे असदनुष्ठानहेतुलात्तस्येत्येवं परिज्ञाय स भिक्षुरवगतकामभोगविपाक आत्मानं स्त्रीसम्पर्कान्निरुध्य सन्मार्गे व्यवस्थाप्य यत्कुर्यात्तद्दर्शयति-न स्त्रियं नरकवीथीप्रायां नापि पशुं 'लीयेत' आश्रयेत स्त्रीपशुभ्यां सह संवासं परित्यजेत् 'स्त्रीपशुपण्डकविवर्जिता शय्येतिवचनात् तथा स्वकीयेन 'पाणिना' हस्तेनावाच्यस्य 'न णिलिज्जेज'त्ति न सम्बाधनं कुर्यात् यतस्तदपि हस्तसम्बाधनं चारित्रं शबलीकरोति, यदिवास्त्रीपश्वादिकं स्वेन पाणिना न स्पृशेदिति ॥ २० ॥ अपि च | सुविसुन्द्धलेसे मेहावी, पर किरिअं च वजए नाणी । मणसा वयसा कारणं, सबफाससहे अणगारे ॥२१॥ | इचेत्रमाहु से वीरे, धुअरए धुअमोहे से भिक्खू । तम्हा अज्झत्थविसुद्धे, सुविमुके आमोक्खाए परिवएजा सि ॥ २२ ॥ त्तित्रेमि ॥ इति श्रीइत्थीपरिन्ना चतुर्थाध्ययनं समत्तं ॥ ( गाथाग्र० ३०९ ) सुष्ठु विशेषेण शुद्धा स्त्रीसम्पर्कपरिहाररूपतया निष्कलङ्का लेश्या - अन्तःकरणवृत्तिर्यस्य स तथा स एवम्भूतो 'मेधावी' मर्यादावर्ती परम्मै ख्यादिपदार्थाय क्रिया परक्रिया - विषयोपभोगद्वारेण परोपकारकरणं परेण वाऽऽत्मनः संबाधनादिका क्रिया परक्रिया तां च 'ज्ञानी' विदितवेद्यो 'वर्जयेत्' परिहरेत्, एतदुक्तं भवति-विषयोपभोगोपाधिना नान्यस्य किमपि कुर्यात्राप्यात्मनः स्त्रिया पादधावनादिकमपि कारयेत् एतच परक्रियावर्जनं मनसा वचसा कायेन वर्जयेत्, तथाहि--औदारिककामभोगार्थ मनसा न गच्छनि नान्यं गमयति गच्छन्तमपरं नानुजानीते एवं वाचा कायेन च सर्वेऽप्यौदारिके नव भेदाः, एवं दिव्येऽपि १ पा० बिहरे आमुक्खाए । For Private Personal Use Only ४ स्त्रीपरिज्ञाध्य. उद्देशः २ ॥११९ ॥ ४ स्त्रीपरिज्ञाध्य. उद्देशः २ ॥१२०॥ Page #444 -------------------------------------------------------------------------- ________________ 81 90999999999990sage || नव भेदाः, ततश्चाष्टादशभेदभिन्नमपि ब्रह्म विभृयात, यथा च स्त्रीस्पर्शपरीपहः सोढव्य एवं सोनपि शीतोष्णदंशमशकवृणादि| स्पर्शानधिसहेत, एवं च सर्वस्पर्शसहोऽनगारः साधुर्भवतीति ॥ २१॥ क एवमाहेति दर्शयति-'इति' एवं यत्पूर्वमुक्तं तत्सर्व स वीरो भगवानुत्पन्नदिव्यज्ञानः परहितैकरतः 'आह' उक्तवान् , यत एवमतो धूतम्-अपनीतं रजः-स्त्रीसम्पर्कादिकृतं कर्म येन स धूतरजाः तथा धूतो मोहो रागद्वेषरूपो येन स तथा । पाठान्तरं वा धूतः-अपनीतो रागमार्गो-रागपन्था यसिन् स्त्रीस-18 स्तवादिपरिहारे तत्तथा तत्सर्व भगवान् वीर एवाह, यत एवं तसात् स भिक्षुः 'अध्यात्मविशुद्धः' सुविशुद्धान्तःकरणः सुष्ठ रागद्वेषात्मकेंन स्त्रीसम्पर्केण मुक्तः सन् 'आमोक्षाय' अशेषकर्मक्षयं यावत्परि-समन्तात्संयमानुष्ठानेन 'व्रजेत् गच्छेत्संयमोधोगवान् भवेदिति, इतिः परिसमाप्त्यर्थे, ब्रवीमीति पूर्ववत् ॥ २२ ॥ इति चतुर्थ स्त्रीपरिज्ञाध्ययनं परिसमाप्तम् ।। -of esea ५नरकविप्रकृताई ॥अथ पञ्चमं नरकविभत्त्यध्ययनं प्रारभ्यते॥ भत्यध्य. लाक्षा उद्देशः१ यीयवृ. तियुतं । उक्तं चतुर्थमध्ययनं, साम्प्रतं पश्चममारभ्यते, अस्य चायमभिसम्बन्धः, इहाचे अध्ययने खसमयपरसमयप्ररूपणामिहिता, ॥१२१॥ वन तदनन्तरं खसमये बोधो विधेय इत्येतद्वितीयेऽध्ययने भिहितं, सम्बुद्धेन चानुकूलप्रतिकूला उपसर्गाः सम्यक् सोढव्या इत्येतत्तृतीयेऽध्ययने प्रतिपादितं, तथा सम्बुद्धेनैव स्वीपरीषहश्च सम्यगेव सोढव्य इत्येतचतुर्थेऽध्ययने प्रतिपादितं, साम्प्रतमुपसर्गभीरोः स्त्रीवशगस्यावश्यं नरकपातो भवति तत्र च यादृक्षा वेदनाः प्रादुर्भवन्ति ता अनेनाध्ययनेन प्रतिपाद्यन्ते, सदनेन सम्बन्धेनायातस्यास्याध्ययनस्य चखार्यनुयोगद्वाराणि उपक्रमादीनि वक्तव्यानि, तत्रोपक्रमान्तर्गतो●धिकारो द्वधा-अध्ययनार्थाधिकार | उद्देशार्थाधिकारश्च, तत्राध्ययनार्थाधिकारो नियुक्तिकारेण प्रागेवाभिहितः, तद्यथा-'उवसग्गभीरुणो थीव्रसस्स नरएसु होज उववाओं' इत्यनेन, उद्देशार्थाधिकारस्तु नियुक्तिकृता नाभिहितः, अध्ययनार्थाधिकारान्तर्गतलादिति । साम्प्रतं निक्षेपः, स च त्रिविधः, ओघनिष्पन्नो नामनिष्पन्नः सूत्रालापकनिष्पन्नश्चेति, तत्रौघनिष्पन्ने निक्षेपेऽध्ययनं, नामनिष्पन्ने तु नरकविभक्ति|| रिति द्विपदं नाम, तत्र नरकपदनिक्षेपार्थ नियुक्तिकृदाह || ॥१२॥ णिरए छक्क दव्वं णिरया उ इहेव जे भवे असुभा । खेत्तं णिरओगासो कालोणिरएसुचेव ठिती॥३४॥ भावे उणिरयजीवा कम्मुदओ चेव णिरयपाओगो । सोऊण णिरयदुक्खं तवचरणे होइ जइयव्वं ॥६५॥ IS तत्र नरकशब्दस्य नामस्थापनाद्रव्यक्षेत्रकालभावभेदात् पोढा निक्षेपः, तत्र नामस्थापने क्षुण्णे, द्रव्यनरक आगमतो नोआगमत च, आगमतो ज्ञाता तत्र चानुपयुक्तः, नोआगमतस्तु ज्ञशरीरभव्यशरीरव्यतिरिक्तः 'इहैव' मनुष्यभवे तिर्यग्भवे वा ये केचनाशुभकमकारिखादशुभाः सत्वाः कालकसौकरिकादय इति, यदिवा यानि कानिचिदशुभानि स्थानानि चारकादीनि याश्च नरकपतिरूपा वेदनास्ताः सर्वा द्रव्यनरका इत्यभिधीयन्ते, यदिवा कर्मद्रव्यनोकर्मद्रव्यभेदाद् द्रव्यनरको द्वेधा, तत्र नरकवेद्यानि यानि बद्धानि कर्माणि तानि चैकभविकस्य बद्धायुष्कस्याभिमुखनामगोत्रस्य चाश्रित्य द्रव्यनरको भवति, नोकर्मद्रव्यनरकस्विहैव 1 येशुभा रूपरेसगन्धवर्णशब्दस्पर्शा इति, क्षेत्रनरकस्तु 'नरकावकाश:' कालमहाकालरौरवमहारौरवाप्रतिष्ठानाभिधानादिनरकाणां चतुरशीतिलक्षसंख्यानां विशिष्टो भूभागः, कालनरकस्तु यत्र यावती स्थितिरिति, भावनरकस्तु ये जीवा नरकायुष्कमनुभवन्ति तथा नरकप्रायोग्यः कर्मोदय इति, एतदुक्तं भवति-नरकान्तर्वर्तिनो नीवास्तथा नारकायुष्कोदयापादितासातावेदनीयादिकर्मोदयाश्चैतद् द्वितयमपि भावनरक इत्यभिधीयते इति, तदेकं श्रुखा' अवगम्य तीव्रमसह्यं 'नरकदुःखं क्रकचपाटनकुम्भीपाकादिक परमाधार्मिकापादितं परस्परोदीरणाकृतं स्वाभाविकं च 'तपश्चरणे' संयमानुष्ठाने नरकपातपरिपन्थिनि स्वर्गापवर्गागमनैकहेतावात्महितमिच्छता 'प्रयतितव्यं परित्यक्तान्यकर्तव्येन यत्नो विधेय इति ॥ साम्प्रतं विभक्तिपदनिक्षेपार्थमाह णामंठवणादविए खेत्ते काले तहेव भावे य । एसो उ विभत्तीए णिक्खेवो छव्विहो होइ ॥६६॥ विभक्तेर्नामस्थापनाद्रव्यक्षेत्रकालभावभेदात पोढा निक्षेपः, तत्र नायविभक्तिर्यस्य कस्यचित्सचित्तादेव्यस्य विभक्तिरिति 1 नरफास्तु प्र० । २ रूपं मूर्तिः (आकारः) । लावण्यं वा । aeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeer Page #445 -------------------------------------------------------------------------- ________________ 82 सूत्रकृता नाम क्रियते, तद्यथा-खादयोऽष्टौ विभक्तयस्तिवादयश्च, स्थापनाविभक्तिस्तु यत्र ता एव प्रातिपदिकाद्धातोर्वा परेण स्थाप्यन्ते नरकवि शीलाका- पुस्तकपत्रकादिन्यस्ता वा, द्रव्यविभक्तिर्जीवाजीवभेदाद द्विधा, तत्रापि-जीवविभक्तिः सांसारिकेतरभेदाद्विधा, तत्राप्यसांसारिक- भक्त्यध्य. चार्यायव- जीवविभक्तिर्द्रव्यकालभेदात् द्वेधा, तत्र द्रव्यतस्तीर्थातीर्थसिद्धादिभेदात्पश्चदशधा, कालतस्तु प्रथमसमयसिद्धादिभेदादनेकधा, ISI उद्देशः १ त्तियुतं | सांसारिकजीवविभक्तिरिन्द्रियजातिभवभेदात्रिधा, तत्रेन्द्रियविभक्तिः-एकेन्द्रियविकलेन्द्रियपञ्चेन्द्रियभेदात्पश्चधा, जातिवि 1. भक्तिः पृथिव्यप्तेजोवायुवनस्पतित्रसभेदात् पोढा, भवविभक्ति रकतिर्यअनुष्यामरभेदाचतुर्धा, अजीवद्रव्यविभक्तिस्तु रूप्यत्र॥१२२॥ पिद्रव्यभेदाद् द्विधा, तत्र रूपिद्रव्यविभक्तिश्चतुर्धा, तद्यथा-स्कन्धाः स्कन्धदेशाः स्कन्धप्रदेशाः परमाणुपुद्गलाश्च, अरूपिद्रव्यविभक्तिर्दशधा, तद्यथा-धर्मास्तिकायो धर्मास्तिकायस्स देशो धर्मास्तिकायस्य प्रदेशः, एवमधर्माकाशयोरपि प्रत्येकं त्रिभेदता द्रष्टव्या, अद्धासमयश्च दशम इति, क्षेत्रविभक्तिश्चतुर्धा, तद्यथा-स्थानं दिशं द्रव्यं खामिलं चाश्रित्य, तत्र स्थानाश्रयणाझंधस्तिर्यविभागव्यवस्थितो लोको वैशाखस्थानस्थपुरुष इव कटिस्थकरयुग्म इव द्रष्टव्यः, तत्राप्यधोलोकविभक्ती रत्नप्रभाधाः सप्त नरकपृथिव्यः, तत्रापि सीमन्तकादिनरकेन्द्रकावलिकप्रविष्टपुष्पावकीर्णकवृत्तव्यस्रचतुरस्रादिनरकखरूपनिरूपणं, तिर्यग्लोकविभक्तिस्तु जम्बूद्वीपलवणसमुद्रधातकीखण्डकालोदसमुद्रेत्यादिद्विगुणद्विगुणवृद्ध्या द्वीपसागरस्वयम्भूरमणपर्यन्तस्वरूपनिरूपणं, ऊर्ध्वलोकविभक्तिः सौधर्माचा उपर्युपरिव्यवस्थिता द्वादश देवलोकाः नव ग्रैवेयकानि पञ्च महाविमानानि, तत्रापि विमानेन्द्रकाष ॥१२॥ |लिकाप्रविष्टपुष्पावकीर्णकवृत्तत्र्यसूचतुरस्रादिविमानस्वरूपनिरूपणमिति, दिगाश्रयणेन तु पूर्वस्यां दिशि व्यवस्थितं क्षेत्रमेवमपरा इति प्र। स्वपीति, द्रव्याश्रयणाच्छालिक्षेत्रादिकं गृह्यते, खाम्याश्रयणाच्च देवदत्तस्य क्षेत्रं यज्ञदत्तस्य वेति, यदिवा-क्षेत्रविभक्तिरार्यानार्यक्षेत्रभेदाद् द्विधा, तत्राप्यायक्षेत्रमर्धषड्विंशतिजनपदोपलक्षितं राजगृहमगधादिकं गृह्यते, "रायगिह मगह चंपा अंगा तह तामलित्ति वंगा य । कंचणपुरं कलिंगा वाणारसी चेव कासी य ॥१॥ साकेय कोसला गयपुरं च कुरु सोरियं कुसट्टा य । क-18 |पिल्लं पंचाला अहिछत्ता जंगला चेव ॥२॥ वारवई य सुरट्ठा मिहिल विदेही य वच्छ कोसंबी। नंदिपुरं संदिग्भी भद्दिलपु| रमेव मलया य ॥३॥ वइराड मच्छ वरणा अच्छा तह मित्तियावइ दसणा । सुत्तीमई य'चेदी वीयभयं सिंधुसोवीरा ॥४॥ महुरा य सूरसेणा पावा भंगी ये मासपुरिचट्टा । सावत्थी य कुणाला, कोडीवरिसं च लोढा य ॥५॥ सेयवियाविय णयरि केययअद्धं च आरियं भणियं । जत्थुप्पत्ति जिणाणं चक्कीणं रामकिण्हाणं ॥ ॥६॥" अनार्यक्षेत्रं धर्मसंज्ञारहितमनेकधा, तदुतिम्-"सगै जवण सबर बब्बर कायमुरुंडो दुगोणपक्कणया । अक्खागहूणरोमस पारसखसखासिया चेव ॥१॥ दुविलयलवोस बोकस भिल्लंदै पुलिंद कोंच भमर रूया। कोंबोय चीण चंचुय मालय दमिला कुलक्खा य ॥२॥ केकय किराय हय १ राजगृहं मग चंपाने ताम्रलिप्तिर्वने काञ्चनपुरै कलिंगे वाणारसी काश्यां ॥१॥ साकेतं कौशले गजपुरं च कुरुषु सौरिकं च कुशातें कांपिल्यं पंचालायां | अहिच्छत्रं जंगलायां चैव ॥ २ ॥ द्वारवती सुराष्ट्रायां मिथिला विदेहेषु वत्से कौशाम्बी नंदीपुरं साण्डिल्ये भद्रिलपुरं मलये ॥३॥ वैराट वच्छे वरणे अच्छा मृत्तिकावती दशाणे शुक्तिमती चेदिके वीतभयं सिन्धी सौवीरे ॥ ४ ॥ मथुरा च शूरसेने पापायां भंग मासा पुर्या श्रावस्तिश्च कुणालायां कोटीवर्ष च लाटे च ॥५॥ श्वेताम्बिकापि च नगरी कैकेय्यर्द्ध चार्य भाणितं यत्रोत्पत्तिर्जिनानां चक्रिणां रामकृष्णानां ॥६॥ २ वाराणसी प्र० । ३ शकयवनशबरबर्बरकायमुरुडदुइगौडपकणिकाः आख्याकहुणरोमाः पारसखसखासिकाश्चैव ॥ १ ॥ ४ द्विबलबलीसबुक्कसाः भिल्लांध्रपुलिंद्र कौंचभ्रमररुकाः कौंचाथ चीनचंचुकमालवद मिलकुलारूयाश्च |॥ १॥ ५ मिलंध प्र. । ६ कोंचा य प्र० । ७ कैकेयकिरातहयमुखखरमुखाः गजतुरगमेंढमुखाश्च हयकर्णा गजकर्णाः अन्ये च अनार्या बहवः ॥ १॥ मुह खरमुह गयतुरगमेढगमुहा य । हयकण्णा गयकण्णा अण्णे य अणारिया बहवे ॥३॥ पावा य चंडदंडा अणारिया णि-18|५नरकविशीलाङ्का | ग्घिणा गिरणुकंपा । धम्मोत्ति अक्खराइं जेसु ण णजति सुविणेऽवि ॥४॥" कालविभक्तिस्तु अतीतानागतवर्तमानकालभे-18 भत्यध्य. चाीय दाधिधा, यदिवैकान्तसुषमादिकक्रमणावसर्पिण्युत्सर्पिण्युपलक्षितं द्वादशारं कालचक्रं, अथवा-"समयावलियमुहुत्ता दिवस-18| उदेशः १ चियुतं महोरत्त पक्ख मासा य । संवच्छरयुगपलिया सागर उस्सप्पि परियट्टे ॥१॥" त्येवमादिका कालविभक्तिरिति, भावविभक्तिस्तु ॥१२॥ जीवाजीवभावभेदाविधा, तत्र जीवभावविभक्तिः औदयिकौपशमिकक्षायिकक्षायोपशमिकपारिणामिकसानिपातिकभेदात् षट्नकारा, तत्रौदयिको गतिकषायलिङ्गमिथ्यादर्शनाज्ञानासंयतासिद्धलेश्याश्चतुश्चतुस्येकैकैकैकपड्भेदक्रमणैकविंशतिभेदभिन्नः, तथौपशमिकः सम्यक्सचारित्रभेदाद् द्विविधः, क्षायिकः सम्यक्खचारित्रज्ञानदर्शनदानलामभोगोपभोगवीर्यभेदानवधा, क्षायोपशमिकस्तु ज्ञानाज्ञानदर्शनदानादिलब्धयश्चतुस्वित्रिपञ्चभेदाः . तथा सम्यक्खचारित्रसंयमासंयमभेदक्रमेणाष्टादशधेति, पारिणामिको | जीवभव्याभव्यतादिरूपः, सानिपातिकस्तु द्विकादिभेदात् षड्विंशतिभेदः, संभवी तु पशिधोऽयमेव गतिभेदात्पञ्चदशधेति ।। | अजीवभावविभक्तिस्तु मूर्तानां वर्णगन्धरसस्पर्शसंस्थानपरिणामः अमूर्तानां गतिस्थित्यवगाहवर्तनादिक इति, साम्प्रतं समस्तपदापेक्षया नरकविभक्तिरिति नरकाणां विभागो विभक्तिस्तामाहपुढषीफासं अण्णाणुवक्कम णिरयवालवहणं च । तिसु वेदेति अताणा अणुभागं चेव सेसासु ॥ ६७ ॥ ॥१२३॥ १तह प्र.। २ पापाचंन्दंडाः अनार्या निघृणा निरनुकंपाः धर्म इति अक्षराणि येन ज्ञायते स्वप्रेऽपि ॥१॥३. कद्दा प्र०। ४ निरणुतावी प्र.। ५ समय भावलिका मुहूर्तः दिवसोऽहोरात्रं पक्षो मासश्च संवत्सरं युगं पल्यं सागर उत्सर्पिण्यवसर्पिण्यौ पुद्गलपरावर्तः ॥१॥ सूत्रकृताङ्गं BIOGSAOOcease Page #446 -------------------------------------------------------------------------- ________________ सूत्रकृताङ्गं शीलाकाचार्याय चियुतं ॥१२४॥ पृथिव्याः-शीतोष्णरूपायास्तीव्रवेदनोत्पादको यः स्पर्शः-सम्पर्कः पृथिवीसंस्पर्शस्तमनुभवन्ति, तमेव विशिनष्टि-अन्येनदेवादिना उपक्रमितुम्-उपशमयितुं यो न शक्यते सोज्यानुपक्रमस्तम्, अपराचिकित्स्यमित्यर्थः, तमेवम्भूतमपरासाध्यं पृथिवीस्पर्श नारकाः समनुभवन्ति, उपलक्षणार्थवाचास्य रूपरसगन्धस्पर्शशम्दानप्येकान्तेनाशुभाषिरुपमाननुभवन्ति, तथा नरकपालैःपञ्चदशप्रकारैः परमाधार्मिकैः कृतं मुद्रासिकुन्तक्रकचकुम्भीपाकादिकं वधमनुभवन्त्याचासु 'तिमूषु' रत्नशर्करावालुकाख्यासु पृ-18 थिवीषु खकृतकर्मफलभुजो नारका 'अत्राणा' अशरणाः प्रभूतकालं यावदनुभवन्ति, 'शषासु' चतरषु पृथिवीषु पथमतमोमहातमाप्रभाख्यासु अनुभावमेव परमाधार्मिकनरकपालाभावेऽपि खत एव तत्कृतवेदनायाः सकाशाद्यस्तीव्रतरोऽनुभावो विपाको वेदनासमुद्घातस्तमनुभवन्ति परस्परोदीरितदुःखाश्च भवन्तीति । साम्प्रतं परमाधार्मिकानामाद्यासु तिसृषु पृथिवीषु वेदनोत्पादकान् खनामग्राहं दर्शयितुमाह अंबे अंबरिसी चेव, सामे य सबलेवि य । रोहोवरुद्द काले य, महाकालेत्तिआवरे ॥ ६८॥ असिपत्ते धणुं कुंभे, वालु वेयरणीवि य । खरस्सरे महाघोसे, एवं पण्णरसाहिया ॥ ६९॥ गाथाद्वयं प्रकटार्थम् , एवं ते चाम्बइत्यादयः परमाधार्मिका यारा वेदनामुत्पादयन्ति प्रायोऽन्वर्थसंक्षबाचाहशाभिधाना एव द्रष्टव्या इति, साम्प्रतं खाभिधानापेक्षया यो या वेदना परस्परोदीरणदुःखं चोत्पादयति तां दर्शयितुमाह घाडेंति य हाडेंति य इणंति बिधति तह णिसुंभंति ।मुंचंति अंबरतले अंबा खलु तत्व णेरड्या ॥७॥ १ गंध रस इति प्र.। ओहयहये य तहियं णिस्सने कप्पणीहि कप्पति । विदुलगचडलगछिन्ने अंबरिसी तत्थ णेरइए ॥७१ ॥ ५नरकविसाडणपाडणतोडण पंधणरञ्जल्लयप्पहारेहिं । सामा रइयाणं पवत्तयंती अपुण्णाणं ॥७२॥ भक्त्यध्य. अंतगयफिफ्फिसाणि य हिययं कालेज्ज फुप्फुसे वक्के । सबला रतियाणं कडेति तहिं अपुन्नाणं ॥ ७३ ॥ उद्देशः१ असिसत्तिकोंततोमरसूलतिसूलेसु सूइचियगासु । पोयंति रुद्दकम्मा उ णरगपाला तहिं रोद्दा ॥७४॥ भंजंति अंगमंगाणि ऊरूबाहूसिराणि करचरणे । कप्पेंति कप्पणीहिं उवरुद्दा पावकम्मरया ॥ ७ ॥ मीरासु सुंठएसु य कंडूसु य पयंडएसु य पयंति । कुंभीसु य लोहिएमु य पयंति काला उ रतिए ॥७६॥ कप्पंति कागिणीमंसगाणि छिंदंति सीहपुच्छाणि । खावंति य रइए महकाला पावकम्मरए ॥ ७७॥ हत्थे पाए ऊरू बाहुसिरापायअंगमंगाणि । छिंदंति पगामं तू असि रइए निरयपाला ॥७८॥ केण्णोहणासकरचरणदसणटुणफुग्गऊरुवारणं । छेयणभेयणसाडण असिपत्तधणूहि पाडंति ॥७९॥ कुम्भीसु य पयणेसु य लोहियसु य कंदुलोहिकुंभीसु । कुंभी य णरयपाला हणंति पाड(योति णरएसु ॥८॥ तडतडतडस्स भजंति भजणे कलंबुवालुगापढे । वालूगा णेरइया लोलंती अंबरतलंमि ॥ ८१॥ पूयरुहिरकेसहिवाहिणी कलकलेंतजलसोया। वेयरणिणिरयपाला रइए ऊ पवाहंति ॥ ८२॥ ॥१२४॥ कप्पेंति करकएहिं तच्छिति परोप्परं परसुएहिं । सिंबलितरुमारुहती खरस्सरा तत्थ रइए॥ ८३ ॥ १ वोहण• टीका । २ कंछ० प्र० । ३ पूओह. प्र.। भीए य पलायंते समंततो तत्थ ते णिरंभंति । पसुणो जहा पसुवहे महघोसा तत्व णेरइए ॥ ८४ ॥ तत्राम्बाभिधानाः परमाधार्मिकाः खभवनान्नरकावासं गला क्रीडया नारकान् अत्राणान् सारमेयानिव शूलादिप्रहारैस्तुदन्तो । 'घाडेति'त्ति प्रेरयन्ति-स्थानात् स्थानान्तरं प्रापयन्तीत्यर्थः, तथा 'पहाडेंति'त्ति खेच्छयेतश्चेतश्चानाथं भ्रमयन्ति, तथा अम्बरतले प्रक्षिप्य पुनर्निपतन्तं मुद्रादिना नन्ति, तथा शूलादिना विध्यन्ति, तथा 'निसुंभंति'त्ति काटिकायां गृहीखा भूमौ पातयन्ति अधोमुखान् , तथोत्क्षिप्य अम्बरतले मुश्चन्तीत्येवमादिकया विडम्बनया 'तत्र' नरकपृथिवीषु नारकान् कदर्थयन्ति । किश्चान्यत्उप-सामीप्येन मुद्रादिना हता उपहताः पुनरप्युपहता एव खगादिना हता उपहतहतास्ताबारकान् 'तस्यां नरकपृथिव्यां | 'निःसंज्ञकान् नष्टसंज्ञान् मृच्छितान्सतः कर्पणीभिः 'कल्पयन्ति' छिन्दन्तीतश्चेतश्च पाटयन्ति, तथा 'द्विदलचटुलकच्छिमानि'ति मध्यपाटितान् खण्डशश्चिमांश्च नारकास्तत्र-नरकपृथिव्यामम्बर्षिनामानोऽसुराः कुर्वन्तीति, तथा-'अपुण्यवता' तीव्रासातो|दये वर्तमानानां नारकाणां श्यामाख्याः परमाधार्मिका एतचैतच्च प्रवर्तयन्ति, तद्यथा-'शातनम्' अङ्गोपाङ्गानां छेदनं, तथा 'पातनं' निष्कुटादधो वज्रभूमौ प्रक्षेपः तथा 'प्रतोदनं शूलादिना तोदनं व्यधनं, (ग्रन्थानम् ३७५०) सूच्यादिना नासिकादौ वेधस्तथा रज्ज्वादिना क्रूरकर्मकारिणं वनन्ति, तथा ताग्विधलताप्रहारैस्ताडयन्त्येवं दुःखोत्पादनं दारुणं शातनपातनवेधनवन्धनादिकं बहुविधं 'प्रवर्तयन्ति' व्यापारयन्तीति, अपिच-तथा-सबलाख्या नरकपालास्तथाविधकर्मोदयसमुत्पन्नक्रीडापरिणामा अपुण्यभाजा नारकाणां यत्कुर्वन्ति तदर्शयति, तद्यथा-अन्नगतानि यानि फिफिसानि-अत्रान्तर्वर्तीनि मांसविशेषरूपाणि तथा कूष्माण्यवदायतं छित्त्वा यत्तिर्यक् छिद्यते वि.प्र.२ व्यधनं तथा । व्यथनं तथा । Page #447 -------------------------------------------------------------------------- ________________ 84 सूत्रकृताङ्गं छकाकृतिषु तथा पाचयन्ति । तथा बालहत्याह-कदम्बपुष्पाकृतिता नरकपाला वैतरण हृदयं पाटयन्ति तथा तद्गतं 'कालेज ति हृदयान्तर्वति मांसखण्डं तथा 'फुप्फुसे ति उदरान्तर्वीन्यचविशेषरूपाणि तथा ४५नरकषिशीलाङ्का- 'वल्कलान्' वर्धान् आकर्षयन्ति, नानाविधैरुपायैरशरणानां नारकाणां तीवां वेदनामुत्पादयन्तीति । अपिच तथा अन्वर्थाभि-18 | भक्ष्यध्य. चार्याय धाना रौद्राख्या नरकपाला रौद्रकर्माणो नानाविधेष्वसिशक्त्यादिषु प्रहरणेषु नारकानशुभकर्मोदयवर्तिनः प्रोतयन्तीति । तथा- उद्देशः१ त्तियुत उपरुद्राख्याः परमाधार्मिका नारकाणामङ्गप्रत्यङ्गानि शिरोबाहरुकादीनि तथा करचरणांश्च 'भञ्जन्ति' मोटयन्ति पापकर्माणः ॥१२५॥ कल्पनीभिः 'कल्पयन्ति' पाटयन्ति, तन्नास्त्येव दुःखोत्पादनं यत्चे न कुर्वन्तीति । अपिच-तथा कालाख्या नरकपालासुरा 'मीरासु' दीर्घचुल्लीषु तथा शुण्ठकेषु तथा कन्दुकेषु प्रचण्डकेषु तीव्रतापेषु नारकान् पचन्ति, तथा 'कुम्भीषु' उष्ट्रिकाकृतिषु तथा 'लोहिषु' आयसकवल्लिषु नारकान् व्यवस्थाप्य जीवन्मत्स्यानिव पचन्ति । अपिच-महाकालाख्या नरकपालाः पापकर्मनिरता नारकान्नानाविधैरुपायैः कदर्थयन्ति, तद्यथा-'काकिणीमांसकानि' श्लक्ष्णमांसखण्डानि 'कल्पयन्ति' नारकान् कुर्वन्ति, तथा 'सीहपुच्छाणि'त्ति पृष्ठीवर्धास्तांश्छिन्दन्ति, तथा ये प्राक् मासाशिनो नारका आसन् तान् स्वमांसानि खादयन्तीति । अपिचअसिनामानो नरकपाला अशुभकर्मोदयवर्तिनो नारकानेवं कदर्थयन्ति, तद्यथा-हस्तपादोरुबाहुशिरःपार्थादीन्यङ्गप्रत्यङ्गानि छिन्दन्ति 'प्रकामम्' अत्यर्थ खण्डयन्ति, तुशब्दोऽपरदुःखोत्पादनविशेषणार्थ इति । तथा-असिप्रधानाः पत्रधनुर्नामानो 13॥१२५।। नरकपाला असिपत्रवनं बीभत्सं कृता तत्र छायार्थिनः समागतान् नारकान् वराकान् अस्यादिभिः पाटयन्ति, तथा कर्णौष्ठनासिकाकरचरणदशनस्तनस्फैिगूरुवाहूनां छेदनभेदनशातनादीनि विकुर्वितवाताहतचलिततरुपातितासिपत्रादिना कुर्वन्तीति, तदु १किंच प्र. । २ कण्ठोष्ठ० प्र० । ३ पतौ स्फिजौ कटि प्रोयौ हैमः । क्तम्-"छिन्नपादभुजस्कन्धाश्छिन्नकोष्ठनासिकाः । भिन्नतालशिरोमेण्टा, भिन्नाक्षिहृदयोदराः ॥ १ ॥" किश्चान्यत्कुम्भिनामानो नरकपाला नारकानरकेषु व्यवस्थितान् निम्नन्ति, तथा पाचयन्ति, केति दर्शयति-'कुम्भीषु' उष्ट्रिकाकृतिषु तथा 'पचनेषु' कडिल्लकाकृतिषु तथा 'लौहीषु' आयसभाजनविशेषेषु कन्दुलोहिकुम्भीषु कन्दुकानामिव अयोमयीषु कुम्भीषु| कोष्ठिकाकृतिषु एवमादिभाजनविशेषेषु पाचयन्ति । तथा-वालुकाख्याः परमाधार्मिका नारकानत्राणांस्तप्तवालुकाभृतभाजने चणकानिव तडतडित्ति स्फुटतः 'भजंति' भृजन्ति-पचन्ति, क? इत्याह-कदम्बपुष्पाकृतिवालुका कदम्बवालुका तस्याः पृष्ठम्उपरितलं तसिन् पातयिखा अम्बरतले च लोलयन्तीति । किश्चान्यत्-वैतरणीनामानो नरकपाला वैतरणी नदी विकुर्वन्ति, सा च पूयरुधिरकेशास्थिवाहिनी महाभयानका कलकलायमानजलश्रोता तस्यां चक्षारोष्णजलायामतीव बीभत्सदर्शनायां नारकान् 18 प्रवाहयन्तीति ॥ तथा खरखराख्यास्तु परमाधार्मिका नारकानेवं कदर्थयन्ति, तद्यथा-क्रकचपातैर्मध्यं मध्येन स्तम्भमिव 18 सूत्रपातानुसारेण कल्पयन्ति-पाटयन्ति, तथा परशुभिश्च तानेव नारकान् 'परस्परम्' अन्योऽन्यं तक्षयन्ति सर्वशो देहावयवाप नयनेन तनून् कारयन्ति, तथा 'शामली' वज्रमयभीषणकण्टकाकुला खरखरै आरटतो नारकानारोहयन्ति पुनरारूढानाकर्षयन्तीति । अपिच-महाघोषाभिधाना भवनपत्यसुराधमविशेषाः परमाधार्मिका व्याधा इव परपीडोत्पादनेनैवातुलं हर्षमुद्वहन्तः क्रीडया नानाविधैरुपायै रकान् कदर्थयन्ति, तांश्च भीतान् प्रपलायमानान् मृगानिव 'समन्ततः सामस्त्येन 'तत्रैव' पीडो. त्पादनस्थाने 'निरुम्भन्ति' प्रतिबन्धन्ति 'पशून्' बस्तादिकान् यथा पशुवधे समुपस्थिते नश्यतस्तद्वधकाः प्रतिवनन्त्येवं तत्र नरकावासे नारकानिति ॥ गतो नामनिष्पमनिक्षेपः, अधुना सूत्रानुगमे अस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं, तच्चेदम्सूत्रकृताङ्गं पुच्छिस्सऽहं केवलियं महेसिं, कहं भितावा णरगा पुरत्था । ५नरकविशीलाङ्काअजाणओ मे मुणि ब्रूहि जाणं, कहिं नु बाला नरयं उविति ? ॥१॥ भत्यध्य. चार्यायवृ उद्देशः १ एवं मए पुढे महाणुभावे, इणमोऽब्बवी कासवे आसुपन्ने । पवेदइस्सं दुहमदग्गं, आदीणियं दुक्कडियं पुरत्था ॥२॥ ॥१२६॥ जम्बूस्वामिना सुधर्मखामी पृष्टः, तद्यथा-भगवन् ! किंभूता नरकाः ? कैर्वा कर्मभिरसुमतां तेषूत्पादः कीरश्यो वा तत्रत्या वेदना ? इत्येवं पृष्टः सुधर्मस्वाम्याह-यदेतद्भवताऽहं पृष्टस्तदेतद् 'केवलिनम् अतीतानागतवर्तमानसूक्ष्मव्यवहितपदार्थवेदिनं 'महर्षिम्' उग्रतपवरणकारिणमनुकूलप्रतिकूलोपसर्गसहिष्णुं श्रीमन्महावीरवर्धमानखामिनं पुरस्तात्पूर्व पृष्टवानहममि, यथा | 'कथं किम्भूता अभितापान्विता 'नरका' नरकावासा भवन्तीत्येतदजानतो 'मे' मम हे मुने 'जानन्' सर्वमेव केवलज्ञानेनावगच्छन् 'ब्रूहि कथय, 'कथं नु' केन प्रकारेण किमनुष्ठायिनो नुरिति वितर्के 'बाला' अक्षा हिताहितप्राप्तिपरिहारविवेकरहितास्तेषु नरकेधूप-सामीप्येन तद्योग्यकर्मोपादानतया 'यान्ति' गच्छन्ति किम्भूताच तत्र गताना वेदना प्रादुष्प्यन्तीत्येतच्चाई 'पृष्टवानिति ॥१॥ तथा 'एवम् अनन्तरोक्तं मया विनेयेनोपगम्य पृष्टो महाश्चतुस्त्रिंशदतिशयरूपोऽनुभावो-माहात्म्यं यस्य ॥१२६॥ स तथा, प्रश्नोत्तरकालं च 'इदं वक्ष्यमाणं, मो इति वाक्यालङ्कारे, केवलालोकेन परिज्ञाय मत्प्रश्ननिर्वचनम् 'अब्रवीत् उक्त१.नुभागो.प्र.। Relesedeseseseeeeeeeeeeeeeeeeeeeeeeel त्तियुतं हा सास्तेषु नरकेधूप सामीप्येच तपश्वम् अनन्तरोक्कं समय क्यिालङ्कार, केवलाली Page #448 -------------------------------------------------------------------------- ________________ 85 TOS999999999 चियुत वान् कोऽसौ ?-काश्यपो वीरो वर्धमानस्वामी आशुप्रज्ञः सर्वत्र सदोपयोगात् , स चैवं मया पृष्टो भगवानिदमाह-यथा यदे॥ तद्भवता पृष्टस्तदहं 'प्रवेदयिष्यामि' कथयिष्याम्यग्रतो दत्तावधानः शुण्विति, तदेवाह--'दुःखम्' इति नरकं दुःखहेतुवात् || असदनुष्ठानं यदिवा-नरकावास एव दुःखयतीति दुःखं अथवा-असातावेदनीयोदयात् तीव्रपीडात्मकं दुःखमिति, एतच्चार्थतःपरमार्थतो विचार्यमाणं 'दुर्ग' गहनं विषमं दुर्विज्ञेयं असर्वज्ञेन, तत्प्रतिपादकप्रमाणाभावादित्यभिप्रायः, यदिवा--'दुहमट्ठदु गं'ति दुःखमेवार्थो यसिन् दुःखनिमित्तो वा दुःखप्रयोजनो वा स दुःखार्थो-नरका, स च दुर्गो-विषमो दुरुत्तरखात् तं प्रतिपादयिष्ये, जुनरपि तमेव विशिनष्टि-आ-समन्ताद्दीनमादीनं तद्विद्यते यस्मिन्स आदीनिक:-अत्यन्तदीनसत्त्वाश्रयस्तथा दुष्टं कृतं दुष्कृतम् असदनुष्ठानं पापं वा तत्फलं वा असातावेदनीयोदयरूपं तद्विद्यते यस्मिन्स दुष्कृतिकस्तं, 'पुरस्तादू' अग्रतः प्रतिपादयिष्ये, पाठान्तरं वा 'दुक्कडिणं'ति दुष्कृतं विद्यते येषां ते दुष्कृतिनो-नारकास्तेषां सम्बन्धि चरितं 'पुरस्तात् पूर्वसित् जन्मनि । नरकगतिगमनयोग्यं यत्कृतं तत्प्रतिपादयिष्य इति ॥२॥ यथाप्रतिज्ञातमाह जे केइ बाला इह जीवियट्टी, पावाई कम्माई करंति रुद्दा । ते घोररूवे तमिसंधयारे, तिवाभितावे नरए पडंति ॥३॥ तिवं तसे पाणिणो थोवरे य, जे हिंसती आयसुहं पडुच्चा । १ असर्वज्ञस्य नरकसानकारकताशझानाभावात् । सूत्रकृता ॥ जे लूसए होह अदत्तहारी, ण सिक्खती सेयवियस्स किंचि ॥४॥ नरकवि. शीलाकाचायिंव भन्यध्य. ये केचन महारम्भपरिग्रहपश्चेन्द्रियवपिशितभवणादिके सावधानुष्ठाने प्रवृत्ताः 'बाला' अज्ञारागद्वेषोत्कटास्तिर्यग्मनुष्या 'इह । उद्देशः१ अस्मिन्ससारे असंयमजीवितार्थिनः पापोपादानभूतानि 'कोणि अनुष्ठानानि 'रौद्राः' प्राणिनां भयोत्पादकलेन भयानका ॥१२७॥ हिंसानृतादीनि कर्माणि कुर्वन्ति, त एवम्भूतास्तीबपापोदयवर्तिनो 'घोररूपे अत्यन्तभयानके 'तमिसंधयारेति बहलतमोऽन्ध कारे यत्रात्मापि नोपलभ्यते चक्षुषा केवलमवधिनापि मन्दमन्दमुलूका इवाहि पश्यन्ति, तथा चागमः-"किण्हलेसे गं भंते ! णेरहए किण्हलेस गेरह पणिहाए ओहिणा सबओ समंता समभिलोएमाणे केवइयं खेले जाणई ? केवइयं खेतं पासइ, गोयमा! णो पहुययरं खेत्तं जाणइ णो बहुययरं खेत्तं पासइ, इत्तरियमेव खेत्तं जाणइ इत्तरियमेव खेतं पासई" इत्यादि तथा तीव्रो-दु:सहः खदिराङ्गारमहाराशितापादनन्तगुणोऽमितापः-सन्तापो यसिन् स तीव्राभितापः तसिन् एवम्भूते नरके बहुवेदने अपरि-18 त्यक्तविषयाभिष्वङ्गाः खकृतकर्मगुरवः पतन्ति, सत्र च नानारूपा वेदनाः समनुभवन्ति, तथा चोक्तम्-"अच्छडियविसयसुहो पडइ अविज्झायसिहिसिहाणिवहे । संसारोदहिवलयामुहंमि दुक्खागरे निरए ॥१॥ पायकंतोरत्थलमुहकहरुच्छलियरुहिरगंकृष्णलेश्यो भदन्त ! नैरयिकः कृष्णलेश्य नैरयिकं प्रणिधायावधिना सर्वतः समन्तात् समभिलोकयन् कियरक्षेत्रं जानाति कियरक्षेत्रं पश्यति ?, गौतम! नो ॥१२७॥ बहुतर क्षेत्र जानाति नो बहुतर क्षेत्रं पश्यति इत्वरमेव क्षेत्र जानाति इत्वरमेव क्षेत्रं पश्यति। २ अत्यक्तविषयसुखः पतति अविध्यातशिखिशिखानिवहे । संसारोया दमिव लयामुखे तुःखाकरे निरये ॥१॥ ३ महे प्र.। ४ पावाकान्तोरस्थलमुखकहरोच्छलितरुधिरमंहषे करपत्रोत्कृत्तद्विधीभागविदाणंदेहार्थे ॥१॥ इसे । करवत्तुक्कत्तदुहाविरिकविविईण्णदेहद्धे ॥ २॥ जंतंतेरभिजंतुच्छलंतसंसद्दभरियदिसिविवरे । डझंतुष्फिडियसमुच्छलत सीसहिसंघाए ॥३॥ मुक्ककंदकडाहुक्कढंतदुक्कयकयंतकम्मंते । मूलविभिन्नुक्खित्तुद्धदेहणिद्वंतपब्भारे ॥ ४॥ सधयारदुग्गंधबंधSणायारदुद्धरकिलेसे | भिन्नकरचरणसंकररुहिरवसादुग्गमप्पवहे ॥ ५॥ गिद्धमुहणिदउक्खित्तबंधणोमुद्धकंविरकबंधे । दढगहिय तत्तसंडासयग्गविसमुक्खुडियजीहे ॥६॥ तिखंङ्कुसग्गकट्ठियकंटयरुक्खग्गजज्जरसरीरे । निमिसंतरंपि दुल्लहसोक्खेऽवक्खेवदुक्खमि ॥ ७ ॥ इयं भीसणंमि णिरए पडंति जे विविहसत्तवहनिरया । सच्चन्भट्ठा य नरा जयंमि कयपावसधाया ॥८॥" इत्या-1 दि ॥३॥ किश्चान्यत्-तथा 'तीव्रम्' अतिनिरनुकम्प रौद्रपरिणामतया हिंसायां प्रवृत्तः, त्रस्यन्तीति प्रसाः-द्वीन्द्रियादयस्तान , तथा 'स्थावरांश्च' पृथिवीकायादीन् 'यः कश्चिन्महामोहोदयवर्ती 'हिनस्ति' व्यापादयति 'आत्मसुग्वं प्रतीत्य' स्वश-10 |रीरसुखकृते, नानाविधैरुपायैर्यः प्राणिनां 'लूषक' उपमर्दकारी भवति, तथा—अदत्तमपहर्तुं शीलमस्यासावदत्तहारी-परद्रव्यापहारकः तथा 'न शिक्षते' नाभ्यस्यति नादत्ते 'सेयवियस्सत्ति सेवनीयस्यात्महितैषिणा सदनुष्ठेयस्य संयमस्स किश्चिदिति, एतदुक्तम् भवति-पापोदयाद्विरतिपरिणाम काकमांसादेरपि मनागपि न विधत्ते इति ॥ ४ ॥ तथा १० प्र० । २ यंत्रान्तर्भिद्यदुच्छलत्संशब्दभृतदिग्विवरे दह्यमानोत्स्फिटितोच्छलच्छीर्षास्थिसंघाते ॥१॥ ३ मुक्तानंदकटाहोत्कव्यमानदुष्कृतकृतान्तकौन्ते शूलविभिन्नोत्क्षिप्तोल देहनिष्ठभाग्भारे ॥१॥४ शब्दान्धकारदुर्गन्धबन्धनागारदुर्धरक्लेशे । मिन्नकरचरणसंकररुधिरवसादुर्गमप्रवाहे ॥१॥ ५ गृध्रमुखनिर्दयोरिक्षप्तबन्धनोन्मूर्धक्रन्दत्कबन्धे । दृढगृहीततप्तसंदशकाप्रविषमोत्पाटितजिहे ॥१॥ ६ बंधणे प्र० । ७०कंदिर० प्र०। ८. अधोमुखक्रन्दन् कबन्धो यत्र वि० प्र० । ९ तीक्ष्णाङ्कशाप्रकर्षितकंटकवृक्षाग्रजर्जरशरीरे निमेषान्तरमपि दुर्लभसौख्येऽव्याक्षेपदुःखे ॥ १० इति भीषणे निरये पतन्ति विविधसत्त्ववधनिरताः । सत्यभ्रष्टाश्च नरा जगति कृतपापसंघाताः॥१॥ SSSSSSSSSSSSSSSSSSSSSIST Dasa 9090SSESSAGa9999999990sal Page #449 -------------------------------------------------------------------------- ________________ सूत्रकृताङ्गं त्तियुतं seiseseseseceiceserveeders 993 - 86 पागभि पाणे वहुणं तिवाति, अतिवते घातमुवेति वाले। ५नरकविशीलाङ्काणिहो णिसं गच्छति अंतकाले, अहोसिरं कटु उवेइ दुग्गं ॥ ५॥ भक्यध्य. चार्यांयहण छिंदह भिंदह णं दहेति, सद्दे सुर्णिता परहम्मियाणं । उद्देशः १ ते नारगाओ भयभिन्नसन्ना, कंखंति कन्नाम दिसं वयामो!॥६॥ ॥१२८॥ 'प्रागल्भ्यं धाष्टयं तद्विद्यते यस्य स प्रागल्भी, बहूनां प्राणिनां प्राणानतीव पातयितुं शीलमस्य स भवत्यतिपाती, एतदुक्तं भवति-अतिपात्यपि प्राणिनः प्राणानतिधाष्टद्विदति यथा-वेदाभिहिता हिंसा हिंसैव न भवति, तथा राज्ञामयं धर्मो यद्त आखेटकेन विनोदक्रिया, यदिवा--"न मांसभक्षणे दोपो, न मद्ये न च मैथुने । प्रवृत्तिरेपा भूतानां, निवृत्तिस्तु महाफला ॥१॥" इत्यादि, तदेवं क्रूरसिंहकृष्णसर्पवत् प्रकृत्यैव प्राणातिपातानुष्ठायी 'अनिवृतः' कदाचिदप्यनुपशान्तः क्रोधाग्निना दह्यमानो यदिवा-लुब्धकमत्स्यादिवधकजीविकाप्रसक्तः सर्वदा वधपरिणामपरिणतोऽनुपशान्तो हन्यन्ते प्राणिनः स्वकृतकर्मविपाकेन यस्मिन् स घातो-नरकस्तमुप-सामीप्येनैति--याति, कः? 'बाल:' अज्ञो रागद्वेपोदयवर्ती सः 'अन्तकाले' मरणकाले 'निहो'त्ति न्यगधस्तात् "णिसं'ति अन्धकारम् , अधोऽन्धकारं गच्छतीत्यर्थः, तथा स्वेन दुश्चरितेनाधःशिरः कृता 'दुर्ग' विपमं ॥१२८॥ १ परिणामतो प्र०। यातनास्थानमुपैति, अवाशिरा नरके पततीत्यर्थः॥५॥ साम्प्रतं पुनरपि नरकान्तर्वतिनो नारका यदनुभवन्ति तदर्शयितुमाह-तिर्यश्चनुष्यभवात्सत्त्वा नरकेपूत्पन्ना अन्तर्मुहूर्तेन निल्नाण्डजसभिभांनि. शरीराण्युत्पादयन्ति, पर्याप्तिभावमागताधातिभयानकान् शब्दान् परमाधार्मिकजनितान् शृण्वन्ति, तद्यथा-'हत' मुद्रादिना 'छिन्त' खगादिना 'भिन्त' शूलादिना 'दहत' मुर्मुरादिना, णमितिवाक्यालङ्कारे, तदेवम्भूतान् कर्णासुखान् शन्दान भैरवान् श्रुखा ते तु नारका भयोद्धान्तलोचना भयेन भीत्या भिन्ना-नष्टा संज्ञा-अन्तःकरणवृत्तिर्येषां ते तथा नष्टसंज्ञाश्च 'कां दिशं व्रजामः कुत्र गतानामस्माकमेवम्भूतस्यास्य महाघो॥8रावदारुणस दुःखस्स त्राणं स्यादित्येतत्कासन्तीति ॥ ६ ॥ ते च भयोद्धान्ता दिक्षु नष्टा यदनुभवन्ति तद्दर्शयितुमाह इंगालरासिं जलियं सजोतिं, तत्तोवमं भूमिमणुकमंता। ते डज्झमाणा कलुणं थणंति, अरहस्सरा तत्थ चिरद्वितीया ॥७॥ जइ ते सुया वेयरणी भिदुग्गा, णिसिओ जहा खुर इव तिक्खसोया। तरंति ते वेयरणी भिदुग्गा, उसुचोइया सत्तिसु हम्ममाणा ॥ ८॥ 'अङ्गारराशिं' खदिराङ्गारपुञ्ज 'ज्वलितं' ज्वालाकुलं तथा सह ज्योतिषा-उद्योतेन वर्तत इति सज्योतिभूमिः, तेनोपमा यस्याः सा तदुपमा तामङ्गारसभिभा भूमिमाक्रमन्तस्ते नारका दन्दयमानाः 'करुणं' दीनं 'स्तनन्ति' आक्रन्दन्ति, तत्र बाद १ भवाङ् प्र० । २ निर्टूनरोमाणोऽण्डजा इव । सूत्रकृताङ्गं रामेरमावासपमा भूमिमित्युक्तम्, एतदपि दिग्दर्शनार्थमुक्तम् , अन्यथा नारकतापस्सेहत्याग्निना नोपमा घटते, ते च नारका५नरकविशीलाङ्का- महानगरदाहाधिकेन तापेन दह्यमाना 'अरहखरा' प्रकटखरा महाशब्दाः सन्तः 'तत्र' तस्मिन्नरकावासे चिरं-प्रभूतं कालं | भक्त्यध्य. चार्यायवृ- स्थितिः-अवस्थानं येषां ते तथा, तथाहि-उत्कृष्टतस्त्रयस्त्रिंशत्सागरोपमाणि जघन्यतो दशवर्षसहस्राणि तिष्ठन्तीति ॥७॥ अपिच उद्देशः १ त्तियुत सुधर्मखामी जम्बूस्वामिनं प्रतीदमाह-यथा भगवतेदमाख्यातं यदि 'ते' खया श्रुता-श्रवणपथमुपागता 'वैतरणी' नाम क्षारो॥१२९॥ ष्णरुधिराकारजलवाहिनी नदी आभिमुख्येन दुर्गा अभिदुर्गा-दुःखोत्यादिका, तथा-निशितो यथा क्षुरस्तीक्ष्णो भवत्येवं तीक्ष्णा| नि-शरीरावयवानां कर्तकानि स्रोतांसि यस्याः सा तथा, ते च नारकास्तप्ताङ्गारसन्निभां भूमिं विहायोदकपिपासवोभितप्ताः सन्तस्तापापनोदायाभिपिपिक्षवो वा तां वैतरणीमभिदुर्गा तरन्ति, कथम्भूताः?-इषुणा-शरेण प्रतोदेनेव चोदिताः-प्रेरिताः। शक्तिभिश्च हन्यमानास्तामेव भीमा वैतरणी तरन्ति, तृतीयार्थे सप्तमी ॥८॥ किञ्च कीलेहिं विज्झंति असाहकम्मा, नावं उविते सइविप्पहणा । अन्ने तु सूलाहिं तिसूलियाहिं, दीहाहिं विभ्रूण अहेकरति ॥९॥ ॥१२९॥ केसिं च बंधित्तु गले सिलाओ, उदगंसि बोलंति महालयंसि। कलंबुयावालय मुम्मुरे य, लोलंति पञ्चंति अ तत्थ अन्ने ॥ १०॥ 80900900992909202929092aSak Page #450 -------------------------------------------------------------------------- ________________ सूत्रकृताङ्ग शीलाङ्का चाय चियुतं ॥१३०॥ 87 तश्चि नारकानत्यन्तक्षारोष्णेन दुर्गन्धेन वैतरणीज लेनाभितप्तानायस कीलाकुलां नावमुपगच्छतः पूर्वारूढा 'असाधुकर्माणः ' परमाधार्मिकाः 'कीलेषु' कण्ठेषु विध्यन्ति, ते च विध्यमानाः कलकलायमानेन सर्वस्रोतोऽनुयायिना वैतरणीजलेन नष्टसंज्ञा अपि सुतरां ' स्मृत्या विप्रहीणा' अपगत कर्तव्यविवेका भवन्ति, अन्ये पुनर्नरकपाला नारकैः क्रीडतस्तान्नष्टांस्त्रिशूलिकाभिः श | लाभिः 'दीर्घिकाभिः' आयताभिर्विध्वा अधोभूमौ कुर्वन्तीति ॥ ९ ।। अपिच - केषांचिन्नारकाणां परमाधार्मिका महतीं शिलां गले बद्धा महत्युदके 'बोलंति'त्ति निमज्जयन्ति, पुनस्ततः समाकृष्य वैतरणीनद्याः कलम्बुकावालुकायां मुर्मुरानौ च 'लोलयन्ति' अतितप्तवालुकायां चणकानिव समन्ततो घोलयन्ति, तथा अन्ये 'तत्र' नरकावासे स्वकर्मपाशावपाशितान्नारकान् सुण्ठके प्रोतकमपिपेशीवत् 'पचन्ति' भर्जयन्तीति ॥ १० ॥ तथा सूरियं नाम महाभितावं, अंधतमं दुप्पतरं महंतं । उड्डुं अहेअं तिरियं दिसासु, समाहिओ जत्थऽगणी झियाई ॥ ११ ॥ जं गुहाए जतिउट्टे, अविजाणओ डज्झइ लुत्तपणो । सायकलणं पुण घम्मठाणं, गाढोवणीयं अतिदुक्खधम्मं ॥ १२ ॥ न विद्यते सूर्यो यस्मिन् सः असूर्यो - नरको बहलान्धकारः कुम्भिकाकृतिः सर्व एव वा नरकावासोsसूर्य इति व्यपदिश्यते, १] कर्तव्याकर्तव्य प्र० । २ इयत्त० प्र० । ३ प्रोतमां० प्र० ४ असूरियं प्र० । तमेवम्भूतं महाभितापम् अन्धतमसं 'दुष्प्रतरं ' दुरुत्तरं 'महान्तं' विशालं नरकं महापापोदयाद्रजन्ति, तत्र च नरके ऊर्ध्वमधस्तिर्यक्र सर्वतः 'समाहितः' सम्यगाहितो व्यवस्थापितोऽग्निर्ज्वलतीति, पठ्यते च 'समूसिओ जत्थऽगणी झियाई' यत्र नरके सम्यगूर्ध्व श्रितः - समुच्छ्रितोऽग्निः प्रज्वलति तं तथाभूतं नरकं वराका व्रजन्ति इति ॥ ११ ॥ किञ्चान्यत् – ' यस्मिन्' नरकेऽतिगतोऽसुमान् 'गुहाया' मित्युष्ट्रिकाकृतौ नरके प्रवेशितो 'ज्वलने' अग्नौ 'अतिवृत्तः' अतिगतो वेदनाभिभूतत्वात्स्वकृतं दुश्चरितमजानन् 'लुप्तप्रज्ञः' अपगतावधिविवेको दन्दह्यते, तथा 'सदा' सर्वकालं पुनः करुणप्रायं कृत्स्त्रं वा 'धर्मस्थानम्' उष्णस्थानं तापस्थानमित्यर्थः, 'गाढं 'ति अत्यर्थम् 'उपनीतं' ढौकितं दुष्कृतकर्मकारिणां यत् स्थानं तत्ते व्रजन्ति, पुनरपि तदेव विशिनष्टि- अतिदुःखरूपो धर्मः - स्वभावो यस्मिन्निति, इदमुक्तं भवति - अक्षिनिमेषमात्रमपि कालं न तत्र दुःखस्य विश्राम इति, तदुक्तम् - "अच्छिणिमीलणमेत्तं णत्थि सुहं दुक्खमेव पडिबद्धं । णिरए णेरइयाणं अहोणिसं पञ्चमाणाणं ॥ १ ॥ " ॥ १२ ॥ अपि चचत्तारि अगणीओ समारभित्ता, जहिं कूरकम्माऽभितविंति बालं । तत्थ चिभितप्पमाणा, मच्छा व जीवंतुवजोतिपत्ता ॥ १३ ॥ संतच्छणं नाम महाहितावं, ते नारया जत्थ असाहुकम्मा । हत्थेहि पाएहि य बंधिऊणं, फलगं व तच्छंति कुहाडहत्था ॥ १४ ॥ १ जाज्वल० प्र० । २ पच्यते प्र० । ३ अक्षिनिमीलनमात्रं नास्ति सुखं दुःखमेव प्रतिबद्धं निरये नैरयिकाणां अहर्निशं पच्यमानानाम् ॥ १ ॥ चतसृष्वपि दिक्षु चतुरोऽश्रीन् 'समारभ्य' प्रज्वाल्य 'यत्र' यस्मिन्नरकावासे 'क्रूरकर्माणों' नरकपाला आभिमुख्येनात्यर्थ तापयन्ति - भटित्रवत्पचन्ति 'बालम्' अज्ञं नारकं पूर्वकृतदुश्चरितं ते तु नारकजीवा एवम् 'अभितप्यमानाः कदर्थ्यमानाः स्वकर्मनिगडितास्तत्रैव प्रभूतं कालं महादुःखाकुले नरके तिष्ठन्ति, दृष्टान्तमाह-यथा जीवन्तो 'मत्स्या' मीना 'उपज्योतिः' अझे: समीपे प्राप्ताः परवशत्वादन्यत्र गन्तुमसमर्थास्तत्रैव तिष्ठन्ति, एवं नारका अपि, मत्स्यानां तापासहिष्णुवादनावत्यन्तं दुःखमुत्पद्यत इत्यतस्तग्रहणमिति || १३ || किश्चान्यत्-सम् - एकीभावेन तक्षणं सन्तक्षणं, नामशब्दः सम्भावनायां यदेतत्संतक्षणं तत्सर्वेषां प्राणिनां 'महाभितापं' महादुःखोत्पादकमित्येवं सम्भाव्यते, यद्येवं ततः किमित्याह ते 'नारका' नरकपाला 'यत्र' नरकावासे स्वभवनादागताः 'असाधुकर्माणः' क्रूरकर्माणो निरनुकम्पाः 'कुठारहस्ताः' परशुपाणयस्ता नारकानत्राणान् हस्तैः पादैश्व 'बद्धा' संयम्य 'फलकमिव' काष्ठशकलमिव 'तक्ष्णुवन्ति' तनुकुर्वन्ति छिन्दन्तीत्यर्थः ॥ १४ ॥ अपिच रुहिरे पुणो वच्चसमुसिअंगे, भिन्नुत्तमंगे वरिवत्तयंता । पयंति णं णेरइए फुरंते, सजीवमच्छे व अयोकवले ॥ १५ ॥ नो चेव ते तत्थ मसीभवंति, ण मिज्जती तिव्वभिवेयणाए । तमाणुभा अणुवेदयंता, दुक्खंति दुक्खी इह दुक्कडेणं ॥ १६ ॥ For Private Personal Use Only ५ नरकवि भक्तयध्य. उद्देशः १ ॥१३०॥ Page #451 -------------------------------------------------------------------------- ________________ 88 सूत्रकृताचं ते परमाधार्मिकास्ताबारकान्खकीये रुधिरे तप्तकवल्या प्रक्षिप्ते पुनः पचन्ति, वर्च:प्रधानानि समुच्छ्रितान्यत्राण्यङ्गानि वा येषां नरकविशीलासा शते तथा तान् भिवं-चूर्णितम् उत्तमा-शिरो येषां ते तथा तानिति, कथं पचन्तीत्याह-'परिवर्तयन्तः' उत्तानानवाखान् वा भक्त्यध्य. चाीयव- कुर्वन्तः णमिति वाक्यालङ्कारे तान्-'स्फुरत' इतश्चेतश्च विहलमात्मानं निक्षिपतः सजीवमत्स्यानिवायसकवल्यामिति ॥१५॥ उद्देशः १ चियुत तथा-ते च नारका एवं बहुशः पच्यमाना अपि 'नो' नैव तत्र' नरके पाके वा नरकानुभावे वा सति 'मषीभवन्ति' नैव भ॥१३॥ ससाद्भवन्ति, तथा तत्तीवाभिवेदनया नापरमग्निप्रक्षिप्तमत्स्यादिकमप्यस्ति यन्मीयते-उपमीयते, अनन्यसदृशीं तीव्र वेदनां वा चामगोचरामनुभवन्तीत्यर्थः, यदिवा-तीवाभिवेदनयाऽप्यननुभूतखकृतकर्मखान म्रियन्त इति, प्रभूतमपि कालं यावत्तत्तादृशं 18 शीतोष्णवेदनाजनितं तथा दहनच्छेदनभेदनतक्षणत्रिशूलारोपणकुम्भीपाकशाल्मल्यारोहणादिकं परमाधार्मिकजनितं परस्परो दीरणनिष्पादितं च 'अनुभाग' कर्मणां विपाकम् 'अनुवेदयन्तः समनुवेदयन्तः समनुभवन्तस्तिष्ठन्ति, तथा स्वकृतेन 'दुष्कृतेन' हिंसादिनाष्टादशपापस्थानरूपेण सततोदीर्णदुःखेन दुःखिनो 'दुःखयन्ति' पीडयन्ते, नाक्षिनिमेषमपि कालं दुःखेन मुच्यन्त इति ॥ १६ ॥ किश्चान्यत्तहिं च ते लोलणसंपगाढे, गाढं सुतत्तं अगणिं वयंति । ॥१३१॥ न तत्थ सायं लहती भिदग्गे, अरहियाभितावा तहवी तर्विति ॥१७॥ १ अरब्भिया०प्र०। से सुच्चई नगरवहे व सद्दे, दुहोवणीयाणि पयाणि तत्थ। उदिण्णकम्माण उदिण्णकम्मा, पुणो पुणो ते सरहं दुहेति ॥ १८ ॥ 'तस्मिंश्च' महायातनास्थाने नरके तमेव विशिनष्टि-नारकाणां लोलनेन सम्यक् प्रगाढो व्याप्तो भृतः स तथा तसिन्नरके अतिशीतार्ताः सन्तो 'गाढम्' अत्यर्थ मुष्टु तप्तम् अग्निं व्रजन्ति, 'तत्रापि अग्निस्थानेऽभिदुर्गे दह्यमानाः 'सातं सुखं मनागपि न लभन्ते, 'अरहितो' निरन्तरोऽभितापो-महादाहो येषां ते अरहिताभितापाः तथापि ताबारकांस्ते नरकपालास्तापयन्त्यत्यर्थ तप्ततैलाग्निना दहन्तीति ॥ १७ ॥ अपिच-सेशब्दोऽथशब्दार्थे, 'अर्थ' अनन्तरं तेषां नारकाणां नरकपालै रौद्रैः कदीमानानां भयानको हाहारवप्रचुर आक्रन्दनशब्दो नगरवध इव 'श्रूयते' समाकर्ण्यते, दुःखेन पीडयोपनीतानि-उच्चारितानि करुणाप्रधा| नानि यानि पदानि हा मातस्तात ! कष्टमनाथोऽहं शरणागतस्तव त्रायस मामित्येवमादीनां पदानां तत्र' नरके शब्दः श्रूयते, उदीर्णम्-उदयप्राप्त कटुविपाकं कर्म येषां ते तथा तेषां तथा 'उदीर्णकर्माणो' नरकपाला मिथ्यावहास्यरत्यादीनामुदये वर्तमानाः 'पुनः पुनः' बहुशस्ते 'सरहं ( दुहें )ति' सरभसं-सोत्साहं नारकान् 'दुःखयन्ति'अत्यन्तमसा नानाविधैरुपायैःखमसातवेदनीयमुत्पादयन्तीति ॥ १८ ॥ तथा पाणेहि णं पाव विओजयंति, तं भे पवक्खामि जहातहेणं । दंडेहिं तत्था सरयंति बाला, सवेहिं दंडेहि पुराकएहिं ॥ १९ ॥ सूत्रकृताङ्गं ते हम्ममाणा गरगे पडंति, पुन्ने दुरूवस्स महाभितावे । ॥५नरकविशीलाङ्काते तत्थ चिटुंति दुरूवभक्खी, तुझंति कम्मोवगया किमीहिं ॥ २० ॥ भक्त्यध्य. चार्यायवृ | उद्देशः१ त्तियुतं 'णमिति' वाक्यालङ्कारे, 'प्राणैः शरीरेन्द्रियादिभिस्ते 'पापा'पापकर्मणो नरकपाला 'वियोजयन्ति' शरीरावयवानां पाटनादिभिः प्रकारैर्विकर्तनादवयवान् विश्लेषयन्ति, किमर्थमेवं ते कुर्वन्तीत्याह-'तद्' दुःखकारणं 'भे' युष्माकं 'प्रवक्ष्यामि ||१३२॥ याथातथ्येन' अवितथं प्रतिपादयामीति, दण्डयन्ति-पीडामुत्पादयन्तीति दण्डा-दुःख विशेषास्तै रकाणामापादितैः 'बाला' निर्विवेका नरकपालाः पूर्वकृतं स्मारयन्ति, तद्यथा-तदा हृष्टस्त खादसि समुत्कृत्योत्कृत्य प्राणिनां मांस तथा पिबसि तद्रसं| | मद्यं च गच्छसि परदारान् , साम्प्रतं तद्विपाकापादितेन कर्मणाभितप्यमानः किमेवं रारटीषीत्येवं सर्वैः पुराकृतैः 'दण्डैः' दुःखविशेषैः सारयन्तस्तादृशभूतमेव दुःख विशेषमुत्पादयन्तो नरकपालाः पीडयन्तीति ॥१९॥ किश्व-'ते' वराका नारका 'हन्यमानाः' ताड्यमाना नरकपालेभ्यो नष्टा अन्यसिन् घोरतरे 'नरके' नरकैकदेशे 'पतन्ति' गच्छन्ति, किम्भूते नरके ?-'पूर्णे | भृते दुष्टं रूपं यस्य तहरूपं-विष्ठासृग्मांसादिकल्मलं तस्य भृते तथा 'महाभितापे' अतिसन्तापोपेते 'ते' नारकाः स्वकर्मावबद्धाः 'तत्र' एवम्भूते नरके 'दुरूपभक्षिणः' अशुच्यादिभक्षकाः प्रभूतं कालं यावत्तिष्ठन्ति, तथा 'कृमिभिः' नरकपालापा-15 ॥१३॥ दितैः परस्परकृतैश्च 'स्वकर्मोपगताः' खकर्मढौकिताः 'तुद्यन्ते' व्यथ्यन्ते इति । तथा चागमः-"छट्ठीसत्तमासु णं पुढवीसु १ षष्ठसप्तम्योः पृथ्व्यो रयिका अतिमहान्ति रक्तकुन्धुरूपाणि बिकुळ अन्योन्यस्य कार्य अनुहन्यमानास्तिष्ठन्ति । Reeeeeeeeeeeeeeeeeeeeeeeeeseseseeseateeeeeeeeeeeeeeee || 18/ दितैः परस्पर सम्भूते नरके नामांसादिकल्मलन घोरतरे नाका पीडयन्तीति रिटीपीत्येवं सका तथा पिबसि Page #452 -------------------------------------------------------------------------- ________________ 89 So नेरइया मह महताई लोहिकुंपुरूवाई विउवित्ता अचमबस्स कार्य समतुरंगेमाणा समतुरंगेमाणा अणुपायमाणा अणुपायमाणा चिट्ठति ॥२०॥ किमान्यह सया कसिणं पुण धम्मठाणं, गाढवणीयं अतिदुक्खधम्म । अंदूसु पक्खिप्प निहत्तु देहं, वेहेण सीसं सेऽभितावयंति ॥ २१.॥ छिंदति बालास खुरेण नकं, उटेवि छिंदंति दुवेवि कण्णे। निभं विणिक्कस्स विहत्थिमित्तं, तिक्खाहिं सूलाहिभितावयंति ॥ २२॥ 'सदा' सर्वकालं 'कृल्लं' संपूर्ण पुनः तत्र नरके 'धर्मप्रधान' उष्णप्रधानं स्थितिः-स्थानं नारकाणां भवति, तत्र हि प्रलया-18 |तिरिक्तामिना वातादीनामत्यन्तोष्णरूपवान, तच्च दृढैः-निधत्तनिकाचितावस्थैः कर्ममि रकाणास् 'उपनीतं' ढौकितं, पुनरपि विशिनष्टि-अतीव दुःखम्-असातावेदनीयं धर्म:-खभावो यस्य तत्तथा तमिश्चैवं विधे स्थाने स्थितोऽसुमान् 'अन्दुषु' निगडेषु वादेहं विहत्य प्रक्षिप्य च तथा शिरथ 'सेतस नारकस्य 'वेधेन रन्धोत्पादनेनामितापयन्ति कीलकैश्च सर्वाण्यप्यङ्गानि वित त्य चर्मवन कीलयन्ति इति ॥ २१ ॥ अपिचते.परमधार्मिकाः पूर्वश्चरितानि सरयिता 'पालस्य अज्ञस्य-विविवेकस्य प्रा-18 सबक: २३8 प्रका २ समक्तरंगे० प्रा सूत्रकृताङ्गं यशः सर्वदा वेदनासमुद्घातोपगतस्य क्षुरप्रेण नासिकां छिन्दन्ति तथौष्ठावपि द्वावपि कौँ छिन्दन्ति, तथा मद्यमांसरसामिलिप्सो-18|५नरकविशीलाङ्का- मृषाभाषिणो जिहां वितस्तिमात्रामाक्षिप्य तीक्ष्णाभिः शूलाभिः 'अभितापयन्ति' अपनयन्ति इति ॥२२॥ तथा भक्त्यध्य. चापीयवृ उद्देशः १ त्तियुतं ते तिप्पमाणा तलसंपुडंव, राइंदियं तत्थ थणंति बाला। गलंति ते सोणिअपूयमंसं, पजोइया खारपइद्धियंगा॥ २३ ॥ ॥१३३॥ जइ ते सुता लोहितप्अपाई, बालागणी तेअगुणा परेणं । कुंभी महंताहियपोरसीया, समूसिता लोहियपूयपुण्णा ॥ २४ ॥ __ 'ते' छिन्ननासिकोष्ठजिहाः सन्तः शोणितं 'तिप्यमानाः' क्षरन्तो यत्र-यस्मिन् प्रदेशे रात्रिंदिनं गमयन्ति, तत्र 'बाला' अज्ञाः 'तालसम्पुटा इव' पवनेरितशुष्कतालपत्रसंचया इव सदा 'स्तनन्ति' दीर्घविस्वरमाक्रन्दन्तस्तिष्ठन्ति तथा 'प्रद्योतिता' वहिना ज्वलिताः तथा क्षारेण प्रदिग्धाङ्गाः शोणितं पूयं मांसं चाहर्निशं गलन्तीति ।। २३ ।। किञ्च-पुनरपि सुधर्मखामी जम्बूस्वामिनमुद्दिश्य भगवद्वचनमाविष्करोति-यदि 'ते' खया 'श्रुता' आकर्णिता-लोहितं-रुधिरं पूर्य-रुधिरमेव पकं ते द्वे अपि ॥१३३॥ पक्तुं शीलं यस्यां सा लोहितपूयपाचिनी कुम्भी, तामेव विशिनष्टि-'याल' अभिनवः प्रत्यग्रोऽनिस्तेन तेजः-अभितापः स एव १ स्तनन्तो प्र.। गुणो यस्याः सा बालाप्रितेजोगुणा 'परण' प्रकर्षेण तप्तेत्यर्थः, पुनरपि तस्या एव विशेषणं 'महती' बृहसरा 'अहियपोरुसी येति पुरुषप्रमाणाधिका 'समुच्छ्रिता' उष्ट्रिकाकृतिरूवं व्यवस्थिता लोहितेन पूयेन च पूर्णा, सैवम्भूता कुम्भी समन्ततोऽमि19|| ना प्रज्वलिताऽतीव बीभत्सदर्शनेति ॥ २४ ॥ तासु च रक्रियते तद्दर्शयितुमाह पक्खिप्प तासु पययंति बाले, अदृस्सरे ते कलुणं रसंते । तण्हाइया ते तउतंबतत्तं, पजिजमाणाऽहतरं रसंति ॥ २५ ॥ अप्पेण अप्पं इह वंचइत्ता, भवाहमे पुवसते सहस्से। चिटुंति तत्था बहुकूरकम्मा, जहा कडं कम्म तहासि भारे ॥ २६ ॥ समजिणित्ता कलुसं अणजा, इटेहि कंतेहि य विप्पडणा।। ते दुब्भिगंधे कसिणे य फासे, कम्मोवगा कुणिमे आवसंति ॥ २७ ॥ त्तिबेमि ॥ इति निरयविभत्तिए पढमो उद्देमो समत्तो ॥ (गाथागं० ३३६) 'तासु' प्रत्यग्राग्निप्रदीप्तासु लोहितपूयशरीरावयवकिल्विषपूर्णासु दुर्गन्धासु च 'बालान्' नारकास्त्राणरहितान् आर्तस्वरान् करुणं-दीनं रसतः प्रक्षिप्त प्रपचन्ति, 'ते च' नारकास्तथा कदीमाना विरसमाक्रन्दन्तस्तृडार्ताः सलिलं प्रार्थयन्तो मर्च ने 9 00000000000000Resecoe2009s Page #453 -------------------------------------------------------------------------- ________________ 90 सूत्रकृताङ्गं अतीय प्रियमासीदित्येवं सरयित्रा तप्तं पाय्यन्ते, ते च तप्तं त्रषु पाय्यमाना आर्ततरं 'रसन्ति' रारटन्तीति ॥ २५ ॥ उद्देशका- नरकविशीलाका र्थोपसंहारार्थमाह-'अप्पेण' इत्यादि, 'इह' अस्मिन्मनुष्यभवे 'आत्मना' परवञ्चनप्रवृत्तेन खत एव परमार्थत आत्मानं वञ्चयिता | भत्यध्य. चार्गीय 'अल्पेन' स्तोकेन परोपघातसुखेनात्मानं वश्चयिता बहुशो भवानां मध्ये अधमा भवाधमान्मत्स्यबन्धलुन्धकादीनां भवा- उद्देशः १ चियुतं स्तान् पूर्वजन्मसु शतसहस्रशः समनुभूय तेषु भवेषु विषयोन्मुखतया सुकृतपराअखखेन चावाप्य महाघोरातिदारुणं नरका वासं 'तत्र' तसिन्मनुष्याः 'क्रूरकर्माणः' परस्परतो दुःखमुदीरयन्तः प्रभूतं कालं यावत्तिष्ठन्ति, अत्र कारणमाह॥१३४॥ 'यथा' पूर्वजन्मसु यादग्भूतेनाध्यवसायेन जघन्यजघन्यतरादिना कृतानि कर्माणि 'तथा' तेनैव प्रकारेण 'से' तस्य नारकजन्तोः 'भारा' वेदनाः प्रादुर्भवन्ति स्वतः परत उभयतो वेति, तथाहि-मांसादाः स्वमांसान्येवाग्निना प्रताप्य भक्ष्यन्ते, तथा मांसर|सपायिनो निजपूयरुधिराणि तप्तत्रपूणि च पाय्यन्ते, तथा मत्स्यघातकलुब्धकादयस्तथैव छिद्यन्ते भिद्यन्ते यावन्मार्यन्त इति, तथाऽनृतभाषिणां तत्मारयिखा जिवाचेच्छिद्यन्ते, (ग्रन्थानम् ४०००) तथा पूर्वजन्मनि परकीयद्रव्यापहारिणामङ्गोपाङ्गान्यपहिय-18 न्ते तथा पारदारिकाणां वृषणच्छेदः शाल्मल्युपगृहनादि च ते कार्यन्ते एवं महापरिग्रहारम्भवतां क्रोधमानमायालोभिना च जन्मांतरखकृतक्रोधादिदुष्कृतमारणेन ताग्विधमेव दुःखमुत्पाद्यते, इतिकृता सुष्ठच्यते यथा वृत्तं कर्म तादृगभूत एव तेषां तत्कमविपाकापादितो भार इति ॥ २६ ॥ किश्चान्यत्-अनार्या अनार्यकर्मकारिखाद्धिंसानृतस्तेयादिभिराश्रवद्वारैः 'कलुषं' पापं 'समय' अशुभकर्मोपचयं कृखा 'ते' क्रूरकर्माणो 'दुरभिगन्धे नरके आवसन्तीति संटङ्कः, किम्भूताः ?-'इष्ट शब्दादिभि ॥१३॥ विषयैः 'कमनीयैः कान्त विविध प्रकर्षेण हीना विप्रमुक्ता नरके वसन्ति, यदिवा-यदर्थं कलुषं समर्जयन्ति तैर्मातापुत्रकल॥ त्रादिभिः कान्तैश्च विषयैर्विप्रमुक्ता एकाकिनस्ते 'दुरभिगन्धे कुथितकलेवरातिशायिनि नरके 'कृत्ले' संपूर्णेऽत्यन्ताशुभस्पर्श ।। एकान्तोद्वेजनीयेऽशुभकर्मोपगताः 'कुणिमे ति मांसपेशीरुधिरपूयात्रफिप्फिसकश्मलाकुले सर्वामेध्याधमे बीभत्सदर्शने हाहारवाक्रन्देन कष्टं मा तावदित्यादिशब्दवधिरितदिगन्तराले परमाधमे नरकावासे आ–समन्तादुत्कृष्टतस्त्रयविंशत्सागरोपमाणि यावयस्यां वा नरकपृथिव्यां यावदायुस्तावद् 'वसन्ति' तिष्ठन्ति, इतिः परिसमात्यर्थे, ब्रवीमीति पूर्ववत् ॥ २७ ॥ इति नरककिभक्तेः प्रथमोद्देशकः समाप्तः॥ अथ पञ्चमाध्ययनस्य द्वितीयोद्देशकः प्रारभ्यते ॥ Rakesesekseeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeee Eeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeee उक्तः प्रथमोद्देशकः, साम्प्रतं द्वितीयः समारभ्यते-अस्य चायमभिसम्बन्धः, इहानन्तरोद्देशके यैः कर्ममिर्जन्तवो नरकेप्रत्यधन्ते यादृगवस्थाश्च भवन्त्येतत्प्रतिपादितम् , इहापि विशिष्टतरं तदेव प्रतिपाद्यते, इत्यनेन संबन्धेनायावसायोदेशकस सूत्रानु18|| गमे अस्खलितादिगुणोपेतं मूत्रमुच्चारणीयं, तच्चेदम् अहावरं सासयदुक्खधम्म, तं भे पवक्खामि जहातहेणं । बाला जहा दुक्कडकम्मकारी, वेदंति कम्माई पुरेकडाई ॥१॥ सूत्रकृताङ्ग हत्थेहि पाएहि य बंधिऊणं, उदरं विकत्तंति खुरासिएहिं । शीलाका गिण्हित्तु बालस्स विहत्तु देहं, वद्धं थिरं पिट्टतो उद्धरंति ॥ २॥ चायीयवृचियुत 'अथ' इत्यानन्तर्ये 'अपरम्' इत्युक्तादन्यद्वक्ष्यामीत्युत्तरेण सम्बन्धः, शश्वद्भवतीति शाश्वतं-यावदायुस्तच्च तदुःखं च शाश्व तदुःखं तद्धर्म:-खभावो यसिन् यस्य वा नरकस्य स तथा तम् , एवम्भूतं नित्यदुःखखभावमक्षिनिमेषमपि कालमविद्यमान॥१३५॥ सुखलेशं 'याथातथ्येन' यथा व्यवस्थितं तथैव कथयामि, नात्रोपचारोऽर्थवादो वा विद्यत इत्यर्थः, 'बालाः' परमार्थमजानाना विषयसुखलिप्सवः साम्प्रतक्षिणः कर्मविपाकमनपेक्षमाणा 'यथा' येन प्रकारेण दुष्टं कृतं दुष्कृतं तदेव कर्म-अनुष्ठानं तेन वा दुष्कृतेन कर्म-ज्ञानावरणादिकं तदुष्कृतकर्म तत्कर्तुं शीलं येषां ते दुष्कृतकर्मकारिणः त एवम्भूताः 'पुराकृतानि' जन्मान्तरार्जितानि कर्माणि यथा वेदयन्ति तथा कथयिष्यामीति ॥१॥ यथाप्रतिज्ञातमाह-परमाधार्मिकास्तथाविधकर्मोदयात् क्रीडाय-11 मानाः ताबारकान् हस्तेषु पादेषु बद्धोदरं 'क्षुरपासिभिः' नानाविधैरायुधविशेषः 'विकतयन्ति' विदारयन्ति, तथा परस्य बालस्वाकिञ्चित्करत्वादालस्य लकुटादिभिर्विविधं 'हतं' पीडितं देहं गृहीखा 'वर्ध' चर्मशकलं 'स्थिरं' बलवत् 'पृष्ठतः पृष्ठि| देशे 'उद्धरन्ति' विकर्तयन्त्येवमग्रतः पार्श्वतश्चेति ॥ २॥ अपि च बाहू पकत्तंति य मूलतो से, थूलं वियासं मुहे आडहति । १पकप्पंति समू.प्र.। ५ नरकविभक्त्यध्य उद्देशः २ ॥१३५॥ In Page #454 -------------------------------------------------------------------------- ________________ ५नरकविभक्यध्य. उदेशः २ रहंसि जुत्तं सरयंति बालं, आरुस्स विझंति तुदेण पिट्टे ॥३॥ अयंव तत्तं जलियं सजोइ, तऊवमं भूमिमणुकमंता । ते डज्झमाणा कलुणं थणंति, उसुचोइया तत्तजुगेसु जुत्ता ॥ ४ ॥ 'से तस्य नारकस्य तिसृषु नरकपृथिवीपु परमाधार्मिका अपरनारकाच अधस्तनचतसृषु चापरनारका एव मूलत आरभ्य बाहून् 'प्रकर्तयन्ति' छिन्दन्ति तथा 'मुखे' विकाशं कृला 'स्थूलं' बृहत्तप्तायोगोलादिकं प्रक्षिपन्त आ–समन्ताद्दहन्ति । तथा | 'रहसि' एकाकिनं 'युक्तम्' उपपत्रं युक्तियुक्तं खकृतवेदनानुरूपं तत्कृतजन्मान्तरानुष्ठानं तं 'बालम्' अझं नारकं सारयन्ति, | तद्यथा-तप्तत्रपुपानावसरे मद्यपस्खमासीस्तथा स्वमांसभक्षणावसरे पिशिताशी खमासीरित्येवं दुःखानुरूपमनुष्ठानं सारयन्तः 80 कदर्थयन्ति, तथा-निष्कारणमेव 'आरूष्य' कोपं कृला प्रतोदादिना पृष्ठदेशे तं नारकं परवशं विध्यन्तीति ॥ ३ ॥ तथा तप्तायोगोलकसन्निभां ज्वलितज्योतिर्भूतां तदेवंरूपां तदुपमा वा भूमिम् 'अनुक्रामन्तः' तो ज्वलितां भूमि गच्छन्तस्ते दह्यमानाः 'करुणं' दीनं-विस्वरं 'स्तनंति' रारटन्ति तथा तप्तेषु युगेषु युक्ता गलिबलीवी इव इषुणा प्रतोदादिरूपेण विध्यमानाः स्तनन्तीति ।। ४॥ अन्यच्च बाला बला भूमिमणुकमंता, पविजलं लोहपहं च तत्तं । सूत्रकृताङ्गं जंसीऽभिदुग्गंसि पवजमाणा, पेसेव दंडेहिं पुराकरंति ॥५॥ शीलाङ्काचार्याय ते संपगाढंसि पवजमाणा, सिलाहि हम्मति निपातिणीहि । चियुत संतावणी नाम चिरद्वितीया, संतप्पती जत्थ असाहुकम्मा ॥ ६ ॥ ॥१३६॥ 'बाला' निर्विवेकिनः प्रज्वलितलोहपथमिव तप्तां भुवं 'पविज्जलं'ति रुधिरपूयादिना पिच्छिला बलादनिच्छन्तः 'अनुक्रम्यमाणा' प्रेर्यमाणा विरसमारसन्ति, तथा 'यस्मिन् अमिदुर्गे कुम्भीशाल्मल्यादौ प्रपद्यमाना नरकपालचोदिता न सम्यग्गच्छन्ति, ततस्ते कुपिताः परमाधार्मिकाः 'प्रेष्यानिव' कर्मकरानिव बलीवर्दवद्वा दण्डैहला प्रतोदनेन प्रतुद्य 'पुरत:' अग्रतःकुर्वन्ति, न ते खेच्छया गन्तुं स्थातुं वा लभन्त इति ॥५॥ किश्च-'ते' नारकाः 'सम्प्रगाढ मिति बहुवेदनमसर्थ नरके मार्ग वा प्रपधमाना गन्तुं स्थातुं वा तत्राशनुवन्तोऽभिमुखपातिनीभिः शिलाभिरसुरैर्हन्यन्ते, तथा सन्तापयतीति सन्तापनी-कुम्भी सा च | चिरस्थितिका तद्गतोऽसुमान् प्रभूतं कालं यावदतिवेदनाग्रस्त आस्ते यत्र च 'सन्तप्यते' पीब्यतेऽत्यर्थम् 'असाधुकर्मा' जन्मान्तरकृताशुभानुष्ठान इति ॥६॥ तथा कंदूसु पक्खिप्प पयंति बालं, ततोवि दहा पुण उप्पयंति। ते उडकाएहिं पखजमाणा, अवरोहिं खजंति सणप्फएहि ॥७॥ समूसियं नाम विधूमठाणं, जं सोयतत्ता कलुणं थणंति । अहोसिरं कटु विगत्तिऊणं, अयंव सत्थेहिं समोसवेंति ॥ ८॥ तं 'बालं' वराकं नारकं कन्दुषु प्रक्षिप्य नरकपालाः पचन्ति, ततः पाकस्थानात् ते दह्यमानाचणका इव भृज्यमाना ऊर्ध्व पतन्त्युत्पतन्ति, ते च ऊर्ध्वमुत्पतिताः 'उड्काएहिंति द्रोणैः काकैवक्रियैः 'प्रखाद्यमाना' भक्ष्यमाणा अन्यतो नष्टाः सन्तोऽपरैः 'सणप्फएहिंति सिंहव्याघ्रादिभिः 'खाद्यन्ते' भक्ष्यन्ते इति ॥७॥ किञ्च-सम्यगुच्छ्रितं-चितिकाकृति, नामशब्दः सम्भावनायां, सम्भाव्यन्ते एवंविधानि नरकेषु यातनास्थानानि, विधमस्य-अग्नेः स्थान विधुमस्थानं यत्प्राप्य शोकवितप्ताः | 'करुणं' दीनं 'स्तनन्ति' आक्रन्दन्तीति, तथा अधःशिरः कृता देहं च विकायोवत् 'शस्त्रः' तच्छेदनादिभिः 'समोसवेंति'त्ति खण्डशः खण्डयन्ति ।। ८॥ अपि च समूसिया तत्थ विसूणियंगा, पक्खीहिं खजंति अओमुहेहिं । संजीवणी नाम चिरट्रितीया, जंसी पया हम्मइ पावचेया ॥९॥ तिक्खाहिं सूलाहि निवाययंति, वसोगयं सावययं व लद्धं । १ भितावयंति प्र०। cिersesercedeceserseaseseselaeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeese ॥१३॥ Page #455 -------------------------------------------------------------------------- ________________ सूत्रकृताङ्गं शीलाङ्काचार्ययष्टचियुतं ॥१३७॥ सूत्रकृताङ्गं शीलाङ्काचायचियुतं ॥१३८॥ 92 तेलविद्धा कलणं थांति, एगंतदुक्खं दुहओ गिलाणा ॥ १० ॥ 'त' नरके स्तम्भादी ऊर्ध्ववाहवोऽधः शिरसो वा श्वपाकैर्वस्तवलम्बिताः सन्तः 'विसूणियंग' चि उत्कृत्ताङ्गा अपगतत्त्रचः पक्षिभिः 'अयोमुखैः' वज्रचक्षुभिः काकगृधादिभिर्भक्ष्यन्ते, तदेवं ते नारका नरकपालापादितैः परस्परकृतैः स्वाभाविकैर्वा छिन्ना भिन्नाः कथिता मूच्छिताः सन्तो वेदनासमुद्घातगता अपि सन्तो न म्रियन्ते अतो व्यपदिश्यते सञ्जीवनीवत् सञ्जीवनीजीवितदात्री नरकभूमिः, न तत्र गतः खण्डशश्छिन्नोऽपि त्रियते स्वायुषि सतीति सा च चिरस्थितिकोत्कृष्टतस्त्रयस्त्रिंशत् यावत्सागरोपमाणि, यस्यां च प्राप्ताः प्रजायन्त इति प्रजाः - प्राणिनः पापचेतसो हन्यन्ते मुद्गरादिभिः, नरकानुभावाच्च मुमूर्षवोऽ| प्यत्यन्तपिष्टा अपि न म्रियन्ते, अपितु पारदवन्मिलन्तीति ॥ ९ ॥ अपिच - पूर्वदुष्कृतकारिणं तीक्ष्णाभिरयोमयीभिः शूलाभिः नरकपाला नारकमतिपातयन्ति, किमिव ? - वशमुपगतं श्वापदमिव कालपृष्ठेस्करादिकं स्वातभ्येण लब्ध्वा कदर्थयन्ति, ते नारकाः शूलादिभिर्विद्धा अपि न म्रियन्ते, केवलं 'करुणं' दीनं स्तनन्ति, न च तेषां कचित्राणायालं तथैकान्तेन 'उभयतः' अन्तहिच 'ग्लाना' अपगतप्रभोदाः सदा दुःखमनुभवन्तीति ॥ १० ॥ तथा सया जलं नाम निहं महंतं, जंसी जलंतो अगणी अकट्ठो । चिट्ठति बद्धा बहुकूरकम्मा, अरहस्सरा केइ चिरद्वितीया ॥ ११ ॥ १ • मभितापयन्ति १० । २ कालपृष्ठो मृगभेदे (हैमः ) । चिया महंतीउ समारभित्ता, छुब्भंति ते तं कलणं रसंतं । आती तत्थ असाहुकम्मा, सप्पी जहा पडियं जोइमज्झे ॥ १२ ॥ 'सदा' सर्वकालं 'ज्वलत्' देदीप्यमानमुष्णरूपखात् स्थानमस्ति निहन्यन्ते प्राणिनः कर्मवशगा यस्मिन् तन्निहम् - आघात - स्थानं तच्च 'महदू' विस्तीर्ण यत्राकाष्टोऽग्निर्ज्वलन्नास्ते, तत्रैवम्भूते स्थाने भवान्तरे बहुक्रूरकृतकर्माणस्त द्विपाकापादितेन पापेन बद्धास्तिष्ठन्तीति किम्भूता: :- 'अरहखरा' बृहदाकन्दशब्दा: 'चिरस्थितिकाः' प्रभूतकालस्थितय इति ॥ ११ ॥ तथा - महंतीश्चिताः समारभ्य नरकपालाः 'तं' नारकं विरसं 'करुणं' दीनमारसन्तं तत्र क्षिपन्ति, स चासाधुकर्मा 'तत्र' तस्यां चितायां गतः सन् 'आवर्तते' विलीयते, यथा-'सर्पिः' घृतं ज्योतिर्मध्ये पतितं द्रवीभवत्येवमसावपि विलीयते, न च तथापि भवानुभावात्प्राणैर्विमुच्यते ।। १२ ।। अयमपरो नरकयातनाप्रकार इत्याह सदा कसिणं पुण धम्मठाणं, गाढोवणीयं अइदुक्खधम्मं । हत्थेहिं पाहि य बंधिऊणं, सत्तुव डंडेहिं समारभंति ॥ १३ ॥ जति बालस्स व पुट्टी, सीसंपि भिंदंति अओघणेहिं । ते भिन्नदेहा फलगंव तच्छा, तत्ताहिं आराहिं नियोजयंति ॥ १४ ॥ 'सदा' सर्वकालं 'कृत्स्नं' सम्पूर्ण पुनरपरं 'धर्मस्थानं' उष्णस्थानं दृढैर्निधत्त निकाचितावस्यैः कर्मभिः 'उपनीतं' ढौकितमतीव दुःखरूपो धर्मः स्वभावो यस्मिंस्तदतिदुःखधर्मं तदेवम्भूते यातनास्थाने तमत्राणं नारकं हस्तेषु पादेषु च बद्धा तत्र प्रक्षिपन्ति, तथा तदवस्थमेव शत्रुमिव दण्डैः 'समारभन्ते' ताडयन्ति इति ॥ १३ ॥ किश्व - 'बालस्य' वराकस्य नारकस्य व्यथयतीति व्यथो-लकुटादिप्रहारस्तेन पृष्ठं 'भञ्जयन्ति' मोटयन्ति, तथा शिरोऽप्ययोमयेन घनेन 'भिन्दन्ति' चूर्णयन्ति, अपिशब्दादन्यान्यप्यङ्गोपाङ्गानि दुषणघांतैवर्णयन्ति 'ते' नारका 'भिन्नदेहाः' चूर्णिताङ्गोपाङ्गाः फलकमिवोभाभ्यां पार्श्वभ्यां क्रकचादिना 'अवतष्टाः' तनूकृताः सन्तस्तप्ताभिराराभिः प्रतुद्यमानास्तप्तत्रपुपानादिके कर्मणि 'विनियोज्यन्ते' व्यापार्यन्त इति ।। १४ ।। किञ्च अभिजुंजिया रुद्द असाहुकम्मा, उसुचोइया हत्थिवहं वर्हति । एगं दुरूहितु दुवे ततो वा, आरुस्स विज्झति ककाणओ से ॥ १५ ॥ बाला बला भूमिमणुक्कमंता, पविज्जलं कंटइलं महंतं । विवद्धतप्पेहिं विवण्णचित्ते, समीरिया कोट्टबलिं करिंति ॥ १६ ॥ १ ० पाते० प्र० । For Private Personal Use Only ५ नरके भक्त्य उद्देशः ॥१३७॥ ५ नरकविभक्तयध्य. उद्देशः २ ॥१३८॥ Page #456 -------------------------------------------------------------------------- ________________ सूत्रकृतानं शीलाइनचार्ययवृचियुतं ॥१३९॥ 93 रौद्रकर्मण्यपरनार कहननादिके 'अभियुज्य' व्यापार्य यदिवा - जन्मान्तरकृतं 'रौद्रं' सत्त्वोपघातकार्यम् 'अभियुज्य' स्मारयिखा असाधूनि - अशोभनानि जन्मान्तरकृतानि कर्माणि-अनुष्ठानानि येषां ते तथा तान् 'इषुचोदितान' शराभिघातप्रेरितान् हस्तिवाहं वाहयन्ति नरकपालाः, यथा हस्ती वाह्यते समारुह्य एवं तमपि वाहयन्ति, यदिवा-यथा हस्ती महान्तं भारं वहत्येवं तमपि नारकं वाहयन्ति, उपलक्षणार्थवादस्योष्ट्रवाहं वाहयन्तीत्याद्यप्यायोज्यं कथं वाहयन्तीति दर्शयति--तस्य नारकस्योपर्येकं द्वौ त्रीन् वा 'समारुह्य' समारोप्य ततस्तं वाहयन्ति, अतिभारारोपणेनावहन्तम् ' आरुष्य' क्रोधं कृत्वा प्रतोदादिना 'विध्यन्ति' तुदन्ति, 'से' तस्य नारकस्य 'ककाणओ'त्ति मर्माणि विध्यन्तीत्यर्थः ।। १५ ।। अपिच - बाला इव बालाः परतन्त्राः, पिच्छिलां रुधिरादिना तथा कण्टकाकुलां भूमिमनुक्रामन्तो मन्दगतयो बलात्प्रेर्यन्ते, तथा अन्यान् 'विषण्णचित्तान्' मूर्च्छितांस्तर्पकाकारान् 'विविधम्' अनेकधा बद्धा ते नरकपालाः 'समीरिताः पापेन कर्मणा चोदितास्तान्नारकान् 'कुयित्वा' खण्डशः कृला 'बलिं करिंति'त्ति नगरबलिवदितश्चेतश्च क्षिपन्तीत्यर्थः, यदिवा कोट्टबलिं कुर्वन्तीति ।। १६ ।। किश्च - वेतालिए नाम महाभितावे, एगायते पवय मंतलिक्खे | हम्मंति तत्था बहुकूरकम्मा, परं सहस्साण मुहुत्तगाणं ॥ १७ ॥ संवाहिया दुकडिणो णंति, अहो य राओ परितप्यमाणा । १ मर्मणि प्र० । २ बलिं कुर्वति इतचेतश्च क्षिपंतीत्यर्थः, यदिवा कोट्टबलिं कुर्वतीति, कुर्वति नगरबलि प्र० । रगतकूडे नरए महंते, कूडेण तत्था विसमे हता उ ॥ १८ ॥ नामशब्दः सम्भावनायां, सम्भाव्यते एतन्नरकेषु यथाऽन्तरिक्षे 'महाभितापे' महादुःखैककार्ये एकशिलाघटितो दीर्घः 'वेयालिए त्ति वैक्रियः परमाधार्मिकनिष्पादितः पर्वतः तत्र तमोरूपलान्नरकाणामतो हस्तस्पर्शिकया समारुहन्तो नारका 'हन्यन्ते' पीड्यन्ते, बहूनि क्रूराणि जन्मान्तरोपात्तानि कर्माणि येषां ते तथा, सहस्रसंख्यानां मुहूर्तानां परं प्रकृष्टं कालं, सहस्रशब्दस्योपलक्षणार्थलात्प्रभूतं कालं हन्यन्त इतियावत् ॥ १७॥ तथा सम्- एकीभावेन वाधिताः पीडिता दुष्कृतं पापं विद्यते येषां ते दुष्कृतिनो महापापा: 'अहो' अहनि तथा रात्रौ च 'परितप्यमाना' अतिदुःखेन पीड्यमानाः सन्तः करुणं-दीनं 'स्तनन्ति' आक्रन्दन्ति, तथैकान्तेन 'कूटानि' दुःखोत्पत्तिस्थानानि यस्मिन् स तथा तस्मिन् एवम्भूते नरके 'महति' विस्तीर्णे पतिताः प्राणिनः तेन च कूटेन गलयत्रपाशादिना पाषाणसमूहलक्षणेन वा 'तत्र' तस्मिन्विषमे हताः तुशब्दस्यावधारणार्थलात् स्तनन्त्येव केवलमिति ॥ १८ ॥ अपिच भजंति णं पुवमरी सरोलं, समुग्गरे ते मुसले गहेतुं । ते भिन्नदेहा रुहिरं वमंता, ओमुद्धगा धरणितले पडंति ॥ १९ ॥ अणासिया नाम महासियाला, पागब्भिणो तत्थ सयायकोवा । खजंति तत्था बहुकूरकम्मा, अदूरगा संकलियाहि बद्धा ॥ २० ॥ 'णम्' इति वाक्यालङ्कारे पूर्वमरय इवारयो जन्मान्तरखैरिण इव परमाधार्मिका यदिवा-जन्मान्तरापकारिणो नारका अपरेपामङ्गानि 'सरोषं' सकोपं समुद्गराणि मुसलानि गृहीला 'भञ्जन्ति' गाढप्रहारैरामदयन्ति, ते च नारकास्त्राणरहिताः शस्त्रप्रहारैर्भिन्नदेहा रुधिरमुद्वमन्तोऽधोमुखा धरणितले पतन्तीति ॥ १९ ॥ किञ्च - महादेहप्रमाणा महान्तः शृगाला नरकपालविकचिंता 'अनशिता' बुभुक्षिताः, नामशब्दः सम्भावनायां सम्भाव्यत एतन्नरकेषु, 'अतिप्रगल्भिता' अतिधृष्टा रौद्ररूपा निर्भयाः 'तत्र' तेषु नरकेषु सम्भवन्ति 'सदावकोपा' नित्यकुपिताः तैरेवम्भूतैः शृगालादिभिस्तत्र व्यवस्थिता जन्मान्तरकृतबहुरकर्माणः शृङ्खलादिभिर्बद्धा अयोमयनिगडनिगडिता 'अदूरगाः' परस्परसमीपवर्तिनो 'भक्ष्यन्ते' खण्डशः खाद्यन्त इति ॥ ।। २० ।। अपिच सयाजला नाम नदी भिदुग्गा, पविज्जलं लोहविलीणतत्ता । जंसी भिदुग्गंसि पवजमाणा, एगायऽताणुकमणं करेंति ॥ २१ ॥ एयाई फासाई फुसंति बालं, निरंतरं तत्थ चिरद्वितीयं । ण हम्ममाणस्स उ होइ ताणं, एगो सयं पच्चणुहोइ दुक्खं ॥ २२ ॥ १ त्रोटयन्ते प्र० । For Private Personal Use Only ५ नरकवि भक्त्यध्य. उद्देशः २ ॥१३९॥ Page #457 -------------------------------------------------------------------------- ________________ 94 ५ नरकविमक्यध्य. उद्देश २ ॥१४॥ सूत्रकताङ्गं सदा-सर्वकालं जलम्-उदकं यस्यां सा तथा सदाजलाभिधाना वा 'नदी' सरिद् 'अभिदुर्गा' अतिविषमा प्रकर्षेण विवि- शीलासा- धमत्युष्णं क्षारपूयरुधिराविलं जलं यस्यां सा प्रविजला यदिवा 'पविजले'ति रुधिराविलखात् पिच्छिला, विस्तीर्णगम्भीरजला चार्यायवृ वा अथवा प्रदीप्तजला वा, एतदेव दर्शयति-अग्निना तप्तं सत् 'विलीनं द्रवतां गतं यल्लोहम्-अयस्तद्वत्तप्ता, अतितापविली. चियुत नलोहसदृशजलेत्यर्थः, यस्यां च सदाजलायां अभिदुर्गायां नद्यां प्रपद्यमाना नारकाः 'एगाय'त्ति एकाकिनोवाणा 'अनुक्रमणं' ॥१४०॥ तस्यां गमनं प्लवनं कुर्वन्तीति ।। २१ ॥ साम्प्रतमुद्देशकार्थमुपसंहरन् पुनरपि नारकाणां दुःखविशेष दर्शयितुमाह-'एते' अनन्तरोद्देशकद्वयाभिहिताः 'स्पर्शा' दुःखविशेषाः परमाधार्मिकजनिताः परस्परापादिताः स्वाभाविका वेति अतिकटवो रूपरस-1 गंधस्पर्शशब्दाः अत्यंतदुःसहा बालमिव 'बालम्' अशरणं 'स्पृशन्ति' दुःखयन्ति 'निरन्तरम्' अविश्रामं 'अच्छिनिमीलय'मित्यादिपूर्ववत् 'तत्र' तेषु नरकेषु चिरं-प्रभूतं कालं स्थितिर्यस्य बालस्थासौ चिरस्थितिकस्तं, तथाहि-रत्नप्रभायामुत्कृष्टा स्थितिः साग पं, तथा द्वितीयायां शर्करप्रभायां त्रीणि, तथा वालुकायां सप्त, पङ्कायां दश, धृमप्रभायां सप्तदश तमःप्रभाया द्वाविंशतिहातमःप्रभायां सप्तमपृथिव्यां त्रयस्त्रिंशत्सागरोपमाणि उत्कृष्टा स्थितिरिति, तत्र च गतस्य कर्मवशापादितोत्कृष्टस्थितिकस्य । परैर्हन्यमानस्य स्खकृतकर्मफलभुजो न किञ्चित्राणं भवति, तथाहि-किल सीतेन्द्रेण लक्ष्मणस्य नरकदुःखममुमषतस्तत्राणो घतेनापि न त्राणं कृतमिति श्रुतिः, तदेवमेक:-असहायो यदर्थ तत्पापं समर्जितं ते रहितस्तत्कर्मविपाक दुःखमनुमति, न कश्चिदुःखसंविभागं गृहातीत्यर्थः, तथा चोक्तम्- "मया परिजनस्वार्थे, कृतं कर्म सुदारुणम् । एकाकी सेम दोऽहं, गतास्ते | फलभोगिनः॥१॥" इत्यादि ॥ २२॥ किश्चान्यद जं जारिसं पुवमकासि कम्म, तमेव आगच्छति संपराए । एगंतदुक्खं भवमजणित्ता, वेदंति दुक्खी तमणंतदुक्खं ॥ २३ ॥ एताणि सोच्चा णरगाणि धीरे, न हिंसए किंचण सवलोए। एगंतदिट्टी अपरिग्गहे उ, बुज्झिज्ज लोयस्स वसं न गच्छे ॥ २४ ॥ एवं तिरिक्खे मणुयासु (म)रेसुं, चतुरन्तऽणतं तयणुविवागं । स सबमेयं इति वेदइत्ता, कंखेज कालं धुयमायरेज ॥ २५ ॥ त्तिबेमि । इति श्रीनरयविभत्तीनाम पंचमाध्ययनं समत्तं ॥ (गाथाग्रं० ३६१) 'यत्' कर्म 'यादृशं यदनुभावं यादृस्थितिकं वा कर्म 'पूर्व जन्मान्तरे 'अकार्षीत् कृतवांस्तत्ताडगेव जघन्यमध्यमोत्कृष्टस्थित्यनुभावभेदं 'सम्पराये' संसारे तथा तेनैव प्रकारेणानुगच्छति, एतदुक्तं भवति-तीव्रमन्दमध्यमैर्वन्धाध्यवसायस्थानर्याह शैर्यद्वद्धं तत्ताडगेव तीव्रमन्दमध्यमेव विपाकम्-उदयमागच्छतीति, एकान्तेन-अवश्यं सुखलेशरहितं दुःखमेव यसिन्नरकादिके भवे | स तथा तमेकान्तदुःखं 'भवमजयित्वा' नरकभवोपादानभूतानि कर्माण्युपादायैकान्तदुःखिनस्तत्-पूर्वनिर्दिष्टं दुःखम्-असातवेद 10नीयरूपमनन्तम्-अनन्योपशमनीयमप्रतिकारं 'वेदयन्ति' अनुभवन्तीति ॥ २३ ॥ पुनरप्युपसंहारव्याजेनोपदेशमाह-'एतान' सूत्रकृताङ्गं पूर्वोक्तानरकान् तास्थ्यात्तब्यपदेश इतिकृखा नरकदुःखविशेषान् 'श्रुत्वा' निशम्य धी:-बुद्धिस्तया राजत इति धीरो-बुद्धिमान् शीलाबा प्राज्ञः, एतत्कुर्यादिति दर्शयति-सर्वसिन्नपि-त्रसस्थावरभेदभिन्ने 'लोके' प्राणिगणे न कमपि प्राणिनं 'हिंस्यात् न चार्यांय व्यापादयेत्, तथैकान्तेन निश्चला जीवादितचेषु दृष्टिः-सम्यग्दर्शनं यस्य स एकान्तदृष्टिः निष्प्रकम्पसम्यक्त इत्यर्थः, चियुत तथा न विद्यते परि-समन्तात्सुखार्थं गृह्यत इति परिग्रहो यस्थासौ अपरिग्रहः, तुशब्दादाद्यन्तोपादानाद्वा मृषावादादत्तादा॥१४॥ नमैथुनवर्जनमपि द्रष्टव्यं, तथा 'लोकम्' अशुभकर्मकारिणं तद्विपाकफलभुजं वा यदिवा-कषायलोकं तत्स्वरूपतो 'बुध्येत' जा नीयात् , न तु तस्य लोकस्य वशं गच्छेदिति ॥२४॥ एतदनन्तरोक्तं दुःखविशेषमन्यत्राप्यतिदिशन्नाह-'एवम्' इत्यादि, एवम1 शुभकर्मकारिणामसुमतां तिर्यअनुष्यामरेष्वपि 'चतुरन्तं' चतुर्गतिकम् 'अनन्तम् अपर्यवसानं तदनुरूपं विपाक 'स' बुद्धिमान् | सर्वमेतदिति पूर्वोक्तया नीत्या 'विदित्वा' ज्ञाला 'ध्रुवं संयममाचरन् 'कालं' मृत्युकालमाकांक्षेत्, एतदुक्तं भवति-चतुर्गति10 कसंसारान्तर्गतानामसुमतां दुःखमेव केवलं यतोऽतो ध्रुवो-मोक्षः संयमो वा तदनुष्ठानरतो यावज्जीवं मृत्युकालं प्रतीक्षेतेति, इतिः परिसमाप्तौ, ब्रवीमीति पूर्ववत् ॥ २५ ॥ नरकविभक्त्यध्ययनं पञ्चमं परिसमाप्तमिति ।। कामरकान् तास्थ्याचदर्शयति सर्वस्मिन्नपिचषु दृष्टिः सम्यग्दर्शनं रग्रहः, तुशब्दादा ५नरकविभत्त्यध्य. उद्देशः३ ॥१४॥ Page #458 -------------------------------------------------------------------------- ________________ 95 अथ श्रीवीरस्तुत्याख्यं षष्ठमध्ययनं प्रारभ्यते ॥ सूत्रकृताङ्गं शीलाङ्काचार्यायवृ. चियुतं ॥१४२॥ edeeseceseeeeeeeeeeer eeeeeeeeeeeeeeeeeeeeeeeeeeeeeees उक्तं पञ्चममध्ययनं, साम्प्रतं षष्ठमारभ्यते, अस्य चायमभिसम्बन्धः-अत्रानन्तराध्ययने नरकविभक्तिः प्रतिपादिता, सा |च श्रीमन्महावीरवर्धमानखामिनाभिहितेत्यतस्तस्यैवानेन गुणकीर्तनद्वारेण चरितं प्रतिपाद्यते शास्तुर्गुरुखेन शास्त्रस्य गरीयस्व-6 मितिकखा, इत्यनेन सम्बन्धेनाऽऽयातस्यास्याध्ययनस्योपक्रमादीनि चखार्यनुयोगद्वाराणि, तत्राप्युपक्रमान्तर्गतोऽर्थाधिकारो महा| वीरगुणगणोत्कीर्तनरूपः । निक्षेपस्तु द्विधा ओघनिष्पन्नो नामनिष्पन्नश्च, तत्रौघनिष्पन्ने निक्षेपेऽध्ययनं, नामनिष्पन्ने तु महावीर| स्तवः, तत्र महच्छब्दस्य वीर इत्येतस्य च स्तवस्य च प्रत्येकं निक्षेपो विधेयः, तत्रापि 'यथोद्देशस्तथा निर्देश' इतिकृखा पूर्व महच्छब्दो निरूप्यते, तत्रास्त्ययं महच्छब्दो बहुले, यथा-महाजन इति, अस्ति बृहत्त्वे, यथा-महाघोषः, अस्त्यत्यर्थे, यथा-महाभयमिति, अस्ति प्राधान्ये, यथा महापुरुष इति, तत्रेह प्राधान्ये वर्तमानो गृहीत इत्येतन्नियुक्तिकारो दर्शयितुमाह पाहन्ने महसदो दव्वे खेत्ते य कालभावे य । वीरस्स उणिक्खेवो चउक्तओ होइ णायव्वो ॥ ८३ ॥ तत्र महावीरस्तव इत्यत्र यो महच्छब्दः स प्राधान्ये वर्तमानो गृहीतः, तच्च नामस्थापनाद्रव्यक्षेत्रकालभावभेदात् पोढा प्राधान्यं, नामस्थापने क्षुण्णे, द्रव्यप्राधान्यं ज्ञशरीरभव्यशरीरव्यतिरिक्तं सचित्ताचित्तमिश्रभेदात् त्रिधा, सचित्तमपि द्विपदचतुष्पदा १ पर्यायवात्तत्त्वतस्तस्यैवामिधानं यथा भाषाभिधानं वाक्यशुद्धौ वाक्यनिक्षेपे । पदभेदात् त्रिधैव, तत्र द्विपदेषु तीर्थकरचक्रवादिकं चतुष्पदेषु हस्त्यश्वादिकमपदेषु प्रधानं कल्पवृक्षादिकं, यदिवा-इहैव ये ६श्रीमहाप्रत्यक्षा रूपरसगन्धस्पर्शेरुत्कृष्टाः पौण्डरीकादयः पदार्थाः अचित्तेषु वैडूर्यादयो नानाप्रभावा मणयो मिश्रेषु तीर्थकरो विभूपित | वीरस्तुत्य. इति, क्षेत्रतः प्रधाना सिद्धिर्धर्मचरणाश्रयणान्महाविदेहं चोपभोगाङ्गीकरणेन तु देवकुर्वादिकं क्षेत्र, कालतः प्रधानं खेकान्तसु|षमादि, यो वा कालविशेषो धर्मचरणप्रतिपत्तियोग्य इति, भावप्रधानं तु क्षायिको भावः तीर्थकरशरीरापेक्षयौदयिको वा, तत्रेह | द्वयेनाप्यधिकार इति । वीरस्य द्रव्यक्षेत्रकालभावभेदाचतुर्धा निक्षेपः, तत्र ज्ञशरीरभव्यशरीरव्यतिरिक्तो द्रव्यवीरो द्रव्यार्थ सङ्कामादावद्धतकर्मकारितया शूरो यदिवा–यत्किञ्चित् वीर्यवद् द्रव्यं तत् द्रव्यवीरे अन्तर्भवति, तद्यथा-तीर्थकृदनन्तबलवीर्यो लोकमलोके कन्दुकवत् प्रक्षेप्नुमलं तथा मन्दरं दण्डं कृखा रत्नप्रभा पृथिवीं छत्रवद्विभृयात, तथा चक्रवर्तिनोऽपि वलं 'दोसोला ब-10 |त्तीसा', इत्यादि, तथा विषादीनां मोहनादिसामर्थ्यमिति, क्षेत्रवीरस्तु यो पस्मिन् क्षेत्रेद्भुतकर्मकारी वीरो वा यत्र व्यावयेते, 16 | एवं कालेऽप्यायोज्यं, भाववीरो यस्य क्रोधमानमायालोभैः परीपहादिभिश्चात्मा न जितः, तथा चोक्तम्-"कोहं माणं च मायं च, 8 | लोभ पंचेंदियाणि य । दुजयं चेव अप्पाणं, सबमप्पे जिए जियं ॥१॥ जो सहस्सं सहस्साणं, संगामे दुजए जिणे । एक जिणेज अप्पाणं, एस से परमो जओ ॥ २॥ तथा-एको परिभमउ जए वियर्ड जिणकेसरी सलीलाए । कंदप्पदुहृदाढो मयणो विड्डारिओ जेणं ॥३॥" तदेवं वर्धमानखाम्येव परीषहोपसगैरनुकूलप्रतिकूलरपराजितोद्भुतकर्मकारिखेन गुणनिष्पनलात् भा ॥१४२॥ १ क्रोधो मानश्च माया च लोभश्च पञ्चेन्द्रियाणि च दुर्जयं चैवात्मनः सर्वमात्मनि जिते जितं ॥१॥ यः सहस्र सहस्राणां सङ्ग्रामे दुर्जय जयेत् । एकं जयेदात्मानं एष तस्य परमो जयः ॥ २ ॥ एकः परिश्राम्यतु जगति विकटं जिनकेसरी।स्वलीलया कन्दर्पदुष्दष्टः मदनो विदारितो येन ॥ ३॥ || वतो महावीर इति भण्यते, यदिवा-द्रव्यवीरो व्यतिरिक्त एकमविकादिः, क्षेत्रवीरो यत्र तिष्ठत्यसौ व्यावर्ण्यते वा, कालतोs प्येवमेव, भाववीरो नोआगमतो वीरनामगोत्राणि कर्माण्यनुभवन् , स च वीरवर्धमानस्वाम्येवेति ॥ स्तवनिक्षेपार्थमाह-- | थुइणिक्खेवो चउहा आगंतुअभूसणेहिं दव्वथुती। भावे संताण गुणाण कित्तणा जे जहिं भणिया ॥ ८४॥ | 'स्तुतेः' स्तवस्य नामादिश्चतुर्धा निक्षेपः, तत्र नामस्थापने पूर्ववत् , द्रव्यस्तवस्तु ज्ञशरीरभव्यशरीरव्यतिरिक्तो यः कटककेयूरसक्चन्दनादिभिः सचित्ताचित्तद्रव्यैः क्रियत इति, भावस्तवस्तु 'सद्भूतानां विद्यमानानां गुणानां ये यत्र भवन्ति तत्कीर्तनमि-|| ति ॥ साम्प्रतं आद्यसूत्रसंस्पर्शद्वारेण सकलाध्ययनसम्बन्धप्रतिपादिका गाथां नियुक्तिकृदाह पुच्छिसु जंवुणामो अन्ज सुहम्मा तओ कहेसी य । एव महप्पा वीरो जयमाह तहा जएज्जाहि ॥ ८५॥ जम्बूस्वामी आर्यसुधर्मवामिनं श्रीमन्महावीरवर्धमानस्वामिगुणान् पृष्टवान् , अतोऽसावपि भगवान् सुधर्मखाम्येवंगुणविशिष्टो | महावीर इति कथितवान् , एवं चासौ भगवान् संसारस्य 'जयम्' अभिभवमाह, ततो यूयमपि यथा भगवान् संसारं जितवान् तथैव यत्नं विधत्तेति ॥ साम्प्रत निक्षेपानन्तरं सूत्रानुगमेऽस्खलितादिगुणोपेतं मूत्रमुच्चारयितव्यं, तच्चेदम् पुच्छिस्सु णं समणा माहणा य, अगारिणो या परतित्थिआ य । से केइ णेगंतहियं धम्ममाहु, अणेलिसं साहु समिक्खयाए ॥१॥ कहं च णाणं कह दंसणं से, सीलं कहं नायसुतस्स आसी ? । PaSePRORE9%999999999999999999999999990093e Page #459 -------------------------------------------------------------------------- ________________ तियुत 96 सूत्रकृताङ्गं जाणासि णं भिक्खु जहातहेणं, अहासुतं ब्रूहि जहा णिसंतं ॥ २॥ शीलाङ्काचार्यायवृ- अस्स चानन्तरसूत्रेण सहायं सम्बन्धः, तद्यथा-तीर्थकरोपदिष्टेन मार्गेण ध्रुवमाचरन् मृत्युकालमुपेक्षतेत्युक्तं, तत्र किम्भू तोऽसौ तीर्थकृत् येनोपदिष्टो मार्ग इत्येतत् पृष्टवन्तः 'श्रमणा' यत्य इत्यादि, परम्परसूत्रसम्बन्धस्तु बुद्ध्येत यदुक्तं प्रागिति, एतच्च यदुत्तरत्र प्रश्नप्रतिवचनं वक्ष्यते तच्च बुद्येतेति, अनेन सम्बन्धेनाऽऽयातस्यास्स सूत्रस्य संहितादिक्रमेण व्याख्या प्रतन्यते, ॥१४३॥ |सा चेयम्-अनन्तरोक्तां बहुविधा नरकविभक्तिं श्रुखा संसारादुद्विग्नमनसः केनेयं प्रतिपादितेत्येतत् सुधर्मखामिनम् 'अप्राक्षु' पृष्टवन्तः 'णम्' इति वाक्यालङ्कारे यदिवा जम्बूस्वामी सुधर्मस्वामिनमेवाह-यथा केनैवंभूतो धर्मः संसारोत्तारणसमर्थः प्रतिपा-8 |दित इत्येतद्वो मां पृष्टवन्तः, तद्यथा-'श्रमणा' निग्रन्थादयः तथा 'ब्राह्मणा' ब्रह्मचर्याउनुष्ठाननिरताः, तथा 'अगारिणः क्षत्रियादयो ये च शाक्यादयः परतीर्थिकास्ते सर्वेऽपि पृष्टवन्तः, किं तदिति दर्शयति-स को योऽसावेनं धर्म दुर्गतिप्रसृतजन्तुधारकमेकान्तहितम् 'आह' उक्तवान् 'अनीदृशम्' अनन्यसदृशम् अतुलमित्यर्थः, तथा-साध्वी चासौ समीक्षा च साधुसमीक्षायथावस्थिततत्त्वपरिच्छित्तिस्तया, यदिवा-माधुसमीक्षया-समतयोक्तवानिति ॥ १॥ तथा तस्यैव ज्ञानादिगुणावगतये प्रश्नमाह-'कथं' केन प्रकारेण भगवान् ज्ञानमवाप्तवान् ?, किम्भूतं वा तस्य भगवतो ज्ञान-विशेषाववोधकं , किम्भूतं च 'से। ॥१४॥ तस्य 'दर्शन' सामान्यार्थपरिच्छेदकं ? 'शीलं च यमनियमरूपं कीदृक् ? ज्ञाता:-क्षत्रियास्तेषां 'पुत्रों भगवान् वीरवर्धमान-18 १०मेवमाह प्र० । २ निर्ग्रन्थाः प्र० । स्वामी तस्य 'आसीद्' अभूदिति, यदेतन्मया पृष्टं तत् 'भिक्षो! सुधर्मवामिन् याथातथ्येन खं 'जानीर्षे सम्यगवगच्छसि | 'णम्' इति वाक्यालङ्कारे तदेतत्सर्वं यथाश्रुतं खया श्रुखा च यथा 'निशान्त' मित्यवधारितं यथा दृष्टं तथा सर्व 'ब्रूहि आचक्ष्वेति ॥ २॥ स एवं पृष्टः सुधर्मस्वामी श्रीमन्महावीरवर्धमानस्वामिगुणान् कथयितुमाह खेयन्नए से कुसलासुपन्ने (०ले महेसी), अणंतनाणी य अणंतदंसी। जसंसिणो चक्खुपहे ठियस्स, जाणाहि धम्मं च धिडं च पेहि॥३॥ उर्जा अहेयं तिरियं दिसासु, तसा य जे थावर जे य पाणा । से णिच्चणिच्चेहि समिक्ख पन्ने, दीवे व धम्म समियं उदाहु ॥ ४ ॥ सः-भगवान् चतुस्त्रिंशदतिशयसमेतः खेदं-संसारान्तर्वर्तिनां प्राणिनां कर्मविपाकजं दुःखं जानातीति खेदज्ञो दुःखापनोदनसमर्थोपदेशदानात् , यदिवा 'क्षेत्रज्ञो यथावस्थितात्मस्वरूपपरिज्ञानादात्मज्ञ इति, अथवा-क्षेत्रम्-आकाशं तजानातीति क्षेत्रज्ञो लोकालोकस्वरूपपरिज्ञातेत्यर्थः, तथा भावकुशान्-अष्टविधकर्मरूपान् लुनाति-छिनत्तीति कुशलः प्राणिनां कर्मोच्छित्तये निपुण इत्यर्थः, आशु-शीघ्रं प्रज्ञा यस्थासावाशुप्रज्ञः, सर्वत्र सदोपयोगाद्, न छमस्थ इव विचिन्त्य जानातीति भावः, महर्षिरिति कचित्पाठः, महांश्वासावृषिश्च महर्षिः अत्यन्तोग्रतपश्चरणानुष्ठायिखादतुलपरीषहोपसर्गसहनाचेति, तथा अनन्तम्-अविना यनन्तपदार्थपरिच्छेदकं वा ज्ञान-विशेषग्राहकं यस्यासावनन्तज्ञानी, एवं सामान्यार्थपरिच्छेदकबेनानन्तदर्शी, तदेवम्भूतस्य सूत्रकृताङ्गं भगवतो यशो नृसुरासुरातिशाय्यतुलं विद्यते यस्य स यशस्वी तस्य, लोकस्य 'चक्षुःपथे लोचनमार्गे भवस्थकेवल्यवस्थायां थि- ६श्रीमहाशीलाङ्का तस्य, लोकानां सूक्ष्मव्यवहितपदार्थाविर्भावनेन चक्षुर्भूतस्य वा 'जानीहि अवगच्छ 'धर्म' संसारोद्धरणस्वभावं, तत्प्रणीतं वा वीरस्तुत्य. चार्यायवृ- श्रुतचारित्राख्यं, तथा तस्यैव भगवतस्तथोपसर्गितस्यापि निष्प्रकम्पां चारित्राचलनस्वभावां 'धृति संयमे रतिं तत्प्रणीता वा त्तियुतं 'प्रेक्षख' सम्यकुशाग्रीयया बुद्ध्या पर्यालोचयेति, यदिवा-तैरेव श्रमणादिभिः सुधर्मस्वाम्यभिहितो यथा वं तस्य भगवतो यश-18 विनश्चक्षुष्पथे व्यवस्थितस्य धर्म धृतिं च जानीपे ततोऽस्माकं 'पहित्ति कथयेति ॥ ३॥ साम्प्रतं सुधर्मखामी तद्गुणान् कथयि॥१४४॥ तुमाह-ऊर्ध्वमधस्तिर्यक्षु सर्वत्रैव चतुर्दशरज्ज्वात्मके लोके ये केचन त्रस्यन्तीति सास्तेजोवायुरूपविकलेन्द्रियपञ्चेन्द्रियभेदात् ९ विधा, तथा ये च 'स्थावराः' पृथिव्यम्बुवनस्पतिभेदात् त्रिविधाः, एत उच्छवासादयः प्राणा विद्यन्ते येषां ते. प्राणिन इति,8 18 अनेन च शाक्यादिमतनिरासेन पृथिव्यायेकेन्द्रियाणामपि जीवसमावेदितं भवति, स भगवांस्तान् प्राणिनः प्रकर्षण केवलज्ञानि-18 खात् जानातीति प्रज्ञः [ग्रन्थानम् ४२५० ] स एव प्राज्ञो, नित्यानित्याभ्यां द्रव्यार्थपर्यायार्थाश्रयणात् 'समीक्ष्य' केवलज्ञाने-18 नार्थान् परिज्ञाय प्रज्ञापनायोग्यानाहेत्युत्तरेण सम्बन्धः, तथा स प्राणिनां पदार्थाविर्भावनेन दीपवत् दीपः यदिवा--संसारार्णवपतिताना सदुपदेशप्रदानत आश्वासहेतुखात् द्वीप इव द्वीपः, स एवम्भूतः संसारोत्तारणसमर्थ 'धर्म' श्रुतचारित्राख्यं सम्यक् ॥१४॥ इतं-गतं सदनुष्ठानतया रागद्वेषरहितखेन समतया वा, तथा चोक्तम्-"जहा पुण्णस्स कत्थइ तहा तुच्छस्स कत्थई" इत्यादि, समं वा-धर्मम् उद-प्राबल्येन आह-उक्तवान् प्राणिनामनुग्रहार्थ न पूजासत्कारार्थमिति ॥ ४ किनान्यत्॥ १ यथा पूर्णस्य कथ्यते तथा तुच्छस्य कथ्यते ॥ erseenedeoeseseseeeeeeeeeeeeeeeeeed Jain Education Interational Page #460 -------------------------------------------------------------------------- ________________ eatisesesesecrecesesecacheese फलद्वारेण वतमान तथा सलोत्तरगुणभेदाः अपगत आधिकलमावेदित भय नायोत्सवस्थितोऽशेष चारित्रक्रियामा से सबदंसी अभिभूयनाणी, णिरामगंधे धिइमं ठितप्पा। अणुत्तरे सबजगंसि विजं, गंथा अतीते अभए अणाऊ ॥ ५॥ से भूइपण्णे अणिएअचारी, ओहंतरे धीरे अणंतचक्खू । अणुत्तरं तप्पति सूरिए वा, वइरोयर्णिदे व तमं पगासे ॥६॥ 'स' भगवान् सर्व-जगत् चराचरं सामान्येन द्रष्टुं शीलमस्य स सर्वदर्शी, तथा 'अभिभूय' पराजित्य मत्यादीनि चखार्यपि ज्ञानानि यद्वर्तते ज्ञानं केवलाख्यं तेन ज्ञानेन ज्ञानी, अनेन चापरतीर्थाधिपाधिकसमावेदितं भवति, 'ज्ञानक्रियाभ्यां मोक्ष' इति कृता तस्य भगवतो ज्ञानं प्रदर्य क्रियां दर्शयितुमाह-निर्गत:-अपगत आमः-अविशोधिकोव्याख्यः तथा गन्धो-विशोधिको| टिरूपो यस्मात् स भवति निरामगन्धः, मलोत्तरगुणभेदभिन्ना चारित्रक्रियां कृतवानित्यर्थः, तथाऽसमपरीषहोपसर्गाभिद्रुतोऽपि निष्प्रकम्पतया चारित्रे धृतिमान् तथा-स्थितो व्यवस्थितोऽशेषकर्मविगमादात्मस्वरूपे आत्मा यस्य स भवति स्थितात्मा, एतच्च ज्ञानक्रिययोः फलद्वारेण विशेषणं, तथा-नास्योत्तरं-प्रधानं सर्वसिमपि जगाते विद्यते (यः) स तथा, विद्वानिति सकलपदार्थानां करतलामलकन्यायेन वेत्ता, तथा बाह्मग्रन्थात् सचित्तादिभेदादान्तराच कर्मरूपादू 'अतीतो' अतिक्रान्तो ग्रन्थातीतो-निर्ग्रन्थ | मना. २५/ 1 तस्य परमानेडितमिल्यादिवदवयववाचित्वेन षष्ठी । सूत्रकृताङ्गं इत्यर्थः, तथा न विद्यते सप्तप्रकारमपि भयं यस्यासावभयः समस्तभयरहित इत्यर्थः, तथा न विद्यते चतुर्विधमप्यायुयस्य स भव-18६ श्रीमहाशीलाङ्का- त्यनायुः, दग्धकर्मबीजलेन पुनरुत्पत्तेरसंभवादिति ॥५॥ अपिच-भूतिशब्दो वृद्धौ माले रक्षायां च वर्तते, तत्र 'भूतिप्रज्ञ' वीरस्तव्य. चाीय- प्रवृद्धप्रज्ञः अनन्तज्ञानवानित्यर्थः, तथा-भूतिप्रज्ञो जगदक्षाभूतप्रज्ञः एवं सर्वमङ्गलभूतप्रज्ञ इति, तथा 'अनियतम्' अप्रतिबद्धं परित्तियुतं ग्रहायोगाचरितुं शीलमस्यासावनियतचारी तथौर्घ-संसारसमुद्र तरितुं शीलमस्य स तथा, तथा धी:-बुद्धिस्तया राजत इति ॥१४५॥ | धीरः परीपहोपसर्गाक्षोभ्यो वा धीरः, तथा अनन्तं-ज्ञेयानन्ततया नित्यतया वा चक्षुरिव चक्षुः केवलज्ञानं यस्यानन्तस्य वा लोकस्य पदार्थप्रकाशकतया चक्षुर्भूतो यः स भवत्यनन्तचक्षुः, तथा यथा-सूर्यः 'अनुत्तरं सर्वाधिकं तपति न तमादधिकस्ता|पेन कश्चिदस्ति, एवमसावपि भगवान् ज्ञानेन सर्वोत्तम इति, तथा 'वैरोचन:' अग्निः स एव प्रज्वलितखात् इन्द्रो यथाऽसौ तसामोपनीय प्रकाशयति, एवमसावपि भगवानज्ञानतमोऽपनीय यथावस्थितपदार्थप्रकाशनं करोति ॥ ६॥ किश्च अणुत्तरं धम्ममिणं जिणाणं, णेया मुणी कासव आसुपन्ने । इंदेव देवाण महाणुभावे, सहस्सणेता दिवि णं विसिट्टे ॥ ७ ॥ से पन्नया अक्खयसागरे वा, महोदही वावि अणंतपारे। ॥१४५॥ अणाइले वो अकसाइ मुक्के, सक्केव देवाहिवई जुईमं ॥८॥ •भूति. प्र. । २ या प्र० । ३ भिक्ख् । नासोत्तरोऽस्तीत्यनुत्तरस्तमिममनुत्तरं धर्म 'जिनानाम् ऋषभादितीर्थकता सम्बन्धिनमयं 'मुनि:' श्रीमान् वर्धमानाख्यः 'काश्यप गोत्रेण 'आशुप्रज्ञ' केवलज्ञानी उत्पन्नदिव्यज्ञानो 'नेता' प्रणेतेति, ताच्छीलिकस्तृन्, तद्योगे 'न लोकाव्ययनिछे' (पा० २-३-६९) त्यादिना पष्ठीप्रतिषेधाद्धर्ममित्यत्र कर्मणि द्वितीयैव, यथा चन्द्रो 'दिवि' स्वर्गे देवसहस्राणां 'महानुभावो' महाप्रभाववान् ‘णम्' इति वाक्यालङ्कारे तथा 'नेता' प्रणायको 'विशिष्टो' रूपबलवर्णादिभिः प्रधान एवं भगवानपि सर्वेभ्यो विशिष्टः प्रणायको महानुभावश्चेति ॥ ७॥ अपिच-असौ भगवान् प्रज्ञायतेऽनयेति प्रज्ञा तया 'अक्षयः' न तस्य ज्ञातव्येऽर्थे बुद्धिः प्रतिक्षीयते प्रतिहन्यते वा, तस्य हि बुद्धिः केवलज्ञानाख्या, सा च साद्यपर्यवसाना कालतो द्रव्यक्षेत्रभावैरप्यनन्ता, सर्वसाम्येन दृष्टान्ताभावाद् , एकदेशेन वाह-यथा 'सागर' इति, अस्स चा विशिष्टखात् विशेषणमाह-'महोद| घिरिव' खयम्भूरमण इवानन्तपारः यथाऽसौ विस्तीर्णो गम्भीरजलोऽक्षोभ्यश्च, एवं तस्यापि भगवतो विस्तीर्णा प्रज्ञा स्वयम्भूरमणानन्तगुणा गम्भीराक्षोभ्या च, यथा च असौ सागरः 'अनाविल:' अकलुपजलः, एवं भगवानपि तथाविधकर्मलेशाभावादकलुपज्ञान इति, तथा--कपाया विद्यन्ते यस्यासौ कपायी न कषायी अकषायी, तथा ज्ञानावरणीयादिकर्मबन्धनाद्वियुक्तो मुक्तः, भिक्षुरिति कचित्पाठः, तस्यायमर्थः-सत्यपि निःशेषान्तरायक्षये सर्वलोकपूज्यले च तथापि भिक्षामात्रजीविखात् भिक्षुरेवासौ, नाक्षीणमहानसादिलब्धिमुपजीवतीति, तथा शक्र इव देवाभिपतिः 'युतिमान्' दीप्तिमानिति ॥ ८॥ किश्च१ स्थित्यपेक्षया शेयापेक्षया तु दम्यादिवदनाद्यनन्तकालगोचरैव । 9099990secess 3290 0320SEX20 Page #461 -------------------------------------------------------------------------- ________________ 98 सूत्रकृताङ्गं शीलाङ्काचार्याय त्तियुतं ॥१४६॥ seseseseseisesesesesecestroesesesesese 1 000000000000000000000008092asex से वीरिएणं पडि पुन्नवीरिए, सुदंसणे वा णगसबसेढे । ६ श्रीमहासुरालए वासिमुदागरे से, विरायए णेगगुणोववेए ॥ ९ ॥ वीरस्तुत्य. सयं सहस्साण उ जोयणाणं, तिकंडगे पंडगवेजयते । से जोयणे णवणवते सहस्से, उद्धस्सितो हेट सहस्समेगं ॥१०॥ 'स' भगवान् 'वीर्येण' औरसेन बलेन धृतिसंहननादिभिश्च वीर्यान्तरायस्य निःशेषतः क्षयात् प्रतिपूर्णवीर्यः, तथा 'सुदर्शनों' मेरुर्जम्बूद्वीपनाभिभूतः स यथा नगाना-पर्वतानां सर्वेषां श्रेष्ठः-प्रधानः तथा भगवानपि वीर्येणान्यैश्च गुणैः सर्वश्रेष्ठ इति, तथा यथा 'सुरालयः' स्वर्गस्तनिवासिनां 'मुदाकरो हर्षजनकः प्रशस्तवर्णरसगन्धस्पर्शप्रभावादिभिर्गुणैरुपेतो 'विराजते शोभते, एवं भगवानप्यनेकैगुणैरुपेतो विराजत इति, यदिवा-यथा त्रिदशालयो मुदाकरोऽनेकैर्गुणैरुपेतो विराजत इति एवमसावपि मेरुरिति ॥९॥ पुनरपि दृष्टान्तभूतमेरुवर्णनायाह-स मेरुयोजनसहस्राणां शतमुच्चैस्खेन, तथा त्रीणि कण्डान्यस्येति त्रिकण्डः, तद्यथा-भौम जाम्बूनदं वैडूर्यमिति, पुनरप्यसावेव विशेष्यते-'पण्डकवैजयन्त' इति, पण्डकवनं शिरसि व्यवस्थितं वैजयन्तीकल्प-पताकाभूतं यस्य म नथा, तथाऽसावूर्ध्वमुच्छ्रितो नवनवतिर्योजनसहस्राण्यधोऽपि सहस्रमेकमवगाढ || ॥१४॥ इति ॥ १०॥ तथा१ वादि.प्र.। पुढे णभे चिहइ भूमिवहिए, जं सूरिया अणुपरिवद्वयंति । से हेमवन्ने बहुनंदणे य, जंसी रतिं वेदयती महिंदा ॥ ११ ॥ से पवए सदमहप्पगासे, विरायती कंचणमट्ठवन्ने । अणुत्तरे गिरिसु य पवदुग्गे, गिरीवरे से जलिएव भोमे ॥ १२ ॥ 'नभसि 'स्पृष्टो' लमो नमो व्याप्य तिष्ठति तथा भूमि चावगाझ स्थित इति ऊधिस्तिर्यकलोकसंस्पशी, यथा 'यं' मेरे 'सूर्या' आदित्या ज्योतिष्का 'अनुपरिवर्तयन्ति' यस्य पार्श्वतो भ्रमन्तीत्यर्थः, तथाऽसौ 'हेमवर्णो निष्टप्तजाम्बूनदामः, तथा बहूनि चखारि नन्दनवनानि यस्य स बहुनन्दनवना, तथाहि-भूमौ भद्रशालवनं ततः पञ्च योजनशतान्यारुहा मेखलायां । नन्दनं ततो द्विषष्टियोजनसहस्राणि पंचशताधिकान्यतिक्रम्य सौमनसं ततः षट्त्रिंशत्सहस्राण्यारुह्य शिखरे पण्डकवनमिति, तदेवमसौ चतुर्नन्दनवनायुपेतो विचित्रक्रीडास्थानसमन्वितः, यस्मिन् महेन्द्रा अप्यागत्य त्रिदशालयाद्रमणीयतरगुणेन 'रति रमण-18 क्रीडां 'वेदयन्ति' अनुभवन्तीति ।। ११ । अपिच-सः-मेर्वाख्योऽयं पर्वतो मन्दरो मेरुः सुदर्शनः सुरगिरिरित्येवमादिभिः श-18 ब्दैमहान् प्रकाश:-प्रसिद्धिर्यस्य स शब्दमहाप्रकाशो 'विराजते शोभते, काञ्चनस्येव 'मृष्टः' लक्ष्णः शुद्धो वा वर्णो यस्य सः तथा, एवं न विद्यते उत्तरः-प्रधानो यस्यासावनुत्तरः, तथा गिरिषु च मध्ये पर्वभिः-मेखलादिभिर्दष्ट्रापर्वतैर्वा 'दुर्गो' विषमः सामान्यजन्तूनां दुरारोहो 'गिरिवर' पर्वतप्रधानः, तथाऽसौ मणिभिरौषधीभित्र देदीप्यमानतया 'भौम इव' भूदेश इव ज्व-18 ६ श्रीमहा|लित इति ॥ १२ ॥ किञ्च बीरस्तुत्य. महीइ मज्झमि ठिते णगिंदे, पन्नायते सूरियसुद्धलेसे । एवं सिरीए उ स भूरिवन्ने, मणोरमे जोयइ अच्चिमाली ॥ १३ ॥ सुदंसणस्सेव जसो गिरिस्स, पवुच्चई महतो पवयस्स । एतोवमे समणे नायपुत्ते, जातीजसोदंसणनाणसीले ॥ १४ ॥ 'मया' रत्नप्रभापृथिव्यां मध्यदेशे जम्बूद्वीपस्तस्यापि बहुमध्यदेशे सौमनसविद्युत्प्रभगन्धमादनमाल्यवन्तदंष्ट्रापर्वतचतुष्टयोपशोभितः समभूभागे दशसहस्रविस्तीर्णः शिरसि सहस्रमेकमधस्तादपि दश सहस्राणि नवतियोजनानि योजनैकादशभागैर्दशभिरधिकानि विस्तीर्णः चखारिंशद्योजनोच्छ्रितचूडोपशोभितो 'नगेन्द्र' पर्वतप्रधानो मेरुःप्रकर्षेण लोके ज्ञायते सूर्यवत्शुद्धलेश्य:आदित्यसमानतेजाः, 'एवम्' अनन्तरोक्तप्रकारया श्रिया तुशब्दाद्विशिष्टतरया सः-मेरुः 'भूरिवर्ण: अनेकवर्णो अनेकवर्णरत्रोप- ॥१४७॥ शोभितखान् मन:-अन्तःकरणं रमयतीति मनोरमा 'अर्चिमालीव' आदित्य इव खतेजसा द्योतयति दशापि दिशः प्रकाशयतीति ॥ १३ ॥ साम्प्रनं मेरुदृष्टान्तोपक्षेपण दार्शन्तिकं दर्शयति-एतदनन्तरोक्तं 'यश' कीर्तनं सुदर्शनस्य मेरुगिरेः महापर्वतस्य मुत्रकृतानं शीलाङ्काचायित्त्तियुतं ॥१४७॥ नन्तरोक्तप्रकारया निता नगेन्द्रः' पर्वतप्रधान नवतियोजनानि योजष्ट्रा दृष्टान्नोपाषणति मनोरमा अर्चमान्लादिशिष्टतरया सा-मरुप्रषेण लोके ज्ञायते मनका Page #462 -------------------------------------------------------------------------- ________________ लानाभ्यां सकल पुत्रः श्रीमन्महावीरव अनन्तरोक्तोप प्रोच्यते, साम्प्रतमेतदेव भगवति दार्शन्तिके योज्यते-एपा--अनन्तरोक्तोपमा यस्य स एतदुपमः, कोऽसौ ?-श्राम्यतीतिर श्रमणस्तपोनिष्टप्तदेहो ज्ञाता:-क्षत्रियास्तेपां पुत्रः श्रीमन्महावीरवर्द्धमानस्वामीत्यर्थः, स च जात्या सर्वजातिमद्भ्यो यशसा अशेषयशस्विभ्यो दर्शनज्ञानाभ्यां सकलदर्शनज्ञानिभ्यः शीलेन समस्तशीलवयः श्रेष्ठः-प्रधानः, अक्षरघटना तु जात्यादीनांश कृतद्वन्द्वानामतिशायने अर्श आदिबादच्प्रत्यय विधानेन विधेयेति ॥ १४ ॥ पुनरपि दृष्टान्तद्वारेणैव भगवतो व्यावर्णनमाह गिरीधरे वा निसहाऽऽययाणं, रुयए व सेटे वलयायताणं । तओवमे से जगभइपन्ने, मुणीण मज्झे तमदाह पन्ने ॥१५॥ अणुत्तरं धम्ममुईरइत्ता, अणुत्तरं झाणवरं झियाई। सुसुक्कसुकं अपगंडसुकं, संखिंदुएगंतवदातसुकं ॥ १६ ॥ यथा 'निषधो' गिरिवरो गिरीणामायतानां मध्ये जम्बूद्वीपे अन्येषु वा द्वीपेषु दैर्येण 'श्रेष्ठः' प्रधानः तथा-वलया-16 18 यतानां मध्ये रुचकः पर्वतोऽन्येभ्यो वलयायतखेन यथा प्रधानः, स हि रुचकद्वीपान्तर्वर्ती मानुषोत्तरपर्वत इच वृत्तायत: १ मखीयात् अप्र० प्र०। २ वृत्तायतोऽसं० प्र० नचैतद्युक्तं । सूत्रकृताङ्ग सङ्ख्येययोजनानि परिक्षेपेणेति, तथा स भगवानपि तदुपमः यथा तावायतवृत्तताभ्यां श्रेष्ठौ एवं भगवानपि जगति-संसारे श्रीमहाशीलाङ्का- भूतिप्रज्ञा-प्रभूतज्ञानः प्रज्ञया श्रेष्ठ इत्यर्थः, तथा अपरमुनीना मध्ये प्रकर्षेण जानातीति प्रज्ञः एवं तत्स्वरूपविदः 'उदाहु: उदा वीरस्वत्य. चाय हृतवन्त उक्तवन्त इत्यर्थः ॥१५॥ किश्चान्यत्-नास्योत्तर:-प्रधानोऽन्यो धर्मो विद्यते इत्यनुत्तरः तमेवम्भूतं धर्म 'उत्' प्राबल्येन चियुत 'ईरयित्वा' कथयिता प्रकाश्य 'अनुत्तरं' प्रधानं 'ध्यानवरं' ध्यानश्रेष्ठं ध्यायति, तथाहि-उत्पन्नज्ञानो भगवान् योगनिरोध॥१४८॥ काले सूक्ष्म काययोगं निरुन्धन् शुक्लध्यानस्य तृतीय भेदं सूक्ष्मक्रियमप्रतिपाताख्यं तथा निरुद्धयोगश्चतुर्थ शुक्लध्यानभेदं व्युपर| तक्रियमनिवृत्ताख्यं ध्यायति, एतदेव दर्शयति-सुष्ठ शुक्लबत्शुक्लं ध्यानं तथा अपगतं गण्डम्-अपद्रव्यं यस्य तदपगण्डं निदोषार्जुनसुवर्णवत् शुक्लं यदिवा-अपगण्डम्-उदकफेनं तत्तुल्यमिति भावः । तथा शलेन्दुवदेकान्तावदातं-शुभ्रं शुक्लं-शुक्लध्यानोत्तरं भेदद्वयं ध्यायतीति ॥ १६ ॥ अपिच feeeeeeeeeeeeects जनपि तदुपमः यथा तावापानातीति प्रज्ञः एवं तस्वम्भूतं धर्म ‘उत्' प्राबल्येन 18 ॥१४८॥ अणुत्तरगं परमं महेसी, असेसकम्मं स विसोहइत्ता । सिद्धिं गते साइमणंतपत्ते, नाणेण सीलेण य दंसणेण ॥ १७ ॥ रुक्खेसु णाते जह सामली वा, जस्सि रतिं वेययती सुवन्ना। वणेस वा णंढणमाह सेटं, नाणेण सीलेण य भूतिपन्ने ॥ १८॥ तथाऽसौ भगवान् शैलेश्यवस्थापादितशुक्लध्यानचतुर्थभेदानन्तरं साधपर्यवसानां सिद्धिगति पञ्चमी प्राप्तः, सिद्धिगतिमेव वि| शिनष्टि-अनुत्तरा चासौ सर्वोत्तमखादग्या च लोकाग्रव्यवस्थितखादनुत्तराम्या तां 'परमा' प्रधानां 'महर्षिः' असावत्यन्तोग्रतपोविशेषनिष्टतदेहखाद् अशेष कर्म-ज्ञानावरणादिकं 'विशोध्य' अपनीय च विशिष्टेन ज्ञानेन दर्शनेन शीलेन च क्षायिकेण सिद्विगतिं प्राप्त इति मीलनीयम् ॥ १७॥ पुनरपि दृष्टान्तद्वारेण भगवतः स्तुतिमाह-वृक्षेषु मध्ये यथा 'ज्ञात' प्रसिद्धो देवकुरु व्यवस्थितः शाल्मलीवृक्षः, स च भवनपतिक्रीडास्थानं, 'यत्र' व्यवस्थिता अन्यतश्चागत्य 'सुपर्णा' भवनपतिविशेषा 'रति' रम-18 ॥णक्रीडा 'वेदयन्ति' अनुभवन्ति, वनेषु च मध्ये यथा नन्दनं वनं देवानां क्रीडास्थानं प्रधान एवं भगवानपि 'ज्ञानेन' केवला-18 ख्येन समस्तपदार्थाविर्भावकेन 'शीलेन' च चारित्रेण यथाख्यातेन 'श्रेष्ठः' प्रधानः 'भूतिप्रज्ञः' प्रवृद्धज्ञानो भगवानिति ॥18॥ ॥ १८ ॥ अपिच थणियं व सहाण अणुत्तरे उ, चंदो व ताराण महाणुभावे । गंधेसु वा चंदणमाहु सेढे, एवं मुणीणं अपडिन्नमाहु ॥ १९ ॥ जहा सयंभू उदहीण सेटे, नागेपु वा धरणिंदमाहु से?।। खोओदए वा रस वेजयंते, तवोवहाणे मुणिवेजयते ॥ २०॥ 29990000000000020201000900202020002020see Page #463 -------------------------------------------------------------------------- ________________ 100 esesesesesese येषां प्राधान्येन व्यवस्थिताललाना' मध्ये यामाहुस्तज्ज्ञाः, 'मृगाला सूत्रकृताङ्गं यथा शम्दाना मध्ये 'स्तनितं' मेघगर्जितं तद् 'अनुत्सरं प्रधानं, तुशब्दो विशेषणार्थः समुणयार्थो वा, 'तारकाणां च || ६श्रीमहाशीलाङ्का- नक्षत्राणां मध्ये यथा चन्द्रो महानुभावः सकलजननिवृत्तिकारिण्या कान्त्या मनोरमः श्रेष्ठः, 'गन्धेषु' इति गुणगुणिनोरभेदान्म- बीरस्तुत्य. चापीय तुबूलोपाद्वा गन्धवत्सु मध्ये यथा 'चन्दनं' गोशीर्षकाख्यं मलयज वा तज्ज्ञाः श्रेष्ठमाहुः, एवं 'मुनीना' महर्षीणांमध्ये भगवन्तं त्तियुत नास्य प्रतिज्ञा इहलोकपरलोकाशंसिनी विद्यते इत्यप्रतिज्ञस्तमेवम्भूतं श्रेष्ठमाहुरिति ॥ १९ ॥ अपिच-स्वयं भवन्तीति खयम्भुवो॥१४९॥ देवा ते तत्रागत्य रमन्तीति स्वयम्भूरमणः तदेवम् 'उदधीनां समुद्राणां मध्ये यथा खयम्भूरमणः समुद्रः समस्तद्वीपसागरप येन्तवर्ती 'श्रेष्ठः' प्रधानः 'नागेषु च भवनपतिविशेषेषु मध्ये 'धरणेन्द्र' धरणं यथा श्रेष्ठमाहुः, तथा 'खोओदए' इति इक्षुरस इवोदकं यस्य स इक्षुरसोदकः स यथा रसमाश्रित्य 'वैजयन्तः प्रधानः स्वगुणैरपरसमुद्राणां पताकेवोपरि व्यवस्थिता एवं 'तपउपधानेन' विशिष्टतपोविशेषेण मनुते जगतस्विकालावस्थामिति 'मुनिः' भगवान् 'वैजयन्तः' प्रधानः, समस्तलोकस्य महातपसा वैजयन्तीवोपरि व्यवस्थित इति ॥२०॥ हत्थीसु एरावणमाहु णाए, सीहो मिगाणं सलिलाण गंगा । ॥१४९॥ पक्खीसु वा गरुले वेणुदेवो, निव्वाणवादीणिह णायपुत्ते ॥ २१ ॥ जोहेसु गाए जह वीससेणे, पुप्फेसु वा जह अरविंदमाहु। खत्तीण सेट्रे जह दंतवक्के, इसीण सेटे तह वद्धमाणे ॥ २२ ॥ __'हस्तिषु' करिवरेषु मध्ये यथा 'ऐरावणं' शक्रवाहनं 'ज्ञात' प्रसिद्धं दृष्टान्तभूतं वा प्रधानमाहुस्तज्ज्ञाः, 'मृगाणां च श्वापदानां मध्ये यथा 'सिंह' केसरी प्रधान तथा भरतक्षेत्रापेक्षया 'सलिलानां' मध्ये यथा गङ्गासलिलं प्रधानभावमनुभवति, 'पक्षिषु' मध्ये यथा गरुत्मान् वेणुदेवापरनामा प्राधान्येन व्यवस्थितः, एवं निर्वाणं-सिद्धिक्षेत्राख्यं कर्मच्युतिलक्षणं वा खरूप तस्तदुपायप्राप्तिहेतुतो वा वदितुं शीलं येषां ते तथा तेषां मध्ये ज्ञाता:-क्षत्रियास्तेषां पुत्र:-अपत्यं ज्ञातपुत्रः-श्रीमन्महावीरवर्ध16 | मानस्वामी स प्रधान इति, यथावस्थितनिर्वाणार्थवादिखादित्यर्थः।। २१ ॥ अपिच-योधेषु मध्ये 'ज्ञातो' विदितो दृष्टान्तभूतो| वा विश्वा-हस्त्यश्वरथपदातिचतुरङ्गबलसमेता सेना यस्य स विश्वसेनः-चक्रवर्ती यथाऽसौ प्रधानः, पुष्पेषु च मध्ये यथा अरविन्द प्रधानमाहुः, तथा क्षतात् त्रायन्त इति क्षत्रियाः तेषां मध्ये दान्ता-उपशान्ता यस्य वाक्येनैव शत्रवः स दान्तवाक्यः-चक्रवर्ती यथाऽसौ श्रेष्ठः । तदेवं बहून् दृष्टान्तान् प्रशस्तान् प्रदर्याधुना भगवन्तं दार्दान्तिक स्वनामग्राहमाह---तथा ऋषीणां मध्ये श्रीमान् वर्धमानस्वामी श्रेष्ठ इति ॥ २२ ॥ तथा दाणाण सेढे अभयप्पयाणं, सच्चेसु वा अणवजं वयंति । तवेसु वा उत्तम बंभचेरं, लोगुत्तमे समणे नायपुत्ते ॥ २३ ॥ १.त्यभिप्रायः प्र. ६श्रीमहासूत्रकृताङ्गं ठिईण सेटा लवसत्तमा वा, सभा सुहम्मा व सभाण सेटा । शीलाङ्का वीरस्तुत्य. चायाय निवाणसेटा जह सवधम्मा, ण णायपुत्ता परमत्थि नाणी ॥ २४ ॥ त्तियत तथा स्वपरानुग्रहार्थमर्थिने दीयत इति दानमनेकधा, तेषां मध्ये जीवानां जीवितार्थिनां त्राणकारिलादभयप्रदानं श्रेष्ठ, तदुक्तम्-'दीयते म्रियमाणस्य, कोटिं जीवितमेव वा । धनकोटिं न गृह्णीयात् , सर्वो जीवितुमिच्छति ॥१॥" इति, गोपालाजनादीनां दृष्टान्तद्वारेणार्थो बुद्धौ सुखेनारोहतीत्यतः अभयप्रदानप्राधान्यख्यापनार्थ कथानकमिदं-वसन्तपुरे नगरे अरिदमनो नाम राजा, स च कदाचिच्चतुर्वधूसमेतो वातायनस्थः क्रीडायमानस्तिष्ठति, तेन कदाचिचौरो रक्तकणवीरकृतमुण्डमालो रक्तपरि धानो रक्तचन्दनोपलिप्तश्च प्रहतवध्यडिण्डिमो राजमार्गेण नीयमानः सपत्नीकेन दृष्टः, दृष्ट्वा च ताभिः पृष्ट-किमनेनाकारीति ?, 10 तासामेकेन राजपुरुषेणाऽऽवेदितं यथा-परद्रव्यापहारेण राजविरुद्धमिति, तत एकया राजा विज्ञप्तो यथा-यो भवता मम प्रार ४ वरः प्रतिपन्नः सोऽधुना दीयतां येनाहमस्योपकरोमि किश्चित्, राज्ञाऽपि प्रतिपन्न, ततस्तया स्नानादिपुरःसरमलङ्कारेणालतो दीनारसहस्रव्ययेन पञ्चविधान् शब्दादीन् विषयानेकमहः प्रापितः, पुनर्दितीययाऽपि तथैव द्वितीयमहो दीनारशतसहस्रध्ययेन | लालितः, ततस्तृतीयया तृतीयमहो दीनारकोटिव्ययेन सत्कारितः, चतुर्ध्या तु राजानुमत्या मरणाद्रक्षिता अभयप्रदानेन, ततोऽसावन्याभिर्हसिता नास्य बया किश्चिदत्तमिति, तदेवं तासां परस्परबहूपकारविषये विवादे राज्ञाऽसावेव चौरः समाहूय पृष्टो यथा केन तव बहूपकृतमिति, तेनाप्यभाणि यथा-न मया मरणमहाभयभीतेन किश्चित् स्नानादिकं सुखं व्यज्ञायीति, अभयप्रदानाकर्ण caesecenecessceceaeedeesecesseseceseseseseceoeaeeeeeeeeeeeeee GAD9a9039300ashasass30002020928292029a ॥१५ o॥ Page #464 -------------------------------------------------------------------------- ________________ सूत्रक. २६ सूत्रकृता शीलाङ्काचायय चियुतं ।। १५१ ।। 101 नेन पुनर्जन्मानमिवात्मानमवैमीति, अतः सर्वदानानामभयप्रदानं श्रेष्ठमिति स्थितम् । तथा सत्येषु च वाक्येषु यद् 'अनवयम्' अपापं परपीडानुत्पादकं तत् श्रेष्ठं वदन्ति, न पुनः परपीडोत्पादकं सत्यं सत्यो हितं सत्यमितिकृत्वा, तथा चोक्तम्- "लोकेऽपि श्रूयते वादो, यथा सत्येन कौशिकः । पतितो वधयुक्तेन नरके तीव्र वेदने ॥ १ ॥ " अन्यच्च - "तहेब काणं काणत्ति, पंडगं | पंडगत्ति वा । वाहियं वावि रोगित्ति, तेणं चोरोति नो वदे ॥ १ ॥ " तपस्सु मध्ये यथैवोत्तमं नवविधब्रह्मगुप्युपेतं ब्रह्मचर्यं प्रधानं भवति तथा सर्वलोकोत्तमरूपसम्पदा-सर्वातिशायिन्या शक्त्या क्षायिकज्ञानदर्शनाभ्यां शीलेन च 'ज्ञातपुत्रो' भगवान् श्रमणः प्रधान इति ।। २३ ।। किञ्च -- स्थितिमतां मध्ये यथा 'लवसत्तमाः' पञ्चानुत्तर विमानवासिनो देवाः सर्वोत्कृष्ट स्थिति| वर्तिनः प्रधानाः, यदि किल तेषां सप्त लवा आयुष्कमभविष्यत्ततः सिद्धिगमनमभविष्यदित्यतो लवसत्तमास्तेऽभिधीयन्ते, 'सभानां च' पर्पदां च सध्ये यथा सौधर्माधिपपर्षच्छ्रेष्ठा बहुभिः क्रीडास्थानैरुपेतखात्तथा यथा सर्वेऽपि धर्मा 'निर्वाणश्रेष्ठाः मोक्षप्र धाना भवन्ति, कुप्रावचनिका अपि निर्वाणफलमेव स्वदर्शनं श्रुवते यतः, एवं 'ज्ञातपुत्रात्' वीरवर्धमानखामिनः सर्वज्ञात् सकाशात् 'परं' प्रधानं अन्यद्विज्ञानं नास्ति, सर्वथैव भगवानपरज्ञा निम्योऽधिकज्ञानो भवतीति भावः ॥ २४ ॥ किञ्चान्यत्पुढोमे घुण विगयगेही, न सणिहिं कुवति आपन्ने । तरि समुदं व महाभवोघं, अभयंकरे वीर अनंतचक्खू ॥ २५ ॥ कोहं च माणं च तहेव मायं, लोभं चउत्थं अज्झत्थदोसा । आणि वंता अरहा महेसी, ण कुबई पाव ण कारवेइ ॥ २६ ॥ स हि भगवान् यथा पृथिवी सकलाधारा वर्तते तथा सर्वसत्वानामभयप्रदानतः सदुपदेशदानाद्वा सच्वाधार इति, यदिवायथा पृथ्वी सर्वसहा एवं भगवान् परीषहोपसर्गान् सम्यक सहत इति, तथा 'धुनाति' अपनयत्यष्टप्रकारं कर्मेति शेषः, तथा'विगता' प्रलीना सबालाभ्यन्तरेषु वस्तुषु 'गृद्धिः' गामभिलाषो यस्य स विगतगृद्धिः, तथा सन्निधानं सन्निधिः, स च द्रव्यसन्निधिः धनधान्यहिरण्यद्विपद चतुष्पदरूपः भावसभिधिस्तु माया क्रोधादयो वा सामान्येन कषायास्तमुभयरूपमपि संनिर्धि न करोति भगवान्, तथा 'आशुप्रज्ञः' सर्वत्र सदोपयोगात् न छद्मस्थवन्मनसा पर्यालोच्य पदार्थपरिच्छित्तिं विधत्ते, स एवम्भूतः तरिखा समुद्रमिवापारं 'महाभवौघं' चतुर्गतिकं संसारसागरं बहुव्यसनाकुलं सर्वोत्तमं निर्वाणमासादितवान्, पुनरपि | तमेव विशिनष्टि - 'अभयं' प्राणिनां प्राणरक्षारूपं स्वतः परतश्च सदुपदेशदानात् करोतीत्यभयंकरः, तथाऽष्टप्रकारं कर्म विशेषेशेरयति - प्रेरयतीति वीरः, तथा 'अनन्तम्' अपर्यवसानं नित्यं ज्ञेयानन्तखाद्वाऽनन्तं चक्षुरिव चक्षुः- केवलज्ञानं यस्य स तथेति ।। २५ ।। किञ्चान्यत् – 'निदानोच्छेदेन हि निदानिन उच्छेदो भवती 'ति न्यायात् संसारस्थितेश्च क्रोधादयः कषायाः कारणमत एतान् अध्यात्मदोषांश्चतुरोऽपि क्रोधादीन् कषायान् 'वान्स्वा' परित्यज्य असौ भगवान् 'अर्हन्' तीर्थकृत् जातः, तथा महर्षिः, एवं परमार्थतो महर्षिखं भवति यद्यध्यात्मदोषा न भवन्ति, नान्यथेति, तथा न स्वतः 'पाप' सावद्यमनुष्ठानं करोति नाप्यन्यैः कारयतीति ॥ २६ ॥ किञ्चान्यत् किरिया किरियं वेणइयाणुवायं, अण्णाणियाणं पडियच्च ठाणं । से सायं इति वेयइत्ता, उवट्टिए संजमदीहरायं ॥ २७ ॥ से वारिया इत्थी सराइभत्तं, उवहाणत्रं दुक्ख खयट्टयाए । लोगं विदित्ता आरं परं च सवं पभू वारिय सववारं ॥ २८ ॥ सोच्चा य धम्मं अरहंतभासियं, समाहितं अट्ठपदोवसुद्धं । तं सहाणा य जणा अणाऊ, इंदा व देवाहिव आगमिस्संति ॥ २९ ॥ तिमि ( गाथा ० ३९० ) इति श्री वीरत्थुतीनाम छट्टमज्झयणं समत्तं ॥ तथा स भगवान् क्रियावादिनामक्रियावादिनां वैनयिकानामज्ञानिकानां च 'स्थानं' पक्षमभ्युपगतमित्यर्थः, यदिवा -सी | यतेऽस्मिन्निति स्थानं - दुर्गतिगमनादिकं 'प्रतीत्य' परिच्छिद्य सम्यगवबुध्येत्यर्थः एतेषां च खरूपमुत्तरत्र न्यक्षेण व्याख्यास्या For Private Personal Use Only ६ श्रीमहावीरस्तुत्य. ।। १५१॥ Page #465 -------------------------------------------------------------------------- ________________ 102 वीरस्तुत्य. सूत्रकृतामः , लेशतस्त्विदं-क्रियैव परलोकसाधनायालमित्येवं वदितुं शीलं येषां ते क्रियावादिनः, तेषां हि दीक्षात एव क्रियारूपाया श्रीमहाशीला- मोक्ष इत्येवमभ्युपगमः, अक्रियावादिनस्तु ज्ञानवादिनः, तेषां हि यथावस्थितवस्तुपरिज्ञानादेव मोक्षः, तथा चोक्तम्-“पञ्चविंजारीय- शतितत्त्वज्ञो, यत्र तत्राश्रमे रतः । शिखी मुण्डी जटी वापि, सियते नात्र संशयः॥१॥" तथा विनयादेव मोक्ष इत्येवं गोत्रियुतं । शालकमतानुसारिणो विनयेन चरन्तीति वैनयिका व्यवस्थिताः, तथाऽज्ञानमेवैहिकामुष्मिकायालमित्येवमज्ञानिका व्यवस्थिताः, इत्येवंरूपं तेषामभ्युपगमं परिच्छिद्य-स्वतः सम्यगवगम्य सम्यगवबोधेन, तथा स एव वीरवर्धमानखामी सर्वमन्यमपि बौद्धादिकं ॥१५२॥ |यं कश्चन वादमपरान् सत्त्वान् यथावस्थिततत्त्वोपदेशेन 'वेदयित्वा' परिज्ञाप्योपस्थितः सम्यगुत्थानेन संयमे व्यवस्थितो न तु 18| यथा अन्ये, तदुक्तम्-“यथा परेषां कथका विदग्धाः, शास्त्राणि कृता लघुतामुपेताः । शिष्यैरनुज्ञामलिनोपचारैर्वक्तृत्वदोषा स्वयि ते न सन्ति ॥१॥" इति 'दीर्घरात्रम्' इति यावज्जीवं संयमोत्थानेनोत्थित इति ॥ २७ ॥ अपिच-स भगवान् वारयित्वा-प्रतिषिध्य किं तदित्याह-'स्त्रियम्' इति स्त्रीपरिभोग मैथुनमित्यर्थः, सह रात्रिभक्तेन वर्तत इति सरात्रिभक्तं, उपलMA क्षणार्थवादस्यान्यदपि प्राणातिपातनिषेधादिक द्रष्टव्यं, तथा उपधानं तपस्तद्विद्यते यस्यासी उपधानवान-तपोनिष्टप्तदेहः, किम-1 र्थमिति दर्शयति-दुःखयतीति दुःखम्-अष्टप्रकारं कर्म तस्य क्षयः-अपगमस्तदर्थ, किश्च-लोकं विदिखा 'आरम्' इहलो काख्यं 'परं' परलोकाख्यं यदिवा-आरं-मनुष्यलोक पारमिति-नारकादिकं स्वरूपतस्तत्प्राप्तिहेतुतश्च विदिखा सर्वमेतत् ॥१५२॥ IS 'प्रभुः' भगवान 'सर्ववारं' बहुशो निवारितवान् , एतदुक्तं भवति-प्राणातिपातनिषेधादिकं खतोऽनुष्ठाय परांश्च स्थापितवान् , न |RI हि खतोऽस्थितः परांश्च स्थापयितुमलमित्यर्थः, तदुक्तम्-"ब्रुवाणोऽपि न्याय्यं स्ववचनविरुद्धं व्यवहरन् , परानालं कश्चिद्दमयितुमदान्तः स्वयमिति । भवामिश्वित्यैवं मनसि जगदाधाय सकलं, खमात्मानं तावद्दमयितुमदान्तं ज्यवसितः ॥१॥" इति, तथा"तित्थंयरो चउनाणी सुरमहिओ सिज्ञियायधूयंमि । अणिहिमबलबिरओ सबत्थामेसु उञ्जमइ ॥ १ ॥ इत्यादि" ॥२८॥ साम्प्रतं सुधर्मखामी तीर्थकरगुणानाख्याय स्वशिष्यानाह-'सोचा य इत्यादि, थुला च दुर्गतिधारणाद्धर्म-श्रुतचारित्राख्यमईद्भिर्भापितं-सम्यगाख्यातमर्थपदानि-युक्तयो हेतपो वा तैरुपयुद्धर-अबदात सयुक्तिकं सहेतुकं वा यदिवा अथैः-अभिधेयैः पदैश्व-वाचकैः शब्दैः उप-सामीप्यन शुद्ध-निर्दोष, तमेवम्भूतमईनिर्भाषितं धर्म भदधानाः, तथाऽनुतिष्ठन्तो 'जना' लोका । 'अनायुषः' अपगतायुःकर्माणः सन्तः सिद्धाः, सायुषश्वेन्द्राधा देवाधिषा आगमिष्यन्तीति । इतिशब्दः परिसमाप्ती, अधीमीति पूर्ववत् ॥ २९ ॥ इति वीरस्तवाख्यं षष्ठमध्ययनं परिसमाप्तमिति ॥ SOPRAD9990099999Bossasses १ तीर्थरचतुर्मानी मुरम हितः सेवयितव्ये सुवे, अनिहितबलवीर्यः सर्वस्थानोयच्छति ॥1॥ अथ सप्तमं अध्ययनं प्रारभ्यते ॥ ७ कुशील परिभाषा सूत्रकृताङ्गं शीलाताचार्गीयनसिपुते ॥१५३॥ उक्तं पष्टमध्ययनं, साम्प्रतं सप्तममारभ्यते, अस्स चायममिसम्बन्धः, हानन्तराध्ययने महापौरख गुणोत्कीर्तनतः सुशीलपरिभाषा कृता, तदनन्तरं तद्विपर्यस्ताः कुशीलाः परिभाष्यन्ते, तदनेन सम्बन्धेतायातस्यास्याध्ययनस्य चखार्यनुयोगद्वाराणि व्यावर्णनीयानि, तत्राप्युपक्रमान्तर्गतोऽर्थाधिकारोऽयं, तद्यथा-कुशीला:-परतीर्थिकाः पार्श्वस्थादयो वा खयुध्या अशीलाश्च गृहस्थाः परि-समन्तात् भाष्यन्ते-प्रतिपाद्यन्ते तदनुष्ठानतस्तद्विषाकदुर्गतिगमनतच निरूप्यन्त इति तथा तद्विपर्ययेण कचित्सुशीलाचेति, निक्षेपविधा ओघनाममत्रालापकभेदात, तत्रौषनिष्पमनिक्षपेऽध्ययनं,नामनिष्पने कुशीलपरिभाषेति, एतदधिकृत्य नियुक्तिकृदाह सीले चक्क दन्वे पाउरणाभरणभोयणादीसु । भावे उ ओहसीलं अभिक्खमासेवणा चेव ॥८६॥ 'शोले' शीलविपय निक्षेपे क्रियमाणे 'चतुष्क'मिति नामादिश्चतुर्धा निक्षेपः, तत्रापि नामस्थापने क्षुण्णखादनादृत्य 'द्रव्यम्' इति द्रव्यशीलं प्रावरणाभरणभोजनादिपु द्रष्टव्यं, अस्थायमर्थः-यो हि फलनिरपेक्षस्तत्वभावादेव क्रियासु प्रवर्तते स तच्छीला, तत्रह प्रावरणशील इति प्रावरणप्रयोजनाभावेऽपि ताछील्यानित्यं प्रावरणखभावः प्रावरणे वा दत्तावधानः, एवमाभरणभोजनादिप्वपि द्रष्टव्यमिति, यो वा यस्स द्रव्यस्य चेतनाचेतनादेः स्वभावस्तद् द्रव्यशीलमित्युच्यते, भावशीलं तु द्विधा-ओघशीलमाभीक्ष्यसेवनाशीलं चेति ॥ तत्रौपशीलं व्याचिग्ख्यामुराह-- Page #466 -------------------------------------------------------------------------- ________________ 103 ७कृशीलपरिभाषा. ओहे सीलं विरती विरयाविरई य अविरती असीलं । धम्मे णाणतवादी अपसत्थ अहम्मकोवादी ॥७॥ श तत्रौपः-सामान्यं सामान्येन सावद्ययोगविरतो विरताविरतो वा शीलवान् भण्यते, तद्विपर्यस्तोऽशीलवानिति, आभीक्ष्ण्यसेवायो तु-अनवरतसेवनायां तु शीलमिदं, तद्यथा-'धर्मे' धर्मविषये प्रशस्तं शीलं यदुतानवरतापूर्वज्ञानार्जनं विशिष्टतपःकरणं वा, आदिग्रहणादनवरताभिग्रहग्रहणादिकं परिगृह्यते, अप्रशस्तभावशीलं खधर्मप्रवृत्ति ह्या आन्तरा तु क्रोधादिषु प्रवृत्तिः, आदिग्रहणात् शेपकपायाश्चौर्याभ्याख्यानकलहादयः परिगृह्यन्त इति ॥ साम्प्रतं कुशीलपरिभाषाख्यस्याध्ययनस्यान्वर्थता दर्शयितुमाहपरिभासिया कुसीला य एत्थ जावंति अविरता केई । सुत्ति पसंसा सुद्धो कुत्ति दुगुंछा अपरिसुद्धो॥ ८८॥ परि-समन्तात् भाषिताः-प्रतिपादिताः 'कुशीलाः' कुत्सितशीलाः परतीर्थिकाः पार्श्वस्थादयश्च चशब्दात् यावन्तः केचनाविरता असिनित्यत इदमध्ययनं कुशीलपरिभापेत्युच्यते, किमिति कुशीला अशुद्धा गृह्यन्ते इत्याह-सुरित्ययं निपातः प्रशंसायां शुद्धविषये वर्तते, तद्यथा-सौराज्यमित्यादि, तथा कुरित्ययमपि निपातो जुगुप्सायामशुद्धविषये वर्तते, कुतीर्थ कुग्राम इत्यादि । यदि कुत्सितशीलाः कुशीलाः, कथं तर्हि ? परतीर्थिकाः पार्श्वस्थादयश्च तथाविधा भवन्तीत्याह___ अफासुयपडिसेविय णामं भुज्जो य सीलवादी य । फासुं वयंति सीलं अफासुया मो अभुजंता॥ ८९ ॥ अस्त्ययं शीलशब्दस्तत्स्वाभाव्ये, तथाहि-यः फलनिरपेक्षः क्रियास्वाभरणादिकासु प्रवर्तते स चेह द्रव्यशीलखेन प्रदर्शिता, अस्त्युपशमप्रधाने चारित्रे, तथाहि-तत्प्रधानः शीलवानयं तपस्वीति, तद्विपर्ययेण दुःशील इति, स चेह भावशीलग्रहणेनोपात्त इति. ह च यतीनां ध्यानाध्ययनादिकं मुक्खा धर्माधारशरीरतत्पालनाहारव्यापारं च मुक्खा नापरः कश्चिव्यापारोऽस्तीत्यतस्तसूत्रकृताङ्गं दाश्रयणेनैव सुशीलख दुःशीलवं च चिन्त्यते, तत्र कुतीथिंकः पार्श्वस्थादिर्वा अप्रासुकं-सचित्तं प्रतिसेवितुं शीलमस्य स भवत्यशीला- प्रासुकप्रतिसेवी नामशब्दः सम्भावनायां 'भूयः' पुनर्धार्फाच्छीलवन्तमात्मानं वदितुं शीलं यस्य स शीलवादी, किमित्येवं ?-यतः चाीय- 'प्रासुकम्' अचेतनं शीलं वदन्ति, इदमुक्तं भवति-यः प्रासुकमुद्रमादिदोषरहितमाहारं भुते तं शीलवन्तं वदन्ति तज्ज्ञाः , तथाचियुतं हि-यतयो प्रासुकमुद्गमादिदोषदुष्टमेवाहारमभुजानाः शीलवन्तो भण्यन्ते, नेतर इति स्थितं, मोशन्दख निपातनावधारणार्थ॥१५॥ ॥ खादिति ॥ अप्रासुकभोजिखेन कुशीलवं प्रतिपादयितुं दृष्टान्तमाह जह णाम गोयमा चंडीदेवगा वारिभदगा चेव । जे अग्निहोत्तवादी जलसोयं जे य इच्छति ॥९॥ __ यथेति दृष्टान्तोपक्षेपार्थ, नामशब्दो वाक्यालङ्कारे, 'गौतमा' इति गोव्रतिका गृहीतशिक्षं लघुकायं वृषभमुपादाय धान्यापर्थ प्रतिगृहमटन्ति, तथा 'चंडीदेवगा' इति चक्रधरप्रायाः एवं 'वारिभद्रका' अब्भक्षाः शैवलाशिनो नित्यं स्नानपादादिधावनाभिरता वा तथा ये चान्ये 'अमिहोत्रवादिनः' अग्निहोत्रादेव स्वर्गगमनमिच्छन्ति ये चान्ये जलशौचमिच्छन्ति भागवतादयस्ते सर्वे-18 प्यप्रासुकाहारमोजिखात् कुशीला इति, चशब्दात् ये च स्वयूथ्याः पार्श्वस्थादय उद्मावशुद्धमाहारं भुञ्जते तेऽपि कुशीला इति ।। |गतो नामनिष्पनो निक्षेपः, साम्प्रतं सूत्रालापकनिष्पने निक्षेपे अस्खलितादिगुणोपेतं सूत्रमुचारणीयं, तच्चेदं पुढवी य आऊ अगणी य वाऊ, तण रुक्ख बीया य तसा य पाणा । जे अंडया जे य जराउ पाणा, संसेयया जे रसयाभिहाणा ॥१॥ एयाई कायाइं पवेदिताई, एतेसु जाणे पडिलेह सायं । एतेण काएण य आयदंडे, एतेसु या विप्परियासुर्विति ॥२॥ । 'पृथिवी' पृथिवीकायिकाः सवाः चकारः खगतभेदसंसूचनार्थः, स चायं भेदः-पृथिवीकायिकाः सूक्ष्मा बादराश्च, ते | च प्रत्येकं पर्याप्तकापर्याप्तकभेदेन द्विधा, एवमप्कायिका अपि तथानिकायिका वायुकायिकाश्च द्रष्टव्याः, वनस्पतिकायिकान् भेदेन दर्शयति-तृणानि' कुशादीनि 'वृक्षाच' अश्वत्थादयो 'बीजानि' शाल्यादीनि एवं वल्लीगुल्मादयोऽपि वनस्पतिभेदा द्रष्टव्याः, त्रस्यन्तीति 'सा' द्वीन्द्रियादयः 'प्राणाः'प्राणिनः ये चाण्डाजाता अण्डजाः-शकुनिसरीसृपादयः 'ये च जरायुजा' जम्बालवेष्टिताः समुत्पद्यन्ते, ते च गोमहिष्यजाविकमनुष्यादयः, तथा संखेदाजाताः संस्खेदजा यूकामत्कुणकुम्यादयः 'येच रसजाभिधाना' दधिसौवीरकादिषु रूतपक्ष्मसभिभा इति ॥१॥ नानाभेदभिन्नं जीवसंघातं प्रदाधुना तदुपधाते दोषं प्रदशियितुमाह-'एते' पृथिव्यादयः 'काया' जीवनिकाया भगवद्भिः 'प्रवेदिता: कथिताः, छान्दसत्रामपुंसकलिङ्गता, 'एतेषु च पूर्व प्रतिपादितेषु पृथिवीकायादिषु प्राणिषु 'सातं सुखं जानीहि, एतदुक्तं भवति-सर्वेऽपि सत्त्वाः सातैषिणोदुःखद्विपश्चेति शाखा 'प्रत्युपेक्षस्व' कुशाग्रीयया बुद्ध्या पर्यालोचयेति, यथैभिः कायैः समारभ्यमाणैः पीब्यमानैरात्मा दण्ड्यते, एतत्समारम्भादात्मदMण्डो भवतीत्यर्थः, अथवैभिरेव कायैर्ये 'आयतदण्डा' दीर्घदण्डाः, एतदुक्तं भवति–एतान् कायान् ये दीर्घकालं दण्डयन्ति पीडयन्तीति, तेषां यद्भवति तद्दर्शयति-ते एतेष्वेव-पृथिव्यादिकायेषु विविधम्-अनेकप्रकारं परि-समन्ताद आशु-क्षिप्रमुप eeeeectioececececeseaseeeeeeeeeeeeeeeeeeeeeeeeeeeectroercenesecene 1999999909a928090a900099999990saa900202010002020 ॥१५४॥ तीति 'सा' द्वीन्द्रियामाहष्यजाविकमनुष्यादयः ॥ नानाभेदभिन्नं जान छान्दसखामपुंसकलिमपश्चेति ज्ञावा Page #467 -------------------------------------------------------------------------- ________________ सत्रकृता शीलाङ्काचायापवृ तियुतं 1124411 सूत्रकृताङ्ग शीलाङ्का चायायवृ त्तियुतं ॥१५६॥ 104 सामीप्येन यान्ति - व्रजन्ति तेष्वेव पृथिव्यादिकायेषु विविधमनेकप्रकारं भूयो भूयः समुत्पद्यन्त इत्यर्थः, यदिवा - विपर्यासोव्यत्ययः, सुखार्थिभिः कायसमारम्भः क्रियते तत्समारम्भेण च दुःखमेवावाप्यते न सुखमिति, यदिवा कृतीर्थिका मोक्षार्थमतः कायैर्या क्रियां कुर्वन्ति तथा संसार एव भवतीति ॥ २ ॥ यथा नामावायतदण्डो मोक्षार्थी तान् कायान् समारभ्य तद्विपर्ययात् संसारमाप्नोति तथा दर्शयति--- जाईप अणुपरिमाणे, तसथावरेहिं विणिघायमेति । से जाति जातिं बहुकूरकम्मे, जं कुवती मिज्जति तेण वाले ॥ ३ ॥ अस्सि च लोए अदुवा परत्था, सयग्गसो वा तह अन्ना वा । संसारमावन्न परं परं ते, बंधंति वेदंति य दुन्नियाणि ॥ ४ ॥ जातीनाम् एकेन्द्रियादीनां पन्था जातिपथः, यदिवा - जातिः - उत्पत्तिर्वधो-मरणं जातिश्व वधश्च जातिवधं तद् 'अनुपरिवर्तमानः' एकेन्द्रियादिषु पर्यटन् जन्मजरामरणानि वा बहुशोऽनुभवन् 'श्रसेषु' तेजोवायुद्धीन्द्रियादिषु 'स्थावरेषु' च पृथिव्य|म्बुवनस्पतिषु समुत्पन्नः सन् कायदण्डविपाकजेन कर्मणा बहुशो 'विनिधातं' विनाशमेति - अवाप्नोति 'स' आयतदण्डोऽसुमान् 'जातिं जातिम्' उत्पत्तिमुत्पत्तिमवाप्य बहूनि क्रूराणि - दारुणान्यनुष्ठानानि यस्य स भवति बहुक्रूरकर्मा, स एवम्भूतो निर्वि | वेकः सदसद्विवेकशून्यत्वात् बाल इव बालो यस्यामेकेन्द्रियादिकायां जातौ यत्प्राण्युपमर्दकारि कर्म कुरुते स तेनैव कर्मणा 'मी यते' श्रियते पूर्यते यदिवा 'मी हिंसायां' मीयते हिंस्यते अथवा बहुक्रूरकर्मेति चौरोऽयं पारदारिक इति वा इत्येवं तेनैव | कर्मणा मीयते - परिच्छिद्यत इति ॥ ३ ॥ ॥ क पुनरसौ तैः कर्मभिमयते इति दर्शयति- यान्याशुकारीणि कर्माणि तान्यस्मिन्नेव | जन्मनि विपाकं ददति, अथवा परस्मिन् जन्मनि नरकादौ तस्य कर्म विपाकं ददति, एकस्मिन्नेव जन्मनि विपाकं तीव्रं ददति 'शताग्रशो वे 'ति बहुषु जन्मसु येनैव प्रकारेण तदनुभमाचरन्ति तथैवोदीर्यते तथा - 'अन्यथा वेति, इदमुक्तं भवति| किञ्चित्कर्म तद्भव एव विपाकं ददाति किञ्चिच जन्मान्तरे, यथा--मृगापुत्रस्य दुःखचिपाकाख्ये विपाकथुताङ्गश्रुतस्कन्धे | कथितमिति, दीर्घकालस्थितिकं लपरजन्मान्तरितं बेद्यते, येन प्रकारेण सकृत्तथैवानेकशो वा यदिवाऽन्येन प्रकारेण सकृत्सहस्रशो वा शिरश्छेदादिकं हस्तपादच्छेदारिकं चानुभूयत इति, तदेवं ते कुशीला आयतदण्डाश्चतुर्गतिकसंसारमापन्ना अरहट्टघटीयत्रन्यायेन संसारं पर्यटन्तः परं परं प्रकृष्टं प्रकृष्टं दुःखमनुभवन्ति, जन्मान्तरकृतं कर्मानुभवन्तश्चैकमार्तध्यानोपहता अपरं बभन्ति वेदयन्ति च दुष्टं नीतानि दुर्नीतानि - दुष्कृतानि, न हि स्वकृतस्य कर्मणो विनाशोऽस्तीतिभावः, तदुक्तम् - " मा होहि रे विसनो जीव ! तुमं विमणदुम्मणो दीणो । गहु चिंतिएण फिट्टह तं दुक्खं जं पुरा रइयं ॥ १ ॥ जैइ पविससि पायालं अडवि व दरिं गुहं समुदं वा । पुल्वकयाउ न चुक्कसि अप्पाणं घायसे जइवि || २ || " ॥ ४ ॥ एवं तावदोघतः कुशीलाः प्रतिपादिताः, तदधुना पाषण्डिकानधिकृत्याह १ मा भव रे विषण्णो जीव ! त्वं विमना दुर्मना दीनः । नैव चिन्तितेन स्फेटते तदुःखं यत्पुरा रचितं ॥ १ ॥ २ यदि प्रविशति पाताल अटवीं वा दरी गुद्दां समुद्रं वा पूर्वकृताचैव भ्रश्यसि आत्मानं घातयसि यद्यपि ॥ १ ॥ जे मायरं वा पियरं च हिच्चा, समणवए अगणिं समारभिजा । अहाहु से लोए कुसीलधम्मे, भूताइं जे हिंसति आयसाते ॥ ५ ॥ उज्जालओ पाण निवातएजा, निघावओ अगणि निवायवेजा । तम्हा उ मेहावि समिक्ख धम्मं, ण पंडिए अगणि समारभिजा ॥ ६ ॥ 'ये' केचनाविदितपरमार्था धर्मार्थमुत्थिता मातरं पितरं च त्यक्त्वा, मातापित्रोर्दुस्त्यजखात् तदुपादानमन्यथा भ्रातृपुत्रादिकमपि त्यक्त्वेति द्रष्टव्यं श्रमणव्रते किल वयं समुपस्थिता इत्येवमभ्युपगम्याग्निकार्य समारभन्ते, पचनपाचनादिप्रकारेण कृतकारितानुमत्यौद्देशिकादि परिभोगाच्चाग्निकायसमारम्भं कुर्युरित्यर्थः, अथेति वाक्योपन्यासार्थः, 'आहु' रिति तीर्थकुद्गणधरादय एवमुक्तवन्तः यथा सोऽयं पापण्डिको लोको गृहस्थलोको वाऽग्निकायसमारम्भात् कुशीलः - कुत्सितशीलो धर्मो यस्य स कुशीलधर्मा, अयं किम्भूत इति दर्शयति-अभूवन् भवन्ति भविष्यन्तीति भूतानि प्राणिनस्तान्यात्मसुखार्थं 'हिनस्ति' व्यापादयति, तथाहि-पश्चाभितपसा निष्टतदेहास्तथाऽग्निहोत्रादिकया च क्रियया पाषण्डिकाः स्वर्गावाप्तिमिच्छन्तीति, तथा लौकिकाः पचनपाचनादिप्रकारेणाग्रिकार्य समारभमाणाः सुखमभिलषन्तीति ॥ ५ ॥ अग्निकार्यसमारम्भे च यथा प्राणातिपातो भवति तथा दर्शयितुमाह - तपनतापन प्रकाशादिहेतुं काष्ठादिसमारम्भेण योऽग्निकार्यं समारभते सोऽग्निकायमपरांश्च पृथिव्याद्याश्रितान् स्थावरनिसांच प्राणिनो निपातयेत्, त्रिभ्यो वा मनोवाक्कायेभ्य आयुर्बलेन्द्रियेभ्यो वा पातयेन्निपातयेत् ( त्रिपातयेत् ), तथाऽग्नि कायमुदकादिना ७ कुशीलपरिभाषा. ।। १५५ ।। ७ कुशीलपरिभाषा. ॥१५६॥ Page #468 -------------------------------------------------------------------------- ________________ 105 'निर्वापयन् विध्यापयंस्तदाश्रितानन्यांश्च प्राणिनो निपातयेत्रिपातयेद्वा तत्रोवालकनिर्वापकयोर्योऽनिकायमुज्ज्वलयति स बहू-| नामन्यकायानां समारम्भकः, तथा चागमः-"दो भंते ! पूरिसा अनमत्रेण सद्धिं अगणिकायं समारभति, तत्थ णं एगे पु. रिसे अगणिकार्य उजालेइ एगेणं पुरिसे अगणिकायं निबवेइ, तेसिं भंते! पुरिसाणं कयरे पुरिसे महाकम्मतराए कयरे वा पुरिसे | अप्पकम्मतराए ?, गोयमा ! तत्थ णं जे से पुरिसे अगणिकायं उज्जालेइ से णं पुरिसे बहुतरागं पुढविकायं समारभति, एवं 81 आउका बाउकार्य वणस्सइकार्य तसकार्य अप्पतराग अगणिकार्य समारभइ, तत्थ णं.जे से पुरिसे अगणिकायं निवावेइ से गं पुरिसे अप्पतरागं पुढविकार्य समारभइ जाव अप्पतरागं तसकार्य समारभइ बहुतरागं अगणिकार्य समारभइ, से एतेणं अटेणं | | गोयमा! एवं वुच्चई" ॥ अपि चोक्तम्-"भूयाणं एसमाधाओ, हव्ववाहो ण संसओ" इत्यादि । यसादेवं तसात् 'मेधावी' सद| सद्विवेकः सश्रुतिकः समीक्ष्य धर्म पापाडीनः पण्डितो नाग्निकार्य समारभते, स एव च परमार्थतः पण्डितो योऽनिकायसमारम्भ-18 कृतात् पापानिवर्तत इति ॥ ६॥ कथमनिकायसमारम्भेणापरप्राणिवधो मवतीत्याशयाह पुढवीवि जीवा आऊवि जीवा, पाणा य संपाइम संपयंति । संसेयया कटुसमस्सिया य, एते दहे अगणि समारभंते ॥७॥ हरियाणि भूताणि विलंबगाणि, आहार देहाय पुढो सियाई। १ भूतानामेष आघातो हव्यवाहो न संशयः ॥ जे छिंदती आयसुहं पडुच्च, पागन्भि पाणे बहुणं तिवाती ॥ ८॥जातिं च बुढि च विणास- ७ कुशीलयंते, बीयाइ अस्संजय आयदंडे । अहाहु से लोएँ अणजधम्मे, बीयाइ जे हिंसति आय परिभाषा. साते ॥ ९॥ गब्भाइ मिजति बुयाबुयाणा, णरा परे पंचसिहा कुमारा । जुषाणगा मज्झिम थेरगा य, (पाठांतरे पोरुसा य) चयंति ते आउखए पलीणा ॥१०॥ सूत्रक.. सूत्रकृताङ्गं शीलाकाचार्यायत्तियुतं ॥१५७॥ न केवलं पृथिव्याश्रिता द्वीन्द्रियादयो जीवा यापि च पृथ्वी-मृल्लक्षणा असावपि जीवाः, तथा आपश्च-द्रवलक्षणा जीवास्त-1॥ |दाश्रिताश्च प्राणाः 'सम्पातिमा' शलभादयस्तत्र सम्पतन्ति, तथा 'संखेदजाः' करीपादिष्विन्धनेषु घुणपिपीलिकाकुम्यादयः काष्ठाद्याश्रिताश्च ये केचन 'एतान्' स्थावरजङ्गमान् प्राणिनः स दहेद् योऽग्निकार्य समारभेत, ततोऽग्निकायसमारम्भो महादोषायेति ॥ ७॥ एवं तावदनिकायसमारम्भकास्तापसाः तथा पाकादनिवृत्ताः शाक्यादयश्चापदिष्टाः, साम्प्रतं ते चान्ये वनस्पतिसमारम्भादनिवृत्ताः परामृश्यन्ते इत्याह-'हरितानि' दुर्वाङ्करादीन्येतान्यप्याहारादेवृद्धिदर्शनात् 'भूतानि' जीवाः तथा 'विलम्बकानीति' जीवाकारं यान्ति विलम्बन्ति-धारयन्ति, तथाहि-कललार्बुदमांसपेशीगर्भप्रसवबालकुमारयुवमध्यमस्थविराव- ॥१५७॥ स्थातो मनुष्यो भवति, एवं हरितान्यपि शाल्यादीनि जातान्यभिनवानि संजातरसानि यौवनवन्ति परिपकानि जीर्णानि परिशु-18 प्काणि मृतानि तथा वृक्षा अप्यङ्करावस्थायां जाता इत्युपदिश्यन्ते मूलस्कन्धशाखाप्रशाखादिभिर्विशेषैः परिवर्धमाना युवानः || |पोता इत्युपदिश्यन्त इत्यादि शेषाखप्यवस्थाखायोज्यं, तदेवं हरितादीन्यपि जीवाकारं विलम्बयन्ति, तत एतानि मूलस्कन्धशाखापत्रपुष्पादिषु स्थानेषु 'पृथक् प्रत्येकं 'श्रितानि' व्यवस्थितानि, न तु मूलादिषु सर्वेष्वपि समुदितेषु एक एव जीवा, एतानि च भूतानि सङ्ग्येयासक्येयानन्तभेदभिमानि वनस्पतिकायाश्रितान्याहारार्थ देहोपचयार्थ देहक्षतसंरोहणार्थे वाऽऽत्मसुखं 'प्रतीत्य' आश्रित्य यच्छिनत्ति स 'प्रागल्भ्यात्' धार्ष्यावष्टम्भादहूनां प्राणिनामतिपाती भवति, तदतिपाताच्च निरनुक्रोशतया न धर्मो ना|प्यात्मसुखमित्युक्तं भवति ॥ ८॥ किश्न-'जातिम्' उत्पत्ति तथा अङ्करपत्रमूलस्कन्धशाखाप्रशाखाभेदेन वृद्धिं च विनाशयन् | बीजाने च तत्फलानि विनाशयन् हरितानि छिनतीति, 'असंयतः' गृहस्थः प्रवजितो वा तत्कर्मकारी गृहस्थ एव, स च| हरितच्छेदविधाय्यात्मानं दण्डयतीत्यात्मदण्डः, स हि परमार्थतः परोपघातेनात्मानमेवोपहन्ति, अथशब्दो वाक्यालङ्कारे 'आहुः' एवमुक्तवन्तः, किमुक्तवन्त इति दर्शयति-यो हरितादिच्छेदको निरनुक्रोशः 'स' अमिन् लोके 'अनार्यधर्मा' क्रूरकर्मकारी भवतीत्यर्थः, स च क एवम्भूतो यो धर्मापदेशेनात्मसुखार्थ वा बीजानि अस्य चोपलक्षणार्थखात् वनस्पतिकार्य हिनस्ति स पाषण्डिकलोकोऽन्यो वाऽनार्यधर्मा भवतीति सम्बन्धः ॥९॥ साम्प्रतं हरितच्छेदकर्मविपाकमाह-इह वनस्पतिकायोशपमईकाः बहुषु जन्मसु गर्भादिकाखवस्थासु कललार्बुदमांसपेशीरूपासु म्रियन्ते, तथा 'ध्रुवन्तोऽब्रुवन्तश्च' व्यक्तवाचोऽव्यक्तवा चश्च तथा परे नराः पञ्चशिखाः कुमाराः सन्तो नियन्ते, तथा युवानो मध्यमवयसः स्थविराश्च कचित्पाठो 'मज्झिमपोरुसा यत्ति तत्र 'मध्यमा' मध्यमवयसः 'पोरसा य'त्ति पुरुषाणां चरमावस्था प्राप्ता अत्यन्तवृद्धा एवेतियावत् , तदेवं सर्वा Reateacocceroececececemesesekseeeeeeeeeeeeeeeeeeeeeeeeeeeeeeectroe 9298SASEEBOO00000 Page #469 -------------------------------------------------------------------------- ________________ cिe 106 teer सूत्रवाई चियुतं खप्यवस्थासु बीजादीनामुपमईकाः स्वायुषः क्षये प्रलीनाः सन्तो देहं त्यजन्तीति, एवमपरस्थावरजङ्गमोपभर्दकारिणामप्यनियतायु ७कुशीलशीलाहाएकसमायोजनीयम् ॥१०॥ किश्चान्यत् परिभाषा. चायत- संबुज्झहा जंतवो! माणुसत्तं, दर्दु भयं बालिसेणं अलंभो । एगंतदुक्खे जरिए व लोए, स ___ कम्मुणा विप्परियासुवेइ ॥ ११ ॥ इहेग मूढा पवयंति मोक्खं, आहारसंपजणवजणेणं । एगे ॥१५८॥ य सीओदगसेवणेणं, हुएण एगे पवयंति मोक्खं ॥१२॥ पाओसिणाणादिसु णत्थि मोक्खो, खारस्स लोणस्स अणासएणं । ते मज्जमंसं लसणं च भोच्चा, अन्नत्थ वासं परिकप्पयंति ॥१३॥ उदगेण जे सिद्धिमुदाहरंति, सायं च पायं उदगं फुसंता । उदगस्स फासेण सिया य सिद्धी, सिन्झिसु पाणा बहवे दगंसि ॥१४॥ हे! 'जन्तवः' प्राणिनः! सम्बुध्यध्वं यूयं, न हि कुशीलपाण्डिकलोकत्राणाय भवति, धर्म च सुदुर्लभलेन सम्मुध्यध्वं, तथा चोक्तम्-"माणुस्सखेत्तजाई कुलरूवारोग्गमाउयं बुद्धी । सवणोग्गहसद्धा संजमो य लोगंमि दुलहाई ॥१॥" तदेवम-18॥१५॥ कृतधर्माणां मनुष्यत्वमतिदुर्लभमित्यवगम्य तथा जातिजरामरणरोगशोकादीनि नरकतिर्यक्षु च तीबदुःखतया भयं दृष्ट्वा तथा-18 मानुष्यं क्षेत्रं जातिः कुलं रूपं भारोग्यं आयुः बुद्धिः श्रवणमवप्रहः श्रद्धा संयमश्च लोके दुर्लभानि ॥ १ ॥ 'बालिशेन' अज्ञेन सदसद्विवेकस्वालम्भ इत्येतच्चावगम्य तथा निश्चयनयमवगम्य एकान्तदुःखोऽयं ज्वरित इव 'लोक संसारिप्राणिगणः, तथा चोक्तम्-"जम्मं दुक्खं जरा दुक्खं, रोगा य मरणाणि य । अहो दुक्खो हु संसारो, जत्थ कीसंति पाणिणो ।। ॥१॥" तथा-"तहाइयस्स पाणं कुरो छुहियस्स भुजए तित्ती । दुक्खसयसंपउत्तं जरियमिव जगं कलयलेह ॥१॥” इति, 18 & अत्र चैवम्भूते लोके अनार्यकर्मकारी स्वकर्मणा 'विपर्यासमुपैति' सुखार्थी प्राण्युपमई कुर्वन् दुःखं प्रामोति, यदिवा मोक्षार्थी है| 18 संसारं पर्यटतीति ॥ ११ ।। उक्तः कुशीलविपाकोऽधुना तदर्शनान्यभिधीयन्ते-'इहेति मनुष्यलोके मोक्षगमनाधिकारे वा, एके 8 केचन 'मूढा' अज्ञाचाऽऽच्छादितमतयः परैश्च मोहिताः प्रकर्षेण वदन्ति प्रवदन्ति-प्रतिपादयन्ति, किंवत् १-'मोक्षं मोक्षावाप्ति, केनेति दर्शयति-आहियत इत्याहार-ओदनादिस्तस्य सम्पद्-रसपुष्टिस्ता जनयतीत्याहारसम्पज्जननं-लवणं, तेन माहारस्य रसपुष्टिः क्रियते, तस्य वर्जनं तेनाऽऽहारसम्पज्जननवजनेन-लवणवर्जनेन मोक्षं वदन्ति, पाठान्तरं वा 'आहारसपंचयवजणेण' आहारेण सह लवणपञ्चकमाहारसपञ्चक, लवणपञ्चकं चेदं, तद्यथा-सैंधवं सौवर्चलं विडं रौमं सामुद्रं चेति, लवणेन | हि सर्वरसानामभिव्यक्तिर्भवति, तथा चोक्तम्-"लवणविहणा य रसा चक्खुविहणा य इंदियग्गामा । धम्मो दुयाय रहिओ सोक्खं संतोसरहियं नो ॥१॥" तथा 'लवणं रसानां तैलं स्नेहानां घृतं मेध्याना'मिति, तदेवम्भूतलवणपरिवजेनेन रसपरि कर्मोदयसपावितसुखाविपरिणामानां तन्मते दुसरूपलात् । २ जन्म दुःखं जरा दुःखं रोगाव मरण पबहो दुखः एव संसारः पत्र लिश्यन्ति जन्तवः ॥ तृष्णार्दितस्य पार्न कूरः शुधितस्य भुक्ती तृप्तिः दुःखशतसम्प्रयुक्तं ज्वरितमिव जगत्कलकलति ॥१॥ ४ लवणविहीनावं रसाबधुविहीनाचेन्द्रियप्रामाः । धर्मों दयया रहितः सौख्यं सन्तोषरहितं न ॥१॥ सूत्रकृताङ्गं त्याग एव कृतो भवति, तस्यागाच मोक्षावाप्तिरित्येवं केचन मूढाः प्रतिपादयन्ति, पाठान्तरं वा 'आहारओ पंचकवजणेणं ७ कुशीलशीला- आहारत इति ल्यब्लोपे कर्मणि पञ्चमी आहारमाश्रित्य पञ्चकं वर्जयन्ति, तद्यथा-लसुणं पलाण्डुः करभीक्षीरंगोमांसं मचं चेत्ये-18 परिभाषा. चाय तत्पश्चकवर्जनेन मोक्षं प्रवदन्ति, तथैके 'वारिभद्रकादयो' भागवतविशेषाः 'शीतोदकसेवनेन' सचित्ताप्कायपरिभोगेन मोक्षं तियुत प्रवदन्ति, अपत्तिं च ते अभिदधति-यथोदकं बाह्यमलमपनयति एवमान्तरमपि, वस्त्रादेवं यथोदकाच्छुद्धिरुपजायते एवं बाह्य॥१५९॥ शुद्धिसामर्थ्यदर्शनादान्तरापि शुद्धिरुदकादेवेति मन्यन्ते, तथैके तापसब्राह्मणादयो हुतेन मोक्षं प्रतिपादयन्ति, ये किल स्वर्गादि फलमनाशंस्य समिधाघृतादिभिर्हव्यविशेषैर्हताशनं तर्पयन्ति ते मोक्षायाग्निहोत्रं जुहति शेषास्वभ्युदयायेति, युक्तिं चात्र ते आहुः| यथा अमिः सुवर्णादीनां मलं दहत्येवं दहनसामर्थ्यदर्शनादात्मनोऽप्यान्तरं पापमिति ॥ १२ ॥ तेषामसम्बद्धप्रलापिनामुत्तरदानायाह-'प्रातः स्नानादिषु नास्ति मोक्ष' इति प्रत्यूषजलावगाहनेन निःशीलानां मोक्षो न भवाते, आदिग्रहणात् हस्तपादादिप्रक्षालनं गृह्यते, तथाहि-उदकपरिभोगेन तदाश्रितजीवानामुपमईः समुपजायते, न च जीवोपमर्दान्मोक्षावाप्तिरिति, न चैकान्तेनोदकं बाबमलस्याप्यपनयने समर्थम् , अथापि स्यात्तथाप्यान्तरं मलं न शोधयति, भावशुद्ध्या तच्छुद्धः, अथ भावरहितस्यापि , तच्छुद्धिः स्यात् ततो मत्स्यबन्धादीनामपि जलाभिषेकेण मुक्त्यवाप्तिः स्यात् , तथा-क्षारस्य' पश्चप्रकारस्थापि लवणस्य 'अनश-18 नेन' अपरिभोगेन मोक्षो नास्ति, तथाहि-लवणपरिभोगरहितानां मोक्षो भवतीत्ययुक्तिकमेतत् न चायमेकान्तो लवणमेव रस-% ॥१५९॥ पुष्टिजनकमिति, क्षीरशर्करादिभिर्व्यभिचारात् , अपिचासौ प्रष्टव्यः-किं द्रव्यतो लवणवर्जनेन मोक्षावाप्तिः उत भावतः ?, यदि १.कादेरेवेति प्र०।२ पारिभाषिकलर्वणमात्रप्रतिपत्तिनिरासाय क्षारेति, अत एवं पञ्चप्रकारस्यापीति वृत्तिः । ३ चणकादेरपि क्षारादिमत्त्वालवणेति । 999999999000000000000000000000 Page #470 -------------------------------------------------------------------------- ________________ शीलाङ्का चाय चियुर्त ॥ १६० ॥ 107 द्रव्यतस्ततो लवणरहितदेशे सर्वेषां मोक्षः स्यात्, न चैवं दृष्टमिष्टं वा, अथ भावतस्ततो भाव एव प्रधानं किं लवणवर्जनेनेति, तथा 'ते' मूढा मद्यमांसं लशुनादिकं च शुक्ला 'अन्यत्र' मोक्षादन्यत्र संसारे वासम् - अवस्थानं तथाविधानुष्ठान सद्भावात् सम्यग्दर्शनज्ञानचारित्ररूपमोक्षमार्गस्याननुष्ठानाच्च 'परिकल्पयन्ति' समन्ता निष्पादयन्तीति ॥ १३ ॥ साम्प्रतं विशेषेण परिजिहीर्षुराहतथा ये केचन मूढा 'उदकेन' शीतवारिणा 'सिद्धिं' परलोकम् 'उदाहरन्ति' प्रतिपादयन्ति — 'सायम्' अपराह्ने विकाले वा 'प्रातश्च' प्रत्युषसि च आद्यन्तग्रहणात् मध्याह्ने च तदेवं सन्ध्यात्रयेऽप्युदकं स्पृशन्तः स्नानादिकां क्रियां जलेन कुर्वन्तः प्राणिनो | विशिष्टां गतिमाप्नुवन्तीति केचनोदाहरन्ति एतच्चासम्यक् यतो यद्युदकस्पर्शमात्रेण सिद्धिः स्यात् तत उदकसमाश्रिता मत्स्यव न्धादयः क्रूरकर्माणो निरनुक्रोशा बहवः प्राणिनः सिद्धयेयुरिति यदपि तैरुच्यते - बाह्यमलापनयनसामर्थ्यमुदकस्य दृष्टमिति तदपि विचार्यमाणं न घटते, यतो यथोदकमनिष्टमलमपनयत्येवमभिमतमप्यङ्गरागं कुङ्कुमादिकमपनयति, ततश्च पुण्यस्यापनयनादिष्टविघातकाद्वरुद्धः स्यात्, किश्च यतीनां ब्रह्मचारिणामुदकस्नानं दोषायैव, तथा चोक्तम्- “स्नानं मददर्पकरं, कामाङ्गं प्रथमं स्मृतम् । तस्मात्कामं परित्यज्य, न ते स्त्रान्ति दमे रताः ।। १ ।। " अपिच - "नोदकक्लिन्नगात्रो हि, स्नात इत्यभिधीयते । स स्नातो यो व्रतस्त्रातः, स बाह्याभ्यन्तरः शुचिः ॥ १ ॥ " ॥ १४ ॥ किञ्च - मच्छाय कुम्माय सिरीसिवा य, मग्गू य उट्ठा (ट्ठा) दगर क्खसा य । अट्ठाणमेयं कुसला वयंति, १ अन्येषामपि भाषाशुद्धयापादकानां वर्जनीयखात्, मद्यमांसादिभोजित्वं वक्ष्यत्यमे । उदगेण जे सिद्धिमुदाहरति ॥ १५ ॥ उदयं जइ कम्ममलं हरेजा, एवं सुहं इच्छामित्तमेव । अंध व णेयारमणुस्सरित्ता, पाणाणि चेवं विणिहंति मंदा ॥ १६ ॥ पावाई कम्माई पकुचतो हि, सिओदगं तू जइ तं हरिज्जा । सिज्झिसु एगे दगसत्तघाती, मुसं वयंते जलसिद्धिमाहु ॥ १७ ॥ हुतेण जे सिद्धिमुदाहरति, सायं च पायं अगणिं फुसंता । एवं सिया सिद्धि हवेज तम्हा, अगणि फुसंताण कुकम्मिपि ॥ १८ ॥ यदि जलसम्पर्कात्सिद्धिः स्यात् ततो ये सततमुदकावगाहिनो मत्स्याश्च कूर्माश्र सरीसृपाश्च तथा मद्भवः तथोष्ट्रा - जलचरविशेषाः तथोदकराक्षसा - जलमानुषाकृतयो जलचरविशेषा एते प्रथमं सिद्धयेयुः, न चैतद्दृष्टमिष्टं वा, ततथ ये उदकेन सिद्धिमुदाहरन्त्येतद् 'अस्थानम्' अयुक्तम् - असाम्प्रतं 'कुशला' निपुणा मोक्षमार्गाभिज्ञा वदन्ति ।। १५ ।। किश्वान्यत् — यद्युदकं कर्मम - लमपहरेदेवं शुभमपि पुण्यमपहरेत्, अथ पुण्यं नापहरेदेवं कर्ममलमपि नापहरेत्, अत इच्छामात्रमेवैतद्यदुच्यते—जलं कर्मापहा| रीति, एवमपि व्यवस्थिते ये स्नानादिकाः क्रियाः सार्तमार्गमनुसरन्तः कुर्वन्ति ते यथा जात्यन्धा अपरं जात्यन्धमेव नेतारमनुसृत्य गच्छन्तः कुपथश्रितयो भवन्ति नाभिप्रेतं स्थानमवाप्नुवन्ति एवं स्मार्तमार्गानुसारिणो जलशौचपरायणा 'मन्दा' अज्ञाः | कर्तव्या कर्तव्यविवेकविकलाः प्राणिन एव तन्मयान् तदाश्रितांथ पूतरकादीन् 'विनिघ्नन्ति' व्यापादयन्ति, अवश्यं जलक्रियया प्राणव्यपरोपणस्य सम्भवादिति ॥ १६ ॥ अपिच - 'पापानि' पापोपादानभूतानि कर्माणि' प्राण्युपमर्दकारीणि कुर्वतोऽसुमतो | यत्कर्मोपचीयते तत्कर्म यद्युदकमपहरेत् यद्येवं स्यात् तर्हि हि यस्मादर्थे यस्मात्प्राण्युपमर्देन कर्मोपादीयते जलावगाहनाच्चापगच्छति तस्मादुदकसत्त्वघातिनः पापभूयिष्ठा अप्येवं सिद्धयेयुः, न चैतदृष्टमिष्टं वा, तस्माद्ये जलावगाहनात्सिद्धिमाहुः ते मृषा वदन्ति ॥ १७ ॥ किञ्चान्यत्- 'अग्निहोत्रं जुहुयात् स्वर्गकाम' इत्यसाद्वाक्यात् 'ये' केचन मूढा 'हुतेन' अग्नौ इव्यप्रक्षेपेण 'सिद्धिं' सुगतिगमनादिकां स्वर्गावाप्तिलक्षणाम् 'उदाहरन्ति' प्रतिपादयन्ति, कथम्भूताः १ - ' सायम्' अपराह्ने विकाले वा 'प्रातश्च' प्रत्युषसि अग्निं 'स्पृशन्तः' यथेष्टैर्हव्यैरग्निं तर्पयन्तस्तत एव यथेष्टगतिमभिलषन्ति, आहुचैवं ते यथा -- अग्निकार्यात्स्यादेव सिद्धिरिति, तत्र च यद्येवमनिस्पर्शेन सिद्धिर्भवेत् ततस्तस्मादमिं संस्पृशतां 'कुकर्मिणाम्' अङ्गारदाहककुम्भकारायस्कारादीनां सिद्धिः स्यात्, यदपि च मन्त्रपूतादिकं तैरुदाह्रियते तदपि च निरन्तराः सुहृदः प्रत्येध्यन्ति यतः कुकर्मिणामध्यग्निकार्ये भस्मापादनमग्निहोत्रिकादीनामपि भस्मसात्करणमिति नातिरिच्यते कुकर्मिभ्योऽग्निहोत्रादिकं कर्मेति, यदप्युच्यते - अग्निमुखा नै देवाः, एतदपि युक्तिविकललात् वामात्रमेव, विष्ठादिभक्षणेन चाग्नेस्तेषां बहुतरदोषोत्पत्तेरिति ॥ १८ ॥ उक्तानि पृथक् कुशीलदर्शनानि, अयमपरस्तेषां सामान्योपालम्भ इत्याह ण अपरिक्ख दिट्ठे हुएव सिद्धी, एहिंति ते घायमबुज्झमाणा । भूएहिं जाणं पडिलेह सातं, विजं गहायं तसथावरेहिं ॥ १९ ॥ थति लुप्पंति तसंति कम्मी, पुढो जगा परिसंखाय भि For Private Personal Use Only ७ इशीलपरिभाषा. ॥ १६० ॥ Page #471 -------------------------------------------------------------------------- ________________ ___ 108 सूत्रकृताङ्गं क्खू । तम्हा विऊ विरतो आयगुत्ते, दटुं तसे या पडिसंहरेजा ॥ २० ॥ जे धम्मलद्धं विणि- ७ कुशीलशीलाका परिभाषा. चाीय- हाय भुंजे, वियडेण साहटु य जे सिणाई । जे धोवती लूसयतीव वत्थं, अहाहु से णागणित्तियुतं यस्स दूरे ॥ २१ ॥ कम्मं परिन्नाय दगंसि धीरे, वियडेण जीविज य आदिमोक्खं से बीयक॥१६॥ दाइ अभुंजमाणे, विरते सिणाणाइसु इत्थियासु ॥ २२ ॥ .. यैर्मुमुक्षुभिरुदकसम्पर्केणाग्निहोत्रेण वा सिद्धिरभिहिता तैः 'अपरीक्ष्य दृष्टमेतत्' युक्तिविकलमभिहितमेतत् , किमिति ? यतो 'नहु' नैव 'एवम्' अनेन प्रकारेण जलावगाहनेन अग्निहोत्रेण वा प्राण्युपमईकारिणा सिद्धिरिति, ते च परमार्थमबुद्ध्यमानाः प्राण्युपपातेन पापमेव धर्मबुद्धा कुर्वन्तो पात्यन्ते---व्यापाद्यन्ते नानाविधैः प्रकारैर्यमिन् प्राणिनः स घातः-संसारस्तमेष्यन्ति, अप्कायतेजाकायसमारम्भेण हि त्रसस्थावराणां प्राणिनामवश्यं भावी विनाशस्तविनाशे च संसार एव न सिद्धिरित्यभिप्रायः, ॥१६॥ यत एवं ततो 'विद्वान् सदसद्विवेकी यथावस्थिततत्वं गृहीखा त्रसस्थावरैर्भूतः-जन्तुभिः कथं साम्प्रतं-सुखमवाप्यत इत्ये तत् प्रत्युपेक्ष्य जानीहि-अवबुद्ध्यस्ख, एतदुक्तं भवति-सर्वेऽप्यसुमन्तः सुखैषिणो दुःखद्विपो, न च तेषां सुखपिणां दुःखोत्पाद-15 लाकखेन सुखावाप्तिर्भवतीति, यदिवा-'विजं गहाय'त्ति विद्या ज्ञानं गृहीखा विवेकमुपादाय सस्थावरभूतैर्जन्तभिः करणभूतैः सात' सुखं 'प्रत्युपेक्ष्य' पर्यालोच्य 'जानीहि अवगच्छेति, यत उक्तम्-“पढेमं नाणं तयो दया, एवं चिढह सब संजए। अनाणी किं काही, किंवा णाही छेयपावर्ग ॥१॥ इत्यादि" ॥१९॥ ये पुनः प्राण्युपमन सातमभिलपन्तीत्यशीलाः कुशीलाच यो संसारे एवंविधा अवस्था अनुभवन्तीत्याह-तेजाकायसमारम्भिणो भूतसमारम्भेण सुखमभिलषन्तो नरकादिगतिं गतास्तीवदुः | खैः पीयमाना असबवेदनाघ्रातमानसा अशरणाः 'स्तनन्ति' रुदनति केवलं करुणमाक्रन्दन्तीतियावत् तथा 'लुप्पंती'ति छिद्यन्ते खगादिभिरेवं च कदर्यमानाः 'प्रस्यन्ति' प्रपलायन्ते, कर्माण्येषां सन्तीति कर्मिणः-सपापा इत्यर्थः, तथा पृथक् 'जगा' इति जन्तव इति, एवं परिसङ्ख्याय' ज्ञाखा भिक्षणशीलो 'भिक्षु'साधुरित्यर्थः, यसात्प्राण्युपमर्दकारिणः संसारान्तर्गता विलुप्यन्ते तसात् 'विद्वान्' पण्डितो विरतः पापानुष्ठानादात्मा गुप्तो यस्य सोऽयमात्मगुप्तो मनोवाकायगुप्त इत्यर्थः, दृष्ट्वा च प्रसान् चश-16 ब्दात्स्थावरांश्च 'दृष्ट्वा' परिज्ञाय तदुपघातकारिणी क्रिया 'प्रतिसंहरेत् निवर्तयेदिति ॥२०॥ साम्प्रतं वयूथ्याः कुशीला अ-18 भिधीयन्त इत्याह-'ये' केचन शीतलविहारिणो धर्मेण-मुधिकया लब्धं धर्मलब्धं उद्देशकक्रीतकृतादिदोषरहितमित्यर्थः, तदेवम्भूतमप्याहारजातं 'विनिधाय व्यवस्थाप्य सनिधि कुखा भुञ्जन्ते तथा ये 'विकटेन' प्रासुकोदकेनापि सङ्कोच्याङ्गानि प्रासुकएव प्रदेशे देशसर्वस्नानं कुर्वन्ति तथा यो वस्त्रं 'धावति' प्रक्षालयति तथा 'लूषयति' शोभार्थ दीर्घमुत्पाटयिखा हखं करोति हवं वा सन्धाय दीर्घ करोति एवं लूपयति, तदेवं स्वार्थ परार्थं वा यो वस्त्रं लूषयति, अथासौ 'णागणियस्स'त्ति निर्ग्रन्थमावस्य संयमानुष्ठानस्य दूरे वर्तते, न तस्य संयमो भवतीत्येवं तीर्थकरगणधरादय आहुरिति ॥२१॥ उक्ताः कुशीलाः, तत्प्रतिपक्ष-S १ प्रथमं ज्ञानं ततो दया एवं तिष्ठति सर्वसंयतेषु अज्ञानी किं करिष्यति कि याक्षास्यति छेकपापकं । भूताः शीलवन्तः प्रतिपाद्यन्त इत्येतदाह-धिया राजते इति धीरो-बुद्धिमान् 'उदगंसित्ति उदकसमारम्भे सति कर्मबन्धो भव परिभाषा. शीलासा- ति, एवं परिज्ञाय किं कुर्यादित्याह-'विकटेन' प्रासुकोदकेन सौवीरादिना 'जीव्यात् प्राणसंधारणं कुर्यात् , चशब्दात् अन्येचार्यांय- नाप्याहारेण प्रासुकनैव प्राणवृत्ति कुर्यात् , आदि:--संसारस्तस्मान्मोक्ष आदिमोक्षः (त) संसारविमुक्तिं यावदिति, धर्मकारणानां वाऽऽदिभूतं शरीरं तद्विमुक्तिं यावत् यावजीपमित्यर्थः, किं चासौ साधु:जकन्दादीन् अभुजाना, आदिग्रहणात् मूलपत्रफला | नि गृह्यन्ते, एतान्यप्यपरिणतानि परिहरन् विरतो भवति, कुत इति दर्शयति-स्नानाभ्यङ्गोद्वर्तनादिषु क्रियासु निष्प्रतिकर्मशरी-1 ॥१६२॥ रतयाऽन्यासु च चिकित्सादित्रित्यामु न वर्तते, तथा स्त्रीषु च विरतः, बस्तिनिरोधग्रहणात् अन्येऽप्याश्रवा गृह्यन्ते, यश्चैवम्भूतः | सर्वेभ्योऽप्याश्रवद्वारभ्यो विग्ना नासौ कुशीलदोपैयुज्यते तदयोगाच न संसारे बम्भ्रमीति, ततश्च न दुःखितः स्तनति नापि || नानाविधैरुपायविलुप्यत इति ॥ २२ ॥ पुनरपि कुशीलानेवाधिकृत्याह जे मायरं च पियरं च हिच्चा, गारं तहा पुत्तपसुंधणं च । कुलाइं जे धावइ साउगाई, अहाहु से सामणियस्स दूरे ॥ २३ ॥ कुलाई जे धावइ साउगाई, आघाति धम्मं उदराणुगिद्धे । अहा IS ॥१६॥ हु से आयरियाण सयंसे, जे लावएज्जा असणस्स हेऊ ॥ २४ ॥ णिक्खम्म दीणे परभोयणंमि, मुहमंगलीए उदराणगिद्धे । नीवारगिद्धेव महावराहे, अदरए एहिइ घातमेव ॥२५॥ eseeeeeeeeeeeeeeeeeesercenseen roeseksececloseaseseserestselesesecessese ७ कुशील सूत्रकृताङ्ग हारेण प्रामुकेनैव प्राणवृत्ति यावजीवमित्यर्थः, किं चासी सालानाभ्यङ्गोद्वर्तनादिषु शियाणान्त, यश्चैवम्भूतः ।। त्तियुतं नासी कुशीलदोषैर्युज्यता र चिरतः, वस्तिनिरोधानाभ्यङ्गोदर्तनादिषु महणावं मूलप Reeeee. ke.se seseseseaeseeeeeee Page #472 -------------------------------------------------------------------------- ________________ सूत्रकृ. २८ सूत्रकृता शीलाङ्काचार्ययवृ तियुतं ॥१६३॥ 109 अन्नस्स पाणस्सिहलोइयस्स, अणुप्पियं भासति सेवमाणे । पासत्थयं चेत्र कुसीलयं च, निस्मारए होइ जहा पुलाए ॥ २६ ॥ ये केचनापरिणतसम्यग्धर्माणस्त्यक्त्वा मातरं च पितरं च मातापित्रोर्दुस्त्यजत्वादुपादानं, अतो आवदुहित्रादिकमपि त्यक्लेत्येतदपि द्रष्टव्यं तथा 'अगारं' गृहं 'पुत्रम्' अपत्यं 'पशुं' हस्त्यश्वरथगोमहिष्यादिकं धनं च त्यक्त्वा सम्यक् प्रव्रज्योत्थानेनोत्थाय - पश्ञ्च महाव्रतभारस्य स्कन्धं दध्या पुनहनिसच्यतया रससातादिगौरवगृद्धो यः 'कुलानि' गृहाणि 'खादुकानि' स्वादुभोजनवन्ति 'धावति' गच्छति, अयासी 'श्रामण्यस्य' श्रमणभावस्य दूरे वर्त्तते एवमाहुस्तीर्थकरगणधरादय इति ।। २३ ।। एतदेव विशेषेण दर्शयितुमाह - [ ग्रन्थाग्रम् ४७५० ] यः कुलानि स्वादुभोजनवन्ति 'धावति' इयर्ति तथा गला धर्ममाख्याति भिक्षार्थ वा प्रविष्टो यद्य मैं रोचते कथानकसम्बन्धं तत्तस्याख्याति, किम्भूत इति दर्शयति – उदरेऽनुगृद्ध उदरानुगृद्धः - उदरभरणव्यग्रस्तुन्दपरिमृज इत्यर्थः, इदमुक्तं भवति यो दरगृद्ध आहारादिनिमित्तं दानश्रद्धकाख्यानि कुलानि गलाख्यायिकाः कथयति स कुशील इति, अथासावाचार्यगुणानामार्यगुणानां वा शतांशे वर्तते शतग्रहणमुपलक्षणं सहस्रांशादेरप्यधो वर्त्तते इति यो झन्नस्य हेतुं भोजन निमित्तमपरवस्त्रादिनिमित्तं वा आत्मगुणानपरेण 'आलापयेत्' भाणयेत् असावप्यार्यगुणानां सहस्रांशे वर्त - ते किमङ्ग पुनर्यः स्वत एवाऽऽत्मप्रशंसां विदधातीति ॥ २४ ॥ किश्च -यो झात्मीयं धनधान्यहिरण्यादिकं त्यक्त्वा निष्कान्तो निष्क्रम्प च 'परभोजने' पराहारविषये 'दीनो' दैन्यमुपगतो जिहेन्द्रियवशार्तो बन्दिवत् 'मुखमाङ्गलिको' भवति मुखेन मङ्गलानि - प्रशंसावाक्यानि ईदृशस्तादृशस्त्वमित्येवं दैन्यभावमुपगतो वक्ति, उक्तं च- " सो ऐसो जस्स गुणा वियरंतनिवारिया दसदिसासु । इहरा कहासु सुच्चसि पच्चक्खं अज्ज दिट्ठोऽसि ॥ १ ॥" इत्येवमौदर्य प्रति गृद्धः अध्युपपन्नः किमिव १'नीवारः' सूकरादिमृगभक्ष्यविशेषस्तस्मिन् गृद्ध-आसक्तमना गृहीला च स्वयूथं 'महावराहो' महाकायः सुकरः स चाहारमागृद्धोऽति संकटे प्रविष्टः सन् 'अदूर एव' शीघ्रमेव 'घातं' विनाशम् 'एष्यति' प्राप्स्यति, एवकारोऽवधारणे, अवश्यं तस्य विनाश एव नापरा गतिरस्तीति, एवमसावपि कुशील आहारमात्रगृद्धः संसारोदरे पौनःपुन्येन विनाशमेवैति ||२५|| किंचान्यत्, स कुशीलोsन्नस्य पानस्य वा कृतेऽन्यस्य वैहिकार्थस्य वस्त्रादेः कृते 'अनुप्रियं भाषते' यद्यस्य प्रियं तत्तस्य वदतोऽनु- पश्चाद्भापते अनुभाषते, प्रतिशब्दकचत् सेवकवढा राजाद्युक्तमनुवदतीत्यर्थः, तमेव दातारमनुसेवमान आहारमात्रगृद्धः सर्वमेतत्करोतीत्यर्थः, स चैवम्भूतः सदाचारभ्रष्टः पार्श्वस्थभावमेव व्रजति कुशीलतां च गच्छति, तथा निर्गतः- अपगतः सारः - चारित्राख्यो यस्य स निःसारः, यदिवानिर्गतः सारो निःसारः स विद्यते यस्यासौ निःसारवान्, पुलाक इव निष्कणो भवति यथा - एवमसौ संयमानुष्ठानं निःसारीकरोति, एवंभूतश्वासी लिङ्गमात्रावशेषो बहूनां स्वयूथ्यानां तिरस्कारपदवीमवाप्नोति, परलोके च निकृष्टानि यातना स्थानान्यवाशोति ।। २६ ।। उक्ताः कुशीलाः, तत्प्रतिपक्षभूतान् सुशीलान् प्रतिपादयितुमाह अण्णातपिंडेणऽहियास एज्जा, णो पूयणं तवसा आवहेजा । सदेहिं रूवेहिं असज्जमाणं, सवेहि १ स एष यस्य गुणाः चिचरन्त्यनिवारिता वृशदिशासु इतरथा कथासु श्रूयते प्रत्यक्षं अद्य दृष्टोऽसि ॥ १ ॥ कामेहि विणीय गेहिं ॥ २७ ॥ सब्वाई संगाई अइच्च धीरे, सवाई दुक्खाई तितिक्खमाणे । अखिले अगिद्धे अणिएयचारी, अभयंकरे भिक्खु अणाविलप्पा ॥ २८ ॥ भारस्स जाता मुणि भुंजजा, कंखेज पावस्स विवेग भिक्खू । दुक्खेण पुट्ठे धुयमाइएज्जा, संगामसीसे व परं दमेजा ॥ २९ ॥ अवि हम्ममाणे फलगावतट्ठी, समागमं कंखति अंतकस्स । णिधूय कम्मं ण पवंचुवेद, अक्खक्खए वा सगडं तिबेमि ॥ ३० ॥ इति श्रीकुसीलपरिभासिय सत्तममज्झयणं समत्तं ॥ ( गाथाग्र० ४०२ ) अज्ञातश्वासौ पिण्डश्चाज्ञातपिण्ड : अन्तप्रान्त इत्यर्थः, अज्ञातेभ्यो वा - पूर्वापरा संस्तुतेभ्यो वा पिण्डोऽज्ञातपिण्डोऽज्ञातोऽछ| वृक्ष्या लब्धस्तेनात्मानम् 'अधिसहेत्' वर्तयेत् -- पालयेत् एतदुक्तं भवति - अन्तप्रान्तेन लब्धेनालब्धेन वा न दैन्यं कुर्यात्, | नाप्युत्कृष्टेन लब्धेन मदं विदध्यात् नापि तपसा पूजनसत्कारमावहेत्, न पूजनसत्कारनिमित्तं तपः कुर्यादित्यर्थः, यदिवा पूजा| सत्कारनिमित्तखेन तथाविधार्थिवेन वा महतापि केनचित्तपो मुक्तिहेतुकं न निःसारं कुर्यात्, तदुक्तम् - " परं लोकाधिकं धाम, | तपः श्रुतमिति द्वयम् । तदेवार्थिखनिर्लुप्तसारं तृणलवायते ॥ १ ॥ " ॥ यथा च रसेषु गृद्धिं न कुर्यात् एवं शब्दादिष्वपीति दर्शयति- 'शब्द' वेणघीणादिभिराक्षिप्तः संस्तेषु 'असजन' आसक्तिमकुर्वन् कर्कशेषु च द्वेपमगच्छन् तथा रूपैरपि मनोज्ञेतरै For Private Personal Use Only ७ कुशीलपरिभाषा. ॥ १६३॥ Page #473 -------------------------------------------------------------------------- ________________ 110 भूत्रकृताएं caet Pawan शीलाङ्काचायीयचियुतं ॥१६॥ रागद्वेषमकुर्वन् एवं सर्वैरपि 'कामैः इच्छामदनरूपैः सर्वेभ्यो वा कामेभ्यो गृद्धि 'विनीय' अपनीय संयममनुपालयेदिति, सर्व- ७कुशीलथा मनोज्ञेतरेषु विषयेषु रागद्वेषं न कुर्यात् , तथा चोक्तम्-"सद्देसु य भद्दयपावएसु, सोयविसयमुवगएस । तुट्टेण व रुटेण व, परिभाषा. समणेण सया ण होयत्वं ॥१॥ संवेसु य भद्दयपावएसु, चक्खुविसयमुवगएसु । तुट्टेण व रुद्रेण व समणेण सया ण होयचं | ॥२॥ गंधेसु य भद्दयपावएसु, घाणविसयमुवगएसु । तुटेण ॥३॥ भक्खेसु य भद्दयपावएसु, रसण विसयमुवगएसु । तुट्टेण व रुटेण व, समणेण सया ण होयत्वं ॥४॥ फासेसु य भयपावएसु, फासविसयमुवगएसु । तुडेण व रुटेण व, समणेण सयाण होयत्वं ॥५॥" ॥ २७ ॥ यथा चेन्द्रियनिरोधो विधेय एवमपरसङ्गनिरोधोऽपि कार्य इति दर्शयति-सर्वान् 'सङ्गान्' संबन्धान |आन्तरान् स्नेहलक्षणान् बाह्यांश्च द्रव्यपरिग्रहलक्षणान् 'अतीत्य' त्यक्ता 'धीरो' विवेकी सर्वाणि 'दुःखानि' शारीरमानसानि || त्यक्सा परीषहोपसर्गजनितानि 'तितिक्षमाणः' अधिसहन् 'अखिलो ज्ञानदर्शनचारित्रैः सम्पूर्णः तथा कामेष्वगृद्धस्तथा 'अ-2 नियतचारी' अप्रतिबद्धविहारी तथा जीवानामभयंकरो भिक्षणशीलो भिक्षुः-साधुः एवम् 'अनाविलो विषयकपायैरनाकुल आत्मा यस्यासावनाविलात्मा संयममनुवर्तत इति ॥ २८ ॥ किश्चान्यत्-संयमभारस्य यात्रार्थ-पञ्चमहाव्रतभारनिर्वाहणार्थ 'मुनि:' कालत्रयवेत्ता 'भुञ्जीत' आहारग्रहणं कुर्वीत, तथा 'पापस्य कर्मणः पूर्वाचरितस्य 'विवेक' पृथग्भावं विनाशमाकात् 'भिक्षु' साधुरिति, तथा-दुःखयतीति दुःख-परीषहोपसर्गजनिता पीडा तेन 'स्पृष्टो' व्याप्तः सन् 'धूतं संयम मोक्षं वा ॥१६४॥ शन्देषु च भत्रकपापकेषु श्रोत्रविषयमपगतेषु तुष्टेन वा कष्टेन वा श्रमणेन सदा न भवितव्यं । २ रूपेषु. बधुः। ३ गंधयु• प्राण । ४ भक्ष्येषु रसना । ५ स्पर्शेष स्पर्शन। 'आददीत' गृहीयात् , यथा सुभटः कश्चित् सत्रामशिरसि शत्रुभिरभिद्रुतः 'परं' शत्रु दमयति एवं परं-कर्मशत्रु परीपहोपसर्गाभिद्रुतोऽपि दमयेदिति ॥ अपि च-परीषहोपसगैईन्यमानोऽपि-पीड्यमानोऽपि सम्यक् सहते, किमिव ?-फलकवदपकृष्टः यथा फलकमुभाभ्यामपि पार्वाभ्यां तष्टं-घट्टितं सत्तनु भवति अरक्तद्विष्टं वा संभवत्येवमसावपि साधुः सबाह्याभ्यन्तरेण तपसा निष्टप्सदेहस्तनुः-दुर्बलशरीरोरक्तद्विष्टश्च, अन्तकस्य-मृत्योः 'समागम' प्राप्तिम् 'आकाङ्कति' अभिलपति, एवं चारप्रकार कर्म 'निर्धूय' अपनीय न पुनः 'प्रपञ्च' जातिजरामरणरोगशोकादिकं प्रपश्यते बहुधा नटवद्यमिन् स प्रपञ्चः-संसारस्तं 'नोपैति' न याति, दृष्टान्तमाह-यथा अक्षस्य 'क्षये विनाशे सति 'शकटं' गब्यादिकं समविषमपथरूपं प्रपञ्चमुपष्टम्भकारणाभावानो-18| पयाति, एवमसावपि साधुरष्टप्रकारस्य कर्मणः क्षये संसारप्रपञ्चं नोपयातीति, गतोऽनुगमो, नयाः पूर्ववद् , इतिशब्दः परिसमाप्त्यर्थे ब्रवीमीति पूर्ववत् ॥ ३० ॥ समाप्तं च कुशीलपरिभाषाख्यं सप्तममध्ययनं ।। सूत्रकृता शीलाकाचाीयचियुत ८वीर्या| ध्ययनं. ॥१६५॥ अथ अष्टमं श्रीवीर्याध्ययनं प्रारभ्यते ॥ उक्तं सप्तममध्ययनं, साम्प्रतमष्टममारभ्यते-अस्य चायमभिसम्बन्धः, इहानन्तराध्ययने कुशीलास्तत्प्रतिपक्षभूताश्च सुशीला प्रतिपादिताः, तेषां च कुशीललं सुशीलसं च संयमवीर्यान्तरायोदयात्तत्क्षयोपशमाच्च भवतीत्यतो वीर्यप्रतिपादनायेदमध्ययनमुपदिश्यते, तदनेन संबंधेनायातस्यास्याध्ययनस्य चखायनुयोगद्वाराणि उपक्रमादीनि वक्तव्यानि, तत्राप्युपक्रमान्तर्गतोऽर्थाधिकारोऽयं, तद्यथा-बालबालपण्डितपण्डितवीर्यभेदात्रिविधमपि वीर्य परिज्ञाय पण्डितषीर्ये यतितव्यमिति, नामनिष्पमे तु निक्षेप बीर्याध्ययनं, वीर्यनिक्षेपाय नियुक्तिकृदाह विरिए छकं दव्वे सञ्चित्ताचित्तमीसगं चेव । दुपयचउप्पयअपयं एवं तिविहं तु सचिसं ॥ ९१ ॥ वीर्ये नामस्थापनाद्रव्यक्षेत्रकालभावभेदात् पोढा निक्षेपः, तत्रापि नामस्थापने क्षुण्णे, द्रव्यवीर्य द्विधा आगमतो नोआगमतच, | आगमतो ज्ञाता तत्र चानुपयुक्तः, नोआगमतस्तु ज्ञशरीरभव्यशरीरव्यतिरिक्तं सचित्ताचित्तमिश्रभेदात्रिधा वीर्य, सचित्तमपि || द्विपदचतुष्पदापदभेदात् त्रिविधमेव, तत्र द्विपदानां अर्हचक्रवर्तिबलटेवादीनां यद्वीर्य स्त्रीरलस्य वा यस्य वा यवीर्य तदिह | द्रव्यवीर्यवेन ग्राह्यं, तथा चतुष्पदानामथहस्तिरनादीनां सिंहव्याघ्रशरभादीनां वा परस्य वा यद्वोढव्ये धावने वा वीर्य तदिति,18||१६५॥ तथाऽपदानां गोशीर्षचन्दनप्रभृतीनां शीतोष्णकालयोरुष्णशीतवीर्यपरिणाम इति ।। अचित्तवीर्यप्रतिपादनायाह अचित्तं पुण विरियं आहारावरणपहरणादीसु । जह ओसहीण भणियं विरियं रसवीरियविवागो ॥ ९ ॥ Page #474 -------------------------------------------------------------------------- ________________ 111 आवरणे कवयादी चक्कादीयं च पहरणे होति । खित्तमि जंमि खेत्ते काले जं जंमि कालंमि ॥ ९३ ॥ अचित्तद्रव्यवीर्य खाहारावरणप्रहरणेषु यद्वीयं तदुच्यते, तत्राऽऽहारवीर्य 'सद्यः प्राणकरा हृद्या, घृतपूर्णाः कफापहाः' इत्यादि, ओषधीनां च शल्योद्धरणसंरोहणविषापहारमेधाकरणादिकं रसवीर्य, विपाकवीयं च यदुक्तं चिकित्साशास्त्रादौ तदिह ग्राह्यमिति,18 तथा योनिप्राभृतकामानाविधं द्रव्यवीर्य द्रष्टव्यमिति, तथा-आवरणे कवचादीनां प्रहरणे चक्रादीनां यद्भवति वीर्य तदुच्यत | इति । अधुना क्षेत्रकालवीय गाथापश्चार्धेन दर्शयति-क्षेत्रवीर्य तु देवकुर्वादिकं क्षेत्रमाश्रित्य सर्वाण्यपि द्रव्याणि तदन्तर्गतान्युत्कृष्ट-18 वीर्यवन्ति भवन्ति, यद्वा दुर्गादिकं क्षेत्रमाश्रित्य कस्यचिद्वीर्योल्लासो भवति, यसिन्वा क्षेत्रे वीर्य व्याख्यायते तत्क्षेत्रवीर्यमिति, एवं कालवीर्यमप्येकान्तसुषमादावायोज्यमिति, तथा चोक्तम्-"वर्षासु लवणममृतं शरदि जलं गोपयश्च हेमन्ते । शिशिरे चामलकरसो, घृतं वपन्ते गुडश्चान्ते ॥ १॥" तथा-"ग्रीष्मे तुल्यगुडा सुसैन्धवयुतां मेघावनद्धेऽम्बरे, तुल्यां शर्करया शरचमलया शुण्ठ्या तुषारागमं । पिप्पल्या शिशिरे वसन्तसमये क्षौद्रेण संयोजिता, पुंसां प्राप्य हरीतकीमिव गदा नश्यन्तु ते शत्रवः ॥१॥" भाववीर्यप्रतिपादनायाहभावो जीवस्स सीरियस्स विरियंमि लद्धिऽणेगविहा । ओरस्सिंदियअजनप्पिएसु बहुसो बहुविहीयं ॥ ९४ ॥ मणवइकाया आणापाणू संभव तहा य संभब्वे । सोत्तादीणं सहादिएसु विसएसु गहणं च ॥१५॥ 'सवीर्यस्य वीर्यशक्त्युपेतस्य जीवस्य 'बीर्य वीर्य विषये अनेकविधा लब्धिः, तामेव गाथापश्चार्द्धन दर्शयति, तपथा-उरसि कताभवमौरस्यं शारीरवलमित्यर्थः, तथेन्द्रियबलमाध्यात्मिक वलं बहुशो बहुविधं द्रष्टव्यमिति । एतदेव दर्शयितुमाह-आन्तरेण व्या- ८वीयो. शीलाङ्का- पारेण गृहीखा पुद्गलान् मनोयोग्यान् मनस्वेन परिणमयति भाषायोग्यान् भाषाखेन परिणमयति काययोग्यान् कायखेन आनापा ध्ययन. चार्यांय- नयोग्यान् तद्भावेनेति, तथा मनोवाकायादीनां तद्भावपरिणतानां यद्वीर्य-सामर्थ्य तद्विविधं-सम्भवे सम्भाव्ये च, सम्भवे तात्रतियुतं तीर्थकृतामनुत्तरोपपातिकानां च सुराणामतीव पटूनि मनोद्रव्याणि भवन्ति, तथाहि-तीर्थकृतामनुत्तरोपपातिकसुरमनःपर्याय॥१६६॥ ज्ञानिप्रश्नव्याकरणस्य द्रव्यमनसैव करणात् अनुत्तरोपपातिकसुराणां च सर्वव्यापारस्यैव मनसा निष्पादनादिति, सम्भाव्ये तु यो हि यमर्थ पटुमतिना प्रोच्यमानं न शक्नोति साम्प्रतं परिणमयितुं सम्भाव्यते वेष परिकर्म्यमाणः शक्ष्यत्यमुमर्थ परिणमयितुमिति, वाग्वीर्यमपि द्विविध-सम्भवे सम्भाव्ये च, तत्र सम्भवे तीर्थकृतां योजननिर्झरिणी वाक् सर्वस्वस्खभाषानुगता च तथाऽन्येपामपि क्षीरमध्वास्रवादिलब्धिमतां वाचः सौभाग्यमिति, तथा हंसकोकिलादीनां सम्भवति खरमाधुर्य, सम्भाव्ये तु सम्भाव्यते | श्यामायाः स्त्रिया गानमाधुर्य, तथा चोक्तम्-"सामा गायति महुरं काली गायति खरं च रुक्खं चे"त्यादि, तथा सम्भावयामः-एनं श्रावकदारकम् अकृतमुखसंस्कारमप्यक्षरेषु यथावदभिलप्तव्येष्विति, तथा सम्भावयामः शुकसारिकादीनां वाचो मानुषभाषापरिणामः, कायवीर्यमप्यौरस्सं यद्यस्य बलं, तदपि द्विविध-सम्भवे सम्भाव्ये च, संभवे यथा चक्रवर्तिबलदेववासुदेवादीनां यद्वाहुबलादि कायबलं, तद्यथा-कोटिशिला त्रिपृष्ठेन वामकरतलेनोद्धृता, यदिवा-'सोलस रायसहस्सा' इत्यादि यावदप-18| ॥१६६॥ रिमितबला जिनवरेन्द्रा इति, सम्भाव्ये तु सम्भाव्यते तीर्थकरो लोकमलोके कण्दुकवत् प्रक्षेनु तथा मेरुं दण्डवद्गृहीखा वसुधा छत्रकवद्धर्तुमिति, तथा सम्भाव्यते अन्यतरसुराधिपो जम्बूद्वीपं वामहस्तेन छत्रकवद्धर्तुमयत्नेनैव च मन्दरमिति, तथा सम्भाव्यते अय दारकः परिवर्धमानः शिलामेनामुद्धा हस्तिनं दमयितुमचं वाहायतुमित्यादि, इन्द्रियबलमपि श्रोत्रेन्द्रियादि स्वविषयग्रहण19 समर्थ पञ्चधा एकैकं, द्विविधं-सम्भवे सम्भाव्ये च, सम्भवे यथा श्रोत्रस्य द्वादश योजनानि विषयः, एवं शेषाणामपि यो यस्य | विषय इति, सम्भाव्ये तु यस्य कस्यचिदनुपहतेन्द्रियस्य श्रान्तस्य कुडूस पिपासितस्य परिग्लानस्य वा अर्थग्रहणासमर्थमपि इन्द्रियं सद्यथोक्तदोषोपशमे तु सति सम्भाव्यते विषयग्रहणायेति । साम्तमाध्यात्मिक वीर्य दर्शयितुमाह__ उजमधितिधीरत्तं सोंडीरत्तं खमा य गंभीरं । उवओगजोगतवसंजमादियं होइ अज्झप्पो ॥ ९६ ॥ आत्मन्यधीत्यध्यात्म तत्र भवमाध्यात्मिकम्-आन्तरशक्तिजनितं सात्त्विकमित्यर्थः, तच्चानेकपा-तत्रोचमो ज्ञानतपोऽनुष्ठानादिघूत्साहः, एतदपि यथायोगं सम्भवे सम्भाव्ये च योजनीयमिति, धृतिः संयमे स्थैर्य चित्तसमाधानमिति(यावत), धीरत्वं परीषहोपसर्गाक्षोभ्यता, शौण्डीर्य त्यागसम्पन्नता, पट्खण्डमपि भरतं त्यजतश्चक्रवर्तिनो न मनः कम्पते,यदिवाऽऽपद्यविषण्णता, यदिवा-18 | विषमेऽपि कर्तव्ये समुपस्थिते पराभियोगमकुर्वन् मयैवैतत्कर्तव्यमित्येवं हर्षायमाणोऽविषण्णो विधत्त इति, क्षमावीर्य तु परैरा-1 | श्यमानोऽपि मनागपि मनसा न क्षोभमुपयाति, भावयति (च तत्वं,) तच्चेदम्-"आक्रुष्टेन मतिमता तत्त्वार्थगवेषणे मतिः कार्या ।। यदि सत्यं कः कोपः स्यादनृतं किं नु कोपेन ? ॥१॥" तथा "अक्कोसहणणमारणधम्मभंसाण बालसुलभाणं । लाभं मनइ धीरो जहुत्तराणं अभावं (लाभ) मि ॥१॥" गाम्भीर्यवीर्य नाम परीपहोपसगैरधृष्यवं, यदिवा यत् मनश्चमत्कारकारिण्यपि स्वानुष्ठाने १ आक्रोशहननमारणधर्मभ्रंशाना बालसुलभाना लाभं मन्यते धीरो मथोत्तराणामभावे ॥१॥ 9.8000000002020129-90see Page #475 -------------------------------------------------------------------------- ________________ सूत्रकृताङ्ग शीलाङ्काचार्यांय तियुतं ॥१६७॥ सूत्रकृताङ्गं श्रीलाङ्काचाययचियुतं ॥१६८॥ 112 अनौद्धत्यं उक्तम् च - "चुलुच्छलेई जं होइ ऊणयं रित्तयं कणकणेइ । भरियाई ण खुम्भंती सुपुरिसविभाणभंडाई || १ ||” उपयोगवीर्य साकारानाकारभेदात् द्विविधं तत्र साकारोपयोगोऽष्टधा नाकारचतुर्धा तेन चोपयुक्तः स्वचिपयस्य द्रव्यक्षेत्र कालभावरूपस्य परिच्छेदं विधत्त इति, तथा योगवीर्य त्रिविधं मनोवाक्कायभेदात्, तत्र मनोवीर्यमकुशलमनोनिरोधः कुशलमनसश्च प्रवर्तनं, मनसो वा एकली भावकरणं, मनोवीर्येण हि निर्ग्रन्थसंयताः प्रवृद्धपरिणामा अवस्थितपरिणामाच भवन्तीति, वाग्बीण तु भाषमाणोऽपुनरुक्तं निरवद्यं च भाषते, कायवीर्य तु यस्तु समाहितपाणिपादः कूर्मवदवतिष्ठत इति, तपोषीर्य द्वादशप्रकारं तपो पालादग्लायन् विधस इति, एवं सप्तदशविधे संयमे एकखाद्यध्यवसितस्य यद्धलात्प्रवृत्तिस्तत्संयमवीर्य, कथमहमतिचारं संयमे न प्राप्नुयामित्यध्यवसायिनः प्रवृत्तिरित्येवमाद्यध्यात्मषीर्यमित्यादि च भाववीर्यमिति, बीर्यप्रवादपूर्वे चानन्तं वीर्य प्रतिपादितं किमिति ?, यतोऽनन्तार्थ पूर्व भवति, तत्र च वीर्यमेव प्रतिपाद्यते, अनन्तार्थता चातोऽवगन्तब्या, तद्यथा- "सवणे ईणं जा होज वालुया गणणमागया सन्ती । तत्तो बहुयतरागो अत्थो एगस्स पुइस्स || १|| सबसेमुद्दाण जलं जइपत्थमियं हविअ संकलियं । एत्तो बहुयतरागो अत्थो एगस्स स्स ||२||" तदेवं पूर्वार्थस्यानन्त्याद्वीर्यस्य च तदर्थत्वादनन्तता वीर्यस्येति । सर्वमप्येतद्वीर्यं त्रिघेति प्रतिपादयितुमाहसव्वंपिय तं तिविहं पंडिय बालबिरियं च मीसं च । अहवावि होति दुविहं अगारअणगारियं चेव ।। ९७ ।। सर्वमप्येतद्भावी पण्डितबालमित्रभेदात् त्रिविधं तत्रानगाराणां पण्डितवीर्य बालपण्डितवीर्यं खगाराणां गृहस्थानामिति, तत्र १ बुबुच्छुलेइ प्र० । २ उद्गिरति यद्भवत्थूनके रिक्तकं कणकणति भूतानि न क्षुभ्यन्ते सुपुरुष विज्ञानभाण्डानि ॥ १ ॥ ३ सर्वासां नदीनां मावन्त्यो भवेयुर्माका गणनमागताः सत्यः ततो बहुतरोऽर्थं एकस्य पूर्वस्य ॥ १ ॥ ४ सर्वसमुद्राणां जलं यतिप्रमितं तत् भवेत्संकलितं ततो• ॥ यतीना पण्डितवीर्य सादिसपर्यवसितं सर्वविरतिप्रतिपत्तिकाले सादिता सिद्धावस्थायां तदभावात्सान्तं, बालपण्डितवीर्य तु देशविरतिसद्भावकाले सादि सर्वविरतिसद्भावे तशे वा सपर्यवसानं, बालवीर्य खविरतिलक्षणमेवाभव्यानामनाद्यपर्यवसितं भव्यानां खनादिसपर्यवसितं सादिसपर्यवसितं तु विरतिभ्रंशात् सादिता पुनर्जघन्यतोऽन्तर्मुहूर्तादुत्कृष्टतोऽपार्द्ध पुद्गल परावर्तात् विरतिसद्भावात्। सान्ततेति, साद्यपर्यवसितस्य तृतीयभङ्गकस्य त्वसम्भव एव, यदिवा पण्डितवीर्यं सर्वविरतिलक्षणं विरतिरपि चारित्रमोहनीयक्षयक्षयोपशमोपशमलक्षणात्रिविधैव, अतो वीर्यमपि त्रिधैव भवति । गतो नामनिष्पन्नो निक्षेपः, तदनु सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारयितव्यं तच्चेदं दुहा वेयं सुक्खायं, वीरियंति पवुच्चई । किं नु वारस्स वीरतं, कहं चेयं पच्चाई ? ॥ १ ॥ कम्ममेगे पवेदेति, अकम्मं वावि सुवया । एतेहिं दोहि ठाणेहिं, जेहिं दीसंति मच्चिया ॥ २ ॥ विधे-प्रकारावस्येति द्विविधं द्विप्रकारं, प्रत्यक्षासन्नवाचिखात् इदमो यदनन्तरं प्रकर्षेणोच्यते प्रोच्यते वीर्यं तद्विभेदं सुष्टाख्यातं । स्वाख्यातं तीर्थकरादिभिः, वा वाक्यालङ्कारे, तत्र 'ईर गतिप्रेरणयोः' विशेषेण ईरयति- प्रेरयति अहितं येन तद्वीर्यं जीवस्य शक्तिविशेष इत्यर्थः, तत्र, किं नु 'वीरस्य' सुभटस्य वीरखं १, केन वा कारणेनासौ वीर इत्यभिधीयते, नुशब्दो वितर्कवाची, एतद्वितर्कयति - किं तद्वीर्य १, वीरस्य वा किं तद्वीरलमिति ॥ १ ॥ तत्र भेदद्वारेण वीर्य स्वरूपमाचिख्यासुराह - कर्म्म- क्रियानुष्ठानमित्येतदेके वीर्यमिति प्रवेदयन्ति यदिवा - कर्माष्टप्रकारं कारणे कार्योपचारात् तदेव वीर्यमिति प्रवेदयन्ति, तथाहि - औदायिक भाव निष्पन्न कर्मेत्युपदिश्यते, औदयिकोऽपि च भावः कर्मादयनिप्पन्न एव बालवीर्य, द्वितीय मंदस्वयं-न विद्यत कमस्येत्यकर्मा - वीर्यान्तराय| क्षयजनितं जीवस्य सहजं वीर्यमित्यर्थः चशब्दात् चारित्रमोहनीयोपशमक्षयोपशमजनितं च, हे सुव्रता ! एवम्भूतं पण्डितवीर्य जानीत यूयं । आभ्यामेव द्वाभ्यां स्थानाभ्यां सकर्मकाकर्मकापादितवाल पण्डित वीर्याभ्यां व्यवस्थितं वीर्यमित्युच्यते, यकाभ्यां च ययोर्वा व्यवस्थिता मर्त्येषु भवा मर्त्यः 'दिस्संत' इति दृश्यन्तेऽपदिश्यन्ते वा, तथाहि - नानाविधासु क्रियासु प्रवर्तमानमुत्साइवलसंपनं मत्यं दृष्ट्वा वीर्यवानयं मर्त्य इत्येवमपदिश्यते, तथा तदावारककर्मणः क्षयादनन्तत्रलयुक्तोऽयं मर्त्य इत्येवमपदिश्यते दृश्यते चेति ॥ ॥ इह बालवीर्य कारणे कार्योपचारात्कर्मैव वीर्यत्वेनाभिहितं साम्प्रतं कारणे कार्योपचारादेव प्रमादं कर्मसेनापदिशमाह - पमा कम्ममाहंसु, अप्पमायं तहावरं । तब्भावादेसओ वात्रि, वालं पंडियमेव वा ॥ ३॥ सत्थमेगे तु सिक्खता, अतिवायाय पाणिणं । एगे मंते अहिजंति, पाणभूयविहेडिणो ॥ ४ ॥ प्रमाद्यन्ति - सदनुष्ठानरहिता भवन्ति प्राणिनो येन स प्रमादो-मद्यादिः तथा चोक्तम् - "मजं विसयकसाया णिद्दा विगहा य पंचमी मणिया । एस पमायमाओ णिद्दिट्ठो वीयरागेहिं ॥ १ ॥" तमेवम्भूतं प्रमादं कर्मपादानभूतं कर्म 'आहुः ' १] वीर्ययेऽस्य वोदय नियमात् शेषं त्वन्यथेत्युतरभेदे २ मयं विषयाः कपाया निद्रा विकथा च पंचमी भणिता ( एते पंच प्रमादा निर्दिष्टा ) एष प्रमादप्रमादो निर्दिशे वीतरागेः ॥ १ ॥ For Private Personal Use Only ८ वीर्याध्ययनं. ॥१६७॥ ८ वीर्याध्ययनं. ॥१६८॥ Page #476 -------------------------------------------------------------------------- ________________ 113 ., अप्रमादं च तथाका भवति, एवंविधस्वमायोज्य, 'त रत्न८वीर्या उक्तवन्तस्तीर्थकरादयः, अप्रमादं च तथाऽपरमकर्मकमाहुरिति, एतदुक्तं मवति-प्रमादोपहतस्य कर्म बध्यते, सकर्मणश्च यक्रियानुष्ठानं तद्वालबीय, तथाऽप्रमत्तस्य कर्मामाचो भवति, एवं विधस्य च पण्डितवीर्य भवति, एतच्च बालवीर्य पण्डितवीर्यमिति बा । प्रमादवतः सकर्मणो बालवीर्यमप्रमत्तस्याकर्मणः पण्डितवीर्यमित्येवमायोज्यं, 'तभावादेसओ वावी'ति तस्य-बालवीर्यस्य कर्मणश्च पण्डितवीर्यस्य वा भावः-रात्ता स तद्भावस्तेनाऽऽदेशो-व्यपदेशः ततः, तद्यथा-बालवीर्यमभव्यानामनादिअपर्यवसितं भ. च्यानामनादिसपर्यवसितं वा सादिसपर्यवसितं बेति, पण्डितवीर्य तु सादिसपर्यवसितमेवेति ॥ ३॥ तत्र प्रमादोपहतस्य सकर्मणो यद्वालवीयं तद्दर्शयितुमाह-शस्त्रं-खड्गादिप्रहरणं शास्त्रं वा धनुर्वेदायुर्वेदादिकं प्राण्युपमईकारि तत् सुष्टु सातगौरवगृद्धा 'एके' केचन 'शिक्षन्ते' उद्यमेन गृहन्ति, तच्च शिक्षितं सत् 'प्राणिनां' जन्तूनां विनाशाय भवति, तथाहि-तत्रोपदिश्यते । एवंविधमालीढप्रत्यालीढादिभिर्जीवे व्यापादयितव्ये स्थान विधेयं, तदुक्तम्-"मुष्टिनाऽऽच्छादयेल्लक्ष्य, मुष्टौ दृष्टि निवेशयेत् । हतं लक्ष्यं विजानीयाद्यदि मूर्धा न कम्पते ॥१॥" तथा एवं लावकरसः क्षयिणे देयोऽभयारिष्टाख्यो मद्यविशेषश्चेति, तथा एवं चौरादेः शूलारोपणादिको दण्डो विधेयः तथा चाणक्याभिप्रायेण परो वञ्चयितव्योऽर्थोपादानार्थ तथा कामशास्त्रादिक चोचमेनाशुभाध्यवसायिनोऽधीयते, तदेवं शस्त्रस्य धनुर्वेदादेःशास्त्रस्य वा यदभ्यसनं तत्सर्व बालवीय, किश्च एके केचन पापोदयात् मत्रानभिचा-1 रकाना(ते)थर्वणानश्वमेधपुरुषमेधसर्वमेधादियागार्थमधीयन्ते, किम्भूतानिति दर्शयति-'प्राणा' द्वीन्द्रियादयः 'भूतानि पृथिव्या दीनि तेषां 'विविधम्' अनेकप्रकारं 'हेठकान् बाधकान् ऋकसंस्थानीयान् मत्रान् पठन्तीति, तथा चोक्तम्-"पद शतानि सूत्रकृताहा नियुज्यन्ते, पशूनां मध्यमेऽहनि । अश्वमेधस्य वचनान्यूनानि पशुभित्रिभिः ॥१॥" इत्यादि ॥४॥ अधुना 'सत्य'मित्येतत्मूशीलाकात्रिपदं सूत्रस्पार्शिकया नियुक्तिकारः स्पष्टयितमाह ध्ययन. चाीयचियुतं ___सत्यं असिमादीयं विजामंते य देवकम्मकयं । पत्थिववारुणअग्गेय वाऊ तह मीसगं चेव ॥ १८ ॥ - शस्त्रं-प्रहरणं तच्च असि:-खास्तदादिकं, तथा विद्याधिष्ठितं, मत्राधिष्ठितं देवकर्मकृतं-दिव्यक्रियानिष्पादितं, तच्च पश्चविधं, ॥१६९॥ तद्यथा-पार्थिवं वारुणमाग्नेयं वायव्यं तथैव व्यादिमित्रं चेति । किश्चान्यत् माइणो कटु माया य, कामभोगे समारभे । हंता छेत्ता पगभित्ता, आयसायाणुगामिणो ॥ ५॥ मणसा वयसा चेव, कायसा चेव अंतसो । आरओ परओ वावि, दुहावि य असंजया ॥६॥ 'माया' परवश्चनादि(त्मि)का बुद्धिः सा विद्यते येषां ते मायाविनस्त एवम्भूता माया:-परवञ्चनानि कला एकग्रहणे तजातीयग्रहणादेव क्रोधिनो मानिनो लोभिनः सन्तः 'कामान्' इच्छारूपान् तथा भोगांश्च शब्दादिविपयरूपान् 'समारभन्ते' सेवन्ते 18 पाठान्तरं वा 'आरंभाय तिवई' त्रिभिः मनोवाकायैरारम्भार्थ वर्त्तते, बहून् जीवान् व्यापादयन् वध्नन् अपध्वंसयन् आज्ञाप १६९॥ यन् भोगार्थी वित्तोपार्जनार्थ प्रवर्त्तत इत्यर्थः, तदेवम् 'आत्मसातानुगामिनः' स्वसुखलिप्सवो दुःखद्विषो विपयेषु गृद्धाः कषा-17' यकलुषितान्तरात्मानः सन्त एवम्भूता भवन्ति, तद्यथा-'हन्तारः' प्राणिव्यापादयितारस्तथा छेत्तारः कर्णनासिकादेस्तथा प्रकर्तयितारः पृष्ठोदरादेरिति ॥५॥ तदेतत्कथमित्याह-तदेतत्प्राण्युपमर्दनं मनसा वाचा कायेन कृतकारितानुमतिभिश्च 'अन्तशः' कायेनाशक्तोऽपि तन्दुलमत्स्यवन्मनसैव पापानुष्ठानानुमत्या कर्म बनातीति, तथा आरतः परतश्चेति लौकिकी वाचोयुक्तिरि। त्येवं पर्यालोच्यमाना ऐहिकामुष्मिकयोः 'द्विधापि' स्वयंकरणेन परकरणेन चासंयता-जीवोपघातकारिण इत्यर्थः ॥ ६॥ साम्प्रतं जीवोपघातविपाकदर्शनार्थमाह वेराई कुबई वेरी. तओ वेरेहिं रजती। पावोवगा य आरंभा, दुक्खफासा य अंतसो ॥७॥ | संपरायं णियच्छंति, अत्तदुक्कडकारिणो । रागदोसस्सिया बाला, पावं कुवंति ते बहुं ॥ ८॥ वैरमस्यास्तीति वैरी, स जीवोपमईकारी जन्मशतानुबन्धीनि वैराणि करोति, ततोऽपि च वैरादपरैरैरनुरज्यते--संबध्यते, वैरपरम्परानुपङ्गी भवतीत्यर्थः, किमिति ?, यतः पापं उप-सामीप्येन गच्छन्तीति पापोपगाः, क एते?-'आरम्भाः ' सावयानुष्ठानरूपाः 'अन्तशों विपाककाले दुःखं स्पृशन्तीति दुःखस्पर्शा-असातोदयविपाकिनो भवन्तीति ॥ ७॥ किश्चान्यत्| 'सम्परायं णियच्छंती'त्यादि, द्विविधं कर्म-ईर्यापथं साम्परायिकं च, तत्र सम्पराया-बादरकपायास्तेभ्य आगतं साम्परायिक | तत् जीवोपमईकलेन वैरानुषङ्गितया 'आत्मदुष्कृतकारिणः' स्वपापविधायिनः सन्तो 'नियच्छन्ति' बनन्ति, तानेव विशिनष्टि-IST 'रागद्वेषाश्रिताः कषायकलुषितान्तरात्मानः सदसद्विवेकविकलखात वाला इव बालाः, ते चैवम्भूताः 'पापम्' असद्वेद्य 'बहु'। अनन्तं 'कुर्वन्ति' विदधति ॥८॥ एवं बालवीर्य प्रदश्योपसंजिघृक्षुराह एयं सकम्मवीरियं, बालाणं तु पवेदितं । इत्तो अकम्मविरियं, पंडियाणं सुणेह मे ॥९॥ 29999990sasava Beso9000000000000000000000000000006esea96Sonocess ecemesed cesesestracottletstree. Page #477 -------------------------------------------------------------------------- ________________ सूत्रकृताङ्ग शीलाङ्काचार्यीयत्तियुतं ॥ १७० ॥ सूत्र कृताङ्ग शीलाङ्कावार्यांयष्ट तियुत ॥ १७१ ॥ 114 दaिr बंधमुके, सवओ छिन्नबंधणे । पणोल पात्रकं कम्मं स कंतरि अंतसो ॥ १० ॥ 'एतत्' यत् प्राक् प्रदर्शितं, तद्यथा प्राणिनामतिपानार्थ शस्त्रं शास्त्रं वा केचन शिक्षन्ते तथा परे विद्यामत्रान् प्राणिबाधकानधीयन्ते तथाऽन्ये मायाविनो नानाप्रकारां मायां कृत्वा कामभोगार्थमारम्भान् कुर्वते केचन पुनरपरे वैरिणस्तत्कुर्वन्ति येन वैरैरनुबध्यन्ते (ते) तथाहि-- जमदग्निना स्वभार्याऽकार्य व्यतिकरे कृतवीर्यो विनाशितः, तत्पुत्रेण त कार्तवीर्येण पुनर्जमदग्निः, जर्मदेनिसुतेन परशुरामेण सप्त वारान् निःक्षत्रा पृथिवी कृता, पुनः कार्तवीर्यमुतेन तु सुभूमेन त्रिःसप्ततो ब्राह्मणा व्यापादिताः, तथा चोक्तम्- "अपकारसमेन कर्मणा न नरस्तुष्टिमुपैति शक्तिमान्। अधिकां कुरु वै (ते) रियातनां द्विपतां जातमुद्धरेत् ॥ १ ॥ |” तदेवं कषायवशगाः प्राणिनस्तत्कुर्वन्ति येन पुत्रपौत्रादिष्वपि वैरानुबन्धो भवति, तदेतत्सकर्मणां बालानां वीर्ये तुशब्दात्प्रमादवतां च प्रकर्षेण वेदितं प्रवेदितं प्रतिपादितमितियावत्, अत ऊर्ध्वमकर्मणां पण्डितानां यद्वीर्यं तन्मे-मम कथयतः शृणुत यूयमिति ॥ ९ ॥ यथाप्रतिज्ञातमेवाह- 'द्रव्यो' भव्यो मुक्तिगमनयोग्यः द्रव्यं च भव्य' इति वचनात् रागद्वेपविरहाद्वा द्रव्यभूतोऽकपायीत्यर्थः, यदिवा वीतराग इव वीतरागोऽल्पकपाय इत्यर्थः, तथा चोक्तम्- "किं सका वोतुं जे सरागधम्मंमि को अकसायी। संतेवि जो कसाए निगिण्हइ सोऽवि तत्तुल्लो ||१||" स च किम्भूतो भवतीति दर्शयति-बन्धनाद- कपायात्मकान्मुक्तो बन्ध १ किं शक्या वक्तुं यत्सरागथम् कोऽप्यकपायः सतोऽपि यः कषायान्निगृहाति सोऽपि तत्तव्यः ॥ १ ।। नोन्मुक्तः, बन्धनत्वं तु कपायाणां कर्मस्थितिहेतुत्वात्, तथा चोक्तम्- "बंधेहिई कसायवसा" कपायवशात् इति, यदिवा - बन्धनोन्मुक्त इव बन्धनोन्मुक्तः, तथाऽपरः 'सर्वतः' सर्वप्रकारेण सूक्ष्मवादररूपं 'छिन्नम्' अपनीतं 'बन्धन' कपायात्मकं येन स छिनबन्धनः, तथा 'प्रणुद्य' प्रेर्य 'पाप' कर्म कारणभूतान्वाऽथवानपनीय शल्यवच्छत्यं शेपकं कर्म तत् कृन्तति - अपनयति अन्तशो-निरवशेषतो विघटयति, पाठान्तरं वा 'सलं कंतर अप्पणो' ति शल्यभूतं यदष्टप्रकारं कर्म तदात्मनः सम्बन्धि कृन्तति - छिनत्तीत्यर्थः ॥ १० ॥ यदुपादाय शल्य मपनयति तद्दर्शयितुमाह नेयायं सुक्खायं, उवादाय समीहए। भुज्जो भुज्जो दुहावासं, असुहत्तं तहा तहा ॥ ११ ॥ ठाणी विविहठाणाणि, चइस्संति ण संसओ । अणियते अयं वासे, णायएहि सुहीहि य ॥ १२ ॥ नयनशीलो नेता, नयतेस्ताच्छीलिकस्तृन् स चात्र सम्यग्दर्शनज्ञानचारित्रात्मको मोक्षमार्गः श्रुतचारित्ररूपो वा धर्मो मोक्षनयनशीलखात् गृह्यते, तँ मार्ग धर्म वा मोक्षं प्रति नेतारं सुष्ठु तीर्थकरादिभिराख्यातं वाख्यातं तम् 'उपादाय' गृहीत्वा 'सम्यक' मोक्षाय ईहते चेष्टते ध्यानाध्ययनादावुद्यमं विधत्ते धर्मध्यानारोहणालम्बनायाह - 'भूयो भूयः' पौनःपुन्येन यद्वालवीर्य तदतीतानागतानन्तभवग्रहणे - ( ग्र० ५००० ) पु दुःखमावास्यतीति दुःखावासं वर्तते, यथा यथा च बालवीर्यवान् नरकादिषु दुःखावासेषु पर्यटति तथा तथा चास्याशुभाध्यवसायित्वादशुभमेव प्रवर्धते इत्येवं संसारस्वरूप मनुप्रेक्षमाणस्य धर्मध्यानं प्रवर्तत इति १] बन्धस्थिती कपायवशात् ॥ २ अनिइए य संवासे इति पाठो व्याख्याकृन्मतः एवं च चकारावित्यादेर्ना संगतिर्व्याख्यापाठस्य । ॥ ११ ॥ साम्प्रतमनित्यभावनामधिकृत्याह - स्थानानि विद्यन्ते येषां ते स्थानिनः, तद्यथा - देवलोके इन्द्रस्तत्सामानि कत्रायत्रिंशत्यार्षद्यादीनि मनुष्येष्वपि चक्रवर्तिबलदेववासुदेवमहामण्डलिकादीनि तिर्यक्ष्वपि यानि कानिचिदिष्टानि भोगभूम्यादौ स्थानानि तानि सर्वाण्यपि विविधानि - नानाप्रकाराण्युत्तमाधममध्यमानि ते स्थानिनस्त्यक्ष्यन्ति, नात्र संशयो विधेय इति, तथा चोक्तम् - " अशाश्वतानि स्थानानि सर्वाणि दिवि चेह च । देवासुरमनुष्याणामृद्धयश्च सुखानि च ।। १ ।। " तथाऽयं 'ज्ञातिभिः ' बन्धुभिः सार्धं सहायैश्व मित्रैः सुहृद्भिर्यः संवासः सोऽनित्योऽशाश्वत इति, तथा चोक्तम् - " सुचिरतरमुषित्वा बान्धवैर्विप्रयोगः, सुचिरमपि हि रन्खा नास्ति भोगेषु तृप्तिः । सुचिरमपि सुपुष्टं याति नाशं शरीरं, सुचिरमपि विचिन्त्यो धर्म एकः सहायः ॥ १ ॥” इति चकारी धनधान्यद्विपद चतुष्पदशरीराद्यनित्यतभावनार्थों (र्थ ) अशरणाद्यशेषभावनार्थ चानुक्तसमुच्चयार्थमुपात्ताविति ।। १२ ।। अपिच- 1 एवमादाय मेहावी, अप्पणो गिद्धिमुद्धरे । आरियं उवसंपज्जे, सवधम्ममकोवि ( ५०० ) यं ॥१३॥ सह संमइए णच्चा, धम्मसारं सुणेत्तु वा । समुवट्टिए उ अणगारे, पञ्चक्खायपाव ॥ १४ ॥ अनित्यानि सर्वाण्यपि स्थानानीत्येवम् 'आदाय' अवधार्य 'मेधावी' मर्यादाव्यवस्थितः सदसद्विवेकी व आत्मनः सम्बन्धिनीं 'मृद्धि' गा ममत्वम् 'उद्धरेद्' अपनयेत् ममेदमहमस्य स्वामीत्येवं ममलं कचिदपि न कुर्यात्, तथा आराद्यातः सर्व १ सुगुप्तं । २ नेदं प्र० For Private Personal Use Only ८ वीर्याध्ययनं . ॥ १७० ॥ ८ वीर्याध्ययनं. ॥ १७१ ॥ Page #478 -------------------------------------------------------------------------- ________________ 115 || हेयधर्मेभ्य इत्यार्यो-मोक्षमार्गः सम्यग्दर्शन ज्ञानचारित्रात्मकः, आर्याणां वा-तीर्थकदादीनामयमार्यो-मार्गस्तम् 'उपसम्पयेत' अधितिष्ठेत् समाश्रयेदिति, किम्भूतं मार्गमित्याह-सर्वैः कुतीर्थिकधमैः 'अकोपितो' अपितः स्वमहिम्नैव पयितुमशक्यखात् । प्रतिष्ठां गतः (तं ), यदिवा-सर्वधर्मे:-स्वभावैरनुष्ठानरूपैरगोपितं-कुत्सितकर्त्तव्याभावात् प्रकटमित्यर्थः ॥ १३ ॥ सुधर्मपरि-1 ज्ञानं च यथा भवति तदर्शयितुमाह-धर्मस्य मारः-परमार्थो धर्मसारस्तं 'ज्ञात्वा' अवबुझ्य, कथमिति दर्शयति-सह सन्मत्या स्वमत्या वा-विशिष्टाभिनिवोधिकज्ञानेन श्रुतज्ञानेनावधिज्ञानेन वा, स्वपरावबोधकखात् ज्ञानस्य, तेन सह, धर्मस्य सारं | ज्ञाखेत्यर्थः, अन्येभ्यो वा-तीर्थकरगणधराचार्यादिभ्यः ईलापुत्रवत् श्रुखा चिलातपुत्रवद्वा धर्मसारमुपगच्छति, धर्मस्य वा सारं-19 चारित्रं तत्प्रतिपद्यते, तत्प्रतिपत्तौ च पूर्वोपात्तकर्मक्षयार्थ पण्डितवीर्यसम्पन्नो रागादिबन्धनविमुक्तो बालवीर्यरहित उत्तरोत्तरगु-| णसम्पनये समुपस्थितोऽनगारः प्रवर्धमानपरिणामः प्रत्याख्यातं-निराकृतं पापक-सावद्यानुष्ठानरूपं येनासी प्रत्याख्यातपापको भवतीति ।। १४ ॥ किश्चान्यत्जं किंचुवकम जाणे, आउक्खेमस्स अप्पणो । तस्सेव अंतरा खिप्पं, सिक्खं सिक्खेज पंडिए ॥१५॥ जहा कुम्मे सअंगाई, सए देहे समाहरे । एवं पावाइं मेधावी, अज्झप्पेण समाहरे ॥ १६ ॥ ___ उपक्रम्यते-संवर्त्यते क्षयमुपनीयते आयुर्येन स उपक्रमस्तं यं कञ्चन जानीयात् , कस्य ?-'आयुःक्षेमस्य' स्वायुष इति, इद-181 १ सदम० प्र० । २ स्वमस्यपेक्षया। सूत्रकृताङ्गं मुक्तं भवति-स्वायुष्कस्य येन केनचित्प्रकारेणोपक्रमो भावी यस्मिन् वा काले तत्परिज्ञाय तस्योपक्रमस्य कालस्य वा अन्तराले ८ वायाँशीलाङ्का- क्षिप्रमेवानाकुलो जीवितानाशंसी 'पण्डितो' विवेकी संलेखनारूपां शिक्षा भक्तपरिक्षेङ्गितमरणादिकां वा शिक्षेत् , तत्र ग्रहणशि- ध्ययन. चार्यायव- क्षया यथावन्मरण विधि विज्ञायाऽऽसेवनाशिक्षया खासेवेतेति ॥ १५ ॥ किश्चान्यत्-'यथे' त्युदाहरणप्रदर्शनार्थः यथा 'कूर्मः'। चियुतं कच्छपः स्वान्यनि-शिरोधरादीनि खके देहे 'समाहरेद' गोपयेद्-अव्यापाराणि कुर्याद् एवम् अनयैव प्रक्रियया 'मेधावी' मर्यादावान् सदसद्विवेकी वा 'पापानि' पापरूपाण्यधानानि 'अध्यात्मना' सम्यग्धर्मध्यानादिभावनया 'समाहरेत्' उप॥१७२॥ संहरेत् , मरणकाले चोपस्थिते सम्यक् संलेखनया संलिखितकायः पण्डितमरणेनात्मानं समाहरेदिति ।।१६॥ संहरणप्रकारमाह साहरे हत्थपाए य, मणं पंचेंदियाणि य। पावकं च परीणाम, भासादोसं च तारिसं ॥१७॥ __ अणु माणं च मायं च, तं पडिन्नाय पंडिए । सातागारवणिहुए, उवसंते णिहे चरे ॥ १८ ॥ पादपोपगमने इङ्गिनीमरणे भक्तपरिज्ञायां शेषकाले वा कूर्मवद्धतौ पादौ च 'संहरेद' व्यापारान्निवर्तयेत् , तथा 'मनः' अन्तः19 करणं तच्चाकुशलव्यापारेभ्यो निवर्तयेत् , तथा-शब्दादिविषयेभ्योऽनुकूलप्रतिकूलेभ्योऽरक्तद्विरतया श्रोत्रेन्द्रियादीनि पश्चापीन्द्रि याणि चशब्दः समुचये तथा पापकं परिणाममैहिकामुष्मिकाशंसारूपं संहरेदित्येवं भापादोपं च 'तादृशं' पापरूपं संहरेत् ॥१७॥ | मनोवाकायगुप्तः सन् दुर्लभं सत्संयममवाप्य पण्डितमरणं वाऽशेषकर्मक्षयार्थं सम्यगनुपालयेदिति ॥ १७ ॥ तं च संयमे परा १ उपसंहरेत् प्र० । क्रममाणं कश्चित् पूजासत्कारादिना निमत्रयेत् , तत्रात्मोत्कर्षों न कार्य इति दर्शयितुमाह-चक्रवादिना सत्कारादिना पूज्यमानेन 'अणुरपि' स्तोकोऽपि 'मान:' अहङ्कारो न विधेयः, किमुत महान् ?, यदिवोत्तममरणोपस्थितेनोग्रतपोनिष्टप्तदेहेन वा अहोऽहमित्येवंरूपः स्तोकोऽपि गर्वो न विधेयः, तथा पण्डरार्ययेव स्तोकाऽपि माया न विधेया, किमुत महती, इत्येवं क्रोधलो| भावपि न विधेयाविति, एवं द्विविधयापि परिज्ञया कपायर्यास्तद्विपाकांश्च परिज्ञाय तेभ्यो निवृत्तिं कुर्यादिति, पाठान्तरं वा 'अइमाणं च मायं च, तं परिण्णाय पंडिए' अतीव मानोऽतिमानः सुभूमादीनामिव तं दुःखावहमित्येवं ज्ञाखा परिहरेत् , इदमुक्तं भवति-पद्यपि सरागस्य कदाचिन्मानोदयः स्यात्तथाप्युदयप्राप्तस्य विफलीकरणं कुयोंदित्येवं मायायामप्यायोज्यं, पाठान्तरं वा 'सुयं मे इहमेगेसि, एयं वीरस्स वीरियं' येन बलेन सत्रामशिरसि महति सुभटसंकटे परानीकं विजयते तत्परमार्थतो वीर्य न भवति, अपि तु येन कामक्रोधादीन विजयते तद्वीरस्य-महापुरुषस्य वीर्यम् 'इहैव' अमिन्नेव संसारे मनुष्यजन्मनि वैकेपां तीर्थकरादीनां सम्बन्धि वाक्यं मया श्रुतं, पाठान्तरं दा 'आयतटुं सुआदाय, एवं वीरस्स वीरियं' आयतो-मोक्षोऽपर्यन-13 सितावस्थानखात् स चासावर्थश्च तदयों वा-तत्प्रयोजनो वा सम्यग्दर्शनज्ञानचारित्रमार्गः स आयतार्थस्तं सुष्ठादाय-गृही-18 खा यो धृतिबलेन कामक्रोधादिजयाय च पराक्रमते एतद्वीरस्य वीर्यमिति, यदुक्तमासीत् 'किं तु वीरस्य वीरत्व मिति तद्यथा | भवति तथा व्याख्यातं, किश्चान्यत्-सातागौरवं नाम सुखशीलता तत्र निभृतः-तदर्थमनुयुक्त इत्यर्थः, तथा क्रोधाग्निजयादुपशान्तः-शीतीभूतः शब्दादिविपयेभ्योऽप्यनुकूलप्रतिकूलेभ्योऽरक्तद्विष्टतयोपशान्तो जितेन्द्रियखातेभ्यो निवृत्त इति, तथा निहन्यन्ते प्राणिनः संसारे यया सा निहा-माया न विद्यते सा यस्यासावनिहो मायाप्रपश्चरहित इत्यर्थः, तथा मानरहितो लोभ 23929397982203929397296e. Page #479 -------------------------------------------------------------------------- ________________ शीलाङ्का चाय चियुर्व ॥१७३॥ सूत्रकृताङ्गं शीलाङ्काचार्ययतियुतं ॥१७४॥ 116 वर्जित इत्यपि द्रष्टव्यं स चैवम्भूतः संयमानुष्ठानं 'चरेत्' कुर्यादिति, तदेवं मरणकालेऽन्यदा वा पण्डितवीर्यवान् महाव्रतेषूद्यतः स्यात् । तत्रापि प्राणातिपातविरतिरेव गरीयसीतिकला तत्प्रतिपादनार्थमाह- "उडमहे तिरियं वा जे पाणा तस्थावरा । सवत्थ विरतिं कृज्जा, संति निवाणमाहियं ॥ १ ॥" अयं च श्लोको न सूत्रादर्शेषु दृष्टः, टीकायां तु दृष्ट इतिकृला लिखितः, उत्तानार्थश्चेति ॥ १८ ॥ किश्व पाणे य णाइवाएज्जा, अदिन्नंपिय णादए । सादियं ण मुसं बूया, एस धम्मे वसीमओ ॥ १९ ॥ अतिक्कम्मंति वायाए, मणसा वि न पत्थए । सबओ संबुडे दंते, आयाणं सुसमाहरे ॥ २० ॥ प्राणप्रियाणां प्राणिनां प्राणान्नातिपातयेत्, तथा परेणादतं दन्तशोधनमात्रमपि 'नाददीत' न गृहीयात्, तथा-सहादिना-मायया वर्त्तत इति सादिकं – समायं मृषावादं न ब्रूयात्, तथाहि परवञ्चनार्थं मृषावादोऽधिक्रियते, स च न माया| मन्तरेण भवतीत्यतो मृषावादस्य माया आदिभूता वर्त्तते, इदमुक्तं भवति — यो हि परवश्चनार्थ समायो मृषावादः स परिहियते, यस्तु संयमगुप्यर्थ न मया मृगा उपलब्धा इत्यादिकः स न दोषायेति, एष यः प्राक् निर्दिष्टो धर्मः - श्रुतचारित्राख्यः स्वभावो वा 'बुसीमउ'ति छान्दसत्वात्, निर्देशार्थस्वयं-वस्तूनि ज्ञानादीनि तद्वतो ज्ञानादिमत इत्यर्थः, यदिवा - वुसीमउत्ति वश्यस्य - आत्मवशगस्य -वश्येन्द्रियस्येत्यर्थः ॥ १९ ॥ अपिच प्राणिनामतिक्रमं - पीडात्मकं महाव्रतातिक्रमं वा मनोऽवष्टन्धतया परतिरस्कारं वा इत्येवम्भूतमतिक्रमं वाचा मनसाऽपि च न प्रार्थयेत्, एतद्वयनिषेधे च कायातिक्रमो दूरत एव निषिद्धो भवति, तदेवं १ अ० ३ उ० ४ गाथा० २० नवरं जे केईसि । | मनोवाक्कादेः कृतकारितानुमतिभिश्व नवकेन भेदेनातिक्रमं न कुर्यात्, तथा सर्वतः - सबाह्याभ्यन्तरतः संवृतो- गुप्तः तथा इन्द्रि यदमेन तपसा वा दान्तः सन् मोक्षस्य 'आदानम्' उपादानं सम्यग्दर्शनादिकं सुश्रूयुक्तः सम्यग्विस्रोतसिकारहितः 'आहरेत्' आददीत -गृह्णीयादित्यर्थः ॥ २० ॥ किश्चान्यत् - | कडं च कज्जमाणं न, आगमिस्सं च पावगं । सवं तं णाणुजाणंति, आयगुत्ता जिइंदिया ॥ २१ ॥ जे याबुद्धा महाभागा, वीरा असमत्तदंसिणो । असुद्धं तेसि परकंतं, सफलं होई सङ्घसो ॥ २२ ॥ साधुद्देशेन यदपरैरनार्यकल्पैः कृतमनुष्ठितं पापकं कर्म तथा वर्त्तमाने च काले क्रियमाणं तथाऽऽगामिनि च काले यत्करिष्यते तत्सर्व मनोवाक्कायकर्मभिः 'नानुजानन्ति' नानुमोदन्ते, तदुपभोगपरिहारेणेति भावः, यदप्यात्मार्थं पापकं कर्म परैः कृतं क्रियते करिष्यते वा तद्यथा-शत्रोः शिरश्छिनं छिद्यते छेत्स्यते वा तथा चौरो हतो हन्यते हनिष्यते वा इत्यादिकं परानुष्ठानं 'नानुजानन्ति' न च बहु मन्यन्ते, तथा यदि परः कश्चिदशुद्धेनाहारेणोपनिमश्रयेत्तमपि नानुमन्यन्त इति, क एवम्भूता भवन्तीति दर्शयति - आत्माऽकुशलमनोवाक्कायनिरोधेन गुप्तो येषां ते तथा, जितानि - वशीकृतानि इन्द्रियाणि श्रोत्रादीनि यैस्ते तथा, एवम्भूताः पापकर्म नानुजानन्तीति स्थितम् ॥ २१ ॥ अन्यच्च ये केचन 'अबुद्धा' धर्म प्रत्यविज्ञातपरमार्था व्याकरणशुष्कतर्का| दिपरिज्ञानेन जातावलेपाः पण्डितमानिनोऽपि परमार्थवस्तुतत्त्वानवबोधादबुद्धा इत्युक्तं न च व्याकरणपरिज्ञानमात्रेण सम्यक्लव्यतिरेकेण तत्त्वावबोधो भवतीति, तथा चोक्तम्- "शाखावगाह परिघट्टनतत्परोऽपि नैवाबुधः समभिगच्छति वस्तुतच्चम् । नानाप्रकाररसभावगताऽपि दव, खादं रसस्य सुचिरादपि नैव वेति ॥ १ ॥" यदिवाऽबुद्धा इव बालवीर्यवन्तः, तथा महान्तेश्व | ते भागाश्व महाभागाः, भागशब्दः पूजावचनः, ततश्च महापूज्या इत्यर्थः, लोकविश्रुता इति, तथा 'वीराः' परानीकमेदिनः सुभटा इति इदमुक्तं भवति - पण्डिता अपि त्यागादिभिर्गुणैर्लोकपूज्या अपि तथा सुभटवादं वहन्तोऽपि सम्यक्तस्वपरिज्ञानविकलाः केचन भवन्तीति दर्शयति न सम्यगसम्यक तद्भावोऽसम्यक्लं तद्रष्टुं शीलं येषां ते तथा, मिथ्यादृष्टय इत्यर्थः तेषां च बालानां यत्किमपि तपोदानाध्ययनयम नियमादिषु पराक्रान्तमुद्यमकृतं तदशुद्धं अविशुद्धिकारि प्रत्युत कर्मबन्धाय भावोपहतत्वात् सनिदानखाद्वेति कुवैद्यचिकित्सावद्विपरीतानुबन्धीति, तच्च तेषां पराक्रान्तं सह फलेन- कर्मबन्धेन वर्तत इति सफलं 'सर्वश' इति सर्वाऽपि तत्क्रिया तपोऽनुष्ठानादिका कर्मबन्धौयेवति ॥ २२ ॥ साम्प्रतं पण्डित वीर्विणोऽधिकृत्याह जे य बुद्धा महाभागा, वीरा सम्मत्तदंसिणो । सुद्धं तेर्सि परकंतं, अफलं होइ सबसो ॥ २३ ॥ तेसिंपि तवो ण सुद्धो, निक्खंता जे महाकुला । जन्ने वन्ने वियाणंति, न सिलोगं पवेज्जए ॥ २४ ॥ अप्पपिंडासि पाणासि, अप्पं भासेज सुवए । खंतेऽभिनिडुडे दंते, वीतगिद्धी सदा जप ॥ २५ ॥ झाणजोगं समाहद्दु, कायं विउसेज्ज सवसो । तितिक्खं परमं णच्चा, आमोक्खाए परिवएजासि ॥२६॥ ( गाथाग्रं० ४४६ ) तिबेमि इति श्रीवीरियनाममट्टममज्झयणं समत्तं ॥ १ महान्तवेति नागाथ महान्तव ते नागाश्च प्र० । २ मुद्यमः कृतस्त० । For Private Personal Use Only ८ वर्षाध्ययनं. ॥१७३॥ ८ पी ध्ययन. ॥१७४॥ Page #480 -------------------------------------------------------------------------- ________________ 000000000000000000 117 ये केचन स्वयम्बुद्धास्तीर्थकरायास्तच्छिष्या वा बुद्धबोधिता गणधरादयो 'महाभागा' महापूजामाजो 'वीराः कर्मविदारण| सहिष्णवो ज्ञानादिभिर्वा गुणैर्विराजन्त इति वीराः, तथा 'सम्यक्त्वदर्शिन:' परमार्थतत्ववेदिनस्तेषां भगवतां यत्पराक्रान्तं| तपोऽध्ययनयमनियमादावनुष्ठितं तच्छुद्धम् -अवदातं निरुपरोधं सातगौरवशल्यकषायादिदोषाकलङ्कितं कर्मबन्धं प्रति | अफलं भवति--तनिरनुबन्धनिर्जरार्थमेव भवतीत्यर्थः, तथाहि-सम्यग्दृष्टीनां सर्वमपि संयमतपःप्रधानमनुष्ठानं भवति, | संयमस्य चानाश्रवरूपत्वात् तपसश्च निर्जराफलखादिति, तथा च पठ्यते--"संयमे अणण्यफले तवे बोदाणफले" इति | ॥ २३ ॥ किश्चान्यत्—महत्कुलम् ---इक्ष्वाकादिकं येषां ते महाकुला लोकविश्रुताः शौर्यादिभिर्गुणैर्विस्तीर्णयशसस्तेषामपि | पूजासत्काराद्यर्थमुत्कीर्त्तनेन वा यत्तपस्तदशुद्धं भवति, यच्च क्रियमाणमपि तपो नैवान्ये दानश्राद्धादयो जानन्ति तत्तथाभूतमात्मार्थिना विधेयम् , अतो नैवात्मश्लाघा 'प्रवेदयेत्' प्रकाशयेत् , तद्यथा-अहमुत्तमकुलीन इभ्यो वाऽऽसं साम्प्रतं का पुनस्तपोनिष्टप्तदेह इति, एवं स्वयमाविष्करणेन न खकीयमनुष्ठानं फल्गुतामापादयेदिति ॥ २४ ॥ अपिच-अल्पस्तोकं पिण्डमशितुं शीलमस्यासावल्पपिण्डाशी यत्किञ्चनाशीति भावः, एवं पानेऽप्यायोज्यं, तथा चागमः-"हे' जं व तं व आसीय जत्थ व तत्थ व सुहोवगयनिहो । जेण व तेण (व) संतुट्ट धीर! मुणिओऽसि ते अप्पा ॥१॥ तथा “अडकुकुडिअंड-18 १ महानागाः प्र० । २ संयमोऽनाश्रवफलः तपो व्यवदानफलमिति । ३ यद्वा तद्वा अशिखा यत्र तत्र वा मुखोपगतनिद्रः येन तेन वा सन्तुष्टः (असि) हे वीर! लयात्मा ज्ञातोऽस्ति ॥१॥ ४ अष्टकुक्यण्डकप्रमाणान्कवलानाहारयनल्पाहारो द्वादशकवलरपार्धावमोदरिका षोडशभिर्द्विभागा प्राप्ता चतुर्विशल्या अवमोदेरिका सूचक्क. ३० | त्रिंशता कवलेः प्रमाणप्राप्तः द्वात्रिंशत्कवलाः सम्पूर्णाहार इति । सूत्रकृताङ्गं गमेनप्पमाणे कवले आहारेमाणे अप्पाहारे दुवालसकवलेहिं अवड्डोमोयरिया सोलसहिं दुभागे पत्ते चउवीसं ओमोदरिया तीस ४८वीयों शीलाङ्का पमाणपत्ते बत्तीसं कवला संपुण्णाहारे" इति, अत एकैककवलहान्यादिनोनोदरता विधेया, एवं पाने उपकरणे चोनोदरतां विद- ध्ययनं. चाीयचियुतं ध्यादिति, तथा चोक्तम्-"थोवाहोरो थोक्मणिओ अ जो होइ थोवनिदो अ । थोवोवहिउवकरणो तस्स हु देवाषि पणमंति ॥१॥" तथा 'सुव्रतः साधुः 'अल्पं परिमितं हितं च भाषेत, सर्वदा विकथारहितो भवेदित्यर्थः, भावावमौदर्यमधिक॥१७५॥ । त्याह-भावतः क्रोधाद्युपशमात् 'क्षान्तः शान्तिप्रधानः तथा 'अभिनिवृतो' लोभादिजयामिरातुरः, तथा इन्द्रियनोइन्द्रिर दमनात् 'दान्तो' जितेन्द्रियः, तथा चोक्तम्-"कषाया यस्य नोच्छिन्ना, यस्य नात्मवशं मनः । इन्द्रियाणि न गुप्तानि, प्रव्रज्या तस्य जीवनम् ॥१॥" एवं विगता गृद्धिर्विषयेषु यस्य स विगतगृद्धिः-आशंसादोषरहितः 'सदा' सर्वकालं संयमानुष्ठाने | 'यतेत' यत्नं कुर्यादिति ।। २५ ॥ अपिच-'झाणजोगम्' इत्यादि, ध्यान-चित्तनिरोधलक्षणं धर्मध्यानादिकं तत्र योगो विशिष्टमनोवाकायव्यापारस्तं ध्यानयोग 'समाहृत्य' सम्यगुपादाय 'कार्य' देहमकुशलयोगप्रवृत्तं 'व्युत्सृजेत् परित्यजेत् 'सर्वतः सर्वेणापि प्रकारेण, हस्तपादादिकमपि परपीडाकारि न व्यापारयेत् , तथा 'तितिक्षा' शान्ति परीपहोपसर्गसहनरूपां 'परमां' प्रधानां ज्ञाखा 'आमोक्षाय' अशेषकर्मक्षयं यावत् 'परिव्रजेरि'ति संयमानुष्ठानं कुर्यास्वमिति । इतिः परिसमाप्त्यर्थे । ब्रवीमी-18 ॥१७॥ ति पूर्ववत् ।। २६ ।। समाप्तं चाष्टमं वीर्याख्यमध्ययनमिति । eeseseseaceaeasreedeceaeoesreceioeceseseeeeeeesercerceleoeceneseseseekenedesesea १ स्तोकाहारः स्तोकभणितः स्तोक निद्रश्च यो भवति । स्तोकोपधिकोपकरणस्तस्मै च देवा अपि प्रणमन्ति ॥१॥ अथ नवमं अध्ययनं प्रारभ्यते ॥ अष्टमानन्तरं नवमं समारभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तराध्ययने वालपण्डितभेदेन द्विरूपं वीर्य प्रतिपादितं, अत्रापि तदेव पण्डितवीर्य धर्म प्रति यदुधमं विधत्ते अतो धर्मः प्रतिपाद्यत इत्यनेन सम्बन्धेन धर्माध्ययनमायातं, अस्य चबार्यनु-18 | योगद्वाराणि उपक्रमादीनि प्राग्वत् व्यावर्णनीयानि, तत्राप्युपक्रमान्तर्गतोऽर्थाधिकारोऽयं, तद्यथा-धर्मोऽत्र प्रतिपाद्यत इति तम-18| |धिकृत्य नियुक्तिकृदाह धम्मो पुवुद्दिट्टो भावधम्मेण एत्थ अहिगारो। एसेव होइ धम्मे एसेव समाहिमग्गोत्ति ॥ ९९॥ प्र दुर्गतिगमनधरणलक्षणो धर्मः प्राक् दशवकालिकश्रुतस्कन्धषष्ठाध्ययने धर्मार्थकामाख्य उद्दिष्टः-प्रतिपादितः, इह तु | भावधर्मेणाधिकारः, एष एव च भावधर्मः परमार्थतो धर्मो भवति, अमुमेवार्थमुत्तरयोरप्यध्ययनयोरतिदिशमाह-एष एव च भावसमाधिर्भावमार्गश्च भवतीत्यवगन्तव्यमिति, यदिवैष एव च भावधर्मः एष एव च भावसमाधिरेष एव च तथा भावमार्गो भवति, न तेषां परमार्थतः कश्चिद्भेदः, तथाहि-धर्मः श्रुतचारित्राख्यःक्षान्त्यादिलक्षणो वा दशप्रकारो भवेत् , भावसमाधिरप्येवंभूत एव, | तथाहि-सम्यगाधानम्-आरोपणं गुणानां क्षान्त्यादीनामिति समाधिः, तदेवं मुक्तिमार्गोऽपि ज्ञानदर्शनचारित्राख्यो भावधर्मतया || | व्याख्यानयितव्य इति ।। साम्प्रतमतिदिष्टस्यापि स्थानाशून्यार्थ धर्मस्य नामादिनिक्षेपं दर्शयितुमाह Page #481 -------------------------------------------------------------------------- ________________ सूत्रकृताङ्ग शीलाङ्काचार्ययवृ त्रियुतं ॥ १७६ ॥ सूत्रकृताङ्ग शीलाङ्काचार्ययवृतियुतं ॥ १७७॥ sebes 118 णावणाधम्मो दव्वधम्मो य भावधम्मो य । सच्चित्तान्चित्तमी सग गिहत्थदाणे दवियधम्मे ॥ १०० ॥ नामस्थापनाद्रव्यभावभेदाच्चतुर्धा धर्मस्य निक्षेपः, तत्रापि नामस्थापने अनादृत्य ज्ञशरीरभव्यशरीरव्यतिरिक्तो द्रव्यधर्मः सचिताचित्तमिश्रभेदात् त्रिधा, तत्रापि सचित्तस्य जीवच्छरीरस्योपयोगलक्षणो 'धर्मः' स्वभावः एवमचित्तानामपि धर्मास्तिकायादीनां यो यस्य स्वभावः स तस्य धर्म इति, तथाहि - " गहलक्खणओ धम्मो, अहम्मो ठाणलक्खणो । भायणं सङ्घदवाणं, नहं अवगाहलक्खणं ।। १ ।। " पुद्गलास्तिकायोऽपि ग्रहणलक्षण इति, मिश्रद्रव्याणां च क्षीरोदकादीनां यो यस्य स्वभावः स तद्धर्मतयाध्वग - न्तव्य इति, गृहस्थानां च यः कुलनगरग्रामादिधर्मो गृहस्थेभ्यो गृहस्थानां वा यो दानधर्मः स द्रव्यधर्मोऽवगन्तव्य इति तथा चोक्तम् - "अनं पानं च वस्त्रं च, आलयः शयनासनम् । शुश्रूषा चन्दनं तुष्टिः पुण्यं नवविधं स्मृतम् ॥ १ ॥" भावधर्मस्वरूपनिरूपणायाह- | लोइयलोउत्तरिओ दुविहो पुण होति भावधम्मो उ । दुविहोवि दुविहनिविहो पंचविहो होति णायच्च ॥ १०१ ॥ भावधर्मो नोआगमतो द्विविधः, तद्यथा - लौकिको लोकोत्तरश्च तत्र लौकिको द्विविधः गृहस्थानां पाखण्डिकानां च, लोकोतरस्त्रिविधः - ज्ञानदर्शनचारित्रभेदात्, तत्राप्याभिनिबोधादिकं ज्ञानं पञ्चधा, दर्शनमप्योपशमिकसास्वादनक्षायोपशमिकवेद कक्षायिकभेदात् पञ्चविधं, चारित्रमपि सामायिकादिभेदात् पञ्चचैव । गाथाऽक्षराणि खेवं नेयानि तद्यथा - भावधर्मो लौकिकलोकोत्तरभेदाद्विधा, द्विविधोऽपि चायं यथासत्येन द्विविधस्त्रिविधः, तत्रैव लौकिको गृहस्थपाखण्डिकभेदात् द्विविधः, लोकोत्तरोऽपि ज्ञानदर्शनचारित्रभेदात् त्रिविधः, ज्ञानादीनि प्रत्येकं त्रीण्यपि पंचधवेति ॥ तत्र ज्ञानदर्शनचारित्रवतां साधूनां यो धर्मस्तं दर्शयितुमाह पासत्थोसण्णकुसील संभवो ण किर वहती काउं । सूयगडे अज्झयणे धम्मंमि निकाइनं एयं ॥ १०२ ॥ साधुगुणानां पार्श्वे तिष्ठन्तीति पार्श्वस्थाः तथा संयमानुष्ठानेऽवसीदन्तीत्यवसन्नाः तथा कुत्सितं शीलं येषां ते कुशीलाः एतैः पार्श्वस्थादिभिः सह संस्तवः - परिचयः सहसंवासरूपो न किल यतीनां वर्त्तते कर्तुम्, अतः सूत्रकृतेऽङ्गे धर्माख्येऽध्ययने एतत् 'निकाचितं' नियमितमिति । गतो नामनिष्पन्नो निक्षेपः, अधुना मूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुचारयितव्यं तच्चेदम्| कयरे धम्मे अक्खाए, माहणेण मतीमता ? । अंजु धम्मं जहातचं जिणाणं तं सुणेह मे ॥ १ ॥ ग्रहणा खत्तिया वेस्सा, चंडाला अदु बोक्सा | एसिया वेसिया मुद्दा, जे य आरंभणिस्सिया ॥ २ ॥ | परिग्गहनिविद्वाणं, वेरं तेसिं पत्रडई | आरंभसंभिया कामा, न ते दुक्खविमोयगा ॥ ३ ॥ आघायकिच्च माहेउं, नाइओ विसएसिणो । अन्ने हरंति तं वित्तं, कम्मी कस्मेहिं किच्चती ॥ ४॥ जम्बूस्वामी सुधर्मस्वामिनमुद्दिश्येदमाह तद्यथा - 'कतरः' किम्भूतो दुर्गतिगमनधरणलक्षणो धर्मः 'आख्यातः' प्रतिपादितो 'माहणेणं' ति मा जन्तून् व्यापादयेत्येवं चिनेयेषु वाक्प्रवृत्तिर्यस्यासौ 'माहनो' भगवान् वीरवर्धमान स्वामी तेन ?, तमेव विशिनष्टि-मनुते - अवगच्छति जगत्रयं कालत्रयोपेतं यया सा केवलज्ञानाख्या मतिः सा अस्यास्तीति मतिमान् तेन उत्पन्नकेवलज्ञानेन भगवता इति पृष्टे सुधर्मस्वाम्याह - रागद्वेपजितो जिनास्तेषां सम्बन्धिनं धर्म 'अंजुम्' इति 'ऋजुं' मायाप्रपञ्चरहितत्वादवक्रं तथा - 'जहातचं मे' इति यथावस्थितं मम कथयतः शृणुत यूयं, न तु यथाऽन्यैस्तीर्थिकंर्दम्भप्रधानो धर्मोऽभिहितस्तथा भगवताऽपीति, पाठान्तरं वा 'जणगा तं सुणेह में' जायन्त इति जना लोकास्त एव जनकास्तेपामामन्त्रणं हे जनकाः ! तं धर्म शृणुत यूयमिति ॥ १ ॥ अन्वयव्यतिरेकाभ्यामुक्तोऽर्थः सूक्तो भवतीत्यतो यथोद्दिष्टधर्मप्रतिपक्षभूतोऽधर्मस्तदाश्रितांस्तावद्दर्शयितुमाहब्राह्मणाः क्षत्रिया वैश्यास्तथा चाण्डालाः अथ चोकसा - अवान्तरजातीयाः, तद्यथा— ब्राह्मणेन शूयां जातो निषादो ब्राह्मणेनैव | वैश्यायां जातोऽम्बष्ठः तथा निषादेनाम्बष्टयां जातो बोकसः, तथा एषितुं शीलमेपामिति एषिका - मृगलुब्धका हस्तितापसाच मांसहेतोर्मृगान् हस्तिनच एपन्ति, तथा कन्दमूलफलादिकं च, तथा ये चान्ये पाखण्डिका नानाविधैरुपायै भैक्ष्यमेपन्त्यन्यानि वा विषयसाधनानि ते सर्वेऽप्येषिका इत्युच्यन्ते, तथा 'वैशिका' वणिजो मायाप्रधानाः कलोपजीविनः, तथा 'शूद्राः' कृषीवलादयः आभीरजातीयाः कियन्तो वा वक्ष्यन्त इति दर्शयति-ये चान्ये वर्णापसदा नानारूपसावद्य 'आरम्भ (म्भे) निश्रिता' यत्र| पीडननिर्लाञ्छन कर्माङ्गारदाहादिभिः क्रियाविशेषैर्जीवोपमर्द्दकारिणः तेषां सर्वेषामेव जीवापकारिणां वैरमेव प्रवर्धत इत्युत्तरश्लोके क्रियेति ॥ २ ॥ किञ्च परि - समन्तात् गृह्यत इति परिग्रहो— द्विपदचतुष्पदधनधान्यहिरण्य सुवर्णादिषु ममीकारस्तत्र 'निविष्टानाम्' अभ्युपपन्नानां गा गतानां 'पापम्' असातावेदनीयादिकं 'तेषां' प्रागुक्तानामारम्भनिश्रितानां परिग्रहे निविटानां प्रकर्षेण 'वर्द्धने' वृद्धिमुपयाति जन्मान्तरशतेष्वपि दुर्मोचं भवति, कचित्पाठः 'वेरं तेसिं पवई'ति तत्र येन यस्य For Private Personal Use Only ९ धर्मा ध्ययनं. ॥१७६॥ ९ धर्माध्ययनं. ।।१७७।। Page #482 -------------------------------------------------------------------------- ________________ 119 keeseseseeeeeseseseats यथा प्राणिन उपमर्दः क्रियते स तथैव संसारान्तर्वर्ती शतशो दुःखभाक् भवतीति, जमदग्रिकृतवीर्यादीनामिव पुत्रपौत्रानुगं | वैरं प्रवर्द्धत इति भावः, किमित्येवं ?, यतस्ते कामेषु प्रवृत्ताः, कामाचारम्भैः सम्यग् भृताः संभृता-आरम्भपुष्टा आरम्भाश्च जीवोपमर्दकारिणः अतो न ते कामसम्भृता आरम्भनिश्रिताः परिग्रहे निविष्टाः दुःखयतीति दुःखम्-अष्टप्रकारं कर्म तद्विमोचका भवन्ति-तस्थापनेतारो न भवन्तीत्यर्थः ॥३॥ किश्चान्यत्-आहन्यन्ते-अपनीयन्ते विनाश्यन्ते प्राणिनां दश प्रकारा अपि प्राणा यस्मिन् स आघातो---मरणं तसै तत्र वा कृतम्-अग्निसंस्कारजलाञ्जलिप्रदानपितृपिण्डादिकमाघातकृत्यं तदाधातुम्-आधाय कृखा पश्चात् 'ज्ञातयः स्वजनाः पुत्रकलत्रभ्रातृव्यादयः, किम्भूताः ?-विषयानन्वेष्टुं शीलं येषां तेऽन्येऽपि विषयैषिणः सन्तस्तस्य दुःखार्जितं 'वित्तं' द्रव्यजातम् 'अपहरन्ति' स्वीकुर्वन्ति, तथा चोक्तम्-"ततस्तेनार्जितैर्द्रव्यैर्दारैश्च परिरक्षितैः । क्रीडन्त्यन्ये 18 नरा राजन् !, हृष्टास्तुष्टा हलङ्कताः॥१॥" स तु द्रव्यार्जनपरायणः सावद्यानुष्ठानवान् कर्मवान् पापी स्वकृतैः कर्मभिः सं सारे 'कृत्यते' छिद्यते पीब्यत इतियावत् ॥ ४॥ खजनाश्च तद्रव्योपजीविनस्तत्राणाय न भवन्तीति दर्शयितुमाहमाया पिया पहुसा भाया, भजा पुत्ता य ओरसा । नालं ते तव ताणाय, लुप्पंतस्स सकम्मुणा॥५॥ एयमटुं सपेहाए, परमट्टाणुगामियं । निम्ममो निरहंकारो, चरे भिक्खू जिणाहियं ॥ ६ ॥ 18 चिच्चा वित्तं च पुत्ते य, णाइओ य परिग्गहं । चिच्चा ण अंतगं सोयं, निरवेक्खो परिवए ॥७॥ सूत्रकृताङ्गं 14 पुढवी उ अगणी वाऊ, तणरुक्ख सवीयगा । अंडया पोयजराऊ, रससंसेयउब्भिया ॥ ८॥ ९ धर्माशीलाङ्का ध्ययनं. चाय 'माता' जननी 'पिता' जनकः 'स्नुषा' पुत्रवधुः 'भ्राता' सहोदरः तथा 'भार्या कलत्रं पुत्राश्चौरसाः-खनिष्पादिता त्तियुतं एते सर्वेऽपि मात्रादयो ये चान्ये श्वशुरादयस्ते तव संसारचक्रवाले स्वकर्मभिर्विलुप्यमानस्य त्राणाय 'नालं' न समर्था भवन्तीति, इहापि तावन्नते त्राणाय किमुतामुत्रेति, दृष्टान्तश्चात्र कालसौकरिकसुतः सुलसनामा अभयकुमारस्य सखा, तेन महासत्वेन ॥१७८॥ | खजनाभ्यर्थितेनापि न प्राणिवपकृतम्, अपि खात्मन्येवेति ॥५॥ किश्चान्यत-धर्मरहितानां स्वकृतकर्मविलुप्यमानानौमहिकामु-18 |ष्मिकयोर्न कश्चित्राणायेति एनं पूर्वोक्तमर्थ स प्रेक्षापूर्वकारी 'प्रत्युपेक्ष्य' विचार्यावगम्य च परमः-प्रधानभूतो (ऽर्थो) मोक्षः18 संयमो वा तमनुगच्छतीति तच्छीलश्च परमार्थानुगामुकः-सम्यग्दर्शनादिस्तं च प्रत्युपेक्ष्य, क्वाप्रत्ययान्तस्य पूर्वकालवाचितया ! || क्रियान्तरसव्यपेक्षवात् तदाह-निर्गतं ममख बाह्याभ्यन्तरेषु वस्तुषु यस्मादसौ निर्ममः तथा निर्गतोऽहङ्कारः-अभिमानः पूर्वं-18 श्वर्यजात्यादिमदजनितस्तथा तपःस्वाध्यायलाभादिजनितो वा यस्मादसौ निरहङ्कारो-रागद्वेषरहित इत्यर्थः, स एवम्भूतो भिक्षुजिनैराहितः-प्रतिपादितोऽनुष्ठितो वा यो मार्गो जिनानां वा सम्बन्धी योऽभिहितो मार्गस्तं 'चरेद्' अनुतिष्ठेदिति ॥ ६॥ अपिच-संसारखभावपरिज्ञानपरिकर्मितमतिर्विदितवेद्यः सम्यक् 'त्यक्त्वा ' परित्यज्य किं तद् ?-'वित्तं' द्रव्यजातं पुत्रांश्च त्यक्खा, ॥१७८॥ पुत्रेष्वधिकः स्नेहो भवतीति पुत्रग्रहणं, तथा 'ज्ञातीन्' खजनांश्च त्यक्ता तथा 'परिग्रहं चान्तरममखरूपं णकारो वाक्यालकारे अन्तं गच्छतीत्यन्तगो दुष्परित्यज इत्यर्थः अन्तको वा विनाशकारीत्यर्थः आत्मनि वा गच्छतीत्यात्मग आन्तर इत्यर्थः तं तथाभूतं 'शोक' संतापं 'त्यक्त्वा ' परित्यज्य श्रोतो वा-मिथ्याखाविरतिप्रमादकषायात्मकं कर्माश्रवद्वारभूतं परित्यज्य, पाठान्तरं वा-'चिच्चा णणंतगं सोयं अन्तं गच्छतीत्यन्तगं न अन्तगमनन्तगं श्रोतः शोकं वा परित्यज्य 'निरपेक्ष' पुत्रदारधन धान्यहिरण्यादिकमनपेक्षमाणः सन् आमोक्षाय परि-समन्तात् संयमानुष्ठाने 'व्रजेत्' परिव्रजेदिति, तथा चोक्तम्-"छलिया, || अवयक्खंता निरावयक्खा गया अविग्घेणं । तम्हा पवयणसारे निरावयक्खेण होयत्वं ॥१॥ भोगे अवयक्खंता पडंति संसारसागरे घोरे । भोगेहि निरवयक्खा तरंति संसारकंतारं ॥२॥" इति ॥७॥ स एवं प्रबजितः सुव्रतावस्थितात्माहिंसादिषु व्रतेषु प्रयतेत, तत्राहिंसाप्रसिद्ध्यर्थमाह-'पुढवी उ' इत्यादि श्लोकद्वयं, तत्र पृथिवीकायिकाः सूक्ष्मर दरपर्याप्तकापर्याप्तकभेदभिमाः तथाऽप्रकायिका अग्निकायिका वायुकायिकाचैवम्भूता एव, वनस्पतिकायिकान् लेशतः समेदानाह-'तृणानि' कुशवैच्चकादीनि 'वृक्षाः' चूताशोकादिकाः सह बीजैवर्तन्त इति सबीजाः, बीजानि तु शालिगोधूमयवादीनि, एते एकेन्द्रियाः पञ्चापि । कायाः षष्ठत्रसकायनिरूपणायाह-अण्डाजाता अण्डजा:-शकुनिगृहकोकिलकसरीसृपादयः तथा पोता एव जाता: पोतजा-हस्तिशरभादयः तथा जरायुजा ये जम्बालवेष्टिताः समुत्पद्यन्ते गोमनुष्यादयः तथा रसात्-दधिसौवीरकादेजोता रसजास्तथा संखेदाजाताः संखेदजा-यूकामत्कुणादयः 'उद्भिजा' खञ्जरीटकदर्दुरादय इति, अज्ञातभेदा हि दुःखेन रक्ष्यन्त इत्यतो भेदेनोपन्यास इति ।। ८॥ १ छलिता अपेक्षमाणा निरपेक्षमाणा गता अविन्नेन तस्मात्प्रवचनसारे ( ज्ञाते) निरपेक्षेण भवितव्यम् ॥१॥ २ भोगानपेक्षमाणाः पतन्ति संसारसागरे |घोरे । भोगेषु निरपेक्षास्तरन्ति संसारकान्तारं ॥१॥३ बन्धका प्र.। eacoesel Xesterocesesectrotatoestedeotisecseeeeeeeeeeeeeeeee Page #483 -------------------------------------------------------------------------- ________________ 120 चितमित्यनेनादत्तादानशाही परिग्रहमयाचितम् अदत्तादाना, वादो मृपावादस्तं विद्वान् प्रात्यपिमर्दकारिणमारम्भं परि-४ पत्रकृताङ्ग एतेहिं छहिं काएहि, तं विजं परिजाणिया । मणसा कायवक्केणं, णारंभी ण परिग्गही ॥९॥ ९ धर्माशीलाका ध्ययनं. चाय-18|मुसावायं बहिद्धं च, उग्गहं च अजाइया । सत्थादाणाइं लोगंसि, तं विजं परिजाणिया ॥ १० ॥ चियुत पलिउंचणं च भयणं च, थंडिल्लुस्सयणाणि या । धूणादाणाइं लोगंसि, तं विजं परिजाणिया ॥११॥ ॥१७९॥ धोयणं रयणं चेव, बत्थीकम्मं विरेयणं । वमणंजण पलीमंथ, तं विजं परिजाणिया ॥ १२॥ 8 'एभिः' पूर्वोक्तैः पइभिरपि 'कायैः सस्थावररूपैः मूक्ष्मवादरपर्याप्तकापर्याप्तकभेदभिन्न रम्भी नापि परिग्रही स्यादिति 18 सम्बन्धः, तदेतद् 'विद्वान्' सश्रुतिको ज्ञपरिज्ञया परिज्ञाय प्रत्याख्यानपरिज्ञया मनोवाकायकर्मभिर्जीवोपमर्दकारिणमारम्भं परि-18 ग्रहं च परिहरेदिति ॥ ९॥ शेषव्रतान्यधिकृत्याह-मृषा-असद्भूतो वादो मृपावादस्त विद्वान् प्रत्याख्यानपरिज्ञया परिहरेत् तथा 'यहिद्धं'ति मैथुनं 'अवग्रहं परिग्रहमयाचितम्-अदत्तादानं, [ग्रं० ५२५० ] यदिवा बहिद्धमिति मैथुनपरिग्रही अ-12 वग्रहमयाचितमित्यनेनादत्तादानं गृहीतं, एतानि च मृषावादादीनि प्राण्युपतापकारिखात् शस्त्राणीव शस्त्राणि वर्तन्ते । तथाऽऽदीयते-गृह्यतेऽष्टप्रकारं कर्मभिरिति (आदानानि) कर्मोपादानकारणान्यस्मिन् लोके, तदेतत्सर्व विद्वान् ज्ञपरिज्ञया परिज्ञाय प्र- ॥१७९॥ त्याख्यानपरिज्ञया परिदरेदिति ॥१०॥ किश्चान्यत्-पञ्चमहाव्रतधारणमपि कपायिणो निष्फलं स्यादतस्तत्साफल्यापादनार्थं 1. कषायनिरोधो विधेय इति दर्शयति-परि-समन्तात् कुश्यन्ते---वक्रतामापाधन्ते क्रिया येन मायानुष्ठानेन तत्पलिकुश्चनं 49 मायेति भण्यते, तथा भज्यते सर्वत्रात्मा प्रहीक्रियते येन स भजनो-लोभस्तं, तथा यदुदयेन ह्यात्मा सदसद्विवेकविकलखात् 1 स्थण्डिलवद्भवति स स्थण्डिल: क्रोधः, यसिंश्च सत्यूर्व श्रयति जात्यादिना दध्मातः पुरुष उत्तानीभवति स उच्छायो-मानः, छान्दसवानपुंसकलिङ्गता, जात्यादिमदस्थानानां बहुतात् तत्कार्यस्यापि मानस्य बहुखमतो बहुवचनं, चकाराः स्वगतभेदसं-18 1 मुचनार्थाः समुच्चयार्था वा, धूनयेति प्रत्येक क्रिया योजनीया, तद्यथा-पलिकुश्चनं-मायां धूनय धूनीहि वा, तथा भजनं-16 लोभ, तथा स्थण्डिलं-क्रोधं, तथा उच्छाय-मानं, विचित्रखात् मूत्रस्य क्रमोल्लङ्घनेन निर्देशो न दोषायेति, यदिवा-रागस्य दुस्त्यजखात् लोभस्य च मायापूर्वकखादित्यादावेव मायालोभयोरुपन्यास इति, कषायपरित्यागे विधेये पुनरपरं कारणमाह-एतानि 28 पलिकुश्चनादीनि अस्मिन् लोके आदानानि वर्त्तन्ते, तदेतद्विद्वान ज्ञपरिज्ञया परिज्ञाय प्रत्याख्यानपरिज्ञया प्रत्याचक्षीत ॥ ११ ॥ पुनरप्युत्तरगुणानधिकृत्याह-भावनं-प्रक्षालनं हस्तपादवस्त्रादे रञ्जनमपि तस्यैव, चकारः समुच्चयार्थः, एवकारोऽवधारणे, तथा वस्तिकर्म-अनुवासनारूपं तथा 'विरेचनं निरूहात्मकमधोविरेको वा वमनम्-ऊर्ध्वविरेकस्तथाऽञ्जनं नयनयोः, इत्येवमादिकमन्यदपि शरीरसंस्कारादिकं यत् 'संयमपलिमन्थकारि' संयमोपघातरूपं तदेतद्विद्वान् स्वरूपतस्तद्विपाकतश्च परिज्ञाय प्रत्याचक्षीत ॥ १२ ॥ अपिच गंधमल्लसिणाणं च, दंतपक्खालणं तहा। परिग्गहित्थिकम्मं च, तं विजं परिजाणिया ॥१३॥ 10 निरूहो निश्चिते त बस्तिभेदे इति हैमः । सूत्रकृताङ्ग उद्देसियं कीयगडं, पामिचं चेव आहडं । पूर्य अणेसणिजं च, तं विजं परिजाणिया ॥ १४ ॥ शीलासा ध्ययनं. आसूणिमक्खिरागं च, गिद्धृवघायकम्मगं । उच्छोलणं च ककं च, तं विजं परिजाणिया ॥ १५॥ चाीयवृत्तियुतं संपसारी कयकिरिए, पसिणायतणाणि य । सागारियं च पिंडं च, तं विजं परिजाणिया ॥ १६ ॥ ___ 'गन्धाः ॥१८॥ ' कोष्टपुटादयः 'माल्यं' जात्यादिकं 'स्लानं च' शरीरप्रक्षालनं देशता सर्वतश्च, तथा 'दन्तप्रक्षालनं' कदम्बकाKठादिना तथा 'परिग्रहः' सच्चित्तादेः स्वीकरणं तथा स्त्रियो-दिव्यमानुपतैरथ्यः तथा 'कर्म' हस्तकर्म सावद्यानुष्ठानं वा तदेतत्सर्व कर्मोपादानतया संसारकारणखेन परिज्ञाय विद्वान् परित्यजेदिति ॥ १३ ॥ किश्चान्यत्-साध्वाद्युद्देशेन यदानाय . व्यवस्थाप्यते तदुद्दशिकं, तथा 'क्रीतं' क्रयस्तेन क्रीतं गृहीतं क्रीतक्रीतं 'पामिति साध्वर्थमन्यत उद्यतकं यगृह्यते तत्तदुच्यते चकारः समुच्चयार्थः एवकारोऽवधारणार्थः, साध्वर्थ यगृहस्थनानीयते तदाहृतं, तथा 'पू'मिति आधाकर्मावयवसम्पृक्तं शुद्धभप्याहारजातं पूति भवति, किं बहुनोक्तेन ?, यत् केनचिदोषेणानेषणीयम्-अशुद्धं तत्सर्व विद्वान् परिज्ञाय संसारकारणतया ४ निस्पृहः सन् प्रत्याचक्षीतेति ॥ १४ ॥ किश्च येन घृतपानादिना आहारविशेषेण रसायनक्रियया वा अशूनः सन् आ-समन्तात् शूनीभवति-बलवानुपजायते तदाशूनीत्युच्यते, यदिवा आमूणित्ति-श्लाघा यतः श्लाघया क्रियमाणया आ-समन्तात् शूनवच्छूनो ॥१८॥ लघुप्रकृतिः कश्चिद्दध्मातखात् स्तब्धो भवति, तथा अक्षणां 'रागों' रञ्जनं सौवीरादिकमञ्जनमितियावत् , एवं रसेषु शब्दादिपुरी विषयेषु वा 'गृद्धिं' गाय तात्पर्यमासेवा, तथोपघातकर्म-अपरापकारक्रिया येन केनचित्कर्मणा परेषां जन्तूनामुपधातो भवति acaesesearceneseseseselecaceeceneceicesteroesesectices ecedese ४/९ धमा 50909202082463929 Page #484 -------------------------------------------------------------------------- ________________ ध्ययन 121 तदुपघातकर्मेत्युच्यते, तदेव लेशतो दर्शयति-'उच्छोलनं'ति अयतनया शीतोदकादिना हस्तपादादिप्रक्षालनं तथा 'कल्कं लोधादिद्रव्यसमुदायेन शरीरोद्वर्तनकं तदेतत्सर्व कर्मबन्धनायेत्येवं 'विद्वान्' पण्डितोज्ञपरिज्ञया परिज्ञाय प्रत्याख्यानपरिज्ञया परिहरेदिति ॥ १५॥ अपिच-असंयतैः साधं सम्प्रसारणं-पर्यालोचनं परिहरेदिति वाक्यशेषः, एवमसंयमानुष्ठानं प्रत्युपदेशदान, 18 तथा 'कयकिरिओ' नाम कृता शोभना गृहकरणादिका क्रिया येन स कृतक्रिय इत्येवमसंयमानुष्ठानप्रशंसनं, तथा प्रश्नस्य-आद प्रश्नादेः 'आयतनम् आविष्करणं कथनं यथाविवक्षितप्रश्ननिर्णयनानि, यदिवा-प्रश्नायतनानि लौकिकानां परस्परव्यवहारे | मिथ्याशास्त्रगतसंशये वा प्रश्ने सति यथावस्थितार्थकथनद्वारेणायतनानि-निर्णयनानीति, तथा 'सागारिक' शय्यातरस्तस्य पिण्डम्-आहारं, यदिवा-सागारिकपिण्ड मिति मूतकगृहपिण्डं जुगुप्सितं वर्णापसदपिण्डं वा, चशब्दः समुच्चये, तदेतत्सर्व विद्वान् । ज्ञपरिज्ञया परिज्ञाय प्रत्याख्यानपरिज्ञया परिहरेदिति ॥ १६॥ किश्चान्यत् अट्रावयं न सिक्खिजा, वेहाईयं च णो वए। हत्थकम्मं विवायं च, तं विजं परिजाणिया ॥१७॥18 पाणहाओ य छत्तं च, णालीयं वालवीयणं । परकिरियं अन्नमन्नं च, तं विजं परिजाणिया ॥१८॥ उच्चारं पासवणं, हरिएसु ण करे मुणी । वियडेण वावि साहह, णावमजे(यमेजा) कयाइवि ॥१९॥ ॥३॥ सूत्रक. ३१ परमत्ते अन्नपाणं, ण भुंजेज कयाइवि। परवत्थं अचेलोऽवि, तं विजं परिजाणिया ॥ २०॥ अर्यते इत्यर्थो-धनधान्यहिरण्यादिकः पद्यते-गम्यते येनार्थस्तत्पदं-शास्त्र अर्थार्थ पदमर्थपदं चाणाक्यादिकमर्थशास्त्रं तम सूत्रकृताङ्गं शीलाङ्का MS'शिक्षेत्' नाभ्यस्येत् नाप्यपरं प्राण्युपमर्दकारि शास्त्रं शिक्षयेत् , यदिवा-'अष्टापदं'घूतक्रीडाविशेषस्तं न शिक्षेत, नापि पूर्वशिचा-य क्षितमनुशीलयेदिति, तथा 'वेधो' धर्मानुवेधस्तस्मादतीतं सद्धर्मानुवेधातीतम्-अधर्मप्रधानं वनो नो वदेत् यदिवा-वेध इति यत्रत्तियुतं | वेधो द्यूतविशेषस्तद्गतं वचनमपि नो वदेद् आस्तां तावत्क्रीडनमिति, हस्तकर्म प्रतीतं, यदिवा 'हस्तकर्म हस्तक्रिया परस्परं हस्त व्यापारप्रधानः कलहस्तं, तथा विरुद्धवाद विवादं शुष्कवादमित्यर्थः, चः समुच्चये, तदेतत्सर्व संसारभ्रमणकारणं ज्ञपरिज्ञया परि॥१८॥ ज्ञाय प्रत्याख्यानपरिज्ञया प्रत्याचक्षीत ॥१७॥ किश्च उपानहौ-काष्ठपादुके च तथा आतपादिनिवारणाय छत्रं तथा 'नालिका' द्यूतक्रीडाविशेषस्तथा वालेः मयूरपिच्छैर्वा गजनक, तथा परेषां सम्बन्धिनी क्रियामन्योऽन्य-परस्परतोऽन्यनिष्पाधामन्यः करोत्यपरनिष्पाद्यां चापर इति, चः समुच्चये, तदेतत्सर्व 'विद्वान्' पण्डितः कर्मोपादानकारणलेन ज्ञपरिज्ञया परिज्ञाय प्रत्याख्यानपरिज्ञया परिहरेदिति ॥ १८ ॥ तथा-उच्चारप्रस्रवणादिकां क्रियां हरितेषूपरि बीजेषु वा अस्थण्डिले वा 'मुनिः साधुन कुर्यात् , | तथा 'विकटेन' विगतजीवेनाप्युदकेन 'संहृत्य' अपनीय बीजानि हरितानि वा 'नाचमेत' न निर्लेपनं कुर्यात् , किमुताविकटे-18 नेतिभावः ॥ १९ ॥ किश्च परस्य-गृहस्थस्यामत्रं-भाजनं परामत्रं तत्र पुरःकर्मपश्चात्कर्मभयात् हृतनष्टादिदोषसम्भवाच्च अचं | पानं च मुनिने कदाचिदपि भुञ्जीत, यदिवा-पतगृहधारिणश्छिद्रपाणेः पाणिपात्रं परपात्रं, यदिवा-पाणिपात्रस्याच्छिद्रपाणेर्जि-18| नकल्पिकादेः पतगृहः परपात्रं तत्र संयमविराधनाभयान भुञ्जीत तथा परस्य-गृहस्थस्य वस्त्रं परवस्त्रं तत्साधुरचेलोऽपि सन् | पश्चात्कमोदिदोपभयान हृतनादिदोषसम्भवाच्च न विभृयात् , यदिवा-जिनकल्पिकादिकोऽचेलो भूखा सर्वमपि वस्त्रं परवस्त्रमितिकृखा न बिभृयाद् , तदेतत्सर्वं परपात्रभोजनादिकं संयमविराधकलेन ज्ञपरिज्ञया परिज्ञाय प्रत्याख्यानपरिजया परिहरेदिति॥तथा आसंदी पलियंके य, णिसिज्जं च गिहंतरे। संपुच्छणं सरणं वा, तं विजं परिजाणिया ॥२१॥ जसं कित्तिं सलोयं च, जा य वंदणप्रयणा। सबलोयंसि जे कामा, तं विजं परिजाणिया ॥ २२॥ जणेहं णिवहे भिक्ख, अन्नपाणं तहाविहं । अणुप्पयाणमन्नेसिं, तं विजं परिजाणिया॥२३॥ एवं उदाहु निग्गंथे, महावीरे महामुणी । अणंतनाणदंसी से, धम्मं देसितवं सुतं ॥ २४ ॥ 'आसन्दी'त्यासनविशेषः, अस्य चोपलक्षणार्थखात्सर्वोऽप्यासनविधिहीतः, तथा 'पर्यक' शयनविशेषः, तथा गृहस्यान्त-28 मध्ये गृहयोर्वा मध्ये निषयां वाऽऽसनं वा संयमविराधनाभयात्परिहरेत् , तथा चोक्तम्- "गंभीरचैसिरा एते, पाणा दुप्पडिलेहगा । अगुत्ती बंभचेरस्स, इत्थीओ वावि संकणा ॥१॥" इत्मदि, तथा तत्र गृहस्थगृहे कुशलादिप्रच्छनं आत्मीयशरीरावयव. प्रच्छ(पुञ्छ)नं वा तथा पूर्वक्रीडितसरणं चेत्येतत्सर्व विद्वान् विदितवेद्यः सन्ननायेति ज्ञपरिझ्या परिज्ञाय प्रत्याख्यानपरिक्षया | परिहरेत् ॥२१॥ अपिच बहुसमरसङ्घट्टनिर्वहणशौर्यलक्षणं यशः दानसाध्या कीर्तिः जातितपोबाहुश्रुत्यादिजनिता श्लाघा, तथा या - १ गंभीरविजया इति द. अ०६ गा०५६ अप्रकाशाश्रया इति वृत्तिः । २ एतानि गम्भीरच्छिद्राणि प्राणा दुष्प्रतिलेख्याः । अगुप्तिब्रह्मचर्यस्य बियो वापि शंकरं ॥१॥ एeeeeeeeeeeeeeeeeeeeeeeceicticeseceneseseaeeseseseseseseseaesereverseer eseseeeeeeeeeeeeeeeeseseseeeeeeeeeeeeeeeserveerseseecseenecemented ॥१८॥ निर्वहणशौर्य विद्वान् विकास तथा ता का Page #485 -------------------------------------------------------------------------- ________________ 122 पमा । सूत्रकृताई 1च सुरासुराधिपतिचक्रवर्तिबलदेववासुदेवादिभिर्वन्दना तथा तैरेव सत्कारपूर्विका वस्त्रादिना पूजना, तथा सर्वसिन्नपि लोके शीलाका- इच्छामदनरूपा ये केचन कामास्तदेतत्सर्व यश कीर्ति(श्लोकादिक)मपकारितया परिज्ञाय परिहरेदिति ॥२२।। किश्चान्यत्-'येन' चायीय- अन्नेन पानेन वा तथाविधेनेति सुपरिशुद्धेन कारणापेक्षया खशुद्धेन वा 'इह' अस्मिन् लोके इदं संयमपात्रादिकं दुर्भिक्षरोगातत्तियुतं सादिकं वा भिक्षुः निर्वहेत् निर्वाहयेद्वा तदनं पानं वा 'तथाविधं' द्रव्यक्षेत्रकालभावापेक्षया 'शुद्ध' कल्पं गृहीयात्तथैतेषाम्॥१८२॥ अनादीनामनुप्रदानमन्यसै साधवे संयमयात्रानिर्वहणसमर्थमनुतिष्ठेत् , यदिवा--येन केनचिदनुष्ठितेन 'इमं संयम 'निर्वहेत्' निर्वाहयेद् असारतामापादयेत्तथाविधमशनं पानं वाऽन्यद्वा तथाविधमनुष्ठानं न कुर्यात् , तथैतेपामशनादीनाम् 'अनुप्रदानं' गृहस्थानां परतीथिकानां स्वयथ्यानां वा संयमोपघातकं नानुशीलयेदिति, तदेतत्सर्व ज्ञपरिनया ज्ञाखा सम्यक् परिहरेदिति॥२३॥ यदुपदेशेनैतत्सर्व कुर्यात्तं दर्शयितुमाह-'एवम्' अनन्तरोक्तया नीत्या उद्देशकादेरारभ्य 'उदाहुत्ति उदाहृतवानुक्तवान् निर्गतः सबाह्याभ्यन्तरो ग्रन्थो यसात्स निर्ग्रन्थो 'महावीर' इति श्रीमद्र्धमानस्वामी महांश्चासौ मुनिश्च महामुनिः अनन्तं ज्ञानं दर्शनं च यस्यासावनन्तज्ञानदर्शनी स भगवान् 'धर्म' चारित्रलक्षणं संसारोत्तारणसमर्थ तथा 'श्रुतं च' जीवादिपदार्थसंमूचकं 'देशितवान्' प्रकाशितवान् ॥ २४ ॥ किश्चान्यत् ॥१८२॥ भासमाणो न भासेजा, णेव वंफेज मम्मयं ।मातिटाणं विवजेजा, अणुचिंतिय वियागरे ॥२५॥ तथिमा तइया भासा, जं वदित्ताऽणुतप्पती । जं छन्नं तं न वत्तवं, एसा आणा णियंठिया ॥२६॥ होलावायं सहीवायं, गोयावायं च नो वदे । तुमं तुमंति अमणुन्नं, सबसो तं ण वत्तए ॥ २७ ॥ अकुसीले सया भिक्खू , णेव संसग्गिय भए । सुहरूवा तत्थुवस्सग्गा, पडिबुज्झेज ते विऊ ॥२८॥ यो हि भाषासमितः स भाषमाणोऽपि धर्मकथासम्बन्धमभाषक एव स्यात् , उक्तं च-"वैयणविहत्तीकुसलो वओमयं बहु| विहं वियाणंतो। दिवसंपि भासमाणो साहू वयगुत्तयं पत्तो॥१॥" यदिवा-यवान्यः कश्चिद्रनाधिको भाषमाणस्तत्रान्तर एव सश्रुतिकोऽहमित्येवमभिमानवान्न भाषेत, तथा मर्म गच्छतीति मर्मगं वचोन 'वंफेजति नाभिलपेत् , यद्वचनमुच्यमानं तथ्यमतर्थ्य वा सद्यस्य कस्यचिन्मनःपीडामाधत्ते तद्विवेकी न भाषेतेति भावः, यदिवा 'मामक' ममीकारः पक्षपातस्तं भाषमाणोऽन्यदा वा 'न वंफेजति' नाभिलषेत्, तथा 'मातृस्थानं मायाप्रधानं वचो विवर्जयेत् , इदमुक्तं भवति-परवञ्चनबुद्ध्या गूढाचारप्रधानो भापमाणोऽभापमाणो वाऽन्यदा वा मातृस्थानं न कुर्यादिति, यदा तु वक्तुकामो भवति तदा तद्वचः परात्मनोरुभयोर्वा बाधकमित्येवं प्राग्विचिन्त्य वचनमुदाहरेत् , तदुक्तम्-"पुचि बुद्धीऍ पेहित्ता, पच्छा वकमुदाहरे" इत्यादि ॥२५॥ अपिच-सत्या असत्या सत्यामृपा असत्यामृपेत्येवंरूपासु चतसृषु भाषासु मध्ये तत्रेयं सत्यामृषेत्येतदभिधाना तृतीया भाषा, सा च किश्चिन्मृपा किश्चित्सत्या इत्येवंरूपा, तद्यथा-दश दारका अमिनगरे जाता मृता वा, तदत्र न्यूनाधिकसम्भवे सति सङ्ख्याया व्यभि १ वचन विभक्ति कुशलो वचोगतं बहुविधं विजानन् । दिवसमपि भाषमाणः साधुर्वचनगुप्तिसम्प्राप्तः ॥ १॥ २ तहावि द०अ० नि । ३० न्यदा वा प्र० ।। S४ पूर्व वुझ्या प्रेक्षयिला पश्चाद् वाक्यमुदाहरेत् । चारात्सत्यामृषात्वमिति, यां चैवंरूपां भाषामुदिता अनु-पश्चाद्भाषणाजन्मान्तरे वा तजनितेन दोषेण 'तप्यते' पीड्यते क्लेश-४९धर्मासूत्रकृताङ्गं | भाग्भवति, यदिवा-अनुतप्यते किं ममैवम्भूतेन भाषितेनेत्येवं पश्चात्तापं विधत्ते, ततश्चेदमुक्तं भवति-मिश्रापि भाषा दोषाय किंध्ययन. शीलासाचार्याय पुनरसत्या द्वितीया भाषा समस्तार्थविसंवादिनी, तथा प्रथमापि भाषा सत्या या प्राण्युपतापेन दोष.नुषङ्गिणी सा न वाच्या, त्तियुत चतुर्थ्यप्यसत्यामृपा भाषा या बुधैरनाचीर्णा सा न वक्तव्येति, सत्याया अपि दोषानुषङ्गिखमधिकृत्याह-यद्वचः 'छन्नं ति 'क्षणु हिंसायो' हिंसाप्रधानं, तद्यथा-वध्यतां चौरोऽयं लूयन्तां केदाराः दम्यन्तां गोरथका इत्यादि, यदिवा-'छन्नन्ति प्रच्छ यल्लो॥१८॥ || कैरपि यत्नतः प्रच्छाद्यते तत्सत्यमपि न वक्तव्यमिति, 'एषाऽऽज्ञा' अयमुपदेशो निर्ग्रन्थो-भगवास्तस्येति ॥२६॥ किञ्च-होले कत्येवं वादो होलावादः, तथा सखेत्येवं वादः सखिवादः, तथा गोत्रोद्घाटनेन वादो गोत्रवादो यथा काश्यपसगोत्रे वशिष्ठसगोत्रे वेति, इत्येवंरूपं वादं साधुनों वदेत , तथा 'तुमं तुमति तिरस्कारप्रधानमेकवचनान्तं बहुवचनोच्चारणयोग्ये 'अमनोज्ञं' मन:प्रतिकूलरूपमन्यदप्येवम्भूतमपमानापादक 'सर्वशः' सर्वथा तत्साधनां वक्तुं न वर्तत इति ॥ २७॥ यदाश्रित्योक्तं नियुक्तिकारेण तद्यथा-"पासत्थोसण्णकुसील संथवो ण किल वट्टए काउं" तदिदमित्याह-कुत्सितं शीलमस्पेति कुशीलः स च पार्श्वस्थादीनामन्यतमः न कुशीलोऽकुशीलः 'मदा' सर्वकालं भिक्षणशीलो भिक्षुः कुशीलो न भवेत् , न चापि कुशीलैः सार्धं 'संसर्ग माङ्गत्यं "भजेत' सेवेत, तत्संसर्गदोपोद्विभावयिषयाऽह-'सुखरूपाः' सातगौरवखभावाः 'तत्र' तसिन् कुशीलसंसर्गे संयमोपघातकारिण उपसर्गाः प्रादुष्ष्यन्ति, तथाहि-ते कुशीला वक्तारो भवन्ति-कः किल प्रासुकोदकेन हस्तपाददन्तादिके प्रक्षाल्य ॥१८३॥ माने दोषः सात, तथा नासरीरो धर्मो भवति इत्यतो येन केनचित्प्रकारेणाधाकर्मसबिध्यादिना तथा उपानच्छत्रादिना च शरीरं । cिerceisesesesesesesenteresenceteraciseseae.seeseseserves seeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeek 9090seasesiya eeseeeeeeeeeeeeeeee तसंसर्गदोपांसदा' सर्वकालं भिक्षणशा तदिदमित्याह जासति ॥ २७ ॥ यदाश्रित्याशानोश मनः Page #486 -------------------------------------------------------------------------- ________________ అంతా एधमा ॥१८४॥ ____123 धर्माधारं वर्तयेत् , उक्तं च-"अप्पेण बहुमेसेज्जा, एवं पंडियलक्खणं" इति, तथा-"शरीरं धर्मसंयुक्तं, रक्षणीयं प्रयत्नतः । शरीरात् स्रवते धर्मः, पर्वतात्सलिलं यथा ॥१॥" तथा साम्प्रतमल्पानि संहननानि अल्पधृतयश्च संयमे जन्तव इत्येवमादि कुशीलोक्तं श्रुखा अल्पसत्त्वास्तत्रानुपजन्तीति 'विद्वान्' विवेकी 'प्रतिवुध्येत' जानीयात् बुद्धा चापायरूपं कुशीलसंसर्ग परिहरेदिति ॥२८॥ किश्चान्यत् नन्नत्थ अंतराएणं, परगेहे ण णिसीयए। गामकुमारियं किडं, नातिवेलं हसे मुणी ॥ २९ ॥ अणुस्सुओ उरालेसु, जयमाणो परिवए । चरियाए अप्पमत्तो, पुट्टो तत्थऽहियासए ॥ ३०॥ हम्ममाणो ण कुप्पेज, वुच्चमाणो न संजले । सुमणे अहियासिज्जा, ण य कोलाहलं करे ॥३१॥ लद्धे कामे ण पत्थेजा, विवेगे एवमाहिए । आयरियाइं सिक्खेज्जा, बुद्धाणं अंतिए सया ॥ ३२॥ तत्र साधुभिक्षादिनिमित्तं ग्रामादौ प्रविष्टः सन् परो-गृहस्थस्तस्य गृहं परगृहं तत्र 'न निषीदेत् ' नोपविशेत् उत्सर्गतः, अस्था| पवादं दर्शयति नान्यत्र 'अन्तरायेणे'ति अन्तरायः शक्त्यभावः, स च जरसा रोगातङ्काभ्यां स्यात् , तसिंश्चान्तराये सत्युपविशेत् यदिवा-उपशमलब्धिमान् कश्चित्सुसहायो गुर्वनुज्ञातः कस्यचित्तथाविधस्य धर्मदेशनानिमित्तमुपविशेदपि, तथा ग्रामे कुमारका ग्रामकुमारकास्तेपामियं ग्रामकुमारिका काऽसौ ?-'क्रीडा' हास्यकन्दर्पहस्तसंस्पर्शनालिङ्गनादिका यदिवा वट्टकन्दुकादिका तां मुनिन १ अल्पेन बहु एषयेत् एतत् पण्डितलक्षणं । २ पापं प्र० । ३ एसमाहिए प्र.। सूत्रकृताङ्गं कुर्यात् , तथा वेला-मर्यादा तामतिकान्तमतिवेलं न हसेत् , मर्यादामतिक्रम्य 'मुनि' साधुः ज्ञानावरणीयाद्यष्टविधकर्मबन्धनभयान शीलाङ्का- हसेत् , तथा चागमः-"जीवे ण भंते! हसमाणे(चा) उस्मयमाणे वा कह कम्मपगडीओ बंधइ ?, गोयमा !, सत्तविहबंधए वा अविचाीयवाहबंधए वा” इत्यादि ॥२९॥ किश्च-'उराला' उदाराः शोभना मनोज्ञा ये चक्रवादीनां शब्दादिषु विषयेषु कामभोगा वस्त्रामत्तियुत रणगीतगन्धर्वयानवाहनादयस्तथा आज्ञैश्वर्यादयश्च एतेषूदारेषु दृष्टेषु श्रुतेषु वा नोत्सुकः स्यात् , पाठान्तरं वा न निश्रितोऽनिश्रितःअप्रतिबद्धः स्यात् , यतमानश्च-संयमानुष्ठाने परि-समन्तान्मूलोत्तरगुणेषु उद्यम कुर्वन् 'व्रजेत् संयम गच्छेत् तथा 'चर्यायां भिक्षादिकायाम् 'अप्रत्तमः स्यात्' नाहारादिषु रसगायं विदध्यादिति, तथा 'स्पृष्टश्च' अभिद्रुतश्च परीषहोपसर्गस्तत्रादीनमनस्कः कर्मनिर्जरां मन्यमानो 'विषहेत्' सम्यक् सखादिति ॥३०॥ परीषहोपसर्गाधिसहनमेवाधिकृत्याह-'हन्यमानो यष्टिमुष्टिलकुटादिभि रपि हतश्च 'न कुप्येत्' न कोपवशगो भवेत् , तथा दुर्वचनानि 'उच्यमान: आकुश्यमानो निर्भय॑मानो 'न संज्वलत्' न प्रतीपं 16 वदेत , न मनागपि मनोऽन्यथात्वं विदध्यात्, किंतु सुमनाः सर्व कोलाहलमकुर्वन्नधिसहेतेति ॥३१।। किश्चान्यत्-'लब्धान्' प्राप्तानपि | 'कामान्' इच्छामदनरूपान् गन्धालङ्कारवस्त्रादिरूपान्वा वैरखामिवत् 'न प्रार्थयेत्' नानुमन्येत न गृह्णीयादित्यर्थः, यदिवा| यत्रकामावसायितया गमनादिलब्धिरूपान् कामांस्तपोविशेषलब्धानपि नोपजीव्यात, नाप्यनागतान् ब्रह्मदत्तवत्प्रार्थयेद् , एवं च कुर्वतो भावविवेकः 'आख्यात' आविर्भावितो भवति, तथा 'आर्याणि' आर्याणां कर्तव्यानि अनार्यकर्तव्यपरिहारेण यदिवा- आचर्याणि मुमुक्षुणा यान्याचरणीयानि ज्ञानदर्शनचारित्राणि तानि 'वुद्धानाम् आचार्याणाम् 'अन्तिके' समीपे 'सदा' सर्व जीवो नन्त ! हसन् उत्सुकायमानो वा कतीः कर्मप्रकृतीबध्नाति, गौतम ? सप्तविधबन्धको वाऽष्टविधबंधको वा। कालं 'शिक्षेत' अभ्यस्येदिति, अनेन हि शीलवता नित्यं गुरुकुलवास आसेवनीय इत्यावेदितं भवतीति ॥ ३२ ॥ यदुक्तं पुद्धा-1 नामन्तिके शिक्षेत्तत्स्वरूपनिरूपणायाह सुस्सूसमाणो उवासेजा, सुप्पन्नं सुतवस्सियं। वीरा जे अत्तपन्नेसी, घितिमन्ता जिइंदिया ॥३३॥ गिहे दीवमपासंता, पुरिसादाणिया नरा । ते वीरा बंधणुम्मुक्का, नावखंति जीवियं ॥ ३४॥ अगिद्धे सहफासेसु, आरंभेसु अणिस्सिए । सवं तं समयातीतं, जमेतं लवियं बह ॥३५॥ अइमाणं च मायं च, तं परिण्णाय पंडिए । गारवाणि य सवाणि, णिवाणं संधए मुणि ॥ ३६॥ (गाथा ४८२) तिबेमि ॥ इति श्रीधम्मनाम नवममज्झयणं समत्तं ॥ गुरोरादेशं प्रति श्रोतुमिच्छा शुश्रूषा गुर्वादेवैयावृत्त्यमित्यर्थः तां कुर्वाणो गुरुम् 'उपासीत' सेवेत, तस्यैव प्रधानगुणद्वयद्वारेण विशेषणमाह-सुष्ठ शोभना वा प्रज्ञाऽस्येति सुप्रज्ञा-खसमयपरसमयवेदी गीतार्थ इत्यर्थः, तथा सुष्टु शोभनं वा सबाह्याभ्य न्तरं तपोऽस्यास्तीति सुतपस्वी, तमेवम्भूतं ज्ञानिनं सम्यक्चारित्रवन्तं गुरुं परलोकार्थी सेवेत, तथा चोक्तम्-'नाणस्स होइ Sभागी, थिरयरओ दंसणे चरित्ते य । धन्ना आवकहाए गुरुकुलवासं न मुंचंति ॥१॥" य एवं कुर्वन्ति तान् दर्शयति यदिवा १ज्ञानस्य भवती भागी स्थिरतरो दर्शने चारित्रे च । धन्या यावत्कथं गुरुकुलवासं न मुश्चन्ति ॥१॥ ॥१८४॥ మహంతి, 300 Je992989929892099996eas-3202800000000003 2300339020908092099980%aa%2002029292906 Page #487 -------------------------------------------------------------------------- ________________ 124 त्तियुतं सूत्रकृताङ्गं के शानिनस्तपखिनो वेत्याह-वीराः कर्मविदारणसहिष्णवो धीरा वा परीषहोपसर्गाक्षोभ्याः, धिया-उद्या राजन्तीति वा धीरा ९धर्माशीला- ये केचनासन्नसिद्धिगमनाः, आप्तो-रागादिविषमुक्तस्तस्य प्रज्ञा-केवलज्ञानाख्या तामन्वेष्टुं शीलं येषां ते आप्तप्रज्ञान्वेषिणः सर्वज्ञो- ध्ययनं. चार्यांय- कान्वेषिण इतियावत् , यदिवा-आत्मप्रज्ञान्वेषिण आत्मनः प्रज्ञा-बानमात्मप्रज्ञा तदन्वेषिणः आत्मज्ञता(प्रज्ञा)न्वेपिण आत्महि तान्वेषिण इत्यर्थः, तथा धृतिः-संयमे रतिः सा विद्यते येषां ते धृतिमन्तः, संयमधृत्या हि पत्रमहाबतभारोद्वहनं सुसाध्यं भवतीति, तपःसाध्या च सुगतिहस्तप्राप्तेति, तदुक्तम्-"जैस्स घिई तस्स तवो जस्स तवो तस्स सुग्गई सुलहा । जे अधिइमंत पुरिसा तवोऽवि ॥१८५॥ खलु दुल्लहो तेसि ॥१॥" तथा जितानि-वशीकृतानि स्वविषयरागद्वेषविजयेनेन्द्रियाणि-स्पर्शनादीनि यैस्ते जितेन्द्रियाः, शुश्रूषमाणाः शिष्या गुरवो वा शुश्रूषमाणा यथोक्तविशेषणविशिष्टा भवन्तीत्यर्थः ॥ ३३ ॥ यदभिसंधायिनः पूर्वोक्तविशेषणविशिष्टा भवन्ति तदभिधित्सुराह–'गृहे' गृहवासे गृहपाशे वा गृहस्थभाव इतियावत् 'दीवंति 'दीपी दीप्तौ' दीपयति-प्रकाशयतीति दीपः स च भावदीपः श्रुतज्ञानलाभः यदिवा-दीपः समुद्रादौ प्राणिनामाश्वासभूतः स च भावद्वीपः संसारसमुद्रे सर्वज्ञोक्तचा-1 रित्रलाभस्तदेवम्भूतं दीपं दीपं वा गृहस्वभावे 'अपश्यन्तः' अप्राप्नुवन्तः सन्तः सम्यक् प्रव्रज्योत्थानेनोस्थिता उत्तरोत्तरगुणलाभेनैवम्भूता भवन्तीति दर्शयति-'नरा' पुरुषाः पुरुषोत्तमलाद्धर्मस्य नरोपादानम् , अन्यथा स्त्रीणामप्येतद्गुणमाक्वं भवति, अथवा ॥१८५॥ | देवादिव्युदासार्थमिति, समक्षूणां पुरुषाणामादानीया-आश्रयणीयाः पुरुषादानीया महतोऽपि महीयांसो भवन्ति, यदिवा १ यस्य प्रतिस्तस्य वपो यस्य तपस्तस्व सुमतिमुलभा । येशतिमन्तः पुरुषास्तपोऽपि खलु दुर्लभं टेषां ॥१॥ | आदानीयो हितैषिणां मोक्षस्तन्मार्गो वा सम्यग्दर्शनादिकः पुरुषाणां-मनुष्याणामादानीयः पुरुषादानीयः स विद्यते येषामिति विगृह्य मबर्थीयोर्शआदिभ्योऽजिति, तथा य एवंभूतास्ते विशेषेणेरयन्ति अष्टप्रकारं कर्मेति वीराः, तथा बन्धनेन । सबाह्याभ्यन्तरे पुत्रकलत्रादिस्नेहरूपेणोत्-प्राबल्येन मुक्ता बन्धनोन्मुक्ताः सन्तो 'जीवितम्' असंयमजीवितं प्राणधारणं वा 'नाभिकाझंति' नाभिलषन्तीति ।। ३४ ॥ किश्चान्यत्-'अगृद्धः' अनध्युपपनोऽछितःक?-शब्दस्पर्शेषु मनोज्ञेषु । 18 आद्यन्तग्रहणान्मध्यग्रहणमतो मनोज्ञेषु रूपेषु गन्धेषु रसेषु वा अगृद्ध इति द्रष्टव्यं, तथेतरेषु वाऽद्विष्ट इत्यपि वाच्यं, तथा 'आर म्भेषु' सावद्यानुष्ठानरूपेषु 'अनिश्रितः' असम्बद्धोऽप्रवृत्त इत्यर्थः, उपसंहर्तुकाम आह-'सर्वमेतद्' अध्ययनादेरारभ्य प्रति-121 ध्यत्वेन यत् लपितम्-उक्तं मया बहु तत् 'समयादू' आर्हतादागमादतीतमतिक्रान्तमितिकता प्रतिषिद्धं, यदपि च विधिद्वारे-11 णोक्तं तदेतत्सर्व कुत्सितसमयातीतं लोकोत्तरं प्रधानं वर्तते, यदपि च तैः कुतीथिकैर्बहु लपितं तदेतत्सर्व समयातीतमितिकृता नानुष्ठेयमिति ॥ ३५॥ प्रतिषेध्यप्रधाननिषेधद्वारण मोक्षाभिसन्धानेनाह-अतिमानो महामानस्तं, चशब्दात्तत्सहचरितं क्रोधं च, IS तथा मायां चशब्दात्तत्कार्यभूतं लोभं च, तदेतत्सर्व 'पण्डितो' विवेकी ज्ञपरिज्ञया परिज्ञाय प्रत्याख्यानपरिज्ञया परिहरेत् , तथा सर्वाणि 'गारवाणि' ऋद्धिरससातरूपाणि सम्यग् ज्ञाखा संसारकारणत्वेन परिहरेत् , परिहृत्य च 'मुनि:' साधुः 'निर्वाणहाम्' अशेषकर्मक्षयरूपं विशिष्टाकाशदेशं वा 'सन्धयेत्' अभिसन्दध्यात् प्रार्थयेदितियावत् । इतिः परिसमाप्त्यर्थे, अबीमीति पूर्ववत् । ॥३६॥ समाप्तं धर्माख्यं नवममध्ययनमिति ॥ SSSSSSSSSSSSSSSSSSSSSSSSSSSSSS090596 eceseeseeeereceseseseseereaseeeeeeeesese -04- - अथ दशमं श्रीसमाध्यध्ययनं प्रारभ्यते ॥ १० समा| ध्यध्ययनं. सूत्रकता शीलाचार्यायवृत्तियुतं ॥१८६॥ नवमानन्तरं दशममारभ्यते-अस्य चायमभिसम्बन्धः, इहानन्तराध्ययने धर्मो भिहितः, स चाविकलः समाधौ सति भवतीत्यतोऽधुना समाधिः प्रतिपाद्यते, इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्य चखायुपक्रमादीन्यनुयोगद्वाराणि वाच्यानि, तत्रोपक्रम-10 द्वारान्तर्गतोऽर्थाधिकारोऽयं, तद्यथा-धर्मे समाधिः कर्तव्यः, सम्यगाधीयते-व्यवस्थाप्यते मोक्षं तन्मार्ग वा प्रति येनात्मा धर्मध्यानादिना स समाधिः-धर्मध्यानादिकः, स च सम्यग् ज्ञाखा स्पर्शनीयः, नामनिष्पन्नं तु निक्षेपमधिकृत्य नियुक्तिकृदाहआयाणपदेणाऽऽघं गोणं णामं पुणो समाहित्ति । णिक्खिविऊण समाहिं भावसमाहीह पगयं तु ॥ १०३ ।। णामंठवणादविए खेत्ते काले तहेव भावे य । एसो उ समाहीए णिक्वेवो छव्विहो होइ॥ १०४॥ पञ्चसु विसएसु सुभेसु दव्वंमि त्ता भवे समाहित्ति। खेत्तं तु जम्मि खेत्ते काले कालो जहिं जो ऊ ॥ १०५॥ भावसमाहि चउब्विह दंसणणाणे तवे चरित्से य। चउसुवि समाहियप्पा संमं चरणडिओ साहू ॥१०६ ॥ आदीयते-गृह्यते प्रथममादौ यत्तदादानम् आदानं च तत्पदं च-सुबन्तं तिङन्तं वा तदादानपदं तेन 'आघंति नामास्याध्ययनस्य, यसादध्ययनादाविदं सूत्रम्-'आघं मईमं मणुवीइ धम्म'मित्यादि, यथोत्तराध्ययनेषु चतुर्थमध्ययनं प्रमादाप्रमादाभिधायकमप्यादानपदेन 'असंखय'मित्युच्यते, गुणनिष्पनं पुनरस्याध्ययनस्य नाम समाधिरिति, यसात्स एवात्र प्रतिपाद्यते, तं च समाधि १८६॥ eceaesese Page #488 -------------------------------------------------------------------------- ________________ 125 IS नामादिना निक्षिप्य भावसमाधिनेह 'प्रकृतम्' अधिकार इति । समाधिनिक्षेपार्थमाह-नामस्थापनाद्रव्यक्षेत्रकालभावभेदात् एष तु समाधिनिक्षेपः पविधो भवति, तुशब्दो गुणनिष्पन्न व नानो निक्षेपो भवतीत्यस्वार्थस्याविर्भावनार्थ इति, नामस्थापने सुगमबादनारत्य द्रव्यादिकमधिकृत्याह-पश्चस्खपि शब्दादिषु मनोज्ञेषु विषयेषु श्रोत्रादीन्द्रियाणां यथाखं प्राप्ती सत्यां यस्तुष्टि विशेषः। स द्रव्यसमाधिः, तदन्यथा खसमाधिरिति, यदिवा द्रव्ययोर्द्रव्याणां वा सम्मिश्राणामविरोधिना सतां न रसोपघानो भवति अपितु रसपुष्टिः स द्रव्यसमाधिः, तद्यथा-क्षीरशर्करयोदधिगुडचातुर्जातकादीनां चेति, येन वा द्रव्येणोपभुक्तेन समाधिपानका|दिना समाधिर्भवति तद्रव्यं द्रव्यसमाधिः, तुलादावारोपितं वा यत् द्रव्यं समतामुपैतीत्यादिको द्रव्यसमाधिरिति, क्षेत्रसमाधिस्तु यस्य यस्मिन् क्षेत्र व्यवस्थितस्य समाधिरुत्पद्यते स क्षेत्रप्राधान्यात् क्षेत्रसमाधिः यसिन्वा क्षेत्रे समाधिावण्यत इति, कालस माधिरपि यस्य यं कालमवाप्य समाधिरुत्पद्यते, तद्यथा-शरदि गवां नक्तमुलूकानामहनि बलिभुजां, यस्य वा यावन्तं कालं समाधिशर्भवति यसिन्वा काले समाधियाख्यायते स कालप्राधान्यात् कालसमाधिरिति । भावसमाधि खधिकृत्याह-भावसमाधिस्तु। दर्शनमानतपश्चारित्रभेदाचतुर्दा, तत्र चतुर्विधमपि भावसमाधि समासतो गाथापचानाह-ममक्षुणा चर्यत इति चरणं तत्र सम्यकचरणे-चारित्रे व्यवस्थितः-समुद्युक्तः साधुः' मुनिश्चतुर्वपि भावसमाधिभेदेषु दर्शनज्ञानतपश्चारित्ररूपेषु सम्यगाहितो-व्यवस्थापित | आत्मा येन स समाहितात्मा भवति, इदमुक्त भवति-यः सम्यक्चरणे व्यवस्थितः स चतुर्विधभावसमाधिसमाहितात्मा भवति, यो18 वा भावसमाधिसमाहितात्मा भवति, स सम्यक्चरणे व्यवस्थितो द्रष्टव्य इति, तथाहि-दर्शनसमाधी व्यवस्थितो जिनवचन भावितान्तःकरणो निवातशरणप्रदीपवन कुमतिवायुभिर्धाम्यते, ज्ञानसमाधिना तु यथा यथाऽपूर्व श्रुतमधीते तथा तथाऽतीव भावमूत्रकृता समाधावुयुक्तो भवति, तथा चोक्तम्-"जह जह सुयमवगाहइ अइसयरसपसरसंजुयमउछ । तह तह पल्हाइ मुणी णवणवसंवे १० समाशीलाङ्का- |गसद्धाए ॥ १॥" चारित्रसमाधावपि विषयसुखनिःस्पृहतया निष्किश्चनोऽपि परं समाधिमाप्नोति, तथा चोक्तम्-"तणसंथार- ध्यध्ययन, चाीय |णिसनोवि मुणिवरो भट्टरागमयमोहो । जे पावइ मुत्तिसुहं कत्तो तं चक्कवट्टीवि ? ॥१॥ नैवास्ति राजराजस्य तत्सुखं नैव देवत्तियुतं | राजस्य । यत्सुखमिहैव साधोर्लोकव्यापाररहितस्य ॥२॥" इत्यादि, तपासमाधिनापि विकृष्टतपसोऽपि न ग्लानिर्भवति तथा ॥१८७॥ क्षुत्तृष्णादिपरीपहेभ्यो नोद्विजते, तथा अभ्यस्ताभ्यन्तरतपोध्यानाश्रितमनाः स निर्वाणस्थ इव न सुखदुःखाभ्यां वाध्यत इत्येवं चतुर्विधभावसमाधिस्थः सम्यक्चरणव्यवस्थितो भवति साधुरिति ।। गतो नामनिष्पन्नो निक्षेपः, साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं, तच्चेदं आघं मईमं मणुवीय धम्म, अंजू समाहिं तमिणं सुणेह। अपडिन्न भिक्खू उ समाहिपत्ते, अणियाण भूतेसु परिवएज्जा ॥१॥ उड्ढे अहे यं तिरियं दिसासु, तसा य जे थावर जे य पाणा । हत्थेहिं पाएहिँ य संजमित्ता, अदिन्नमन्नेसु य णो गहेजा ॥ २॥ सुयक्खायधम्मे वितिगि ॥१८७॥ च्छतिपणे, लाढे चरे आयतुले पयासु। आयं न कुज्जा इह जीवियट्री, चयं न कुज्जा सुतवस्सि १ यथा यथा श्रुतमवगाहतेऽतिशयरसप्रसरसंयुतमपूर्व । तथा २ प्रहादते मुनिर्नवनवसंवेगश्रद्धया ॥ १॥ २ तृणसंस्तारनिविष्टोऽपि मुनिवरो भ्रष्टरागमदमोहः यत्प्रामोति मुक्तिसुखं कुतस्तत् चक्रवर्त्यपि ॥ १॥ भिक्खू ॥३॥ सविंदियाभिनिव्वुडे पयासु, चरे मुणी सबतो विप्पमुक्के। पासाहि पाणे य पुढोवि सत्ते, दुक्खेण अहे परितप्पमाणे ॥४॥ अस्य चायमनन्तरसूत्रेण सह सम्बन्धः, तद्यथा-अशेषगारवपरिहारेण मु (० ५५००) निर्निवाणमनुसन्धयेदित्येतद्भगवा-1 नुत्पमदिव्यज्ञानः समाख्यातवान् एतच्च वक्ष्यमाणमाख्यातवानिति, 'आघंति आख्यातवान् कोऽसौ ?-'मतिमान्' मननं मतिः-समस्तपदार्थपरिज्ञानं तद्विद्यते यस्यासौ मतिमान् केवलज्ञानीत्यर्थः, तत्रासाधारण विशेषणोपादानात्तीर्थकुद् गृह्यते, असावपि प्रत्यासत्ते-रवर्धमानखामी गृह्यते, किमाख्यातवान् ?-'धर्म' श्रुतचारित्राख्यं, कथम् ?---'अनुविचिन्त्य' केवलज्ञानेन ज्ञाखा प्रज्ञापनायोग्यान् पदार्थानाश्रित्य धर्म भाषते, यांदेवा-ग्राहकमनुविचिन्त्य कस्यार्थस्यायं ग्रहणसमर्थः? तथा कोऽयं पुरुषः? कञ्च नतः १ किंवा दर्शनमापन्न ? इत्येवं पर्यालोच्य, धर्मशुश्रूषवो वा मन्यन्ते-यथा प्रत्येकमसदभिप्रायमनुविचिन्त्य भगवान् धर्म है। भाषते, युगपत्सर्वेषां स्वभाषापरिणत्या संशयापगमादिति, किंभूतं धर्म भाषते ?-'ऋजुम्' अवक्रं यथावस्थितवस्तुखरूपनिरूप-18 शणतो, न यथा शाक्याः सर्व क्षणिकमभ्युपगम्य कृतनाशाकृताभ्यागमदोषभयात्सन्तानाभ्युपगमं कृतवन्तः तथा वनस्पतिमचेतन-8 खेनाभ्युपगम्य स्वयं न छिन्दन्ति तच्छेदनादावुपदेशं तु ददति तथा कार्षापणादिकं हिरण्यं स्वतो न स्पृशन्ति अपरेण तु तत्परिग्रहतः क्रयविक्रय कारयन्ति, तथा साङ्ख्याः सर्वमप्रच्युतानुत्पन्न स्थिरैकखभावं नित्यमभ्युपगम्य कर्मबन्धमोक्षाभावप्रसङ्गदोषभयादाविर्भावतिरोभावावाश्रितवन्त इत्यादिकौटिल्यभावपरिहारेणावक्र तथ्यं धर्ममाख्यातवान् , तथा सम्यगांधीयते-मोक्षं तन्मार्ग Page #489 -------------------------------------------------------------------------- ________________ 126 सूबकता शीलाङ्कावाीय त्तियुतं ॥१८८॥ Sas0SASSAGESSAGassassacassamasasaca990sa90seeds वा प्रत्यात्मा योग्यः क्रियते व्यवस्थाप्यते येन धर्मेणासौ धर्मः समाधिस्तं समाख्यातवान् , यदिवा-धर्ममाख्यातवांस्तत्समाधि च धर्मध्यानादिकमिति । सुधर्मखाम्याह-तमिम-धर्म समाधि वा भगवदुपदिष्टं शृणुत यूयं, तद्यथा-न विद्यते ऐहिकामुष्मिकरूपा ध्यध्ययनं. प्रतिज्ञा-आकासा तपोऽनुष्ठानं कुर्वतो यस्यासावप्रतिज्ञो, मिक्षणशीलो भिक्षुः तुर्विशेषणे भावभिक्षुः, असावेव परमार्थतः साधुः, धर्म धर्मसमाधिं च प्राप्तोऽसावेवेति, तथा न विद्यते निदानमारम्भरूपं 'भूतेषु' जन्तुषु यस्यासावनिदानः स एवम्भूतः सावद्यानुठानरहितः परि-समन्तात्संयमानुष्ठाने 'बजेदू' गच्छेदिति, यदिवा-अनिदानभूत:-अनाश्रवभूतः कर्मोपादानरहितः सुष्टु परिव्रजेत् |सुपरिव्रजेत् , यदिवा-अनिदानभूतानि-अनिदानकल्पानि ज्ञानादीनि तेषु परिव्रजेत् , अथवा निदान हेतुः कारणं दुःखस्सातोऽनि-18 दानभूतः कस्यचिदुःखमनुपपादयन् संयमे पराक्रमेतेति ॥१॥ प्राणातिपातादीनि तु कर्मणो निदानानि वर्तन्ते, प्राणातिपातोऽपि द्रव्यक्षेत्रकालभावभेदाच्चतुर्धा, तत्र क्षेत्रप्राणातिपातमधिकृत्याह-सर्वोऽपि प्राणातिपातः क्रियमाणः प्रज्ञापकापेक्षयोर्ध्वमस्तियह क्रियते, दिवा-ऊर्ध्वाधस्तिर्यरूपेषु त्रिषु लोकेषु तथा प्राच्यादिषु दिक्षु विदिक्षु चेति, द्रव्यप्राणातिपातस्वयं-त्रस्यन्तीति । त्रसा-दीन्द्रियादयो येच 'स्थावराः' पृथिव्यादयः, चकार: खगतमेवसंसूचनार्थः, कालप्राणातिपातसमूचनार्थो वा दिवा रात्री वा, 'प्राणा' प्राणिनः, भावप्राणातिपातं साह-एतान् प्रागुक्तान् प्राणिनो हस्तपादाभ्यां 'संयम्य' पद्धा उपलक्षणार्थबादस्यान्यथा वा कदर्थयिखा यत्तेषां दुःखोत्पादनं तम कुर्यात् , यदिवतान् प्राणिनो हस्तौ पादौ च संयम्य संयतकायः सन्म १cen हिंस्यात् , चशब्दादुरासनिश्वासकासितक्षुतवातनिसर्गादिषु सर्वत्र मनोवाकायकर्मसु संयतो भवन् भावसमाधिमनुपालयेत् , तथा|| परैरदत्तं न गृह्णीयादिति तृतीयव्रतोपन्यासः, अदचादाननिषेधाचार्थतः परिग्रहो निषिद्धो भवति, नापरिगृहीवमासेव्यत इति मैथुननिषेधोऽप्युक्तः, समस्तव्रतसम्यपालनोपदेशाच्च मृपावादोऽप्यर्थतो निरस्त इति ॥२॥ ज्ञानदर्शनसमाधिमधिकृत्याह| सुष्ठाख्यातः श्रुतचारित्राख्यो धर्मो येन साधुनाऽसौ खाख्यातधर्मा, अनेन ज्ञानसमाधिरुक्तो भवति, न हि विशिष्टपरिज्ञानमन्तरेण |S स्वाख्यातधर्मखमुपपद्यत इति भावः, तथा विचिकित्सा-चित्त विप्नुतिर्विद्वज्जुगुप्सा वा ता [वितीर्ण:'-अतिक्रान्तः तदेव च | निःशएं यज्जिनः प्रवेदित'मित्येवं निशक्तया न कचिश्चित्तविप्लति विधत्त इत्यनेन दर्शनसमाधिः प्रतिपादितो भवति, येन केनचित्तासुकाहारोपकरणादिगतेन विधिनाऽऽत्मानं यापयति-पालयतीति लाढः, स एवम्भूतः संयमानुष्ठानं 'चरेद्' अनुतिष्ठेत् , तथा प्रजायन्त इति प्रजाः-पृथिव्यादयो जन्तवस्तास्वात्मतुल्यः, आत्मवत्सर्वप्राणिनः पश्यतीत्यर्थः, एवम्भूत एव भावसाधुर्भवतीति, तथा चोक्तम्-"जह मम ण पियं दुक्खं, जाणिय एमेव सबजीवाणं । ण हणइ ण हणावेइ य, सममगई तेण सो समणो ॥१॥" यथा च ममाऽऽक्रुश्यमानस्याभ्याख्यायमानस्य वा दुःखमुत्पद्यते एवमन्येपामपीत्येवं मखा प्रजाखात्मसमो भवति, तथा इहासंयमजीवितार्थी प्रभूतं कालं सुखेन जीविष्यामीत्येतदध्यवसायी वा 'आय' कर्माश्रवलक्षणं न कुर्यात् , तथा 'चयम्' उपचयमाहारोपकरणादेर्धनधान्यद्विपदचतुष्पदादेर्वा परिग्रहलक्षणं संचयमायत्यर्थ सुष्टु तपस्वी सुतपस्वी-विकृष्टतपोनिष्टप्तदेहो भिक्षुर्न कुर्यादिति |॥३॥ किश्चान्यत्-सर्वाणि च तानि इन्द्रियाणि च स्पर्शनादीनि तैरभिनिवृतः संवृतेन्द्रियो जितेन्द्रिय इत्यर्थः, क ?-'प्रजासु' स्त्रीपु, तासु हि पञ्चप्रकारा अपि शब्दादयो विषया विद्यन्ते, तथा चोक्तम्-"कलानि वाक्यानि विलासिनीनां गतानि रम्याण्यव| लोकितानि । रतानि चित्राणि च सुन्दरीणां, रसोऽपि गन्धोऽपि च चुम्बनानि ॥१॥" तदेवं स्त्रीषु पञ्चेन्द्रियविषयसम्भवात्तद्विषये १ यथा मम न प्रियं दुःखं झाला एवमेव सर्वसरवानां । न हन्ति न घातयति च सममणति तेन स श्रमणः ॥ १॥ संवृतसर्वन्द्रियेण भाव्यम् , एतदेव दर्शयति-'चरेत् संयमानुष्ठानमनुतिष्ठेत् 'मुनिः साधुः 'सर्वतः' सबाह्याभ्यन्तरात् सङ्गाद्विशे-18 १० समापण अमुक्तो विनमुक्तो निःसङ्गो मुनिः निष्किञ्चनश्चेत्यर्थः, स एवम्भूतः सर्वबन्धनविप्रमुक्तः सन् 'पश्य अवलोकय पृथक् पृथक ध्यध्ययन. पृथिव्यादिपु कायेषु मूक्ष्मवादरपर्याप्तकापर्याप्तकभेदभिन्मान् 'सत्वान्' प्राणिनः अपिशब्दावनस्पतिकाये साधारणशरीरिणोऽनन्तानप्येकखमागतान पश्य, किंभूतान् ?-दुःखेन-असातवेदनीयोदयरूपेण दुःखयतीति वा दुःखम्-अष्टप्रकारं कर्म तेनान्-ि पीडितान परि-समन्तात्संसारकटाहोदरे वकृतेनेन्धनेन 'परिपच्यमानान' काध्यमानान् यदिवा-दुष्प्रणिहितेन्द्रियानार्तध्यानोपगतान्मनोवाकायैः परितप्यमानान् पश्येति सम्बन्धो लगनीय इति ॥४॥ अपिच एतेसु वाले य पकुवमाणे, आवदृती कम्मसु पावएसु । अतिवायतो कीरति पावकम्म, निउंजमाणे उ करेइ कम्मं ॥ ५॥ आदीणवित्तीव करेति पावं, मंता उ एगंतसमाहिमाहु। बुद्धे समाहीय रते विवेगे, पाणातिवाता विरते ठियप्पा ॥६॥ सवं जगं तू समयाणुपेही, पियमप्पियं कस्सइ णो करेजा । उटाय दीणो य पुणो विसन्नो, संपूयणं चेव सिलोयकामी ॥७॥ आहाकडं चेव निकाममीणे, नियामचारी य विसण्णमेसी । इत्थीसु सत्ते य पुढो य वाले, ॥२८९॥ परिग्गहं चेव पकुवमाणे ॥८॥ सूत्रकृता शीलाकाचायित्त्तियुने eseeo ॥१८९॥ Page #490 -------------------------------------------------------------------------- ________________ 127 9900000000000000000 eseaksesecesesesesesesesesecesese 'एतेषु' प्राभिर्दिष्टेषु प्रत्येकसाधारणप्रकारेषूपतापक्रियया बालवत् 'बाल' अज्ञश्चशब्दादितरोऽपि सङ्घनपरितापनापद्रावणादिकेनानुष्ठानेन 'पापानि' कर्माणि प्रकर्पण कुर्वाणस्तेषु च पापेषु कर्मसु सत्सु एतेषु वा पृथिव्यादिजन्तुषु गतः संस्तेनैव संघटनादिना प्रकारेणानन्तशः 'आवर्त्यते' पीड्यते दुःखभाग्भवतीति, पाठान्तरं वा 'एवं तु बाले' एवमित्युपप्रदर्शने यथा चौरः पारदारिको वा असदनुष्ठानेन हस्तपादच्छेदान् बन्धवधादींश्चेहावाप्नोत्येवं सामान्यदृष्टेनानुमानेनान्योऽपि पापकर्मकारी इहामुत्र च दुःखभाग्भवति, 'आउद्दति 'त्ति कचित्पाठः, तत्राशुभान् कर्मविपाकान् दृष्ट्रा श्रुत्वा ज्ञात्वा वा तेभ्योऽसदनुष्ठानेभ्य 'आउति सि निवर्तते, कानि पुनः पापस्थानानि येभ्यः पुनः प्रवर्तते निवर्तते वा इत्याशय तानि दर्शयति-'अतिपाततः' ॥४प्राणातिपाततः प्राणव्यपरोपणाद्धेतोस्तचाशुभं ज्ञानावरणादिकं कर्म 'क्रियते' समादीयते, तथा परांश्च भृत्यादीन् प्राणातिपातादौ 'नियोजयन्' व्यापारयन् पापं कर्म करोति, तुशब्दान्मृपावादादिकं च कुर्वन् कारयंश्च पापकं कर्म समुच्चिनोतीति ॥५॥ | किश्चान्यत्-आ-समन्ताद्दीना-करुणास्पदा वृत्तिः-अनुष्ठानं यस्य कृपणवनीपकादेः स भवत्यादीनवृत्तिः, एवम्भूतोऽपि पापं 81 कर्म करोति, पाठान्तरं वा आदीनमोज्यपि पापं करोतीति, उक्तं च-"पिंडोलगेव दुस्सीले, णरगाओ ण मुबई" स कदाचिच्छोभनमाहारमलभमानोऽज्ञखादातरौद्रध्यानोपगतोऽधः सप्तम्यामप्युत्पधेत, तद्यथा-असावेव राजगृहनगरोत्सवनिर्गतजनसमूहवैभारगिरिशिलापातनोद्यतः स दैवात्स्वयं पतितः पिण्डोपजीवीति, तदेवमादीनभोज्यपि पिण्डोलकादिवज्जनः पापं कर्म करोतीत्येवं 'मत्वा' अवधार्य एकान्तेनात्यन्तेन च यो भावरूपो ज्ञानादिसमाधिस्तमाहुः संसारोत्तरणाय तीर्थकरगणधरादयः, द्रव्य १ पिण्डावलगकोऽपि दुःशीलो नरकान मुच्यते ॥ सूत्रकृताङ्गं समाधयो हि स्पर्शादिसुखोत्पादका अनेकान्तिका अनात्यन्तिकाश्च भवन्ति अन्ते चावश्यमसमाधिमुत्पादयन्ति, तथा चोक्तम् १० समाशीलाका- "यद्यपि निपेव्यमाणा मनसः परितुष्टिकारका विषयाः । किम्पाकफलादनवद्भवन्ति पश्चादतिदुरन्ताः॥१॥” इत्यादि, तदेवं ध्यध्ययनं. चाय- 'वुद्धः' अवगततत्वः स चतुर्विधेऽपि ज्ञानादिके रतो-व्यवस्थितो 'विवेके वा' आहारोपकरणकपायपरित्यागरूपे द्रव्यभावात्मके त्तियुतं । रतः सनेवभूतश्च स्यादित्याह-प्राणानां दशप्रकाराणामप्यतिपातो-विनाशस्तस्माद्विरतः स्थितः सम्यग्मार्गेषु आत्मा यस्य सः पाठान्तरं वा 'ठियच्चि'त्ति स्थिता शुद्धस्वभावात्मना अचि:-लेश्या यस्य स भवति स्थितार्चिा, सुविशुद्धस्थिरलेश्य इत्यर्थः ॥६॥ ॥१९॥ किञ्च'सर्व' चराचरं 'जगत् प्राणिसमूह समतया प्रेक्षितुं शीलमस्य स समतानुप्रेक्षी समतापश्यको वा, न कश्चित्प्रियो नापि द्वेष्य इत्यर्थः, तथा चोक्तम्-"नस्थि य सि कोई विस्सो पिओ व सवेसु चेव जीवेसु" तथा-'जह मम ण पियं दुक्खमित्यादि, | समतोपेतश्च न कस्यचित्प्रियमप्रियं वा कुर्यानिःसङ्गतया विहरेद्, एवं हि सम्पूर्णभावसमाधियुक्तो भवति, कश्चित्तु भावसमा-18 धिना सम्यगुत्थानेनोत्थाय परीपहोपसगैस्तर्जितो दीनभावमुपगम्य पूनर्विषण्णो भवति विषयार्थी वा कश्चिद्गार्हस्थ्यमप्यवलम्बते रससातागौरवगृद्धो वा पूजासत्काराभिलाषी स्यात् तदभावे दीनः सन् पार्श्वस्थादिभावेन वा विषण्णो भवति, कश्चित्तथा | सम्पूजनं वस्त्रपात्रादिना प्रार्थयेत् 'श्लोककामी च' श्लाघाभिलाषी च व्याकरणगणितज्योतिषनिमित्तशास्त्राण्यधीते कृश्चिदिति ॥७॥ किश्चान्यत्-साधूनाधाय-उद्दिश्य कृतं निष्पादितमाधाकर्मेत्यर्थः, तदेवम्भूतमाहारोपकरणादिकं निकामम्-अत्यर्थं ॥१९॥ | यः प्रार्थयते स निकाममीणेत्युच्यते । तथा 'निकामम्' अत्यर्थ आधाकर्मादीनि तनिमित्तं निमन्त्रणादीनि वा सरति-चरति १ नास्ति तस्य कोऽपि द्वेष्यः प्रियश्च सर्वेषु चैव जीवेषु ॥ | तच्छीलश्च स तथा, एवम्भूतः पार्श्वस्थावसनकुशीलानां संयमोद्योगे विषण्णानां विषण्णभावमेषते, सदनुष्ठान विषण्णतया संसारपकावसो भवतीतियावत् , अपिच 'स्त्रीषु रमणीषु 'आसक्तः' अध्युपपन्नः पृथक् पृथक् तद्भाषितहसितविबोकशरीरावयवेष्विति, बालवद् 'बाल' अज्ञः सदसद्विवेकविकलः, तदवसक्ततया च नान्यथा-द्रव्यमन्तरेण तत्सम्प्राप्तिर्भवतीत्यतो येन केनचिदुपायेन तदुपायभूतं परिग्रहमेव प्रकर्षेण कुर्वाणः पापं कर्म समुचिनोतीति ॥ ८॥ तथा वेराणुगिद्धे णिचयं करेति, इओ चुते स इहमट्टदुग्गं । तम्हा उ मेधावि समिक्ख धम्मं, चरे मुणी सबउ विप्पमुक्के ॥९॥ आयं ण कुज्जा इह जीवियट्ठी, असज्जमाणो य परिवएज्जा । णिसम्मभासी य विणीय गिद्धिं, हिंसन्नियं वा ण कहं करेजा ॥ १०॥ आहाकडं वा ण णिकामएज्जा, णिकामयंते य ण संथवेजा। धुणे उरालं अणुवेहमाणे, चिच्चा ण सोयं अणवेक्खमाणो ॥ ११ ॥ एगत्तमेयं अभिपत्थएज्जा, एव पमोक्खो न मुसंति पासं । एसप्पमोक्खो अमुसे वरेवि, अकोहणे सञ्चरते तवस्सी ॥ १२ ॥ येन केन कर्मणा–परोपतापरूपेण वैरमनुवध्यते जन्मान्तरशतानुयायि भवति तत्र गृद्धो वैरानुगृद्धः, पाठान्तरं वा 'आरंभ|सत्तो'त्ति आरम्भे सावधानुष्ठानरूपे सक्तो-लम्रो निरनुकम्पो 'निचयं द्रव्योपचयं तमिमिचापादितकर्मनिचयं वा 'करोति' Page #491 -------------------------------------------------------------------------- ________________ 128 ध्यध्ययन चियुर्त त्या प्राण्युपमर्दपया शब्दादिषु विनीया असजमानः मूत्रकृता 18| उपादत्ते, 'स' एवम्भूत उपात्तवैरः कृतकर्मोपचय 'इतः' असात्स्थानात् 'च्युतो' जन्मान्तरं गतः सन् दुःखयतीति दुःखं-नरकादि-18 १० समाशीलासा- यातनास्थानमर्थतः-परमार्थतो दुर्ग-विषमं दुरुत्तरमुपैति, यत एवं तत्तस्मात् 'मेधावी' विवेकी मर्यादावान् वा सम्पूर्णसमाधिगुणं । चाीय- जानानो 'धर्म' श्रुतचारित्राख्यं 'समीक्ष्य' आलोच्याङ्गीकृत्य 'मुनिः' साधुः 'सर्वतः सबाह्याभ्यन्तरात्सङ्गात् 'विप्रमुक्त अपगतः संयमानुष्ठानं मुक्तिगमनैकहेतुभूतं 'चरेद्' अनुतिष्ठेत् , स्यारम्भादितङ्गाद्विप्रमुक्तोऽनिश्रितभावेन विहरेदितियावत् ।।९॥ ॥१९॥ किश्चान्यत्-आगच्छतीत्यायो-द्रव्यादेर्लाभस्तन्निमित्तापादितोऽष्टप्रकारकर्मलाभो वा तम् 'इह' असिन् संसारे 'असंयमजीविता-1 थी भोगप्रधानजीवितार्थीत्यर्थः, यदिवा-आजीविकामयात् द्रव्यसञ्चयं न कुर्यात् , पाठान्तरं वा छन्दणं कुजा इत्यादि, छन्दः-प्रार्थनाभिलाष इन्द्रियाणां स्खविषयामिलापोवा तत् न कुर्यात् , तथा 'असजमानः सङ्गमकुर्वन् गृहपुत्रकलत्रादिषु परिव्रजेत्' उयुक्त-18 विहारी भवेत् तथा 'गृद्धिंगार्य विषयेषु शब्दादिषु 'विनीय' अपनीय 'निशम्य' अवगम्य पूर्वोत्तरेण पर्यालोच्य भाषको भवेत् , तदेव दर्शति-हिंसया-पाण्युपमर्दरूपया अन्विता-युक्तां कथां न कुर्यात्, न तत् ब्रूयात् यत्परात्मनो उभयोवो बाधकं वच इति मावा, तयथा-अभीत पिवत खादत मोदत हव छिन्त प्रहरत पचतेत्यादिकां पापोपादानभूतां न कुर्यादिति ॥१०॥ अपिचसाधूनाधाय कृतमाधाकृतमौदेशिकमाधाकर्मेत्यर्थः, तदेवम्भूतमाहारजात निश्चयेनैव 'न कामयेत्' नाभिलषेत् तथाविधाहारादिक च 'निकामयतः निश्चयेनामिलषतः पार्श्वस्थादींस्तत्सम्पर्कदानप्रतिग्रहसंवाससम्भाषणादिभिः न संस्थापयेत्-नोपहयेत् तैर्वा सार्ध संस्तवं न कृर्यादिति, किन-'उरालंति औदारिकं शरीरं विकृष्टतपसा कर्मनिर्जरामनुप्रेक्षमाणो 'धुनीयात् कृशं कुर्यात् , यदिवा 'उरालंति बहुजन्मान्तरसश्चितं कर्म तदुदारं-मोक्षमनुप्रेक्षमाणो 'धुनीयादू' अपनयेत्, तसिंश्च तपसा धूयमाने कृत्री भवति शरीरके कदाचित् शोकः स्यात् तं त्यक्सा याचितोपकरणवदनुप्रेक्षमाणः शरीरकं धुनीयादिति सम्बन्धः॥११॥ किश्चा-11 या पेक्षतेत्याह-एकसम्-असहायखमभिप्रार्थयेद-एकखाध्यवसायी स्यात्, तथाहि-जन्मजरामरणरोगशोकाकुले संसारे स्वकृतकर्मणा || विलुप्यमानानामसुमतां न कश्चित्राणसमर्थः सहायः स्यात् , तथा चोक्तम्-"एगो मे सासओ अप्पा, णाणदंसणसंजुओ । सेसा M मे बाहिरा भावा, सवे संयोगलक्खणा ॥१॥" इत्यादिकामेकखभावना मावयेत्, एबमनयैकसभावनया प्रकर्षण मोक्षः प्रमोक्षो-11 विप्रमुक्तसङ्गता, न 'मृषा' अलीकमेतद्भवतीत्येवं पश्य, एष एवैकखभावनाभिप्रायः प्रमोक्षो वर्तते, अमृषारूपः-सत्यवायमेव । तथा 'वरोऽपि' प्रधानोऽप्ययमेव भावसमाधिर्वा, यदिवा यः 'तपखी' तपोनिष्टप्तदेहोऽक्रोधनः, उपलक्षणार्थवादस्यामानो | | निर्मायो निर्लोभः सत्यरतश्च एष एव प्रमोक्ष 'अमृषा' सत्यो 'वर' प्रधानश्च वर्तत इति ।। १२ । किश्चान्यत् इत्थीसु या आरय मेहुणाओ, परिग्गहं चे अकुबमाणे । उच्चावएसु विसएसु ताई, निस्संसयं भिक्खु समाहिपत्ते ॥ १३ ॥ अरइं रई च अभिभूय भिक्खू , तणाइफासं तह सीयफासं। उण्हं च दंसं चाहियासएज्जा, सुभि व दुभि व तितिक्खएजा ॥ १४ ॥ गुत्तो वईए य समाहिपत्तो, लेसं समाहङ परिवएज्जा । गिहं न छाए णवि छायएज्जा, संमिस्सभावं पयहे १ एको मे शाश्वत आत्मा ज्ञानदर्शनसंयुतः शेषा मे बाधा भावाः सर्वे संयोगलक्षणाः ॥१॥ पत्रकताङ्गं पयासु ॥ १५ ॥ जे केइ लोगंमि उ अकिरियआया, अन्नेण पुट्टा धुयमादिसति । आरंभसत्ता पीला १० समाचाीयहगढिता य लोए, धम्म ण जाणति विमुक्खहेडं ॥ १६ ॥ ध्यम्पयनं. दिग्यमानुषतिर्यग्ररूपासु त्रिविधाखपिस्त्रीषु विषयभूतासु यत् 'मैथुनम् अनमतसादा-समन्तामरत:-अरतो निवत्त इत्यर्थः, तुशब्दात्प्राणातिपातादिनिवत्तथ, तथा परि-समन्ताद्यते इति परिग्रहो धनधान्यद्विपदचतुष्पदादिसंग्रहः तथा आत्माऽऽत्मीयम-18| हस्तं चैवाकुर्वाणः सत्रुच्चावचेषु-नानारूपेषु विषयेषु यदिवोचा-उत्कृष्टा अवचा-जघन्यास्तेष्वरक्तद्विष्टः 'प्रायी' अपरेषां च त्राणभूतो विशिष्टोपदेशदानतो 'निःसंशयं निश्चयेन परमार्थतो 'भिक्षुः साधुरेवम्भूतो मूलोचरगुणसमन्वितो भावसमाधि प्राप्तो भवति, नापरः कचिदिति, उच्चावचेषु वा विषयेषु भावसमाधि प्राप्तो भिक्षुर्न संश्रयं याति नानारूपान् विषयान् न संश्रयतीत्यर्थः ॥१३॥ विषयाननाश्रयन् कथं भावसमाधिमाप्नुयादित्याह-स भावमिक्षुः परमार्थदर्शी शरीरादौ निःस्पृहो मोक्षगमनैकप्रवणश्च या संयमेडरतिरसंयमे च रतिर्वा ताममिभूय एतदधिसहेत, तद्यथा-निष्किचनतया तृणादिकान् स्पर्शानादिग्रहणानिम्नोत्रतभूप्रदेशस्पर्शाश्च सम्पपधिसहेत, तथा शीतोष्णदंशमशकक्षुत्पिपासादिकान् परीषहानक्षोभ्यतया निर्जरार्थम् 'अध्यासयेत्' अधिसहेत तथा गन्धं सुरमिमितरं च सम्यक् 'तितिक्षयेत्' समात् , चशब्दादाक्रोशवधादिकांच परिषहान्मुमुक्षुस्तितिक्षयेदिति ॥१४॥ किश्चान्यत्- ||१९२॥ वाचि वाचा वा गुप्तो वाग्गुप्तो-मौनव्रती सुपर्यालोचितधर्मसम्बन्धमापी वेत्येवं भावसमाधि प्राप्तो भवति, तथा शुद्धा 'लेश्या' जस्खादिका 'समाहत्य' उपादाय अशुद्धां च कृष्णादिकामपहत्य परि-समन्तात्संयमानुष्ठाने 'व्रजेत् गच्छेदिति, किनान्यत् ees beseseseaeesereveaeeeeeeeeeeeeeeeo त्तियुत Page #492 -------------------------------------------------------------------------- ________________ 129 सत्रक ३३ सूत्रकृताङ्ग शीलाकाचाीयत्तियुतं ॥१९३॥ Gangasansaseases00000000099999 गृहम्-आवसथं स्वतोऽन्येन वा न छादयेदुपलक्षणार्थवादस्यापरमपि गृहादेरुरगवत्परकृतविलनिवासिखात्संस्कारं न कुर्यात् , अन्यदपि गृहस्थकर्तव्यं परिजिहीर्षुराह-प्रजायन्त इति प्रजास्तासु तविषय येन कृतेन सम्मिश्रभावो भवति तत्प्रजह्यात् , एतदुक्तं भवति-प्रबजितोऽपि सन् पचनपाचनादिकां क्रियां कुर्वन् कारयश्च गृहस्थैः सम्मिश्रभावं भजते, यदिवा-प्रजाः-स्त्रियस्तासु ताभिवा यः सम्मिश्रीभावस्तमविकलसंयमार्थी 'प्रजह्यात्' परित्यजेदिति ॥ १५॥ अपिच-ये केचन असिन् लोके अक्रिय आत्मा येपामभ्युपगमे तेऽक्रियात्मानः-साङ्ख्याः, तेषां हि सर्वव्यापिखादात्मा निष्क्रियः पठ्यते, तथा चोक्तम्--"अकर्ता निर्गुणो भोक्ता, आत्मा कपिलदर्शने" इति, तुशब्दो विशेषणे, स चैतद्विशिनष्टि-अमूर्तखव्यापिखाभ्यामात्मनोऽक्रियखमेव बुध्यते, ते चाक्रियात्मवादिनोऽन्येनाक्रियखे सति बन्धमोशी न घटेते इत्यभिप्रायवता मोक्षसद्भाव पृष्टाः सन्तोऽक्रियावाददर्शनेऽपि | 'धूतं' मोक्षं तदभावम् (च) 'आदिशन्ति' प्रतिपादयन्ति, ते तु पचनपाचनादिके स्वानार्थ जलावगाहनरूपे वा 'आरम्भे' सावये 'सक्ता अध्युपपना गृद्धास्तु लोके मोक्षकहेतुभूतं 'धर्म' श्रुतचारित्राख्यं न जानन्ति कुमार्गग्राहिणो न सम्यगवगच्छन्तीति ॥ १६ ॥ किञ्चान्यत् पुढो य छंदा इह माणवा उ. किरियाकिरीयं च पुढो य वायं । जायस्स बालस्स पकुव देहं, पवढती वेरमसंजतस्स ॥ १७ ॥ आउक्खयं चेव अबुज्झमाणे, ममाति से साहसकारि मंदे। अहो य राओ परितप्पमाणे, अहेसु मूढे अजरामरेव ॥ १८ ॥ जहाहि वित्तं पसवो य सवं, जे बंधवा जे य पिया य मित्ता । लालप्पती सेऽवि य एइ मोहं, अन्ने जणा तंसि हरंति १० समावित्तं ॥ १९ ॥ सीहं जहा खुड्डुमिगा चरंता, दूरे चरंती परिसंकमाणा । एवं तु मेहावि समि ध्यध्ययनं. क्ख धर्म, दूरेण पावं परिवज्जएज्जा ॥ २०॥ पृथक नाना छन्द:-अभिप्रायो येषां ते पृथक्छन्दा 'इह' असिन्मनुष्यलोके 'मानवा' मनुष्याः, तुरवधारणे, तमेव नानाभिप्रायमाह-क्रियाक्रिययोः पृथक्वेन क्रियावादमक्रियावादं च समाश्रिताः, तद्यथा-"क्रियैव फलदा पुंसां, न ज्ञानं फलदं मतम् ।। यतः स्त्रीभक्ष्यभोगज्ञो, न ज्ञानात्सुखितो भवेत् ॥१॥" इत्येवं क्रियैव फलदायिखेनाभ्युपगता, क्रियावादमाश्रिताः, एवमेतद्विपर्ययेणाक्रियावादमाश्रिताः, एतयोश्चोत्तरत्र स्वरूपं न्यक्षेण वक्ष्यते, ते च नानाभिप्राया मानवाः क्रियाक्रियादिक पृथग्वादमाश्रिता मोक्षहेतुं धर्ममजानाना आरम्भेषु सक्ता इन्द्रियवशगारससातागौरवाभिलाषिण एतत्कुर्वन्ति, तद्यथा-'जातस्य उत्पन्नस्य 'बालस्य' अज्ञस्य सदसद्विवेकविकलस्य सुखैषिणो 'देहं शरीरं 'पकुव्व तिखण्डशः कुखाऽऽत्मनः सुखमुत्पादयन्ति, तदेवं परोपघातक्रिया ९ ॥१९॥ कुर्वतोऽसंयतस्य कुतोऽप्यनिवृत्तस्य जन्मान्तरशतानुबन्धि वैरं परस्परोपमर्दकारि प्रकर्षेण वर्धते, पाठान्तरं वा-जायाएँ बालस्स पगम्भणाए-'बालस्य' अज्ञस्य हिंसादिषु कर्मसु प्रवृत्तस्य निरनुकम्पस या जाता 'प्रगल्भता धार्य तया वैरमेव प्रवर्षत इति सम्बन्धः ॥१७॥ अपिच-आयुषो-जीवनलक्षणस्य वय आयुष्कक्षयस्तमारम्मप्रवृत्तः छिमदमत्स्यवदुदकक्षये सति अबुध्यमानोऽतीव 'ममाइ'त्ति ममलवान् इदं मे अहमस्य खामीत्येवं स 'मन्दः' अनःसाहसं कर्तुं शीलमस्येति साहसकारीति, तद्यथा-कधिणिय। महता क्लेशेन महार्याणि रत्नानि समासाद्योजयिन्या बहिरावासितः, स च राजचौरदायादभयाद्रात्रौ रत्नान्येवमेवं च प्रवेशयि-21 प्यामीत्येवं पर्यालोचनाकुलो रजनीक्षयं न ज्ञातवान् , अद्येव रवानि प्रवेशयन् राजपुरुष रखेभ्यश्च्यावित इति, एवमन्योऽपि किंकतव्यताकुलः खायुषः क्षयमबुध्यमानः परिग्रहेष्वारम्भेषु च प्रवर्तमानः साहसकारी स्यादिति, तथा कामभोगतृषितोहि रात्रौ । च परि-समन्तात् द्रव्यार्थी परितप्यमानो मम्मणवणिग्वदार्तध्यायी कायेनापि क्लिश्यते, तथा चोक्तम्-"अजरामरवद्वालः, क्लिश्यते धनकाम्यया । शाश्वतं जीवितं चैव, मन्यमानो धनानि च ॥१॥" तदेवमार्तध्यानोपहतः 'कहया वञ्चइ सत्थो ? किं भंडं कत्थ कित्तिया भूमी'त्यादि, तथा 'उक्खणइ खणइ णिहणइ रतिं न सुयइ दियावि य ससंको'इत्यादिचित्तसंक्लेशात्सुष्टु मूढोऽ|जरामरवणिग्वदजरामरवदात्मानं मन्यमानोऽपगतशुभाध्यवसायोऽहर्निशमारम्भे प्रवर्तत इति ॥ १८॥ किश्चान्यत्-'वित्तं' द्रव्यजातं तथा 'पशवो गोमहिष्यादयस्तान् सर्वान् 'जहाहि' परित्यज-तेषु ममलं मा कृथाः, ये 'बान्धवा' मातापित्रादयः श्वशुरादयश्च पूर्वापरसंस्तुता ये च प्रिया मित्राणि' सहपांसुक्रीडितादयस्ते एते मातापित्रादयो न किश्चित्तस्य परमार्थतः कुर्वन्ति, सोऽपि च वित्तपशुबान्धवमित्रार्थी अत्यर्थ पुनः पुनर्वा लपति लालप्यते, तद्यथा-हे मातः! हे पितरित्येवं तदर्थ शोकाकुलः | प्रलपति, तदर्जनपरश्च मोहमुपैति, रूपवानपि कण्डरीकवत् धनवानपि मम्मणवणिग्वत् धान्यवानपि तिलकष्ठिव इत्येवम-12 सावप्यसमाधिमान् मुह्यते(ति), यच्च तेन महता क्लेशेनापरप्राण्युपमर्देनोपार्जितं वित्तं तदन्ये जनाः 'से तस्थापहरन्ति जीवत एव १ कदा ब्रजति सार्थः किं भाण्डं कच. कियती भूमिः । २ उत्खनति खनति निहन्ति रात्रौ न खपिति दिवापि च सशंकः ॥ १॥ Page #493 -------------------------------------------------------------------------- ________________ 130 Dseisesesese अमृगा क्षुद्राटव्यपशवो शन्ति विहरन्ति, एवं मध्य परि-समन्ताहजेत् सदा ॥ २० ॥ अपिच 9290000000000000 सूत्रकृताङ्गं मृतस्य वा, तस्य च क्लेश एव केवलं पापबन्धवेत्येवं मखा पापानि कर्माणि परित्यजेत्तपश्चरेदिति ॥ १९ ॥ तपश्चरणोपायमधिकृ १० समाशीलाका- त्याह-यथा 'क्षुद्रमृगा' क्षुद्राटव्यपशवो हरिणजात्याद्याः 'चरन्तः अटव्यामटन्तः सर्वतो बिभ्यतः परिशङ्कमानाः सिंह व्याघ्र | ध्यध्ययन चाीयवृ ९ वा आत्मोपद्रवकारिणं दूरेण परिहृत्य 'चरन्ति' विहरन्ति, एवं 'मेधावी' मर्यादावान् , तुर्विशेषणे, सुतरां धर्म 'समीक्ष्य तियुतं पर्यालोच्य 'पापं कर्म असदनुष्ठानं दूरेण मनोवाकायकर्मभिः परिहृत्य परि-समन्ताहजेत् संयमानुष्ठायी तपश्चारी च भवेदिति, ॥१९४॥ 18 रेण वा पापं-पापहेतुखात्सावद्यानुष्ठानं सिंहमिव मृगः खहितमिच्छन् परिवर्जयेत् परित्यजेदिति ॥२०॥ अपिच संबुज्झमाणे उ णरे मतीमं, पावाउ अप्पाण निवट्टएजा। हिंसप्पसूयाई दुहाई मत्ता, वेराणुबंधीणि महब्भयाणि ॥ २१ ॥ मुसं न बूया मुणि अत्तगामी, णिवाणमेयं कसिणं समाहिं । सयं न कुज्जा न य कारवेजा, करंतमन्नपि य णाणुजाणे ॥ २२ ॥ सुद्धे सिया जाए न दूसएजा, अमुच्छिए ण य अज्झोववन्ने । घितिमं विमुक्के ण य पूयणट्टी, न सिलोयगामी य परिवएज्जा ॥ २३ ॥ निक्खम्म गेहाउ निरावकंखी, कायं विउसेज नियाणछिन्ने । णो जीवियं णो ॥१९४॥ मरणाभिकंखी, चरेज भिक्खू वलया विमुक्के ॥२६॥ त्तिबेमि ॥ (गाथा० ५८०)। इति समाहिनाम दसममज्झयणं समत्तं ॥ मननं मतिः सा शोभना यस्यास्त्यसौ मतिमान् , प्रशंसायां मतुप , तदेवं शोभनमतियुक्तो मुमुक्षुर्नरः सम्यकश्रुतचारित्राख्यं धर्म भावसमाधि वा 'वुध्यमानस्तु विहितानुष्ठाने प्रवृत्तिं कुर्वाणस्तु पूर्व तावनिषिद्धाचरणाग्निवर्तेत अतस्तत् दर्शयति-'पापात्' [हिंसानृतादिरूपाकर्मण आत्मानं निवर्तयेत् , निदानोच्छेदेन हि निदानिन उच्छेदो भवतीत्यतोऽशेषकर्मक्षयमिच्छन्नादावेव आश्रवद्वाराणि निरन्थ्यादित्यभिप्रायः, किं चान्यत्-हिंसा-प्राणिव्यपरोपणं तया ततो वा प्रसूतानि-जातानि यान्यशुभानि कर्माणि | तान्यत्यन्तं नरकादिषु यातनास्थानेषु दुःखानि-दुःखोत्पादकानि वर्तन्ते, तथा वैरमनुवघ्नन्ति तच्छीलानि च वैरानुबन्धीनिजन्मशतसहस्रदुर्मोचानि, अत एव महद्भयं येभ्यः सकाशातानि महाभयानीति, एवं च मला मतिमानात्मानं पापानिवर्तयेदिति, पाठान्तरं वा 'निवाणभूए व परिवएजा'अस्थायमर्थः-यथा हि निर्वृतो निपारखाकस्यचिदुपाते न वर्तते एवं साधुरपि सावद्यानुष्ठानरहितः परि-समन्ताद्व्रजेदिति ॥२१॥ तथा आप्तो-मोक्षमार्गस्तद्नामी-तद्गमनशील आत्महितगामी वा आप्तो वा प्रक्षीणदोषः सर्वज्ञस्तदुपदिष्टमार्गगामी 'मुनिः साधुः 'मृषावादम्' अनृतमयथार्थ न ब्रूयात् सत्यमपि प्राण्युपघातकमिति, 'एतदेव' मृषावादवजैनं 'कृत्स्नं संपूर्ण भावसमाधि निर्वाणं चाहुः, सांसारिका हि समाधयः स्नानभोजनादिजनिताः शब्दादिविषयसंपादिता वा अनैकान्तिकानात्यन्तिकलेन दुःखप्रतीकाररूपखेन वा असंपूर्णा वर्तन्ते । तदेवं मृषावादमन्येषां वा बतानामतिचारं खयमात्मना न कुर्यात्राप्यपरेण कारयेत्तथा कुर्वन्तमप्यपरं मनोवाकायकर्मभिर्नानुमन्येत इति ॥ २२॥ उत्तरगुणानधिकृत्याह-उद्गमो |त्पादनैषणाभिः 'शुद्धे' निर्दोषे 'स्यात्' कदाचित् 'जाते' प्राप्ते पिण्डे सति साधू रागद्वेषाभ्यां न दूषयेत् , उक्तं चसकताऊं%8| "बायालीसेसणसंकडंमि गहणमि जीव ! नह छलिओ । इण्हि जहन छलिजसि भुजतो रागदोसेहिं ॥१॥" तत्रापि रागस्य 18 |१० समाशीलाङ्का || प्राधान्यख्यापनायाह-न मूर्छितोऽमूर्छितः-सकृदपि शोभनाहारलाभे सति गृद्धिमकुर्वनाहारयति, तथा अनध्युपपन्नस्तमेवाहार यीयव ध्यध्ययन. त्तियुत पौनःपुन्येनानभिलषमाणः केवलं संयमयात्रापालनार्थमाहारमाहारयेत् , प्रायो विदितवेद्यस्यापि विशिष्टाहारसन्निधावभिला पातिरेको जायत इत्यतोऽमूर्छितोऽनध्युपपन्न इति च प्रतिषेधद्वयमुक्तम् , उक्तं च-"भुत्तभोगो पुरा जोऽवि, गीयत्थोऽवि य ॥१९५॥ भाविओ । संसाहारमाईसु, सोवि खिप्पं तु खुन्भइ ॥१॥" तथा संयमे धृतिर्यस्यासौ धृतिमान् , तथा सबाह्याभ्यन्तरेण ग्रन्थेन विमुक्तः, तथा पूजनं वस्त्रपात्रादिना तेनार्थः पूजनार्थः स विद्यते यस्यासौ पूजनार्थी तदेवंभूतो न भवेत् , तथा श्लोकःश्लाघा कीर्तिस्तद्गामी न तदभिलाषुकः परिव्रजेदिति, कीर्त्यर्थी न काश्चन क्रियां कुर्यादित्यर्थः ।। २३ ॥ अध्ययनार्थमुपसंजिघृ. क्षुराह-गेहानिःसत्य 'निष्क्रम्य च' प्रजितोऽपि भूखा जीवितेऽपि निराकासी 'कार्य' शरीरं व्युत्सृज्य निष्प्रतिकर्मतया , & चिकित्सादिकमकुर्वन् छिन्ननिदानो भवेत् , तथा न जीवितं नापि मरणमभिकाझेच 'भिक्षुः साधुः 'घलयात्' संसारवलया कर्मवन्धनाद्वा विप्रमुक्तः संयमानुष्ठानं चरेत् , इतिः परिसमाप्त्यर्थे, ब्रवीमीति पूर्ववत् ॥ २४ ॥ इति समाध्याख्यं दशममः ध्ययनं समाप्तं ।। Sheraelaeeeeeeeeeeeeeeeeeeeeeeeeseiseroesese 000000000000000000 9293929Sansar ॥१९५॥ १द्विचत्वारिंशदेषणादोषसंकटे गहने जीव । नैव छलितः । इदानीं यदि न छल्यसे भुजन् रागद्वेषाभ्यो (तदा सफलं तत् ) ॥१॥ २ भुक्तभोगः पुरा योऽपि | गीतार्थोऽपि च भावितः । सरखाहारादिषु सोऽपि क्षिप्रमेव धुभ्यति ॥१॥ Page #494 -------------------------------------------------------------------------- ________________ 131 अथ एकादशं श्रीमार्गाध्ययनं प्रारभ्यते । त्तियुत उक्तं दशममध्ययनं, तदनन्तरमेकादशमारभ्यते, अस्य चायमभिसंवन्धः, इहानन्तराध्ययने समाधिः प्रतिपादितः, स च ज्ञानदर्शनतपश्चारित्ररूपो वर्तते, भावमार्गोऽप्येवमात्मक एवेत्यतो मार्गोऽनेनाध्ययनेन प्रतिपाद्यते इत्यनेन संबन्धेनायातस्यास्याध्ययनस्य चखायुपक्रमादीन्यनुयोगद्वाराणि वाच्यानि, तत्राप्युपक्रमान्तर्गतोऽर्थाधिकारोऽयं, तद्यथा-प्रशस्तो ज्ञानादिको भावमार्गस्तदाचरणं चात्राभिधेयमिति, नामनिष्पन्ने तु निक्षेपे मार्ग इत्यस्याध्ययनस्य नाम, तन्निक्षेपार्थ नियुक्तिकृदाहणामं ठवणा दविए खेत्ते काले तहेव भावे य । एसो खलु मग्गस्स य णिक्खेवो छविहो होइ॥ १०७॥ फलगलयंदोलणवित्तरज्जुदवणबिलपासमग्गे य । खीलगअयपक्खिपहे छत्तजलाकासदव्वंमि ॥ १०८॥ IS खेतमि जंमि खेत्ते काले कालो जहिं हवइ जो उ । भावंमि होति दुविहो पसत्थ तह अप्पसत्यो य ॥ १०॥ दुविहंमिवि तिगभेदो ओतस्स(उ)विणिच्छओ दुविहो।सुगतिफलदुग्गतिफलो पगयं सुगतीफलेणित्य।।११०॥ दुग्गइफलवादीणं तिन्नि तिसट्ठा सताइ वादीणं । खेमे य खेमरूवे चउक्कगं मग्गमादीसु ॥ १११॥ नामस्थापनाद्रव्यक्षेत्रकालभावभेदान्मार्गस्य पोढा निक्षेपः, तत्र नामस्थापने सुगमखादनादृत्य ज्ञशरीरभव्यशरीरव्यतिरिक्त द्रव्यमार्गमधिकृत्याह-फलकर्मार्गः फलकमार्गः यत्र कर्दमादिभयात् फलकैर्गम्यते, लतामार्गस्तु यत्र लतावलम्बन गम्यते, 19 सूत्रकृताङ्गं अन्दोलनमागाजपे यत्रान्दोलनेन दुर्गमतिलच्यते, वेत्रमार्गो यत्र वेत्रलतोपष्टम्भेन जलादौ गम्यते इति, तद्यथा-चारुदत्तो ११ मार्गाशीलाङ्का- IS वेत्रलतोपष्टम्भेन वेत्रवती नदीमुत्तीर्य परकूलं गतः, रज्जुमार्गस्तु यत्र रज्या किश्चिदतिदुर्गमतिलङ्घयते, 'दवनं'ति यानं ध्ययनं माचार्याय | तन्मागों दवनमार्गः, विलमार्गो यत्र तु गुहाद्याकारेण विलेन गम्यते, पाशप्रधानो मार्गः पाशमार्गः पाशकूटवागुरान्वितो मार्ग|| गेनिक्षेपाः, | इत्यर्थः, कीलकमार्गो यत्र वालुकोत्कटे मरुकादिविषये कीलकाभिज्ञानेन गम्यते, अजमार्गो यत्र अजेन-वस्त्येन गम्यते, तत्॥१९६॥ | यथा सुवर्णभूम्यां चारुदत्तो गत इति, पक्षिमार्गो यत्र भारुण्डादिपक्षिभिर्देशान्तरमवाप्यते, छत्रमार्गो यत्र छत्रमन्तरेण गन्तुं न शक्यते, जलमार्गो यत्र नावादिना गम्यते, आकाशमार्गो विद्याधरादीनाम् , अयं सर्वोऽपि फलकादिको 'द्रत्र्य' द्रव्यविषयेऽवग-1 न्तव्य इति॥ क्षेत्रादिमार्गप्रतिपादनायाह-क्षेत्रमार्गे पर्यालोच्यमाने यसिन् 'क्षेत्रे' ग्रामनगरादौ प्रदेशे वा शालिक्षेत्रादिके वा क्षेत्रे यो याति मार्गो यसिन्वा क्षेत्रे व्याख्यायते स क्षेत्रमार्गः, एवं कालेऽप्यायोज्यं । भावे खालोच्यमाने द्विविधो भवति मार्गः, तद्यथाप्रशस्तो प्रशस्तश्चेति । प्रशस्ताप्रशस्तभेदप्रतिपादनायाह-'द्विविधेऽपि प्रशस्ताप्रशस्तरूपे भावमार्गे प्रत्येक त्रिविधो भेदो भवति, तत्राप्रशस्तो मिथ्याखमविरतिरज्ञानं चेति, प्रशस्तस्तु सम्यग्दर्शनज्ञानचारित्ररूप इति, 'तस्य' प्रशस्ताप्रशस्तरूपस्य भावमार्गस्य 'वि निश्चयो' निर्णयः फलं कार्य निष्ठा द्वेधा, तद्यथा-प्रशस्तः सुगतिफलोप्रशस्तश्च दुर्गतिफल इति । इह तु पुनः 'प्रस्ताव:' अधिकारः ॥१९६॥ 8 'सुगतिफलेन' प्रशस्तमार्गेणेति ॥ तत्राप्रशस्तं दुर्गतिफलं मार्ग प्रतिपिपादयिषुस्तक निर्दिदिक्षुराह-दुर्गतिः फलं यस्य स दुर्ग-18 तिफलस्तद्वदनशीला दुर्गतिफलवादिनस्तेषां प्रावादुकानां त्रीणि त्रिषष्ट्यधिकानि शतानि भवन्ति, दुर्गतिफलमार्गोपदेष्टुत्वं च तेषां मिथ्याखोपहतदृष्टितया विपरीतजीवादितत्त्वाभ्युपगमात् , तत्संख्या चैवमवगन्तव्या, तद्यथा-असियसयं किरियाणं अकि रियवा| ईण होइ चुलसीई । अण्णाणिय सत्तट्ठी वेणइशाणं च बत्तीसं ॥१॥ तेषां च स्वरूपं समवसरणाध्ययने वक्ष्यत इति ॥ साम्प्रतं माग भङ्गद्वारेण निरूपयितुमाह, तद्यथा-एकः क्षेमो मार्गस्तस्करसिंहव्याघ्राद्युपद्रवरहितखात् तथा क्षेमरूपश्च समखात्तथा छायापुष्पफलव| दृक्षोपेतजलाश्रयाकुलखाच १, तथा पर: क्षेमो निश्चौरः किंखक्षेमरूप उपलशकलाकुलगिरिनदीकण्टकगांशताकुलबेन विषमसात् ।। तथाऽपरोऽक्षेमस्तस्करादिभयोपेतखात्क्षेमरूपश्चोपलशकलाद्यभावतया समवात् , तथाऽन्यो न क्षेमो नापि क्षेमरूपः सिंहव्याघ्र| तस्करादिदोषदुष्टखात्तथा गर्तापापाणनिम्नोत्रतादिदोषदुष्टखाचेति, एवं भावमार्गोऽप्यायोज्यः, तद्यथा-ज्ञानादिसमन्वितो द्रव्यलिङ्गोपेतश्च साधुः क्षेमः क्षेमरूपश्च, तथा क्षेमोऽक्षेमरूपस्तु स एव भावसाधुः कारणिकद्रव्यलिङ्गरहितः, तृतीयभङ्गकगता निहवाः, परतीर्थिका गृहस्थाश्वरमभङ्गकवर्तिनो द्रष्टव्याः । एवमनन्तरोक्तया प्रक्रियया 'चतुष्कक' भङ्गकचतुष्टयं मार्गादिषायोज्यं, आदिग्रहणादन्यत्रापि समाध्यादावायोज्यमिति ॥ सम्यगमिथ्यासमार्गयोः स्वरूपनिरूपणायाहसम्मप्पणिओ मग्गो णाणे तह दंसणे चरित्ते य । चरगपरिवायादीचिण्णो मिच्छत्तमग्गो उ ॥ ११२॥ इहिरससायगुरुया छज्जीवनिकायघायनिरया (य)। जे उवदिसंति मग्गं कुमग्गमग्गस्सिता ते उ ॥११३ ॥ तवसंजमप्पहाणा गुणधारी जे वयंति सम्भावं । सबजगजीवहियं तमाहु सम्मप्पणीयमिणं ॥ ११४ ॥ | पंथो मग्गो णाओ विहीं धिती सुगती हियं (तह) सुहं च । पत्थं सेयं णिन्वुइ णिवाणं सिवकरं चेव ॥११५ ॥ १ अशीतिशतं कियावादिनामक्रियावादिना भवति चतुरशीतिः अज्ञानिकानां सप्तपत्रिवनयिकानां च द्वात्रिंशत् ॥ १॥ Shekedic Page #495 -------------------------------------------------------------------------- ________________ सूत्रकृताङ्ग शीलाङ्काचार्यीय सितं ॥१९७॥ मूत्रकृताङ्गं शीलाङ्का चाय तियुतं १९ 132 सम्यग्ज्ञानं दर्शनं चरित्रं चेत्ययं त्रिविधोऽपि भावमार्गः 'सम्यग्दृष्टिभिः' तीर्थकरगणधरादिभिः सम्यग्वा यथावस्थितवस्तु| तत्त्वनिरूपणया प्रणीतस्तैरेव (च) सम्यगाचीर्ण इति, चरकपरिव्राजकादिभिस्तु 'आचीर्णः' आसेवितो मार्गो मिथ्यात्वमार्गोऽप्रशस्तमार्गो भवतीति । तुशब्दोऽस्य दुर्गतिफलनिबन्धनखेन विशेषणार्थ इति ॥ स्वयूथ्यानामपि पार्श्वस्थादीनां षड्जीवनिकायोपमर्दकारिणां कुमार्गाश्रितवं दर्शयितुमाह ये केचन अपुष्टधर्माण: शीतल विहारिणः ऋद्धिरससातगौरवेण 'गुरुकाः' गुरुकर्माण | आधाकर्माद्युपभोगाभ्युपगमेन षड्जीवनिकामव्यापादनरताच अपरेभ्यो 'मार्ग' मोक्षमार्गमात्मानुचीर्णमुपदिशन्ति, तथाहिशरीरमिदमाद्यं धर्मसाधनमिति मत्वा कालसंहननादिहाने श्वाधाकर्माद्युपभोगोऽपि न दोषायेत्येवं प्रतिपादयन्ति ते चैवं प्रतिपादयन्तः कुत्सितमार्गास्तीर्थिकास्तन्मार्गाश्रिता भवन्ति । तुशब्दादेतेऽपि स्वयूथ्या एतदुपदिशन्तः कुमार्गाश्रिता भवन्तीति किंपुनस्तीथिंका इति ॥ प्रशस्तशाखप्रणयनेन सन्मार्गाविष्करणायाह - तपः- सबाह्याभ्यन्तरं द्वादशप्रकारं तथा संयमः - सप्तदशभेदः पञ्चाश्रवविरमणादिलक्षणस्ताभ्यां प्रधानास्तपः संयमप्रधानाः, तथाऽष्टादशशीलाङ्गसहस्राणि गुणास्तद्धारिणो गुणधारिणो ये सत्साधवस्त एवंभूता यं 'सद्भावं' परमार्थं जीवाजीवादिलक्षणं 'बदन्ति' प्रतिपादयन्ति, किंभूतं !-सर्वस्मिन् जगति ये जीवास्तेभ्यो हितं - पथ्यं तद्रक्षणतस्तेषां सदुपदेशदानतो वा तं सन्मार्ग सम्यन्नार्गज्ञाः 'सम्यग' अविपरीतखेन प्रणीतम् 'आहुः' उक्तवन्त इति ॥ साम्प्रतं सन्मार्गस्यैकार्थिकान् दर्शयितुमाह- देशाद्विवक्षितदेशान्तरप्राप्तिलक्षणः पन्थाः, स चेह भावमार्गाधिकारे सम्यक्त्वावाप्तिरूपोऽवगन्तव्यः १, तथा 'मार्ग' इति पूर्वसाद्विशुद्ध्या विशिष्टतरो मार्गः, स चेह सम्यग्ज्ञानावाप्तिरूपोऽवगन्तव्यः २, तथा 'न्याय' इति १ चारित्रा० प्र० । | निश्वयेनायनं विशिष्टस्थानप्राप्तिलक्षणं यस्मिन् सति स न्यायः, स चेह सम्यक् चारित्रावाप्तिरूपोऽवगन्तव्यः, सत्पुरुषाणामयं न्याय | एव यदुत अवाप्तयोः सम्यग्दर्शनज्ञानयोस्तत्फलभूतेन सम्यक्चारित्रेण योगो भवतीत्यतो न्यायशब्देनात्र चारित्रयोगोऽभिधीयत इति ३, तथा 'विधि'रिति विधानं विधिः सम्यग्ज्ञानदर्शनयोर्यौगपद्येनावाप्तिः ४, तथा 'धृति 'रिति धरणं धृतिः सम्यग्दर्शने सति चारित्रावस्थानं माषतुषादाविव विशिष्टज्ञानाभावाद्विवक्षयैवमुच्यते ५, तथा 'सुगति' रिति शोभना गतिरस्मात् ज्ञानाचारित्राचेति सुगतिः, 'ज्ञानक्रियाभ्यां मोक्ष' इति न्यायात्सुगतिशब्देन ज्ञानक्रिये अभिधीयेते, दर्शनस्य तु ज्ञानविशेषखादत्रैवान्तभवोऽवगन्तव्यः ६, तथा 'हित' मिति परमार्थतो मुक्त्यवाप्तिस्तत्कारणं वा हितं तच्च सम्यग्दर्शनज्ञानचारित्राख्यमवगन्तव्य - मिति ७, अत्र च संपूर्णानां सम्यग्दर्शनादीनां मोक्षमार्गले सति यद्वयस्तसमस्तानां मोक्षमार्गत्वेनोपन्यासः स प्रधानोपसर्जनविवक्षया न दोषायेति, तथा 'सुख' मिति सुखहेतुखात्सुखम् - उपशमश्रेण्यामुपशामकं प्रत्यपूर्वकरणानिवृत्तिवादरसूक्ष्मसं परायरूपा गुणत्रयावस्था ८, तथा 'पथ्य' मिति पथि - मोक्षमार्गे हितं पथ्यं तच्च क्षपकश्रेण्यां पूर्वोक्तं गुणत्रयं ९, तथा 'श्रेय' इत्युपशमश्रेणिमस्तकावस्था, उपशान्त सर्वमोहावस्थेत्यर्थः १०, तथा निर्वृतिहेतुखाभिर्वृतिः क्षीणमोहावस्थेत्यर्थः, मोहनीयविनाशेऽवश्यं निर्वृतिसद्भावादितिभावः ११, तथा 'निर्वाण' मिति घनघाति कर्मचतुष्टयक्षयेण केवलज्ञानावासि: १२, तथा 'शिव' मोक्षपदं तत्करणशीलं शैलेश्यवस्थागमन मिति १३, एवमेतानि मोक्षमार्गलेन किञ्चिद्भेदाद भेदेन व्याख्यातान्यभिधानानि, यदिवैते पर्यायशब्दा एकाथिंका मोक्षमार्गस्येति । गतो नामनिष्पन्नो निक्षेपः, तदनन्तरं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुचारयितव्यं तच्चेदम्करे मग्गे अक्खाए, माहणेणं मईमता ? । जं मग्गं उज्जु पावित्ता, ओहं तरति दुत्तरं ॥ १ ॥ तं मग्गं शुत्तरं सुद्धं, सवदुक्खविमोक्खणं । जाणासि णं जहा भिक्खू !, तं णो ब्रूहि महामुनी ॥ जइ णो केइ पुच्छिज्जा, देवा अदुव माणुसा । तेसिं तु कयरं मग्गं, आइक्खेज ? कहाहि णो ॥ ३ ॥ जइ वो केइ पुच्छिजा, देवा अदुव माणुसा । तेसिमं पडिसाहिजा, मग्गसारं सुणेह मे ॥ ४॥ विचित्रात्रिकालविषयत्वाच्च मूत्रस्यागामुकं प्रच्छकमाश्रित्य सूत्रमिदं प्रवृत्तम्, अतो जम्बूस्वामी सुधर्मस्वामिनमिदमाह, तद्यथा- 'कनरः' किंभूतो 'मार्गः' अपवर्गावाप्तिसमर्थोऽस्यां त्रिलोक्याम् 'आख्यातः' प्रतिपादितो भगवता त्रैलोक्योद्धरणसमधेनैकान्तहित पिणा मा हनेत्येवमुपदेशप्रवृत्तिर्यस्यासौ माहनः - तीर्थकृत्तेन तमेव विशिनष्टि - मतिः- लोकालोकान्तर्गतसूक्ष्मव्यवहितविप्रकृष्टशतीतानागतवर्तमानपदार्थाविर्भाविका केवलज्ञानाख्या यस्यास्त्यसौ मतिमांस्तेन, यं प्रशस्तं भावमार्ग मोक्षगमनं प्रति 'कर्ज' प्रगुणं यथावस्थितपदार्थ खरूपनिरूपणद्वारेणावक्रं सामान्य विशेषनित्यानित्यादिस्याद्वादसमाश्रयणात् तदेवंभूतं मार्ग ज्ञानदर्शनतपचरित्रात्मकं 'प्राप्य' लब्ध्वा संसारोदरविवरवर्ती प्राणी समग्रसामग्रीकः 'ओघ' मिति भवौषं संसारसमुद्रं तरत्यत्यन्तदुस्तरं, तदुत्तरणसामय्या एव दुष्प्रापखात्, तदुक्तम्- "माणुस्सखेचजाईकुलरूबारोगमाउयं बुद्धी । सवणोग्गहसद्धासञ्जमो य लोयंमि दुलहाई ॥ १||" इत्यादि । स एव प्रच्छकः पुनरप्याह-योऽसौ मार्गः सम्वहिताय सर्वज्ञेनोपदिष्टोऽशेषकान्तकौटिल्यवक्र (ता) रहितस्तं मार्ग, नास्योत्तर:- प्रधानोऽस्तीत्यनुत्तरस्तं शुद्धः - अवदातो निर्दोषः पूर्वापरव्याहतिदोषापगमात्सावद्यानुष्ठानोपदेशाभावाद्वा तमिति, तथा सर्वाणि अशेपाणि बहुभिर्भवैरुपचितानि दुःखकारणखादुःखानि - कर्माणि तेभ्यो 'विमोक्षणं' - विमोचकं तमेवंभूतं मार्गमनुत्तरं १ मानुष्यं क्षेत्र जातिः कुलं रूपमारोग्यमायुः बुद्धिः श्रवणमवमहः श्रद्धा संयमथ लोके दुर्लभानि ॥ १ ॥ For Private Personal Use Only ११ मार्गाध्ययनं भा| मार्गाः १३ ॥१९७॥ ११ मार्गाध्ययनं. ॥१९८॥ Page #496 -------------------------------------------------------------------------- ________________ 133 foesekesececeiceseseseseseserest शीलाङ्का-18 ध्ययनं. तियुतं निर्दोष सर्वदुःखक्षयकारणं हे भिक्षो ! यथा त्वं जानीषे 'ण'मिति वाक्यालङ्कारे तथा तं मार्ग सर्वज्ञप्रणीतं 'न:' अस्माकं हे.महा मुने ! 'हि' कथयेति ॥ २॥ यद्यप्यमाकमसाधारणगुणोपलब्धेर्युष्मत्प्रत्ययेनैव प्रवृत्तिः स्यात् तथाप्यन्येषां मार्गः किंभूतो मयाऽऽख्येय इत्यभिप्रायवानाह—यदा कदाचित् 'न: अमान् केचन' सुलभवोधयः संसारोद्विमाः सम्यग्मार्ग पृच्छेयुः, के ते ?-'देवाः' चतुर्निकायाः तथा मनुष्याः-प्रतीताः, बाहुल्येन तयोरेव प्रश्नसद्भावात्तदुपादानं, तेषां पृच्छतां कतरं मार्गमहम् |'आख्यास्ये' कथयिष्ये, तदेतदसाकं त्वं जानानः कथयेति ॥३॥ एवं पृष्टः सुधर्मखाम्याह-यदि कदाचित् 'व' युष्मान् केचन देवा मनुष्या वा संसारभ्रान्तिपराभग्नाः सम्यगमार्ग पृच्छेयुस्तेषां पृच्छताम् 'इम मिति वक्ष्यमाणलक्षणं पहजीवनिकायप्रतिपादनगर्भ तद्रक्षाप्रवणं मार्ग 'पडिसाहिजे'ति प्रतिकथयेन , 'मार्गसारम्' मार्गपरमार्थ यं भवन्तोऽन्येषां प्रतिपादयिष्यन्ति तत् 'मे' मम कथयतः शृणुत यूयमिति, पाठान्तरं वा "तेसिं तु इमं मग्गं आइक्वेज सुणेह में ति उत्तानार्थम् ॥४॥ पुनरपि मार्गाभिष्टवं कुर्वन्सुधर्मखाम्याहअणुपुत्वेण महाघोरं, कासवेण पवेइयं । जमादाय इओ पुवं, समुदं ववहारिणो ॥५॥ अतरिंसु तरंतेगे, तरिस्संति अणागया । तं सोचा पडिवक्खामि, जंतवो तं सुणेह मे ॥ ६ ॥ मत्रक.३४ 18|| पुढवीजीवा पुढो सत्ता, आउजीवा सहाऽगणी । वाउजीवा पुढो सत्ता, तणरुक्खा सबीयगा ॥ ७ ॥ सूत्रकृता अहावरा तसा पाणा, एवं छक्काय आहिया । एतावैए जीवकाए, णावरे कोइ विजई ॥८॥ ११ मार्गा __ यथाऽहम् 'अनुपूर्वण' अनुपरिपाट्या कथयामि तथा शृणुत, यदिवा यथा चानुपूर्व्या सामन्या वा मार्गोऽवाप्यते तच्छृणुत, चाीय 18| तद्यथा-'पढमिल्लगाण उदए' इत्यादि तावद्यावत् 'बारसविहे कसाए खविए उवसामिए व जोगेहिं । लम्भह चरित्तलंभो"। 8 इत्यादि, तथा 'चत्तारि परमंगाणी'त्यादि । किंभूतं मार्ग ?, तमेव विशिनष्टि-कापुरुषैः संग्रामप्रवेशवत् दुरध्यवसेयखात् ॥१९९॥1% | 'महाघोरं महाभयानक 'काश्यपो' महावीरवर्धमानखामी तेन 'प्रवेदितं' प्रणीतं मार्ग कथयिष्यामीति, अनेन खमनी पिकापरिहारमाह, यं शुद्धं मार्गम् 'उपादाय' गृहीखा 'इत' इति सन्मार्गोपादानात् 'पूर्वम् आदावेवानुष्ठितत्वादुस्तरं संसारं महापुरुषास्तरन्ति, असिन्नेवार्थे दृष्टान्तमाह-व्यवहारः-पण्यक्रयविक्रयलक्षणो विद्यते येषां ते व्यवहारिणः-सांयात्रिकाः, यथा ते विशिष्टलाभार्थिनः किञ्चिन्नगरं यियासवो यानपात्रेण दुस्तरमपि समुद्रं तरन्ति एवं साधवोऽप्यात्यन्तिकैकान्तिकाबाधसुखैषिणः सम्यग्दर्शनादिना मार्गेण मोक्षं जिगमिपयो दुस्तरं भवौघ तरन्तीति ॥ ५॥ मार्गविशेषणायाह- मार्ग पूर्व महापुरुषाचीर्ण| मव्यभिचारिणमाश्रित्य पूर्वस्मिन्ननादिके काले बहवोऽनन्ताः सत्त्वा अशेषकर्मकचवरविप्रमुक्ता भवौघ-संसारम् 'अतार्षः तीर्णवन्तः, साम्प्रतमप्येके समग्रसामग्रीकाः संख्येयाः सत्त्वास्तरन्ति, महाविदेहादौ सर्वदा सिद्धिसद्भावाद्वर्तमानत्वं न विरुध्यते, तथाऽ- ||१९९॥ १ इत्ताव एव प्र.। २ दृश्यमानेषु बहुष्वादशॆषु नावरे विज्जती काए इत्येव पाठ उपलभ्यते, प्राङ् मुद्रिते त्वेष ईदृशः, कचित् नावरे विनती कएत्ति पाठः छन्दोऽनुलोम्येन कायस्य स्याद्धखता चेन्नासुन्दरः सः। ३ प्राथमिकानामुदये । ४ द्वादश्चविधेषु कषायेषु क्षपितेषूपश मितेषु वा योमैः । समते चारित्रलाभं ॥ | ५ चत्वापि परमानानि । ६ भवत इति गम्यं । ७ समासान्तागमेत्यादिनेटोऽनित्यत्वं ।। नागते च काले अपर्यवसानात्मकऽनन्ता एव जीवास्तारध्यान्त । तदेवं कालत्रयेऽपि संसारसमुद्रोचारकं मोक्षगमनैककारणं प्रशस्तं भावमार्गमुत्पत्रदिव्यज्ञानस्तीर्थकृद्भिरुपदिष्ट, तं चाहं सम्यक् श्रुखाऽवधार्य च युप्माकं शुश्रूषां 'प्रतिवक्ष्यामि' प्रतिपादयिप्यामि, सुधर्मखामी जम्बूस्वामिनं निश्रीकृत्यान्येषामपि जन्तूनां कथयतीत्येतदर्शयितुमाह-रे जन्तवोमिमुखीभूय तं चारित्रमार्ग | मम कथयतः शृणुत यूयं, परमार्थकथनेऽत्यन्तमादरोत्पादनार्थमेवमुपन्यास इति ॥६॥ चारित्रमार्गस्य प्राणातिपातविरमणमृलखात्तस्य च तत्परिज्ञानपूर्वकवादतो जीवस्वरूपनिरूपणार्थमाह-पृथिव्येव पृथिव्याश्रिता वा जीवाः पृथ्वीजीवाः, ते च प्रत्येकशरीर| खात् 'पृथक' प्रत्येकं 'सत्त्वा' जन्तवोऽवगन्तव्याः, तथा आपश्च जीवाः, एवमभिकायाच, तथाऽपरे वायुजीवाः, तदेवं चतुर्म| हाभूतसमाश्रिताः पृथक सचाः प्रत्येकशरीरिणोऽवगन्तव्याः, एत एव पृथिव्यप्तेजोवायुसमाश्रिताः सत्त्वाः प्रत्येकशरीरिणः, वक्ष्य माणवनस्पतेस्तु साधारणशरीरखेनापृथक्खमप्यस्तीत्यस्यार्थस्य दर्शनाय पुनः पृथक्सत्त्वग्रहणमिति । वनस्पतिकायस्तु यः सूक्ष्मः &स सर्वोऽपि निगोदरूपः साधारणो बादरस्तु साधारणोऽसाधारणश्चेति, तत्र प्रत्येकशरीरिणोऽसाधारणस्य कतिचिनेदानिर्दिदिक्षुराह-तत्र तृणानि-दर्भवीरणादीनि वृक्षाः-चूताशोकादयः सह बीजैः-शालिगोधूमादिभिर्वर्तन्त इति सबीजकाः, एते. सर्वेऽपि वनस्पतिकायाः सत्त्वा अवगन्तव्याः, अनेन च बौद्धादिमतनिरासः कृतोऽवगन्तव्य इति । एतेषां च पृथिव्यादीनां 8 जीवानां जीवलेन प्रसिद्धिखरूपनिरूपणमाचारे प्रथमाध्ययने शत्रपरिज्ञाख्ये न्यक्षेण प्रतिपादितमिति नेह प्रतन्यते ॥७॥ षष्ठजीवनिकायप्रतिपादनायाह-तत्र पृथिव्यप्तेजोवायुवनस्पत्य एकेन्द्रियाः सूक्ष्मवादरपर्याप्तापर्याप्तकभेदेन प्रत्येकं चतुर्विधाः, 'अर्थ' अनन्तरम् 'अपरे' अन्ये वसन्तीति त्रसाः-द्वित्रिचतुष्पञ्चेन्द्रियाः कृमिपिपीलिकाभ्रमरमनुष्यादयः, तत्र द्वित्रिचतुरि 000000299999900939ASSSSO9000000000000 शनि वृक्षाः वृताशोकादादादिमतनिरासः कतोज प्रतिपादितमिति नेह या चतुर्विधाः, १६ Page #497 -------------------------------------------------------------------------- ________________ 134 eservee A मान्द्रियाः प्रत्येक पर्याप्तकापर्याप्तकभेदात्पविधाः, पञ्चेन्द्रियास्तु संश्यसशिपर्याप्तकापर्याप्तकभेदाच्चतुर्विधाः । तदेवमनन्तरोक्तया ११ मार्गाशीलाला- नीत्या चतुर्दशभूतग्रामात्मकतया पड़ जीवनिकाया व्याख्यातास्तीर्थकरगणधरादिभिः, 'एतावान् एतद्देदात्मक एव संक्षेपतो . चार्याय- 'जीवनिकायो' जीवराशिर्भवति, अण्डजोद्भिजसंखेदजादेरत्रैवान्तर्भावानापरो जीवराशिविद्यते कश्चिदिति ॥८॥ तदेवं पड़चिपुतं जीवनिकायं प्रदर्य यत्तत्र विधेयं तद्दर्शयितुमाह॥२०॥ | सवाहि अणुजुत्तीहिं, मतिमं पडिलेहिया । सवे अकंतदुक्खा य, अतो सवे न हिंसया ॥९॥ एवं खु णाणिणो सारं, जं न हिंसति कंचण । अहिंसा समयं चेव, एतावंतं विजाणिया ॥ १०॥ अहे य तिरियं, जे केइ तसथावरी । सवत्थ विरतिं विज्जा, संति निवाणमाहियं ॥११॥ 18 पभू दोसे निराकिच्चा, ण विरुज्झेज केणई । मणसा वयसा चेव, कायसा चेव अंतसो ॥ १२ ॥ सर्वा याः काश्चनानुरूपा:-पृथिव्यादिजीवनिकायसाधनखेनानुकूला युक्तयः-साधनानि, यदिवा असिद्धविरुद्धानकान्तिकपरिहाशारेण पक्षधर्मखसपक्षसत्त्वविपक्षव्यावृत्तिरूपतया युक्तिसंगतायुक्तयः अनुयुक्तयस्ताभिरनुयुक्तिभिः 'मतिमान' सद्विवेकी पृथिव्यादि-IA ॥२०॥ जीवनिकायान् ‘प्रत्युपेक्ष्य पर्यालोच्य जीवखेन प्रसाध्य तथा सर्वेऽपि प्राणिनः 'अकान्तदुःखा' दुःखद्विषः सुखलिप्सवश्च मन्वानो मतिमान् सर्वानपि प्राणिनो न हिंस्यादिति । युक्तयश्च तत्प्रसाधिकाः संक्षेपेणेमा इति-सात्मिका पृथिवी, तदात्मनां विद्रुमलवणोपलादीनां समानजातीयाङ्करसद्भावाद्, अर्थोविकाराकुरवत् । तथा सचेतनमम्भः, भूमिखननांदविकृतखभावसंभवाद्, दर्दुरवत् । तथा सात्मकं तेजः, तद्योग्याहारवृद्ध्या वृद्ध्युपलब्धेः, बालकवत् । तथा सात्मको वायुः, अपराप्रेरितनियततिरश्चीनगतिमत्त्वात् , गोवत् । तथा सचेतना वनस्पतयः, जन्मजरामरणरोगादीनां समुदितानां सद्भावात् , स्त्रीवत् , तथा क्षतसंरोहणाहारोपा दानदौहृदसद्भावस्पर्शसंकोचसायाखापप्रबोधाश्रयोपसर्पणादिभ्यो हेतुभ्यो वनस्पतेश्चैतन्यसिद्धिः। द्वीन्द्रियादीनां तु पुनः कृम्यालादीनं स्पष्टमेव चैतन्यं, तद्वेदनाश्चौपक्रमिकाः स्वाभाविकाश्च समुपलभ्य मनोवाकायैः कृतकारितानुमतिभिश्च नवकेन भेदेन तत्पी-8 डाकारिण उपमर्दानिवर्तितव्यमिति ॥ ९॥ एतदेव समर्थयन्नाह-खुशब्दो वाक्यालङ्कारेऽवधारणे वा, 'एतदेव' अनन्तरोक्त प्राणातिपातनिवर्तनं 'ज्ञानिनों' जीवस्वरूपतद्वधर्मवन्धवेदिनः 'सार' परमार्थतः प्रधान, पुनरप्यादरख्यापनार्थमेतदेवाहयत्कश्चन प्राणिनमनिष्टदुःखं सुखैषिणं न हिनस्ति, प्रभूतवेदिनोऽपि ज्ञानिन एतदेव सारतरं ज्ञानं यत्प्राणातिपातनिवर्तनमिति, ज्ञानमपि तदेव परमार्थतो यत्परपीडातो निवर्तन, तथा चोक्तम् -"किं ताए पढियाए? पयकोडीए पलालभूयाए। जस्थित्तियं ण णायं परस्स पीडा न कायवा ॥१॥" तदेवमहिंसाप्रधानः समय-आगमः संकेतो वोपदेशरूपस्तमेयंभूतमहिंसासमयमेतावन्तमेव विज्ञाय किमन्येन बहुना परिज्ञानेन, एतावतैव परिज्ञानेन मुमुक्षोर्विवक्षितकार्यपरिसमाप्तेरतो न हिंस्यात्कश्चनेति ॥ १०॥ साम्प्रतं क्षेत्रप्राणातिपातमधिकृत्याह-ऊर्ध्वमधस्तिर्यक् च ये केचन त्रसा:-तेजोवायुद्वीन्द्रियादयः तथा स्थावरा:-पृथिव्यादयः, किंबहुनोक्तेन ?, 'सर्वत्र' प्राणिनि त्रसस्थावरसूक्ष्मबादरभेदभिन्ने 'विरतिं' प्राणातिपातनिवृत्तिं 'विजानीयात्' कुर्यात् , पर १ननाधिकृत । ननाविष्कृत० प्र० । १ किन्तया पठितया पदकोव्यापि पलालभूतया यत्रतावन्न ज्ञातं परस्य पीडा न कर्तव्या ॥ १॥ सूत्रकृताङ्गमार्थत एवमेवासौ ज्ञाता भवति यदि सम्यक् क्रियत इति, एपैव चप्राणातिपातनिवृत्तिः परेषामात्मनश्च शान्तिहेतुखाच्छान्तिवतते, 10११ मार्गा: शीलाका- यतो विरतिमतो नान्ये केचन बिभ्यति, नाप्यसौ भवान्तरेऽपि कुतश्चिद्विभेति, अपिच-निर्वाणप्रधानैककारणखानिर्वाणमपि वाीयवृ- प्राणातिपातनिवृत्तिरेव, यदिवा शान्तिः-उपशान्तता निवृतिः-निर्वाणं विरतिमांश्चातरौद्रध्यानाभावादुपशान्तिरूपो निर्व त्तियुतं तिभूतश्च भवति ॥ ११॥ किञ्चान्यत्-इन्द्रियाणां प्रभवतीति प्रभुश्येन्द्रिय इत्यर्थः, यदिवा संयमावारकाणि कर्माण्यभिभूय |" ॥२०॥ | मोक्षमार्गे पालयितथ्ये प्रभुः-समर्थः, स एवंभूतः प्रभुः क्षयन्तीति दोषा-मिथ्याखाविरतिप्रमादकपाययोगास्तान् 'निराकृत्य' | अपनीय केनापि प्राणिना सार्ध 'न विरुध्येत'न केनचित्सह विरोधं कुर्यात् , त्रिविधेनापि योगेनेति मनसा वाचा कायेन । चैवान्तशो-यावज्जीवं, परापकारक्रियया न विरोधं कर्यादिति ॥१२॥ उत्तरगुणानधिकृत्याहसंवुडे से महापन्ने, धीरे दत्तेसणं चरे। एसणासमिए णिचं, वजयंते अणेसणं ॥ १३ ॥ भूयाइं च समारंभ, तमुदिस्सा य जं कडं । तारिसं तु ण गिण्हेज्जा, अन्नपाणं सुसंजए ॥ १४ ॥ पूईकम्मं न सेविजा, एस धम्मे बुसीमओ। जं किंचि अभिकंखेजा, सबसो तं न कप्पए ॥ १५ ॥ हणंतं णाणुजाणेजा, आयगुत्ते जिइंदिए । ठाणाइं संति सड्डीणं, गामेसु नगरेसु वा ॥ १६ ॥ ॥२०१॥ १ भूयाई समारंभ समुहिस्सा यजं कर्ड समप्रेष्वादशेषु दृश्यमानेषु पाठः, टीकायां तु न तथा । OceaseDDOES000000002 a0020200202012039e20203020302902020rene Page #498 -------------------------------------------------------------------------- ________________ esea सूत्रकृताङ्गं शीलाहाचार्याय त्तियुतं ॥२०२॥ negercedesesececemerceaesceservercedesereecenesedeseseisersesectsecececececeneloeacocon 135 आश्रवद्वाराणां रोधेनेन्द्रियनिरोधेन च संवृतः स भिक्षुर्महती प्रज्ञा यस्यासौ महाप्रज्ञो-विपुलबुद्धिरित्यर्थः, तदनेन जीवाजीवादिपदार्थाभिज्ञतावेदिता भवति, 'धीरः' अक्षोभ्यः क्षुत्पिपासादिपरीषहेर्न क्षोभ्यते, तदेव दर्शयति-आहारोपधिशय्यादिके स्वस्वामिना तत्संदिष्टेन वा दत्ते सत्येपणां चरति एषणीयं गृह्णातीत्यर्थः, एपणाया एपणायां वा गवेषणग्रहणग्रासरूपायां त्रिवि-15 धायामपि सम्यगितः समितः, स साधुनित्यमेषणासमितः सन्ननेषणां 'वर्जयन्' परित्यजन्संयममनुपालयेत् , उपलक्षणार्थवादस्य शेषाभिरपीर्यासमित्यादिभिः समितो द्रष्टव्य इति ॥१३॥ अनेषणीयपरिहारमधिकृत्याह-अभूवन भवन्ति भविष्यन्ति च प्राणिनस्तानि | भूतानि प्राणिनः 'समारभ्य' संरम्भसमारम्भारम्भैरुपतापयिखातं साधुम् उद्दिश्य'साध्वर्थ यत्कृतं तदुपकल्पितमाहारोपकरणादिक 'तादृशम्' आधाकर्मदोषदुष्टं 'सुसंयतः सुतपस्वी तदनं पान वा न भुञ्जीत, तुशब्दस्सैवकारार्थखात्रैवाभ्यवहरेद् , एवं तेन मार्गोऽनुपालितो भवति ॥ १४ ॥ किश्व-आधाकर्माद्यविशुद्धकोट्यवयवेनापि संपृक्तं पूतिकर्म, तदेवंभूतमाहारादिकं 'न सेवेत' नोपभुञ्जीत, एपः-अनन्तरोक्तो धर्मः कल्पः स्वभावः 'वुसीमओ'त्ति सम्यक्संयमवतोऽयमेवानुष्ठानकल्पो यदुताशुद्धमाहारादिकं परिहरतीति, किश्च-यदप्यशुद्धखेनाभिकाङ्ग्रेत्-शुद्धमप्यशुद्धखेनाभिशङ्केत किश्चिदप्याहारादिकं तत् 'सर्वशः' सर्वप्रकारमप्याहारोपकरणपूतिकर्म भोक्तुं न कल्पत इति ॥ १५॥ किश्चान्यत्-धर्मश्रद्धावतां ग्रामेषु नगरेषु वा खेटकर्बटादिषु वा 'स्थानानि' आश्रयाः 'सन्ति' विद्यन्ते, तत्र तत्स्थानाश्रितः कश्चिद्धर्मोपदेशेन किल धर्मश्रद्धालुतया प्राण्युपमर्दकारिणी धर्मबुद्ध्या कूपतडागखननप्रपासत्रादिकां क्रियां कुर्यात् तेन च तथाभूतक्रियायाः कर्ता किमत्र धर्मोऽस्ति नास्तीत्येवं पृष्टोपृष्टो वा तदुप १ कल्पखभावः प्र• ब्रूमः। रोधाद्भयाद्वा तं प्राणिनो मन्तं नानुजानीयात् , किंभूतः सन् ?-'आत्मना' मनोवाकायरूपेण गुप्त आत्मगुप्तः तथा 'जिते-11 मार्गाशन्द्रियो' वश्येन्द्रियः सावद्यानुष्ठानं नानुमन्येत ।। १६ ॥ सावद्यानुष्ठानानुमतिं परिहतुकाम आह ध्ययने - तहा गिरं समारब्भ, अत्थि पुण्णंति णो वए । अहवाणत्थि पुण्णंति, एवमेयं महब्भयं ॥ १७॥ पतटागादाणट्रया य जे पाणा, हम्मति तसथावरा। तेसिं सारक्खणटाए, तम्हा अथिति णो वए ॥ १८॥ मोनादि. जेसिं तं उवकप्पंति, अन्नपाणं तहाविहं । तेसिं लाभंतरायंति, तम्हा णत्थित्ति णो वए ॥ १९॥ जे य दाणं पसंसंति, बहमिच्छंति पाणिणं । जे य णं पडिसेहंति, वित्तिच्छेयं करंति ते ॥ २०॥ | केनचिद्राजादिना कूपखननसत्रदानादिप्रवृत्तेन पृष्टः साधु:-किमसदनुष्ठाने अस्ति पुण्यमाहोखिनास्तीति ?, एवंभूतां गिरं% 'समारभ्य' निशम्याश्रित्य अस्ति पुण्यं नास्ति वेत्येवमुभयथापि महाभयमिति मखा दोपहेतुत्वेन नानुमन्येत ॥ १७ ॥ किमर्थ नानुमन्येत इत्याह-अन्नपानदानार्थमाहारमुदकं च पचनपाचनादिकया क्रियया कूपखननादिकया चोपकल्पयेत्, तत्र यस्माद् 'हन्यन्ते' व्यापाद्यन्ते त्रसाः स्थावराश्च जन्तवः तस्मात्तेषां 'रक्षणार्थ' रक्षानिमित्तं साधुरात्मगुप्तो जितेन्द्रियोन भवदीयानुष्ठाने पुण्यमित्येवं नो वदेदिति ॥ १८॥ यद्येवं नास्ति पुण्यमिति ब्रूयात् , तदेतदपि न ब्रूयादित्याह-'येषां' जन्तूनां कृते 'त' ॥२०॥ अन्नपानादिकं किल धर्मबुझ्या 'उपकल्पयन्ति' तथाविधं प्राण्युपमर्ददोषदुष्टं निष्पादयन्ति, तनिषेधे च यमात् 'तेषाम्' आहारपानार्थिनां तत 'लाभान्तरायो' विघ्नो भवेत् , तदभावेन तु ते पीड्यरन , तसात्कूपखननसत्रादिके कर्मणि नास्ति पुण्यमित्येतदपि नो वदेदिति ॥ १९॥ एनमेवार्थ पुनरपि समासतः स्पष्टतरं विभणिषुराह-ये केचन प्रपासत्रादिकं दानं बहुना | जन्तूनामुपकारीतिकृता 'प्रशंसन्ति' श्लाघन्ते 'ते' परमार्थानभिज्ञाः प्रभूततरप्राणिनां तत्प्रशंसाद्वारेण 'वधं प्राणातिपातमिच्छन्ति, तदानस्य प्राणातिपातमन्तरेणानुपपत्तेः, येऽपि च किल सूक्ष्मधियो वयमित्येवं मन्यमाना आगमसद्भावानभिज्ञाः 'प्रतिषेधन्ति' निषेधयन्ति तेऽप्यगीतार्थाः प्राणिनां 'वृत्तिच्छेदं वर्तनोपायविघ्नं कुर्वन्तीति ॥ २०॥ तदेवं राज्ञा अन्येन वेश्वरेण कूपतडागयागसत्रदानायुद्यतेन पुण्यसद्भावं पृष्टैर्मुमुक्षुभिर्यद्विधेयं तद्दर्शयितुमाहदहओवि ते ण भासंति, अस्थि वा नत्थि वा पुणो। आयं रयस्स हेच्चा णं, निवाणं पाउणंति ते २१ निवाणं परमं बुद्धा, णक्खत्ताण व चंदिमा। तम्हा सदा जए दंते, निवाणं संधए मुणी ॥ २२॥ | वुज्झमाणाण पाणाणं, किच्चंताण सकम्मुणा । आघाति साहु तं दीवं, पतिटेसा पवुच्चई ॥ २३ ॥ आययुत्ते सया दंते, छिन्नसोए अणासवे । जे धम्मं सुद्धमक्खाति, पडिपुन्नमणेलिसं ॥ २४ ॥ | यद्यस्ति पुण्यमित्येवमूचुस्ततोऽनन्तानां सत्चानां सूक्ष्मबादराणां सर्वदा प्राणत्याग एव स्यात् प्रीणनमात्रं तु पुनः स्वल्पानां खल्पकालीयमतोऽस्तीति न वक्तव्यं नास्ति पुण्यमित्येवं प्रतिषेधेपि तदर्थिनामन्तरायः स्यादित्यतो 'द्विधापि अस्ति नास्ति वा पुण्यमित्येवं 'ते' मुमुक्षवः साधवः पुनर्न भाषन्ते, किंतु पृष्टैः सद्भिमौनं समाश्रयणीयं, निर्बन्धे खसाकं द्विचवारिंशदोपवर्जित १ वप्रप्राकाररोधसोः । W Best Compliments, from . estseiseoeceaesects Page #499 -------------------------------------------------------------------------- ________________ 136 9acco त्रकृताङ्ग सियुतं सदाला सर्वाः क्रियाः कुयोदित्यममंदियन निकृत्यमानानामशरणमा समुद्रान्तःपतितस्य जन्तादिक संसार आहारः कल्पते, एवंविधविषये मुमुक्षूणामधिकार एव नास्तीति, उक्तं च-"सत्यं वप्रेषु शीतं शशिकरधवलं वारि पीखा प्रकाम, ॥११मार्गाशीलाङ्का- व्युच्छिमाशेषतृष्णाः प्रमुदितमनसः प्राणिसार्था भवन्ति । शोष नीते जलौघे दिनकरकिरणैर्यान्त्यनन्ता विनाश, तेनोदासीनभावंध्ययने छचाीयवृ ब्रजति मुनिगणः कूपवादिकार्ये ॥१॥" तदेवमुभयथापि भाषिते 'रजसः' कर्मण 'आयो लामो भवतीत्यतस्तमायं रजसो पतटागामौनेनानवद्यमापणेन वा 'हित्वा' त्यक्खा 'ते' अनवधभाषिणो ' निर्वाण' मोक्षं प्राप्नुवन्तीति ॥ २१ ॥ अपिच-निवृतिनिर्वाणं । तत्परम-प्रधानं येषां परलोकार्थिनां बुद्धानां ते तथा तानेव बुद्धान् निर्वाणवादिखेन प्रधानानित्येतदृष्टान्तेन दर्शयति-यथा । मौनादि. ॥२०३॥ 'नक्षत्राणाम्' अश्विन्यादीनां सौम्यसप्रमाणप्रकाशकवैरधिकश्चन्द्रमाः, एवं परलोकार्थिनां बुद्धानां मध्ये ये स्वर्गचक्रवर्तिसंपत्रिदानपरित्यागेनाशेषकर्मक्षयरूपं निर्वाणमेवाभिसंधाय प्रवृत्तास्त एव प्रधाना नापर इति, यदिवा यथा नक्षत्राणां चन्द्रमाः प्रधानभावमनुभवति एवं लोकस्य निर्वाणं परमं प्रधानमित्येवं 'वुद्धा' अवगततत्त्वाः प्रतिपादयन्तीति, यस्माञ्च निर्वाणं प्रधानं तस्माकारणात् 'सदा सर्वकालं 'यतः' प्रयतः प्रयलवा(ग्रं० ६०००)न् इन्द्रियनोइन्द्रियदमनेन दान्तो 'मुनिः' साधुः 'निर्वाणमभिसंधयेत्' निर्वाणार्थ सर्वाः क्रियाः कुर्यादित्यर्थः ॥ २२॥ किश्चान्यत्-संसारसागरस्रोतोभिर्मिथ्याखकपायप्रमादादिकः 'उह्यमानानां तदभिमुखं नीयमानानां तथा स्वकर्मोदयेन निकृत्यमानानामशरणानामसुमतां परहितैकरतोऽकारणवत्सलस्तीर्थकृदन्यो वा गणधराचार्यादिकस्तेषामाश्वासभूतं 'साधुं' शोभनं द्वीपमाख्याति, यथा समुद्रान्तःपतितस्य जन्तोर्जलकल्लोलाकुलि श॥२०३॥ 15 तस्य मुमूर्षोरतिश्रान्तस्य विश्रामहेतुं द्वीपं कश्चित्साधुर्वत्सलतया समाख्याति, एवं तं तथाभूतं 'द्वीपं' सम्यग्दर्शनादिकं संसारभ्र-|| मणविश्रामहेतुं परतीथिकैरनाख्यातपूर्वमाख्याति, एवं च कृत्वा प्रतिष्ठानं प्रतिष्ठा-संसारभ्रमणविरतिलक्षणैषा सम्यग्दर्शनाद्यवाप्तिसाध्या मोक्षप्राप्तिःप्रकर्षेण तत्त्वज्ञैः 'उच्यते' प्रोच्यत इति ॥ २३ ॥ किंभूतोऽसावाश्वासदीपो भवति? कीग्विधेन वाऽसावाख्यायत इत्येतदाह-मनोवाकार्यरात्मा गुप्तो यस्य स आत्मगुप्तः, तथा 'सदा सर्वकालमिन्द्रियनोइन्द्रियदमनेन दान्तोवश्यन्द्रियो धर्मध्यानध्यायी वेत्यर्थः, तथा छिमानि-त्रोटितानि संसारस्रोतांसि येन स तथा, एतदेव स्पष्टतरमाह-निर्गत | आश्रवः-प्राणातिपातादिकः कर्मप्रवेशद्वाररूपो यस्मात्स निराश्रवो य एवंभूतः स 'शुद्ध' समस्तदोषापेतं धर्ममाख्याति, किंभूतं धर्म ?...'प्रतिपूर्ण निरवयवतया सर्वविरत्याख्यं मोक्षगमनैकहेतुम् 'अमीदृशम्' अनन्यसदृशमद्वितीयमितियावत् ॥ २४ ॥ एवंभूतधर्मव्यतिरेकिणां दोषाभिधित्सयाऽऽह। तमेव अविजाणता, अबुद्धा बुद्धमाणिणो । बुद्धा मोत्ति य मन्नंता, अंत एते समाहिए ॥२५॥ ते य बीओदगं चेव, तमुहिस्सा य जं कडं। भोच्चा झाणं झियायंति, अखेयन्ना[अ]समाहिया ॥२६॥ जहा ढंका य कंका य, कुलला मग्गुका सिही। मच्छेसणं झियायंति, झाणं ते कल्लुसाधमं ॥ २७ ॥ एवं तु समणां एगे, मिच्छद्दिट्टी अणारिया। विसएसणं झियायंति, कंका वा कलुसाहमा ॥ २८ ॥ || __तमेवंभूतं शुद्धं परिपूर्णमनीशं धर्ममजानाना 'अप्रबुद्धा' अविवेकिनः 'पण्डितमानिनो' वयमेव प्रतिबुद्धा धर्मतच्चमित्येवं मन्यमाना भावसमाधेः-सम्यग्दर्शनाख्यादन्ते-पर्यन्तेऽतिद्रे वर्तन्त इति, ते च सर्वेऽपि परतीर्थिका द्रष्टव्या इति ॥२५॥ किमिति ते तीथिका भावमार्गरूपात्समाघेरे वर्तन्त इत्याशझ्याह-'ते च' शाक्यादयो जीवाजीवानभिज्ञतया 'बीजानि' सूत्रकृताङ्गं शालिगोधमादीनि, तथा 'शीतोदकम् अत्रासुकोदक, तांश्चोद्दिश्य तद्भक्तैर्यदाहारादिक 'कृतं निष्पादितं सत्सर्वमविवेकितया ११मार्गाशीलाङ्का- ते शाक्यादयो 'सुक्त्वा ' अभ्यवहृत्य पुनः सातर्द्धिरसगौरवासक्तमनसः संघभक्तादिक्रियया तदवाप्तिकृते आर्त ध्यानं ध्यायन्ति, ध्ययनं. वाीयवृ न हिकसुखैषिणां दासीदासधनधान्यादिपरिग्रहवां धर्मध्यानं भवतीति, तथा चोक्तम्-"ग्रामक्षेत्रगृहादीनां, गवां प्रेष्यजचियुतं नस्य च । यसिन्परिग्रहो दृष्टो, ध्यानं तत्र कुतः शुभम् १ ॥१॥" इति, तथा-"मोहस्यायतनं धृतरपचयः शान्तेः प्रतीपो १२० विधिाक्षेपस्य सुहृन्मदस्य भवनं पापस्य वासो निजः । दुःखस्य प्रभवः सुखस्य निधनं ध्यानस्य कष्टो रिपुः, प्राज्ञस्यापि परि ग्रहो ग्रह इब क्लेशाय नाशाय च ॥१॥" तदेवं पचनपाचनादिक्रियाप्रवृत्तानां तदेव चानुप्रेक्षमाणानां कुतः शुभध्यानस्य संभवः ? इति । अपिच-ते तीथिका धर्माधर्मविवेके कर्तव्ये 'अखेदज्ञा' अनिपुणाः, तथाहि-शाक्या मनोज्ञाहारवसतिशय्यासनादिक रागकारणमपि शुमध्याननिमित्तत्वेनाध्ययस्यन्ति, तथा चोक्तम्-'मणुष्णं भोयणं भुच्चे'त्यादि, तथा मांसं कल्किकमित्युपदिश्य संबान्तरसमाश्रयणानिर्दोष मन्यन्ते, बुद्धसक्वादिनिमितं चारम्भं निर्दोषमिति, तदुक्तम्-'मसनिवत्ति काउं सेवइ दंतिकगति धणिभेया । इय चइऊणारंभ परववएसा कुणइ वालो ॥१॥" न चैतावता तनिर्दोषता, न हि लूतादिकं शीतलिकाभिधानाशान्तरमात्रेणान्यथालं भजते, विषं वा मधुरकाभिधानेनेति, एवमन्येषामपि कापिलादीनामाविर्भावतिरोभावाभिधानाभ्यां विनाशो त्पादावभिदधतामनैपुण्यमाविष्करणीयं । तदेवं ते वराकाः शाक्यादयो मनोज्ञोद्दिष्टभोजिनः सपरिग्रहतयाऽऽर्तध्यायिनोऽसमाहिता S२०४॥ मोक्षमार्गारख्याद्भावसमाधेरसंवृततया ट्रेण वर्तन्त इत्यर्थः ।। २६ ॥ यथा चैते रससातागौरवतयाऽऽर्तध्यायिनो भवन्ति तथा मांसनिवृत्ति कला सेवते इदं कल्किकमिति ध्यनिभेदादेवं त्यक्तारम्भं परव्यपदेशात्करोति बालः॥१॥२ मधुरं विषे इत्युक्तेः Resesesesesesesesesesesesesecenercedeceseseseseseseseseल ఆవు పిలువు Page #500 -------------------------------------------------------------------------- ________________ 137 Sakaeeectokotatistseenese रष्टान्तद्वारेण दर्शयितुमाह-यथेत्युदाहरणोपन्यासार्थः 'यथा' येन प्रकारेण 'हमादयः' पक्षिविशेषा जलाशयाश्रया आमिषजीविनो| मत्स्यप्राप्तिं ध्यायन्ति, एवंभूतं च ध्यानमातरौंद्रध्यानरूपतयाऽत्यन्तकलुपमधमं च भवतीति ॥ २७ ॥ दार्टान्तिकं दर्शयितुमाह-18 'एवमिति यथा दादयो मत्स्यान्वेषणपरं ध्यानं ध्यायन्ति तद्ध्याबिनश्च कलुषाधमां भवन्ति एवमेव मिथ्यादृष्टयः श्रमणा | 'एके' शाक्यादयोऽनार्यकर्मकारिखात्सारम्भपरिग्रहतया अनार्याः सन्तो विषयाणां-शब्दादीनां प्राप्तिं ध्यायन्ति तयायिनश्च | कङ्का इव कलुपाधमा भवन्तीति ॥ २८ ॥ किश्व8 सुद्धं मग्गं विराहित्ता, इहमेगे उ दुम्मती । उम्मग्गगता दुक्खं, घायमेसंति तं तहा ॥ २९॥ ४ जहा आसाविणिं नावं, जाइअंधो दुरूहिया । इच्छई पारमागंतुं, अंतरा य विसीयति ॥३०॥ ___ एवं तु समणा एगे, मिच्छट्टिी अणारिया। सोयं कसिणमावन्ना, आगंतारो महब्भयं ॥३१॥ इमं च धम्ममाढाय, कासवेण पवेदितं । तरे सोयं महाघोरं, अत्तत्ताए परिवए॥३२॥ 'शुद्धम् अवदातं निर्दोष 'मार्ग' सम्यग्दर्शनादिकं मोक्षमार्ग कुमार्गप्ररूपणया 'विराध्य' षयिता 'इह' अस्मिन्संसारे मोक्षमार्गप्ररूपणप्रस्तावे वा 'एके' शाक्यादयः खदर्शनानुरागेण महामोहाकुलितान्तरात्मानो दुष्टा पापोपादानतया मतिर्येषां ते दु ष्टमतयः सन्त उन्मार्गेण-संसारावतरणरूपेण गताः-प्रवृत्ता उन्मार्गगता दुःखपतीति दुःखम्-अष्टप्रकारं कर्मासातोदयरूपं वा सूत्र. ३५/४ तदुःखं घातं चान्तशस्ते तथा-सन्मार्गविराधनया उन्मार्गगमनं च 'एषन्ते' अन्वेषयन्ति, दुःखमरणे शतशः प्रार्थयन्तीत्यर्थः । सूत्रकृताङ्गं ॥ २९ ॥ शाक्यादीनां चापाय दिदर्शयिपुस्तावदृष्टान्तमाह-यथा जात्यन्ध 'आस्त्राविणी' शतच्छिद्रा नावमारुह्य , पारमाग ११ मार्गा शीलाङ्का- न्तुमिच्छति, न चासौ सच्छिद्रतया पारगामी भवति, किं तर्हि ?, अन्तराल एव-जलमध्य एव विषीदति-निमज्जतीत्यर्थः ॥३०॥ ध्ययनं. चायीयवृ दान्तिकमाह-एवमेव श्रमणा 'एके' शाक्यादयो मिथ्यादृष्टयोऽनार्या भावस्रोतः-कर्माश्रवरूपं 'कृत्स्नं संपूर्णमापनाः सन्तत्तियुतं |स्ते 'महाभयं पौनःपुन्येन संसारपर्यटनया नारकादिखभावं दुःखम् 'आगन्तार' आगमनशीला भवन्ति, न तेषां संसारो॥२०५॥ दधेरास्राविणी नावं व्यवस्थितानामिवोत्तरणं भवतीति भावः ॥ ३१ ॥ यतः शाक्यादयः श्रमणाः मिथ्यादृष्टयोऽनार्याः कृत्स्न स्रोतः समापनाः महाभयमागन्तारो भवन्ति तत इदमुपदिश्यते--'इम मिति प्रत्यक्षासन्नवाचिखादिदमोऽनन्तरं वक्ष्यमाणलक्षणं सर्वलोकप्रकटं च दुर्गतिनिपेधेन शोभनगतिधारणात् 'धर्म' श्रुतचारित्राख्यं, चशब्दः पुनःशब्दार्थे, स च पूर्वसाव्यतिरेक दर्शयति, यस्माच्छौद्धोदनिप्रणीतधर्मस्यादातारो महाभयं गन्तारो भवन्ति, इमं पुनर्धर्मम् 'आदाय' गृहीसा 'काश्यपेन' श्रीवर्धमानस्वामिना 'प्रवेदितं' प्रणीतं 'तरेत्' लहुयेद्भावस्रोतः संमारपर्यटनखभावं, तदेव विशिनष्टि-'महाघोरं' दुरुत्तरखान्महाभयानक, तथाहि-18 तदन्तर्वतिनो जन्तवो गर्भाद्गर्भ जन्मतो जन्म मरणान्मरणं दुःखाडुःखमित्येवमरघट्टघटीन्यायेनानुभवन्तोऽनन्तमपि कालमासते ।। तदेवं काश्यपप्रणीतधर्मादानेन सता आत्मनस्त्राणं-नरकादिरक्षा तस्मै आत्मत्राणाय परिः-समन्ता(द्वजे) परिव्रजेत्संयमानुष्ठायी 9 भवेदित्यर्थः, कचित्पश्चार्धस्यान्यथा पाठः-'कुज्जा भिक्खू गिलाणस्स, अगिलाए समाहिए' 'भिक्षुः साधुः ग्लानस्य वैयावृत्यम् ॥२०॥ 'अग्लानः' अपरिश्रान्तः कुर्यात्सम्यक्समाधिना ग्लानस्य वा समाधिमुत्पादयनिति ॥३२॥ कथं संयमानुष्ठाने परिव्रजेदित्याहविरए गामधम्मेहिं, जे केई जगई जगा । तेसिं अत्तुवमायाए, थाम कुवं परिवए ॥ ३३॥ अइमाणं च मायं च, तं परिन्नाय पंडिए । सबमेयं णिराकिच्चा, णिवाणं संधए मुणी ॥३४॥ संधए साहुधम्मं च, पावधम्मं णिराकरे । उवहाणवीरिए भिक्खू, कोहं माणं ण पत्थए ॥३५॥ जे य बुद्धा अतिक्ता, जे य बुद्धा अणागया । संति तेसिं पइट्टाणं, भूयाणं जगती जहा ॥३६॥ ग्रामधर्माः-शब्दादयो विषयास्तेभ्यो विरता मनोज्ञेतरेष्वरक्तद्विष्टाः सन्त्येके केचन 'जगति' पृथिव्यां संसारोदरे 'जगा' इति || जन्तवो जीवितार्थिनतेपां दुःखद्विषामात्मोपमया दुःखमनुत्पादयन् तद्रक्षणे सामर्थ्य कुर्यात् तत् कुर्वश्च संयमानुष्ठाने परिव्रजेदिति ॥ ३३ ॥ संयमविप्नकारिणामपनयनार्थमाह-अतीव मानोऽतिमानश्चारित्रमतिक्रम्य यो वर्तते चकारादेतद्देश्यः क्रोधोऽपि परिगृह्यते, एवमतिमायां, चशब्दादतिलोभं च, तमेवंभूतं कषायवातं संयमपरिपन्थिनं 'पण्डितो' विवेकी परिक्षाय सर्वमेनं सं-1 सारकारणभूतं कषायसमूह निराकृत्य निर्वाणमनुसंधयेत् , सति च कषायकदम्बके न सम्यक् संयमः सफलता प्रतिपद्यते, तदुक्त-18 म्-"सामण्णमणुचरंतस्स, कसाया जस्स उक्कडा होति । मण्णामि उच्छुपुष्पं व, निष्फलं तस्स सामण्णं ॥१॥" तनिष्फलखे च ६ शन मोक्षसंभवः, तथा चोक्तम्-"संसारादपलायनप्रतिभुवो रागादयो मे स्थितास्तृष्णाबन्धनबध्यमानमखिलं किं वेत्सि नेदं जगत् ।। मृत्यो ! मुश्च जराकरेण परुष केशेषु मा मा ग्रहीरहीत्यादरमन्तरेण भवतः किं नागमिष्याम्यहम् १ ॥१॥" इत्यादि । तदेवमेवभूतकषायपरित्यागादच्छिन्नप्रशस्तभावानुसंधनया निर्वाणानुसंधानमेव श्रेय इति ॥ ३४ ॥ किश्च-साधूनां धर्मः क्षान्त्यादिको द १ श्रामण्यमनुचरतः कषाया यस्योत्कटा भवन्ति । मन्ये इचपुष्पमिय निष्फलं तस्य श्रामण्यं ॥१॥ 9929899sarasvaasayasagada929202929202922202 Scestree Page #501 -------------------------------------------------------------------------- ________________ सूत्रकृता शीळाङ्काचाययष्टचितं ॥ २०६ ॥ शीलाङ्का चायतियुर्त ॥२०७॥ 138 | शविधः सम्यग्दर्शनज्ञानचारित्राख्यो वा तम् 'अनुसंधयेत्' वृद्धिमापादयेत् तद्यथा - प्रतिक्षणमपूर्वज्ञानग्रहणेन ज्ञानं तथा शङ्कादिदोषपरिहारेण सम्यग्जीवादिपदार्थाधिगमेन च सम्यग्दर्शनम् अस्खलितमूलोत्तरगुणसंपूर्णपालनेन प्रत्यहमपूर्वा पूर्वाभिग्रहग्रहणेन (च) चारित्रं (च) वृद्धिमापादयेदिति पाठान्तरं वा 'सद्दहे साधुधम्मं च' पूर्वोक्त विशेषणविशिष्टं साधुधर्म मोक्षमार्गत्वेन श्रदधीतनिःशङ्कतया गृह्णीयात्, चशब्दात्सम्यगनुपालयेच्च, तथा पापं पापपादानकारणं धर्म प्राण्युपमर्देन प्रवृत्तं निराकुर्यात्, तथोपधानं - तपस्तत्र यथाशक्त्या वीर्यं यस्य स भवत्युपधानवीर्यः, तदेवंभूतो भिक्षुः क्रोधं मानं च न प्रार्थयेत् न वर्धयेद्वेति ॥ ३५ ॥ अथैवंभूतं भावमार्ग किं वर्धमानखाम्येवोपदिष्टवान् उतान्येऽपीत्येतदाशङ्कयाह-ये बुद्धाः - तीर्थकृतोऽतीतेऽनादि के कालेऽनन्ताः समतिक्रान्ताः ते सर्वेऽप्येवंभूतं भाव मार्गमुपन्यस्तवन्तः, तथा ये चानागता भविष्यदनन्तकाल भाविनोऽनन्ता एव तेऽप्येवमेवोपन्यसिष्यन्ति चशब्दाद्वर्तमानकालभाविनश्च संख्येया इति । न केवलमुपन्यस्तवन्तोऽनुष्ठितवं तचेत्येतद्दर्शयति - शमनं शान्तिः— भावमार्गस्तेषामतीतानागतवर्तमान कालभाविनां बुद्धानां प्रतिष्ठानम् - आधारो बुद्धत्वस्यान्यथानुपपत्तेः, यदिवा शान्तिः - मोक्षः स तेषां प्रतिष्ठानम् - आधारः, ततस्तदवाप्तिश्च भावमार्गमन्तरेण न भवतीत्यतस्ते सर्वेऽप्येनं भावमार्गमुक्तवन्तोऽनुष्ठितवन्तश्च (इति) गम्यते । शान्तिप्रतिष्ठानले दृष्टान्तमाह – 'भूतानां' स्थावरजङ्गमानां यथा 'जगती' त्रिलोकी प्रतिष्ठानं एवं ते सर्वेऽपि बुद्धाः शान्तिप्रतिष्ठाना इति ।। ३६ ।। प्रतिपन्नभावमार्गेण च यद्विधेयं तद्दर्शयितुमाह अह णं वयमावन्नं, फासा उच्चावया फुसे । ण तेसु विणिहण्णेजा, वाएण व महागिरी ॥ ३७ ॥ संवुडे से महापन्ने, धीरें दत्तेसणं चरे । निव्वुडे कालमाकंखी, एवं (यं) केवलिणो मयं ॥ ३८ ॥ | तिमि । इति मोक्षमार्गनामकं एकादशमध्ययनं समाप्तम् ॥ ( गाथा ५४६ ) 'अर्थ' भावमार्गप्रतिपच्यनन्तरं साधुं प्रतिपन्नत्रतं सन्तं स्पर्शाः - परीषदोपसर्गरूपाः 'उच्चावचा ' गुरुलघवो नानारूपा वा 'स्पृशेयुः' अभिद्रवेयुः, स च साधुस्तैरभिद्रुतः संसारस्वभावमपेक्षमाणः कर्मनिर्जरां च न तैरनुकूलप्रतिकूलैर्विहन्यात् नैव संयमानुष्ठानान्मनागपि विचलेत्, किमिव १, महावातेनेव महागिरिः - मेरुरिति । परीषहोपसर्गजयश्चाभ्यासक्रमेण विधेयः, अभ्यासवशेन हि दुष्करमपि सुकरं भवति, अत्र च दृष्टान्तः, तद्यथा - कश्विद्गोपस्तदहर्जातं वर्णकमुत्क्षिप्य गवान्तिकं नयत्यानयति च तवोऽसावनेनैव च क्रमेण प्रत्यहं प्रवर्द्धमानमपि वत्समुत्क्षिपाभ्यासवशाद्विहायूनं त्रिहायणमप्युत्क्षिपति, एवं साधुरप्यभ्यासात् शनैः शनैः परिषहोपसर्गजयं विधत्त इति ॥ ३७ ॥ साम्प्रतमध्ययनार्थमुपसंजिहीर्षुरुक्क शेषमधिकृत्याह-स साधुः एवं संवृताश्रवद्वारतया संवरसंवृतो महती प्रज्ञा यस्यासौ महाप्रज्ञः - सम्यग्दर्शनज्ञानवान्, तथा धी:- बुद्धिस्तया राजत इति धीरः परीषदोपसर्गाक्षोभ्यो वा स एवंभूतः सन् परेण दत्ते सत्याहारादिके एषणां चरेत्रिविधयाप्येषणया युक्तः सन् संयममनुपालयेत्, तथा निर्वृत इव निर्वृतः कषायोपशमाच्छीतीभूतः 'काल' मृत्युकालं यावदभिकाङ्गेत् 'एतत्' यत् मया प्राक् प्रतिपादितं तत् 'केवलिनः' सर्वज्ञस्य तीर्थकृतो मतं । एतच जम्बूस्वामिनमुद्दिश्य सुधर्मस्वाम्याह । तदेतद्यत्त्वया मार्गस्वरूपं प्रश्नितं तन्मया न स्वमनीषिकया कथितं, किं तर्हि ?, केवलिनो मतमेतदित्येवं भवता ग्राह्यं । इतिः परिसमाध्यर्थे, ब्रवीमीति पूर्ववत् ॥ ३८ ॥ इति मार्गाख्यमेकादश मध्ययनं समाप्तम् ।। अथ द्वादशं श्रीसमवसरणाध्ययनं प्रारभ्यते ॥ उक्तमेकादशमध्ययनं साम्प्रतं द्वादशमारभ्यते, अस्य चायमभिसंबन्धः - इहानन्तराध्ययने मार्गोऽभिहितः, स च कुमार्गव्युदासेन सम्यग्मार्गतां प्रतिपद्यते, अतः कुमार्गव्युदासं चिकीर्षुणा तत्स्वरूपमवगन्तव्यमित्यतस्तत्स्वरूपनिरूपणार्थमिदमध्ययनमा - यातम्, अस्य चोपक्रमादीनि चत्वार्यनुयोगद्वाराणि तत्रोपक्रमान्तर्गतोऽर्थाधिकारोऽयं, तद्यथा - कुमार्गाभिधायिनां क्रियाऽक्रियाऽज्ञानिकवैनयिकानां चखारि समवसरणानीह प्रतिपाद्यन्ते, नामनिष्पन्ने तु निक्षेपे समवसरणमित्येतन्नाम तनिक्षेपार्थ निर्मुक्तिकृदाह समवसरणेऽचि छक्कं सच्चित्ताचित्तमीसगं दव्वे । खेत्तंमि जंमि खेत्ते काले जं जंमि कालंमि ॥ ११६ ॥ भावसमोसरणं पुण गायत्र्वं छन्विहंमि भावंमि । अहवा किरिय अकिरिया अन्नाणी चेव वेणइया ॥ ११७ ॥ अस्थित्ति किरियवादी वयंति णत्थि अकिरियवादी य । अण्णाणी अण्णाणं विणइन्ता वेणइयवादी ॥ ११८ ॥ समवसरणमिति 'सृ गता' वित्येतस्य धातोः समवोपसर्गपूर्वस्य ल्युडन्तस्य रूपं, सम्यग् - एकीभावेनावसरणम् - एकत्र गमनं मेलापकः समवसरणं तस्मिन्नपि न केवलं समाधौ परिधो नामादिको निक्षेपः, तत्रापि नामस्थापने क्षुण्णे, द्रव्यविषयं पुनः स For Private Personal Use Only ११ मार्गाध्ययनं ॥२०६॥ १२ समवसरणाध्य० समवसरणनिक्षेपाः ॥२०७॥ Page #502 -------------------------------------------------------------------------- ________________ eleselepepestsercenes Receceseesececeneeeesese. त्रकृताङ्गं त्तियुत 139 मवसरणं नोआगमतो ज्ञशरीरभव्यशरीरव्यतिरिक्त सचित्ताचित्तमिश्रभेदात्रिविधं, सचित्तमपि द्विपदचतुष्पदापदभेदात्रिविधमेव, तत्र द्विपदानां साधुप्रभृतीनां तीर्थजन्मनिष्क्रमणप्रदेशादौ मेलापकः, चतुष्पदानां गवादीनां निपानप्रदेशादौ, अपदानां तु - क्षादीनां स्वतो नास्ति समवसरणं, विवक्षया तु काननादौ भवत्यपि, अचित्तानां तु घणुकाद्यभ्रादीनां तथा मिश्राणां सेनादीनां समवसरणसद्भावोऽवगन्तव्य इति । क्षेत्रसमवसरणं तु परमार्थतो नास्ति, विवक्षया तु यत्र द्विपदादयः समवसरन्ति व्याख्यायते वा समवसरणं यत्र तत्क्षेत्रप्राधान्यादेवमुच्यते । एवं कालसमवसरणमपि द्रष्टव्यमिति । इदानीं भावसमवसरणमधिकृत्याह भावानाम्-औदयिकादीनां समवसरणम्-एकत्र मेलापको भावसमवसरणं, तत्रौदयिको भाव एकविंशतिभेदः, तद्यथा-गतिश्चतुर्धा 1 कषायाश्चतुर्विधाः एवं लिङ्ग त्रिविधं, मिथ्याखाज्ञानासंयतखासिद्धवानि प्रत्येकमेकैकविधानि, लेश्याः कृष्णादिभेदेन पविधा भवन्ति । औपशमिको द्विविधः सम्यक्खचारित्रोपशमभेदात् । क्षायोपशमिकोऽप्यष्टादशभेदभिन्नः, तद्यथा-ज्ञानं मतिश्रुतावधिम18 नःपर्यायभेदाचतुर्धा अज्ञानं मत्यज्ञानश्रुताज्ञानविभङ्गभेदात्रिविधं, दर्शनं चक्षुरचक्षुरवधिदर्शनभेदात्रिविधमेव, लब्धि नलाभभो-18|| गोपभोगवीर्यभेदात्पश्चधा, सम्यक्वचारित्रसंयमासंयमाः प्रत्येकमेकप्रकारा इति । क्षायिको नवप्रकारः, तद्यथा-केवलज्ञानं केवलदर्शनं दानादिलब्धयः पञ्च सम्यक्वं चारित्रं चेति । जीवनभव्यखाभव्यखादिभेदात्पारिणामिकस्विविधः । सानिपातिकस्तु द्वित्रि-12 चतुष्पश्चकर्मयोगर्भवति, तत्र विकसंयोगः सिद्धम्य क्षायिकपारिणामिकभावद्वयसद्भावादवगन्तव्यः, त्रिकसंयोगस्तु मिथ्यादृष्टिसम्यग्दृष्ट्यविरतविरतानामौदयिकक्षायोपशमिकपारिणामिकभावसद्भावादवगन्तव्यः, तथा भवस्थकेवलिनोऽप्यौदयिकक्षायिकपारिणामिकभावसद्भावाद्विजेय इति, चतुष्कसंयोगोऽपि क्षायिकसम्यग्दृष्टीनामौदयिकक्षायिकक्षायोपशमिकपारिणामिकभावसद्भावात् , तथौपशमिकसम्यग्दृष्टीनामौदयिकौपशमिकक्षायोपशमिकपारिणामिकभावसद्भावाचेति, पञ्चकसंयोगस्तु क्षायिकसम्यग्दृष्टीनामुप-|| १२ समवशीलाङ्का- शमश्रेण्यां समस्तोपशान्तचारित्रमोहानां भावपश्चकसद्भावाद्विज्ञेय इति, तदेवं भावानां विकत्रिकचतुष्कपश्चकसंयोगात्संभविन: सरणाध्य. चार्यांय- सानिपातिकभेदाः षड् भवन्ति, एत एव त्रिकसंयोगचतुष्कसंयोगगतिभेदात्पञ्चदशधा प्रदेशान्तरेऽभिहिता इति । तदेवं पबिधे मावे भावानां भावसमवसरणं-भावमीलनमभिहितम् , अथवा अन्यथा भावसमवसरणं नियुक्तिकदेव दर्शयति-क्रियां-जीवादिपदार्थोऽस्तीत्या- क्रियादि दिकां वदितुं शीलं येषां ते क्रियावादिनः, एतद्विपर्यस्ता अक्रियावादिनः, तथा अज्ञानिनो-ज्ञाननिहववादिनः तथा 'वैनयिका' वादिनांवा ॥२०८॥ | विनयेन चरन्ति तत्प्रयोजना वा वैनयिकाः, एषां चतुर्णामपि सप्रभेदानामाक्षेपं कृता यत्र विक्षेपः क्रियते तद्भावसमवसरणमिति, समवसरणं एतच्च स्वयमेव नियुक्तिकारोऽन्त्यगाथया कथयिष्यति । साम्प्रतमेतेषामेवाभिधानान्वर्थतादर्शनद्वारेण स्वरूपमाविष्कुर्वनाह-जीवा-18 दिपदार्थसद्भावोऽस्त्येवेत्येवं सावधारणक्रियाभ्युपगमो येपां ते अस्तीति क्रियावादिनः, ते चैववादिखान्मिथ्यादृष्टयः, तथाहि-यदि र जीवोऽस्त्यवे वेऽस्तित्वमेवे]त्येवमभ्युपगम्यते, ततः सावधारणत्वान्न कथश्चिन्नास्तीत्यतः स्वरूपसत्तावत्पररूपापत्तिरपि स्याद् , एवं च । नाने जगत् स्यात् , नचैतदृष्टमिष्टं वा । तथा नास्त्येव जीवादिकः पदार्थ इत्येवंवादिनोऽक्रियावादिनः, तेऽप्यसद्भूतार्थप्रतिपाटमा|न्मिध्यादृष्टय एव, तथाहि एकान्तेन जीवास्तित्वप्रतिषेधे कर्तुरभावान्नास्तीत्येतस्यापि प्रतिषेधस्याभावः, तदभावाच्च सर्वास्तित्वमनिवारितमिनि । तथा न ज्ञानमज्ञानं तद्विद्यते येषां तेज्ञानिनः, ते ह्यज्ञानमेव श्रेय इत्येवं वदन्ति, एतेऽपि मिथ्यादृष्टय एव, तथाहि-9॥२०८॥ अज्ञानाप इत्येतदपि न ज्ञानमृते भणितुं पार्यते, तदभिधानाचावश्यं ज्ञानमभ्युपगतं तैरिति । तथा वैनयिका विनयादेव केवलात्म्बा मोक्षावाप्तिमभिलषन्तो मिथ्यादृष्टयो, यतो न ज्ञानक्रियाभ्यामन्तरेण मोक्षावाप्तिरिति । एषां च क्रियावाद्यादीनां | स्वरूपं तन्निराकरणं चाचारटीकायां विस्तरेण प्रतिपादितमिति नेह प्रतन्यते । साम्प्रतमेतेषां भेदसंख्यानिरूपणार्थमाह असियसयं किरियाणं अकिरियाणं च होइ चुलसीती । अन्नाणिय सत्तट्ठी वेणइयाणं च बत्तीसा ॥ ११९॥ तेसि मताणुमएणं पन्नवणा वणिया इहऽज्झयणे । सम्भावणिच्छयत्थं समोसरणमाहु तेणं तु ॥१२०॥ सम्मट्टिी किरियावादी मिच्छा य सेसगा वाई । जहि ऊग मिच्छ वायं सेवह वायं इमं सचं ॥ १२१॥ क्रियावादिनामशीत्यधिकं शतं भवति, तच्चानया प्रक्रियया, तद्यथा-जीवादयो नव पदार्थाः परिपाट्या स्थाप्यन्ते, तदधः स्वतः परत इति भेदद्वयं, ततोऽप्यधो नित्यानित्यभेदद्वयं, ततोऽप्यधस्तात्परिपाट्या कालखभावनियतीश्वरात्मपदानि पश्च व्यवस्थाप्यन्ते, जीवः ततश्चैवं चारणिकाप्रक्रमः, तद्यथा-अस्ति जीवः खतो नित्यः कालतः, तथाऽस्ति जीवः स्वतोऽनित्यः कालत एव, स्वतः परतः एवं परतोऽपि भङ्गकद्वयं, सर्वेऽपि च चखारः कालेन लब्धाः , एवं स्वभावनियतीश्वरात्मपदान्यपि प्रत्येकं चतुर | नित्यः अनित्यः एव लभन्ते, ततश्च पश्चापि चतुष्कका विंशतिर्भवन्ति, सापि जीवपदार्थेन लब्धा, एवमजीवादयोऽप्यष्टौ कालः खभावः नियतिः ईश्वर आत्मा प्रत्येक विंशतिं लभन्ते, ततश्च नव विंशतयो मीलिताः क्रियावादिनामशीत्युत्तरं शतं भवतीति । इदानीमक्रियावादिनां न सन्त्येव जीवादयः पदार्था इत्येवमभ्युपगमवतामनेनोपायेन चतुरशीतिरवगन्तव्या, हास्यथा--जीवादीन् पदार्थान् सप्ताभिलिख्य तदधः स्वपरभेदद्वयं व्यवस्थाप्य, ततोऽप्यधः कालयदृच्छानियतिखभावे श्वरा त्मपदानि पद् व्यवस्थाप्यानि, भङ्गकानयनोपायस्वयं-नास्ति जीवः स्वतः कालतः. तथा नास्ति जीवः परतः कालतः, eeteedeseeeeeeeeee Page #503 -------------------------------------------------------------------------- ________________ 140 स्वरूप त्या जीवः को वेत्ति र विज्ञान : ६, सदसदवक्तव्यो मङ्गकाः, तयथा- सतीभा को वेति किं वाऽन सूत्रकृताङ्गं एवं यहच्छानियतिखभावेश्वरात्ममिः प्रत्येकं द्वौ द्वौ मङ्गको लभ्येते, सर्वेऽपि द्वादश, तेऽपि च जीवादिपदार्थसप्तकेन १२ समवशीलाद्वा-8 गुणिताश्चतुरशीतिरिति, तथाचोक्तम्-“कालयहच्छानियतिखमावेश्वरात्मतश्चतुरशीतिः । नास्तिकवादिगणमते न सन्ति मावा:18 रणाध्य. चापीय खपरसंस्थाः ॥१॥" साम्प्रतमज्ञानिकानामज्ञानादेव विवक्षितकार्यसिद्धिमिच्छतां ज्ञानं तु सदपि निष्फलं बहुदोषवच्चेत्ये- क्रियादिचियुतं वमभ्युपगमवतां सप्तपष्टिरनेनोपायेनावगन्तव्या-जीवाजीवादीन् नव पदार्थान् परिपाट्या व्यवस्थाप्य तदधोऽमी सप्त मङ्गकाः वादिनां ॥२०९॥ संस्थाप्याः-सत् असत् सदसत् अवक्तव्यं सदवक्तव्यं असदवक्तव्यं सदसदवक्तव्यमिति, अमिलापस्वयं-सन् जीवः को वेत्ति । किंवा तेन ज्ञातेन ! १, असन् जीवः को वेत्ति? किंवा तेन ज्ञातेन ? २, सदसन् जीवः को वेत्ति? किंवा तेन ज्ञातेन! ३, अवक्तव्यो जीवः को वेत्ति ? किंवा तेन ज्ञातेन १४, सदवक्तव्यो जीवः को वेत्ति? किंवा तेन ज्ञातेन १५, असदवक्तव्यो जीवः को वेत्ति ? किं वा तेन ज्ञातेन !६, सदसदवक्तव्यो जीवः को वेत्ति ? किंवा तेन ज्ञातेन ? ७, एवमजीवादिष्वपि सप्त मङ्गकाः, सर्वेऽपि मिलितास्त्रिषष्टिः, तथाऽपरेऽमी चखारो मङ्गकाः, तद्यथा-सती भावोत्पत्तिः को वेत्ति ? किं वाज्नया । ज्ञातया?१, असती भावोत्पत्तिः को वेत्ति किं वाऽनया ज्ञातया? २, सदसती भावोत्पत्तिः को वेत्ति किं वाज्नया ज्ञातया? ३, 18 अवक्तव्या भावोत्पत्तिः को वेत्ति किंवाऽनया ज्ञातया? ४, सर्वेऽपि सप्तपशिरिति, उत्तरं भङ्गकत्रयमुत्पन्नभावावयवापेक्षमिह मा-18 वोत्पत्तौ न संभवतीति नोपन्यस्तम् , उक्तं च--"अज्ञानिकषादिमतं नव जीवादीन् सदादिसप्तविधान् । भावोत्पत्तिः सदसवेधा- ॥२०९॥ | ऽवाच्या च को वेत्ति ॥१॥" इदानीं वैनयिकानां विनयादेव केवलात्परलोकमपीच्छता द्वात्रिंशदनेन प्रक्रमेण योज्याः, तद्य था-सुरनृपतियतिज्ञातिस्थापिराधममातृपितृषु मनसा वाचा कायेन दानेन (च) चतुर्विधो विनयो विधेयः, सर्वेऽप्यष्टौ चतुष्कका | मिलिता द्वात्रिंशदिति, उक्तं च-"वैनयिकमतं विनयश्चेतोवाकायदानतः कार्यः । सुरनृपतियतिज्ञातिस्पविराधममादपिषु सदा ॥१॥" सर्वेऽप्येते क्रियाक्रियाज्ञानिवनयिकवादिभेदा एकीकृतास्त्रीणि त्रिषष्ट्यधिकानि प्रावादुकमतशतानि भवन्ति । तदेवं | वादिनां मतभेदसंख्यां प्रदाधुना तेषामध्ययनोपयोगिलं दर्शयितुमाह-'तेषां पूर्वोक्तवादिनां मतम्-अभिप्रायस्तेन यदनुमतंपक्षीकृतं तेन पक्षीकृतेन पक्षीकृताश्रयणेन 'प्रज्ञापना' प्ररूपणा 'वर्णिता प्रतिपादिता 'इह' असिमध्ययने गणधरैः, किमर्थमिति दर्शयति-तेषां यः सद्भावः-परमार्थस्तस्य निश्चयो-निर्णयस्तदर्थ, तेनैव कारणेनेदमध्ययनं समवसरणाख्यमाहुर्गणधराः, त-19 थाहि-वादिनां सम्यगवसरणं-मेलापकस्तन्मतनिश्चयार्थमस्मिन्नध्ययने क्रियत इत्यतः समवसरणाख्यमिदमध्ययनं कृतमिति ॥ | इदानीमेतेषां सम्यग्रमिथ्याखवादि विभागेन यथा भवति तथा दर्शयितुमाह-सम्यग्-अविपरीता दृष्टि:-दर्शनं पदार्थपरिछित्तिर्यस्यासौ सम्यग्दृष्टिः, कोऽसावित्याह-क्रियाम्-अस्तीत्येवंभूतां वदितुं शीलमस्येति क्रियावादी, अत्र च क्रियावादीत्येतद् ४ 'अथिति किरियवादी' त्यनेन प्राक् प्रसाधितं सदनूद्य निरवधारणतया] सम्यग्दृष्टित्वं विधीयते, तस्यासिद्धत्वादिति, तथाहि-अस्ति 8 लोकालोकविभागः अस्त्यात्मा अस्ति पुण्यपापविभागः अस्ति तत्फलं स्वर्गनरकावाप्तिलक्षणं अस्ति कालः कारणत्वेनाशेषस्य जगतः प्रभववृद्धिस्थितिविनाशेषु साध्येषु तथा शीतोष्णवर्षवनस्पतिपुष्यफलादिषु चेति, तथा चोक्तम्-'कालः पचति भूतानी"-12 त्यादि, तथाऽस्ति स्वभावोऽपि कारणत्वेनाशेषस्य जगतः, खो मावः खभाव इतिकृत्वा, तेन हि जीवाजीवभव्यत्वाभन्यत्वमूर्तसामूर्तखाना खस्वरूपानुविधानात् तथा धर्माधर्माकांशकालादीनां च गतिस्थित्यवगाहपरखापरखादिस्वरूपापादनादिति, तथा | चोक्तम्-"कः कण्टकाना" मित्यादि । तथा नियतिरपि कारणलेनाश्रीयते, तथा तथा पदार्थानां नियतेरेव नियतसात्, तथा स्वरूपं सूत्रकृताङ्गं चोक्तम्-"प्राप्तव्यो नियतिबलाश्रयेणे" त्यादि । तथा पुराकृतं, तच्च शुभाशुभमिष्टानिष्टफलं कारणं, तथा चोक्तम्-“यथा यथा १२ समव शीलाङ्का- पूर्वकृतस्य कर्मणः, फलं निधानस्थमिहोपतिष्ठते । तथा तथा पूर्वकृतानुसारिणी, प्रदीपहस्तेव मतिः प्रवर्तते ॥१॥" तथा "खकर्मणा रणाध्य. चार्गीय- युक्त एव, सर्वो खुत्पद्यते जनः । स तथाऽऽकृष्यते तेन, न यथा स्वयमिच्छति ॥१॥" इत्यादि । तथा पुरुषकारोऽपि कारणं, क्रियादित्तियुतं यस्मान पुरुषकारमन्तरेण किञ्चिसिध्यति, तथा चोक्तम्-"न दैवमिति संचिन्त्य, त्यजेदुद्यममात्मनः । अनुद्यमेन कस्तैलं, तिले वादिनां ॥२१॥ भ्यः प्राप्नुमर्हति ! ॥१॥" तथा-"उद्यमाच्चारु चित्राङ्गि, नरो भद्राणि पश्यति । उद्यमाकृमिकीटोऽपि, भिनत्ति महतो द्रुमान् ॥२॥" तदेवं सर्वानपि कालादीन कारणवेनाभ्युपगच्छन् तथाऽऽत्मपुण्यपापपरलोकादिकं चेच्छन् क्रियावादी सम्यग्दृष्टिलेनाभ्युपगन्तव्यः । शेषकास्तु वादा अक्रियावादाज्ञानवादवैनयिकवादा मिथ्यावादा इत्येवं द्रष्टव्याः, तथाहि-अक्रियावाद्यत्यतनास्तिकोऽध्यक्षसिद्धं जीवाजीवादिपदार्थजातमपलुवन् मिथ्यादृष्टिरेव भवति, अज्ञानवादी तु सति मत्यादिके हेयोपादेयप्रदर्श-18 के ज्ञानपञ्चकेऽज्ञानमेव श्रेय इत्येवं वदन् कथं नोन्मत्तः स्यात् , तथा विनयवाद्यपि विनयादेव केवलात् ज्ञानक्रियासाध्यां सिद्विमिच्छन्नपकर्णयितव्यः, तदेवं विपरीतार्थाभिधायितयैते मिध्यादृष्टयोऽवगन्तव्याः। ननु च क्रियावाद्ययशीत्युत्तरशतभेदोऽपि तत्र तत्र प्रदेशे कालादीनभ्युपगच्छन्नेव मिथ्यावादिखेनोपन्यस्तः तत्कयमिह सम्यग्दृष्टिखनोच्यत इति, उच्यते, स तत्रास्त्येव जीव इत्येवं सावधारणतयाऽभ्युपगमं कुर्वन् काल एवैका सर्वस्यास्य जगतः कारणं तथा स्वभाव एव नियतिरेव पूर्वकृतमेव पुरुष- २१०॥ IS कार एवेत्येवमपरनिरपेक्षतयैकान्तेन कालादीनां कारणवेनाश्रयणान्मिथ्यावं, तथाहि-अस्त्येव जीव इत्येवमस्तिना सह जीव स्य सामानाधिकरण्यात् यद्यदस्ति तत्तजीव इति प्राप्तम् , अतो निरवधारणपक्षसमाश्रयणादिह सम्यक्त्रमभिहितं, तथा कालादीनामपि SONG292020100030200092enera: Page #504 -------------------------------------------------------------------------- ________________ 141 ॥ समुदितानां परस्परसव्यपेक्षाणां कारणखेनेहाश्रयणात्सम्यक्त्वमिति । ननु च कथं कालादीनां प्रत्येक निरपेक्षाणां मिथ्याखखभा बखे सति समुदितानां सम्यक्खसद्धाः , न हि यत्प्रत्येक नास्ति तत्समुदायेऽपि भवितुमर्हति, सिकतातैलवत् , नैतदस्ति, प्रत्येक का पथरागादिमणिष्व विद्यमानापि रत्नावली समुदाये भवन्ती दृष्टा, न च दृष्टेऽनुपपनं नामेति यत्किश्चिदेतत् , तथा चोक्तम्-"कालो सहाव णियई पुक्कयं पुरिस कारणेनंता । मिच्छत्तं ते चेव उ समासो होति संमत्तं ॥१॥ सवेवि य कालाई इह समुदायेण साहगा भणिया । जुजंति य एमेव य सम्म सबस्स कास्स ॥२॥न हि कालादीहिंतो केवलएहिं तु जायए किंचि । इह|ग्गरंधणादिवि ता सवे समुदिता हेऊ ॥३॥ जहणेगलक्खणगुणा वेरुलियादी मणी विसंजुत्ता । रयणावलिववएसें ण लहति || महग्घमुलावि ॥४॥ तहणिययवादसुविणिच्छियावि अण्णोऽग्णपक्खनिरवक्खा । सम्मईसणसई सबेऽवि णया ण पाविति ॥ ॥५॥जह पूण ते चेव मणी जहा गुणविसेसभागपडिबद्धा । खणावलिचि भण्णइ चयंति पाडिकसण्णाओ ॥६॥ 15वह सई णयवाया जहाणुरूवविणिउत्तवत्तदा । सम्मईसणसई लभंति ण विसेससण्णाओ ॥७॥ तम्हा मिच्छदिट्ठी सोषि णया १ कालः सभावो नियतिः पूर्वकृतं पुरुषकारः कारणं एकान्तात् मिथ्यात्वं समासतो भवंति सम्यक्त्वं ॥१॥२ सर्वेऽपि च कालादय इह समुदायेन साधका भणताः। युज्यते च एवमेव सम्यक सर्वस्व कार्यस्य ॥१॥ नैव कालादिभिः केवलैस्तु जायते किंचित् । इह मुद्गरंधनायपि तत्सर्वेऽपि समुदिता हेतवः ॥२॥ यथानेकलक्षणगुणा बंड्योदयो मणयो विसंयुताः । रलावलीव्यपदेश न लभन्ते महाघमल्या अपि ॥३॥ तथा निजकवादसुविनिषिता अपि अम्माजम्यपक्षानरपान सम्यग्दर्शनशब्द सर्वेऽपि नया न प्राप्नुवन्ति ॥४॥ यथा पुनस्ते चैव मणयो यथा गणविशेषभागप्रतिबद्धाः । रमावलीति भण्यते त्वजन्ति प्रयकसहाः ॥५॥॥ तथा सर्वपि नयवादा यथानुरूप विनियुक्तवक्तव्याः । सम्यग्दर्शनश लभते न विशेषसंज्ञाः ॥॥ तस्यान्मिभ्यारष्टयः सर्वेऽपि नयाः खपकप्रतिबद्धाः। | अन्योज्यनिषिताः पुनर्भवन्ति सम्यक्त्वं सद्भावात् ॥ ७॥ सूत्रकृताङ्गं 1४| सपक्खपडिबद्धा । अण्णोणनिस्सिया पुण हवंति सम्मत्त सब्भावा ॥८॥" यत एवं तस्मात्यक्खा मिथ्याखवाद-कालादिप्रत्येशीलाका- | कैकान्तकारणरूपं 'सेवध्वम्' अङ्गीकुरुध्वं 'सम्यग्वाद' परस्परसव्यपेक्षकालादिकारणरूपम् 'इम' मिति मयोक्तं प्रत्यक्षासमं 'सत्य- चार्यांय-18म्' अवितथमिति ॥ गतो नामनिष्पभो निक्षेपः, साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारयितव्यं तच्चेदम्त्तियुतं चत्तारि समोसरणाणिमाणि, पावादुया जाइं पुढो वयंति । किरियं अकिरियं विणियंति तइयं, ॥२१॥ अन्नाणमाहंसु चउत्थमेव ॥ १॥ अण्णाणिया ता कुसलावि संता, असंथुया णो वितिगिच्छतिन्ना । अकोविया आहु अकोवियेहिं, अणाणुवीइत्तु मुसं वयंति ॥२॥ सच्चं असच्चं इति चिंतयंता, असाहु साहुत्ति उदाहरंता । जेमे जणा वेणइया अणेगे, पुट्ठावि भावं विणइंसु णाम ॥ ३॥ अणोवसंखा इति ते उदाहू, अटे स ओभासइ अम्ह एवं। लवावसंकी य अणागएहिं, णो किरियमाहंसु अकिरियवादी ॥४॥ १२ समरसरणाध्य. ॥२१॥ अस्य च प्राक्तनाध्ययनेन सहाय संबन्धः, तद्यथा-साधुना प्रतिपनभावमार्गेण कुमार्गाश्रिताः परवादिनः सम्यक् परिज्ञाय | परिहर्तव्याः, तत्वरूपाविष्करणं चानेनाध्ययनेनोपदिश्यते इति, अनन्तरसूत्रस्थानेन सूत्रेण सह संबन्धोऽयं, तद्यथा-संवृतो | महाप्रज्ञो 'वीरो दतैषणां चरमभिनिर्धतः सन् मृत्युकालमभिकायेद् एतत्केवलिनो भाषितं, तथा परतीर्थिकपरिहारं च कुर्याद एतच केवलिनो मतम्, अतस्तत्परिहारार्थ तस्वरूपनिरूपणमनेन क्रियते । 'चत्वारी'ति संख्यापदमपरसंख्यानिवृत्यर्थ || 'समवसरणानि' परतीर्थिकाभ्युपगमसमूहरूपाणि यानि प्रावादुकाः पृथक् पृथग्वदन्ति, तानि चामूनि अन्वर्थाभिधायिमिः ॥३|| संज्ञापदैनिर्दिश्यन्ते, तद्यथा-क्रियाम्-अस्तीत्यादिकां वदितुं शीलं येषां ते क्रियावादिनः, तथाऽक्रियां नास्तीत्यादिकां वदितुं || | शीलं येषां तेऽक्रियावादिनः, तथा तृतीया बैनयिकाश्चतुर्थास्त्वज्ञानिका इति ॥ १॥ तदेवं क्रियाक्रियावनयिकाज्ञा-18| नवादिनः सामान्येन प्रदाधुना तदूषणार्थ तन्मतोपन्यासं पश्चानुपूर्व्यप्यस्तीत्यतः पश्चानुपूर्व्या कर्तुमाह, यदिवैतेषामज्ञानिका एव सर्वापलापितयाऽत्यन्तमसंबद्धा अतस्तानेवादावाह-अज्ञानं "विद्यते येषामज्ञानेन वा चरन्तीत्यज्ञा-1 निकाः आज्ञानिका वा तावतादयन्ते, ते चाज्ञानिकाः किल वयं कुशला इत्येवंवादिनोऽपि सन्तः 'असंस्तुता' अज्ञानमेव ||श्रेय इत्येवंवादितया असंबद्धाः, असंस्तुतखादेव विचिकित्सा-चित्तविप्लुतिश्चित्तभ्रान्तिः संशीतिस्तां न तीर्णा-नातिक्रान्ताः || तथाहि ते ऊचुः-य एते ज्ञानिनस्ते परस्परविरुद्धवादितया न यथार्थवादिनो भवन्ति, तथाहि-एके सर्वगतमात्मानं वदन्ति तथाऽन्ये असर्वगतं अपरे अंगुष्ठपर्वमानं केचन श्यामाकतन्दुलमात्रमन्ये मूर्तममूर्त हृदयमध्यवर्तिनं ललाटव्यवस्थितमित्याद्यात्मप दार्थ एव सर्वपदार्थपुरःसरे तेषां नैकवाक्यता, न चातिशयज्ञानी कश्चिदस्ति यद्वाक्यं प्रमाणीक्रियेत, न चासौ विद्यमानोऽप्युMS| पलक्ष्यतेऽग्दिर्शिना, 'नासर्वज्ञः सर्व जानातीति वचनात् , तथा चोक्तम्-"सर्वज्ञोऽसाविति ह्येतत्तत्कालेऽपि बुभुत्सुभिः । धीरो प्र० । २ वूषणार्थ प्र. । ३ व्याख्यानमिति शेषः । ४ असंबद्धभाषिणः । इत्यवादितया एत ज्ञानिनते. परश्चन श्यामाकतन्तुलनामा कश्चिदस्ति यदावशोप्राविति ओतत्व Page #505 -------------------------------------------------------------------------- ________________ सूत्रकृता शीलाङ्काचार्ययवृतियुतं ॥२१२॥ सूत्रकृताङ्ग शीलाङ्काचाय चियुत ॥२१३॥ 142 तज्ज्ञानज्ञेय विज्ञान शून्यैर्विज्ञायते कथम् ? ॥ १ ॥ " न च तस्य सम्यक् तदुपायपरिज्ञानाभावात्संभवः, संभवाभावश्चेतरेतराश्रयत्वात्, तथाहि-न विशिष्टपरिज्ञानमृते तदवाप्युपायपरिज्ञानमुपायमन्तरेण च नोपेयस्य विशिष्टपरिज्ञानस्यावाप्तिरिति, न च ज्ञानं ज्ञेयस्य स्वरूपं परिच्छेत्तुमलं, तथाहि यत्किमप्युपलभ्यते तस्यार्वाग्मध्यपरभागैर्भाव्यं तत्रार्वाग्भागस्यैवोपलब्धिर्नेतरयोः, तेनैव व्यवहितत्वात्, अर्वाग्भागस्यापि भागत्रय कल्पनात्तत्सर्वारातीयभागपरिकल्पनया परमाणुपर्यवसानता, परमाणोश्च स्वभावविप्रकृष्टलादर्वाग्दर्शनिनां नोपलब्धिरिति, तदेवं सर्वज्ञस्याभावादसर्वज्ञस्य च यथावस्थितवस्तुस्वरूपापरिच्छेदात्सर्ववादिनां च परस्परविरोधेन प| दार्थ स्वरूपाभ्युपगमात् यथोत्तर परिज्ञानिनां प्रमादवतां बहुतरदोषसंभवादज्ञानमेव श्रेयः, तथाहि - यद्यज्ञानवान् कथञ्चित्पादेन शिरसि हन्यात् तथापि चित्तशुद्धेर्न तथाविधदोषानुषङ्गी स्यादित्येवमज्ञानिन एवंवादिनः सन्तोऽसंबद्धाः, न चैवंविधां चितवितिं विदीर्णा इति । तत्रैवंवादिनस्ते अज्ञानिका 'अकोविदा' अनिपुणाः सम्यकपरिज्ञान विकला इत्यवगन्तव्याः, तथाहि यत्तैरभिहितं 'ज्ञानवादिनः परस्पर विरुद्धार्थवादितया न यथार्थवादिन' इति, तद्भवत्वसर्वज्ञप्रणीतागमाभ्युपगमवादिनामयथार्थवादिखं, न चाभ्युपगमवादा एवं बाधायै प्रकल्प्यन्ते, सर्वज्ञप्रणीतागमाभ्युपगमनादिनां तु न कचित्परस्परतो विरोधः, सर्वज्ञत्वान्यथानुपपत्तेरिति, तथाहि - प्रक्षीणाशेषावरणतया रागद्वेषमोहानामनृतकारणानामभावाच तद्वाक्यमयथार्थमित्येवं तत्प्रणीतागमवतां न | विरोधवादिखमिति । ननु च स्यादेतद् यदि सर्वज्ञः कश्चित्स्यात्, न चासौ संभवतीत्युक्तं प्राक्, सत्यमुक्तमयुक्तं तूक्तं तथाहियत्तावदुक्तं 'न चासौ विद्यमानोऽप्युपलक्ष्यतेऽग्दर्शिनेति' तदयुक्तं यतो यद्यपि परचेतोवृत्तीनां दुरन्वयत्वात्सरागा वीतरागा इव चेष्टन्ते वीतरागाः सरागा इवेत्यतः प्रत्यक्षेणानुपलब्धिः, तथापि संभवानुमानस्य सद्भावात्तद्वाधकप्रमाणाभावाच्च तदस्तित्वमनिवार्य, संभवानुमानं खिदं - व्याकरणादिनां शास्त्राभ्यासेन संस्क्रियमाणायाः प्रज्ञाया ज्ञानातिशयो ज्ञेयावगमं प्रत्युपलब्धः, तदत्र कवितथाभूताभ्यासवशात्सर्वज्ञोऽपि स्यादिति, न च तदभावसाधकं प्रमाणमस्ति, तथाहि न तावदवग्दर्शिप्रत्यक्षेण सर्वज्ञाभावः साधयितुं शक्यः, तस्य हि तज्ज्ञानज्ञेय विज्ञानशून्यवाद, अशून्यखाभ्युपगमे च सर्वज्ञत्वापत्तिरिति । नाप्यनुमानेन तदव्यभिचारिलिङ्गाभावादिति । नाप्युपमानेन सर्वज्ञाभावः साध्यते, तस्य सादृश्यवलेन प्रवृत्तेः न च सर्वज्ञाभावे साध्ये तादृग्विधं साह| श्यमस्ति येनासौ सिध्यतीति । नाप्यर्थापश्या, तस्याः प्रत्यक्षादिप्रमाणपूर्वकत्वेन प्रवृत्तेः, प्रत्यक्षादीनां च तत्साधकत्वेनाप्रवर्तनात् तस्या अप्यप्रवृत्तिः । नाप्यागमेन, तस्य सर्वज्ञसाधकत्वेनापि दर्शनात् नापि प्रमाणपञ्चकाभावरूपेणाभावेन सर्वज्ञाभावः सिध्यति, तथाहि - सर्वत्र सर्वदा न संभवति तद्ग्राहकं प्रमाणमित्येतदवग्दर्शिनो वक्तुं न युज्यते, तेन हि देशकालविप्रकृष्टानां पुरुषाणां यद्विज्ञानं तस्य ग्रहीतुमशक्यत्वात्, तद्ग्रहणे वा तस्यैव सर्वज्ञत्वापत्तेः न चार्वाग्दर्शिनां ज्ञानं निवर्तमानं सर्वज्ञाभावं सोधयति, तस्याव्यापकत्वात् न चाव्यापकव्यावृत्या पदार्थव्यावृत्तिर्युक्तेति, न च वस्त्वन्तरविज्ञानैरूपोऽभावः सर्वज्ञाभावसाध नायालं, वस्त्वन्तर सर्वज्ञयोरेकज्ञानसंसर्गप्रतिबन्धाभावात् । तदेवं बाधकप्रमाणाभावात्संभवानुमानस्य च प्रतिपादितत्वादस्ति सर्वज्ञः, तत्प्रणीतागमाभ्युपगमाच्च मतभेददोषो दूरापास्त इति, तथाहि - तत्प्रणीतागमाभ्युपगमवादिनामेकवाक्यतया शरीरमात्रव्यापी संसार्यात्माऽस्ति तत्रैव तद्गुणोपलब्धेरिति, इतरेतराश्रयदोपश्चात्र नावतरत्येव यतोऽभ्यस्यमानायाः प्रज्ञाया ज्ञानातिशयः १ शाश्राभ्यासे करणला तृतीया यद्वाऽभ्यासाभ्यस्ययोरैक्यं । २ बुद्धितारतम्योपलब्धेर्विश्रान्तिसिद्धिः । ३ भावयति प्र० । ४ घटलाने हि पटाभावप्रतीतिर्यथा । ५ यता नियमाभावात् । स्वात्मन्यपि दृष्टा, न च दृष्टेऽनुपपन्नं नामेति । यदप्यभिहितं तद्यथा 'न च ज्ञानं ज्ञेयस्य स्वरूपं परिच्छेत्तुमलं सर्वत्रार्वाग्भागेन व्यवधानात्, सर्वारातीयभागस्य च परमाणुरूपतयाऽतीन्द्रियत्वा' दिति, एतदपि वान्मात्रमेव, यतः सर्वज्ञज्ञानस्य देशकालस्वभावव्यवहितानामपि ग्रहणान्नास्ति व्यवधानसंभवः, अर्वाग्दर्शिज्ञानंस्याप्यवयवद्वारेणावयविनि प्रवृत्तेर्नास्ति व्यवधानं, न सवयवी स्वावयवैर्व्यवधीयत इति युक्तिसंगतम्, अपिच - अज्ञानमेव श्रेय इत्यत्राज्ञानमिति किमयं पर्युदास आहोखित्प्रसज्यप्रतिषेधः १, तत्र यदि ज्ञानादन्यदज्ञानमिति ततः पर्युदासवृत्या ज्ञानान्तरमेव समाश्रितं स्यात् नाज्ञानवाद इति, अथ ज्ञानं न भवतीत्यज्ञानं तुच्छो नीरूपो ज्ञानाभावः स च सर्वसामर्थ्यरहित इति कथं श्रेयानिति १ । अपिच-अज्ञानं श्रेय इति प्रसज्यप्रतिषेधेन ज्ञानं श्रेयो न भवतीति क्रियाप्रतिषेध एव कृतः स्याद् एतच्चाध्यक्षबाधितं यतः सम्यग्ज्ञानादर्थं परिच्छिद्य प्रवर्तमानोऽर्थक्रियार्थी न विसं | वाद्यत इति । किंच अज्ञानप्रमादवद्भिः पादेन शिरःस्पर्शनेऽपि खल्पदोषतां परिज्ञायैवाज्ञानं श्रेय इत्यभ्युपगम्यते, एवं च सति प्रत्यक्ष एव स्यादभ्युपगमविरोधो, नानुमानं प्रमाणमिति । तथा तदेवं सर्वथा ते अज्ञानवादिनः 'अकोविदा' धर्मोपदेशं प्रत्यनिपुणाः स्वतोऽकोविदेभ्य एव स्वशिष्येभ्य 'आहुः' कथितवन्तः, छान्दसत्वाच्चैकवचनं सूत्रे कृतमिति । शाक्या अपि प्रायशोऽ|ज्ञानिकाः, अविज्ञोपचितं कर्म बन्धं न यातीत्येवं यतस्तेऽभ्युपगमयन्ति, तथा ये च बालमत्त सुप्तादयोsस्पष्टविज्ञाना अन्धका इत्येवमभ्युपगमं कुर्वन्ति, ते सर्वेऽप्यकोविदा द्रष्टव्या इति । तथाऽज्ञानपक्षसमाश्रयणाच्चाननुविचिन्त्य भापणान्मृषा ते सदा वद • विवक्षितं निषेध्यं ज्ञानमत्र, तथा चान्यस्यापि ज्ञानत्वे न क्षतिः । २ किरियं अकिरियमित्याद्यगाथायामेकवचनस्य समाधानमिदमाभाति । For Private Personal Use Only १२ समवसरणाध्य० ॥२१२॥ १२ समव सरणाध्य० ॥२९३॥ Page #506 -------------------------------------------------------------------------- ________________ %3D विद्वये विनयं ग्राहितबन्वय" इति ॥ ३ ॥ नुपसंख्या तयाऽनुपर १२ समयसरणाध्य० मूत्रकृताङ्गं शीलाङ्काचार्याय त्तियुत ॥२१॥ Leesestseeeeeeeeeeeeeeo 143 न्ति । अनुविचिन्त्य भाषणं यतो ज्ञाने सति भवति, तत्पूर्वकत्वाच्च सत्यवादस्य, अतो ज्ञानानभ्युपगमादनुविचिन्त्य भाषणाभावः, | तदभावाच्च तेषां मृषावादित्वमिति ॥ २॥ साम्प्रतं वैनयिकवादं निराचिकीर्षुः प्रक्रमते-सयो हितं 'सत्यं परमार्थो यथावस्थितपदार्थनिरूपणं वा मोक्षो वा तदुपायभूतो वा संयमः सत्यं तदसत्यम् 'इति' एवं 'विचिन्तयन्तो' मन्यमानाः, एवमसत्यमपि सत्यमिति मन्यमानाः, तथाहि-सम्यग्दर्शनज्ञानचारित्राख्यो मोक्षमार्गः सत्यस्तमसत्यत्वेन चिन्तयन्तो विनयादेव मोक्ष इत्येतदसत्यमपि सत्यत्वेन मन्यमानाः, तथा असाधुमप्यविशिष्टकर्मकारिणं वन्दनादिकया विनयप्रतिपच्या साधुम् 'इति' एवम् 'उदाहरन्तः प्रतिपादयन्तो न सम्यग्यथावस्थितधर्मस्य परीक्षकाः, युक्तिविकलं विनयादेव धर्म इत्येवमभ्युपगमात्, क एते इत्येतदाह-ये 'इमे बुद्ध्या प्रत्यक्षासन्नीकृता 'जना इव' प्राकृतपुरुषा इव जना विनयेन चरन्ति वैनयिका-विनयादेव केवलात्स्व मोक्षावाप्तिरित्येवंवादिनः 'अनेके बहवो द्वात्रिंशद्भेदभिन्नत्वात्तेषां, ते च विनयेचारिणः केनचिद्धर्मार्थिना पृष्टाः सन्तोऽपिशब्दादपृष्टा वा "भावं' परमार्थ यथार्थोपलब्धं स्वाभिप्राय वा विनयादेव वर्गमोक्षावाप्तिरित्येवं 'व्यनैषुः' विनीतवन्त:| सर्वदा सर्वस्य सर्वसिद्धये विनयं ग्राहितवन्तः, नामशब्दः संभावनायां, संभाव्यत एव विनयात्स्वकार्यसिद्धिरिति, तदुक्तम्| "तस्मात्कल्याणानां सर्वेषां भाजनं विनय" इति ॥३॥ किंचान्यत्-संख्यानं संख्या-परिच्छेदः उप-सामीप्येन S संख्या उपसंख्या- सम्यग्यथावस्थितार्थपरिज्ञानं नोपसंख्याऽनुपसंख्या तयाऽनुपसंख्यया-अपरिज्ञानेन व्यामूढमतयस्ते वैनयिकाः खाग्रह प्रस्ता इति एतद्-यथा विनयादेव केवलात्वर्गमोक्षावाप्तिरित्युदाहृतवन्तः, एतच्च ते महामोहाच्छा १ समुच्चयार्थत्वात्तच्छन्द्रनानुविचिन्त्य भाषणपरामर्शः । २ ० कारिणः । ३ लम्भं प्र० । दिता 'उदाहु: उदाहृतवन्तः यथैवं सर्वस्य विनयप्रतिपच्या खोऽर्थः-स्वर्गमोक्षादिकः अस्माकम् 'अवभासते आविर्भवति प्राप्यते इतियावत् , अनुपसंख्योदाहृतिश्च तेषामेवमवगन्तव्या, तद्यथा-ज्ञानक्रियाभ्यां मोक्षसद्भावे सति तदपास्य विनयादेवैकसात्तदवाप्त्यभ्युपगमादिति, यदप्युक्तं 'सर्वकल्याणभाजनं तदपि सम्यग्दर्शनादिसंभवे सति विनयस्य कल्याणभाक्वं भवति नैककस्येति, तद्रहितो हि विनयोपेतः सर्वस्य प्रतया न्यत्कारमेवापादयति, ततश्च विवक्षितार्थावभासनाभावात्तेषामेवंवादिनामज्ञानावृतत्वमेवावशिष्यते, नाभिप्रेतार्थावाप्तिरित्युक्ता वैनयिकाः।। साम्प्रतमक्रियावादिदर्शनं निराचिकीर्षुः पश्चार्धमाह-लवंकर्म तस्मादपशङ्कितुम्-अपसतु शील येषां ते लवापशङ्किनो-लोकायतिकाः शाक्यादयश्च, तेषामात्मैव नास्ति कुतस्तक्रिया तज्जनितो वा कर्मबन्ध इति, उपचारमात्रेण त्वस्ति बन्धः, तद्यथा-'बद्धा मुक्ताश्च कथ्यन्ते, मुष्टिग्रन्थिकपोतकाः । न चान्ये द्रव्यतः सन्ति, मुष्टिग्रन्थिकपोतकाः ॥ १॥ तथाहि-बौद्धानामयमभ्युपगमो, यथा-'क्षणिकाः सर्वसंस्कारा' इति 'अस्थितानां [च] कुतः क्रिये' त्यक्रियावादित्वं, योऽपि स्कन्धपञ्चकाभ्युपगमस्तेषां सोऽपि संवृतिमात्रेण न परमार्थेन, यतस्तेषामयमभ्युपगमः, तद्यथा-विचार्यमाणाः पदार्था न कथञ्चिदप्यात्मानं विज्ञानेन समर्पयितुमलं, तथाहि-अवयवी तत्वान्यत्वाभ्यो विचार्यमाणो न घटा प्राञ्चति, नाप्यवयवाः परमाणुपर्यवसानतयाऽतिमूक्ष्मत्वाज्ज्ञानगोचरतां प्रतिपद्यन्ते, विज्ञानमपि ज्ञेयाभावेनामूर्तस निराकारतया न स्वरूपं बिभर्ति, तथा चोक्तम्-"यथा यथार्थाश्चिन्त्यन्ते, विविच्यन्ते तथा तथा । यद्येतत्स्वयमर्थेभ्यो, रोचते तत्र के वयम् ? ॥१॥" इति, प्रच्छबलोकायतिका हि बौद्धाः, तत्रानागतैः क्षणैः चशब्दादतीतैश्च वर्तमानक्षणस्यासंगतेन क्रिया, नापि च १ लवावशतिनः । अप्रेऽपि अत्र गाधायां । २ तत्त्वाऽतत्त्वाभ्यां प्र० । ३ अवयवेभ्योऽभिन्नस्वेतराभ्यां । तजनितः कर्मबन्ध इति । तदेवमक्रियावादिनो नास्तिकवादिनः सर्वापलापितया लवावशङ्किन: सन्तो न क्रियामाहुः, तथा अक्रिय आत्मा येषां सर्वव्यापितया तेऽप्यक्रियावादिनः सांख्याः, तदेवं ते लोकायतिकबौद्धसांख्या अनुपसंख्यया-अपरिज्ञानेनेति-एतत् पूर्वोक्तमुदाहृतवन्तः, तथैतत्वज्ञानेनैवोदाहृतवन्तः, तद्यथा-असाकमेवमभ्युपगमेऽर्थोऽवभासते-युज्यमानको भवतीति, तदेवं श्लोक-| पूर्वाद्ध काकाक्षिगोलकन्यायेनाक्रियावादिमतेऽप्यायोज्यमिति ॥४॥ साम्प्रतमक्रियावादिनामज्ञानविजृम्भितं दर्शयितुमाह सम्मिस्सभावं च गिरा गहीए, से मुम्मुई होइ अणाणुवाई । इमं दुपक्खं इममेगपक्खं, आहंसु छलायतणं च कम्मं ॥ ५॥ ते एवमक्खंति अबुज्झमाणा, विरूवरूवाणि अकिरियवाई। जे मायइत्ता बहवे मणूसा, भमंति संसारमणोवदग्गं ॥६॥णाइच्चो उपइ ण अत्थमेति, ण चंदिमा वड्डति हायती वा । सलिला ण संदंति ण वंति वाया, वंझो णियतो कसिणे हु लोए ॥७॥ जहाहि अंधे सह जोतिणावि, रूवाइ णो पस्सति हीणणेत्ते । संतंपि ते एवमकिरियवाई, किरियं ण पस्संति निरुद्धपन्ना ॥८॥ खकीयया गिरा-वाचा स्वाभ्युपगमेनैव 'गृहीते' तस्मिन्नर्थे नान्तरीयकतया वा समागते सति तस्याऽऽयातस्यार्थस्य गिरा प्र१ लोकायकिता बौद्धाः सांख्याः प्र० । elacroectioeseseseseseseneloectroeseroeseaekseeseseaeedeseseseseseneceseeeeeeee ॥२१॥ SO99999990s30000 R Page #507 -------------------------------------------------------------------------- ________________ 144 eceeee मूत्रकृताग तिषेधं कुर्वाणाः 'सम्मिश्रीभावम्' अस्तित्वनास्तित्वाभ्युपगमं ते लोकायतिकादयः कुर्वन्ति, वाशब्दात्प्रतिषेधे प्रतिपाद्येऽस्ति-18 १२ समवशीलाझा- स्वमेव प्रतिपादयन्ति, तथाहि-लोकायतिकास्तावत्स्वशिष्येभ्यो जीवाद्यभावप्रतिपादकं शास्त्रं प्रतिपादयन्तो नान्तरीयकतयाऽऽ-18 सरणाध्य. चाीयव- त्मानं कर्तारं करणं च शास्त्रं कर्मतापमांश्च शिष्यानवश्यमभ्युपगच्छेयुः, सर्वशून्यत्वे त्वस्य त्रितयस्याभावान्मिश्रीभावो व्यत्ययो । त्तियुत वा । बौद्धा अपि मिश्रीभावमेवमुपगताः, तद्यथा-"गन्ता च नास्ति कश्चिद्तयः षड् बौद्धशासने प्रोक्ताः । गम्यत इति च गतिः ॥२१५॥ स्वाच्छुतिः कथं शोभना बौद्धी॥१॥" तथा-'कर्म [च नास्ति फलं चास्ती' त्यसति चात्मनि कारके कथं पातयः १, ज्ञान सन्तानस्यापि संतानिव्यतिरेकेण संवृतिमत्त्वात् क्षणस्य चास्थितत्वेन क्रियाऽभावान नानागतिसंभवः, सर्वाण्यपि कर्माण्यबन्ध-3|| 1 नानि प्ररूपयन्ति स्वागमे, तथा पञ्च जातकशतानि च बुद्धस्योपदिशन्ति, तथा 'मातापितरौ हत्वा बुद्धशरीरे च रुधिरमुत्पाथ। ६ अर्हद्वधं च कृत्वा स्तूपं भित्त्वा च पञ्चैते ॥ १॥ आवीचिनरकं यान्ति । एवमादिकस्यागमस्य सर्वशून्यत्वे प्रणयनमयुक्तिसंगतं 18 स्यात् , तथा जातिजरामरणरोगशोकोत्तममध्यमाधमत्वानि च न स्युः, एष एव च नानाविधकर्मविपाको जीवास्तित्वं कर्तृत्वं 18 कर्मवत्त्वं चावेदयति, तथा 'गान्धर्वनगरतुल्या मायाखानोपपातघनसदृशाः । मृगतृष्णानीहाराम्बुचन्द्रिकालातचक्रसमाः॥१॥ इति भाषणाच्च स्पष्टमेव मिश्रीभावोपगमनं बौद्धानामिति । यदिवा-नानाविधकर्मविपाकाभ्युपगमात्तेषां व्यत्यय एवेति, तथा 8 चोक्तम्-"यदि शून्यस्तव पक्षो मत्पक्षनिवारकः कथं भवति । अथ मन्यसे न शून्यस्तथापि मत्पक्ष एवासौ ॥१॥" इत्यादि, ॥२१५॥ तदेवं बौद्धाः पूर्वोक्तया नीत्या मिश्रीभावमुपगता नास्तित्वं प्रतिपादयन्तोऽस्तिखमेव प्रतिपादयन्ति ॥ तथा सांख्या अपि सर्वव्यापितया अक्रियमात्मानमभ्युपगम्य प्रकृतिवियोगान्मोक्षसद्भावं प्रतिपादयन्तस्तेऽप्यात्मनो बन्धं मोक्षं च खवाचा प्रतिपादय-18 शान्ति, ततश्च बन्धमोक्षसद्भावे सति स्वकीयया गिरा सक्रियते गृहीते सत्यात्मनः सम्मिश्रीभावं ब्रजन्ति, यतो न क्रियामन्तरेण बन्धमोक्षौ घटेते, वाशब्दादक्रियत्वे प्रतिपाद्ये व्यत्यय एव-सक्रियत्वं तेषां खवाचा प्रतिपद्यते । तदेवं लोकायतिकाः सर्वाभावाभ्युपगमेन क्रियाऽभावं प्रतिपादयन्ति बौद्धाश्च क्षणिकत्वात्सर्वशून्यत्वाचाक्रियामेवाभ्युपगमयन्तः स्वकीयागमप्रणयनेन चोदिताःसन्तः सम्मिश्रीभाव खवाचैव प्रतिपद्यन्ते, तथा सांख्याश्चाक्रियमात्मानमभ्युपगच्छन्तो बन्धमोक्षसद्भावं च स्वाभ्युपगमेनैव सम्मिश्री-18 भावं ब्रजन्ति व्यत्ययं च एतत्प्रतिपादितं । यदिवा बौद्धादिः कश्चित्स्याद्वादिना सम्यग्घेतुदृष्टान्ताकुलीक्रियमाणः सन् सम्यगुतरं दातुमसमर्थो यत्किञ्चनभापितया 'मुम्मुई होइ'त्ति गद्गदभाषित्वेनाव्यक्तभाषी भवति, यदिवा प्राकृतशैल्या छान्दसत्वाचायमों द्रष्टव्यः, तद्यथा-मूकादपि मूको भूकमूको भवति, एतदेव दर्शयति-साद्वादिनोक्तं साधनमनुवदितुं शीलमस्खेत्यनुवादी तत्प्रतिपेधादननुवादी, सद्धेतुभिर्व्याकुलितमना मौनमेव प्रतिपद्यत इति भावः, अननुभाष्य च प्रतिपक्षसाधनं तथायित्वा च वपक्षं प्रतिपादयन्ति, तद्यथा-'इदम्' असदभ्युपगतं दर्शनमेकः पक्षोऽस्येति एकपक्षमप्रतिपक्षतयैकान्तिकमविरुद्धार्थाभिधायितया निष्प्रतिबाधं पूर्वापराविरुद्धमित्यर्थः, इदं चैवंभूतमपि सदि(त्कमि)त्याह-द्वौ पक्षावस्येति द्विपक्षं-सप्रतिपक्षमनैकान्तिक पूर्वापरविरुद्धार्थाभिधायितया विरोधिवचनमित्यर्थः, यथा च विरोधिवचनत्वं तेषां तथा प्राग्दर्शितमेव, यदिवेदमसदीयं दर्शनं दौ पक्षावस्येति द्विपक्षं-कर्मबन्धनिर्जरणं प्रति पक्षद्वयसमाश्रयणाद, तत्समाश्रयणं चेहामुत्र च वेदनां चौरपारदारिकादीनामिव, ते हि करचरणनासिकादिच्छेदादिकामिहैव पुष्पकल्पां स्वकर्मणो विडम्बनामनुभवन्ति अमुत्र च नरकादौ तत्फलभूतां वेदना | समनुभवन्तीति, एवमन्यदपि कर्मोभयवेद्यमभ्युपगम्यते, तच्चेदं 'प्राणी प्राणिज्ञान' मित्यादि पूर्ववत् , तथेदमेकः पक्षोऽस्वेत्येक-|| सूत्रकृताङ्गं पक्ष इहैव जन्मनि तस्य वेद्यत्वात् , तच्चेदम्-अविज्ञोपचितं परिझोपचितमीर्यापथं स्वप्नान्तिकं चेति । तदेवं स्याद्वादिनाऽभियुक्ताः||१२ समवशीलाका- खदर्शनमेवमनन्तरोक्तया नीत्या प्रतिपादयन्ति, तथा स्थाद्वादिसाधनोक्तौ छलायतनं छलं नवकम्बलो देवदत्त इत्यादिक सरणाध्य. चार्यांय- 'आहुः उक्तवन्तः, चशब्दादन्यच्च दूपणाभासादिकं, तथा कर्म च एकपक्षद्विपक्षादिकं प्रतिपादितवन्त इति, यदिवा षडाय तनानि-उपादानकारणानि आश्रवद्वाराणि श्रोत्रेन्द्रियादीनि यस्य कर्मणस्तत्पडायतनं कर्मेत्येवमाहुरिति ॥ ५॥ साम्प्रतमेतद्प॥२१॥॥णायाह-'ते' चार्वाकबौद्धादयोऽक्रियावादिन एवमाचक्षते, सद्भावमबुध्यमाना मिथ्यामलपटलावृतात्मानः परमात्मानं च व्युद् ग्राहयन्तो 'विरूपरूपाणि' नानाप्रकाराणि शास्त्राणि प्ररूपयन्ति, तद्यथा-'दानेन महाभोगाश्च देहिना सुरगतिश्च शीलेन । भावनया च विमुक्तिस्तपसा सर्वाणि सिध्यन्ति ॥१॥' तथा पृथिव्यापस्तेजो वायुरित्येतान्येव चत्वारि भूतानि विद्यन्ते, नापरः कश्चित्सुखदुःखभागारमा विद्यते, यदिवतान्यप्यविचारितरमणीयानि न परमार्थतः सन्तीति, स्वप्मेन्द्रजालमरुमरीचिकानिचयद्विचन्द्रादिप्रतिभासरूपत्वात्सर्वस्पेति । तथा 'सर्व क्षणिकं निरात्मक' 'मुक्तिस्तु शून्यतादृप्रेस्तदर्थाः शेषभावना' इत्यादीनि नानाविधानि शास्त्राणि व्युग्राहयन्त्यक्रियात्मानोक्रियावादिन इति । ते च परमार्थमबुध्यमाना यद्दर्शनम् 'आदाय' गृहीत्वा बहवो मनुप्याः संसारम् 'अनवदग्रम्' अपर्यवसानमरहट्टघटीन्यायेन 'भ्रमन्ति' पर्यटन्ति, तथाहि-लोकायतिकानां सर्वशून्यत्वे प्रति-15 पाद्य न प्रमाणमस्ति, तथा चोक्तम्-"तत्वान्युपप्लुतानीति, युक्क्यभावे न सिध्यति । साऽस्ति चेत्सैव नस्तत्वं, तत्सिद्धौ सर्वमस्तु ॥२१॥ सत् ॥१॥" न च प्रत्यक्षमेवैकं प्रमाणम् , अतीतानागतभावतया पितृनिबन्धनस्यापि व्यवहारस्यासिद्धेः, ततः सर्वसंव्यवहारो-3 नास्ति प्र.. त्तियुत S20393029 Page #508 -------------------------------------------------------------------------- ________________ 145 कच्छेदः स्यादिति । बौद्धानामप्यत्यन्तक्षणिकलेन वस्तुखाभावः प्रसजति, तथाहि-यदेवार्थक्रियाकारि तदेव परमार्थतः सत्, न च । क्षणः क्रमेणार्थक्रियां करोति, क्षणिकबहानेः, नापि यौगपद्येन, [तत्कार्याणां] एकस्मिन्नेव क्षणे सर्वकार्यापत्तेः, न चैतदृष्टमिष्टं वा, 8 नच ज्ञानाधारमात्मानं गुणिनमन्तरेण गुणभूतस्य संकलनाप्रत्ययस्य सद्भाव इत्येतच्च प्रागुक्तप्रायं, यच्चोक्तं-दानेन महाभोगा' | इत्यादि तदाहतैरपि कथञ्चिदिष्यत एवेति, न चाभ्युपगमा एव बाधायै प्रकल्प्यन्त इति ॥ ६॥ पुनरपि शून्यमताविर्भावनायाह-सर्वशून्यवादिनो ह्यक्रियावादिनः सर्वाध्यक्षामादित्योद्गमनादिकामेव क्रियां तावविरुधन्तीति दर्शयति-आदित्यो हि सर्वजनप्रतीतो जगत्प्रदीपकल्पो दिवसादिकालविभागकारी स एव तावन्न विद्यते, कुतस्तस्योद्गमनमस्तमयनं वा, यश्च जाज्वल्य-18 मानं तेजोमण्डलं दृश्यते तद् भ्रान्तमतीनां द्विचन्द्रादिप्रतिभासमृगतृष्णिकाकल्प वर्तते । तथा न चन्द्रमा वर्धते शुक्लपक्षे, नाप्यपरपक्षे प्रतिदिनमपहीयते, तथा 'न सलिलानि' उदकानि 'स्यन्दन्ते' पर्वतनिर्झरेभ्यो न स्रवन्ति । तथा वाताः सततगतयो न वान्ति । किं बहुनोक्तेन, कृत्लोऽप्ययं लोको 'वन्ध्यः ' अर्थशून्यो 'नियतो निश्चितः अभावरूप इतियावत् , सर्वमिदं यदुपलभ्यते तन्मायाखानेन्द्रजालकल्पमिति ॥७॥ एतत्परिहर्तुकाम आह-यथा झन्धो-जात्यन्धः पश्चादा 'हीननेत्र:' अपगतचक्षुः 'रूपाणि' घटपटादीनि 'ज्योतिषापि' प्रदीपादिनापि सह वर्तमानो 'न पश्यति' नोपलभते, एवं तेऽप्यक्रियावादिनः सदपि घटपटादिकं वस्तु तक्रियां चास्तिखादिकां परिस्पन्दादिकां वा [क्रियां न पश्यन्ति । किमिति ?, यतो निरुद्धा-आच्छादिता ज्ञानावरणादिना कर्मणा प्रज्ञा-ज्ञानं येषां ते तथा, तथाहि-आगोपालाङ्गनादिप्रतीतः समस्तान्धकारक्षयकारी कमलाकरोद्घा-2 टनपटीयानादित्योद्गमः प्रत्यहं भवन्नुपलक्ष्यते, तक्रिया च देशाद्देशान्तरावाप्याऽन्यत्र देवदत्तादौ प्रतीताऽनुमीयते । चन्द्रमाश्च सूत्रकृताङ्गं 18| प्रत्यहं क्षीयमाणः समस्तक्षयं यावत्पुनः कलाभिवृद्ध्या प्रवर्धमानः संपूर्णावस्था(स्था)यां यावदध्यक्षेणैवोपलक्ष्यते । तथा सरितश्च १२ समवशीलाङ्का-18 प्रावृषि जलकल्लोलाविलाः स्यन्दमाना दृश्यन्ते । वायवश्च वान्तो वृक्षमङ्गकम्पादिभिरनुमीयन्ते । यच्चोक्तं भवता-सर्वमिदं सरणाध्य. चाीय- मायाखमेन्द्रजालकल्पमिति, तदसत्, यतः सर्वाभावे कस्यचिदमायारूपस्य सत्यस्याभावान्मायाया एवाभावः स्यात् , यश्च मायां 8 तियुतं प्रतिपादयेत् यस्य च प्रतिपाद्यते सर्वशून्यले तयोरेवाभावात्कुतस्तव्यवस्थितिरिति ?, तथा खप्नोऽपि जाग्रदवस्थायां सत्यां व्यवस्था-1 ॥२१॥ प्यते तस्या अभावे तस्याप्यभावः स्यात्ततः स्वप्नमभ्युपगच्छता भवता तन्नान्तरीयकतया जाग्रदवस्थाऽवश्यमभ्युपगता भवति, तदभ्युपगमे च सर्वशून्यबहानिः, न च स्वप्नोऽप्यभावरूप एव, स्वप्नेऽप्यनुभूतादेः सद्भावात्, तथा चोक्तम्-"अणुहूयदिट्ठचिंतिय | सुयपयइवियारदेवयाऽणूया । सुमिणस्स निमित्ताई पुण्णं पावं च णाभावो ॥१॥" इन्द्रजालव्यवस्थाऽप्यपरसत्यवे सति भवति, | तदभावे तु केन कस चेन्द्रजालं व्यवस्थाप्येत १, द्विचन्द्रप्रतिभासोऽपि रात्रौ सत्यामेकसिंश्च चन्द्रमस्युपलभकसद्भावे च घटते न सर्वशून्यते, न चाभावः कस्यचिदप्यत्यन्ततुच्छरूपोऽस्ति, शशविषाणकूर्मरोमगगनारविन्दादीनामत्यन्ताभावप्रसिद्धानां समासप्रतिपाद्यस्यैवार्थस्याभावो न प्रत्येकपदवाच्यार्थस्येति, तथाहि-शशोऽप्यस्ति विषाणमप्यस्ति किं खत्र शशमस्तकसमवायि विषाणं नास्तीत्येतत्प्रतिपाद्यते, तदेवं संबन्धमात्रमत्र निषिध्यते नात्यन्तिको वस्वभाव इति, एवमन्यत्रापि द्रष्टव्यमिति । तदेवं विद्यमा-18 |नायामप्यस्तीत्यादिकायां क्रियायां निरुद्धप्रज्ञास्तीर्थिका अक्रियावादमाश्रिता इति ॥८॥ अनिरुद्धप्रज्ञास्तु यथावस्थितार्थवे- ॥२१७॥ दिनो भवन्ति, तथाहि-अवधिमनःपर्यायकेवलज्ञानिनत्रैलोक्योदरविवरवर्तिनः पदार्थान् करतलामलकन्यायेन पश्यन्ति, समस्त १ अनुभूतदृष्टचिन्तितश्रुतप्रकृतिविकारदेवतानूपाः । स्वप्नस्य निमित्तानि पुण्यं पापं च नाभावः ॥ १॥२ वेन्द्रजालं प्र०। श्रुतज्ञानिनोऽपि आगमबलेनातीतानागतानर्थान् विदन्ति, येऽप्यन्येऽष्टाङ्गनिमित्तपारगास्तेऽपि निमित्तबलेन जीवादिपदार्थपरिच्छेदं विदधति, तदाह संवच्छरं सुविणं लक्खणं च, निमित्तदेहं च उप्पाइयं च । अटुंगमेयं बहवे अहित्ता, लोगंसि जाणंति अणागताई ॥ ९॥ केई निमित्ता तहिया भवंति, केसिंचि तं विप्पडिएति णाणं । ते विजभावं अणहिज्जमाणा, आहंसु विजापरिमोक्खमेव ॥ १०॥ ते एवमक्खंति समिच्च लोगं, तहा तहा (गया)समणा माहणा यासयं कडं णन्नकडं च दक्खं, आहंस विजाचरणं पमोक्खं ॥ ११॥ ते चक्खु लोगंसिह णायगा उ, मग्गाणुसासंति हितं पयाणं। तहा तहा सासयमाहु लोए, जंसी पया माणव! संपगाढा ॥ १२॥ 'सांवत्सर' मिति ज्योतिष खमप्रतिपादको ग्रन्थः स्वमस्तमधीत्य 'लक्षणं' श्रीवत्सादिकं, चशब्दादान्तरवामभेदभिन्नं, 'निमित्तं' वाक्प्रशस्तशकुनादिकं देहे भवं दैह-मषकतिलकादि, उत्पाते भवमौत्पातिकम्-उल्कापातदिग्दाहनिर्घातभूमिकम्पादिकं, तथा अष्टाङ्गच निमित्तमधीत्य, तद्यथा-भौममुत्पातं स्वप्नमान्तरिक्षमाङ्ग स्वरं लक्षणं व्यञ्जनमित्येवंरूपं नवमपूर्वत-2। तीयाचारवस्तुविनिर्गतं सुखदुःखजीवितमरणलाभालामादिसंसूचकं निमित्तमधीत्य लोकेऽसिमतीतानि वस्तूनि अनागतानि च । Raceceaeaceedeeeeeeeeeeeeeesearieterseceserversercedesesesesesed Page #509 -------------------------------------------------------------------------- ________________ 146 सूत्रकृताऊं 'जानन्ति' परिच्छिन्दन्ति, न च शून्यादिवादेष्वेतद् घटते, तस्मादप्रमाणकमेव तैरभिधीयत इति ॥९॥ एवं व्याख्याते सति | १२ सम शीलाङ्का- आह पर:-ननु व्यभिचार्यपि श्रुतमुपलभ्यते, तथाहि-चतुर्दशपूर्वविदामपि षट्स्थानपतिसमागम उ ष्यते किं पुनरष्टाङ्गनिमित्त- सरणाय चाीय शास्त्रविदाम् ?, अत्र चाङ्गवर्जितानां निमित्तशास्त्राणामानुष्टुभेन छन्दसार्धत्रयोदश शतानि सूत्रं तावन्त्येव सहस्राणि वृत्तिस्तावचियुतं त्प्रमाणलक्षा परिभाषेति, अङ्गस्य त्वर्धत्रयोदशसहस्राणि मूत्र, तत्परिमाणलक्षावृत्तिरपरिमितं वार्तिकमिति, तदेवमष्टाङ्गनिमित्तवेदि॥२१८॥ नामपि परस्परतः षट्स्थानपतितत्वेन व्यभिचारित्वमत इदमाह-'केईत्यादि, छान्दसत्वात्प्राकृतशैल्या वा लिङ्गव्यत्ययः, कानिचि-18 निमित्तानि 'तथ्यानि' सत्यानि भवन्ति, केषाश्चित्तु निमित्तानां निमित्तवेदिनां वा बुद्धिवैकल्यात्तथाविधक्षयोपशमाभावेन तत् निमित्तज्ञानं 'विपर्यासं व्यत्ययमेति, आहेतानामपि निमित्तव्यभिचारः समुपलभ्यते, किं पुनस्तीथिकानां ?, तदेवं निमित्तशास्त्रस्य व्यभिचारमुपलभ्य 'ते' अक्रियावादिनो 'विद्यासद्भावं' विद्यामनधीयानाः सन्तो निमित्तं तथा चान्यथा च भवतीति मत्वा ते 'आहंसु विजापलिमोक्खमेव' विद्यायाः-श्रुतस्य व्यभिचारेण तस्य परिमोक्ष-परित्यागमाहुः उक्तवन्तः, यदिवा-क्रियाया अभावाद्विद्यया-ज्ञानेनैव मोक्षं-सर्वकर्मच्युतिलक्षणमाहुरिति । कचिच्चरमपादस्यैवं पाठः, 'जाणामु लोगंसि वयंति मंद'त्ति, विद्यामनधीत्यैव स्वयमेव लोकमसिन् वा लोके भावान् स्वयं जानीमः, एवं 'मंदा' जडा वदन्ति, न च निमित्तस्य तथ्यता, | तथाहि-कस्सचित्कचित्क्षुतेऽपि गच्छतः कार्यसिद्धिदर्शनात् , सच्छकुनसद्भावेऽपि कार्यविधातदर्शनाद्, अतो निमित्तबलेनादेशवि-1 ॥२१८॥ धायिना मृपावाद एव केवलमिति, नैतदस्ति, न हि सम्यगधीतस्य श्रुतस्यार्थे विसंवादोऽस्ति, यदपि षट्स्थानपतितसमुद्घोष्यते ४ १ बोधवैकल्यात् यद्वा निमित्तशब्देन निमित्तशास्त्राणि तेन तद्विषयकबुद्धिवैकल्यात् । 15 तदपि पुरुषाश्रितक्षयोपशमवशेन, न च प्रमाणामासव्यभिचारे सम्यक्प्रमाणव्यभिचाराशङ्का कर्तुं युज्यते, तथाहि-मरुमरीचि-191 कानिचये जलग्राहि प्रत्यक्षं व्यभिचरतीतिकृता किं सत्यजलग्राहिणोऽपि प्रत्यक्षस्य व्यभिचारो युक्तिसंगतो भवति ?, न हि म. |शकवर्तिरनिसिद्धायुपदिश्यमाना व्यभिचारिणीति सत्यधूमस्यापि व्यभिचारो, न हि सुविवेचितं कार्य कारणं व्यभिचरतीति, तत श्च प्रमातुरयमपराधो न प्रयाणस्य, एवं सुविवेचितं निमित्तश्रुतमपि न व्यभिचरतीति, यश्च क्षुतेऽपि कार्यसिद्धिदर्शनेन व्यभिचारः | शक्यते सोऽनुपपन्नः, तथाहि-कार्याकूतात् क्षुतेऽपि गच्छतो या कार्यसिद्धिः साऽपान्तराले इतरशोभननिमित्तबलात्संजातेत्येवमव| गन्तव्यं, शोभननिमित्तास्थितस्थापीतरनिमित्तबलात्कार्यव्याघात इति, तथा च श्रुतिः-किल बुद्धः स्खशिष्यानाहूयोक्तवान् , यथाद्वादशवार्षिकमत्र दुर्भिक्षं भविष्यतीत्यतो देशान्तराणि गच्छत यूयं ते तद्वचनाद्गच्छन्तस्तेनैव प्रतिषिद्धाः, यथा 'मा गच्छत यूयम्, इहाचैव पुण्यवान् महासत्त्वः संजातस्तत्प्रभावात्सुभिक्षं भविष्यति' तदेवमन्तराऽपरनिमित्तसद्भावात्तव्यभिचारशद्वेति स्थितम् । ॥१०॥ साम्प्रतं क्रियावादिमतं दुषयिषुस्तन्मतमाविष्कुर्वनाह-ये क्रियात एव ज्ञाननिरपेक्षायाः दीक्षादिलक्षणाया मोक्षमिच्छ-18 Is न्ति ते एवमाख्यान्ति, तद्यथा-'अस्ति माता पिता अस्ति सुचीर्णस्य कर्मणः फल मिति, किं कृखात एवं कथयन्ति ?-क्रियाव एव | सर्व सिध्यतीति स्वाभिप्रायेण 'लोक' स्थावरजङ्गमात्मकं 'समेत्य ज्ञाला, किल वयं यथावस्थितवस्तुनो ज्ञातार इत्येवमभ्युपगम्य सर्व | मस्त्येवेत्येवं सावधारणं प्रतिपादयन्ति, न कथञ्चिभास्तीति, कथमाख्यान्ति ?-'तथा तथा' तेन (तन)प्रकारेण, यथा यथा क्रिया तथा तथा स्वर्गनरकादिकं फलमिति, ते च श्रमणास्तीर्थिका ब्राह्मणा वा क्रियात एव सिद्धिमिच्छन्ति, किच-यत् किमपि संसारे दुःखं तथा सुखं च तत्सर्व खयमेवात्मना कृतं, नान्येन कालेश्वरादिना, न चैतदक्रियावादे घटते, तत्र सक्रियतादात्मनोऽकृतयोपत्रकृताङ्गं 18 रेव सुखदुःखयोः संभवः स्यात् , एवं च कृतनाशाकृताभ्यागमो खाताम् , अत्रोच्यते, सत्यमस्त्यात्मसुखदुःखादिक, न खस्त्येव, १२समय तथाहि-यधस्त्येव इत्येवं सावधारणमुच्यते ततश्च न कथञ्चिन्नास्तीत्यापनम् , एवं च सति सर्व सर्वात्मकमापद्येत, तथा च सर्व- सरणाध्य चार्याय- लोकस्य व्यवहारोच्छेदः स्यात् , न च ज्ञानरहिताया क्रियायाः सिद्धिः, तदुपायपरिज्ञानाभावात् , न चोपायमन्तरेणोपेयमवाप्यत चियुत इति प्रतीतं, सर्वा हि क्रिया ज्ञानवत्येव फलवत्युपलक्ष्यते, उक्तश्च-"पढमं नाणं तओ दया, एवं चिट्ठति सबसंजए । अभाणी ॥२१९॥ किं काही, किंवा नाही छेयपावयं ॥ १॥" इत्यतो ज्ञानस्यापि प्राधान्यं, नापि ज्ञानादेव सिद्धिः, क्रियारहितस्य ज्ञानस्य पङ्गो| रिव कार्यसिद्धेरनुपपत्तेरित्यालोच्याह-'आहंसु विजाचरणं पमोक्वं'ति, न ज्ञाननिरपेक्षायाः क्रियायाः सिद्धिः, अन्ध| स्पेव, नापि क्रियाविकलस्य ज्ञानस्य पङ्गोरिव, इत्येवमवगम्य 'आहुः उक्तवन्तः, तीर्थकरगणधरादयः, कमाहुः ?, मोक्षं, कथं ?, विद्या च-ज्ञानं चरणं च-क्रिया ते द्वे अपि विद्येते कारणलेन यस्येति विगृह्यार्शआदिखान्मवर्थीयोऽच् , असौ विद्याचरणो& मोक्षः-ज्ञानक्रियासाध्य इत्यर्थः, तमेवंसाध्यं-मोक्ष प्रतिपादयन्ति । यदिवाऽन्यथा पातनिका, केनैतानि समवसरणानि प्रेतिपा| दितानि ? यच्चोक्तं यच्च वक्ष्यते इत्येतदाशयाह-'ते एवमक्खंती' त्यादि, अनिरुद्धा-कचिदप्यस्खलिता प्रज्ञायतेऽनयेति प्रज्ञाज्ञानं येषां तीर्थकृतां तेऽनिरुद्धप्रज्ञाः, त 'एवम् अनन्तरोक्तया प्रक्रियया सम्यगाख्यान्ति-प्रतिपादयन्ति 'लोक' चतुर्दशरज्वात्मकं स्थावरजङ्गमाख्यं वा 'समेत्य केवलज्ञानेन करतलामलकन्यायेन शाखा तथागता:-तीथेकरखं केवलज्ञानं च गताः, ॥२१९॥ १ प्रथम शान ततो दया एवं तिष्ठति सर्वसंयतः । अज्ञानी किं करिष्यति किंवा ज्ञास्यति छेकपापकं ॥१॥ज्ञानस्य ज्ञानिनां जैव, निन्दाप्रद्वेषमासरैः । उपधातैश्च विनय, शाननं कर्म बध्यते ॥२॥ केषुचिदादर्शपु दृश्यते श्लोकोऽयमशुभक्रियाया ज्ञानपूर्विकायाः फलवत्ताहापनाय न तदा विरोधः. २ 'प्रणीतानि' इत्यपि । शीलाका toesesecenesecksesesea sekseeeeeeeee Page #510 -------------------------------------------------------------------------- ________________ सूत्रकृता शीलाङ्काचायिक चियुत ॥२२०॥ - 147 श्रमणा' साधवो 'ब्राह्मणाः संयतासंयताः, लौकिकी वा वाचोयुक्तिः, किम्भूतास्त एवमाख्यान्तीति सम्बन्धः, तथा तथेति वा फचित्पाठा, यथा यथा समाधिमार्गो व्यवस्थितस्तथा तथा कथयन्ति, एतच्च कथयन्ति-यथा यत्किश्चित्संसारान्तर्गतानामसुमता दुःखम्-असातोदयस्वभावं, तत्प्रतिपक्षभूतं च सातोदयापादितं सुखं, तत्खयम्-आत्मना कृतं, नान्येन कालेश्वरादिना - | समिति, तथा चोक्तम्-"सयो पुषकयाणं कम्माणं पावए फलविवागं । अवराहेसु गुणेसु य णिमित्तमित्तं परो होइ ॥१॥" एतच्चाहुतीर्थकरगणधरादयः, तद्यथा-विद्या-ज्ञानं चरणं-चारित्रं क्रिया तत्प्रधानो मोक्षस्तमुक्तवन्तो, न ज्ञानक्रियाभ्यां परस्परनिरपेक्षाभ्यामिति, तथा चोक्तम्-"क्रियां च सज्ज्ञानवियोगनिष्फलां, क्रियाविहीनां च विबोधसम्पदम् । निरस्वता क्लेशसमूहशा-15 न्तये, खया शिवायालिखितेव पद्धतिः॥१॥ ॥११॥ किश्च-'ते' तीर्थकरगणधरादयोऽतिशयज्ञानिनोऽसिन् लोके चक्षुरिव चक्षुर्वर्तन्ते, यथा हि चक्षुर्योग्यदेशावस्थितान् पदार्थान् परिच्छिनत्ति एवं तेपि लोकस्य यथावस्थितपदार्थाविष्करण कारयन्ति, ४ तथाऽसिन् लोके ते नायकाः-प्रधानाः, तुशब्दो विशेषणे, सदुपदेशदानतो नायका इति, एतदेवाह-'मार्ग ज्ञानादिकं मो क्षमार्ग 'अनुशासति' कश्यन्ति प्रजना-प्रजायन्त इति प्रजाः-प्राणिनस्तेषां, किम्भूतं , हितं, सद्गतिप्रापकमनर्थनिवारक च, किन-चतुर्दशरज्ज्वात्मके लोके पश्चास्तिकायात्मके वा येन येन प्रकारेण द्रव्यास्तिकनयाभिप्रायेण यद्वस्तु शाश्वतं तत्तथा 'त आहुः उक्तवन्तः, यदिवा लोकोऽयं प्राणिगणः संसारान्तर्वर्ती यथा यथा शाश्वतो भवति तथा तथैवाहुः, तद्यथा-यथा यथा मिथ्यादर्शनाभिवृद्धिस्तथा तथा शाश्वतो लोकः, तथाहि-तत्र तीर्थकराहारकवाः सर्व एव कर्मबन्धाः सम्भाव्यन्त इति, १ नेदं प्रत्यन्तरे । २ सर्वः पूर्वकृतानां कर्मणां प्राप्नोति फलविषाकं । अपराधेषु गुणेषु च निमित्तमात्रं पो भवति ॥१॥ | तथा च महारम्भादिभिश्चतुर्भिः स्थाने वा नरकायुष्कं यावनिवर्तयन्ति तावत्संसारानुच्छेद इति, अथवा यथा यथा रागद्वेषा- १२ समबदिवृद्धिस्तथा तथा संसारोऽपि शाश्वत इत्याहुः, यथा यथा च कर्मोपचयमात्रा तथा तथैव संसाराभिवृद्धिरिति । दुष्टमनोवाकाया- सरणाध्य. भिवृद्धौ वा संसाराभिवृद्धिरवगन्तव्या, तदेवं संसारस्वाभिवृद्धिर्भवति । 'यस्मिंश्च' संसारे, प्रजायन्त इति 'प्रजा' जन्तवः, हे मानव !, मनुष्याणामेव प्रायश उपदेशार्हखान्मानवग्रहणं, सम्यग्नारकतिर्यङ्नरामरभेदेन 'प्रगाढाः' प्रकर्षण व्यवस्थिता इति ॥ १२॥ लेशतो जन्तुभेदप्रदर्शनद्वारेण तत्पर्यटनमाह जे रक्खसा वा जमलोइया वा, जे वा सुरा गंधवा य काया । आगासगामी य पुढोसिया जे, पुणो पुणो विप्परियासुवेति ॥ १३ ॥ जमाहु ओहं सलिलं अपारगं, जाणाहि णं भवगहणं दुमोक्खं । जंसी विसन्ना विसयंगणाहिं, दुहओऽवि लोयं अणुसंचरंति ॥ १४ ॥ न कम्मुणा कम्म खति बाला, अकम्मुणा कम्म खति धीरा । मेधाविणो लोभमयावतीता, संतोसिणो 10॥२२॥ नो पकरेंति पावं ॥ १५ ॥ ते तीयउप्पन्नमणागयाई, लोगस्स जाणंति तहागयाइं । णेतागे अन्नेसि अणनणेया. बुद्धाहते अंतकडा भवंति ॥१६॥ 'ये केचन व्यन्तरभेदा राक्षसात्मानः, तद्ग्रहणाच्च सर्वेऽपि व्यन्तरा गृह्यन्ते तथा यमलौकिकात्मानः, अ(म्बाम्बोम्बादयस्तदुपलक्षणात्सर्वे भवनपतयः तथा ये च 'सुरा' सौधर्मादिवैमानिकाः, चशब्दाज्ज्योतिष्काः सूर्यादयः, तथा रे 'गान्धर्वो विद्याधरा व्यन्तरविशेषा वा, तद्ग्रहणं च प्राधान्यख्यापनार्थ, तथा 'काया' पृथिषीकायादयः पडपि गृयन्त इति । पुनरन्येन प्रकारेण । सत्वान्संजिघृक्षुराह-ये केचन 'आकाशगामिन:' संप्राप्ताकाशगमनलब्धयश्चतुर्विधदेवनिकायविद्याधरपक्षिवायवः, तथा ये च 'पृथिव्याश्रिताः पृथिव्यतेजोवनस्पतिद्वित्रिचतुष्पञ्चेन्द्रियास्ते सर्वेऽपि खकतकर्मभिः पुनः पुनर्विविधम्-अनेकप्रकारं पर्यासंपरिक्षेपमरहट्टघटीन्यायेन परिभ्रमणमुप-सामीप्येन यान्ति-गच्छन्तीति ॥ १३ ॥ किश्चान्यत्-'य' संसारसागरम् आहुः-उतवन्तस्तीर्थकरगणधरादयस्तद्विदः, कथमाहुः-खयम्भुरमणसलिलौघवदपारं, यथा स्वयम्भुरमणसलिलौधो न केनचिजलचरेण स्थलचरेण वा लयितुं शक्यते एवमयमपि संसारसागरः सम्यग्दर्शनमन्तरेण लयितुं न शक्यत इति दर्शयति–'जानीहि । | अवगच्छ णमिति वाक्यालङ्कारे, भवगहनमिदं-चतुरशीतियोनिलक्षप्रमाणं यथासम्भवं सङ्ख्येयासक्येयानन्तस्थितिकं दुःखेन मु-181 | च्यत इति दुमोक्षं-दुरुत्तरमस्तिवादिनामपि, किं पुनर्नास्तिकानाम् , पुनरपि भवगहनोपलक्षितं संसारमेव विशिनष्टि-'यत्र' यमिन् संसारे सावधकर्मानुष्ठायिनः कुमार्गपतिता असत्समवसरणग्राहिणो 'विषण्णा' अवसक्ता विषयप्रधाना अङ्गना विषयाग-1 नास्तामिः, यदिवा विषयाश्वानाच विषयाङ्गनास्ताभिर्वशीकृताः सर्वत्र सदनुष्ठानेऽवसीदन्ति, त एवं विषयाङ्गनादिके पट्टे विषण्या 'द्विधाऽपि' आकाशाश्रितं पृथिव्याश्रितं च लोकं, यदिवा स्थावरजङ्गमलोक 'अनुसंचरन्ति' गच्छन्ति, यदिवा-'द्विधा Page #511 -------------------------------------------------------------------------- ________________ 148 ॥२२॥ सूत्रकृवाङ्गं ऽपि' इति लिङ्गमात्रप्रव्रज्ययाऽविरत्या (च) रागद्वेषाभ्यां वा लोक-चतुर्दशरज्ज्वात्मक स्वकृतकर्मप्रेरिता 'अनुसञ्चरन्ति' बम्भ्र-1|| १२ समब बीलाबा म्यन्त इति ॥ १४ ॥ किश्चान्यत्-ते एवमसत्समवसरणाश्रिता मिथ्याखादिभिर्दोषैरभिभूताः सावघेतरविशेषानभिज्ञाः सन्तः॥॥ चार्गीय | सरणाध्य कर्मक्षपणार्थमभ्युद्यता निर्विवेकतया सावद्यमेव कर्म कुर्वते, न च 'कर्मणा' सावद्यारम्भेण 'कर्म' पापं 'क्षपयन्ति' व्यपनयन्ति, अज्ञानवादाला इव बालास्त इति, यथा च कर्म क्षिप्यते तथा दर्शयति-'अकर्मणा तु' आश्रयनिरोधेन तु अन्तशः शैलेश्यवस्थायां ॥२२१॥ ॥ कर्म क्षपयन्ति 'वीराः' महासवाः सद्वैद्या इव चिकित्सयाऽऽमयानिति । मेधा-प्रज्ञा सा विद्यते येषां ते मेधाविन:-हिताहित-18 प्राप्तिपरिहाराभिज्ञा लोभमयं-परिग्रहमेवातीताः परिग्रहातिक्रमाल्लोभातीताः-बीतरागा इत्यर्थः, 'सन्तोषिणः' येन केनचित्सन्तुष्टा अवीतरागा अपीति, यदिवा यत एवातीतलोभा अत एव सन्तोषिण इति, त एवंभूता भगवन्तः 'पापम्' असदनुष्ठानापादितं कर्म 'न कुर्वन्ति नाददति, कचित्पाठः, 'लोभभयादतीता' लोभश्च भयं च समाहारद्वन्द्वः, लोभाद्वा भयं तसादतीताः सन्तोपिण इति, न पुनरुक्ताशङ्का विधेयेति, अतो (विधेयान यतो)लोभातीतलेन प्रतिषेधांशो दर्शितः, सन्तोषिण इत्यनेन च विध्यंश | इति, यदिवा लोभातीतग्रहणेन समस्तलोभाभावः संतोषिण इत्यनेन तु सत्यप्यवीतरागले नोत्कटलोभा इति लोभाभावं दर्श-1 | यमपरकषायेभ्यो लोभस प्राधान्यमाह, ये च लोभातीतास्तेऽवश्यं पापं न कुर्वन्ति इति स्थितम् ॥१५॥ ये च लोभातीतास्ले किम्भूता भवन्ति इत्याह-'ते' पीतरागा अल्पकषाया वा 'लोकस्य' पश्चास्तिकायात्मकस्य प्राणिलोकस्य वाऽतीतानि-अन्य-12 जन्माचरितानि उत्पन्नानि वर्तमानावस्थायीनि अनागतानि-च भवान्तरभावीनि सुखदुःखादीनि 'तथागतानि यथैव स्थिता|नि तथैव अवितथं जानन्ति, न विभङ्गज्ञानिन इव विपरीतं पश्यन्ति, तथाद्यागमः-"अणगारे णं भंते ! माई मिच्छादिट्टी राय गिहे णयरे समोहए वाणारसीए नयरीए स्वाइं जाणइ पासइ ?, जाव से से दंसणे विवज्जासे भवती" त्यादि, ते चातीतानागत। वर्तमानज्ञानिनः प्रत्यक्षज्ञानिनश्चतुर्दशपूर्वविदो वा परोक्षज्ञानिनः 'अन्येषां संसारोत्तितीर्पूणां भव्याना मोक्षं प्रति नेतारः सदु-1 पदेशं वा प्रत्युपदेष्टारो भवन्ति, न च ते स्वयम्बुद्धखादन्येन नीयन्ते-तत्त्वावबोधं कार्य(धवन्तः क्रिय)न्त इत्यनन्यनेयाः, | हिताहितप्राप्तिपरिहारं प्रति नान्यस्तेषां नेता विद्यत इति भावः । ते च 'बुद्धाः' स्वयंबुद्धास्तीर्थकरगणधरादयः, हुशब्दश्चशब्दार्थे | विशेषणे वा, तथा च प्रदर्शित एव, ते च भवान्तकराः संसारोपादानभूतस्य वा कर्मणोऽन्तकरा भवन्तीति ॥१६॥ यावदद्यापि भवान्तं न कुर्वन्ति तावत्प्रतिषेध्यमंशं दर्शयितुमाह ते णेव कुवंति ण कारवंति, भूताहिसंकाइ दुगुंछमाणा । सया जता विप्पणमंति धीरा, विपणत्ति (पणाय ) धीरा य हवंति एगे ॥ १७ ॥ डहरे य पाणे वुढे य पाणे, ते आत्तओ पासइ सवलोए । उबेहती लोगमिणं महंतं, बुद्धेऽपमत्तेसु परिवरजा ॥ १८ ॥ जे आयओ पर१ अनगारो भदन्त ! मायी मिथ्यादृष्टिः राजगृहे नगरे समवहतः वाराणस्यां नगर्या रूपाणि जानाति पश्यति ।, यावत्स तस्य दर्शनविपर्यासो भवति ।। २ तदा खयं पदार्थाना हातारस्ते इति खयमित्यादि । ३ तत्वावबोधकार्य त इत्य०प्र० । ४ व प्र.। कृताङ्गं ओ वावि णञ्चा, अलमप्पणो होति अलं परेसिं । तं जोइभूतं च सयावसेजा, जे पाउकुजा १२ समवशीलाङ्का सरणाच्या __ अणुवीति धम्मं ॥ १९ ॥ अत्ताण जो जाणति जो य लोगं, गई च जो जाणइ णागई च । चायीयवृत्तियुतं जो सासयं जाण असासयं च, जाति(च) मरणं च जणोववायं ॥२०॥ ॥२२२॥ 'ते' प्रत्यक्षज्ञानिनः परोक्षज्ञानिनो वा विदितवेद्याः सावधमनुष्ठानं भूतोपमदोभिशङ्कया पापं कर्म जुगुप्समानाः सन्तो न खतः कुर्वन्ति, नाप्यन्येन कारयन्ति, कुर्वन्तमप्यपरं नानुमन्यन्ते । तथा स्वतो न मृषावादं जल्पन्ति नान्येन जल्पयन्ति ना| प्यपरं जल्पन्तमनुजानन्ति, एवमन्यान्यपि महाव्रतान्यायोज्यानीति । तदेवं 'सदा सर्वकालं 'यता: संयताः पापानुष्ठानाभित्ता विविधं-संयमानुष्ठानं प्रति 'प्रणमन्ति' प्रहीभवन्ति । के ते ?-'धीरा' महापुरुषा इति । तथैके केचन हेयोपादेयं विज्ञायापिंशब्दात्सम्यक्परिज्ञाय तदेव निःशझं यजिनः प्रवेदितमित्येवंकृतनिश्चयाः कर्मणि विदारयितव्ये वीरा भवन्ति, यदिवा परीषहोपसर्गानीकविजयाद्वीरा इति पाठान्तरं वा 'विण्णत्तिवीरा य भवंति एगे 'एके' केचन गुरुकर्माणोऽल्पसवाः विज्ञप्तिःज्ञानं, तन्मात्रेणेव वीरा नानुष्ठानेन, न च ज्ञानादेवामिलपितार्थावाप्तिरुपजायते, तथाहि-"अधीत्य शास्त्राणि भवन्ति मूर्खा, ॥२२२॥ यस्तु क्रियावान् पुरुषः स विद्वान् । संचिन्त्यतामौषधमातुरं हि, न ज्ञानमात्रेण करोत्यरोगम् ॥१॥"॥१७॥ कानि पुनस्तानि १ जुगुप्सन्तः प्र. जुगुप्सा कुर्वन्त इति नामधात चैव शतरि । १ चकारोऽपिशम्बाथै यहा पौरावि इति भविष्यति । ३व्य वा त.प्र.। Caeseseseeeeeeeeeseseceiseseksecesesesecesesesesesesereesesesecseene eeseeeeeeeesesteemedeseesesesesesesese ceneseccccesesesesesesecesso Page #512 -------------------------------------------------------------------------- ________________ 149 | भूतानि ? यच्छक्याऽऽरम्भं जुगुप्सन्ति सन्त इत्येतदाशयाह-ये केचन 'डहरे'त्ति लघवः कुन्थ्वादयः सूक्ष्मा वा, ते सर्वेऽपि प्राणाः-प्राणिनः ये च वृद्धाः-बादरशरीरिणस्तान्सर्वानप्यात्मतुल्यान्-आत्मवत्पश्यति-सर्वमिन्नपि लोके यावत्प्रमाणं मम 8 तावदेव कुन्योरपि, यथा वा मम दुःखमनभिमतमेवं सर्वलोकस्यापि, सर्वेषामपि प्राणिनां दुःखमुत्पद्यते, दुःखाबोद्विजन्ति, तथा चागमः-"पुढबिकाए णं भंते ! अकंते समाणे केरिसयं वेयणं वेएइ " इत्याद्याः सूत्रालापकाः, इति मला तेऽपि नाक्रमितव्या न संघहनीयाः, इत्येवं यः पश्यति स पश्यति । तथा लोकमिमं महान्तमुत्प्रेक्षते, पहजीवसूक्ष्मवादरभेदैराकुलखान्महान्तं, यदि18वानाधनिधनखान्महान् लोकः, तथाहि-भव्या अपि केचन सर्वेणापि कालेन न सेत्स्यन्तीति, यद्यपि द्रव्यतः षड्द्रव्यात्मक त्वात् क्षेत्रतश्चतुर्दशरज्जुप्रमाणतया सावधिको लोकस्तथापि कालतो भावतथानाधनिधन खात्पर्यायाणां चानन्तस्त्रान्महान् लोकस्तमुत्प्रेक्षत इति । एवं च लोकमुत्प्रेक्षमाणो बुद्धः-अवगततत्त्वः सर्वाणि प्राणिस्थानान्यशाश्वतानि, तथा नात्रापसदे संसारे सुखले-9 शोऽप्यस्तीत्येवं मन्यमानः 'अप्रमत्तेषु' संयमानुष्ठायिषु यतिषु मध्ये तथाभूत एव परिः-समन्ताद्ब्रजेत् परिव्रजेत् , यदिवा बुद्धः सन् 'प्रमत्तेषु' गृहस्थेषु अप्रमत्तः सन् संयमानुष्ठाने परिव्रजेदिति ॥१८॥ किच-'य: स्वयं सर्वज्ञ आत्मनस्त्रैलोक्योदरविवरवर्तिपदार्थदर्शी यथाऽवस्थितं लोकं ज्ञाखा तथा यश्च गणधरादिकः 'परतातीर्थकरादेर्जीवादीन् पदार्थान् विदिखा परेभ्य उपदिशति स एवंभूतो हेयोपादेयवेदी 'आत्मनखातुमलं' आत्मानं संसारावटात्पालयितुं समर्थो भवति, तथा परेषां च ४ संबन्धे षष्टी अपिना देशांदिव्यवच्छेदः । २ उपचरितसर्वसम्यवच्छेदाय, मिन्नं वा वाक्यमेवत् ।। पृथ्वीकायिको भदन्त ! आकान्तः सन् कीदृशी वेदना सूत्रक. १९ वेदयति ! । ४. ििण स्थाना• प्र.. सूत्रता सदुपदेशदानवस्त्राता जायते, '' सर्वझं खत एव सर्ववेदिनं तीर्थकरादिकं परतोवेदिनं च गणधरादिक ज्योतिर्भूतं' पदार्थप्र-18१२ समवशीलाका- काशकतया चन्द्रादित्यप्रदीपकल्पमात्महितमिच्छन् संसारदुःखोद्विनः कृतार्थमात्मानं भावयन् 'सततम्' अनवरतम् 'आवसेत्' पाय | सेवेत, गुर्वन्तिक एव यावज्जीवं वसेत् , तथा चोक्तम्-"नाणस्स होइ भागी थिरयरओ दंसणे चरित्ते य । धना आवकहाए चिडतं गुरुकुलवास ण मुंचंति ॥१॥"क एवं कुर्युः इति दर्शयति-ये कर्मपरिणतिमनुविचिन्त्य "माणुस्तखेचजाई" इत्यादिना ॥२२॥ | दुर्लभा च सद्धर्मावाप्तिं सद्धर्म वा श्रुतचारित्राख्यं शान्त्यादिदशविधसाधुधर्म श्रावकधर्म वा 'अनुविचिन्त्य पर्यालोच्य शाखा वा तमेव धर्म यथोक्तानुष्ठानतः 'प्रादुष्कुयुः' प्रकटयेयुः ते गुरुकुलवासं यावञ्जीवमासेवन्त इति, यदिवा ये ज्योतिर्भूतमाचार्य | सततमासेवन्ति त एवागमज्ञा धर्ममनुविचिन्त्य 'लोक' पञ्चास्तिकायात्मकं चतुर्दशरज्ज्वात्मकं वा प्रादुष्कुयुरिति क्रिया ॥१९॥ किंचान्यत्-यो खात्मानं परलोकवापिन शरीराव्यतिरिक्तं सुखदुःखाधारं जानाति यश्चात्महितेषु प्रवर्तते स आत्मज्ञो भवति । येन चात्मा यथावस्थितस्वरूपोऽहंप्रत्यबनायो नि तो भवति तेनैवायं सर्वोऽपि लोकः प्रवृत्तिनिवृत्तिरूपो विदितो भवति, स एव चात्मज्ञोऽस्तीत्यादिक्रियावादं भाषितुमर्हतीति द्वितीयवृत्तस्थान्ते क्रिया । यश्च 'लोक' चराचरं वैशाखस्थानस्थकटिस्थकरयु18. रमपुरुषाकारं चशब्दादलोकं चानन्ताकाशास्तिकायमात्र जानाति, यश्च जीवानाम् 'आगतिम्' आगमनं कुतः समागता नार-18 कास्तिर्यश्चो मनुष्या देवाः ? कैर्वा कर्मभिर्नारकादिलेनोत्पद्यन्ते । एवं यो जानाति, तथा 'अनागतिं च' अनागमनं च, कुत्र ॥२२३॥ गतानां नागमनं भवति ? चकाराचगमनोपायं च सम्यग्दर्शनशानचारित्रात्मकं यो जानाति, तत्रानागतिः-सिद्धिरशेषकर्मच्यु-18 ज्ञानस्य भवति भागी स्थिरतरो दर्शने चारित्रे च । धन्या मावत्कर्ष गुरुकुलवास न मुञ्चन्ति ॥ १ ॥२० मिझातो प्र। तिरूपा लोकाग्राकाशदेशस्थानरूपा वा ग्राबा, सा च सादिरपर्यवसाना । यश्च 'शाश्वतं नित्यं सर्ववस्तुजातं द्रव्यास्तिकनयाश्रयात् 'अशाश्वतं' वानित्यं प्रतिक्षणविनाशरूपं पर्यायनयाश्रयणात्, चकारानित्यानित्यं चोभयाकारं सर्वमपि वस्तुजातं यो जानाति, तथा यागमः-"णेरइया दबट्टयाए सासया भावयाए असासया" एवमन्वेऽपि तिर्वगादयो द्रष्टव्याः । अथवा निर्वाणं| शाश्वतं संसार:-अशाश्वतस्तद्गतानां संसारिणां खकृतकर्मवशगानामितश्चेतच गमनादिति । तथा 'जातिम् उत्पत्तिं नारकतिर्यमनुष्यामरजन्मलक्षणां 'मरणं च' आयुष्कक्षयलक्षणं, तथा जायन्त इति जनाः-सत्त्वास्तेषामुपपातं यो जानाति, स च नारकदेवयोर्भवतीति, अत्र च जन्मचिन्तायामसुमतामुत्पत्तिस्थानं योनिर्भणनीया, सा च सचित्ताचित्ता मिश्रा च तथा शीता, उष्णा मिश्रा च तथा संवृता विवृता मिश्रा चेत्येवं सप्तविंशतिविधेति । मरणं-पुनस्तियश्चनुष्ययोः, च्यवनं-ज्योतिष्कवैमानिकानाम् उद्वर्तना-भवनपतिव्यन्तरनारकाणामिति ॥२० । किश्च अहोऽवि सत्ताण विउद्दणं च, जो आसवं जाणति संवरं च । दुक्खं च जो जाणति निजरं च, सो भासिउमरिहइ किरियवादं ॥ २१ ॥ सद्देसु रूवेसु असजमाणो, गंधेसु रसेसु अदुस्समाणे । णो जीवितं णो मरणाहिकंखी, आयाणगुत्ते वलया विमुक्के ॥२२॥ तिबेमि । इति श्रीसमवसरणाध्ययनं द्वादशमं समत्तं ॥ (गाथाग्र०५६८) १ नैरयिका द्रव्यार्थतया शाश्वता भावार्थतया अशाश्वताः । Page #513 -------------------------------------------------------------------------- ________________ सूत्रकृता शीलाङ्कावाय चियुतं ॥२२४॥ सूत्रकृता शीलाङ्काचार्यीय चियुर्त ॥२२५॥ 150 'सत्त्वाना' स्वकृतकर्मफलभुजामधस्ता नारकादौ दुष्कृतकर्मकारिणां विविधां विरूपां वा कुनां - जातिजरामरणरोगशोककृतां शरीरपीडां चशब्दात्तद्द्भावोपायं यो जानाति, इदमुक्तं भवति - सर्वार्थसिद्धादारतोऽधः सप्तमीं नरकभ्रुवं यावदसुमन्तः सकर्माणो विवर्तन्ते, तत्रापि ये गुरुतरकर्माणस्तेऽप्रतिष्ठानन रकयायिनो भवन्तीत्येवं यो जानीते । तथा आश्रवत्यष्टप्रकारं कर्म येन स आश्रवः स च प्राणातिपातरूपो रागद्वेषरूपो वा मिध्यादर्शनादिको वेति तं तथा 'संवरम्' आश्रवनिरोधरूपं यावदशेषयोगनिरोधस्वभावं, चकारात्पुण्यपापे च यो जानीते तथा 'दुःखम्' असातोदयरूपं तत्कारणं च यो जानाति 'सुखं' च तद्विपर्ययभूतं यो जानाति, तपसा यो निर्जरां च, इदमुक्तं भवति - यः कर्मबन्धहेतून् तद्विपर्यासहेतूंश्च तुल्यतया जानाति, तथाहि“यथाप्रकारा यावन्तः, संमारावेशहेतवः । तावन्तस्तद्विपर्यासा, निर्वाणावेशहेतवः || १ ||" स एव परमार्थतो 'भाषितुं वक्तुमईति, किं तद् १ इत्याह-- क्रियावादम् अस्ति जीवोऽस्ति पुण्यमस्ति पापमस्ति च पूर्वाचरितस्य कर्मणः फलमित्येवंरूपं वादमिति । | तथाहि जीवाजीवाश्रवसंवरबन्धपुण्यपापनिर्जरा मोक्षरूपा नवापि पदार्थाः लोकद्वयेनोपात्तःः, तत्र य आत्मानं जानातीत्यनेन जीवपदार्थः, लोकमित्यनेनाजीवपदार्थः, तथा गत्यनागतिः शाश्वतेत्यादिनाऽनयोरेव स्वभावोपदर्शनं कृतं तथाऽऽश्रवसंवरौ स्वरूपेणैवोपाचौ, दुःखमित्यनेन तु बन्धपुण्यपापानि गृहीतानि तद विनाभाविखाद्दुःखस्य, निर्जरायास्तु स्वाभिधानेनैवोपादानं, तत्फलभूतस्य च मोक्षस्योपादानं द्रष्टव्यमिति, तदेवमेतावन्त एव पदार्थास्तदभ्युपगमेन चास्तीत्यादिकः क्रियावादोऽभ्युपगतो भवतीति, यश्चैतान् पदार्थान् 'जानाति' अभ्युपगच्छति स परमार्थतः क्रियावाद जानाति । ननु चापरदर्शनोक्तपदार्थपरिज्ञानेनें सम्य १ आदिनाऽशाश्वतं । २ अजीव पक्षेऽनागतिः स्थितिः यद्वा जीवानां ते अजीवकृते इति । ३ वैषयिकसुखस्य दुःखरूपत्वाम दुःखस्य पुण्याविनाभाववानुपपत्तिः । ४ ज्ञानाच्छ्रद्धा ततः प्ररूपणेति सम्यग्वादिखशङ्का । वादित्वं कस्मान्नाभ्युपगम्यते १ तदुक्तपदार्थानामेवाघटमानखात्, तथाहि — नैयायिकदर्शनेन तावत्प्रमाणप्रमेयसंशयप्रयोजनष्टान्तसिद्धान्तावयष तर्क निर्णयवादजल्पवितण्डा हेखाभासच्छलजातिनिग्रहस्थानानी त्येते षोडश पदार्था अभिहिताः, तत्र हेयोपादेय(निवृत्ति) प्रवृत्तिरूपतया येन पदार्थपरिच्छित्तिः क्रियते तत्प्रमीयतेऽनेनेति प्रमाणं तच्च प्रत्यक्षानुमानोपमानशाब्दभेदाच्चतुर्द्धा, | तत्रेन्द्रियार्थसंनिकर्षोत्पत्रं ज्ञानमव्यपदेश्यमव्यभिचारि व्यवसायात्मकं प्रत्यक्षं तदत्रेन्द्रियार्थ योर्यः संबन्धस्तस्माद्यदुत्पत्रं, नोभिव्यतं, ज्ञानं, न सुखादिकम्, अव्यपदेश्यमिति व्यपदेश्यले शाब्दप्राप्तेः, अव्यभिचारितद्धि द्विचन्द्रज्ञानवव्यभिचरतीति व्यवसायात्मकमिति निश्चयात्मकं प्रत्यक्षं तत्रास्य प्रत्यक्षता न बुध्य ( युज्य) ते, तथाहि - यत्रात्माऽर्थग्रहणं प्रति साक्षाव्याप्रियते तदेव प्रत्यक्षं तचावधिमनः पर्याय केवलात्मकम्, एतचापरोपाधिद्वारेण प्रवृत्तेरनु मानवत्परोक्षमिति, उपचारप्रत्यक्षं तु स्यात्, न चोपचारस्तत्त्वचिन्तायां व्याप्रियत इति । अनुमानमपि पूर्ववच्छेषवत्सामान्यतोदृष्टमिति त्रिधा, तत्र कारणात्कार्यानुमानं पूर्ववत् कार्यात्कारणानुमानं शेषवत् सामान्यतोदृष्टं तु चूतमेकं विकसितं दृष्ट्वा पुष्पिताश्रूता जगतीति यदिवा देवदत्तादौ गतिपूर्विका स्थानात् स्थानान्तरावाप्तिं दृष्ट्वाऽऽदित्येऽपि गत्यनुमानमिति, तत्राप्यन्यथानुपपत्तिरेव गमिका, न कारणादिकं, तथा विना कारणस्य कार्य प्रति व्यभिचा रात्, यत्र तु सा विद्यते तत्र कार्यकारणादिव्यतिरेकेणापि गम्यगमकभावो दृष्टः, तद्यथा - भविष्यति शकटोदयः, कृत्तिकादर्शनादिति, तदुक्तम्- "अन्यथाऽनुपपन्नखं, यत्र तत्र त्रयेण किम् ? । नान्यथाऽनुपपन्नखं, यत्र तत्र त्रयेण किम् १ ॥ १ ॥ अपिचप्रत्यक्षस्याप्रामाण्ये तत्पूर्वकस्यानुमानस्याप्रामाण्यमिति । प्रसिद्धसाधर्म्यात्साध्यसाधनमुपमानं, यथा गौर्गवयस्तथा, अत्र च सञ्ज्ञास१ जनानां धात्मा ज्ञानस्वरूप इतीन्द्रियादिनाऽभिव्यज्यते ज्ञानं तेषां तुलयते । २ सुखस्यापीन्द्रियार्थोपस्थात् । ३ इन्द्रियार्थोत्थं । निसंबन्धप्रतिपत्तिरुपमानार्थः, अत्रापि सिद्धायामन्यथाऽनुपपत्तावनुमानलक्षणलेन तत्रैवान्तर्भावात्पृथक्प्रमाणत्वमनुपपद्ममेव, अथ नास्त्यनुपपत्तिस्ततो व्यचिचारादप्रमाणतोपमानस्य । शाब्दमपि न सर्व प्रमाणं, किं तर्हि ?, आप्तप्रणीतस्यैवागमस्य प्रामाण्यं, न चाईयतिरेकेणापरस्याप्तता युक्तियुक्तेति एतच्चान्यत्र निर्लोठितमिति । किश्च सर्वमप्येतत्प्रमाणमात्मनो ज्ञानं ज्ञानं चात्मनो गुणः (गुणश्च) पृथक्पदार्थतयाऽभ्युपगन्तुं न युक्तो, रूपरसादीनामपि पृथक्पदार्थताऽऽयत्तेः, अथ प्रमेयग्रहणेनेन्द्रियार्थतया तेऽप्याश्रिताः, सत्यमाश्रिताः, न तु युक्तियुक्ताः, तथाहि - द्रव्यव्यतिरेकेण तेषामभावात् तद्ग्रहणे च तेषामपि ग्रहणं सिद्धमेवेति न युक्तं पृथगुपादानम् । प्रमेयं खात्मशरीरेन्द्रियार्थबुद्धि मनः प्रवृत्तिदोपप्रेत्य भावफलदुःखापवर्गाः, तत्रात्मा सर्वस्य द्रष्टोपभोक्ता चे ( स चे) च्छाद्वेषप्रयनसुखदुःखज्ञानानुमेयः, स च जीवपदार्थतया गृहीत एवास्माभिरिति, शरीरं तु तस्य भोगायतनं, भोगायतनानीन्द्रियाणि भोक्तव्या इन्द्रियार्थाः, एतदपि शरीरादिकं जीवाजीवग्रहणेनोक्तमस्माभिरिति । उपयोगो बुद्धिरित्येतच्च ज्ञानविशेषः, स च जीवगुणतया जीवो- | पादानतयो (नेनो) पात एव। सर्वविषयमन्तः करणं युगपज्ज्ञानानुत्पत्तिलिङ्गं मनः, तदपि द्रव्यमनः पौगलिकम जीवग्रहणेन गृहीतं भावमनस्त्वात्मगुणत्वाज्जीवग्रहणेनेति । आत्मनः सुखदुःखसंवेदनानां निर्वर्तनकारणं प्रवृत्तिः, सापि पृथकपदार्थतया नाभ्युपगन्तुं युक्ता, तथाहि प्रवृत्तिरित्यात्मेच्छा, सा चात्मगुण एव, आत्माऽभिप्रायतया ज्ञानविशेषत्वाद्, आत्मानं दूषयतीति दोषः, तद्यथा-अस्था| त्मनो नेदं शरीरमपूर्वम्, अनादिखादस्य, नाप्यनुत्तरम्, अनन्तलात्सन्ततेरिति, ( शरीरेऽपूर्वतया सान्ततया वा ) योऽयमात्मनोऽध्यव| सायः स दोषो, रागद्वेषमोहादिको वा दोषः, अयमपि दोषो जीवाभिप्रायतया तदन्तर्भावीति न पृथग्वाच्यः । प्रेत्यभावः - परलोकसद्भावोऽयमपि ससाधनो जीवाजीव ग्रहणेनोपात्तः, फलमपि -सुखदुःखोपभोगात्मकं तदपि जीवगुण एवान्तर्भवतीति न पृथगुपदेष्ट For Private Personal Use Only १२ समव सरणाध्य० ॥२२४॥ १२ सभव सरणाध्य० नैयायिक तत्वनिरासः ॥२२५॥ Page #514 -------------------------------------------------------------------------- ________________ 151 eatestaeeeeeeeeeae त्तियुतं व्यमिति, दुःखमित्येतदपि विविधवाधनयोगरूपमिति न फलादतिरिच्यते, जन्ममरणप्रबन्धोच्छेदरूपतया सर्वदुःखप्रहाणलक्षणो मोक्षः, स चास्माभिरुपात्त एवेति । किमित्यनवधारणात्मकः प्रत्ययः संशय:, असावपि निर्णयज्ञानवदात्मगुण एवेति, येन प्रयुक्तः प्रवर्तते तत्प्रयोजनं, तदपीच्छाविशेषखादात्मगुण एव, अविप्रतिपत्तिविषयापन्नोऽर्थो दृष्टान्तः, असावपि जीवाजीवयोरन्यतरः, न चैतावताऽस्य पृथपदार्थता युक्ता, अतिप्रसङ्गाद्, अवयवग्रहणेन च तस्योत्तरत्र ग्रहणादिति । सिद्धान्तश्चतुर्विधः, तद्यथा18 सर्वतत्राविरुद्धस्तत्रेऽधिकृतोऽर्थः सर्वतत्रसिद्धान्तः १, यथा स्पर्शनादीनीन्द्रियाणि स्पर्शादय इन्द्रियार्थाःप्रमाणैःप्रमेयस्य ग्रहणमिति १, समानतत्रसिद्धः परतत्रासिद्धः प्रतितत्रसिद्धान्तो यथा साङ्ख्यानां नासत आत्मलाभो न च सतः सर्वथा विनाश इति, तथा चोक्तम् - "नासतो जायते भावो, नाभावो जायते सतः" इति २, यत्सिद्धावन्यस्यार्थस्यानुषङ्गेण सिद्धिः सोऽधिकरणसिद्धान्तः || ३, यथेन्द्रियव्यतिरिक्तो ज्ञाताऽऽत्माऽस्ति दर्शनस्पर्शनाभ्यामेकार्थग्रहणादिति, तत्रानुषङ्गिणोर्था १ इन्द्रियनानावं २ नियतविष18याणीन्द्रियाणि ३ स्खविषयग्रहणलिङ्गानि च ४ ज्ञातुर्ज्ञानसाधनानि ५ स्पर्शादिगुणव्यतिरिक्तं द्रव्यं ६ गुणाधिकरण ७ मनियत-18 विषयाश्चेतनाः ८ इति, पूर्वार्थसिद्धावेतेाः सिध्यन्ति, नैतैर्विना पूर्वार्थः संभवतीति ३, अपरीक्षितार्थाभ्युपगमातद्विशेषपरीक्षण| मभ्युपगमसिद्धान्तः४, तद्यथा, किं शब्द इति विचारे कश्चिदाह-अस्तु द्रव्यं शब्दः, स तु किं नित्योऽथानित्यः ?, इत्येवं विचारः, स चायं चतुर्विधोऽपि सिद्धान्तो न ज्ञानविशेषादतिरिच्यते, ज्ञानविशेषस्यात्मगुणखाद्गुणस्य च गुणिग्रहणेन ग्रहणाद् न पृथ-|| गुपादानमिति४ । अथावयवाः-प्रतिज्ञाहेतूदाहरणोपनयनिगमनानि, तत्र साध्यनिर्देशः प्रतिज्ञा, यथा नित्यः शब्दोऽनित्यो S| वेति, हिनोति-गमयति प्रतिज्ञातमर्थमिति हेतुः, तद्यथा-उत्पत्तिधर्मकखात्, साध्यसाधर्म्यवैधर्म्यभावे दृष्टान्तः उदाहरणं, यथा सूत्रकृताङ्गं 15 घट इति, वैधयॊदाहरणं यदनित्यं न भवति तदुत्पत्तिमदपि न भवति यथाऽऽकाशमिति, तथा न तथेति वा पक्षधर्मोपसंहार मस शीलाङ्का- | उपनयः, तयथा--अनित्यः शब्दः कृतकखाद् घटवत्तथा चायं, अनित्यखाभावे कृतकखमपि न भवत्याकाशवत् न तथाऽयमिति, || सरणाध्य चार्याय-10 प्रतिज्ञाहखोः पुनर्वचनं निगमनं, तस्मादनित्य इति, ते चामी पञ्चाप्यवयवा यदि शब्दमानं ततः शब्दस्य पौगिलकखात्पुद्गलानां नैयायिक चाजीवग्रहणेन ग्रहणान पृथगुपादानं न्याय्यम् , अथ तजं ज्ञानं ततो जीवगुणखात् जीवग्रहणेनैवोपादानमिति, ज्ञानविशेषप- तत्वनिरास: ॥२२६॥ दार्थताऽभ्युपगमे च पदार्थबहुखं स्याद्, अनेकप्रकारखाज्ज्ञानविशेषाणामिति । संशयादृर्ध्व भवितव्यताप्रत्ययः सदर्थपर्यालोचनात्मकस्तर्कः, यथा भवितव्यमत्र स्थाणुना पुरुषेण वेति, अयमपि ज्ञानविशेष एव, न च ज्ञानविशेषाणां ज्ञातुरभिन्नानां पृथक् पदार्थपरिकल्पनं समनुजानते विद्वांसः । संशयतर्काभ्यामुत्तरकालभावी निश्चयात्मक प्रत्ययो निर्णयः, अयमपि प्राग्वत्र ज्ञानादतिरिच्यते, किश्च-अस्य निश्चयात्मकतया प्रत्यक्षादिप्रमाणान्तर्भावान्न पृथग निर्देशो न्याय्य इति । तिस्रः कथाः-वादो जल्पो | वितण्डा चेति, तत्र प्रमाणतर्कसाधनोपालम्भः सिद्धान्ताविरुद्धः पञ्चावयवोपपन्नः पक्षप्रतिपक्षपरिग्रहो वादः, स च तत्त्वज्ञानाथं शिष्याचार्ययोर्भवति, स एव विजिगीषुणा सार्ध छलजातिनिग्रहस्थानसाधनोपालम्भो जल्पः, स एव प्रतिपक्षस्थापनाहीनो वितण्डेति, तत्रासां तिसृणामपि कथानां भेद एव नोपपद्यते, यतस्तत्त्वचिन्तायां तत्त्वनिर्णयार्थ वादो विधेयो, न छलजल्पादिना तत्त्वावगमः कतु पार्यते, छलादिकं हि परवञ्चनार्थमुपन्यस्यते, न च तेन तचावगतिः इति सत्यपि भेदे नैवासां पदार्थता, यतो ॥२२६॥ | यदेव परमार्थतो वस्तुवृत्त्या वस्वस्ति तदेव परमार्थतयाऽभ्युपगन्तुं युक्तम् , वादास्तु पुरुषेच्छावशेन भवन्तोऽनियता वर्तन्ते(तत्) न तेपा पदार्थतेति, किश्च-पुरुषेच्छानुविधायिनो वादाः कुकुटलावकादिष्वपि पक्षप्रतिपक्षपरिग्रहेण भवन्त्यतस्तेषामपि तत्त्वप्राप्तिः। 18 स्थान चैतदिष्यत इति । असिद्धानकान्तिकविरुद्धा हेखाभासाः, हेतुवदाभासन्त इति हेखाभासाः, तत्र सम्यग्धेतूनामपि न तत्त्व| व्यवस्थितिः किं पुनस्तदाभासानां ?, तथाहि-इह यनियतं वस्वस्ति तदेव तचं भवितुमर्हति, हेतवस्तु कचिद्वस्तुनि साध्ये हेतवः क्वचिदहेतव इत्यनियतास्त इति । अथ 'छलम्' अर्थविधातोऽर्थविकल्पोपपत्त्येति, तत्रार्थविशेषे विवक्षितेभिहिते वक्तुरभिप्रा| यादर्थान्तरकल्पना वाक्छलं, यथा नवकम्बलोऽयं देवदत्तः, अत्र च नवः कम्बलोऽस्येति वक्तुरभिप्रायो विग्रहे च विशेषो न स-18 मासे, तत्रायं छलवादी नव कम्बला अस्येत्येतद्भवताभिहितमिति कल्पयति, न चायं तथेत्येवं प्रतिषेधयति, तत्र छलमित्यस| दर्थाभिधानं, तद्यदि छलं न तर्हि तत्वं, तत्वं चेन्न तर्हि छलं, परमार्थरूपखात्तवस्येति, तदेवं छलं तत्वमित्यतिरिक्ता वाचोयुक्तिः । दूषणाभासास्तु जातयः, तत्र सम्यग्रदूषणस्यापिन तत्वव्यवस्थितिः, अनियतखात् , अनियतत्त्वं च यदेवैकस्मिन् सम्यग्रदुषणं तदेवान्यत्र दूषणाभासं, पुरुषशक्त्यपेक्षखाच्च दूषणदूपणाभासव्यवस्थितेरनियतसमिति कुतः पुनर्दूषणाभासरूपाणां जातीनाम् , अवास्तवचात्तासामिति । वादकाले वादी प्रतिवादी वा येन निगृह्यते तभिग्रहस्थानं, तच्च वादिनोऽसाधनाङ्गवचनं प्रतिवादिनस्त-18 हो(श्च तत्तदो)पोद्भावनं विहाय यदन्यदभिधीयते नैयायिकैस्तत्प्रलापमात्रमिति, तच्च प्रतिज्ञाहानिः प्रतिज्ञान्तरं प्रतिज्ञाविरोध इत्या| दिकम् , एतच्च विचार्यमाणं न निग्रहस्थानं भवितुमर्हति, भवदपि च पुरुषस्यैवापराधं कर्तुमलं, न खेतत्तचं भवितुमर्हति, वक्तृगु णदोषौ हि परार्थेऽनुमानेऽधिक्रियेते न तु तत्त्वमिति, तदेवं न नैयायिकोक्तं तत्त्वं तत्त्वेनाश्रयितुं युज्यते, तस्योक्तनीत्या सदोषखा18| दिति ॥ नापि वैशेषिकोक्तं तत्त्वमिति, तथाहि-द्रव्यगुणकर्मसामान्यविशेषसमवायास्तत्त्वमिति, तत्र पृथिव्यप्तेजोवायुराकाशं कालो | 61 18|दिगात्मा मन इति नव द्रव्याणि, तदत्र पृथिव्यप्तेजोवायूनां पृथग्द्रव्यखमनुपपत्रं, तथाहि-त एव परमाणवः प्रयोगविस्रसा-161 999098S50908090099909099999999 Page #515 -------------------------------------------------------------------------- ________________ 152 चाीयवृ सूत्रकृताभ्यां पृथिव्यादित्वेन परिणमन्तोऽपि न स्वकीयं द्रव्यत्वं त्यजन्ति, न चावखाभेदेन द्रव्यमेदो युक्तः, अतिप्रसङ्ग दिति । आका- १२ समय शकालयोश्वासाभिरपि द्रव्यत्वमभ्युपगतमेव, दिशस्त्वाकाशावयवभूताया अनुपपनं पृथग्द्रव्यत्वमतिप्रसङ्गदोषादेव, आत्मनश्च स्व-8 सरणाध्य. | शरीरमात्रव्यापिन उपयोगलक्षणस्याभ्युपगतमेव द्रव्यत्वमिति, मनसश्च पुद्गलविशेषतया पुद्गलद्रव्येऽन्तर्भाव इति [परमाणुवत् ], 18 वैशेषिकतचियुतं भावमनसश्च जीवगुणत्वादात्मन्यन्तर्भाव इति । यदपि तैरभिधीयते, यथा पृथिवीत्वयोगात्पृथिवीति, तदपि स्वप्रक्रियामात्रमेव, त्वनिरास: ॥२२७॥ यतो न हि पृथिव्याः पृथग्भूतं पृथिवीत्वमपि येन तद्योगात्पृथिवी भवेद् , अपितु सर्वमपि यदस्ति तत्सामान्यविशेषात्मकं नरसिंहाकारमुभयखभावमिति, तथा चोक्तम्-"नान्वयः स हि भेदत्वान भेदोऽन्वयवृत्तितः। मृद्भेदद्वयसंसर्गवृत्तिजा (ो) त्यन्तरं घटः॥१॥" तथा-"न नरः सिंहरूपत्वान सिंहो नररूपतः। शब्दविज्ञानकार्याणां, भेदाजात्यन्तरं हि सः॥१॥" इत्यादि ।। अथ रूपरसगन्धस्पर्शा रूपिद्रव्यवृत्तेर्विशेषगुणाः, तथा सङ्ख्यापरिमाणानि पृथक्वं संयोगविभागौ परखापरखे इत्येते सामान्यगुणाः | सर्वद्रव्यवृत्तिखात् , तथा बुद्धिसुखदुःखेच्छाद्वेषप्रयलधर्माधर्मसंस्कारा आत्मगुणाः, गुरुवं पृथिव्युदकयोद्भवलं पृथिव्युदकाग्निषु स्नेहोऽम्भस्खेव वेगाख्यः संस्कारो मूर्तद्रव्येष्वेव आकाशगुणः शब्द इति । तत्र सङ्ख्यादयः सामान्यगुणा रूपादिवद्रव्यखभा(वाभा)वत्वेन परोपाधिकत्वाद्गुणा एव न भवन्ति, अथापि स्युस्तथापि न गुणानां पृथक्त्वव्यवस्था, तत्पृथक्त्वभावे द्रव्यस्वरूपहानेः 'गुण-18 ॥२२७॥ पर्यायवद् द्रव्य (तत्त्वा०अ०५ सू०)मितिकृत्वा अतो नान्तरीयकतया द्रव्यग्रहणेनैव ग्रहणं न्याय्यमिति न पृथग्भावः । किश्च-तस्य भावस्तत्त्वमित्युच्यते, भावप्रत्ययश्च यस्य गुणस्य हि भावाद् द्रव्ये शन्दनिवेशस्तदभिधाने 'वसला' वित्यनेन भवति, तत्र घटो रक्त उदकस्याहारको जलवान् सवैरेव षट उच्यते, अत्र च घटस्य भावो घटत्वं रक्तस्य भावो रक्तत्वं आहारकस्य भाव आहारकत्वं ॥ जलवतो भावो जलवत्त्वमित्यत्र घटसामान्परक्तगुणक्रियाद्रव्यसंवन्धरूपाणां गुणानां सद्भावात् द्रव्ये पृथुबुनाकार उदकाद्याहरणक्षम || | कुटकाख्ये शब्दस्य घटादेरभिनिवेशस्तत्र त्वतलौ, इह च रक्ताख्यः को गुणो? यत् सद्भावात् , कतरञ्च तद् द्रव्यं यत्र शब्दनिवेशो येन भावप्रत्ययः स्यादिति । किमिदानीं रक्तस्य भावोरक्तत्वमिति न भवितव्यं, भवितव्यमुपचारेण, तथाहि-रक्त इत्येतद्र-1 व्यत्वेनोपर्य तस्य सामान्य भाव इति रक्तत्वमिति, न चोपचारस्तत्त्वचिन्तायामुपयुज्यते, शब्दसिद्धावेव तस्य तार्थत्वादिति । | शब्दश्चाकाशस्य गुण एव न भवति, तख पौद्गलिकत्वाद्, आकाशस चामूर्तत्वादिति । शेषं तु प्रक्रियामानं न साधनदूषणयोरङ्गम् । क्रियापि द्रव्यसमवायिनी गुणवत्पृथगाश्रयितुं न युक्तेति । अथ सामान्यं, तद्विधा-परमपरं च, तत्र परं महासत्ताख्यं द्रव्यादिपदार्थब्यापि, तथाचोक्तम्-"सदिति यतो द्रव्यगुणकर्मसु सा सत्ता" अपरं च द्रव्यत्वगुणत्वकर्मत्वात्मकं, तत्र न तावन्महासत्तायाः पृथक्पदार्थता युज्यते, यतस्तस्यां यः सदिति प्रत्ययः स किमपरसत्तानिवन्धन उत स्वत एव ?, तत् यद्यपरसत्तानिवन्धनस्तत्राप्ययमेव विकल्पोऽतोऽनवस्था, अथ खत एव ततस्तद्वद् द्रव्यादिष्वपि स्वत एव सत्प्रत्ययो भविष्यतीति किमपरसत्तयाजागलस्तनकल्पया विकल्पितया ?, किञ्च-द्रव्यादीनां किं सतां सत्तया सत्प्रत्यय उतासतां?, तत् यदि सतां खत एव सत्प्रत्ययो भविष्यति किं तया?, असत्पक्षे तु शशविषाणादिष्वपि सत्तायोगात्सत्प्रत्ययः स्यादिति, तथा चोक्तम्"खतोऽर्थाः सन्तु सत्तावत्सत्तया किं सदात्मनाम् ? । असदात्मसु नैषा स्यात्सर्वथाऽतिप्रसङ्गतः ॥१॥" इत्यादि । एतदेव दूषणमपरसामान्येऽप्यायोज्यं, तुल्ययोगक्षेमत्वात् । किञ्च-अस्माभिरपि सामान्यविशेषरूपत्वाद्वस्तुनः कथश्चितदिष्यत एवेति, तस्य च १ समानखभावो भावः । २ गुणस्य पदार्थखरूपवान पृथक्पदार्थता । ३ व्यादिभिन्नया । सूत्रकृतानं कथश्चित्तदध्यतिरेकाद् द्रव्यग्रहणेनैव ग्रहणमिति । अथ विशेषाः, ते चात्यन्तव्यावृत्तिबुद्धिहेतुत्वेन परैराश्रीयन्ते, तत्रेदं चिन्त्यते- १२ समयशीलाङ्का- या तेषु विशेपबुद्धिः सा नापरविशेषहेतकाऽऽश्रयितव्या, अनवस्थाभवात् , खतः समाश्रयणे च तद्वद् द्रव्यादिष्वपि विशेषबुद्धिः |सरणाध्य० चार्याय- स्थाकि द्रव्यादिव्यतिरिक्तैर्विशेषैरिति, द्रव्याव्यतिरिक्तास्तु विशेषा अस्माभिरप्याश्रीयन्ते, सर्वस्य सामान्यविशेषात्मकत्वादिति । वैशेषिकततियुतं त्वनिरास: एतत्तु प्रक्रियामात्रं, तद्यथा-नित्यद्रव्यवृत्तयोऽन्त्या विशेषाः, नित्यद्रव्याणि च चतुर्विधाः परमाणवो मुक्तात्मानो मुक्तमनांसि ।।२२८|| च, इति नियुक्तिकत्वादपकर्णयितव्यमिति । समवायस्तु-अयुतसिद्धानामाधाराधेयभूतानां य इह प्रत्ययहेतुः स समवाय इत्युच्यते, असावपि नित्यश्चैकश्चाश्रीयते, तस्य च नित्यत्वात्समवायिनोऽपि नित्या आपोरन् , तदनित्यत्वे च तस्याप्यनित्यत्वापत्तिः, | तदाधाररूपत्वात्तस्य, तदेकत्वाच्च सर्वेषां समवायिनामेकत्वापत्तिः, तस्य चानेकत्वमिति । किश्च-अयं समवायः संबन्धः, तस्य च द्विष्ठत्वाद् युतसिद्धत्वमेव दण्डदण्डिनोरिव, वीरणानां च कटोत्पत्तौ तद्रूपतया विनाशः कटरूपतयोत्पत्तिरन्वयरूपतया व्यव-| स्थानमिति दुग्धदनोरिवेत्येवं वैशेषिकमतेऽपि न सम्यक् पदार्थावस्थितिरिति । साम्प्रतं साङ्ख्यदर्शने तत्वनिरूपणं प्रक्रम्यते-तत्र प्रकृत्यात्मसंयोगात्सृष्टिरुपजायते, प्रकृतिश्च सत्वरजस्तमसां साम्यावस्था ततो महान् महतोऽहङ्कारः अहङ्कारादेकादशेन्द्रियाणि पञ्चतन्मात्राणि तन्मात्रेभ्यः पञ्च भूतानीति, चैतन्यं पुरुषस्य स्वरूपं, स चाकर्ता निर्गुणो भोक्तेति । तत्र परस्परविरुद्धानां || ॥२२॥ | सत्वादीनां गुणानां प्रकृत्यात्मनां नियामक गुणिनमन्तरेणैकत्रावस्थानं न युज्यते, कृष्णसितादिगुणोनामिव, न च महदादिवि १ वक्ष्यमाणं । २ एतनिरूपणं । ३ अपरविशेषभावयोर्दोषात् ।। युग्मयोमिन्नत्वेन । ५ पृथग्भूता वर्गा प्रायाः, वर्णमयानि द्रव्याणि, तेषां गुणानां का स्वयं यान्तरेण यथा नावस्थानं विरुद्धानां । eseseceseseseseckseatseleasesesesesesesebestsee 99999999999999 zeeeeeeeeeeeeeerce 9 9 Page #516 -------------------------------------------------------------------------- ________________ 153 अथ प्रतिवायुः शुषिरलक्षणमाकाशरणापि कारणखकल्पनात्तिा सांख्यैः नलक्षणोवाशरीराश्रयणादेतच मायभूताश्रयगत मात्रादापः रूपतमा प्रकृतेर्विका कारे जन्ये प्रतिवेषम्योत्पादने कबिद्धतः, अतिरिक्तवस्खन्तरानभ्युपगमाद्, आस्मनवाकर्तृतेनाकिश्चित्करवात् , स्वभाववैषम्याभ्युपगमे तु निर्हेतुकलापसेनित्यं सचमसत्त्वं वा खादिति, उक्तं -"नित्यं सत्त्वमसत्त्वं वाहतोरन्यानपेक्षणात् । अपेक्षातो हि भावाना, कादाचित्कखसंभवः॥१॥" अपिच-महदहकारी संवेदनादभित्रौ पश्यामः, तथाहि-बुद्धिरध्यवसायोऽहकारबाहं सुख्यहं दुःखीत्येवमात्मकः प्रत्ययः, तयोश्चिद्रूपतयाऽऽत्मगुणवं, न जडरूपायाः प्रकृतेर्विकारावेताविति । अपिच-18 येयं तन्मात्रेभ्यो भूतोत्पत्तिरिष्यते, तद्यथा-गन्धतन्मात्रात्पृथिवी रसतम्मात्रादापः रूपतन्मात्राचेजः स्पर्शतन्मात्राद्वायुः शब्दतन्मात्रादाकाशमिति, साऽपि न युक्तिक्षमा, यतो यदि बाबभूताश्रयेणेतदभिधीयते, तदयुक्तं, तेषां सवेदा भावात् , न कदाचिदनीदृशं जगदितिकृखा, अथ प्रतिशरीराश्रयणादेतदुच्यते, तत्र किल खगस्थि कठिनलक्षणा पृथ्वी श्लेष्मासय् द्रवलक्षणा आपः। पक्तिलक्षणं तेजः प्राणापानलक्षणो वायुः शुषिरलक्षणमाकाशमिति, तदपि न युज्यते, यतोवापि केषाश्चिच्छरीराणां शुक्रामृक्प्रभवोत्पत्तिः, न त तन्मात्राणां गन्धोऽपि समुपलक्ष्यते, अदृष्ट स्यापि कारणखकल्पनेऽतिप्रसङ्गः स्यात् , अण्डजोद्भिजारादीनामप्यन्यत एवोत्पत्तिर्भवन्ती समुपलक्ष्यते, तदेवं व्यवस्थिते प्रधानमहदहङ्कारादिकोत्पत्तिर्या सांख्यैः स्वप्रक्रिययाऽऽभ्युपगम्यते तत्तनियुक्तिकमेव स्वदर्शनानुरागेणाभ्युपगम्यत इति । आत्मनश्वाकर्तृवाभ्युपगमे कृतनाशोऽकृतागमश्च स्यात् बन्धमोक्षाभावश्च, ९ निर्गुणवे च ज्ञानशून्यतापत्तिरित्यतो बालप्रलापमात्र, प्रकृतेश्चाचेतनाया आत्मार्थ प्रवृत्तियुक्तिविकलेति । अथ बौद्धमतं निरूप्यतेतत्र हि पदार्था द्वादशायतनानि, तद्यथा-चक्षुरादीनि पञ्च रूपादयश्च विषयाः पश्च शब्दार्यतनं धर्मायतनं च, धर्माः-सुखादयो वैधा० प्र० । २ गन्धः संबन्धलेशयोः । ३ तन्मात्रापश्चकस्य । ४ मानसमिति शब्दान्तरं, तस्य शब्दमयविचारात्मकत्वात् । द्वादशायतनपरिच्छेदके प्रत्यक्षानुमाने के एव प्रमाणे, तत्र चक्षुरादी(दिद्रव्ये)न्द्रियाण्यजीवब्रहणेनैवोपाचानि, भावेन्द्रियाणि तु जीवग्रहणेनेति, रूपादयश्च विषया अजीवोपादानेनोपात्तान पृथगुपादातव्याः, शब्दायतनं तु पौद्गलिकबाच्छब्दस्याजीवग्रहणेन गृहीतं, न च प्रतिव्यक्ति पृथकपदार्थता युक्तिसंगतेति, धर्मात्मक सुखं दुःखं च यथसा(तासातोदयरूपं ततो जीवगुणखाजीवेन्तर्भावः, अथ तत्कारणं कर्म ततः पौगलिकखादजीब इति । प्रत्यक्षं च तेनिर्विकल्पकमिप्यते, तबानिश्चयात्मकतया प्रवृत्तिनिवृत्योरनामित्यप्रमाणमेव, तदप्रामाण्ये तत्पूर्वेकवादनुमानमपीति, शेषस्ताक्षेपपरिहारोऽन्यत्र सुविचारित इति नेह प्रतन्यत इत्यनया दिशा मीमांसकलोकायतमताभिहिततत्वनिराकरणं खषुख्या विधेयं, तयोरत्यन्तलोकविरुद्धपदाथोनां श्रयणान साक्षादुपन्यासः कृत इति । तस्मात्पारिशेष्यसिद्धा अहंदुक्ता नव सप्त वा पदार्थाः सत्याः तत्परिज्ञानं च क्रियावादे हेतुः नापरपदार्थपरिज्ञानमिति ।। २१ ॥ साम्प्रतमध्ययनार्थमुपसंजिहीर्षुः सम्यग्वादपरिज्ञानफलमादर्शयबाह-'शब्देषु' वेणुवीणादिषु श्रुतिसुखदेषु 'रूपषु च नयनानन्दकारिषु 'आसनमपुर्वन्' गाध्यमकुर्वाणः, अनेन रागो गृहीतः, तथा 'गन्धेषु' कथितकलेवरादिषु 'रसेषु च' अन्तप्रान्ताशनादिषु अदुष्यमाणोऽभनोज्ञेषु द्वेषमकुर्वन् , इदमुक्तं भवति-शब्दादिष्विन्द्रियविषयेषु मनोज्ञेतरेषु रागद्वेषाभ्यामनपदिश्यमानो 'जीवितम्' असंयमजीवितं नाभिकाव , नापि परीषहोपसगैरभिद्रुतो मरणममिकाझेच , यदिवा जीवितमरणयोरनमिलापी संयममनुपालयेदिति । तथा मोक्षार्थिनाऽऽदीयते गृह्यत इत्यादानं-संयमस्तेन तसिन्वा सति गुप्तो, यदिवा- S | मिथ्यावादिनाऽऽदीयते इत्यादानम्-अष्टप्रकारं कर्म तसिवादातव्ये मनोवाकायैर्गुप्तः समितब, तथा भाववलयं-माया तया विमुक्तो मायामुक्तः। इतिः परिसमाप्त्यर्थे । ब्रवीमीति पूर्ववत् । नयाः पूर्ववदेव ।।२२।समासं समवसरणाख्यं द्वादशमध्ययनमिति ॥ अथ त्रयोदशं श्रीयाथातथ्याध्ययनं प्रारभ्यते ॥ सूत्रकता शीलाकाचाीयत्तियुतं १२ समवसरणाध्य. ॥२२९॥ 29999990000000000000000 ॥२२९॥ समातं समवसरणाख्यं द्वादशमध्ययनं, तदनन्तरं त्रयोदशमारभ्यते, अस्य चायममिसंबन्धः-दहानन्तराध्ययने परवादिमतानि निरूपितानि तबिराकरणं चाकारि, तच्च याथातथ्येन भवति, तदिह प्रतिपाद्यते इत्यनेन संबन्धेनायातस्यास्वाध्ययनस्य चखार्यनुयोगद्वाराणि भवन्ति, तत्राप्युपक्रमद्वारान्तर्गतोऑधिकारोऽयं, तद्यथा-शिष्यगुणदीपना, अन्यच्च-अनन्तराध्ययनेषु धर्मसमाधिमार्गसमवसरणाख्येषु यदवितथं याथातथ्येन व्यवस्थितं यच्च विपरीतं वितथं तदपि लेशतोऽत्र प्रतिपादयिष्यत इति । नामनिष्पनेतु निक्षेपे याथातथ्यमिति नाम, तदधिकृत्य नियुक्तिकृदाहणामतहं ठवणतहं दव्वतह व होइ भावतहं। दब्वतह पुण जो जस्स सभावो होति दव्वस्स ॥ १२२॥ भावतहं पुण नियमा णायव्वं छविहंमि भावंमि । अहवाऽवि नाणदंसणचरित्तविणएण अजझप्पे ॥१२३ ।। जह सुसं तह अत्थो चरणं चारो तहसि णायव्वं । संतंमि [य] पसंसाए असती पगयं दुगुंछाए ॥ १२४ ॥ आयरियपरंपरएण आगयं जो उ छेयबुद्धीए । कोवेइ छेयवाई जमालिनासं स णासिहिति ॥ १२५ ॥ ण करेति दुक्खमोक्खं उज्जममाणोऽवि संजमतवेसुं। तम्हा अनुक्करिसो कलेअब्बो जतिजणेणं ॥१२६ ।। 0 000000 Page #517 -------------------------------------------------------------------------- ________________ Dececee 154 सूत्रकृताङ्गं अस्याध्ययनस्य याथातथ्यमिति नाम, तच्च यथातथाशब्दस्य भावप्रत्ययान्तस्य भवति, तत्र यथाशब्दोल्लानेन तथाशब्दस्य १३ याथा शीलाङ्का- निक्षेपं कर्तुनियुक्तिकारस्यायमभिप्रायः-इह यथाशब्दोऽयमनुवादे वर्तते, तथाशब्दश्च विधेयार्थे, तद्यथा-यथैवेदं व्यव- तध्याध्य चार्याय-1 स्थितं तथैवेदं भवता विधेयमिति, अनुवाद विधेययोग विधेयांश एवं प्रधानभावमनुभवतीति, यदिवा-याथातथ्यमिति तथ्य-18 त्तियुतं | मतस्तदेव निरूप्यत इति । तत्र तथाभावस्तथ्यं यथावस्थितवस्तुता, तन्नामादि चतुर्धा, तत्र नामस्थापने सुगमे, द्रव्यतथ्यं । ॥२३॥ | गाथापश्चार्धन प्रतिपादयति, तत्र द्रव्यतथ्यं पुनर्यो 'यस्य' सचित्तादेः स्वभावो द्रव्यप्राधान्याद्यद्यस्य स्वरूपं, तद्यथा-उपयोगल-10 क्षणो जीवः कठिनलक्षणा पृथिवी द्रवलक्षणा आप इत्यादि, गनुष्यादेर्वा यो यस्य मार्दवादिः स्वभावोऽचित्तद्रव्याणां च गो-18 | शीर्षचन्दनकम्बलरत्नादीनां द्रव्याणां स्वभावः, तद्यथा-उण्हे करेइ सीर्य सीए उण्हत्तणं पुण करेइ । कंबलरयणादीणं एस सहा-४ 18 वो मुणेयवो ॥ १॥ भावतथ्यमधिकृत्याह-भावतथ्यं पुनः 'नियमतः' अवश्यंभावतया पड्विधे औदयिकादिके भावे ज्ञातव्यं, तत्र कर्मणामुदयेन निवृत्त औदयिकः-कर्मोदयापादितो गत्याद्यनुभावलक्षणः, तथा कर्मोपशमेन निवृत्त औपशमिकः-कर्मानुदयलक्षण इत्यर्थः, तथा क्षयाज्जातः क्षायिकः-अप्रतिपातिज्ञानदर्शनचारित्रलक्षणः, तथा क्षयादुपशमाच जातः क्षायोपश| मिको-देशोदयोपशमलक्षणः, परिणामेन निवृत्तः पारिणामिको-जीवाजीवभव्यखादिलक्षणः, पञ्चानामपि भावानां द्विकादिसंयोगानिष्पन्नः सान्निपातिक इति । यदिवा-'अध्यात्मनि आन्तरं चतुर्धा भावतथ्यं द्रष्टव्यं, तद्यथा-ज्ञानदर्शनचारित्रविन-||॥२३०॥ यतथ्यमिति, तत्र ज्ञानतथ्यं मत्यादिकेन ज्ञानपञ्चकेन यथास्वमवितथो विषयोपलम्भः दर्शनतथ्यं शङ्कायतिचाररहितं जीवा-1 १ उष्णे कुर्वन्ति शीतं शीते उष्णत्वं पुनः कुर्वन्ति । कम्बलरादीनां एष खभावो ज्ञातव्यः ।। २ ज्ञाना यनुगतलान वीर्यादेः पृथगुपादानं । दितत्त्वश्रद्धानं चारित्रतथ्यं तु तपसि द्वादशविधे संयमे सप्तदशविधे सम्यगनुष्ठानं, विनयतथ्यं द्विचत्वारिंशद्भेदभिन्ने विनये ज्ञानदर्शनचारित्रतपऔपचारिकरूपे यथायोगमनुष्ठानं, ज्ञानादीनां तु वितथाऽऽसेवनेनातथ्यमिति । अत्र च भावतथ्येनाधिकारः, यदिवा भावतथ्यं प्रशस्ताप्रशस्तभेदाद्विधा, तदिह प्रशस्तेनाधिकारं दर्शयितुमाह-'यथा' येन प्रकारेण यथा पद्धच्या मूत्रं व्यवस्थितं 'तथा' तेनैव प्रकारेण 'अर्थों' व्याख्येयोऽनुष्ठेयश्च, एतद्दर्शयति-'चरणम्' आचरणमनुष्ठातव्यं, यदिवा सिद्धान्तमूत्रस्य चारित्रमेवाचरणम् अतो यथा सूत्रं तथा चारित्रमेतदेव चानुष्ठेगमेतच्च याथातथ्यमिति ज्ञातव्यं । पूर्वाधस्यैव भावार्थ गाथापश्चाधैन दर्शयितुमाह-यद्वस्तुजातं 'प्रकृतं' प्रस्तुतं यमर्थमधिकृत्य सूत्रमकारि तसिन्नर्थे 'सति' विद्यमाने यथावधाख्यायमाने संसारोत्तारणकारणलेन प्रशस्यमाने वा याथातथ्यमिति भवति, विवक्षिते खर्थे 'असति' अविद्यमाने संसारकारणखेन वा जुगुप्सायां सत्यां सम्यगननुष्ठीयमाने वा याथातथ्यं न भवति, इदमुक्तं भवति-यदि यथा] सूत्रं येन प्रकारेण व्यवस्थितं तथैवार्थो यदि भवति व्याख्यायतेऽनुष्ठीयते च संसारनिस्तरणसमर्थश्च भवति ततो याथातथ्यमिति भवति, असति खर्थेऽक्रियमाणे च संसारका| रणखेन जुगुप्सिते वा न भवति याथातथ्यमिति गाथातात्पर्यार्थः ॥ एतदेव दृष्टान्तगर्भ दर्शयितुमाह-आचार्याः-सुधर्मस्वामिजम्बूनामप्रभवार्यरक्षिताद्यास्तेषां प्रणालिका-पारम्पर्य तेनागतं यद्याख्यानं-सूत्राभिप्रायः, तद्यथा-व्यवहारनयाभिप्रायेण क्रियमाणमपि कृतं भवति, यस्तु कुतर्कदध्मातमानसो मिथ्याखोपहतदृष्टितया 'छेकबुद्ध्या' निपुणबुद्ध्या कुशाग्रीयशेमुषीकोऽहमि १ज्ञानेऽष्टा दर्शने चारित्रे च तपसि विनयस्य विधेयवादेकादश औपचारिके सप्तनेदरूपे यद्वा क्रमेण पञ्चैक सप्तदशद्वादशसप्तभेदरूपे । सूत्रकृताङ्गं तिकृखा 'कोपयति' दूषयति-अन्यथा तमर्थ सर्वज्ञप्रणीतमपि व्याचष्टे-कृतं कृतमित्येवं ब्रूयात् , वक्ति च-नहि मृत्पिण्डक्रियाका-18 १३ याथा शीलाझा- ल एव घटो निष्पद्यते, कर्मगुणव्यपदेशानामनुपलब्धेः, स एवं 'छेकवादी' निपुणोऽहमित्येवंवादी पण्डिताभिमानी 'जमालि तम्याध्य चा-यव नाशं' जमालिनिववत् सर्वज्ञमतविकोपको 'विनयति' अरहट्टघटीयत्रन्यायेन संसारचक्रवाले बंभ्रमिष्यतीति, न चासौ जानाति त्तियुतं बराको यथा अयं लोको घटार्थाः क्रिया मृत्खननाद्या घट एवोपचरति, (तत्त्वतः) तासां च क्रियाणां क्रियाकालनिष्ठाकालयोरेक-12 ॥२३॥ कालखात् क्रियमाणमेव कृतं भवति, दृश्यते चायं व्यवहारो लोके, तद्यथा-अद्यैव देवदत्ते निर्गते कान्यकुब्ज देवदत्तो गत इति । व्यपदेशः, (लोकोक्त्या) तथा दारुणि छिद्यमाने प्रस्थकोऽयं (इति) व्यपदेश इत्यादि । साम्प्रतमन्यथावादिनोपायदर्शनद्वारेणोपदेशं दातुकाम आह-यो हि दुर्गृहीतविद्यालवदध्मातःसर्वज्ञवचनैकदेशमप्यन्यथा व्याचष्टे स एवंभूतः सन् संयमतपस्सूद्यम कुर्वाणोऽपि शारीरमानसानां दुःखानामसातोदयजनितानां मोक्षं-विनाशं न करोति आत्मगर्वाध्मातमानसो, यत एवं तसादात्मोत्कषःअहमेव सिद्धान्तार्थवेदी नापरः कश्चित् मत्तुल्योऽस्तीत्येवंरूपोऽभिमानो वर्जनीयः-त्याज्यो 'यतिजनेन' साधुलोकेन, अपरोऽपि ज्ञानिना जात्यादिको मदो न विधेयः किं पुननिमदः ?, तथा चोक्तम्-"ज्ञानं मददर्पहरं माधति यस्तेन तस्य को वैद्यः । अगदो यस्य विषायति तस्य चिकित्सा कथं क्रियते ? ॥१॥" गतो नामनिष्पनो निक्षेपः, साम्प्रतं सूत्रालापकनिष्पन्नस्य | ॥२३१॥ | निक्षेपस्यावसरः, स च सूत्रे सति भवति, सूत्रं च सूत्रानुगमे, स चावसरप्राप्तः अतः सूत्रानुगमेऽस्खलितादिगुणोपेतं । सूत्रमुच्चारणीयं, तच्चेदम् SekseckseasesKatioesesCREAccese.seecticesESeceaecse 09002069200000 99609950a Page #518 -------------------------------------------------------------------------- ________________ 155 ह नाक्षेपो द्रष्टव्य इति ॥ १ ॥ जन्तोमदाष्ठानवन्तस्तेभ्यः श्रुतधरेभ्यः, तथानिमालिप्रभृतय इहात्मोत आहत्तहीयं तु पवेयइस्सं, नाणप्पकारं पुरिसस्स जातं ।सओ अ धम्मं असओ असीलं, संतिं असंतिं करिस्सामि पाउं ॥ १॥ अहो य राओ अ समुट्टिएहि, तहागएहिं पडिलब्भ धम्मं । समाहिमाघातमजोसयंता, सत्थारमेवं फरुसं वयंति ॥ २ ॥ विसोहियं ते अणुकाहयते, जे आतभावेण वियागरेजा । अट्राणिए होइ बहुगुणाणं, जे णाणसंकाइ मुसं वदेजा ॥ ३ ॥ जे यावि पुट्टा पलिउंचयंति, आताणमढें खलु वंचयित्ता (यन्ति)। असाहुणो ने इह साहुमाणी, मायण्णि एसंति अणंतघातं ॥४॥ अस्य चानन्तरसूत्रेण सहायं संबन्धः, तद्यथा-वलयाविमुक्तेत्यभिहितं, भाववलयं रागद्वेषौ, ताभ्यां विनिर्मुक्तस्यैव याथातथ्यं भवतीत्यनेन संबन्धेनायातस्यास्य सूत्रस्य व्याख्या प्रतन्यते-यथातथाभावो याथातथ्यं तत्त्वं परमार्थः, तच्च परमार्थचि-13 न्तायां सम्यग्ज्ञानादिक, तदेव दर्शयति-'ज्ञानप्रकार मिति प्रकारशब्द आद्यर्थ, आदिग्रहणाच्च सम्यग्दर्शनचारित्रे गृोते, 18 तत्र सम्यग्दर्शनम्-औपशमिकक्षायिकक्षायोपशमिकं गृह्यते, चारित्रं तु व्रतसमितिकषायाणां धारणरक्षणनिग्रहादिकं गृपते, एतत्सम्यगज्ञानादिकं 'पुरुषस्य जन्तोर्यजातम्-उत्पन्नं तदहं 'प्रवेदयिष्यामि' कथयिष्यामि, सुशन्दो विशेषणे, वितथाचारि ॥णस्तदोषांश्चाविर्भावयिष्यामि, 'नानाप्रकारं वा विचित्रं पुरुषस्य खभावम्-उच्चावचं प्रशस्ताप्रशस्तरूपं प्रवेदयिष्यामि । नानासूत्रता प्रकार स्वभावं फलं च पश्चार्धेन दर्शयति-'सतः सत्पुरुषस्य शोभनस्य सदनुष्ठायिनः सम्यग्दर्शनज्ञानचारित्रवतो 'धर्म' श्रुतशीलाका- चारित्राख्यं दुर्गतिगमनधरणलक्षणं वा तथा 'शीलम् उद्युक्तविहारिखं तथा 'शान्ति' नितिमशेषकर्मक्षयलक्षणां 'करिस्सामि तथ्याध्य चायित- पातिप्रादुष्करिष्ये प्रकटयिष्यामि यथावद् उद्भावयिष्यामि, ब्रिन्थाग्रं.७०००] तथा 'असतः अशोभनव परतीर्थिकस्य गृहस्सस्य त्तियुतं वा पार्श्वस्थादेर्वा, चशब्दसमुच्चितमधर्म-पापं तथा 'अशीलं' कुत्सितशीलमशान्तिंच-अनिर्वाणरूपां संमृति प्रादुर्भावयिष्यामीति । ॥२३२॥ अत्र च सतो धर्म शीलं शान्ति च प्रादुष्करिष्यामि, असतश्चाधर्ममशीलमशान्ति चेत्येवं पदघटना योजनीया, अनुपात्तस्य [] चशब्देनाक्षेपो द्रष्टव्य इति ॥१॥ जन्तोर्गुणदोषरूपं नानाप्रकारं खभावं प्रवेदयिष्यामीत्युक्तं तदर्शयितुकाम आह-'अहोरात्रम्' अहर्निशं सम्यगुत्थिताः समुत्थिता सदनुष्ठानवन्तस्तेभ्यः श्रुतधरेभ्यः, तथा 'तथागतेभ्यो वा तीर्थकन्यो 'धर्म श्रुतचारित्राख्यं प्रतिलभ्य-संसारनिःसरणोपाय धर्ममवाप्यापि कर्मोदयान्मन्दभाग्यतया जमालिप्रभृतय इहात्मोत्कर्षात्तीर्थकदाचा-18 ख्यातं 'समाधि' सम्यग्दर्शनादिकं मोक्षपद्धतिम् 'अजोषयन्तः' असेवन्तः सम्यगकुर्वाणा निहवा बोटिकाश्च खरुचिविरचित-18 व्याख्याप्रकारेण निर्दोष सर्वज्ञप्रणीतं मार्ग विध्वंसयन्ति-कुमार्ग प्ररूपयन्ति, युवते च-असौ सर्वज्ञ एव न भवति यः क्रियमाणं कृतमित्यध्यक्षविरुद्ध प्ररूपयति, तथा यः पात्रादिपरिग्रहान्मोक्षमार्गमाविर्भावयति, एवं सर्वज्ञोक्तमश्रधानाः श्रद्धानं कुर्वन्तोऽप्यपरे धृतिसंहननदुर्बलतया यथाऽरोपितं संयममारं बोदुमसमर्थाः कचिद्विषीदन्तोऽपरेणाचार्यादिना वत्सलतया चोदिताः सन्त IS ॥२३॥ स्तं 'शास्तारम् अनुशासितारं चोदकं पुरुष वदन्ति 'कर्कशं' निष्ठुरं प्रतीपं चोदयन्तीति ॥२॥ किन-विविधम्-अनेकप्र १ इवा० प्र० । २ भात्मनेपदमनित्यं तेन परस्मायपि सिवेः, भनितं चेदं भानुपारायणे जग् दीप्ती इत्यादी। 8 कारं शोषितः-इमार्गप्ररूपणापनयनद्वारेण निर्दोषतां नीतो विशोधितः सम्यग्दर्शनशानचारित्राख्यो मोक्षमार्गस्तमेवंभूतं | मोक्षमार्ग 'ते' स्वाग्रहग्रहास्ता गोष्ठामाहिलवदनु-पश्चादाचार्यप्ररूपणातः कथयन्ति-अनुकथयन्ति । ये चैवंभूता आत्मोत्कर्षात्ख रुचिविरचितव्याख्याप्रकारव्यामोहिता 'आत्मभावेन' खामिप्रायेणाचार्यपारम्पर्येणायातमप्यर्थ व्युदस्यान्यथा 'व्यागृणीयु' शव्याख्यानयेयुः, ते हि गम्भीराभिप्राय सूत्रार्थ कर्मोदयात्पूर्वापरेण यथावत्परिणामयितुमसमर्थाः पण्डितमानिन उत्सूत्रं प्रतिपाद यन्ति । आत्मभावव्याकरणं च महतेऽनायेति दर्शयति-'स' एवंभूतः स्वकीयाभिनिवेशाद् 'अस्थानिकः' अनाधारो बहुना 8 ज्ञानादिगुणानामभाजनं भवतीति, ते चामी गुणाः-"सुस्सूसइ पडिपुच्छइ सुणेइ गेण्हइ य ईहए आदि । ततो अपोहए वा धारेह करेइ वा सम्मं ॥१॥" यदिवा गुरुशुश्रूषादिना सम्यग्रज्ञानावगमस्ततः सम्यगनुष्ठानमतः सकलकर्मक्षयलक्षणो मोक्ष इत्येवंभूतानां गुणानामनायतनमसौ भवति, कचित्पाठः-'अट्ठाणिए होंति बहूणिवेस'त्ति अस्थायमर्थः-अस्थानम्-अभाजनमपात्र मसौ भवति सम्यग्रज्ञानादीनां गुणानां, किंभूतो?-बहुः-अनर्थसंपादकलेनासदमिनिवेशो यस्य स बहुनिवेशः, यदिवा-गुणानाम9 स्थानिकः-अनाधारो बहूनां दोषाणां च निवेशः-स्थानम् आश्रय इति, किंभूताः पुनरेवं भवन्तीति दर्शयति-ये केचन दुर्ग-16 हीतज्ञानलवावलेपिनो ज्ञाने-श्रुतज्ञाने शङ्का ज्ञानशा तया मृषावादं वदेयुः, एतदुक्तं भवति-सर्वज्ञप्रणीते आगमे शहां कुर्व-18 न्ति, अयं तत्प्रणीत एव न भवेद् अन्यथा वाऽस्यार्थः स्यात् , यदिवा ज्ञानशङ्कया पाण्डित्याभिमानेन मृपावादं वदेयुर्यथाऽहं १ शुश्रूयते प्रतिपृच्छति शृणोति गृह्णाति ईहते चापि । ततोऽपोहते वा धारयति करोति वा सम्यक् ॥१॥२ ज्ञानहीनताविर्भावशाया । Recea အအအအအအအအအ Jain Education Interational Page #519 -------------------------------------------------------------------------- ________________ 156 सकताएं प्रवीमि तथैव युज्यते नान्यथेति ॥३॥ किञ्चान्यत्-ये केचनाविदितपरमार्थाः खल्पतया समुत्सेकिनोऽपरेण पृष्टा:-कसादा- १३ याचा शीलाझा- चार्यात्सकाशादधीतं श्रुतं भवद्भिरिति, ते तु स्वकीयमाचार्य ज्ञामावलेपेन निडुबाना अपरं प्रसिद्ध प्रतिपादयन्ति, यदिवा मयैवैत तथ्याध्य. चाबिह- | स्वत उत्प्रेक्षितमित्येवं ज्ञानावलेपात् 'पलिउंचयंति'त्ति निडवते, यदिवा-सदपि प्रमादस्खलितमाचार्यादिनाऽऽलोचनादिके चियुत 18 अवसरे पृष्टाः सन्तो मातृस्थानेनावर्णवादभयानिडवते । त एवं पलिकुचिका-निहवं कुर्वाणा आदीयत इत्यादानं-झानादिकं | मोक्षो वा तमर्थ वञ्चयन्ति-भ्रंशयन्त्यात्मनः, खलुरवधारणे वञ्चयन्त्येव । एवमनुष्ठायिनवासाधवस्ते परमार्थतस्तस्वचिन्तायाम् हाइह' असिन् जगति साधुविचारे वा 'साधुमानिन' आत्मोत्कर्षात् सदनुष्ठानमानिनो मायान्वितास्ते 'एष्यन्ति' यास्यन्ति | 'अनन्तशों बहुशो 'धातं' विनाशं संसारं वा अनवदग्रं संसारकान्तारमनुपरिवर्तयिष्यन्तीति, दोषद्वयदुष्टखात्तेषाम् , एकं तावस्वयमसाधवो द्वितीयं साधुमानिनः, उक्तंच-"पावं काऊण सयं अप्पाणं सुद्धमेव वाहरइ । दुगुणं करेइ पावं बीयं बालस्स8 मंदत्तं ॥१॥" तदेवमात्मोत्कर्षदोषारोधिलाभमप्युपहत्यानन्तसंसारभाजो भवन्त्यसुमन्त इति स्थितम् ॥ ४ ॥ मानविपाकमुपदाधुना क्रोधादिकषायदोषमुद्भावयितुमाहजे कोहणे होइ जगट्ठभासी, विओसियं जे उ उदीरएज्जा। अंधे व से दंडपहं गहाय, अवि ॥२३३॥ ओसिए धासति पावकम्मी ॥५॥ जे विग्गहीए अन्नायभासी, न से समे होइ अझंझपत्ते । १ तुच्छतया । २ ज्ञातं । ३ पापं कृत्वा खयं आत्मानं शुद्धमेव व्याहरति द्विगुणं करोति पापं द्वितीयं बालस्य मंदलम् ॥१॥ उ(ओ)वायकारी य हरीमणे य, एगंतदिट्ठी य अमाइरूवे ॥६॥ से पेसले सहुमे पुरिसजाए, जचन्निए चेव सुउजुयारे । बहुंपि अणुसासिए जे तहच्चा, समे हु से होइ अझंझपत्ते ॥७॥ जे आवि अप्पं वसुमंति मत्ता, संखाय वायं अपरिक्ख कुजा । तवेण वाहं सहिउत्ति मत्ता, अण्णं जणं पस्सति बिंबभूयं ॥ ८॥ यो हाविदितकषायविपाकः प्रकृत्यैव क्रोधनो भवति तथा 'जगदर्थभाषी' यश्च भवति, जगत्यर्था जगदा ये यथा व्यवस्थिताः पदार्थास्तानाभाषितुं शीलमस्य जगदर्थभाषी, तद्यथा-त्रामणं डोडमिति ब्रूयात्तथा वणिजं किराटमिति शूद्रमाभीरमिति श्वपाकं चाण्डालमित्यादि तथा काणं काणमिति तथा खझं कुम्जं बडभमित्यादि तथा कुष्ठिनं क्षयिणमित्यादि यो यस्य दोषस्तं तेन खरपरुषं ब्रूयात् यः स जगदर्थभाषी, यदिवा जयार्थभाषी यथैवाऽऽत्मनो जयो भवति तथैवाविद्यमानमप्यर्थ भाषते तच्छीलश्च-येन केनचित्प्रकारेणासदर्थभाषणेनाप्यात्मनो जयमिच्छतीत्यर्थः । 'विओसियंति विविधमवसितंपर्यवसितमुपशान्तं द्वन्द्वं-कलहं यः पुनरप्युदीरयेत् , एतदुक्तं भवति-कलहकारिभिमिथ्यादुष्कृतादिना परस्परं क्षामितेऽपि तत्तद् ब्रूयाघेन पुनरपि तेषां क्रोधोदयो भवति । साम्प्रतमेतद्विपाकं दर्शयति-यथा बन्धः-चक्षुर्विकलो 'दण्डप गोदण्डमार्ग [ लघुमार्ग] प्रमुखोज्ज्वलं 'गृहीत्वा आश्रित्य व्रजन् सम्यगकोविदतया 'धृष्यते' कण्टकचापदादिमिः पीच्यते ॥ एवमसावपि केवलं लिङ्गधार्यनुपशान्तक्रोधः कर्कशभाष्यधिकरणोद्दीपकः, तथा 'अविओसिए'चि अनुपश्चान्तद्वन्द्वः पापम्सूत्रकृताङ्गं 18 अनार्य कर्म-अनुष्ठानं यस्यासौ पापकर्मा धृष्यते चतुर्गतिके संसारे यातनास्थानगतः पौनःपुन्येन पीब्बत इति ॥५॥ किशा-४॥ १३यावा शीला 18|न्यत्-यः कश्चिदविदितपरमार्थो विग्रहो-युद्धं स विद्यते यस्थासौ विग्रहिको यद्यपि प्रत्युपेक्षणादिकाः क्रिया विधत्ते तथापि युद्ध- तथ्याध्य चाय- प्रियः कचिद्भवति तथाऽन्याय्यं भापितुं शीलमस्य सोऽन्याय्यभाषी यत्किञ्चनभाष्यस्थानभाषी गुर्वाधषिक्षेपकरो वा यश्चैवंभूतो त्तियुतं नासौ 'समो' रक्तद्विष्टतया मध्यस्थो भवति, तथा नाप्यझञ्झां प्राप्तः-अकलहप्राप्तो वा न भवत्यमायाप्राप्तो वा, यदिवा अझ॥२३॥ झाप्राप्तैः-अकलहप्राप्तैः सम्यग्दृष्टिभिरसौ समो न भवति यतः अतो नैवंविधेन भाव्यम् , अपि वक्रोधनेनाकर्कशभाषिणा चोपशान्तयुद्धानुदीरकेण न्याय्यभाषिणाऽझञ्झाप्राप्तेन मध्यस्थेन च भाव्यमिति । एवमनन्तरोदिष्टदोषवर्जी सन्नुपपातकारी-आचार्यनिर्देशकारी-यथोपदेश क्रियासु प्रवृत्तः यदिवा 'उपायकारित्ति सूत्रोपदेशप्रवर्तकः, तथा हीः-लज्जा संयमो मूलोत्तरगुणभेदभिमस्तत्र मनो यस्यासौ हीमनाः, यदिवा-अनाचारं कुर्वनाचार्यादिभ्यो लजते स एवमुच्यते, तथैकान्तेन तत्त्वेषु-जीवा-13 | दिषु पदार्थेषु दृष्टिर्यस्यासावेकान्तदृष्टिः, पाठान्तरं वा 'एगंतसाहिचि एकान्तेन श्रद्धावान् मौनीन्द्रोक्तमार्गे एकान्तेन श्रद्धालु| रित्यर्थः, चकारः पूर्वोक्तदोषविपर्यस्तगुणसमुच्चयार्थः, तद्यथा-ज्ञानापलिकुञ्चकोक्रोधीत्यादि तावदझञ्झाप्राप्त इति, स्वत एवाह-18 || 'अमाइरूवे'त्ति अमायिनो रूपं यस्यासावमायिरूपोऽशेषच्छबरहित इत्यर्थः, न गुर्वादीन् छअनोपचरति नाप्यन्येन केनचि-181 18साधं छअव्यवहारं विधत्त इति ॥ ६॥ पुनरपि सद्गुणोत्कीर्तनायाह-यो हि कटुसंसारोद्विनः कचित्प्रमादस्खलिते सत्याचार्या ॥२३॥ दिना बहपि 'अनुशास्यमानः' चोधमानस्तथैव-सन्मार्गानुसारिण्यर्चा-लेश्या चित्तवृत्तिर्यस्य स भवति तथार्चः, यश्च शिक्षा ग्राह्यमाणोऽपि तथा! भवति स 'पेशलो मिष्टवाक्यो विनयादिगुणसमन्वितः 'सूक्ष्मः सूक्ष्मदर्शिखात्सूक्ष्मभाषि(वि)खाद्वा सूक्ष्मः 2000000000000000000000000000000000000000000 RSSSSSS2009 Page #520 -------------------------------------------------------------------------- ________________ 157 769000000000000000000 'स एव पुरुषजातः स एव परमार्थतः पुरुषार्थकारी नापरो योऽनायुधतपस्विजनपराजितेनापि क्रोधेन जीयते, तथाऽसावेव 'जात्यन्वितः' सुकुलोत्पन्नः, सच्छीलान्वितो हि कुलीन इत्युच्यते, न सुकुलोत्पत्तिमात्रेण, तथा स एव सुष्टु-अतिशयेन ऋजुःसंयमस्तस्करणशील:-ऋजुकरः, यदिवा 'उजुचारे'त्ति यथोपदेशं यः प्रवर्तते न तु पुनर्वक्रतयाऽचार्यादिवचनं विलोमयति प्रतिकूलयति, यश्च तथार्चः पेशलः सूक्ष्मभाषी जात्यादिगुणान्वितः कचिदवक्र: 'समो' मध्यस्थो निन्दायां पूजायां च न रुष्यहे ति नापि तुष्यति तथा अझंझा-अक्रोधोऽमाया वा तां प्राप्तोऽझंझाप्राप्तः, यदिवाझंझाप्राप्तैः-धीतरागैः 'सम' तुल्यो भवतीति ॥ ७॥ प्रायस्तपस्विनां ज्ञानतपोऽवलेपो भवतीत्यतस्तमधिकृत्याह-यश्चापि कश्चिल्लघुप्रकृतिरल्पतयाऽऽत्मानं वसु-द्रव्यं तच्च 8 ४) परमार्थचिन्तायां संयमस्तद्वन्तमात्मानं मखाऽहमेवात्र संयमवान् मूलोत्तरगुणानां सम्यगविधायी नापरः कश्चिन्मत्तुल्योऽस्तीति, तथा संख्यायन्ते-परिच्छिद्यन्ते जीवादयः पदार्था येन तज्ज्ञानं संख्येत्युच्यते तद्वन्तमात्मानं मला तथा सम्यक्-परमार्थमपरीक्ष्यात्मोत्कर्षवादं कुर्यात् तथा तपसा-द्वादशभेदमिनाहमेवात्र सहितो-युक्तो न मत्तुल्यो विकृष्टतपोनिष्टतदेहोऽस्तीत्येवं मखामोत्कर्षाभिमानीति 'अन्यं जनं' साधुलोकं गृहस्थलोकं वा 'बिम्बभूतं' जलचन्द्रवत्तदर्थशून्यं कूटकार्षापणवद्वा लिगमात्रधारिणं ३ पुरुषाकृतिमात्रं वा 'पश्यति' अवमन्यते । तदेवं यद्यन्मदस्थानं जात्यादिकं तत्तदात्मन्येवारोप्यापरमवधूतं पश्यतीति ॥ ८॥ किश्चान्यत् एगंतकूडेण उ से पलेइ, ण विजती मोणपयंसि गोत्ते । जे माणणट्रेण विउकसेजा, वसुमन्नसूत्रकृताङ्गं तरेण अबुज्झमाणे ॥९॥ जे माहणो खत्तियजायए वा, तहुग्गपुत्ते तह लेच्छई वा ।जे पत्र १३ याथा शीलाका- ईए परदत्तभोई, गोत्ते ण जे थन्भति (थंभभि) माणबद्धे ॥१०॥ न तस्स जाई व कुलं व ताणं, तथ्याध्य. चाीयत्तियुतं णण्णत्थ विजाचरणं सुचिपणं । णिक्खम्म से सेवइऽगारिकम्म, ण से पारए होइ विमोयणाए ॥ ११ ॥ णिकिंचणे भिक्खु सुलूहजीवी. जे गारवं होइ सलोगगामी । आजीवमेयं तु अबुज्झ॥२३॥ माणो, पुणो पुणो विप्परियासुवेति ॥ १२ ॥ कूटवत्कूटं यथा कूटेन मृगादिर्बद्धः परवशः सन्नेकान्तदुःखभाग्भवति एवं भावकूटेन स्नेहमयेनैकान्ततोऽसौ संसारचक्रवालं | पर्येति तत्र वा प्रकर्षण लीयते प्रलीयते अनेकप्रकारं संसारं बंभ्रमीति, तुशब्दात्कामादिना वा मोहेन मोहितो बहुवेदने संसारे प्रलीयते, यश्चैवंभूतोऽसौ 'न विद्यते न कदाचन संभवति मुनीनामिदं मौनं तच्च तत्पदं च मौनपद-संयमस्तत्र मौनीन्द्रे वा पदे| सर्वज्ञप्रणीतमार्गे नासौ विद्यते, सर्वज्ञमतमेव विशिनष्टि-गां-बाचं त्रायते-अर्थाविसंवादनतः पालयतीति गोत्रं तमिन् समस्तागमाधारभूत इत्यर्थः, उच्चैर्गोत्रे वा वर्तमानस्तदभिमानग्रहग्रस्तो मौनीन्द्रपदे न वर्तते, यश्च माननं-पूजनं सत्कारस्तेनार्थ: प्रयोजनं तेन माननार्थेन विविधमुत्कर्षयेदात्मानं, यो हि माननार्थेन-लाभपूजासत्कारादिना मदं कुर्याबासौ सर्वज्ञपदे विद्यत ॥ इति पूर्वेण संबन्धः, तथा वसु-द्रव्यं तच्चेह संयमस्तमादाय तथाऽन्यतरेण ज्ञानादिना मदस्थानेन परमार्थमषुध्यमानो माधति | 1 पठमपि सर्वशास्त्राणि तदर्थे चावगच्छमपि नासौ सर्वज्ञमतं परमार्थतो जानातीति ॥९॥ सर्वेषां मदस्थानानामुत्पत्तेरारभ्य जा|| तिमदो बामनिमित्तनिरपेक्षो यतो भवत्यतस्तमधिकृत्याह-यो हि जात्या प्रामणो भवति क्षत्रियो वा-इक्ष्वाकुवंशादिका, तभेद मेव दर्शयति-'उग्रपुत्रः क्षत्रियविशेषजातीयः तथा 'लेच्छईत्ति क्षत्रियविशेष एव, तदेवमादिविशिष्टकुलोद्भूतो यथावस्थि18 संसारस्वभाववेदितया यः 'प्रनजित: त्यक्तराज्यादिगृहपाशबन्धनः परैर्दत्तं भोक्तुं शीलमस्य परदत्तभोजी-सम्यक्संयमानुसायी 'गोत्रे उच्चैर्गोत्रे हरिवंशस्थानीये समुत्पन्नोऽपि नैव स्तम्भ गर्वमुपयायादिति, किंभूते गोत्रे ?-'अभिमानबद्धे' अमि-19 मानास्पदे इति, एतदुक्तं भवति-विशिष्टजातीयतया सर्वलोकाभिमान्योऽपि प्रवजितः सन् कृतशिरस्तुण्डमुण्डनो भिक्षार्थ परगृहाण्यटन् कथं हास्यास्पदं गर्वं कुर्यात् ?, नैवासौ मानं कुर्यादिति तात्पर्यार्थः ॥१०॥ न चासौ मानः क्रियमाणो गुणायेति दर्शयितुमाह-न हि 'तस्य' लघुप्रकृतेरभिमानोडुरस्य जातिमदः कुलमदो वा क्रियमाणः संसारे पर्यटतस्त्राणं भवति, न घमि-8 मानो जात्यादिक ऐहिकामुष्मिकगुणयोरुपकारीति, इह च मातृसमुत्था जातिः पितृसमुत्थं कुलम्, एतचोपलक्षणम्, अन्यदपि मदस्थानं न संसारत्राणायेति, यत्पुनः संसारोत्तारकखेन त्राणसमर्थ तद्दर्शयति-ज्ञानं च चरणं च ज्ञानचरणं तसादन्यत्र संसारोचारणत्राणाशा न विद्यते, एतच्च सम्यक्खोपबृंहितं सत् सुष्टु चीर्ण सुचीर्ण संसारादुत्तारयति, 'ज्ञानक्रियाभ्यां मोक्ष' इति वच- नात् , एवंभूते सत्यपि मोक्षमार्गे 'निष्क्रम्यापि प्रव्रज्यां गृहीखापि कश्चिदपुष्टधर्मा संसारोन्मुखः 'सेवते' अनुतिष्ठत्यभ्यस्यति | पौनःपुन्येन विधत्ते अगारिणां-गृहस्थानामङ्ग-कारणं जात्यादिकं मदस्थान, पाठान्तरं वा - 'अगारिकम्मति अगारिणां कर्मअनुष्ठानं सावद्यमारम्भ जातिमदादिकं वा सेवते, न चासावगारिकर्मणां सेवकोऽशेषकर्ममोचनाय पारगों भवति, निःशेषकर्मक्ष 0 00000000000000 000000000000000000000000 Jain Education Interational Page #521 -------------------------------------------------------------------------- ________________ त्रियुत 158 मकता 18| यकारी न भवतीति भावः । देशमोचना तु प्रायशः सर्वेषामेवासुमता प्रतिक्षणमुपजायत इति ॥११।। पुनरप्पमिमानदोषाविर्भाव-12 १३ याथा शीलाका-18 नायाह-बाह्येनार्थेन निष्किञ्चनोऽपि भिक्षणशीलो भिक्षु:-परदत्तभोजी तथा मुष्ठ रुक्षम्-अन्तप्रान्तं वल्लचणकादि तेन जीवि तथ्याध्य. चाीय-18 तुं-प्राणधारणं कर्तुं शीलमस स सुरूक्षजीवी, एवंभूतोऽपि यः कश्चिद्गौरवप्रियो भवति तथा 'श्लोककामी' आत्मश्लाघाभिलाषी भवति, स चैवंभूतः परमार्थमबुध्यमान एतदेवाकिश्चनखं सुरूक्षजी विखं वाऽऽत्मश्लाघातत्परतया आजीवम्--आजीविकामा त्मवर्तनोपायं कुर्वाणः पुनः पुन: संसारकान्तारे विपर्यासं-जातिजरामरणरोगशोकोपद्रवमुपैति-गच्छति, तदुत्तरणायाभ्युधतो ॥२३६॥ वा तत्रैव निमञ्जतीत्ययं विपर्यास इति ॥ १२ ॥ यमादमी दोषाः समाधिमाख्यातमसेवमानानामाचार्यपरिभाषिणां वा तमादमीभिः शिष्यगुणैर्भाव्यमित्याह जे भासर्व भिक्खु सुसाहुवादी, पडिहाणवं होइ विसारए य । आगाढपण्णे सुविभावियप्पा, अन्नं जणं पन्नया परिहवेजा ॥ १३ ॥ एवं णसे होइ समाहिपत्ते, जे पन्नवं भिक्खु विउक्कसेज्जा। अहवाऽवि जे लाभमयावलित्ते, अन्नं जणं खिंसति बालपन्ने ॥ १४ ॥ पन्नामयं चेव तवोमयं च, णिन्नामए गोयमयं च भिक्खू । आजीवगं चेव चउत्थमाहु, से पंडिए उत्तमपोग्गले से ॥ ॥२३६॥ ॥१५॥ एयाइं मयाइं विगिंच धीरा, ण ताणि सेवंति सुधीरधम्मा । ते सत्वगोत्तावगया महेसी, उच्चं अगोत्तं च गर्ति वयंति ॥ १६ ॥ भाषागुणदोषज्ञतया शोभनभाषायुक्तो भाषावान् 'भिक्षुः साधुः, तथा सुष्टु साधु-शोभनं हितं मितं प्रियं वदितुं शीलमस्खेत्यसौसुसाधुवादी, क्षीरमध्वाश्रववादीत्यर्थः तथा प्रतिभा प्रतिभानम्-औत्पत्तिक्यादिबुद्धिगुणसमन्वितखेनोत्पमप्रतिभलं तत्प्रतिभानं | विद्यते यस्यासौ प्रतिभानवान्-अपरेणाक्षिप्तस्तदनन्तरमेवोत्तरदानसमर्थः यदिवा धर्मकथावसरे कोऽयं पुरुषः कं च देवताविशेष|| प्रणतः कतरद्वा दर्शनमाश्रित इत्येवमासनप्रतिभतया ( ऽवेत्य) यथायोगमाचष्टे, तथा 'विशारदः' अर्थग्रहणसमर्थो बहुप्रका-S रार्थकथनसमर्थो वा, चशब्दाच श्रोत्रभिप्रायज्ञः, तथा आगाढा-अवगाढा परमार्थपर्यवसिता तत्त्वनिष्ठा प्रज्ञा-धुद्धिर्यस्यासावागाढप्रज्ञः, तथा सुष्ठ विविधं भावितो-धर्मवासनया वासित आत्मा यस्यासौ सुविभावितात्मा, तदेवमेभिः सत्यभाषादिभि| गुणैः शोमनः साधुर्भवति, यश्चभिरेव निर्जराहेतुभूतैरपि मदं कुर्यात् , तद्यथा-अहमेव भाषाविधिज्ञस्तथा साधुवाद्यहमेव च न मत्तुल्यः प्रतिभानवानस्ति नापि च मत्समानोऽलौकिक लोकोत्तरशास्त्रार्थविशारदोऽवगाढप्रज्ञः सुभावितात्मेति च, एवमात्मोकर्षवानन्यं जनं स्वकीयया प्रज्ञया 'परिभवेत् अवमन्येत, तथाहि-किमनेन वाकुण्ठेन दुर्दुरूढेन कुण्डिकाकार्पासकल्पेन खमू-2 चिना कार्यमस्ति ? कचित्सभायां धर्मकथावसरे वेति, एवमात्मोत्कर्षवान् भवति, तथा चोक्तम् - "अन्यैः स्वेच्छारचितानर्थविशे-NI पान् श्रमेण विज्ञाय । कृत्स्नं वानयमित इति खादत्यङ्गानि दर्पण ॥१॥" इत्यादि ॥१३ ॥ साम्प्रतमेतदोषाभिधित्सयाऽऽह'एवम् अनन्तरोक्तया प्रक्रियया परपरिभवपुरःसरमात्मोत्कर्ष कुर्वमशेषशास्त्रार्थविशारदोऽपि तत्वावगाढप्रज्ञोऽप्यसौ 'समाप्रिं' मोक्षमार्ग ज्ञानदर्शनचारित्ररूपं धर्मध्यानाख्यं वा न प्राप्तो भवति, उपर्येवासौ परमार्थोदन्वतः प्लवते, क एवंभूतो भवतीति दर्शयति-यो अविदितपरमार्थतयाऽऽत्मानं सच्छेमुषीकं मन्यमानः स्वाज्ञया भिक्षुः 'उत्कर्षे' गर्व कुर्यात् , नासी समाधि सकताङ्गं प्राप्तो भवतीति प्राक्तनेन संबन्धः, अन्यदपि मदस्थानमुघट्टयति-'अथवेति पक्षान्तरे, यो बल्पान्तरायो लन्धिमानात्मकृते १३याथा शीलाका-1 परमै चोपकरणादिकमुत्पादयितुमलं स लघुप्रकृतितया लाभमदावलिप्तो भवति, तदवलिप्तश्च समाधिमप्राप्तो भवति, स चैवंभूतोऽ- तथ्याध्य. चाय- न्यं जनं कर्मोदयादलन्धिमन्तं 'खिंसईत्ति निन्दति परिभवति, वक्ति च-न मत्तुल्यः सर्वसाधारणशय्यासंस्तारकाधुपकरणोचियुत त्पादको विद्यते, किमन्यैः खोदरभरणव्यग्रतया काकपायैः कृत्यमस्तीत्येवं 'बालप्रज्ञो मूर्खप्रायोऽपरजनापवादं विदध्यादिति, ॥२३७|| 8॥१४॥ तदेवं प्रज्ञामदावलेपादन्यसिन् जने निन्धमाने बालसदृशैर्भूयते यतोऽतः प्रज्ञामदोन विधेयो, न केवलमयमेव न विधेयः अन्यदपि मदस्थानं संसारजिहीर्षुणा न विधेयमिति तद्दर्शयितुमाह-प्रज्ञया-तीक्ष्णबुख्या मदः प्रज्ञामदस्तं च, तपोमदं च निश्चयेन नामयेन्निर्नामयेद्-अपनयेद्, अहमेव यथाविधशास्त्रार्थस्य वेत्तातथाऽहमेव विकृष्टतपोविधायी नापि च तपसो ग्लानिमुपगच्छामीत्येवंरूपं मदं न कुर्याद, तथा उच्चैगोत्रे इक्ष्वाकुवंशहरिवंशादिके संभूतोऽहमित्येवमात्मकं गोत्रमदं च नामयेदिति । आ-समन्ताज्जीवन्त्यनेनेत्याजीवः-अर्थनिचयस्तं गच्छति-आश्रयत्यसाबाजीवगः-अर्थमदस्तं च चतुर्थ नामयेत् , चशब्दाच्छेपानपि मदानामयेत् , तमामनाचासौ 'पण्डितः' तत्त्ववेत्ता भवति, तथाऽसावेव समस्तमदापनोदक उत्तमः पुद्गल-आत्मा मवति, प्रधानवाची वा पुद्गलशब्दः, ततश्चायमर्थः-उत्तमोत्तमो-महतोऽपि महीयान् भवतीत्यर्थः ॥ १५॥ साम्प्रतं मदस्थानानामकरणीयसमुपदर्योपसंजिहीर्षुराह-'एतानि' प्रज्ञादीनि मदस्थानानि संसारकारणलेन सम्यक परिज्ञाय 'विगिंच'त्ति पृथ ॥२३७॥ कुर्यादात्मनोऽपनयेदितियावत् , धीः-पुद्धिस्तया राजन्त इति धीरा-विदितवेधा नैतानि जात्यादीनि मदस्थानानि सेवन्ति-अनु& विष्ठन्ति, के एते ?-ये सुधीरः-सुप्रतिष्ठितो धर्मः-श्रुतचारित्राख्यो येषां ते सुधीरधर्माणः, ते चैवंभूताः परित्यक्तसर्वमदस्थाना । Page #522 -------------------------------------------------------------------------- ________________ 159 1 महर्पयस्तपोविशेपशोषितकल्मषाः सर्वमादुच्चर्गोत्रादेरपगता गोत्रापगताः सन्त उच्चा-मोक्षाख्या सर्वोत्तमा वा गतिं ब्रजन्ति गच्छन्ति, चशब्दात्पश्चमहाविमानेषु कल्पातीतेषु वा व्रजन्ति, अगोत्रोपलक्षणाचान्यदपि नामकर्मायुष्कादिकं तत्र न विद्यत इति । द्रष्टव्यम् ॥१६॥ किश्चभिक्खू मुयच्चे तह दिट्टधम्मे, गामं च णगर च अणुप्पविस्सा । से एसणं जाणमणेसणं च, अन्नस्स पाणस्स अणाणुगिद्धे ॥ १७ ॥ अरति रतिं च अभिभूय भिक्खू , बहुजणे वा तह एगचारी । एगंतमोणेण वियागरेजा, एगस्स जंतो गतिरागती य ॥ १८ ॥ सयं समेच्चा अदुवाऽवि सोचा, भासेज धम्म हिययं पयाणं । जे गरहिया सणियाणप्पओगा, ण ताणि सेवंति सुधीरधम्मा ॥१९॥ केसिंचि तक्काइ अबुज्झ भावं, खुद्दपि गच्छेज असदहाणे । आउस्स कालाइयारं वघाए, लद्धाणुमाणे य परेसु अटे ॥ २० ॥ स एवं मदस्थानरहितो भिक्षणशीलो भिक्षुः तं विशिनष्टि-मृतेव स्नानविलेपनादिसंस्काराभावाद -तनुः शरीरं यस्य स मृतार्चः यदिवा मोदनं मुत् तद्भूता शोभनार्चा-पमादिका लेश्या यस्य स भवति मुदः-प्रशस्तलेश्यः, तथा दृष्टः-अवगतो मूत्रकृताङ्ग यथावस्थितो धर्म:-श्रुतचारित्राख्यो येन स तथा, स चैवंभूतः कचिदवसरे ग्राम नगरमन्यद्वा मडम्बादिकमनुप्रविश्य भिक्षार्थ-18|१३ यार्थी शीलाका- मसावुत्तमधृतिसंहननोपपन्नः सन्नेषणां-गवेषणग्रहणैषणादिकां 'जानन्' सम्यगवगच्छन्ननेषणां च-उद्गमदोषादिकां तत्परिहारं | तथ्याध्य चार्याय विपाकं च सम्यगवगच्छन् अन्नस्य पानस्य वा 'अननुगृद्धः' अनध्युपपन्नः सम्यग्विहरेत् , तथाहि-स्थविरकल्पिका द्विचत्तियुतं खारिंशदोषरहिता भिक्षा गृहीयुः, जिनकल्पिकानां तु पश्चस्वभिग्रहो द्वयोर्ग्रहः, ताश्चेमाः–'संस?मसंसट्टा उद्धड तह होति अप्प॥२३८॥ लेवा य । उग्गहिया पग्गहिया उज्झियधम्मा य सत्तमिया ॥१॥' अथवा यो यस्याभिग्रहः सा तस्यैषणा अपरा खनेपणेत्येवमेषणानेषणाभिज्ञः कचित्प्रविष्टः समाहारादावमूर्छितः सम्यक् शुद्धां भिक्षा गृह्णीयादिति ॥१७॥ तदेवं भिक्षोरनुकूलविषयोपलब्धिमतोऽ-181 प्यरक्तद्विष्टतया तथा दृष्टमप्यदृष्टं श्रुतमप्यश्रुतमित्येवंभाषयुक्ततया च मृतकल्पदेहस्य सुदृष्टधर्मण एषणानेषणाभिज्ञस्यानपानादावमूर्छितस्य सतः कचिद् ग्रामनगरादौ प्रविष्टस्यासंयमे रतिररतिश्च संयमे कदाचित्प्रादुष्ष्यात् सा चापनेतव्येत्येतदाह-महामुनेर-| प्यस्नानतया मलाविलस्यान्तप्रान्तवल्लचणकादिभोजिनः कदाचित्कर्मोदयादरतिः संयमे समुत्पद्यत तां चोत्पन्नामसौ भिक्षुः संसा-18 रस्वभावं परिगणय्य तिर्यकारकादिदुःखं चोत्प्रेक्षमाणः खल्पं च संसारिणामायुरित्येवं विचिन्त्याभिभवेद् , अभिभूय चासावेकान्त-18 | मौनेन व्यागृणीयादित्युत्तरेण संबन्धः, तथा रतिं च 'असंयमे' सावद्यानुष्ठाने अनादिभवाभ्यासादुत्पन्नामभिभवेदभिभूय च | | संयमोयुक्तो भवेदिति । पुनः साधुमेव विशिनष्टि-बहवो जनाः-साधवो गच्छवासितया संयमसहाया यस्य स बहुजनः, तथैक । एव चरति तच्छीलचैकचारी, स च प्रतिमाप्रतिपन्न एकल्लविहारी जिनकल्पादिर्वा स्यात् , स च बहुजन एकाकी वा केनचित्पृ| १ संखष्टाऽसंसष्टा उपता तथा भवत्यल्पलेपा च । उद्गृहीता प्रगृहीता उज्मितधर्मा च सप्तमिका ॥१॥ ष्टोऽपृष्टो वैकान्तमौनेन-संयमेन करणभूतेन व्यागृणीयात् धर्मकथावसरे, अन्यदा संयमावाधया किञ्चित्धर्मसंबद्धं ब्रूयात् , किं परिगणय्यैतत्कुर्यादित्याह, यदिवा किमसौ ब्रूयादिति दर्शयति-'एकस्य असहायस्य जन्तोः शुभाशुभसहायस्य 'गतिः' गमनं परलोके भवति, तथा आगतिः-आगमनं भवान्तरादुपजायते कर्मसहायस्यैनेति, उक्तं च-"एकः प्रकुरुते कर्म, भुनक्त्येकश्च तत्फलम् । जायते म्रियते चैक, एको याति भवान्तरम् ॥१॥" इत्यादि । तदेवं संसारे परमार्थतो न कश्चित्सहायो धर्ममेकं विहाय, एत-18 द्विगणय्य मुनीनामयं मौनः-संयमस्तेन तत्प्रधानं वा यादिति ॥ १८॥ किश्चान्यत्-'खयम्' आत्मना परोपदेशमन्तरेण 'समेत्य' ज्ञाखा चतुर्गतिकं संसारं तत्कारणानि च मिथ्याखाविरतिप्रमादकषाययोगरूपाणि तथाऽशेषकर्मक्षयलक्षणं मोक्षं तत्का| रणानि च सम्यग्दर्शनज्ञानचारित्राण्येतत्सर्वं स्वत एवावबुध्यान्यस्माद्वाऽऽचार्यादेः सकाशाच्छुखाऽन्यसै मुमुक्षवे 'धर्म' श्रुतचारित्राख्यं भाषेत, किंभूतं ?-प्रजायन्त इति प्रजाः-स्थावरजङ्गमा जन्तवस्तेभ्यो हितं सदुपदेशदानतः सदोपकारिणं धर्म ब्रूयादिति ।। उपादेयं प्रदर्श्य हेयं प्रदर्शयति-ये 'गर्हिता' जुगुप्सिता मिथ्याखाविरतिप्रमादकषाययोगाः कर्मबन्धहेतवः सह निदानेन वर्तन्त | 8 | इति सनिदानाः प्रयुज्यन्त इति प्रयोगा-व्यापारा धर्मकथाप्रबन्धा वा ममासात्सकाशास्किश्चित् पूजालाभसंस्कारादिकं भविष्यतीत्येवंभूतनिदानाऽऽशंसारूपास्तांश्चारित्रविघ्नभूतान् महर्षयः सुधीरधर्माणो 'न सेवन्ते' नानुतिष्ठन्ति । यदिवा ये गर्हिताः सनिदा|ना वाकप्रयोगाः, तद्यथा-कुतीर्थिकाः सावद्यानुष्ठानरता निःशीला निव्रताः कुण्टलवेण्टलकारिण इत्येवंभूतान् परदोषोद्घट्टनया मर्मवेधिनः सुधीरधर्माणो वाकण्टकान् 'न सेवन्ते' न बुवत इति ॥१९॥ किश्चान्यत्-केषाश्चिन्मिथ्यादृष्टीनां कुतीर्थिकभाविताना खदर्शनाऽऽअहिणां 'तर्कया' वितर्केण खमतिपर्यालोचनेन 'भावम्' अभिप्राय दुष्टान्तःकरणसितमबुद्धा कश्चित्साधुः श्रावको वा Dec cretterestoercedeseeeeeeeeeeeeeeeeeeeceices cिeaeeseaeeseseseaeseseo प्रयोगा व्यापारा महर्षयः सुधीरधाणानताः कुण्टलवेष्टवाचिन्मि Page #523 -------------------------------------------------------------------------- ________________ सूत्रकृताङ्ग शीलाङ्काचार्यांयत्रतियुतं ॥२३९॥ सूत्रकृताङ्ग शीलाङ्काचार्यीयतियुतं ॥२४०॥ 160 | स्वधर्मस्थापनेच्छया तीर्थिकतिरस्कारप्रायं वचो ब्रूयात् स च तीर्थिकस्तद्वचः 'अश्रद्दधानः' अरोचयन्नप्रतिपद्यमानोऽतिकटुकं भावयन् 'क्षुद्रत्वमपि गच्छेद्' तद्विरूपमपि कुर्यात्, पालकपुरोहितवत् स्कन्दकाचार्यस्येति । क्षुद्रखगमनमेव दर्शयति-स निन्दावचनकुपितो वक्तुर्यदायुस्तस्यायुषो 'व्याघातरूपं परिक्षेपस्वभावं कालातिचारं दीर्घस्थितिकमप्यायुः संवर्तयेत् एतदुक्तं भवति - धर्मदेशना हि पुरुषविशेषं ज्ञाला विधेया, तद्यथा - कोऽयं पुरुषो राजादिः ? कं च देवताविशेषं नतः १ कतरद्वा | दर्शनमाश्रितोऽभिगृहीतोऽनभिगृहीतो वाऽयुमित्येवं सम्यक् परिज्ञाय यथार्हं धर्मदेशना विधेया, गवैतदबुद्धा किश्चिद्धर्मदेश नाद्वारेण परविरोधकृद्वचो ब्रूयात् स परमादैहिकामुष्मिकयोर्मरणादिकमपकारं प्राप्नुयादिति, यत एवं ततो लब्धमनुमानं येन पराभिप्रायपरिज्ञाने स लब्धानुमान: 'परेषु' प्रतिपाद्येषु यथायोगं यथार्हप्रतिपच्या 'अर्थान्' सद्धर्मप्ररूपणादिकान् जीवादीन् वा स्वपरोपकाराय ब्रूयादिति ॥ २० ॥ अपि च- कम्मं च छंदं च विगिंच धीरे, विणइज्ज उ सहओ (हा) आयभावं । रूवेहिं लुप्पति भयावहेहिं, विजं गहाया तसथावरेहिं ॥ २१॥ न पूयणं चैव सिलोयकामी, पियमप्पियं कस्सइ णो करेजा । वे अणट्टे परिवज्जयंते, अणाउले या अकसाइ भिक्खू ॥ २२ ॥ आहत्तहीयं समुपेहमाणेसवेहिं पाणेहिं निहाय दंडं । जो जीवियं णो मरणाहिकंखी, परिवज्जा वलयाविमुक्के [ मेहावी वलयविप्मुक्के] ॥२३॥ तिबेमि ॥ इति श्रीआहतहियंनाम त्रयोदशमध्ययनं समत्तं ॥ ( गाथा० ५९१) 'धीरः' अक्षोभ्यः सद्बुद्ध्यलङ्कृतो वा देशनावसरे धर्मकथा श्रोतुः 'कर्म' अनुष्ठानं गुरुलघुकर्मभावं वा तथा 'छन्दम्' अभिप्रायं सम्यक 'विवेचयेत्' जानीयात् ज्ञाखा च पर्षदनुरूपामेव धर्मकथिको धर्मदेशनां कुर्यात् सर्वथा यथा तस्य श्रोतुर्जीवादिपदार्थावगमो भवति यथा च मनो न दुष्यते, अपि तु प्रसन्नतां व्रजति, एतदभिसंधिमानाह - विशेषेण नयेद् - अपनयेत् पर्षदः | 'पापभावम्' अशुद्धमन्तःकरणं, तुशब्दाद्विशिष्टगुणारोपणं च कुर्यात्, 'आयभावं' ति कचित्पाठः, तस्यायमर्थः - 'आत्मभावः' अनादिभवाभ्यस्तो मिध्यात्खादिकस्तमपनयेत्, यदिवाऽऽत्मभावो विषयगृध्नुताऽतस्तमपनयेदिति । एतद्दर्शयति- 'रूपैः' नयनमनोहारिभिः स्त्रीणामङ्गप्रत्यङ्गार्द्धकटाक्ष निरीक्षणादिभिरल्पसच्चा 'विलुप्यन्ते' सद्धर्माद्वाध्यन्ते, किंभूतै रूपः १ - 'भयावहैः' भयमावहन्ति भयावहानि, इहैव तावद्रूपादिविषयासक्तस्य साधुजनजुगुप्सा नानाविधाश्च कर्णनासिका विकर्तनादिका विडम्बना: प्रादुर्भवन्ति जन्मान्तरे च तिर्यङ्नरकादिके यातनास्थाने प्राणिनो विषयासक्ता वेदनामनुभवन्तीत्येवं 'विद्वान' पण्डितो धर्मदेशनाभिज्ञो गृहीला पराभिप्रायं - सम्यगवगम्य पर्षदं त्रसस्थावरेभ्यो हितं धर्ममाविर्भावयेत् || २१ || पूजासत्कारादिनिरपेक्षेण च सर्वमेव तपश्चरणादिकं विधेयं विशेषतो धर्मदेशनेत्येतदभिप्रायवानाह - साधुर्देशनां विदधानो न पूजनं - वस्त्रपात्रादिलाभ रूपम| भिकाचापि श्लोक - श्लाघां कीर्तिम् आत्मप्रशंसां 'कामयेद्' अभिलषेत्, तथा श्रोतुर्यत्प्रियं राजकथाविकथादिकं छलितकथा| दिकं च तथाऽप्रियं च तत्समाश्रितदेवताविशेषनिन्दादिकं न कथयेद्, अरक्तद्विष्टतया श्रोतुरभिप्रायमभिसमीक्ष्य यथावस्थितं | धर्म सम्यग्दर्शनादिकं कथयेत्, उपसंहारमाह- 'सर्वाननर्थान्' पूजासत्कारलाभाभिप्रायेण स्वकृतान् परदूषणतया च परकृतान् 'बर्जयन' परिहरन् कथयेत् 'अनाकुल:' सूत्रार्थादनुत्तरन् अकषायी भिक्षुर्भवेदिति ॥ २२ ॥ सर्वाध्ययनोपसंहारार्थमाह'आहतहीय' मित्यादि, यथातथामानो याथातथ्य - धर्ममार्गसमवसरणाख्याध्ययनत्रयोक्तार्थतस्वं सूत्रानुगतं सम्यक्त्वं चारित्रं वा तत् 'प्रेक्षमाणः' पर्यालोचयन् सुनार्थ सदनुष्ठानतोऽभ्यस्यन् 'सर्वेषु' स्थावरजङ्गमेषु सूक्ष्मवादर भेदभिषेषु पृथिवी कायादिषु दण्डयन्ते प्राणिनो येन स दण्डः प्राणव्यपरोपणविधिस्तं 'निधाय' परित्यज्य, प्राणात्ययेऽपि याथातथ्यं धर्म नोल्लङ्घयेदिति । एतदेव दर्शयति- 'जीवितम्' असंयमजीवितं दीर्घायुष्कं वा स्थावरजङ्गमजन्तुदण्डेन नाभिकाङ्क्षी स्था (क्षे ) त् परीपहपराजितो वेदनासमुद्धात (समव) हतो वा तद्वेदनाम ( भि) सहमानो जलानलसंपातापादितजन्तूपमर्देन नापि मरणाभिकाङ्क्षी स्यात् । तदेवं याथातथ्यमुत्प्रेक्षमाणः सर्वेषु प्राणिषूपरतदण्डो जीवितमरणानपेक्षी संयमानुष्ठानं चरेद्-उद्युक्तविहारी भवेत् 'मेधावी' मर्यादाव्यवस्थितो विदितवेद्यो वा वलयेन मायारूपेण मोहनीयकर्मणा वा विविधं प्रकर्षेण मुक्तो विप्रमुक्त इति । इतिः परिसमाप्यर्थे । | ब्रवीमीति पूर्ववत् ॥ २३ ॥ समाप्तं च याथातथ्यं त्रयोदशमध्ययनमिति ॥ For Private Personal Use Only १३ याथा तथ्याध्य ॥२३९॥ १३ याथा तथ्याध्य० ॥२४०॥ Page #524 -------------------------------------------------------------------------- ________________ - - 161 अथ ग्रन्थनामकं चतुर्दशमध्ययनं प्रारभ्यते । ececee । चार्यायवृ ___ उक्तं त्रयोदशमध्ययनं, साम्प्रतं चतुर्दशमारभ्यते, अस्य चायमभिसंबन्धः-इहानन्तराध्ययने याथातथ्यमिति सम्यकचारित्रमभिहितं, तच्च बाह्याभ्यन्तरग्रन्थपरित्यागादवदातं भवति, तत्यागश्चानेनाध्ययनेन प्रतिपाद्यत इत्यनेन संबन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराण्युपक्रमादीनि भवन्ति, तत्रोपक्रमद्वारान्तर्गतोऽर्थाधिकारोऽयं, तद्यथा-सबाह्याभ्यन्तरग्रन्थपरित्यागो वि-18 |धेय इति । नामनिष्पन्ने तु निक्षेपे आदानपदाद्गुणनिष्पन्नखाच्च ग्रन्थ इति नाम, तं ग्रन्थमधिकृत्य नियुक्तिकृदाहगंथो पुबुदिटो दुविहो सिस्सोय होति णायब्यो । फवावण सिक्वावण पगयं सिक्खावणाए उ ॥ १२७ ॥ सो सिक्वगो य दुविहो गहणे आसेवणाय णायव्यो । गहणंमि होति तिविहो सुत्ते अत्थे तदुभए य ॥१२८॥ आसेवणाय दुविहो मूलगुणे चेव उत्सरगुणे य । मूलगुणे पंचविहो उत्सरगुण धारसविहो उ॥ १२९॥ | आयरिओऽविय दुविहो पव्वावंतो व सिक्खवंतो य । सिक्स्वावंतो दुविहो गहणे आसेवणे चेव ॥ १३० ।। गाहावितो तिविहो सुत्ते अत्थे य तदुभए चेव । मूलगुण उत्सरगुणे दुविहो आसेवणाए उ ॥ १३१॥ ___ ग्रन्थो द्रव्यभावभेदभिन्नः क्षुल्लकनैर्ग्रन्थ्यं नाम उत्तराध्ययनेष्वध्ययनं तत्र पूर्वमेव सप्रपञ्चोऽभिहितः, इह तु ग्रन्थं द्रव्यभाव-181 भेदभिन्नं यः परित्यजति शिष्य आचारादिकं वा ग्रन्थं योऽधीतेऽसौ अभिधीयते, स शिष्यो 'द्विविधो' द्विप्रकारो ज्ञातव्यो भव ति, तद्यथा-प्रव्रज्यया शिक्षया च, यस्य प्रव्रज्या दीयते शिक्षा वा यो बाधते स डिप्रकारोऽपि शिष्यः, इह [तु] पुनः शिक्षाशि-11 १४ ग्रन्थाशीलाङ्का- ध्येण 'प्रकृतम्' अधिकारो यः शिक्षा गृह्णाति शैक्षकः तच्छिक्षयेह प्रस्ताव इत्यर्थः। यथाप्रतिज्ञातमधिकृत्याह-यः शिक्षा गृह्णाति ध्ययनं. शैक्षकः स द्विविधो-द्विप्रकारो भवति, तद्यथा-ग्रहणे प्रथममेवाचार्यादेः सकाशाच्छिक्षा-इच्छामिच्छातहक्कारादिरूपां गृह्णाति , त्तियुतं शिक्षति, तथा शिक्षितां चाभ्यस्यति-अहर्निशमनुतिष्ठति स एवंविधो ग्रहणासेवनाभेदभिः शिष्यो ज्ञातव्यो भवति, तत्रापि ग्रहणपूर्वकमासेवनमितिकृताऽऽदावेव ग्रहणशिक्षामाह-शिक्षाया 'ग्रहणे' उपादानेऽधिकृते त्रिविधो भवति शैक्षकः, तद्यथा॥२४॥ |मूत्रेऽर्थे तदुभये च, मूत्रादीन्यादावेव गृह्णन् मूत्रादिशिक्षको भवतीति भावः ॥ साम्प्रतं ग्रहणोत्तरकालभाविनीमासेवनामधिकृत्याह- यथावस्थितमूत्रानुष्ठानमासेवना तया करणभूतया द्विविधो भवति शिक्षकः, तद्यथा-'मूलगुणे' मूलगुणविषये आसेव| मानः सम्यग्मूलगुणानामनुष्ठानं कुर्वन् तथा 'उत्तरगुणे च' उत्तरगुणविषयं सम्यगनुष्ठानं कुर्वाणो द्विरूपोऽप्यासेवनाशिक्षको भवति, तत्रापि मूलगुणे पश्चप्रकार:-प्राणातिपातादिविरतिमासेवमानः पञ्चमहाव्रतधारणात्पञ्चविधो भवति मूलगुणेष्वासेवना| शिक्षकः, तथोत्तरगुणविषये सम्यपिण्डविशुद्ध्यादिकान् गुणानासेवमान उत्तरगुणासेवनाशिक्षको भवति, ते चामी उत्तरगुणाः| 'पिंडस्स जा विसोही समिईओ भावणा तवो दुविहो । पडिमा अभिग्गहाविय उत्तरगुणमो वियाणाहि ॥१॥' यदिवा सेत्स्व| प्यन्येषूत्तरगुणेषु प्रधाननिर्जराहेतुतया तप एव द्वादशविधमुत्तरगुणवेनाधिकृत्याह-'उत्तरगुणे' उत्तरगुणविषये तपो द्वादशभेदभिन्न ॥२४॥ | यः सम्यग् विधत्ते स आसेवनाशिक्षको भवतीति ॥ शिष्यो खाचार्यमन्तरेण न भवत्यत आचार्यनिरूपणमा(णाया)ह-शिष्यापेक्षया | १ पिण्डस्य या विशोधिः समितयो भावनास्तपो द्विविधम् । प्रतिमा अभिप्रहा अपि चोत्तरगुणा (इति) विजानीहि ॥ १ ॥ २ सत्स्वप्येते प्र हि आचार्यो 'द्विविधो' विभेदः, एको यः प्रव्रज्यां ग्राहयत्यपरस्तु यः शिक्षामिति, शिक्षयमपि द्विविधः-एको यः शिक्षाशास्त्र | ग्राहयति-पाठयत्यपरस्तु तदर्थ दशविधचक्रवालसामाचार्यनुष्ठानतः सेवयति-सम्यगनुष्ठानं कारयति । तत्र सूत्रार्थतदुभयभेदाद् | ग्राहयन्नप्याचार्यस्त्रिधा भवति । आसेवनाचार्योऽपि मूलोत्तरगुणभेदाद्विविधो भवति । गतो नामनिष्पनो निक्षेपः, तदनन्तरं कस्तं सूत्रानुगमेऽस्खलितादिगुणोपेतं मूत्रमुच्चारयितव्यं, तच्चेदम् गंयं विहाय इह सिक्खमाणो, उहाय सुबंभचेरं वसेजा। ओवायकारी विणयं सुसिक्खे, जे छेय विप्पमायं न कुज्जा ॥१॥ जहा दियाप्रोतमपत्तजातं, सावासगा पवित्रं मन्नमाणं । तमचाइयं तरुणमपत्तजातं, ढंकाइ अवत्तगमं हरेज्जा ॥ २॥ एवं तु सेहंपि अपुट्टधम्म, निस्सारियं बुसिमं मन्नमाणा। दियस्त छायं व अपत्तजायं, हरिंसु णं पावधम्मा अणेगे ॥३॥ ओसाणमिच्छे मणुए समाहि, अणोसिए णंतकरिति णञ्चा। ओभासमाणे दवियस्स वित्तं, ण णिकसे बहिया आसुपन्नो ॥ ४ ॥ 'इह' प्रवचने ज्ञातसंसारस्वभावः सन् सम्यगुत्थानेनोत्थितो अथ्यते आत्मा येन स ग्रन्थो-धनधान्यहिरण्यद्विपदचतुष्पदादि॥ 'विहाय' त्यक्ता प्रव्रजितः सन् सदुत्थानेनोत्थाय च ग्रहणरूपामासेवनारूपां च शिक्षा [च] कुर्वाणः-सम्यगासेवमानः सुष्टु-| ResearcEELekseeeeeeeeeeeee Page #525 -------------------------------------------------------------------------- ________________ सूत्रकृताङ्गं शीलाङ्काचायतियुतं ॥२४२॥ सूत्रकृताङ्ग शीलाङ्काचायनियुतं ॥२४३॥ 162 | शोभनं नवभिर्ब्राचर्यगुप्तिभिर्गुप्तमाश्रित्य ब्रह्मचर्यं 'बसेत्' तिष्ठेत्, यदिवा 'सुब्रह्मचर्य' मिति संयमस्तद् आवसेत् तं सम्यक् | कुर्यात्, आचार्यान्तिके यावजीवं वसमानो यावदभ्युद्यतविहारं न प्रतिपद्यते तावदाचार्यवचनस्यावपातो-निर्देशस्तत्कार्यवपातका| री-वचननिर्देशकारी सदाऽऽज्ञाविधायी, विनीयते- अपनीयते कर्म येन स विनयस्तं सुष्ठु शिक्षेद् - विदध्यात् ग्रहणासेवनाभ्यां विनयं सम्यक् परिपालयेदिति । तथा यः 'छेको' निपुणः स संयमानुष्ठाने सदाचार्योपदेशे वा विविधं प्रमादं न कुर्यात्, यथा हि आतुरः सम्यम्वैद्योपदेशं कुर्वन् श्लाषां लभते रोगोपशमं च एवं साधुरपि सावद्यग्रन्थपरिहारी पापकर्मभेषजस्थान भूतान्याचार्यवचनानि विदधदपरसाधुभ्यः साधुकारमशेषकर्मक्षयं चावाप्नोतीति ॥ १ ॥ यः पुनराचार्योपदेशमन्तरेण स्वच्छन्दतया गच्छानिर्गत्य एकाकिविहारितां प्रतिपद्यते स च बहुदोषनाग भवतीत्यस्यार्थस्य दृष्टान्तमाविर्भावयन्नाह - 'यथेति दृष्टान्तोपप्रदर्शनार्थः 'यथा' येन प्रकारेण 'द्विजपोतः' पश्चिशिशुरव्यक्तः, तमेव विशिनष्टि - पतन्ति - गच्छन्ति तेनेति पत्रं - पक्षपुटं न विद्यते पत्रजातं पक्षोद्भवो यस्यासावपत्रजातस्तं तथा स्वकीयादावासकात् खनीडात् लवितुम् - उत्पतितुं मन्यमानं तत्र तत्र पतन्तमुपलभ्य तं द्विजपोतं 'अचाइयं' ति पक्षाभावाद्भन्तुमसमर्थमपत्रजातमितिकृला मांसपेशीकल्पं 'ढङ्कादयः' क्षुद्रसत्त्वाः पिशिताशिनः 'अव्यक्तगमं गमनाभावे नंष्टुमसमर्थ 'हरेयुः' चश्वादिनोत्क्षिप्य नयेयुर्व्यापादयेयुरिति ॥ २ ॥ एवं दृष्टान्तं प्रदर्श्य दार्शन्तिकं प्रदर्शयितुमाह - 'एव' मित्युक्तप्रकारेण, तुशब्दः पूर्वस्माद्विशेषं दर्शयति, पूर्व संजातपक्षत्वादव्यक्तता प्रतिपादिता इह पुष्टधमतयेत्ययं विशेषो, यथा द्विजपोतमसंजातपक्षं खनीडाभिर्गतं क्षुद्रसच्या विनाशयन्ति एवं शिक्षकमभिनवप्रत्रजितं सूत्रार्थानिष्पन्नमगीतार्थम् 'अपुष्ट घर्माणं' सम्यगपरिणत धर्मपरमार्थ सन्तमनेके पापधर्माण: पाषण्डिकाः प्रतारयन्ति, प्रतार्य च गच्छसमुद्राभिः| सारयन्ति, निःसारितं च सन्तं विषयोन्मुखतामापादितमपगत परलोकभयमस्माकं वैश्यमित्येवं मन्यमानाः यदिवा 'वुसिम'न्ति चारित्रं तद् असदनुष्ठानतो निःसारं मन्यमाना अजातपक्षं 'द्विजशावमिव' पक्षिपोतमिव ढङ्कादयः पापधर्माणो मिथ्याखाविरतिप्रमादकषायकलुषितान्तरात्मानः कृतीर्थिकाः खजना राजादयो वाऽनके बहवो हतवन्तो हरन्ति हरिष्यन्ति चेति, कालत्रयोपलक्षणार्थं भूतनिर्देश इति, तथाहि पापण्डिका एवमगीतार्थं प्रतारयन्ति, तद्यथा - युष्मदर्शने नाभिप्रज्वालनविषापहारशिखाच्छेदादिकाः प्रत्यया दृश्यन्ते, तथाऽणिमाद्यष्टगुणमैश्वर्य च नास्ति, तथा न राजादिभिर्बहुभिराश्रितं, याऽप्यहिंसोच्यते भवदागमे साऽपि जीवाकुलखाल्लोकस्य दुःसाध्या, नापि भवतां स्नानादिकं शौचमस्तीत्यादिकाभिः शठोक्तिभिरिन्द्रजालकल्पाभिर्मुग्धजनं प्रतारयन्ति, स्वजनादयश्चैवं विप्रलम्भयन्ति, तद्यथा - आयुष्मन् ! न भवन्तमन्तरेणास्माकं कश्चिदस्ति पोषकः पोष्यो वा त्वमेवास्माकं सर्वखं, | त्वया विना सर्व शून्यमाभाति, तथा शब्दादिविषयोपभोगामन्त्रणेन सद्धर्माच्यावयन्ति एवं राजादयोऽपि द्रष्टव्याः, तदेवमपुष्टधर्माणमेकाकिनं बहुभिः प्रकारैः प्रतार्यापहरेयुरिति ॥ ३ ॥ तदेवमेकाकिनः साधोर्यतो बहवो दोषाः प्रादुर्भवन्ति अतः सदा गुरुपादमूले स्थातव्यमित्येतद्दर्शयितुमाह- 'अवसानं' गुरोरन्तिके स्थानं तद्यावजीवं 'समाधिं' सन्मार्गानुष्ठानरूपम् 'इच्छेद्' अभिलषेत् 'मनुजो' मनुष्यः साधुरित्यर्थः, स एव च परमार्थतो मनुष्यो यो यथाप्रतिज्ञातं निर्वाहयति, तच्च सदा गुरोरन्तिके | व्यवस्थितेन सदनुष्ठानरूपं समाधिमनुपालयता निर्वाह्यते नान्यथेत्येतद्दर्शयति - गुरोरन्तिके 'अनुषितः' अव्यवस्थितः स्वच्छन्दविधायी समाधेः सदनुष्ठानरूपस्य कर्मणो यथाप्रतिज्ञातस्य वा नान्तकरो भवतीत्येवं ज्ञात्वा सदा गुरुकुलवासोऽनुसर्तव्यः, तद्र १ समाप्तावितिस्तेन न प्रथमा । | हितस्य विज्ञानमुपहास्यप्रायं भवतीति, उक्तं च- " न हि भवति निर्विगोपकमनुपासितगुरुकुलस्य विज्ञानम् । प्रकटितपश्चाद्भागं पश्यत नृत्यं मयूरस्य ।। १ ।। " तथाऽजां गलविलग्नवालुकां पाणिप्रहारेण प्रगुणां दृष्ट्वाऽपरोऽनुपासितगुरुरज्ञो राशीं संजातगलगण्डां पाणिप्रहारेण व्यापादितवान् इत्यादयः अनुपासितगुरोर्बहवो दोषाः संसारवर्धनाद्या भवन्तीत्यवगम्यानया मर्यादया | गुरोरन्तिके स्थातव्यमिति दर्शयति- 'अवभासयन्' उद्भासयन् सम्यगनुतिष्ठन् 'द्रव्यस्य' मुक्तिगमनयोग्यंस्य सत्साधो रागद्वेवरहितस्य सर्वज्ञस्य वा वृत्तम्- अनुष्ठानं तत्सदनुष्ठानतोऽवभासयेद्, धर्मकथिकः कथनतो वोद्भासयेदिति । तदेवं यतो गुरुकुलवासो बहूनां गुणानामाधारो भवत्यतो 'न निष्कसेत्' न निर्गच्छेत् गच्छाद्दुर्वन्तिकाद्वा बहिः, स्वेच्छाचारी न भवेद्, 'आशुमज्ञ' इति क्षिप्रप्रज्ञः, तदन्तिके निवसन् विपयकपायाभ्यामात्मानं द्रियमाणं झाला क्षिप्रमेवाचार्योपदेशात्खत एव वा 'निवर्तयति' सत्समाधौ व्यवस्थापयतीति ॥ ४ ॥ तदेवं प्रव्रज्यामभि उद्यतो नित्यं गुरुकुलवासमावसन् सर्वत्र स्थानशयनासनादावुपयुक्तो भवति तदुपयुक्तस्य च गुणमुद्भावयमाह - जे ठाणओ य सयणासणे य, परक्कमे यावि सुसाहुजुत्ते । समितीसु गुत्तीसु य आयपन्ने, वियागरिते य पुढो एजा ॥ ५ ॥ सहाणि सोच्चा अदु भेरवाणि, अणासवे तेसु परिवएजा । निहं ' भिक्खू न पमाय कृज्जा, कड्रंकहं वा वितिगिच्छति ॥ ६ ॥ डहरेण वुट्टेणऽणुसासि For Private Personal Use Only १४ ग्रन्थाध्ययनं. ॥२४२॥ १४ - ध्ययनं. ॥२४३॥ Page #526 -------------------------------------------------------------------------- ________________ aeseseseseseses eeseeseseResea eese 163. ए उ, रातिणिएणावि समवएणं । सम्मं तयं थिरतो णाभिगच्छे, णिजंतए वावि अपारए से ॥७॥ विउट्टितेणं समयाणुसिटे, डहरेण वुड्डेण उ चोइए य । अञ्चट्रियाए घडदासिए वा, अगारिणं वा समयाणुसिट्टे ॥ ८॥ यो हि निर्विष्णसंसारतया प्रव्रज्यामभि उद्यतो नित्यं गुरुकुलवासतः 'स्थानतश्च' स्थानमाश्रित्य तथा शयनत आसनतः, एकश्चकारः समुच्चये द्वितीयोऽनुक्तसमुच्चयार्थः चकाराद्गमनमाश्रित्यागमनं च तथा तपश्चरणादौ पराक्रमतच, (सु) साधोः-उद्यु-15 कविहारिणो ये समाचारास्तैः समायुक्तः सुसाधुयुक्तः, सुसाधुर्हि यत्र स्थानं-कायोत्सर्गादिकं विधत्ते तत्र सम्यक् प्रत्युपेक्षणादिकां क्रियां करोति, कायोत्सर्ग च मेरुरिव निष्प्रकरणः शरीरनिःस्पृहो विधत्ते, तथा शयनं च कुर्वन् प्रत्युपेक्ष्य संस्तारकं तद्धवं कायं चोदितकाले गुरुभिरनुज्ञातः स्वपेत् , तत्रापि जाग्रदिव नात्यन्तं निःसह इति । एवमासनादिष्वपि तिष्ठता पूर्ववत्संकुचित६ गात्रेण स्वाध्यायध्यानपरायणेन सुसाधुना भवितव्यमिति, तदेवमादिसुसाधुक्रियायुक्तो गुरुकुलनिवासी सुसाधुर्भवतीति स्थितम् । अपिच-गुरुकुलवामे निवसन पञ्चसु समितिवीर्यासमित्यादिषु प्रविचाररूपासु तथा तिसृषु च गुप्तिषु प्रविचाराप्रविचाररूपासु | | आगता-उत्पन्ना प्रज्ञा यस्यासावागतप्रज्ञा-संजातकर्तव्याकर्तव्यविवेकः स्वतो भवति, परस्यापि च 'व्याकुर्वन् कथयन् पृथक् पृथग्गुरोः प्रसादात्परिज्ञातस्वरूपः समितिगुप्तीनां यथावस्थितस्वरूपप्रतिपालनं तत्फलं च 'वदेत्' प्रतिपादयेदिति ॥५॥र्यामूत्रकृताङ्गं | समित्याद्युपेतेन यद्विधेयं तद्दर्शयितुमाह-'शब्दान्' वेणुवीणादिकान् मधुरान् श्रुतिपेशलान् 'श्रुत्वा' समाकाथवा 'भैर- १४ग्रन्थाशीलाङ्का- वान्' भयावहान् कर्णकटूनाकर्ण्य शब्दान् आश्रवति तान् शोभनखेनाशोभनखेन वा गृहातीत्याश्रवो नाश्रवोऽनाश्रवः, तेष्वनुकू- ध्ययनं. चायीयवृ लेपु प्रतिकूलेषु श्रवणपथमुपगतेषु शब्देष्वनाश्रवो-मध्यस्थो रागद्वेषरहितो भूखा परि-समन्ताद् व्रजेत् परिव्रजेत्-संयमानुष्ठायी त्तियुतं या भवेत् , तथा 'निद्रां च' निद्राप्रमादं च 'भिक्षुः सत्साधुः प्रमादाङ्गखान्न कुर्यात् , एतदुक्तं भवति-शब्दाश्रवनिरोधेन विषय॥२४४॥ प्रमादो निषिद्धो निद्रानिरोधेन च निद्राप्रमादः, चशब्दादन्यमपि प्रमादं विकथाकषायादिकं न विदध्यात् । तदेवं गुरुकुलवासात् । | स्थानशयनासनसमितिगुप्तिष्वागतप्रज्ञः प्रतिषिद्धसर्वप्रमादः सन् गुरोरुपदेशादेव कथंकथमपि विचिकित्सां-चित्तविप्लुतिरूपां [वितीर्णः-अतिक्रान्तो भवति, यदिवा मद्भगृहीतोऽयं पञ्चमहातभारोऽतिदुर्वहः कथं कथमप्यन्तं गच्छेद् ?, इत्येवंभूतां विचिकित्सां गुरुप्रसादाद्वितीों भवति, अथवा यां काश्चिच्चित्तविप्लति देशसर्वगतां तां कृत्स्ना गुर्वन्तिके वसन् वितीर्णो भवति & अन्येषामपि तदपनयनसमर्थः स्यादिति ॥६॥ किश्चान्यत्-स गुर्वन्तिके निवसन् कचित् प्रमादस्खलितः सन् वयापर्या18 याभ्यां क्षुल्लकेन-लघुना 'चोदितः' प्रमादाचरणं प्रति निषिद्धः, तथा 'वृद्धेन वा वयोऽधिकेन श्रुताधिकेन वा 'अनुशा सित:' अभिहितः, तद्यथा-भवद्विधानामिदमीदृक् प्रमादाचरणमासेवितुमयुक्तं, तथा 'रत्नाधिकेन वा' प्रव्रज्यापर्यायाधिकेन । श्रुताधिकेन वा समवयसा वा 'अनुशासितः' प्रमादस्खलिताचरणं प्रति चोदितः कुप्यति यथा अहमप्यनेन द्रमकप्रायेणोत्त- ॥२४४॥ मकुलप्रसूतः सर्वजनसंमत इत्येवं चोदित इत्येवमनुशास्थमानो न मिथ्यादुष्कृतं ददाति न सम्यगुत्थानेनोत्तिष्ठति नापि तदनुशा-19 | सनं सम्यक् स्थिरतः-अपुनःकरणतयाऽभिगच्छेत्-प्रतिपद्येत, चोदितश्च प्रतिचोदयेद, असम्यक् प्रतिपद्यमानश्चासौ संसारस्रोतसा 'नीयमान' उह्यमानोऽनुशास्यमानः कुपितोऽसौ न संसारार्णवस्य पारगो भवति । यदिवाऽऽचार्यादिना सदुपदेशदानतः प्रमादस्खलितनिवर्तनतो मोक्षं प्रति नीयमानोऽप्यसौ संसारसमुद्रस्य तदकरणतोऽपारग एव भवतीति ॥७॥ साम्प्रतं खपक्षचोदनानन्तरत:(रं)स्वपरचोदनामधिकृत्याह-विरुद्धोत्थानेनोत्थितो व्युत्थितः-परतीर्थिको गृहस्थो वा मिथ्यादृष्टिस्तेन प्रमादस्खलिते चोदितः | वसमयेन, तद्यथा-नवंविधमनुष्ठानं भवतामागमे व्यवस्थितं येनाभिप्रवृत्तोऽसि, यदिवा व्युत्थितः-संयमाष्टस्तेनापरः साधुः स्खलितः सन् खसमयेन-अर्हत्प्रणीतागमानुसारेणानुशासितो मूलोत्तरगुणाचरणे स्खलितः सन् 'चोदित' आगमंप्रदाभिहितः, तद्यथा-नैतत्चरितगमनादिकं भवतामनुज्ञातमिति, तथा अन्येन वा मिथ्यादृष्ट्यादिना 'क्षुल्लकेन' लघुतरेण वयसा वृद्धेन वा कुत्सिताचारप्रवृत्तचोदितः, तुशब्दात्समानवयसा वा तथा अतीवाकार्यकरणं प्रति उत्थिता अल्मुत्थिताः, यदिवा-दासीखेन अत्यन्तमुत्थिता दास्या अपि दासीति, तामेव विशिनष्टि-'घटदास्या' जलवाहिन्यापि चोदितो न क्रोधं कुयात् , एतदुक्तं भवति-अत्युत्थितयाऽतिकुपितयापि चोदितः स्वहितं मन्यमानः सुसाधुने कुप्येत्, किं पुनरन्येनेति ?, तथा 'अगारिणां' गृहस्थानां यः 'समय: अनुष्ठानं तत्समयेनानुशासितो, गृहस्थानामपि एतन्न युज्यते कर्तुं यदारब्धं भवतेत्येवमात्मावमेनापि चोदितो ममैवैतच्छ्रेय इत्येवं | मन्यमानो मनागपि न मनो दूषयेदिति ॥ ८॥ एतदेवाह ण तेसु कुज्झे ण य पवहेजा. ण यावि किंची फरुसं वदेजा। तहा करिस्संति पडिस्सणेजा, सेयं खु मेयं ण पमाय कुज्जा ॥९॥ वणंसि मूढस्स जहा अमूढा, मग्गाणुसासंति हितं पयाणं । तेणेव (तेणावि) मज्झं इणमेव सेयं, जं मे बुहा समणुसासयंति॥१०॥ अह तेण मूढेण eemero SassassiaSSSSSS99909808990008092002999999 ececececemercedestroenesaeleserest Page #527 -------------------------------------------------------------------------- ________________ 164 सत्रकताङ्गं अमूढगस्त, कायब पूया सविसेसजुत्ता । एओवमं तत्थ उदाहु वीरे, अणुगम्म अत्थं उवणेति ।१४ अन्धाशीलाझा सम्मं ॥ ११ ॥णेता जहा अंधकारंसि राओ, मग्गं ण जाणाति अपस्समाणे । से सुरिअस्स ध्ययन. चायित्सियुत अब्भुग्गमेणं, मगं वियाणाइ पगासियंसि ॥ १२ ॥ ॥२४५॥ 'तेषु' स्वपरपक्षेषु स्खलितचोदकेष्वात्महितं मन्यमानो न कुध्येद् अन्यसिन् वा दुर्वचनेऽभिहिते न कुप्ये एवं च चिन्तयेत'आष्टेन मतिमता तत्वार्थविचारणे मतिः कार्या । यदि सत्य कः कोपः स्यादनृतं किं नु कोपेन? ॥१॥ तथा नाप्यपरेण ९ खतोऽधमेनापि चोदितोईन्मार्गानुसारेण लोकाचारगत्या वाभिहितः परमार्थ पर्यालोच्य तं चोदकं प्रकर्षेण 'व्यथेत्' दण्डादि18| प्रहारेण पीडयेत् न चापि किशित्परुषं तत्पीडादिकारि 'वदेत्' ब्रूयात् , ममैवायमसदनुष्ठायिनो दोषो येनायमपि मामेवं चोद यति, चोदितबैवंविर्ष भवता असदाचरणं न विधेयमेवं विधं च पूर्वर्षिभिरनुष्ठितमनुष्ठयमित्येवंविधं वाक्यं तथा करिष्यामीत्येवं 8 मध्यसाया प्रतिशशुया अनुतिष्ठेच-मिथ्यादुष्कृतादिना निवर्तेत, यदेतच्चोदनं नामैतन्ममैव श्रेयो, यत एतद्भयात्कचित्पुनः | || प्रमादं न कुर्यात्रैवासदाचरणमनुतिष्ठेदिति ॥९॥ अस्वार्थस्य दृष्टान्तं दर्शयितुमाह-'वने' गहने महाटव्यां दिग्भ्रमेण कस्यचि स्वाइलितमतेनरसत्पथख यथा केचिदपरे कपाकष्टमानसा 'अमूडा सदसन्मार्गज्ञाः कुमार्गपरिहारेण प्रजानां 'हितम्' अशे- IS ॥२४५|| पापायरहितमीप्सितलानप्रापर्क 'मार्ग' पन्थानम् 'अनुशासन्ति प्रतिपादयन्ति, स च तैः सदसद्विवेकिभिः सन्मार्गावतरणम-1 नुशासित आत्मनः श्रेयो मन्यते, एवं तेनाप्पसदनुष्ठायिना चोदितेन न पितत्र्यम् , अपितु ममायमनुग्रह इत्येवं मन्तव्यं, यदे तद् बुद्धाः सम्यगनुशासयन्ति-सन्मार्गेऽवतारयन्ति पुत्रमिव पितरः तन्ममैव श्रेय इति मन्तव्यम् ॥१०॥ पुनरप्यस्वार्थस्य AS पुष्पर्थमाह-'अथे' त्यानन्तर्यार्थे वाक्योपन्यासार्थे वा, यथा 'तेन' मूढेन सन्मार्गावतारितेन तदनन्तरं तस्य 'अमूढस्य सत्पथोपदेKg: पुलिन्दादेरपि परम्पकारं मन्यमानेन पूजा विशेषयुक्ता कर्तव्या, एवमेतामुपमाम् 'उदाहृतवान्' अभिहितवान् 'वीर' तीर्थकरोऽन्यो वा गणधरादिकः 'अनुगम्य' बुद्धा 'अर्थ' परमार्थ चोदनाकृतं परमोपकारं सम्यगात्मन्युपनयति, तद्यथा--अ-18 हमनेन मिथ्याखवनाजन्मजरामरणाधनेकोपद्रवबहुलात्सदुपदेशदानेनोत्तारितः, ततो मयाऽस्य परमोपकारिणोऽभ्युत्थान विनया18| दिभिः पूजा विधेयेति । असिमर्थ बहवो दृष्टान्ताः सन्ति, तद्यथा-'गेहमि अग्गिजालाउलंमि जह णाम डझमाणमि । जो बोहेह सुयंत सो तस्स जणो परमबंधू ॥१॥जह वा विससंजुत्तं भत्तं निद्धमिह भोत्तुकामस्स । जोवि सदोस साहइ सो तस्स 8] | जणो परमबंधू ॥२॥" ॥११॥ अयमपरः सूत्रेणैव दृष्टान्तोऽभिधीयते-यथा हि सजलजलधराच्छादितबहलान्धकारायां रात्रौ । 'नेता' नायकोष्टच्यादौ स्वभ्यस्तप्रदेशोऽपि 'मार्ग' पन्थानमन्धकारावृतवात्स्वहस्तादिकमपश्यन्न जानाति-न सम्यक् परिच्छिनत्ति । स एव प्रणेता 'सूर्यस्य' आदित्यस्याभ्युद्गमेनापनीते तमसि प्रकाशिते दिक्चक्रे सम्यगाविर्भूते पाषाणदरिनिनोन्नतादिके मार्ग जानाति-विवक्षितप्रदेशप्रापकं पन्थानमभिव्यक्तचक्षुः परिच्छिनत्ति-दोषगुणविचारणतः सम्यगवगच्छतीति ॥ १२ ॥ एवं दृष्टान्तं प्रदर्य दान्तिकमधिकृत्याह गेहेनिज्वालाकुले यथा नाम दह्यमाने । यो बोधयति सुप्तं स तस्य जनः परमबान्धवः ॥ १॥ यथा वा विषसंयुकं भक्तं निग्धं इह भोक्तुकामस्य योऽपि दोर्ष साधयति स तख परमबन्धुर्जनः ॥ ३ ॥ सूत्रकृता एवं तु सेहेवि अपुटुधम्मे, धम्मं न जाणाइ अबुझमाणे । से कोविए जिणवयणेण पच्छा, १४ अन्धाशीलाका ध्ययनं. सूरोदए पासति चक्खुणेव ॥ १३ ॥ उहं अहेयं तिरियं दिसासु, तसा य जे थावरा जे य चार्यायव त्तियुतं पाणा । सया जए तेसु परिवएज्जा, मणप्पओसं अविकंपमाणे ॥ १४ ॥ कालेण पुच्छे समियं ॥२४६॥ पयासु, आइक्खमाणो दवियस्स वित्तं । तं सोयकारी पुढो पवेसे, संखा इमं केवलियं समाहिं ॥१५॥ अस्सि सुठिचा तिविहेण तायी, एएसु या संति निरोहमाहु । ते एवमक्खंति तिलोगदंसी, ण भुजमेयंति पमायसंगं ॥ १६ ॥ यथा असावन्धकारावृतायां रजन्यामतिगहनायामटव्यां मार्ग न जानाति सूर्योद्गमेनापनीते तमसि पश्चाजानाति एवं तु 'शिष्यकः' अभिनवप्रबजितोऽपि सूत्रार्थानिष्पनः अपुष्टः-अपुष्कलः सम्यगपरिजातो धर्मः-श्रुतचारित्राख्यो दुर्गतिप्रमृतजन्तुधरणस्वभावो येनासावपुष्टधर्मा, स चागीतार्थः-सूत्रार्थानभिज्ञलादबुध्यमानो धर्म न जानातीति-न सम्यक परिच्छिनत्ति, स| एव तु पश्चागुरुकुलकासाजिनवचनेन 'कोविदः' अभ्यस्तसर्वज्ञप्रणीतागमखानिपुणः सूर्योदयेऽपगतावरणश्चक्षुषेव यथावस्थितान्। ॥२४६॥ जीवादीन पदार्थान् पश्यति, इदमुक्तं भवति-यथा हि इन्द्रियार्थसंपर्कात्साक्षात्कारितया परिस्फुटा घटपटादयः पदार्थाः प्रती-14 यन्ते एवं सर्वज्ञप्रणीतागमेनापि सूक्ष्मव्यवहितविप्रकृष्टखगोपवर्गदेवतादयः परिस्फुटा निःशई प्रतीयन्त इति । अपिच कदाचिच्च-| eaceceaeesecesesesesea Page #528 -------------------------------------------------------------------------- ________________ 165 क्षुषाऽन्यथाभूतोऽप्यर्थोऽन्यथा परिच्छिद्यते, तद्यथा-मरुमरीचिकानिचयो जलभ्रान्त्या किंशुकनिचयोज्याकारणापीति । नच सर्वज्ञप्रणीतस्यागमस्य कचिदपि व्यभिचारः, तव्यभिचारे हि सर्वज्ञबहानिप्रसङ्गात् , तत्संभवस्य चासर्वज्ञेन प्रतिबुमशक्यसादिति ।। ॥१३ ॥ शिक्षको हि गुरुकुलवासितया जिनवचनाभिझो भवति, तत्कोषिदश्च सम्यक मूलोत्तरगुणान् जानाति, तत्र मूलगुणानअधिकत्याह-ऊर्ध्वमस्तिर्यग् दिक्षु विदिक्षु चेत्यनेन क्षेत्रमङ्गीकृत्य प्राणातिपातविरतिरभिहिता, द्रव्यतस्तु दर्शयति-त्रखन्तीति सा:-तेजोवायू द्वीन्द्रियादयश्च, तथा ये च स्थावरा:-स्थावरनामकर्मोदयवर्तिनः पृथिव्यवनस्पतयः, तथा ये चैतनेदाः सूक्ष्मबादरपर्याप्तकापर्याप्तकरूपा दशविधप्राणधारणात्प्राणिनस्तेषु, 'सदा सर्वकालम् , अनेन तु कालमधिकृत्य विरतिरमिहिता, यतः परिव्रजेत्-परिसमन्ताद्रजेत् संयमानुष्ठायी भवेत् , भावप्राणातिपातविरतिं दर्शयति-स्थावरजङ्गमेषु प्राणिषु तदपकारे उपकारे वा मनागपि मनसा प्रद्वेष नपच्छेद् आस्तां तावदुर्वचनदण्डप्रहारादिकं, तेष्वपकारिष्वपि मनसापि न मकुलं चिन्तयेद्, 'अवि. कम्पमानः' संयमादचलन् सदाचारमनुपालयेदिति, तदेवं योगत्रिककरणत्रिकेण द्रव्यक्षेत्रकालभावरूपां प्राणातिपातविरतिं सम्यगरक्तद्विष्टतयाऽनुपालयेद् , एवं शेषाण्यपि महाव्रतान्युत्तरगुणांश्च ग्रहणासेवनाशिक्षासमन्वितः सम्यगनुपालवेदिति ॥१४॥ गुरोरन्तिके वसतो विनयमाह-सूत्रमर्थ तदुभयं वा विशिष्टेन-प्रष्टव्यकालेनाचार्यादेरवसरं ज्ञाता प्रजायन्त इति प्रजा-जन्तवस्तासु प्रजासु-जन्तुविषये चतुर्दशभूतग्रामसंबद्धं कश्चिदाचार्यादिकं सम्यगित-सदाचारानुष्ठायिनं सम्यक् वा समन्ताद्वा जन्तुगतं पृच्छे IS| दिति । स च तेन पृष्ट आचार्यादिराचक्षाणः शुश्रूषयितव्यो भवति, यदाचक्षाणस्तदर्शयति-मुक्तिगमनयोग्यो भन्यो द्रव्यं रागसत्रक. ४१ १सयझप्रणीतागमोक्तपदार्थसंभवस्य, सर्वज्ञसंभवस्येति वा । २ शत्रोरुपकारे बाये वा दुरायतिके स्वस्थ, अन्यथोपकारे द्वेषासंभवात् ।। সুবাঙ্গ देषविरहादा द्रव्यं तस्य द्रव्यस्स-वीतरागस तीर्थकरस वा सम्-अनुष्ठानं संयम ज्ञानं वा तत्प्रणीतमागर्म पा सम्यगावक्षा १४ अन्धाशीलाबाणः सपर्ययाऽयं माननीयो भवति । कथमित्याह-'त' आचार्यादिना कथितं श्रोत्रे-कणे कर्तु शीलमस्य श्रोत्रकारी-यथोपदे ध्ययनं. चायिक शकारी आज्ञाविधायी सन् पृथक् पृथगुपन्यस्तमादरेण हृदये प्रवेशयेत्-चेतसि व्यवस्थापयेत्, व्यवस्थापनीय दर्शयति-'संत्तियुतं ख्याय' सम्यक ज्ञाखा 'इम मिति वक्ष्यमाणं केवलिन इदं कैवलिकं-केवलिना कथितं समाधि-सन्मार्ग सम्यग्ज्ञानादिकं मो॥२४७॥ क्षमार्गमाचार्यादिना कथितं यथोपदेशं प्रवर्तकः पृथग्-विविक्तं हृदये पृथग्व्यवस्थापयेदिति ॥१५॥ किंचान्यत्-'अस्मिन्' गुरुकुलवासे निवसता यच्छुतं श्रुखा च सम्यक् हृदयव्यवस्थापनद्वारेणावधारितं तमिन् समाधिभूते मोक्षमार्गे सुहु सिता 'विधिधेने ति मनोवाकायकर्मभिः कृतकारितानुमतिमिर्वाऽऽस्मानं त्रातुं शीलमस्येति त्रायी जन्तूनां सदुपदेशदानतवाणकरणशीलो वा तस्य स्खपरत्रायिणः, एतेषु च समितिगुप्यादिषु समाधिमार्गेषु स्थितस्य शान्तिर्भवति-अशेषन्द्रोपरमो भवति तथा निरोधम् अशेषकर्मक्षयरूपम् 'आहु तद्विदः प्रतिपादितवन्तः, क एवमाहुरित्याह-त्रिलोकम्-ऊर्ध्वाधस्तिर्यग्लक्षणं ईधील येषां ते 18 त्रिलोकदर्शिन:-तीर्थकतः सर्वज्ञास्ते 'एवम् अनन्तरोक्तया नीत्या सर्वभावान् केवलालोकेन दृष्ट्वा 'आचक्षते प्रतिपादयन्तीति। एतदेव समितिगुप्यादिकं संसारोत्तारणसमर्थ ते त्रिलोकदर्शिनः कथितवन्तो न पुनर्भूय एतं (न) 'प्रमावसबै मपविषयादिक । IS ॥२४७॥ संबन्ध विधेयखेन प्रतिपादितवन्तः॥ १६ ॥ किशान्यत्निसम्म से भिक्खु समीहियटुं, पडिभाणवं होइ विसारए य । आयाणअट्ठी बोदाणमोणं, उच्च सुद्धेण उवेति मोक्खं ॥ १७ ॥ संखाइ धम्मंच वियागरंति, बुद्धा हु ते अंतकरा भवति। ते पारगा दोण्हवि मोयणाए, संसोधितं पण्हमुदाहरंति ॥१८॥णो छायए णोऽविय लूसएज्जा, माणं ण सेवेज पगासणं च । ण यावि पन्ने परिहास कुज्जा, ण याऽऽसियावाय वियागरेजा ॥ १९ ॥ भूताभिसंकाइ दुगुंछमाणे, ण णिवहे मंतपदेण गोयं । ण किंचि मिच्छे मणुए पयासुं, असाहुधम्माणि ण संवएज्जा ॥ २० ॥ स गुरुकुलवासी भिक्षुः द्रव्यस्य वृत्तं 'निशम्य' अवगम्य खतः समीहितं चार्थ-मोक्षार्थ बुद्धा हेयोपादेयं सम्यक् परिज्ञाय नित्यं गुरुकुलवासतः 'प्रतिभानवान् उत्पमप्रतिभो भवति । तथा सम्यक् खसिद्धान्तपरिज्ञानाच्छोतॄणां यथावस्थितार्थानां 'विशारदो भवति' प्रतिपादको भवति । मोक्षार्थिनाऽऽदीयत इत्यादानं-सम्यग्ज्ञानादिकं तेनार्थः स एव वार्थः आदानार्थः18 स विद्यते यस्यासावादानार्थी, स एवंभूतो ज्ञानादिप्रयोजनवान् व्यवदानं-द्वादशप्रकारं तपो मौनं-संयम आश्रवनिरोधरूपस्तदेवमेतौ तपःसंयमावुपेत्य-प्राप्य ग्रहणासेवनरूपया द्विविधयापि शिक्षया समन्वितः सर्वत्रप्रमादरहितः प्रतिभानवान् विशार-1 दश्च 'शुद्धेन' निरुपाधिना उद्गमादिदोषशुद्धेन चाहारेणात्मानं यापयनशेषकर्मक्षयलक्षणं मोक्षमुपैति 'न उवेइ मा ति कचित्पाठः, बहुशो नियन्ते स्वकर्मपरवशाःप्राणिनो यसिन् स मारः-संसारस्तं जातिजरामरणरोगशोकाकुलं शुद्धेन मार्गेणात्मानं Page #529 -------------------------------------------------------------------------- ________________ 166 वर्तयन् न उपैति, यदिवा मरणं-प्राणत्यागलक्षणं मारस्तं बहुशो नोपैति, तथाहि-अप्रतिपतितसम्यक्स उत्कृष्टतः सप्ताष्टौ वा १४ ग्रन्थाशीलाबा- भवान् म्रियते नोर्ध्वमिति ॥१७॥ तदेवं गुरुकुलनिवासितया धर्मे सुस्थिता बहुश्रुताः प्रतिभानवन्तोऽर्थविशारदाश्च सन्तो यत्कुर्वन्ति | ध्ययनं. चार्याय- तदर्शयितुमाह-सम्यक् ख्यायते-परिज्ञायते यया सा संख्या-सदुद्धिस्तया स्वतो धर्म परिज्ञायापरेषां यथावस्थितं 'धर्म' श्रुतत्तियुतं चारित्राख्यं 'व्यागृणन्ति' प्रतिपादयन्ति, यदिवा स्वपरशक्ति परिज्ञाय पर्पदं वा प्रतिपाद्यं चार्थ सम्यगवबुध्य धर्म प्रतिपाद यन्ति । ते चैवंविधा वुद्धाः-कालत्रयवेदिनो जन्मान्तरसंचितानां कर्मणामन्तकरा भवन्ति अन्येषां च कर्मापनयनसमर्था भवन्तीति दर्शयति-ते यथावस्थितधर्मप्ररूपका 'द्वयोरपि' परात्मनोः कर्मपाशविमोचनया स्नेहादिनिगडविमोचनया वा करणभूतया | संसारसमुद्रस्य पारगा भवन्ति । ते चैवंभूताः ? 'सम्यक शोधितं' पूर्वोत्तराविरुद्धं 'प्रश्नं' शब्दमुदाहरन्ति, तथाहि-पूर्व वुद्ध्या पर्यालोच्य कोऽयं पुरुषः कस्य चार्थस्स ग्रहणसमर्थोऽहं वा किंभूतार्थप्रतिपादनशक्त इत्येवं सम्यक् परीक्ष्य व्याकुर्यादिति, अथवा |परेण कश्चिदर्थ पृष्टस्तं प्रश्नं सम्यग् परीक्ष्योदाहरेत् सम्यगुत्तरं दद्यादिति, तथा चोक्तम्-"आयरियसयांसा व धारिएण अत्थेण झरियमुणिएणं । तो संघमझयारे ववहरिउं जे सुहं होति ॥१॥" तदेवं ते गीतार्था यथावस्थितं धर्म कथयन्तः स्वपरतारका 18 भवन्तीति ॥ १८ ॥ स च प्रश्नमुदाहरन् कदाचिदन्यथापि यादतस्तत्प्रतिषेधार्थमाह-'स' प्रश्नस्सोदाहर्ता सर्वार्थाश्रयबादनअभवा उ चरित्ते इति षचनाचारित्रयुतं सम्यक्त्वं परं प्रतिपाति तदिति अप्रतिपतितसम्यक्त इति, जघन्याराधनया वा जन्मभिरष्टध्येकैः इति वचनात् , ॥२४८॥ 8 सप्ताष्टाविति मनष्यकायस्थित्यपेक्ष, सम्यक्लभवास्तु पस्योपमासंख्यभागमिताः । २ आचार्यसकाशाद् अवधारितेनार्थेन स्मारकेण जात्रा च ततः संघमध्ये व्यवहतु मुखं भवति ॥१॥ 18 करण्डकल्प. कुत्रिकापणकल्पो वा चतुर्दशपूर्विणामन्यतरोवा कश्चिदाचार्यादिभिः प्रतिभानवान्-अर्थविशारदस्तदेवंभूतः कुतश्चिनि|मित्तात् श्रोतुः कुपितोऽपि मूत्रार्थ 'न छादयेत्' नान्यथा व्याख्यानयेत् खाचार्य वा नापलपेत् धर्मकथा वा कुर्वनार्थ छादयेद आत्मगुणोत्कर्षाभिप्रायेण वा परगुणाम छादयेत् तथा परगुणान्न लूषयेत्-न विडम्बयेत् शास्त्रार्थ वा नापसिद्धान्तेन व्याख्यानयेत् तथा समस्तशास्त्रवेत्ताऽहं सर्वलोकविदितः समस्तसंशयापनेता न मत्तुल्यो हेतुयुक्तिभिरर्थप्रतिपादयितेत्येवमात्मकं मानम्अभिमानं गर्व न सेवेत, नाप्यात्मनो बहुश्रुतखेन तपखिलेन वा प्रकाशनं कुर्यात् , चशब्दादन्यदपि पूजासत्कारादिकं परिहरेत् , तथा न चापि 'प्रज्ञावान् सश्रुतिकः 'परिहासं' केलिप्रार्य ब्रूयाद्, यदिवा कथश्चिदबुध्यमाने श्रोतरि तदुपहासप्रायं परिहासं| न विदध्यात् तथा नापि चाशीर्वादं बहुपुत्रो बहुधनो [बहुधर्मो ] दीर्घायुस्वं भूया इत्यादि व्यागृणीयात्, भाषासमितियुक्तेन भाव्यमिति ॥ १९॥ किंनिमित्तमाशीर्वादो न विधेय इत्याह-भूतेषु-जन्तुषूपमर्दशका भूताभिशङ्का तयाऽऽशीर्वाद 'साव' | सपापं जुगुप्समानो न घूयात् तथा गात्रायत इति गोत्रं-मौनं वाक्संयमस्तं 'मनपदेन' विद्यापमार्जन विधिना 'न निर्वाहयेत्' न निःसारं कुर्यात् । यदिवा गोत्रं-जन्तूनां जीवितं 'मनपदेन' राजादिगुप्तभाषणपदेन राजादीनामुपदेशदानतो 'न निर्वाहयेत्' नापनयेत्, एतदुक्तं भवति-न राजादिना साधं जन्तुजीवितोपमर्दकं मत्रं कुर्यात् , तथा प्रजायन्त इति प्रजाः-जन्तवस्तासु प्रजासु 'मनुजो मनुष्यो व्याख्यानं कुर्वन् धर्मकथा वान'किमपि लाभपूजासत्कारादिकम् 'इच्छेदू' अभिलषेत्, तथा कुत्सितानाम्-असाधूनां धर्मान्-वस्तुदानतर्पणादिकान् 'म संबदेत्' न भूयाद् यदिवा नासाधुधर्मान् ब्रुवन् संवादयेद् अथवा धर्मकथा व्याख्यानं वा कुर्वन् प्रजास्वात्मश्लाघारूपां कीर्ति नेच्छेदिति ॥ २०॥ किश्चान्यत् १४प्रन्थाहासं पि णो संधति पावधम्मे, ओए तहीयं फरुसं वियाणे । णो तुच्छए णो य विकंथइजा, ध्ययनं. शीलाङ्का- अणादले या अकसाइ भिव ॥२१॥ संकेज यासंकितभाव भिक्ख विभजवायं च वियाचार्यांयत्तियुतं गरेजा । भासादुयं धम्मसमुट्टितेहिं, वियागरेजा समया सुपन्ने ॥ २२ ॥ अणुगच्छमाणे वित हं विजाणे, तहा तहा साहु अककसेणं । ण कत्थई भास विहिंसइज्जा, निरुद्धगं वावि न दी३२४९॥ हइजा ॥ २३ ॥ समालवेजा पडिपुन्नभासी, निसामिया समियाअट्ठदंसी। आणाइ सुद्धं वयणं भिउंजे, अभिसंधए पावविवेग भिक्खू ॥ २४ ॥ यथा परात्मनोहास्यमुत्पद्यते तथा शब्दादिकं शरीरावयवमन्यान् वा पापधर्मान् सावद्यान्मनोवाकायव्यापारान् 'न संधयेत्' न विदध्यात , तद्यथा-इदं छिन्द्धि भिन्छि, तथा प्रावचनिकान् हास्यप्राय नोत्प्रासयेत्, तद्यथा-शोभनं भवदीयं व्रतं, तद्यथा-'मृद्वी शय्या प्रातरुत्थाय पेया, मध्ये भक्तं पानकं चापराहे । द्राक्षाखण्डं शर्करा चार्धरात्रे, मोक्षश्चान्ते शाक्यपुत्रेण ॥२४९॥ दृष्टः॥१॥ इत्यादिकं परदोषोद्भावनप्रायं पापबन्धकमितिकृसा हास्येनापि न वक्तव्यं । तथा 'ओजो' रागद्वेपरहितः सवाद्याभ्यन्तरग्रन्थत्यागाद्वा निष्किञ्चनः सन् 'तथ्य' मिति परमार्थतः सत्यमपि परुषं वचोऽपरचेतोविकारि परिज्ञया विजानीयाप्रत्याख्यानपरिज्ञया च परिहरेत् , यदिवा रागद्वेषविरहादोजाः 'तथ्यं परमार्थभूतमकृत्रिममप्रतारक 'परुषं कर्मसंश्लेषाभावा 9000900900992929092528392909290925200992906 धर्मकथा असाधूनां धर्मान् चमानं कुर्वन धर्मका वजन्तजीवितोपमर्दक मसभाषणपदेन राजाशन विधिना नान सूत्रकृताङ्ग Receiceseseseseseseseseo Page #530 -------------------------------------------------------------------------- ________________ 167 न तथा कथयेत् यथावत्या गर्व न कुर्वीत तिवाशलादुर्थनिर्णय प्रति मः' साधुरिति ॥ २१ |ध्ययन INI निर्ममलादल्पसच्चैईरनुष्ठेयखाद्वा कर्कशमन्तप्रान्ताहारोपभोगाद्वा परुष-संयम 'विजानीयात् तदनुष्ठानतः सम्यगवगच्छेद, तथा स्वतः कश्चिदर्थविशेष परिज्ञाय पूजासत्कारादिकं वाऽवाप्य 'न तुच्छो भवेत् नोन्मादं गच्छेत् , तथा 'न विकत्थयेत्' नात्मानं लापयेत् परं वा सम्यगनवबुध्यमानः 'नो विकत्थयेत्' नात्यन्तं चमढयेत् , तथा 'अनाकुलो व्याख्यानावसरे धर्मकथावसरे वाऽनाविलो लाभादिनिरपेक्षो भवेत् , तथा सर्वदा 'अकषायः कषायरहितो भवेद् 'भिक्षुः साधुरिति ॥२१॥३॥ साम्प्रतं व्याख्यानविधिमधिकृत्याह-भिक्षु: साधुर्व्याख्यानं कुर्वनर्वाग्दर्शिखादर्थनिर्णय प्रति अशक्तिभावोऽपि 'शङ्कत' औद्धत्यं परिहरबहमेवार्थस्य वेत्ता नापरः कश्चिदित्येवं गर्व न कुर्वीत किंतु विषममर्थ प्ररूपयन् साशङ्कमेव कथयेद्, यदिवा परिस्फुटमप्यशतिभावमप्यर्थ न तथा कथयेत् यथा परः शङ्केत, तथा विभज्यवादं-पृथगर्थनिर्णयवादं व्यागृणीयात् यदिवा विमज्यवादः-स्थाद्वादस्तं सर्वत्रास्खलितं लोकव्यवहाराविसंवादितया सर्वव्यापिनं खानुभवसिद्धं वदेद, अथवा सम्यगर्थान् विभज्यपृथककृखा तदादं वदेत् , तद्यथा-नित्यवादं द्रव्यार्थतया पर्यावार्थतया खनित्यवादं वदेव , तथा खद्रव्यक्षेत्रकालभावैः सर्वेऽपि पदार्थाः सन्ति, परद्रव्यादिभिस्तु न सन्ति, तथा चोक्तम्-"सदेव सर्व को नेच्छेत्स्वरूपादिचतुष्टयात् १ । असदेव विपर्यासान चेत्र व्यवतिष्ठते ॥१॥" इत्यादिकं विभज्यवादं वदेदिति । विभज्यवादमपि भाषाद्वितयेनैव ब्रूयादित्याह-भाषयोः-आवचर-18 मयोः सत्यासत्यामृषयोकि भाषाद्विकं तद्भापाद्वयं कचित्पृष्टोऽपृष्टो वा धर्मकथावसरेऽन्यदा वा सदा वा 'व्यागृणीयात्' भाषे त, किंभूतः सन् १-सम्यक्-सत्संयमानुष्ठानेनोत्थिताः समुत्थिताः-सत्साधव उद्युक्तविहारिणो न पुनरुदायिसपमारकबत्त || त्रिमास्तैः सम्यगुत्थितैः सह विहरन् चक्रवर्तिद्रमकयोः समतया रागद्वेषरहितो वा शोभनप्रझो भाषाद्वयोपेतः सम्यग्धर्म व्यागृणीसूत्रकुवा यादिति ॥ २२ ॥ किशान्यत्-तस्यैवं भाषादयेन कथयतः कचिन्मेधावितया तथैव तमर्थमाचार्यादिना कथितमनुगच्छन् सम्य १४अन्धाशीला गवबुध्यते, अपरस्तु मन्दमेधावितया वितथम्-अन्यथैवामिजानीयात्, तं च सम्यगनवबुध्यमानं तथा तथा-तेन तेन हेतूदाहचाया- रणसयुक्तिप्रकटनप्रकारेण मूर्खस्वमसि तथा दुर्दुरूढः खचिरित्यादिना कर्कशवचनेनानिर्क्सयन् यथा यथासौ बुध्यते तथा तथा . चियुतं 'साधुः' सुष्टु बोधयेत् न कुत्रचित्क्रुद्धमुखहस्तौष्ठनेत्रविकारैरनादरेण कथयन् मनःपीडामुत्पादयेत् , तथा प्रश्नयतस्तद्भापामपशब्दा-10 ॥२५॥ | दिदोषदुष्टामपि धिग् मूर्खा संस्कृतमते! किं तवानेन संस्कृतेन पूर्वोत्तरव्याहतेन वोचारितेनेत्ये 'न विहिंस्यात्न तिरस्कर्याद असंबद्धोद्घट्टनतस्तं प्रश्नयितारं न विडम्बयेदिति । तथा निरुद्धम्-अर्थस्तोकं दीर्घवाक्यैर्महता शब्ददर्दुर्दरेणार्कविटपिकाष्टिकान्यायेन न कथयेत् निरुद्धं वा-स्तोककालीनं व्याख्यानं व्याकरणतर्कादिप्रवेशनद्वारेण प्रसक्यानुप्रसक्या 'न दीर्घयेत्न दीर्घकालिकं कुर्यात् , तथा चोक्तम्-"सो' अत्थो वत्तहो जो भण्णइ अक्खरेहि थोवेहिं । जो पुण थोवो बहुअक्खरेहिं सो होइ निस्सारो ॥१॥" तथा किंचित्सूत्रमल्पाक्षरमल्पार्थ वा इत्यादि चतुर्भङ्गिका, तत्र यदल्पाक्षरं महार्थ तदिह प्रशस्थत इति ॥२३॥8 अपिच-यत्पुनरतिविषमलादल्पाक्षरैर्न सम्यगवबुध्यते तत्सम्यग्-शोभनेन प्रकारेण समन्तात्पर्यायशब्दोचारणतो भावार्थकथनतवालपेद्-भाषेत समालपेत्, नाल्परेवाक्षरैरुक्खा कृतार्थो भवेद्, अपितु ज्ञेयगहनार्थभाषणे सद्धेतुयुक्यादिभिः श्रोतारमपेक्ष्य प्रतिपूर्णभाषी स्याद्-अस्खलितामिलिताहीनाक्षरार्थवादी भवेदिति । तथाऽऽचार्यादेः सकाशापथावदर्थ भुखा निशम्य अवगम्य ॥२५॥ च सम्यग्-थथावस्थितमर्थ यथा गुरुसकाशादवधारितमर्थ-प्रतिपाद्यं द्रष्टुं शीलमस स भवति सम्यगर्थदर्शी, स एवंभूतः संस्तीर्थ सोऽयों वक्तव्यो यो भण्यतेऽक्षरः स्तोकैः । यः पुनः स्तोको बहुभिरक्षरैः स भवति निस्सारः ॥१॥ कराज्ञया-सर्वज्ञप्रणीतागमानुसारेण 'शुद्धम् अवदातं पूर्वापराविरुद्धं निरवचं वचनमभियुञ्जीतोत्सर्गविषये सति उत्सर्गमपवादविपये चापवाद तथा स्वपरसमययोर्यथाखं वचनममिवदेत् । एवं चाभियुञ्जन् भिक्षुः पापविवेकं लाभसत्कारादिनिरपेक्षतया काङ्गमाणो निर्दोषं वचनमभिसन्धयेदिति ॥ २४ ॥ पुनरपि भाषाविधिमधिकृत्याह अहाबुइयाइं सुसिक्खएजा, जइज्जया णातिवेलं वदेवा । से दिट्ठिमं दिढि ण लूसएजा, से जाणई भासिउं तं समाहि ॥ २५॥ अलूसए णो पच्छन्नभासी, णो सुत्तमत्थं च करेज ताई। सत्थारभत्ती अणुवीइ वायं, सुयं च सम्म पडिवाययंति ॥ २६ ॥ से सुद्धसुत्ने उवहाणवं च, धम्मं च जे विंदति तत्थ तत्थ । आदेजवक्के कुसले वियत्ते, स अरिहइ भासिउं तं समाहिं ॥ ॥ २७॥ तिबेमि ॥ इति ग्रन्थनामयं चउदसमज्झयणं समत्तं ॥ ( गाथा ५१८) यथोक्तानि तीर्थकरगणधरादिभिस्तान्यहर्निशं 'सुष्टु शिक्षेत' ग्रहणशिक्षया सर्वज्ञोकमागर्म सम्यग् गृह्णीया आसेवनाशि-IS क्षया खनवरतमुद्युक्तविहारितयाऽऽसेवेत, अन्येषां च तथैव प्रतिपादयेद् , अतिप्रसक्तलक्षणनिवृत्तये सपदिश्यते, सदा प्रहणासेव-131 नाशिक्षयोर्देशनायां यतेत, सदा यतमानोऽपि यो यस्य कर्तव्यख कालोऽध्ययनकालो वा तां वेलामतिलय नातिवेलं वदेदूअध्ययनकर्तव्यमर्यादा नातिलयेत्स(दस)दनुष्ठानं प्रतिव्रजेदा, यथावसरं परस्परावाधया सर्वाः क्रियाः कुर्यादित्यर्थः स एवंगुण Page #531 -------------------------------------------------------------------------- ________________ 168 मत्रकताजातीयो यथाकालवादी यथाकालचारी 'सम्यगरष्टिमान् यथावस्थितान् पदार्थान् श्रद्दधानो देशनां व्याख्यानं वा कुर्वन् । १४ग्रन्था 'दृष्टिं सम्यग्दर्शनं 'न लूषयेत् न दूषयेत् , इदमुक्तं भवति-पुरुषविशेष ज्ञाखा तथा तथा कथनीयमपसिद्धान्तदेशनापरिशीलाङ्का-1 ध्ययनं. चा-यव-18 हारेण यथा यथा श्रोतुः सम्यक्वं स्थिरीभवति, न पुनः शङ्कोत्पादनतो दृष्यते, यश्चैवंविधः स 'जानाति'अवबुध्यते 'भाषितुं'18 त्तियुतं | प्ररूपयितुं 'समाधि' सम्यग्दर्शनशानचारित्राख्यं सम्यकित्तव्यवस्थानाख्यं वा तं सर्वज्ञोक्तं समाधि सम्यगवगच्छतीति ।। " ॥२५॥ किंचान्यत्-'अलूसए' इत्यादि, सर्वज्ञोक्तमागम कथयन् 'नो लूषयेत् नान्यथाऽपसिद्धान्तव्याख्यानेन दूषयेत् , | १२५१॥ तथा 'न प्रच्छन्नभाषी भवेत् सिद्धान्तार्थमविरुद्धमवदातं सार्वजनीनं तत्प्रच्छन्नभाषणेन न गोपयेत् , यदिवा प्रच्छन्नं वार्थमपरिणताय न भाषेत, तद्धि सिद्धान्तरहस्यमपरिणतशिष्यविध्वंसनेन दोषायैव संपद्यते, तथा चोक्तम्-"अप्रशान्तमती शास्त्रसद्भावप्रतिपादनम् । दोषायाभिनवोदीणे, शमनीयमिव ज्वरे ॥१॥" इत्यादि, न च सूत्रमन्यत् स्वमतिविकल्पनतः स्वपरवायी कुर्वीतान्यथा वा सूत्रं तदर्थं वा संसारापायी-पापशीलो जन्तूनां न विदधीत, किमित्यन्यथा सूत्रं न कर्तव्यमित्याह-परहितैकरतः शास्ता तसिन् शास्तरि या व्यवस्थिता भक्तिः-बहुमानस्तया तद्भक्त्या अनुविचिन्त्य-ममानेनोक्तेन न कदाचिदागमबाधा स्यादि18 त्येवं पर्यालोच्य वादं वदेत , तथा यच्छ्रुतमाचार्यादिभ्यः सकाशात्तत्तथैव सम्यक्खाराधनामनुवर्तमानोऽन्येभ्य ऋणमोक्षं प्रतिपद्य ॥२५१॥ मानः 'प्रतिपादयेत्' प्ररूपयेन मुखशीलतां मन्यमानो यथाकथंचित्तिष्ठेदिति ॥ २६ ॥ अध्ययनोपसंहारार्थमाह-'रा' सम्य-12 गदर्शनस्यालूपको यथावस्थितागमस्य प्रणेताऽनुविचिन्त्यभाषकः शुद्धम्-अवदातं यथावस्थितवस्तुप्ररूपणतोऽध्ययनतश्च सूत्रं-प्रवचनं यस्यासौ शुद्धसूत्रः, तथोपधानं-तपवरणं पद्यस्य सूत्रस्थाभिहितमागमे तद्विद्यते यस्यासावुपधानवान् , तथा 'धर्म' श्रुतचारि-18 त्राख्यं यः सम्यक् वेत्ति विन्दते वा-सम्यग् लमते 'तत्र तत्रेति य आज्ञाग्राह्योऽर्थः स आज्ञयैव प्रतिपत्तव्यो हेतुकस्तु सम्यग्धेतुना यदिवा स्वसमयसिद्धोऽर्थः खसमये व्यवस्थापनीयः पर(समय)सिद्धश्च परसिन् अथवोत्सर्गापवादयोर्व्यवस्थितोऽर्थस्ताभ्यामेव । | यथाखं प्रतिपादयितव्यः, एतद्गुणसंपनच 'आदेयवाक्यों ग्राघवाक्यो भवति, तथा 'कुशलो' निपुणः आगमप्रतिपादने सदनुष्ठाने च 'व्यक्त' परिस्फुटो नासमीक्ष्यकारी, गौतद्गुणसमन्वितः सोऽहंति-योग्यो भवति 'तं' सर्वज्ञोक्तं ज्ञानादिकं वा भावसमाधि "भाषितुं' प्रतिपादयितुं, नापरः कविदिति । इतिः परिसमाप्त्यर्थे, ब्रवीमीति पूर्ववत् , गतोऽनुगमो, नयाः प्राग्वव्याख्येयाः ।। २७ ।। समाप्तं चतुर्दशं ग्रन्थाख्यमध्ययनमिति ॥ aeseeeeeeeeeeeeeeseseseseneseedeesesesesesed sesercene Reseaeseseaesesesesenelenecarseseseseeseseverseseseseeeeeeeeeceicesesestice इति श्रीसूत्रकृताङ्गे अन्धनामकमध्ययनं समाप्तम् ॥ अथ आदाननामकं पञ्चदशमध्ययनं प्रारभ्यते ॥ १५आदानीयाध्य० सूत्रकृताङ्गं शोलाङ्काचायिवृत्तियुतं ॥२५२।। 0000000 अथ चतुर्दशाध्ययनानन्तरं पत्रदशमारभ्यते, अस्य चायमभिसंबन्धः-इहानन्तराध्ययने सबाह्याभ्यन्तरस्य ग्रन्थस्य परित्यागो विधेय इत्यभिहितं, ग्रन्थपरित्यागाचायतचारित्रो भवति साधुः ततो याहगसौ यथा च संपूर्णामायतचारित्रता प्रतिपद्यते तदनेनाध्ययनेन प्रतिपाद्यते, तदनेन संबन्धेनायातस्यास्याध्ययनस्य चबार्यनुयोगद्वाराण्युपक्रमादीनि भवन्ति, तत्रोपक्रमान्तर्गतोऽर्थाधिकारोऽयं, तद्यथा-आयतचारित्रेण साधुना भाव्यं । नामनिष्पनेतु निक्षेपे आदानीयमिति नाम, मोक्षार्थिनाऽशेषकर्मक्षयार्थ यज्ज्ञानादिकमादीयते तदत्र प्रतिपाद्यत इतिकता आदानीयमिति नाम संवृत्तं । पर्यायद्वारेण च प्रतिपादितं सुग्रहं भवतीत्यत आदानशब्दस्य तत्पयोयस्य च ग्रहणशब्दस्य निक्षेपं कर्तुकामो नियुक्तिकृदाहआदाणे गहणंमि य णिक्खेयो होति दोण्हवि चउको । एगटुं नाणटुं च होज पगयं तु आदाणे ॥ १३२ ॥ जं पढमस्संतिमए बितियस्स उतं हवेज आदिमि । एतेणादाणिज्जं एसो अन्नोऽवि पन्जाओ॥ १३३ ॥ राणामादी ठवणादी दव्वादी चेव होति भावादी। वादी पुण व्वस्स जो सभावो सए ठाणे ॥ १३४॥ आगमणोआगमओ भावादी तं बुहा उवदिसंती। णोआगमओ भावो पंचविहो होइ णायब्वो ॥ १३५ ॥ आगमओ पुण आदी गणिपिडग होइ वारसंगं तु । गंथसिलोगो पदपादअक्खराइं च तत्थादी॥१३०॥ ॥२५२॥ Page #532 -------------------------------------------------------------------------- ________________ 169 सूत्रकृताङ्गं बाय-यवत्तियुतं ॥२५३॥ अथवा 'जमतीय'ति अस्याध्ययनस्य नाम, तच्चादानपदेन, आदावादीयते इत्यादानं, तच्च ग्रहणमित्युच्यते, तत आदानग्रहणयोनिक्षेपार्थ नियुक्तिकृदाह-'आदाणे' इत्यादि, आदीयते कार्यार्थिना तदित्यादानं, कर्मणि ल्युट् प्रत्ययः, करणे वा, आदीयतेगृह्यते स्वीक्रियते विवक्षितमनेनेतिकृखा, आदानं च पर्यायतो ग्रहणमित्युच्यते, तत आदानग्रहणयोनिक्षेपो(पे) भवति द्वौ चतुष्को, तद्यथा-नामादानं स्थापनादानं द्रव्यादानं भावादानं च, तत्र नामस्थापने क्षुण्णे, द्रव्यादानं वित्तं, यसाल्लौकिकैः परित्यक्तान्यकर्तव्यमहता क्लेशेन तदादीयते, तेन वाऽपरं द्विपदचतुष्पदादिकमादीयत इतिकृता, भावादानं तु द्विधा-प्रशस्तमप्रशस्तं च, | तत्राप्रशस्तं क्रोधाद्युदयो मिथ्याखाविरत्यादिकं वा, प्रशस्तं तूत्तरोत्तरगुणश्रेण्या विशुद्धाध्यवसायकण्डकोपादानं सम्यग्ज्ञानादिकं वेत्येतदर्थप्रतिपादनपरमेतदेव वाऽध्ययनं द्रष्टव्यमिति, एवं ग्रहणेऽपि नामादिकश्चतुर्धा निक्षेपो द्रष्टव्यः, भावार्थोऽप्यादानपदस्येव द्रष्टव्यः, तत्पर्यायवादस्पेति । एतच्च ग्रहणं नैगमसंग्रहव्यवहारर्जुमूत्रार्थनयाभिप्रायेणादानपदेन सहालोच्यमानं शक्रेन्द्रादिवदेकार्थम्-अभिन्नार्थ भवेत् , शब्दसमभिरूढत्थंभूतशब्दनयाभिप्रायेण च नानार्थ भवेत् । इह तु 'प्रकृतं' प्रस्ताव 'आदाने आदानविषये यत आदानपदमाश्रित्यास्याभिधानमकारि, आदानीयं वा ज्ञानादिकमाश्रित्य नाम कृतमिति ॥ आदानीयाभिधानस्थान्यथा या प्रवृत्तिनिमित्तमाह-यद पदं प्रथमश्लोकस्य तदर्धस्य च अन्ते-पर्यन्ते तदेव पदं शब्दतोऽर्थत उभयतश्च द्वितीयश्लोकस्यादौ तदर्धस्य वाऽऽदौ भवति एतेन प्रकारेण-आद्यन्तपदसशखेनादानीयं भवति, एष आदानीयाभिधानप्रवृत्तेः 'पर्याय:' अभिप्रायः अन्यो वा विशिष्टज्ञानादि आदानीयोपादानादिति । केचित्तु पुनरस्याध्ययनस्यान्तादिपदयोःसंकलनात्संकलिकेति नाम १ कर्मकरणयोभेदात् , यद्वा धातुभेदेनार्थभेदात् , सामान्य प्रहणं आदावादानादादानमिति वा भेदः। कुर्वते, तस्या अपि नामादिकश्चतुर्धा निक्षेपो विधेयः, तत्रापि द्रव्यसंकलिका निगडादौ भावसंकलना तूत्तरोत्तरविशिष्टाध्यवसाय- १५आदासंकलनम् , इदमेव वाऽध्ययनम् , आयन्तपदयोः संकलनादिति । येषामादानपदेनाभिधानं तन्मतेनादौ यत्पदं सदादानपदम् , नीयाध्य. अत आदेनिक्षेपं कर्तुकाम आह-आदेर्नामादिकश्चतुर्धा निक्षेपः, नामस्थापने सुगमखादनादृत्य द्रव्यादि दर्शयति-द्रव्यादिः पुनः 'द्रव्यस्य' परमाण्वादेर्यः 'स्वभावः' परिणतिविशेषः 'स्वके स्थाने खकीये पर्याये प्रथमम्-आदौ भवति स द्रव्यादिः, द्रव्यस्य दध्यादेर्य आयः परिणतिविशेषः क्षीरस्य विनाशकालसमकालीनः, एवमन्यस्यापि परमाण्वादेर्द्रव्यस्य यो यः परिणतिविशेषः प्रथ-12 ममुत्पद्यते स सर्वोऽपि द्रव्यादिर्भवति । ननु च कथं श्रीरविनाशसमय एव दध्युत्पादः, तथाहि-उत्पाद विनाशौ भावाभावरूपौ वस्तुधर्मों वर्तेते, न च धर्मो धर्मिणमन्तरेण भवितुमर्हति, अत एकसिमेव क्षणे तद्धर्मिणोदधिक्षीरयोः सत्ताऽवाप्नोति, एतच दृष्टेष्टबाधितमिति, नैष दोषः, यस्य हि वादिनः क्षणमात्रं वस्तु तस्यायं दोषो, यस्य तु पूर्वोत्तरक्षणानुगतमन्वयि द्रव्यमस्ति तस्यायं दोष एव न भवति, तथाहि-तत्परिणामिद्रव्यमेकसिमेव क्षणे एकेन स्वभावेनोत्पद्यते परेण विनश्यति, अनन्तधर्मात्मकखाद्वस्तुन इति यत्किंचिदेतत् । तदेवं द्रव्यस्य विवक्षितपरिणामेन परिणमतो य आधः समयः स द्रव्यादिरिति स्थितं, द्रव्यस्य प्राधान्येन विवक्षितखादिति ॥ साम्प्रतं भावादिमधिकृत्याह-भाव:-अन्तःकरणस्य परिणतिविशेषस्तं 'बुद्धाः' तीर्थकरगणधरादयो 'व्यपदिशन्ति' प्रतिपादयन्ति, तद्यथा-आगमतो नोआगमतश्च, तत्र नोआगमतः प्रधानपुरुषार्थतया चिन्त्यमानखात् 'पञ्चवि । ॥२५३॥ धः पञ्चप्रकारो भवति, तद्यथा-प्राणातिपातविरमणादीनां पश्चानामपि महावतानामाद्यः प्रतिपत्तिसमय इति, तथा 'आगम-18 ओ' इत्यादि, आगममाश्रित्य पुनरादिरेवं द्रष्टव्यः, तद्यथा-यदेतद्गणिनः-आचार्यस्य पिटकं-सर्वस्वमाधारो वा तवादशाङ्गं भवति, तुशब्दादन्यदप्युपाङ्गादिक द्रष्टव्यं, तस्य च प्रवचनस्यादिभूतो यो ग्रन्थस्तस्याप्याद्यः श्लोकस्तत्राप्याचं पदं तस्यापि प्रथमम| क्षरम् , एवंविधो बहुप्रकारो भावादिष्टव्य इति । तत्र सर्वस्यापि प्रवचनस्य सामायिकमादिस्तस्यापि करोमीति पदं तस्यापि ॥ ककारो, द्वादशानां खङ्गानामाचाराङ्गमादिस्तस्यापि शस्त्रपरिज्ञाध्ययनमस्यापि च जीवोद्देशकस्तस्यापि 'सुर्य'ति पदं तस्यापि सु. कार इति, अस्य च प्रकृताङ्गस्य समयाध्ययनमादिस्तस्यापि आधुद्देशक श्लोकपादपदवर्णादिष्टव्य इति । गतो नामनिष्पभो निक्षेपः, तदनन्तरमस्खलितादिगुणोपेतं सूत्रमुच्चारयितव्यं, तच्चेदम् जमतीतं पडुपन्नं, आगमिस्सं च णायओ । सवं मन्नति तं ताई, दसणावरणंतए ॥१॥ __ अंतए वितिगिच्छाए, से जाणति अणेलिसं । अणेलिसस्स अक्खाया, ण से होइ तहिं तहिं ॥२॥ || तहिं तहिं सुयक्खायं, से य सच्चे सुआहिए । सया सच्चेण संपन्ने, मित्तिं भूएहिँ कप्पए ॥३॥ __ भूएहिं न विरुज्झेजा, एस धम्मे बुसीमओ । बुसिमं जगं परिन्नाय, अस्सि जीवितभावणा ॥४॥ अस्य चानन्तरसूत्रेण संबन्धो वक्तव्यः, स चायं, तद्यथा-आदेयवाक्यः कुशलो व्यक्तोऽर्हति तथोक्तं समाधि भाषितुं, यश्च 81 यदतीतं प्रत्युत्पन्नमागामि च सर्वमवगच्छति स एव भाषितुमर्हति नान्य इति । परम्परसूत्रसंबन्धस्तु य एवातीतानागतवर्तमानकालत्रयवेदी स एवाशेषबन्धनानां परिज्ञाता त्रोटयिता वेत्येतदुध्येतेत्यादिकः संबन्धोऽपरसूत्रैरपि स्वबुद्धा लगनीय इति । तदेवं प्रतिपादितसंबन्धस्यास्य सूत्रस्य व्याख्या प्रस्तूयते-यत्किमपि द्रव्यजातमतीतं यच्च प्रत्युत्पन्नं यच्चानागतम्-एण्यत्कालभावि Page #533 -------------------------------------------------------------------------- ________________ 170 Pol तस्थासौ सर्वस्यापि यथावस्थितस्वरूपनिरूपणतो 'नायक' प्रणेता, यथावस्थितवस्तुस्वरूपप्रणेतृखं च परिज्ञाने सति भवत्यतस्तदुसूत्रकृताङ्गं १५आदा शीलाङ्का पदिश्यते-'सर्वम्' अतीतानागतवर्तमानकालत्रयभावतो द्रव्यादिचतुष्कस्वरूपतो द्रव्यपर्यायनिरूपणतश्च मनुते-असौ जानाति नीयाध्य पाय- सम्यक् परिछिनत्ति तत्सर्वमवबुध्यते, जानानश्च विशिष्टोपदेशदानेन संसारोत्तारणतः सर्वप्राणिनां त्राय्यसौ-त्राणकरणशील:, त्तियुतं यदिवा-'अयवयपयमयचयतयणय गता' वित्यस्य धातोर्घप्रत्ययः, तयन तायः स विद्यते यस्यासी तायी, 'सर्वे गत्यर्थी ज्ञानार्था' इतिहखा सामान्यस्य परिच्छेदको, मनुते इत्यनेन विशेषस्य, तदनेन सर्वज्ञः सर्वदर्शी चेत्युक्तं भवति, न च कारणमन्त॥२५॥ रेण कार्य भवतीत्यत इदमपदिश्यते-दर्शनावरणीयस्य कर्मणोऽन्तकः, मध्यग्रहणे (न)तु घातिचतुष्टयस्थान्तकृद् द्रष्टव्य इति ॥१॥ यश्च पातिचतुष्टयान्तकृत्स ईदृग्भवतीत्याह-विचिकित्सा-चित्तविप्लतिः संशयज्ञानं तस्यासी तदावरणक्षयादन्तकृत संशयविपर्ययमिथ्याज्ञानानामविपरीतार्थपरिच्छेदादन्ते वर्तते, इदमुक्तं भवति-तत्र दर्शनावरणक्षयप्रतिपादनात् ज्ञानाद् भिन्नं दर्शनमित्युक्तं भवति, ततश्च येषामेकमेव सर्वज्ञस्य ज्ञानं वस्तुगतयोः सामान्यविशेषयोरचिन्त्यशक्त्युपेतखात्परिच्छेदकमित्येपोऽभ्युपगमः सोऽनेन पृथगावरणक्षयप्रतिपादनेन निरस्तो भवतीति, यश्च घातिकर्मान्तकृदातक्रान्तसंशयादिज्ञानः सः 'अनीदृशम् अनन्यसदृशं जानीते न तत्तुल्यो वस्तुगतसामान्यविशेषांशपरिच्छेदक उभयरूपेणैव विज्ञानेन विद्यत इति, इदमुक्तं भवति-न तज्ज्ञानमितरजनज्ञानतुल्यम् , अतो यदुक्तं मीमांसकैः-सर्वज्ञस्य सर्वपदार्थपरिच्छेदकलेऽभ्युपगम्यमाने सर्वदा स्पर्शरूपरसगन्धवर्णशब्दपरिच्छे- IM॥२५॥ दादनभिमतद्रव्यरसास्वादनमपि प्राप्नोति, तदनेन व्युदस्तं द्रष्टव्यं, यदप्युच्यते-सामान्येन सर्वज्ञसद्भावेऽपि शेषहेतोरभावादईत्येव संप्रत्ययो नोपपद्यते, तथा चोक्तम्-"अर्ह(रुहान् यदि सर्वज्ञो, बुद्धो नेत्यत्र का प्रमा? । अथोभावपि सर्वशी, मतभेदस्तयोः कथम् ॥१॥" इत्यादि, एतत्परिहारार्थमाह-'अनीदृशस्य अनन्यसदृशस्य यः परिच्छेदक आख्याता च नासो 'तत्र तत्र' दर्शने बौद्धादिके भवति, तेषां द्रव्यपर्याययोरनभ्युपगमादिति, तथाहि-शाक्यमुनिः सर्व क्षणिकमिच्छन् पर्यायानेवेच्छति न द्रव्यं, द्रव्यमन्तरेण च निर्बीजखात् पर्यायाणामप्यभावः प्राप्नोत्यतः पर्यायानिच्छताऽवश्यमकामेनापि तदाधारभूतं परिणामि द्रव्यमेष्टव्यं, तदनभ्युपगमाच्च नासौ सर्वज्ञ इति, तथा अप्रच्युतानुत्पन्नस्थिरैकखभावस्य द्रव्यस्यैवैकस्याभ्युपगमादध्यक्षाध्यवसीयमानानामर्थक्रियासमर्थानांपर्यायाणामनभ्युपगमानिष्पर्यायस्य द्रव्यस्याप्यभावात्कपिलोऽपि न सर्वज्ञ इति, तथा क्षीरोदकवदभिभयोर्द्रव्यपर्याययोर्भेदेनाभ्युपगमादुलूकस्यापि न सर्वज्ञतम् । असर्वज्ञवाच्च तीर्थान्तरीयाणां मध्ये न कश्चिदप्यनीदृशस्व-अनन्यसदृशस्वार्थस्य द्रव्यपर्यायोभयरूपस्याख्याता भवतीत्यहमेवातीतानागतवर्तमानत्रिकालवर्तिनोऽर्थस्य खाख्यातेति न तत्र तत्रेति स्थि-18 तम् ॥ २॥ साम्प्रतमेतदेव कुतीथिकानामसर्वज्ञखमहतव सर्वज्ञवं यथा भवति तथा सोपपत्तिकै दर्शयितुमाह-तत्र तत्रेति वी-18 प्सापदं ययत्तेनार्हता जीवाजीवादिक पदार्थजातं तथा मिथ्याखाविरतिप्रमादकपाययोगा बन्धहेतव इतिकृता संसारकारणखेन तथा सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्ग इति मोक्षाङ्गतयेत्येतत्सर्व पूर्वोत्तराविरोधितया युक्तिभिरुपपन्नतया च सुष्ठाख्यातंखाख्यातं, तीर्थिकवचनं तु 'न हिंसाद्भूतानी'ति भणिखा तदुपमर्दकारम्भाभ्यनुज्ञानात्पूर्वोत्तरविरोधितया तत्र तत्र चिन्त्यमानं| नियुक्तिकलाम खाख्यातं भवति, स चाविरुद्धार्थस्याख्याता रागद्वेषमोहानामनृतकारणानामसंभवात् सन्यो हितसाच सत्यः18 'खाख्यातः' तत्स्वरूपविद्भिः प्रतिपादितः । रागादयो सन्तकारणं ते च तस्य न सन्ति अतः कारणाभावात्कार्याभाव इति IS कसा तद्वचो भूतार्थप्रतिपादक, तथा चोक्तम्-“वीतरागा हि सर्वज्ञा, मिथ्या न ब्रुवते वचः । यस्मात्तस्मादचस्तेषा, सूत्रकता तथ्यं भूतार्थदर्शनम् ॥१॥" ननु च सर्वज्ञसमन्तरेणापि हेयोपादेयमात्रपरिज्ञानादपि सत्यता भवत्येव, तथा चोक्तम्-"सर्व शीलाझा- पश्यतु वा मा वा, तवमिष्टं तु पश्यतु । कीटसंख्यापरिज्ञानं, तस्य नः कोपयुज्यते ॥१॥ इत्याशझ्याह-'सदा सर्वकालं नीयाध्य. पाया- 'सत्येन' अवितथभाषणत्वेन संपन्नोऽसौ अवितथभाषणलं च सर्वज्ञते सति भवति, नान्यथा, तथाहि-कीटसंख्यापरिज्ञानातियुतं संभवे सर्वत्रापरिज्ञानमाशयेत, तथा चोक्तम्-"सदृशे बाधासंभवे तल्लक्षणमेव दूषितं स्याद् " इति सर्वत्रानाचासः, तसात्सर्वज्ञवं ॥२५५॥ | तस्य भगवत एष्टव्यम् , अन्यथा तद्वचसः सदा सत्यता न स्यात् , सत्यो वा संयमः सन्तः-प्राणिनस्तेभ्यो हितवाद् अतस्तेन तपप्रधानेन संयमेन भूतार्थहितकारिणा 'सदा सर्वकालं 'संपन्नो' युक्तः, एतद्गुणसंपनश्चासौ 'भूतेषु' जन्तुषु 'मैत्री' तद्रक्षणपरतया भूतदयां 'कल्पयेत् कुर्यात् , इदमुक्तं भवति-परमार्थतः स सर्वज्ञस्तत्त्वदर्शितया यो भूतेषु मैत्री कल्पयेत् , तथा चोक्तम्-[“मातृवत्परदाराणि, परद्रव्याणि लोष्टवत् । ] आत्मवत्सर्वभूतानि, यः पश्यति स पश्यति ॥१॥"॥३॥ यथा भूतेषु मैत्री संपूर्णभावमनुभवति तथा दर्शयितुमाह-'भूतैः स्थावरजङ्गमैः सह 'विरोधं न कुर्यात्' तदुपघातकारिणमारम्भ तद्विरोधकारणं दूरतः परिवर्जयेदित्यर्थः स एषः अनन्तरोक्तो भूताविरोधकारी 'धर्मः' खभावः पुण्याख्यो वा 'बुसीमओत्ति ४ तीर्थकृतोऽयं सत्संयमवतो वेति । तथा सत्संयमवान् साधुस्तीर्थकृद्वा 'जगत्' चराचरभूतग्रामाख्यं केवलालोकेन सर्वज्ञप्रणीताग- २५५॥ मपरिज्ञानेन वा 'परिज्ञाय' सम्यगवबुध्य 'अस्मिन्' जगति मौनीन्द्रे वा धर्म भावनाः पञ्चविंशतिरूपा द्वादशप्रकारा वा या १ तथा भूतार्थ० प्र० । २ नास्ति क्वचिदपि आदर्श बादा Jain Education Interational Page #534 -------------------------------------------------------------------------- ________________ 171 eceaeeseseseeeeeeeeeees अभिमतास्ता 'जीवितभावना' जीवसमाधानकारिणीः सत्संयमानतया मोक्षकारिणीर्भावयेदिति ॥४॥ सद्भावनाभावितस्य | यद्भवति तदर्शयितुमाह भावणाजोगसुद्धप्पा, जले णावा व आहिया । नावा व तीरसंपन्ना, सबदुक्खा तिउद्दइ ॥५॥ तिउद्दई उ मेधावी, जाणं लोगंसि पावगं । तुटुंति पावकम्माणि, नवं कम्ममकुवओ ॥६॥ अकुवओ णवं णत्थि, कम्मं नाम विजाणइ । विनाय से महावीरे, जेण जाई ण मिजई ॥७॥ ___ण मिजई महावीरे, जस्स नत्थि पुरेकडं । वाउव्व जालमच्चेति, पिया लोगंसि इथिओ ॥ ८॥ भावनाभिर्योगः-सम्यक्प्रणिधानलक्षणो भावनायोगस्तेन शुद्ध आत्मा-अन्तरात्मा यस्य स तथा, स च भावनायोगशुद्धात्मा सन् परित्यक्तसंसारखभावो नौरिव जलोपर्यवतिष्ठते संसारोदन्वत इति, नौरिव-यथा जले निमज्जनलेन प्रख्याता एवमसावपि | संसारोदन्वति न निमजतीति । यथा चासौ निर्यामकाधिष्ठिताऽनुकूलवातेरिता समस्तद्वन्द्वापगमाचीरमास्कन्दत्येवमायतचारित्र|वान् जीवपोतः सदागमकर्णधाराधिष्ठितस्तपोमारुतवशात्सर्वदुःखात्मकात्संसारात् 'त्रुट्यति' अपगच्छति मोक्षाख्यं तीरं सर्वद्वन्द्वो परमरूपमवामोतीति ॥५॥ अपिच-स हि भावनायोगशुद्धात्मा नौरिव जले संसारे परिवर्तमानखिभ्यो-मनोवाकायेभ्योऽशु|भेभ्यनुट्यति, यदिवा अतीव सर्वबन्धनेभ्यखुव्यति-मुच्यते अतित्रुट्यति-संसारादतिवर्तते 'मेधावी' मर्यादाव्यवस्थितः सदस द्विवेकी वासिन् 'लोके' चतुर्दशरज्ज्वात्मके भूतग्रामलोके वा यत्किमपि 'पापक' कर्म सावद्यानुष्ठानरूपं तत्कार्य वा अष्टप्रकार मूत्रकृताङ्गं | कर्म तत् ज्ञपरिज्ञया जानन् प्रत्याख्यानपरिज्ञया च तदुपादानं परिहरन् ततखुव्यति, तस्यैवं लोकं कर्म वा जानतो नवानि कर्मा-18/१५आदाशीलाङ्का- |ण्यकुर्वतो निरुद्धाश्रवद्वारस्य विकृष्टतपश्चरणवतः पूर्वसंचितानि कर्माणि त्रुट्यन्ति निवर्तन्ते चा नवं च कर्माकुर्वतोऽशेषकर्मक्षयो भव-1|| नीयाध्य चायीयवृ- तीति ॥ ६ ॥ केपाश्चित्सत्यामपि कर्मक्षयानन्तरं मोक्षावाप्तौ [वथापि खतीर्थनिकारदर्शनतः पुनरपि संसाराभिगमनं भवती(ती)। त्तियुतं दमाशङ्कयाह-तस्याशेषक्रियारहितस्य योगप्रत्ययाभावात्किमप्यकुर्वतोऽपि 'नवं' प्रत्यग्रं कर्म ज्ञानावरणीयादिकं 'नास्ति' न भवति, कारणाभावात्कार्याभाव इतिहखा, कर्माभावे च कुतः संसाराभिगमनं १, कर्मकार्यखात्संसारस्य, तस्य चोपरताशेषद्वन्द्वस्य स्वपर॥२५६॥ कल्पनाऽभावाद्रागद्वेपरहिततया खदर्शननिकाराभिनिवेशोऽपि न भवत्येव, स चैतद्गुणोपेतः कर्माष्टप्रकारमपि कारणतस्तद्विपाक|तश्च जानाति, नमनं नाम-कर्मनिर्जरणं तच्च सम्यक जानाति, यदिवा कर्म जानाति तमाम च, अस्य चोपलक्षणार्थखात्तद्भेदांश्च । प्रकृतिस्थित्यनुभावप्रदेशरूपान् सम्यगवबुध्यते, संभावनायां वा नामशब्दः, संभाव्यते चास्य भगवतः कर्मपरिज्ञान विज्ञाय च कर्मबन्धं तत्संवरणनिर्जरणोपायं चासौ 'महावीरः' कर्मदारणसहिष्णुस्तत्करोति येन कृतेनामिन् संसारोदरे न पुनर्जायते तद18| भावाच्च नापि म्रियते, यदिवा-जात्या नारकोऽयं तिर्यग्योनिकोऽयमित्येवं न मीयते-न परिच्छिद्यते, अनेन च कारणाभावा-1181 18 संसाराभावाविर्भावनेन यत्कश्चिदुच्यते-'ज्ञानमप्रतिघं यस्य, वैराग्यं च जगत्पतेः । ऐश्वर्य चैव धर्मच, सहसिद्ध चतुष्टयम् ।। ॥१॥" इत्येतदपि व्युदस्तं भवति, संसारखरूपं विज्ञाय तदभावः क्रियते, न पुनः सांसिद्धिकः कश्चिदनादिसिद्धोऽस्ति, तत्प्रतिपारिकाया युक्तेरसंभवादिति ॥७॥ किं पुनः कारणमसौ न जात्यादिना मीयते इत्याशङ्कयाह-असौ महावीरः परित्यक्ताशेषकर्मा न जात्यादिना 'मीगते' परिच्छिद्यते, न म्रियते वा, जातिजरामरणरोगशोकैर्वा संसारचक्रवाले पर्यटन न म्रियते-न पूर्यते, किमिति?, यतस्तस्यैव जात्यादिकं भवति यस्य 'पुरस्कृ(राकृतं' जन्मशतोपात्तं कर्म विद्यते, यस्य तु भगवतो महावीरस्य निरुद्धा-2 श्रवद्वारस्य 'नास्ति' न विद्यते पुरस्कृ(राक)तं, पुरस्कृ(राक)तकर्मोपादानाभावाच न तस्य जातिजरामरणैर्भरणं संभाव्यते, तदाश्रवद्वारनिरोधाद् , आश्रवाणां च प्रधानः स्त्रीप्रसङ्गस्तमधिकृत्याह-वायुर्यथा सततगतिरप्रतिस्खलिततया 'अग्निज्वाला दहनात्मिकामप्यत्येति-अतिक्रामति पराभवति, न तया पराभूयते, एवं 'लोके मनुष्यलोके हावभावप्रधानखात् 'प्रिया'दयितास्तत्प्रियखाच्च | दुरतिक्रमणीयास्ता अत्येति-अतिक्रामति न ताभिर्जीयते, तत्स्वरूपावगमात् तज्जयविपाकुदर्शनाच्चेति, तथा चोक्तम्-"सितेन भावेन मदेन लज्जया, पराशुखैरर्धकटाक्षवीक्षितैः । वचोभिरीयाकलहेन लीलया, समस्त वैः खलु बन्धनं स्त्रियः ॥१॥ तथा| स्त्रीणां कृते भ्रातृयुगस्य भेदः, संबन्धिभेदे खिय एव मूलम् । अप्राप्तकामा बहवो नरेन्द्रा, नारीभिरुत्सादितराजवंशाः ॥२॥" इत्येवं | तत्स्वरूपं परिज्ञाय तजयं विधत्ते, नैताभिर्जीयत इति स्थितम् । अथ किं पुनः कारणं स्त्रीप्रसङ्गाश्रवद्वारेण शेषाश्रवद्वारोपलक्षणं | क्रियते न प्राणातिपातादिनेति ?, अत्रोच्यते, केषाञ्चिद्दर्शनिनामङ्गनोपभोग आश्रवद्वारमेव न भवति, तथा चोचुः-"न मांसभक्ष-19 णे दोपो, न मये न च मैथुने । प्रवृत्तिरेषा भूतानां, निवृत्तिस्तु महाफला ॥१॥" इत्यादि, तन्मतब्युदासार्थमेवमुपन्यस्तमिति, यदिवा मध्यमतीर्थकृतां चतुयोम एव धर्मः, इह तु पश्चयामो धर्म इत्यस्यार्थस्याविर्भावनायानेनोपलक्षणमकारि, अथवा पराणि ||81 ब्रतानि सापवादानि इदं तु निरपवादमित्यस्यार्थस्य प्रकटनायैवमकारि, अथवा सर्वाण्यपि ब्रतानि तुल्यानि, एकखण्डने सर्व विराधनमितिकसा येन केनचिनिर्देशो न दोषायेति ॥ ८॥ अधुना स्त्रीप्रसङ्गाश्रवनिरोधफलमाविर्भावयन्नाह १ स्त्रीवशताफलस्य नरकादेः दर्शनात् यद्वा स्त्रीणां वशवर्ती न भवतीति प्रागुक्तं, असंभवि चेन्न, तत्वकोयादि, अनर्थकारित्वावगमाद् विरतिः, तत्र प्रमाण कामजयलभ्यफलदर्शनम् जयोपायस्य भोगजन्यदारुणविपाकस्य च ज्ञानाद्वा । २ समन्तपाशं प्र.। seetentistseseseseatsecreasee Page #535 -------------------------------------------------------------------------- ________________ सूत्रकृताङ्ग शीलाङ्काचार्ययतियुतं ॥२५७॥ सूत्रकृताङ्ग शीलाङ्काचायतियुतं ॥२५८॥ 172 इथिओ जेण सेवंति, आइमोक्खा हु ते जणा । ते जणा बंधणुम्मुक्का, नावकखंति जीवियं ॥ ९ ॥ जीवितं पिटूओ किच्चा, अंतं पार्वति कम्मुणं । कम्मुणा संमुहीभूता, जे मग्गमणुसासई ॥ १० ॥ सास पुढो पाणी, वसुमं पूयणासु (स) ते । अणासए जते दंते, दढे आरयमेहुणे ॥ ११ ॥ णीवारे व ण लीएजा, छिन्नसोए अणाविले । अणाइले सया दंते, संधिं पत्ते अणेलिसं ॥ १२ ॥ ये महासत्त्वाः कटुविपाकोऽयं स्त्रीप्रसङ्ग इत्येवमवधारण [त]या स्त्रियः सुगतिमार्गार्गिलाः संसारवीथीभूताः सर्वाविनयराजधान्यः कपटजालशताकुला महामोहनशक्तयो 'न सेवन्ते' न तत्प्रसङ्गमभिलपन्ति त एवंभूता जना इतरजनातीताः साधव आदीप्रथमं मोक्षः- अशेषद्वन्द्वोपरमरूपो येषां ते आदिमोक्षाः, हुरवधारणे, आदिमोक्षा एव तेऽवगन्तव्याः, इदमुक्तं भवतिसर्वाविनयास्पदभूतः स्त्रीप्रसङ्गो यैः परित्यक्तस्त एवादिमोक्षा:- प्रधानभूतमोक्षाख्यपुरुषार्थोद्यताः, आदिशब्दस्य प्रधानवाचिखात्, न केवलमुद्यतास्ते जनाः स्त्रीपाशबन्धनोन्मुक्ततयाऽशेषकर्मबन्धनोन्मुक्ताः सन्तों 'नावकाङ्क्षन्ति' नाभिलपन्ति असंयमजीवितम् अपरमपि परिग्रहादिकं नाभिलपन्ते यदिवा परित्यक्तविषयेच्छाः सदनुष्ठानपरायणा मोक्षैकताना 'जीवितं ' दीर्घकालजीवितं | नाभिकाङ्क्षन्तीति ॥ ९ ॥ किंचान्यत्- 'जीवितम्' असंयमजीवितं 'पृष्ठतः कृत्वा' अनादृत्य प्राणधारणलक्षणं वा जीवितमनादृत्य सदनुष्ठानपरायणाः 'कर्मणां ' ज्ञानावरणादीनाम् 'अन्तं' पर्यवसानं प्राप्नुवन्ति, अथवा 'कर्मणा' सदनुष्ठानेन जीवितनिरपेक्षाः संसारोदन्वतोऽन्तं सर्वद्वन्द्वोपरमरूपं मोक्षाख्यमाप्नुवन्ति, सर्वदुःखविमोक्षलक्षणं मोक्षमप्राप्ता अपि कर्मणा - विशिष्टानुष्ठानेन मोक्षस्य संमुखीभूता- घाति चतुष्टयक्षय क्रियया उत्पन्नदिव्यज्ञानाः शाश्वतपदस्याभिमुखीभूताः क एवंभूता इत्याहये विपच्यमानतीर्थकु नामकर्माणः समासादितदिव्यज्ञाना 'मार्ग' मोक्षमार्ग ज्ञानदर्शनचारित्ररूपम् 'अनुशासन्ति' सवहिताय प्राणिनां प्रतिपादयन्ति स्वतश्चानुतिष्ठन्तीति ॥ १० ॥ अनुशासनप्रकारमधिकृत्याह- अनुशास्यन्ते सन्मार्गेऽवतार्थन्ते सदसद्विवे | कतः प्राणिनो येन तदनुशासनं - धर्मदेशनया सन्मार्गावतारणं तत्पृथक् पृथक् भव्याभव्यादिषु प्राणिषु क्षित्युदकवत् स्वाशयवशादनेकवा भवति, यद्यपि च अभव्येषु तदनुशासनं न सम्यक् परिणमति तथापि सर्वोपायज्ञस्यापि न सर्वज्ञस्य दोष:, तेषामेव | स्वभावपरिणतिरियं यया तद्वाक्यममृतभूतमेकान्तपथ्यं समस्तद्वन्द्वोपघातकारि न यथावत् परिणमति, तथा चोक्तम्- " सद्धर्मघीजवपनानघकौशलस्य, यल्लोकबान्धव । तवापि खिलान्यभूवन् । तन्नाद्भुतं खगकुलेष्विह तामसेषु, सूर्याशवो मधुकरीचरणावदाताः ।। १ ।। " किंभूतोऽसावनुशासक इत्याह-वसु-द्रव्यं स च मोक्षं प्रति प्रवृत्तस्य संयमः तद्विद्यते यस्यासौ वसुमान्, पूजनं-देवादिकृतमशोकादिकमास्वादयति उपयुक्त इति पूजनाखादकः, ननु चाधाकर्मणो देवादिकृतस्य समवसरणादेरुप भोगात्कथमसौ | सत्संयमवानित्याशङ्कयाह-न विद्यते आशय :- पूजाभिप्रायो यस्यासावनाशयः, यदिवा द्रव्यतो विद्यमानेऽपि समवसरणादिके भावतोऽनावादकोऽसौ तद्गतगार्थ्याभावात्, सत्यप्युपभोगे 'यतः' प्रयतः सत्संयमवानेवासावेकान्तेन संयमपरायणखात् कुतो ? यत इन्द्रियनोइन्द्रियाभ्यां दान्तः, एतद्गुणोऽपि कथमित्याह- दृढः संयमे, आरतम् - उपरतमपगतं मैथुनं यस्य स आरतमैथुन :- अपगतेच्छामदनकामः, इच्छामदन कामाभावाच्च संयमे दृढोऽसौ भवति, आयतचारित्रत्वाश्च दान्तोऽसौ भवति, इन्द्रियनोइन्द्रियदमाच प्रयतः, प्रयत्नवस्वाश्च देवादिपूजनानास्वादकः, तदनास्वादनाच्च सत्यपि द्रव्यतः परिभोगे सत्संयमवानेवासाविति ॥ ११ ॥ अथ किमित्यसा परतमैथुन इत्याशङ्कयाह - नीवारः- सूकरादीनां पशूनां वध्यस्थानप्रवेशन भूतो भक्ष्यविशेषस्तत्कल्पमेतन्मैथुनं यथा हि असौ पशुर्नीवारेण प्रलोभ्य वध्यस्थानमभिनीय नानाप्रकारा वेदनाः प्राप्यते एवम सावप्यसुमान् नीवारकल्पेनानेन स्त्रीप्रसङ्गेन वशीकृतो बहुप्रकारा यातनाः प्राप्नोति, अतो नीवारप्रायमेतन्मैथुनमवगम्य स तस्मिन् ज्ञाततत्वो 'न लीयेत' न स्त्रीप्रसङ्गं कुर्यात्, किंभूतः सन्नित्याह- छिन्नानि - अपनीतानि स्रोतांसि - संसारावतरणद्वाराणि यथाविषयमिन्द्रियप्रवर्तनानि प्राणातिपातादीनि वा आश्रवद्वाराणि येन स छिन्नस्रोताः, तथा 'अनाविल:' अकलुषो रागद्वेषासंपृक्ततया मलरहितोऽनाकुलो वा विषयाप्रवृत्तेः स्वस्थचेता एवंभूतश्वानाविलोडनाकुलो वा 'सदा' सर्वकालमिन्द्रियनोइन्द्रियाभ्यां दान्तो भवति, ईदृग्विषश्च कर्मविवरलक्षणं भावसंधिम् 'अनीदृशम्' अनन्यतुल्यं प्राप्तो भवतीति ॥ १२ ॥ किञ्च - अलिसस्स खेयन्ने, ण विरुज्झिज्ज केणइ । मणसा वयसा चैव, कायसा चैव चक्खुमं ॥ १३ ॥ से हु चक्खू मणुस्साणं, जे कंखाए य अंतए । अंतेण खुरो वहती, चक्कं अंतेण लोट्टती ॥ १४ ॥ अंताणि धीरा सेवंति, तेण अंतकरा इह । इह माणुस्सए ठाणे, धम्ममाराहिउं परा ॥ १५ ॥ गिट्टियट्टा व देवा वा, उत्तरीए इयं सुयं । सुयं च मेयमेगेसिं, अमणुस्सेसु णो तहा ॥ १६ ॥ 'अनीदृश: ' अनन्यसदृशः संयमो मौनीन्द्रधर्मो वा तस्य तस्मिन् वा 'खेदज्ञो' निपुणः, अनीदृशखेदज्ञश्च केनचित्सार्धं न विरोधं कुर्वीत, सर्वेषु प्राणिषु मैत्रीं भावयेदित्यर्थः, योगत्रिककरणत्रिकेणेति दर्शयति- 'मनसा' अन्तःकरणेन प्रशान्तमनाः, For Private Personal Use Only १५ आदानीयाध्य० ॥२५७॥ १५आदानीयाध्य० ॥२५८॥ Page #536 -------------------------------------------------------------------------- ________________ 173 तथा 'वाचा' हितमितभाषी तथा कायेन निरुद्धदुष्प्रणिहितसर्वकायचेष्टो दृष्टिपूतपादचारी सन् परमार्थतचक्षुष्मान् भवतीति S॥ १३ ॥ अपिच-हुरवधारणे, स एव प्राप्तकर्मविवरोज्नीदृशय खेदज्ञो भव्यमनुष्याणां चक्षुः-सदसत्पदार्थाविर्भावनाप्रभूतो वर्तते, किंभूतोऽसौ ?, यः 'काङ्कायाः' भोगेच्छाया अन्तको विषयतृष्णायाः पर्यन्तवर्ती । किमन्तवर्तीति विवक्षितमर्थ साधयति ?, साधयत्येवेत्यमुमर्थ दृष्टान्तेन साधयमाह-'अन्तेन' पर्यन्तेन 'क्षुरो' नापितोपकरणं तदन्तेन वहति, तथा चक्रमपि| रथाङ्गमन्तेनैव मार्गे प्रवर्तते, इदमुक्तं भवति-यथा क्षुरादीनां पर्यन्त एवार्थक्रियाकारी एवं विषयकषायात्मकमोहनीयान्त एवापसदसंसारक्षयकारीति ॥ १४ ॥ अमुमेवार्थमाविर्भावयबाह-'अन्तान्' पर्यन्तान् विषयकषायतृष्णायास्तत्परिकर्मणार्थमुद्यानादीनामाहारस्य वाऽन्तप्रान्तादीनि 'धीराः' महासत्त्वा विषयसुखनिःस्पृहाः 'सेवन्ते' अभ्यस्यन्ति, तेन चान्तप्रान्ताभ्यसनेन 'अन्तकराः' संसारस्य तत्कारणस्य वा कर्मणः क्षयकारिणो भवन्ति, 'इहेति मनुष्यलोके आर्यक्षेत्रे वा, न केवलं त एव तीर्थरादयः अन्येऽपीह मानुष्यलोके स्थान प्राप्ताः सम्यग्दर्शनज्ञानचारित्रात्मक धर्ममाराध्य 'नराः' मनुष्याः कर्मभूमिगर्भव्युत्क्रान्तिजसंख्ये| यवर्पायुपः सन्तः सदनुष्ठानसामग्रीमवाप्य 'निष्ठितार्था' उपरतसर्वद्वन्द्वा भवन्ति ॥१५॥ इदमेवाह-निष्ठितार्थाः' कृतकृत्या ॥ भवन्ति, केचन प्रचुरकर्मतया सत्यामपि सम्यक्खादिकायां सामय्यां न तद्भव एव मोक्षमास्कन्दन्ति अपितु सौधर्मायाः पश्चो (शानु)त्तरविमानावसाना देवा भवन्तीति, एतल्लोकोत्तरीये प्रवचने श्रुतम्-आगमः एवंभूतः सुधर्मस्वामी वा जम्यूखामिनमुद्दि श्यैवमाह-यथा मर्यंतल्लोकोत्तरीये भगवत्यर्हत्पुपलब्धं, तद्यथा-अवाप्तसम्यक्लादिसामग्रीकः सिध्यति वैमानिको वा भवतीति । सूचक. ४ मनुष्यगतावेवैतमान्यत्रेति दर्शयितुमाह-'सुयं में' इत्यादि पश्चाई, तच्च मया तीर्थकरान्तिके 'श्रुतम्' अवगतं, गणधरः स्वशिसूत्रकृताङ्गं याणामकेपामिदमाह-यथा मनुष्य एवाशेषकर्मक्षयात्सिद्भिगतिभाग्भवति नामनुष्य इति, एतेन यच्छाक्यैरभिहितं, तद्यथा- १५आदा. शीलाका- देव एवाशेषकर्मप्रहाणं कृखा मोक्षभाग्भवति, तदपास्तं भवति, न ह्यमनुष्येषु गतित्रयवर्तिषु सच्चारित्रपरिणामाभावाद्यथा मनु-१३ नीयाध्य चार्यायवृ- प्याणां तथा मोक्षावाप्तिरिति ॥ १६ ॥ इदमेव स्वनामग्राहमाहत्तियुतं अंतं करंति दुक्खाणं, इहमेगेसि आहियं । आघायं पुण एगेसिं, दुल्लभेऽयं समुस्सए ॥ १७ ॥ ॥२५९॥ इओ विद्धंसमाणस्स, पुणो संबोहि दुल्लभा । दुल्लहाओ तहच्चाओ, जे धम्मटुं वियागरे ॥ १८ ॥ जे धम्म सुद्धमक्खंति, पडिपुन्नमणेलिसं।अणेलिसस्स जं ठाणं, तस्स जम्मकहा कओ ? ॥१९॥ कओ कयाइ मेधावी, उप्पज्जति तहागया। तहागया अप्पडिन्ना, चक्खू लोगस्सणुत्तरा ॥२०॥ न ह्यमनुष्या अशेपदुःखानामन्तं कुर्वन्ति, तथाविधसामग्र्यभावात् , यथैकेषां वादिनामाख्यातं, तद्यथा-देवा एवोत्तरोत्तरं स्थानमास्कन्दन्तोऽशेषक्लेशप्रहाणं कुर्वन्ति, न तथेह-आहेते प्रवचने इति । इदमन्यत् पुनरेकेषां गणधरादीनां स्वशिष्याणां वा गणधरादिभिराख्यातं, तद्यथा-युगसमिलादिन्यायावाप्तकथञ्चित्कर्म विवरात् योऽयं शरीरसमुच्छ्रेयः सोऽकृतधर्मोपायैरसुमद्भिर्महास ॥२५९॥ मुद्रप्रभ्रष्टरत्नवत्पुनर्दुर्लभो भवति, तथा चोक्तम्-"ननु पुनरिदमतिदुर्लभमगाधसंसारजलधिविभ्रष्टम् । मानुष्यं खद्योतकतडिल्लता इष्टितो यधारणविधेर्भवतीत्यस्याप्रतो योजनैवकारस्य, तथा चासंभवव्यवच्छेदायैवकारोऽत्र, अन्यथा वुद्धस्यापि मनुष्यत्वादनिर्मोक्षप्रसङ्गः । २ शरीरमेव पुद्ग| लसंघात खात्सनुच्छ्यः 'उस्सय समुस्सए वा' इति वचनात् समुच्छ्य एव वा देहवाचकः शरीरशब्दस्तु विशेषणं । विलसितप्रतिमम् ॥१॥" इत्यादि ॥१७॥ अपिच-'इत: अमुष्मात् मनुष्यभवात्सद्धर्मतो वा विध्वंसमानस्याकृतपुण्यस्य पुनरसिन् संसारे पर्यटतो 'बोधिः सम्यग्दर्शनावाप्तिः सुदुर्लभा उत्कृष्टतः अपार्धपुद्गलपरावर्तकालेने यतो भवति, तथा 'दुर्लभा' | दुरापा तथाभूता-सम्यग्दर्शनप्राप्तियोग्या 'अर्चा' लेश्याऽन्तःकरणपरिणतिरकृतधर्मणामिति, यदिवाऽर्चा- मनुष्यशरीरं तदप्यकृतधर्मवीजानामार्यक्षेत्रसुकुलोत्पत्तिसकलेन्द्रियसामग्र्यादिरूपं दुर्लभं भवति, जन्तूनां ये धर्मरूपमर्थ व्याकुर्वन्ति, ये धर्मप्रतिपत्तियोग्या इत्यर्थः, तेषां तथाभूतार्चा सुदुर्लभा भवतीति ॥१८॥ किश्चान्यत्-ये महापुरुषा वीतरागाः करतलामलकवत्सकलजगद्रष्टारः त एवंभूताः परहितैकरताः 'शुद्धम् अवदातं सर्वोपाधिविशुद्धं धर्मम् 'आख्यान्ति' प्रतिपादयन्ति स्वतः समाचरन्ति च 'प्रतिपूर्णम्' आयतचारित्रसद्भावात्संपूर्ण यथाख्यातचारित्ररूपं वा 'अनीदृशम् अनन्यसदृशं धर्मम् आख्यान्ति अनुतिष्ठन्ति(च)। तदेवम् 'अनीदृशस्य' अनन्यसदृशस्य ज्ञानचारित्रोपेतस्य यत् स्थानं-सर्वद्वन्द्वोपरमरूपं तदवाप्तस्य तस्य कुतो जन्मकथा?, जातो मृतो वेत्येवंरूपा कथा स्वप्नान्तरेऽपि तस्य कर्मबीजाभावात् कुतो विद्यत ? इति, तथोक्तम्- "दग्धे बीजे यथाऽत्यन्तं, प्रादुर्भवति | नाकुरः । कर्मबीजे तथा दग्धे, न रोहति भवाङ्करः॥१॥" इत्यादि ।॥ १९॥ किंचान्यत्-कर्मबीजाभावात् 'कुतः' कमा-10 कदाचिदपि 'मेधाविनो' ज्ञानात्मकाः तथा अपुनरावृत्त्या गतास्तथा गताः पुनरसिन् संसारेऽशुचिनिगर्भाधाने समुत्पद्यन्ते, न कश्चित्कदाचित्कर्मोपादानाभावादुत्पद्यन्त इत्यर्थः, तथा 'तथागताः' तीर्थकुद्गणधरादयो न विद्यते प्रतिज्ञा-निदानबन्ध| नरूपा येषां तेऽप्रतिज्ञा-अनिदाना निराशंसाः सत्त्वहितकरणोद्यता अनुत्तरज्ञानवादनुत्तरा 'लोकस्य' जन्तुगणस्य सदसदर्थ १ वान्तसम्यक्वधर्मस्यैतावताऽवश्यं सम्यक्त्रस्य पुनः प्राप्तेः । एeeeeecedeseeeeeeeeerseasesekseimeroececee Page #537 -------------------------------------------------------------------------- ________________ सूत्रकृताङ्ग शीलाङ्काचार्ययवृ चियुतं ॥२६० ॥ सूत्रकृताङ्ग शीलाङ्का चाय तियुतं ॥२६१ ॥ 174 निरूपणकारणतश्चक्षुर्भूता हिताहितप्राप्तिपरिहारं कुर्वन्तः सकललोकलोचनभूतास्तथागताः सर्वज्ञा भवन्तीति ||२०|| किञ्चान्यत्अणुत्तरे य ठाणे से, कासवेण पवेदिते । जं किच्चा णिव्वुडा एगे, निट्टं पावंति पंडिया ॥ २१ ॥ पंडिए वीरियं लहुं, निग्धायाय पवत्तगं । धुणे पुढकडं कम्मं, णवं वाऽवि ण कुवती ॥ २२ ॥ कुवती महावीरे, अणुपुवकडं रयं । रयसा संमुहीभूता, कम्मं हेच्चाण जं मयं ॥ २३ ॥ जं मयं सवसाहूणं, तं मयं सलगत्तणं । साहइताण तं तिन्ना, देवा वा अभविंसु ते ॥ २४ ॥ अभविं पुराधी (वी)रा, आगमिस्सावि सुवता । दुन्निबोहस्स मग्गस्स, अंतं पाउकरा तिने ॥२५॥ तिमि । इति पनरसमं जंमइयं नामज्झयणं समत्तं ॥ ( गाथा ६४३ ) न विद्यते उत्तरं - प्रधानं यस्मादनुत्तरं स्थानं तच्च तत्संयमाख्यं 'काश्यपेन' काश्यपगोत्रेण श्रीमन्महावीरवर्धमानखामिना 'प्रवेदितम्' आख्यातं, तस्य चानुत्तरत्वमा विर्भावयन्नाह - 'यद्' अनुत्तरं संयमस्थानं 'एके' महासत्त्वाः सदनुष्ठायिनः 'कृत्वा' अनुपालय 'निर्वृताः' निर्वाणमनुप्राप्ताः, निर्वृताञ्च सन्तः संसारचक्रवालस्य 'निष्ठा' पर्यवसानं 'पण्डिताः पापाडीनाः प्राप्नुवन्ति, तदेवंभूतं संयमस्थानं काश्यपेन प्रवेदितं यदनुष्ठायिनः सन्तः सिद्धिं प्राप्नुवन्तीति तात्पर्यार्थः ॥ २१ ॥ अपिच- 'पण्डि तः' सदसद्विवेकज्ञो 'वीर्य' कर्मोद्दलनसमर्थं सत्संयमवीर्य तपोवीर्य वा 'लब्ध्या' अवाप्य, तदेव वीर्य विशिनष्टि-निःशेषकर्मणो 'निर्घाताय ' निर्जरणाय प्रवर्तकं पण्डितवीर्य, तच्च बहुभवशतदुर्लभं कथञ्चित्कर्म विवरादवाप्य 'धुनीयाद्' अपनयेत् पूर्वभवेष्वने| केषु यत्कृतम् उपात्तं कर्माष्टप्रकारं तत्पण्डितवीर्येण धुनीयात् 'नवं च' अभिनवं चाश्रवनिरोधान करोत्यसाविति ॥ २२ ॥ | किश्च - 'महावीरः' कर्मविदारणसहिष्णुः सन्नानुपूर्व्येण मिध्याखाविरतिप्रमादकपाययोगैर्यत्कृतं रजोऽपरजन्तुभिस्तदसौ 'न करोति' न विघते, यतस्तत्प्राक्तनोपात्तरजसैवोपादीयते स च तत्प्राक्तनं कर्मावष्टभ्य सत्संयमात्संमुखीभूतः, तदभिमुखीभूतव यन्मतमष्टप्रकारं कर्म तत्सर्व 'हित्वा' त्यक्ता मोक्षस्य सत्संयमस्य वा सम्मुखीभूतोऽसाविति ॥ २३ ॥ अन्यच्च - 'जम्मय' - मित्यादि, सर्वसाधूनां यत् 'मतम्' अभिप्रेतं तदेतत्सत्संयमस्थानं, तद्विशिनष्टि- शल्यं-पापानुष्ठानं तज्जनितं वा कर्म तत्कर्तयति - छिनत्ति यत्तच्छल्यकर्तनं तच्च सदनुष्ठानं उद्युक्तविहारिणः 'साधयित्वा' सम्यगाराध्य बहवः संसारकान्तारं तीर्णाः, अपरे तु सर्वकर्मक्षयाभावात् देवा अभूवन्, ते चाप्तसम्यक्त्वाः सच्चारित्रिणो वैमानिकत्वमवापुः प्राप्नुवन्ति प्राप्स्यन्ति चेति ॥ २४ ॥ सर्वोपसंहारार्थमाह- 'पुरा' पूर्वस्मिन्ननादिके काले बहवो 'महावीराः' कर्मविदारणसहिष्णवः 'अभूवन्' भूताः, तथा वर्तमाने च काले कर्मभूमौ तथाभूता भवन्ति तथाऽऽगामिनि चानन्ते काले तथाभूताः सत्संयमानुष्ठायिनो भविष्यन्ति, ये किं कृतवन्तः कुर्वन्ति करिष्यन्ति चेत्याह-यस्य दुर्निबोधस्य- अतीव दुष्प्रापस्य ( मार्गस्य ) ज्ञानदर्शन चारित्राख्यस्य 'अन्तं' परमकाष्टामवाप्य तस्यैव | मार्गस्य 'प्रादुः' प्राकाश्यं तत्करणशीलाः प्रादुष्कराः स्वतः सन्मार्गानुष्ठायिनोऽन्येषां च प्रादुर्भावकाः सन्तः संसारार्णवं तीर्णास्तरन्ति तरिष्यन्ति चेति । गतोऽनुगमः, साम्प्रतं नयाः, ते च प्राग्वत् द्रष्टव्याः । इतिरध्ययनपरिसमाप्तौ ब्रवीमीति पूर्ववत् ॥ २५ ॥ इति आदानीयाख्यं पञ्चदशाध्ययनं समाप्तम् ॥ अथ षोडशं श्रीगाथाध्ययनं प्रारभ्यते ॥ 301010 उक्तं पञ्चदशमध्ययनं, साम्प्रतं षोडशमारभ्यते, अस्य चायमभिसंबन्धः - इहानन्तरोक्तेषु पश्चदशस्वप्यध्ययनेषु येऽर्था अभिहिता विधिप्रतिषेधद्वारेण तान् तथैवाचरन् साधुर्भवतीत्येतदनेनाध्ययनेनोपदिश्यते, ते चामी अर्थाः, तद्यथा - प्रथमाध्ययने स्वसमयपरसमयपरिज्ञानेन सम्यक्त्वगुणावस्थितो भवति द्वितीयाध्ययने ज्ञानादिभिः कर्मविदारणहेतुभिरष्टप्रकारं कर्म विदारयन् साधुर्भवति तथा तृतीयाध्ययने यथाऽनुकूलप्रतिकूलोपसर्गान् सम्यक् सहमानः साधुर्भवति चतुर्थे तु स्त्रीपरीषहस्य दुर्जयत्वात्तज्जयकारीति पञ्चमे तु नरकवेदनाभ्यः समुद्विजमानस्तत्प्रायोग्यकर्मणो विरतः सन्साधुत्वमवाप्नुयात् षष्ठे तु यथा श्रीवीरवर्धमानस्वामिना | कर्मक्षयोद्यतेन चतुर्ज्ञानिनाऽपि संयमं प्रति प्रयत्नः कृतस्तथाऽन्येनापि छद्मस्थेन विधेय इति सप्तमे तु कुशीलदोषान् ज्ञात्वा तत्परि| हारोद्यतेन सुशीलावस्थितेन भाव्यम् अष्टमे तु बालवीर्यपरिहारेण पण्डितवीर्योद्यतेन सदा मोक्षाभिलाषिणा भाव्यं नवमे तु यथोक्तं | क्षान्त्यादिकं धर्ममनुचरन् संसारान्मुच्यत इति दशमे तु संपूर्णसमाधियुक्तः सुगतिभाग्भवति एकादशे तु सम्यग्दर्शनज्ञानचारित्राख्यं सन्मार्ग प्रतिपन्नोऽशेषक्लेशप्रहाणं विधत्ते द्वादशे तु तीर्थिकदर्शनानि सम्यग्गुणदोषविचारणतो विजानन्न तेषु श्रद्धानं विधत्ते त्रयोदशे तु शिष्यगुणदोषविज्ञः सद्गुणेषु वर्तमानः कल्याणभाग्भवति चतुर्दशे तु प्रशस्तभावग्रन्थभावितात्मा बिस्रो| तसिकारहितो भवति पञ्चदशे तु यथावदायतचारित्रो भवति भिक्षुस्तदुपदिश्यत इति । तदेवमनन्तरोक्तेषु पञ्चदशस्त्रध्ययनेषु For Private Personal Use Only १५ आदानीयाध्य० ॥२६०॥ १६ गाथाध्ययनं. ॥२६१॥ Page #538 -------------------------------------------------------------------------- ________________ eseaeebestseeeeeeeesecen यस्सा सा गाथेति, अथवा नन्तरीक्तो गाथाशब्दस्य पयाच्या, अन्यो वा स्वयमभ्यूय निहानि पिण्डितार्थानि ते 175 येऽर्थाः प्रतिपादितास्तेऽत्र संक्षेपतः प्रतिपाद्यन्त इत्यनेन संबन्धेनायातस्यास्याध्ययनस्य चत्वार्युपक्रमादीन्यनुयोगद्वाराणि भवन्ति । तत्रोपक्रमान्तर्गतोऽर्थाधिकारोऽनन्तरमेव संबन्धप्रतिपादनेनैवाभिहितः । नामनिष्पन्ने तु निक्षेपे गाथाषोडशकमिति नाम । तत्र गाथानिक्षेपार्थ नियुक्तिकृदाह णामंठवणागाहा वगाहा य भावगाहा य । पोत्थगपत्तगलिहिया सा होई दव्वगाहा उ ॥ १३७ ॥ होति पुण भावगाहा सागारुवओगभावणिप्फना । महुराभिहाणजुत्ता तेणं गाहत्ति णं किंति ॥ १३८॥ गाहीकया व अत्था अहव ण सामुदएण छंदेणं। एएण होति गाहा एसो अन्नोऽवि पज्जाओ ॥ १३९ ॥ पण्णरससु अझयणेसु पिंडितत्थेसु जो अवितहत्ति । पिंडियवयणेणऽत्थं गहेति तम्हा ततो गाहा ॥१४॥ सोलसमे अज्झयणे अणगारगुणाण वण्णणा भणिया। माहासोलसणामं अज्झयणमिणं ववदिसंति॥१४१॥ ॥ तत्र गाथाया नामादिकश्चतुर्धा निक्षेपः, तत्रापि नामस्थापने क्षुण्णखादनादृत्य द्रव्यगाथामाह-तत्र ज्ञशरीरभव्यशरीरव्यतिरिक्ता द्रव्यगाथा पत्रकपुस्तकादिन्यस्ता, तयथा-जयति णवणलिणकुवलयवियसियसयवत्तपत्तलदलच्छो । वीरो गइंदमयगलसुल-॥ लियगयविकमो भगवं ॥१॥ अथवेयमेव गाथाषोडशाध्ययनरूपा पत्रकपुस्तकन्यस्ता द्रव्यगाथेति । भावगाथामधिकृत्याह-8 भावगाथा पुनरियं भवति, तद्यथा-योऽसौ साकारोपयोगः क्षायोपशमिकमावनिष्पनो गाथां प्रति व्यवस्थितः सा भावगाथेत्यु-४। गाथैव षोडशं गाथाषोडशं तदेव गाथाषोडशकं गाथाख्यं षोडशमध्ययनं यत्र तत्तथा वा। जयति नबनलिनीकुवलयविकसितशतपत्रपत्रलदलाक्षः । वीरो गल-मदगजेन्द्रसुललितगतिविक्रमो भगवान् ॥१॥ सूत्रकता च्यते, समस्तस्यापि च श्रुतस क्षायोपशमिकमावे व्यवस्थितखात् , तत्र चानाकारोपयोगस्थासंभवादेवमभिधीयते इति । पुनरपि I|१६गाथाशीलाका- तामेव विशिनष्टि-मधुरं-श्रुतिपेशलमभिधानम्-उच्चारणं यस्याः सा मधुराभिधानयुक्ता, गाथाछन्दसोपनिबद्धस प्राकृतस्य मधु- ध्ययनं. चाीय- | रखादित्यभिप्रायः, गीयते-पठ्यते मधुराक्षरप्रवृत्त्या गायन्ति वा तामिति गाथा, यत एवमतस्तेन कारणेन गाथामिति तां युवते। सियुतं णमिति वाक्यालकारे एना वा गाथामिति । अन्यथा वा निरुक्तिमधिकृत्याह-'गाथीकृता' पिण्डीकृता विक्षिप्ताः सन्त एकत्र मीलिता अर्था यस्यां सा गाथेति, अथवा सामुद्रेण छन्दसा वा निबद्धा सा गाथेत्युच्यते, तच्चेदं छन्द:-'अनिबद्धं च यल्लोके, ॥२६२॥ गाथेति तत्पण्डितैः प्रोक्तम्" । 'एषः अनन्तरोक्तो गाथाशब्दस्य 'पर्यायो' निरुक्तं तात्पर्यार्थो द्रष्टव्यः, तद्यथा-गीयतेऽसौ गायन्ति वा तामिति गाथीकता वार्थाः सामुद्रेण वा छन्दसेति गाथेत्युच्यते, अन्यो वा स्वयमभ्यूह्य निरुक्तविधिना विधेय इति। पिण्डितार्थग्राहिखमधिकृत्याह-पञ्चदशस्वप्यध्ययनेषु अनन्तरोक्तेषु 'पिण्डितः' एकीकृतोऽर्थो येषां तानि पिण्डितार्थानि तेषु । सर्वेष्वपि य एवं व्यवस्थितोऽर्थस्तम् 'अवितथं यथावस्थितं पिण्डितार्थवचनेन यसाद् अनात्येतदध्ययनं षोडश 'तत: पिण्डि-18 तार्थप्रथनाद्गाथेत्युच्यत इति । 'तत्रभेदपर्यायैर्व्याख्ये तिकृखा तत्वार्थमधिकृत्याह-पोडशाध्ययने अनगाराः-साधवस्तेषां | गुणा:-क्षान्त्यादयस्तेषामनगारगुणानां पञ्चदशस्वप्यध्ययनेष्वभिहितानामिहाध्ययने पिण्डितार्थवचनेन यतो वर्णनाभिहिता उक्ताऽतो गाथाषोडशामिधानमध्ययनमिदं 'व्यपदिशन्ति' प्रतिपादयन्ति । उक्तो नामनिष्पन्ननिक्षेपनियुक्त्यनुगमः, तदनन्तरं ॥२६॥ सूत्रस्पर्शिकनियुक्त्यनुगमस्यावसरः, स च सूत्रे सति भवति, सूत्रं च सूत्रानुगमे, असावप्पवसरप्राप्त एवातोऽस्खलितादिगुणोपेतं 19 सूत्रानुगमे सूत्रमुच्चारणीयं, तच्चेदम् अहाह भगवं-एवं से दंते दविए वोसट्टकाएत्ति वच्चे माहणेत्ति वा १ समणेत्ति वा २ भिक्खूत्ति वा ३ णिग्गंथेत्ति वा ४ पडिआह-भंते! कहं नु दंते दविए वोसटकाएत्ति वच्चे माहणेत्ति वा समणेत्ति वा भिक्खूत्ति वा णिग्गंथेत्ति वा ? तं नो बूहि महामुणी!॥इतिविरए सबपावकम्मेहिं पिज्जदोसकलह० अब्भक्खाण. पेसुन्न परपरिवाय० अरतिरति० मायामोस० मिच्छादंसणसल्लविरए समिए सहिए सया जए णो कुज्झे णो माणी माहणेत्ति वच्चे १॥ 'अथे' त्ययं शब्दोऽवसानमङ्गलार्थः, आदिमङ्गलं तुबुध्येतेत्यनेनाभिहितं, अत आघन्तयोर्मङ्गलखात्सर्वोऽपि श्रुतस्कन्धो मङ्गल-2 मित्येतदनेनावेदितं भवति । आनन्तर्ये वाऽथशब्दः, पञ्चदशाध्ययनानन्तरं तदर्थसंग्राहीदं षोडशमध्ययनं प्रारभ्यते । अथानन्त| रमाह-"भगवान्'उत्पनदिव्यज्ञानः सदेवमनुजायां पर्षदीदं वक्ष्यमाणमाह, तद्यथा-एवमसौ पञ्चदशाध्ययनोक्तार्थयुक्तः स साधु-12 दन्ति इन्द्रियनोइन्द्रियदमनेन द्रव्यभूतो मुक्तिगमनयोग्यखात् 'द्रव्यं च भव्ये' इति वचनात् रागद्वेषकालिकापद्रव्यरहितवाद्वाजा त्यसुवर्णवद शुद्धद्रव्यभूतस्तथा व्युत्सृष्टो निष्प्रतिकर्मशरीरतया काय:-शरीरं येन स भवति व्युत्सृष्टकायः, तदेवंभूतः सन् पूर्वोक्ता॥ध्ययनार्थेषु वर्तमानःप्राणिनः स्थावरजङ्गमसूक्ष्मवादरपर्याप्तकापर्याप्तकभेदभिनान् माहणत्ति प्रवृत्तिर्यस्यासौ माहनो नवब्रह्मचर्य-19 एप्तिगुप्तो प्रमचर्यधारणाद्वा साक्षण इत्यनन्तरोक्तगुणकदम्बकयुक्तः साधुर्माहनोबाबण [अन्थानम् ८०००] इति वा वाच्यः, तथा तार्थप्रयनागाथेत्युच्यततार्थस्तम् ‘अवितथं यथाव अनन्तरोक्तेषु 'पिण्डिता यावा खयमभ्यूय निरुक्तविधियागीय Page #539 -------------------------------------------------------------------------- ________________ 176 ceseser गश्रमणो मिलाया भगवानार्थानुष्ठायी दान्तादिगुणोपेतो भिाममना वा इत्येवं // १६ गाथा काश सावधान्छा शुन्य भारतिः सूत्रकृता श्राम्यति-तपसा खिद्यत इतिहखा श्रमणो वाच्योऽथवा सम-तुल्यं मित्रादिषु मनः-अन्तःकरणं यस्य स ममनाः सर्वत्र वासीच-18|१६ गाथाशीलाका न्दनकल्प इत्यर्थः, तथा चोक्तम्-"त्थि य सि कोई वेसो" इत्यादि । तदेवं पूर्वोक्तगुणकलितः श्रमणः सन् सममना वा इत्येवं 8 ध्ययनं. चाीयवत्तियुतं नावाच्यः साधुरिति । तथा भिक्षणशीलो भिक्षुर्भिनत्ति वाऽष्टप्रकारं कर्मेति भिक्षुः स साधुर्दान्तादिगुणोपेतो भिक्षुरिति वाच्यः । तथा सवाद्याभ्यन्तरग्रन्थाभावाभिम्रन्थः । तदेवमनन्तरोक्तपञ्चदशाध्ययनोक्तार्थानुष्ठायी दान्तो द्रव्यभूतो व्युत्सृष्टकायश्च [स] ॥२६॥ 18| निर्ग्रन्थ इति वाच्य इति । एवं भगवतोक्ते सति प्रत्याह तच्छिष्यः-भगवन् !-भदन्त ! भयान्त ! भवान्त ! इति वा योऽसौ निग्रन्थ इति |दान्तो द्रव्यभूतो व्युत्सृष्टकायः सन् ब्रामणः श्रमणो भिक्षुनिग्रन्थ इति वाच्यः तदेतत्कथं ? यद्भगवतोक्तं ब्राह्मणादिशब्दवा४ च्यवं साधोरिति, एतन्न:-अस्माकं 'ब्रूहि आवेदय 'महामुने !' यथावस्थितत्रिकालवेदिन ॥१॥ इत्येवं पृष्टो भगवान् ब्राम-19 || णादीनां चतुर्णामप्यभिधानानां कथश्चिनेदाद्भिनानां यथाक्रमं प्रवृत्तिनिमित्तमाह-'इति' एवं पूर्वोक्ताध्ययनार्थवृत्तिः सन् || 18'विरतो' निवृत्तः सर्वेभ्यः पापकर्मभ्यः-सावद्यानुष्ठानरूपेभ्यः स तथा, तथा प्रेम-रागाभिष्वालक्षणं द्वेषः-अप्रीतिलक्षणः | कलहो-चन्द्राधिकरणमभ्याख्यानम्-असदभियोगः पैशुन्य ( कर्णेजपख) परगुणासहनतया तद्दोपोद्घनमितियावत् परस्य & परिवादः काका परदोषापादनं अरतिः-चित्तोद्वेगलक्षणा संयमे तथा रतिः-विषयाभिष्वङ्गो माया-परवञ्चना तया कुटिलमत-18 Hषावादः-असदाभिधानं गामश्वं युवतो भवति, मिथ्यादर्शनम्-अतत्त्वे तत्त्वाभिनिवेशस्तत्त्वे वाऽतत्वमिति, यथा-णेत्थि |॥२६३॥ ण णिचो ण कुणइ कर्य ण वेएइ पत्थि णिवाणं । णत्थि य मोक्खोवाओ छम्मिच्छत्तस्स ठाणाई ॥१॥ इत्यादि, एतदेव शल्यं र | 1 नास्ति तस्य कोऽपि द्वेष्यः । २ नास्ति न नित्यो न करोति न कृतं वेदयति नास्ति निर्वाण । नास्ति च मोक्षोपायः षष्मिथ्यात्वस्य स्थानानि ॥ १॥ तसिंस्ततो वा विरत इति, तथा सम्यगितःसमितः-ईर्यासमित्यादिभिः पञ्चभिः समितिभिः समित इत्यर्थः, तथा सह हितेन-2 परमार्थभूतेन वर्तत इति सहितः, यदिवा सहितो-युक्तो ज्ञानादिभिः तथा 'सदा' सर्वकालं 'यतः' प्रयतः सत्संयमानुष्ठाने, तदनुष्ठानमपि न कषायैनिःसारीकुर्यादित्याह-कस्यचिदप्यपकारिणोऽपि न क्रुध्येत-आक्रुष्टः सन्न क्रोधवशगो भूयात् , नापि मानी भवेदुष्कृष्टतपोयुक्तोऽपि न गर्व विदध्यात् , तथा चोक्तम्-"जइ सोऽवि निजरमओ पडिसिद्धो अट्ठमाणमहणेहिं । अवसेस मयद्वाणा परिहरियवा पयत्तेणं ॥१॥" अस्स चोपलक्षणार्थवादागोऽपि मायालोभात्मको न विधेय इत्यादिगुणकलितः साधुर्मा-1 हन इति निःशकं वाच्य इति ॥ २॥ साम्प्रतं श्रमणशब्दस्य प्रवृत्तिनिमित्तमुद्भावयन्नाह एत्थवि समणे अणिस्सिए अणियाणे आदाणं च अतिवायं च मुसावायं च बहिद्धं च कोहं च माणं च मायं च लोहं च पिजं च दोसं च इच्चेव जओ जओ आदाणं अप्पणो पदोसहेऊ तओ तओ आदाणातो पुत्वं पडिविरते पाणाडवाया सिआदते दविए वोसटकाए समणेत्ति वच्चे २ ॥ एत्थवि भिक्खू अणुन्नए विणीए नामए दंते दविए वोसटुकाए संविधुणीय विरू यदि सोऽपि निर्जरामदः प्रतिषिद्धोऽष्टमानमयनैः । अवशेषाणि मदस्थानानि परिहर्तव्यानि प्रयत्नेन ॥१॥ सूत्रकृताङ्गं वरूवे परीसहोवसग्गे अज्झप्पजोगसुद्धादाणे उवट्ठिए ठिअप्पा संखाए परदत्तभोई भिक्खूत्ति १६ गाथाशीलाङ्काचायित् वञ्चे ३॥ त्तियुतं अवाप्यनन्तरोक्त विरत्यादिके गुणसमूहे वर्तमानः श्रमणोऽपि वाच्यः, एतद्गयुक्तेनापि भाव्यमित्याह-निश्चयेनाधिक्येन वा 'श्रितो निश्रितःन निश्रितोऽनिश्रित:-कचिच्छरीरादावप्यप्रतिबद्धः, तथा न विद्यते निदानमस्येत्यनिदानो-निराकासोऽशेषक॥२६॥ | मैक्षयार्थी संयमानुष्ठाने प्रवर्तेत, तथाऽऽदीयते-खीक्रियतेऽष्टप्रकारं कर्म येन तदादानं-कषायाः परिग्रहः सावद्यानुष्ठानं वा, तथा|ऽतिपातनमतिपाता, प्राणातिपात इत्यर्थः, तं च प्राणातिपातं झपरिक्षया बाखा प्रत्याख्यानपरिज्ञया परिहरेद्, एवमन्यत्रापि क्रिया योजनीया । तथा मृषा-अलीको वादो मृषावादस्तं च, तथा 'बहिद्धं ति मैथुनपरिग्रहौ तौ च सम्यक् परिज्ञाय परिहरेत् । उक्ता मूलगुणाः, उत्तरगुणानधिकृत्याह-क्रोधम्-अप्रीतिलक्षणं मान-स्तम्भात्मकं मायां च-परवञ्चनात्मिका लोभ-मुस्विभावं तथा प्रेम-अभिष्वङ्गलक्षणं तथा द्वेष-स्वपरात्मनोर्शधारूपमित्यादिकं संसारावतरणमार्ग मोक्षाध्वनोपवंसकं सम्यक् परिझाय परिहरेदिति । एवमन्यसादपि यतो यतः कर्मोपादानाद्-इहामुत्र चानर्थहेतोरात्मनोऽपायं पश्यति प्रद्वेषहेतूंच ततस्ततः प्राणा तिपातादिकादनर्थदण्डादादानात् पूर्वमेव-अनागतमेवात्महितमिच्छन् प्रतिविरतो भवेत्-सर्वसादनर्थहेतुभूतादुभयलोकविरु- S ॥२६॥ दादा सावद्यानुष्ठानान्मुमुक्षुर्विरतिं कुर्यात् । यश्चैवंभूतो दान्तःशुद्धो द्रव्यभूतो निष्प्रतिकर्मतया व्युत्सृष्टकायः स श्रमणो वाच्यः॥३॥ साम्प्रतं भिक्षुशब्दस्य प्रवृत्तिनिमित्तमधिकृत्याह-'अत्रापी'ति, ये ते. पूर्वमुक्ताः पापकर्मविरत्यादयो माहनशब्दप्रवृचिहेतवोधापि Os909899292592999999999 ध्ययन. Page #540 -------------------------------------------------------------------------- ________________ se cedeoececeiercersecesesect त्तियुतं 17 भिक्षुशब्दस्य प्रवृत्तिनिमित्ते त एवावगन्तव्याः, अमी चान्ये, तद्यथा-न उन्नतोऽनुनतः, तत्र द्रव्योन्नतः शरीरेणोच्छ्रितः भावो-18 अतस्वभिमानग्रहग्रस्तः, तत्प्रतिषेधात्तपोनिर्जरामदमपि न विधत्ते । विनीतात्मतया प्रश्रयवान् यतः, एतदेवाह-विनयालङ्कतो गुर्वादावादेशदानोद्यतेऽन्यदा वाऽऽत्मानं नामयतीति नामक:-सदा गुर्वादौ प्रडो भवति, विनयेन वाऽष्टप्रकारं कर्म नामयति, वैयावृत्त्योद्यतोऽशेष पापमपनयतीत्यर्थः । तथा 'दान्तः' इन्द्रियनोइन्द्रियाभ्यो, तथा 'शुद्धात्मा' शुद्धद्रव्यभूतो निष्पतिकर्मतया 'व्युत्सृष्टकायश्च' परित्यक्तदेहश्च यत्करोति तदर्शयति-सम्यक् 'विधूय' अपनीय 'विरूपरूपान्' नानारूपाननुकूलप्रतिकूलान्-उचावचान् द्वाविंशतिपरीपहान् तथा दिव्यादिकानुपसर्गाश्चेति, तद्विधृननं तु यत्तेषां सम्यक् सहन-तैरपराजितता, परीपहोपसर्गाश्च विधृयाध्यात्मयोगेन-सुप्रणिहितान्तःकरणतया धर्मध्यानेन शुद्धम्-अवदातमादानं-चारित्रं यस्य स शुद्धादानो भवति । तथा सम्यगुत्थानेन--सच्चारित्रोद्यमेनोत्थितः तथा स्थितो-मोक्षाध्वनि व्यवस्थितः परीषहोपसगैरप्यधृष्य आत्मा यस्य स स्थितात्मा, तथा 'संख्याय' परिज्ञायासारतां संसारस्य दुष्णापतां कर्मभूमेर्वोधेः सुदुर्लभवं चावाप्य च सकलां संसारोत्तरणसामग्री सत्संयमकरणोद्यतः परैः-गृहस्थैरात्मार्थ निर्वर्तितमाहारजातं तैर्दत्तं भोक्तुं शीलमस्य परदत्तभोजी, स एवंगुणकलितो भिक्षुरिति वाच्यः ॥३॥ तथाऽत्रापि गुणगणे वर्तमानो निर्ग्रन्थ इति वाच्यः, अमी चान्ये अपदिश्यन्ते, तद्यथा एत्थवि णिग्गंथे एगे एगविऊ बुद्धे संछिन्नसोए सुसंजते सुसमिते सुसामाइए आयवायपत्ते | विऊ दुहओवि सोयपलिच्छिन्ने णो प्रयासकारलाभट्ठी धम्मट्ठी धम्मविऊ णियागपडिवन्ने पत्रकता समि(म)यं चरे दंते दविए वोसटकाए निग्गंथेत्ति वच्चे ४ ॥ से एवमेव जाणह जमहं भयंता १६ गाथाशीलाङ्का षोडशका चायरो॥त्तिबेमि । इति सोलसमं गाहानामज्झयणं समत्तं ॥ पढमो सुअक्खंधो समत्तो ॥१॥ ध्ययनं. __ 'एको' रागद्वेषरहिततया ओजाः, यदिवाऽस्मिन् संसारचक्रवाले पर्यटनसुमान् स्वकृतसुखदुःखफलभाक्वेनैकस्यैव परलोकगमन॥२६५॥ तया सदैकक एव भवति । तत्रोद्यतविहारी द्रव्यतोऽप्येकको भावतोऽपि, गच्छान्तर्गतस्तु कारणिको द्रव्यतो भाज्यो भावतस्वेकक एव भवति । तथैकमेवात्मानं परलोकगामिनं वेत्तीत्येकवित्,न मे कश्चिदुःखपरित्राणकारी सहायोऽस्तीत्येवमेकवित, यदिवैकान्तविद्| एकान्तेन विदितसंसारखभावतया मौनीन्द्रमेव शासनं तथ्यं नान्यदित्येवं वेत्तीत्येकान्तवित् , अथवैको-मोक्षः संयमो वा तं वेत्ती| ति, तथा बुद्धः-अवगततत्त्वः सम्यक् छिन्नानि अपनीतानि भावस्रोतांसि-संवृतखात्कर्माश्रवद्वाराणि येन स तथा, सुष्टु संयतः-1 कूर्मवत्संयतगात्रो निरर्थककायक्रियारहितः सुसंयतः, तथा सुष्टु पञ्चभिः समितिभिः सम्यगित:-प्राप्तो ज्ञानादिकं मोक्षमार्गमसौ सुसमितः, तथा सुष्टु समभावतया सामायिक-समशत्रुमित्रभावो यस्य स सुसामायिकः। तथाऽऽत्मनः-उपयोगलक्षणस्य जीवस्यासंख्येयप्रदेशात्मकस्य संकोचविकाशभाजः स्वकृतफलभुजः प्रत्येकसाधारणशरीरतया व्यवस्थितस्य द्रव्यपर्यायतया नित्यानित्याद्यन 1 ॥२६५॥ न्तधर्मात्मकस्य वा वाद आत्मवादस्तं प्राप्त आत्मवादप्राप्तः, सम्यग्यथावस्थितात्मखतत्त्ववेदीत्यर्थः । तथा 'विद्वान्' अवगतसर्वप|दार्थस्वभावो न व्यत्ययेन पदार्थानवगच्छति । ततो यत् कैश्चिदभिधीयते, तद्यथा-एक एवात्मा सर्वपदार्थस्वभावतया विश्वव्यापी | श्यामाकतण्डुलमात्रोऽङ्गुष्ठपर्वपरिमाणो वेत्यादिकोऽसद्भूताभ्युपगमः परिहृतो भवति, तथाविधात्मसद्भावप्रतिपादकस्य प्रमाण स्वाभावादित्यभिप्रायः । तथा 'द्विधाऽपीति द्रव्यतो भावतश्च, तत्र द्रव्यस्रोतांसि यथाखं विषयेष्विन्द्रियप्रवृत्तयः भावस्रोतांसि IS|तु शब्दादिष्वेवानुकूलप्रतिकूलेषु रागद्वेषोद्भवास्तान्युभयरूपाण्यपि स्रोतांसि संवृतेन्द्रियतया द्वेषाभावाच्च परिच्छिन्नानि येन स परिच्छिनस्रोताः, तथा नो पूजासत्कारलाभार्थी किंतु निर्जरापेक्षी सर्वास्तपश्चरणादिकाः क्रिय विदधाति, एतदेव दर्शयतिधर्मः श्रुतचारित्राख्यस्तेनार्थः स एव वार्थो धर्मार्थः स विद्यते यस्थासौ धमार्थीति, इदमुक्तं भवा-न पूजाद्यर्थ क्रियासु प्रवतेते अपितु धर्मार्थीति । किमिति ?, यतो धर्म यथावत्तत्फलानि च स्वर्गावाप्तिलक्षणानि सम्यक् वेति, धर्म च सम्यग् जानानो यत्करोति तद्दर्शयति-नियागो-मोक्षमार्गः सत्संयमो वा तं सर्वात्मना भावतः प्रतिपन्नः नियागपडिवोत्ति, तथाविधश्च यत्कुर्यात् तदाह-'समि(म)यंति समतां समभावरूपां वासीचन्दनकल्पां 'चरेत् सततमनुतिष्ठेत् । किंभूतः सन् , आह-दान्तो द्रव्यभूतो व्युत्सृष्टकायश्च, एतद्गुणसमन्वितः सन् पूर्वोक्तमाहनश्रमणभिक्षुशब्दानां यत् प्रवृत्तिनिमित्तं तत्समन्वितश्च निर्ग्रन्थ इति वाच्यः । तेऽपि माहनादयः शब्दा निर्ग्रन्थशब्दप्रवृत्तिनिमित्ताविनाभाविनो भवन्ति, सर्वेऽप्येते भिन्नव्यञ्जना अपि कथञ्चिदेकार्था । इति ॥५॥ साम्प्रतमुपसंहारार्थमाह-सुधर्मस्वामी जम्बूस्खामिप्रभृतीनुद्दिश्येदमाह-से' इति त्यन्मया कथितमेवमेव जानीत यूयं, नान्यो मद्वचसि विकल्पो विधेयः, यसादहं सर्वज्ञाज्ञया ब्रवीमि । न च सर्वज्ञा भगवन्तः परहितैकरता भयात्रातारो रागद्वेषमोहान्यतरकारणाभावादन्यथा बुवेते, अतो यन्मयाऽदितः प्रभृति कथितं तदेवमेवावगच्छतेति । इतिः परिसमाप्त्यर्थे । ब्रवीमीति पूर्ववत् । उक्तोऽनुगमः, साम्प्रतं नयाः, ते च नैगमादयः सप्त, नैगमस्य सामान्यविशेषात्मकतया संग्रहल्यवहारप्रवे४ शात्संग्रहादयः षद्, समभिरूढत्थंभूतयोः शन्दनयप्रवेशान्नैगमसंग्रहव्यवहारर्जुसनशब्दाः पश्च, नैगमस्याप्यन्तर्भावाचखारो, Reseseeeeeeeeeeee Page #541 -------------------------------------------------------------------------- ________________ मूत्रकृताङ्ग शीलाङ्का- चार्याय तियुतं 178 व्यवहारस्यापि सामान्यविशेषरूपतया सामान्यविशेषात्मनोः संग्रह स्त्रयोरन्त वात्संग्रहर्जुस्त्रशब्दालयः, 'ते च द्रन्यास्तिकपर्यायास्तिकान्तर्भावाद्रव्यास्तिकपर्यायास्तिकाभिधानौ द्वौ नयौ, यदिवा सर्वेषामेव ज्ञानक्रिययोरन्तर्भावात् ज्ञानक्रियाभिधानी १६गाथ द्वौ, तत्रापि ज्ञाननयो ज्ञानमेव प्रेधानमाह, क्रियानव कियामिति । नयानां च प्रत्येकं मिथ्यादृष्टिखाज्ज्ञानक्रिययोश्च परस्परा 18षोडशका पेक्षितया मोक्षाङ्गलादुभयमत्र प्रधानं, तच्चोभयं सत्कियोपेते साधौ भवतीति, तथा चोक्तम्-णायम्मि गिव्हियवे अगिहिय ध्ययनं. छमि चेव अत्थंमि । जइयत्वमेव इति जो उवएसो सो नओ नाम ॥१॥ संवेसिपि णयाणं बहुविवत्तत्वयं णिसामेत्ता । तं सबनयविसुद्धं जं चरणगुणट्टिओ साहू ॥ २॥"ति, समाप्तं च गाथाख्यं षोडशमध्ययनं, तत्समाप्तौ च समाप्तः प्रथमः श्रुतस्कन्ध इति ॥ [ग्रन्थाग्रम् ८१०६] TRATEEORE-STREATRES-STAT ESTareTRASTRASTRASTRA ॥ इति श्रीमच्छीलावाचार्यविरचितविवरणयुतः सूत्रकृताङ्गीयः प्रथमः श्रुतस्कन्धः॥ ॥२६६॥ २६॥ १ तेऽपि च। २ फलसाधकं, अन्यथा प्रमाणवाक्यतापातात् । ३ाते ग्रहीतव्येऽग्रहीतव्ये चैवार्थे यतितव्यमेवेति व उपदेशः स नयो नाम ॥१॥ ४ सर्वेषामपि नयानां बहुविधां वक्तव्यतां निशम्य तत्सर्वनयविशुदं यचरणगुणस्थितः साधुः ॥१॥ ॐ नमः श्रीवीतरागाय ॥ अथ श्रीद्वितीये सूत्रकृतांगे द्वितीयः श्रुतस्कन्धः। प्रथमथुतस्कन्धानन्तरं द्वितीयः समारभ्यते, अस्य चायमभिसम्बन्धः, इहानन्तरश्रुतस्कन्धे योऽर्थः समासतोऽभिहितः असावेवानेन श्रुतस्कन्धेन सोपपत्तिको व्यासेनाभिधीयते, त एव विधयः सुसंगृहीता भवन्ति येषां समासव्यासाभ्यामभिधानमिति, यदिवा पूर्वश्रुतस्कन्धोक्त एवार्थोऽनेन दृष्टान्तद्वारेण सुखावगमार्थ प्रतिपाद्यत इत्यनेन सम्बन्धेनायातस्यास्य श्रुतस्कन्धस्य सम्ब18न्धीनि सप्त महाध्ययनानि प्रतिपाद्यन्ते, महान्ति च तान्यध्ययनानि, पूर्वश्रुतस्कन्धाध्ययनेभ्यो महत्त्वादेतेषामिति, तत्र महच्छ ब्दाध्ययनशब्दयोनिक्षेपार्थ नियुक्तिकृदाहणामंठवणादविए खेसे काले तहेव भावे य । एसो खलु महतंमि निक्खेवो छम्बिहो होति ॥ १४२॥ णामंठवणादविए खेत्ते काले तहेव भावे य । एसो खलु अझयणे निक्खेवो छव्विहो होति ॥१४३॥ णामंठवणादविए खेप्से काले य गणण संठाणे। भाचे य अट्ठमे खलु णिक्खेबो पुंडरीयस्स ॥१४४ ॥ जो जीवो भविओ खलुववजिकामो य पुंडरीयंमि । सो दव्यपुंडरीओ भावंमि विजाणो भणिओ ॥ १४५ ॥ 5900000000000000000 Pasa92999992989290823 सूत्रकृताङ्गे २श्रुतस्कन्धे शीलाकीयायां १ पौण्डरीकाध्य. पुण्डरीकनिक्षेपाः वृत्ती ॥२६७॥ enevenezosebesconto एगभविए य बद्धाउए य अभिमुहियनामगोए य । एते तिन्निवि देसा व्वंमि य पोंडरीयस्स ॥ १४६ ।। तेरिच्छिया मणुस्सा देवगणा चेव होंति जे पवरा । ते होंति पुंडरीया सेसा पुण कंडरीया उ॥१४७ ॥ जलयर थलयर खयरा जे पवरा चेव होंति कंता य । जे अ सभावेऽणुमया ते होंति पुंडरीया उ॥१४८॥ अरिहंत चक्कवट्टी चारण विजाहरा दसारा य । जे अन्ने इड्डिमंता ते होंति पोंडरीया उ॥॥१४९.॥ भवणवइवाणमंतरजोतिसवेमाणियाण देवाणं । जे तेसिं पवरा खलु ते होंति पुंडरीया उ॥ १५० ।। कंसाणं दृसाणं मणिमोत्तियसिलपवालमादीणं । जे अ अचित्ता पवरा ते होंति पोंडरीया उ ॥ १५१ ॥ जाई खेत्ताई खलु सुहाणुभावाइं होंति लोगंमि । देवकुरुमादियाई ताई खेत्ताई पवराई ॥ १५२॥. जीवा भवहितीए कायठितीए य होंति जे पवरा । ते होंति पोडरीया अवसेसा कंडरीया उ ॥ १५३ ॥ गणणाए रजू खलु संठाणं चेव होंति चउरंसं । एयाइं पोंडरीगाई होंति सेसाई इयराइं॥ १५४॥ ओदइए उपसमिए खइए य तहा खओवसमिए अ। परिणामसन्निवाए जे पवरा तेवि ते चेव ॥ १५५ ॥ अहवावि नाणदंसणचरित्तविणए तहेव अज्झप्पे । जे पवरा होंति मुणी ते पवरा पुंडरीया उ ॥ १५६॥ एत्थं पुण अहिगारो वणस्सतिकायपुंडरीएणं । भावंमि अ समणेणं अज्झयणे पुंडरीअंमि ॥१५७॥ नामस्थापनाद्रव्यक्षेत्रकालभावात्मको महति षड्विधो निक्षेपो भवति, तत्र नामस्थापने सुज्ञाने, द्रव्यमहदागमतो नोआगमअचित्त मीसगेसु दम्वेमु जे य होंति पवरा उ । ते होंति पोंडरीया, सेसा पुण कंडरीया उ ॥१॥ इति प्रत्यन्तरेऽधिका गाथा ।। ॥२६७॥ Page #542 -------------------------------------------------------------------------- ________________ edeceaeeeeeeeeeeeeea मूत्रकृताङ्गे २श्रुतस्कधे शीलाबीयायां वृत्ती ॥२६८॥ 179 | तब, आगमतो शाता तत्र चानुपयुक्ता, नोआगमतस्तु शरीरभव्यशरीरव्यतिरिक्तं सचित्ताचित्तमिश्रभेदात्रिधा, तत्रापि सचितद्रव्यमहत् औदारिकादिकं शरीरं, तत्रौदारिक योजनसहस्रपरिमाणं मत्स्यशरीरं, वैक्रियं तु योजनशतसहस्रपरिमाणं, तैजसकामणे तु लोकाकाशप्रमाणे, तदेतदौदारिकवैक्रियतैजसकामणरूपं चतुर्विधं द्रव्यसचित्तमहद्, अचित्तद्रव्यमहत समस्तलोकव्याप्यचित्तमहास्कन्धः, मिश्रं तु तदेव मत्स्यादिशरीरं, क्षेत्रमहत् लोकालोकाकाशं, कालमहत्सर्वाद्धा, भावमहदादयिकादिभावरूपतया पोढा, तत्रौदयिको भावः सर्वसंसारिषु विद्यत इतिकृखा बहाश्रयखान्महान् भवति, कालतोऽप्यसौ त्रिविधः, तद्यथा-अनाद्यप| यवसितोऽभव्यानामनादिसपर्यवसितो भव्यानां सादिसपर्यवसितो नारकादीनामिति, क्षायिकस्तु केवलज्ञानदर्शनात्मकः साधपर्य| वसितखात्कालतो महान् , क्षायोपशमिकोऽप्याश्रयवहुखादनाद्यपर्यवसितखाच महानिति, औपशमिकोपि दर्शनचारित्रमोहनीयानुदयतया शुभभावखेन च महान् भवति, पारिणामिकस्तु समस्तजीवाजीवाश्रयखादाश्रयमहत्त्वान्महानिति, सान्निपातिकोऽप्याश्रयबहुखादेव महानिति । उक्तं महद्, अध्ययनस्यापि नामादिकं पोढा निक्षेपं दर्शयितुं नियुक्तिकृदाह-अध्ययनस्य नामादिकः पोढा निक्षेपः, स चान्यत्र न्यक्षेण प्रतिपादित इति नेह प्रतन्यते, अत्र च थुतस्कन्धे सप्त महाध्ययनानि, तेषामाधमध्ययनं पौण्डरीकाख्यं, तस्य चोपक्रमादीनि चखार्यनुयोगद्वाराणि प्ररूपणीयानि, तत्रोपक्रम आनुपूर्वीनामप्रमाणवक्तव्यतार्थाधिकारसमवतारभेदात्षोढा, तत्र पूर्वानुपूच्या प्रथममिदं पश्चानुपूर्ध्या तु सप्तममनानुपूर्त्या तु सप्तगच्छगतायाः श्रेण्या अन्योऽन्याभ्यासेन द्विरूपोने सति पञ्चाशच्छतान्यष्टत्रिंशदधिकानि भवन्ति, नानि तु पण्णाग्नि, तत्रापि क्षायोपशमिके भावे, सर्वस्यापि च श्रुतस्य क्षायोपशमिकखात्, प्रमाणचिन्तायां जीवगुणप्रमाणे, वक्तव्यतायां सामान्येन सर्वेष्वध्ययनेषु खसमयवक्तव्यता, अर्थाधिकारः पौण्डरीकोप-| मया खसमयगुणव्यवस्थापन, समवतारे तु यत्र यत्र समवतरति तत्र तत्र लेशतः समवतारितमेवेति। उपक्रमानन्तरं निक्षेपः, सच १ पौण्डनामनिष्पन्ने निक्षेपे पौण्डरीकमित्यस्याध्ययनस्य नाम, तनिक्षेपार्थ नियुक्तिकृदाह-'नाम'मित्यादि, पौण्डरीकस्य नामस्थापनाद्रव्यक्षे- रीकाध्य. त्रकालगणनासंस्थानभावात्मकोऽष्टधा निक्षेपः, तत्र नामस्थापने क्षुण्णवादनादृत्य द्रव्यपौण्डरीकमभिधित्सुराह-'जो' इत्यादि, यः पुण्डरीककश्चित्प्राणधारणलक्षणो जीवो भविष्यतीति भव्यः, तदेव दर्शयति-'उत्पतितुकामः' समुत्पित्सुस्तथाविधकर्मोदयात् 'पौण्डरीकेषु' श्वे- निक्षेपाः तपद्मपु वनस्पतिकायविशेपेष्वनन्तरभवे भावी स द्रव्यपौण्डरीकः, खलुशब्दोवाक्यालङ्कारे, भावपौण्डरीकं वागमतः पौण्डरीकपदार्थज्ञस्तत्र चोपयुक्त इतिाएतदेव द्रव्यपौण्डरीक विशेषतरंदर्शयितुमाह-'एगे'त्यादि,एकेन भवेन गतेनानन्तरभव एव पौण्डरीकेघूत्पत्स्यते ४ स एकभविकः, तथा तदासन्नतरः पौण्डरीकेषु बद्धायुष्कस्ततोऽप्यासन्नतमोऽभिमुखनामगोत्रोऽनन्तरसमयेषु यः पौण्डरीकेषूत्पद्यते, एते अनन्तरोक्ता त्रयोऽप्यादेशविशेपा द्रव्यपौण्डरीकेऽवगन्तव्या इति, "भूतस्य भाविनो वा भावस्य हि कारणं तु यल्लोके । तद्रव्यं ४ तत्त्वज्ञैः सचेतनाचेतनं कथितम् ॥१॥” इति वचनात् , इह च पुण्डरीककण्डरीकयोात्रोमहाराजपुत्रयोः सदसदनुष्ठानपरायणतया शोभनाशोभनखमवगम्य तदुपमयाऽन्यदपि यच्छोभनं तत्पौण्डरीकमितरत्तु कण्डरीकमिति । तत्र च नरकवर्जासु तिसष्वपि गतिषु ये शोभनाः पदार्थास्ते पौण्डरीकाः शेपास्तु कण्डरीका इत्येतत्प्रतिपादयन्नाह-'तेरिच्छिये त्यादि कण्ठ्या, तत्र तिर्यक्षु प्रधानस्य पौण्डरीकसप्रतिपादनार्थमाह-जलचरेत्यादि, जलचरेषु मत्स्यकरिमकरादयः स्थलचरेषु सिंहादयो बलवर्णरूपादिगुणयुक्ता उरः परिसपेषु म ॥२६८॥ |णिफणिनो भुजपरिसर्पषु नकुलादयः खचरेषु हंसमयूरादयः इत्येवमन्येऽपि 'स्वभावन' प्रकृत्या लोकानुमतास्ते च पीण्डरीका इव प्रधाना भवन्ति । मनुष्यगतौ प्रधानाविष्करणायाह-'अरिहंते'त्यादि, सर्वातिशायिनीं पूजामहन्तीत्यर्हन्तः, ते निरुपमरूपादिगुणोपेताः, तथा चक्रवर्तिनः पट्खण्डभरतेश्वराः तथा चारणश्रमणा बहुविधाश्चर्यभूतलब्धिकलापोपेता महातपखिनः तथा विद्याधरा वैताठ्यपुराधिपतयः तथा दशारा हरिवंशकुलोद्भवाः, अस्य चोपलक्षणार्थखादन्येऽपीक्ष्वाकादयः परिगृह्यन्ते, एतदेव दर्शयति-ये चान्ये महधिमन्तो महेभ्याः कोटीश्वरास्ते सर्वेऽपि पौण्डरीका भवन्ति, तुशब्दस्यानुक्तसमुच्चयार्थखात् , ये चान्ये विद्याकलाकलापोपेतास्ते |पौण्डरीका इति । साम्प्रतं देवगतौ प्रधानस्य पौण्डरीकलं प्रतिपादयन्नाह-'भवणे'त्यादि, भवनपतिव्यन्तरज्योतिष्कवैमानिकानां चतुर्णा देवनिकायानां मध्ये ये प्रवराः-प्रधाना इन्द्रेन्द्रसामानिकादयस्ते प्रधाना इतिकृता पौण्डरीकाभिधाना भवन्ति । साम्प्र-18 तमचित्तद्रव्याणां यत्प्रधानं तस्य पौण्डरीकखप्रतिपादनायाह-'कंसणा'मित्यादि, कांस्थानां मध्ये जयघण्टादीनि दृष्याणां चीनांशुकादीनि मणीनामिन्द्रनीलवैडूर्यपद्मरागादीनि रत्नानि मौक्तिकानां यानि वर्णसंस्थानप्रमाणाधिकानि, तथा शिलानां मध्ये पाण्डुकम्बलादयः शिलास्तीर्थजन्माभिषेकसिंहासनाधाराः, तथा प्रवालानां यानि वर्णादिगुणोपेतानि, आदिग्रहणाजात्यचामीकरं तद्विकाराचाभरणविशेषाः परिगृह्यन्ते, तदेवमनन्तरोक्तानि कांस्यादीनि यानि प्रवराणि तान्यचित्तपौण्डरीकाण्यभिधीयन्त इति । मिश्रद्रव्यपौण्डरीकं तु तीर्थकृचक्रवादय एव प्रधानकटककेयूराद्यलङ्कारालङ्कता इति, द्रव्यपौण्डरीकानन्तरं क्षेत्रपौण्डरीकाभिधित्सयाऽऽह-'खित्तानी'त्यादि, यानि कानिचिदिह देवकुर्वादीनि शुभानुभावानि क्षेत्राणि तानि प्रवराणि पौण्डरीकाभिधानानि भवन्ति ॥ साम्प्रतं कालपौण्डरीकप्रतिपादनायाह-'जीवाः' प्राणिनो भवस्थित्या कायस्थित्या च ये 'प्रवराः' प्रधानास्ते पौण्डरीका भवन्ति, शेषास्वप्रधानाः कण्डरीका इति, तत्र भवस्थित्या देवा अनुत्तरोपपातिकाः प्रधाना भवन्ति, तेषां यावद्भवं ६ शुभानुभावखात् , कायस्थित्या तु मनुष्याः शुभकर्मसमाचाराः सप्ताष्टभवग्रहणानि मनुष्येषु पूर्वकोट्यायुष्केष्वनुपरिवानन्तरभवे ecececeseseoetreceioes Page #543 -------------------------------------------------------------------------- ________________ 180 सूत्रकृताङ्गे २श्रुतस्कन्धे शीलाकीयायां वृत्ती | ecene ॥२६९॥ त्रिपल्योपमायुष्केपूत्पादमनुभूय ततो देवेषत्पद्यन्त इतिकृता ततस्ते कामस्थित्या पौण्डरीका भवन्ति, अवशिष्टास्तु कण्डरीका १ पौण्डइति । कालपोण्डरीकानन्तरं गणनासंस्थानपौण्डरीकद्वयप्रतिपादनायाह-गणनया-सङ्ख्यया पौण्डरीक चिन्त्यमानं दशप्रकारस्य रीकाध्य. गणितस्य मध्ये 'रञ्जु' रअगणितं प्रधानखात्पौण्डरीकं, दशप्रकारं तु गणितमिदं-"परिकम्म १ रनु २ रासी ३ ववहारे ४ तह पुण्डरीककलासवण्णे ५ य । पुग्गल ६ जावं तावं ७ घणे य ८ घणवग्ग ९ वग्गे य १० ॥१॥" पण्णां संस्थानानां मध्ये समचतुरस्र । निक्षेपाः संस्थानं प्रवरखापौण्डरीकमित्येवमेते द्वे अपि पौण्डरीके, शेषाणि तु परिकर्मादीनि गणितानि न्यग्रोधपरिमण्डलादीनि च संस्थानानि 'इतराणि' कण्डरीकान्यप्रवराणि भवन्तीतियावत् ॥ साम्प्रतं भावपोण्डरीकप्रतिपादनाभिधित्सयाऽऽह-'ओदईत्यादि, औदयिके भावे तापशमिके क्षायिक क्षायोपशमिके पारिणामिके सान्निपातिके च भावे चिन्त्यमाने तेषु तेषां वा मध्ये ये 'प्रवराः' प्रधानाः 'तेपि' औदयिकादयो भावाः 'त एव' पौण्डरीका एवावगन्तव्याः, तथौदयिके भावे तीर्थकरा अनुत्तरोपपातिकसुरास्तथाऽन्येऽपि सितशतपत्रादयः पौण्डरीकाः, औपशमिके समस्तोपशान्तमोहाः, क्षायिके केवलज्ञानिनः, क्षायोपशमिके विपुलम|तिश्चतुर्दशपूर्ववित्परमावधयो व्यस्ताः समस्ता वा, पारिणामिके भावे भव्याः, सान्निपातिके भावे द्विकादिसंयोगाः सिद्धादिषु स्वबुद्ध्या पौण्डरीकखेन योजनीयाः, शेषास्तु कण्डरीका इति । साम्प्रतमन्यथा भावपौण्डरिकप्रतिपादनायाह-'अहवावी'त्यादि, अथवापि भावपोण्डरीकमिदं, तद्यथा-सम्यग्रज्ञाने तथा सम्यग्दर्शने सम्यकचारित्रे ज्ञानादिके विनये तथा 'अध्यात्मनि च |॥२६९॥ धर्मध्यानादिके ये 'प्रवराः' श्रेष्ठा मुनयो भवन्ति ते पौण्डरीकलेनावगन्तव्यास्ततोऽन्ये कण्डरीका इति । तदेवं सम्भविनमष्टधा। १ परिकर्म रजः राशिः व्यवहारस्तथा कलासवर्णव । पुद्गलाः यावत्तावत् भवंति धनं घनमूलं वर्गः वर्गमूलं ॥ १ ॥ पोण्डरीकस्य निक्षेपं प्रदाधुनेह येनाधिकारस्तमाविर्भावयन्नाह-'अत्र' पुनदृष्टान्तप्रस्तावे 'अधिकारों' व्यापारः सचित्ततिर्यग्योनिकैकेन्द्रियवनस्पतिकायद्रव्यपौण्डरीकेण जलरुहेण, यदिवा औदयिकभाववर्तिना वनस्पतिकायपोण्डरीकेण सितशतपत्रेण, तथा भावे 'श्रमणेन च' सम्यग्दर्शनचारित्रविनयाध्यात्मवर्तिना सत्साधुनाऽस्मिन्नध्ययने पौण्डरीकारूयेऽधिकार इति । गता निक्षेपनियुक्तिः, अधुना मूत्रस्पर्शिकनियुक्तेग्वसरः, सा च मत्रे सति भवति, सूत्रं च सूत्रानुगमे, स चावसरप्राप्तोऽतोऽस्खलितादिगुणोपेतं सूत्रमुच्चारयितव्यं, तचेदं सुयं मे आउसंतेणं भगवया एवमग्वायं-इह खलु पोंडरीए णामज्झयणे, तस्स ण अयम? पण्णसे-से जहाणामए पुक्खरिणी मिया बहु उदगा बहुसेया बहुपुक्खला लट्ठा पुंडरिकिणी पासादिया दरिसणिया अभिरूवा पडिरूवा, तीसे णं पुक्वरिणीए तत्थ तत्थ देसे देसे तहिं तहिं बहवे पउमवरपोंडरीया बुइया, अणुपुवुट्ठिया ऊसिया रुइला वण्णमंता गंधमंता रसमंता फासमंता पासादिया दरिसणिया अभिरूवा पडिरूवा, तीसे णं पुक्खरिणीए बहुमज्झदेसभाए एगे महं पउमवरपोंडरीए बुइए, अणुपुबु. हिए उस्सिते रुइले वन्नमंते गंधमंते रसमंते फासमंते पासादीए जाव पडिरूवे । सव्वावंति च णं तीसे पुक्खरिणीए तत्थ तत्थ देसे देसे तहिं तहिं बहवे पउमवरपोंडरीया बुइया अणुपुबुट्टिया ऊसिया रुइला जाव पडिरूवा, सव्वावंति च णं तीसे णं पुक्खरिणीए बहुमझदेसभाए एगं महं पउमवरपोंडरीए बुइए अणुपुखुट्ठिए जाव पडिरूवे ॥१॥ अह पुरिसे पुरित्थिमाओ दिसाओ आगम्म तं पुक्खरिणी तीसे पुक्रवरिणीए तीरे ठिचा पासति तं महं एगं पउमवरपोंडरीयं अणुपुव्युट्टियं सियं जाव पडिरुवं । तए १ पौण्डणं से पुरिसे एवं वयासी-अहमंसि पुरिसे खेयन्ने कुमले पंडित वियत्ते मेहावी अयाले मग्गत्थे मग्ग रीकाध्य विऊ मग्गस्स गतिपरकमण्णू अहमेयं परमवरपोंडरीयं उन्निक्विस्सामित्तिक इति वुया से पुरिसे अभिकमेति तं पुक्म्चरिणी, जावं जावं च णं अभिक्कमेइ तावं तावं च णं महंते उदए महंत सेए पहीणे तीरं अपत्ते पउमवरपोंडरीयं णो हव्वाप णो पाराए. अंतरा पोक्रवरिणीए मेयंमि निमपणे पढमे पुरिमजाए ! ॥२॥ अहावरे दोचे पुरिसजाग, अह पुरिसे दक्विणाओ दिमाओ आगम्म तं पुग्वरिणिं तीस पुत्ररिणीए तीरे ठिचा पासति तं महं एगं पउमवरपोंडरीयं अणुपुबुट्टियं पासादीयं जाव पडिरूवं तं च पत्थ एगं पुरिसजातं पासति पहीणतीरं अपत्तपउमवरपोंडरीयं णो हवाए णो पाराए. अंतरा पोक्चरिणीए सेयंसि णिसन्नं, तए णं से पुरिसे तं पुरिसं एवं वयासी-अहो णं इमे पुरिसे अग्वेयन्ने अकुमले अपंडिए अवियत्ते अमेहावी बाले णो मग्गत्थे णो मग्गविऊ णो मग्गस्स गतिपरक्कमण्णू जन्नं एस पुरिसे, अहं खेयन्ने कुसले जाव पउमवरपोंडरीयं उन्निक्खिस्सासि, णो य खलु एयं पउमवरपोंडरीयं एवं उन्निक्खेयव्वं जहा णं एस पुरिसे मन्ने, अहमंसि पुरिसे खेयन्ने कुसले पंडिए वियत्ते मेहावी अवाले मग्गत्थे मग्ग- ॥२७॥ विऊ मग्गस्स गतिपरक्कमण्णू अहमयं पउमवरपोंडरीयं उन्निक्खिस्सामित्तिकटु इति वच्चा से पुरिसे अ. भिक्कमे तं पुक्खरिणिं, जावं जावं च णं अभिक्कमेइ तावं तावं च णं महंते उदए महंते सेए पहीणे तीरं వినిపించింది सूत्रकृताङ्गे २ तस्कन्थेशीलाकीयायां वृत्ता ॥२७॥ Page #544 -------------------------------------------------------------------------- ________________ sarasa999999999999 181 अपत्ते पउमवरपॉडरीयं णो हव्याए णो पाराए अंतरा पोक्खरिणीए सेयंसि णिसने दोचे पुरिसजाते ॥३॥ अहावरे तचे पुरिसजाते, अह पुरिसे पपस्थिमाओ दिसाओ आगम्म तं पुक्खरिणिं तीसे पुक्खा रिणीए तीरे ठिचा पासति तं एगं महं पउमवरपोंडरीयं अणुपुखुट्टियं जाच पडिरूवं, ते तत्व दोसि पुरिसजाते पासति पहीणे तीरं अपसे पउमवरपोंडरीयं णो हव्वाए णो पाराए जाव सेयंसि णिसन्ने, तप णं से पुरिसे एवं बयासी-अहो णं इमे पुरिसा अखेयन्ना अकुसला अपंडिया अवियत्सा अमेहावी पाला णो मग्गस्था णो मग्गविऊ णो मग्गस्स गतिपरकमण्णू, जंणं एते पुरिसा एवं मने-अम्हे ए पउमपरपॉकरीयं उण्णिक्खिस्सामो, नो य स्खलु एवं पउमवरपोंडरीयं एवं उमिक्खेतब्बं जहा णं एए पुरिसा मने, अहमंसि पुरिसे खेयन्ने कुसले पंडिए वियत्ते मेहावी अवाले मग्गत्थे मग्गविऊ मग्गस्स गतिपरकमण्णू अहमेयं पउमवरपोंडरीयं उन्निक्खिस्सामिसिकह इति बुच्चा से पुरिसे अभिकमे तं पुक्खरिणि आचं जावं चणं अभिक्कमे तावं तावं च णं महंते उदए महंते सेए जाच अंतरा पोक्खरिणीए सेयंसि णिसने, तघे पुरिसजाए ॥ (सूत्रं ४)॥ अहावरे चउत्थे पुरिसजाए, अह पुरिसे उत्तराओ दिसाओ आगम्मतं पुक्षरिर्णि, सीसे पुक्खरिणीए तीरे ठिचा पासति तं महं एग पउमबरपोंडरीयं अणुपुष्युडियं जाब पडिरूवं, ते तत्व तिमि पुरिसजाते पासति पहीणे तीरं अपत्ते जाच सेयंसि णिसने, तए णं से पुरिसे एवं षयासी-अहो सहत ६ णं हमे पुरिसा अखेयन्ना जाब णो मग्गस्स गतिपरक्कमण्ण जणं एते पुरिसा एवं मने-अम्हे एतं पउमसूत्रकृताङ्गे वरपोंडरीयं उन्निक्खिस्सामो णो य खलु एयं पउमवरपोंडरीयं एवं उन्निक्खेयव्वं जहा णं एते पुरिसा मन्ने, २ श्रुतस्क- अहमंसि पुरिसे खेयन्ने जाव मग्गस्स गतिपरकमण्णू, अहमेयं पउमवरपोंडरीयं उन्निक्खिस्सामित्तिकट्ठ न्धे शीला इति वुचा से पुरिसे तं पुक्खरिणिं जावं जावं च णं अभिक्कमेतावं तावं च णं महंते उदए महंते सेए जाव दृष्टान्तः बीयावृत्तिः णिसन्ने, चउत्थे पुरिसजाए ॥ (सूत्रं ५)॥ अह भिक्खू लूहे तीरही खेयन्ने जाव गतिपरकमण्णू अन्नतराओ ॥२७॥ दिसाओ वा अणुदिसाओ वा आगम्म तं पुक्खरिणं तीसे पुक्खरिणीए तीरे ठिच्चा पासति तं महं एगं पउमवरपोंडरीयं जाव पडिरूवं, ते तत्थ चत्तारि पुरिसजाए पासति पहीणे तीरं अपत्ते जाव पउमवरपोंडरीयं णो हव्वाए णो पाराए अंतरा पुक्खरिणीए सेयंसिणिसने, तएणं से भिक्खू एवं वयासी-अहोणं इमे पुरिसा अखेयन्ना जाव णो मग्गस्स गतिपरक्कमण्णू, जं एते पुरिसा एवं मन्ने अम्हे एयं पउमवरपोंडरीयं उन्निक्खिस्सामो, णो य खलु एयं पउमवरपोंडरीयं एवं उन्निक्खेतब्वं जहा णं एते पुरिसा मन्ने, अहमंसि भिक्खू लूहे तीरट्ठी खेयन्ने जाव मग्गस्स गतिपरक्कमण्णू, अहमेयं पउमवरपोंडरीयं उण्णिक्खिस्सामित्तिकट्ठ इति वुच्चा से भिक्खू णो अभिक्कमे तं पुक्खरिणिं तीसे पुक्खरिणीए तीरे ठिच्चा सई कुज्जा ॥२७१॥ उप्पयाहि खलु भो पउमदरपोंडरीया ! उप्पयाहि, अह से उप्पतिते पउमवरपोंडरीए ॥ (सूत्रं ६)॥ अस्य चानन्तरसूत्रेण सह सम्बन्धो वाच्यः, स चायं-से एवमेव जाणह जमहं भयंतारो'त्ति तदेतदेव जानीत भयस्य त्रातारः, तद्यथा--श्रुतं मयाऽऽयुष्मता भगवतैवमाख्यातम् , आदिसूत्रेण च सह सम्बन्धोऽयं, तद्यथा-यद्भगवताऽऽख्यातं मया च श्रुतं तदुध्येतेत्यादिकं, किं तद्भगवताऽऽख्यातमित्याह-'इह प्रवचने सूत्रकृवितीयश्रुतस्कन्धे वा खलुशब्दो वाक्या लङ्कारे पौण्डरीकाभिधानमध्ययन पौण्डरीकेण-सितशतपत्रेणात्रोपमा भविष्यतीतिकृता, अतोऽस्याध्ययनस्य पौण्डरीकमिति नाम कृतं, तस्य चायमर्थः, णमिति वाक्यालङ्कारे, 'प्रज्ञप्त' प्ररूपितः, 'सेजह'त्ति तद्यथार्थः, स च वाक्योपन्यासार्थः, नामशब्दः सम्भावनायो, सम्भाव्यते पुष्करिणीदृष्टान्तः, पुष्कराणि-पमानि तानि विद्यन्ते यस्यामसौ पुष्करिणी 'स्या' मवेदेवम्भूता, तद्यथा'बहु' प्रचुरमगाधमुदकं यस्यां सा बहुदका, तथा बहुः-प्रचुरः सीयन्ते--अवबध्यन्ते यसिन्नसौ सेयः-कर्दमास यस्यां सा बहुसेया|प्रचुरकर्दमा बहुश्वेतपद्मसद्भावात् खच्छोदकसंभवाच बहुश्वेता वा, तथा 'बहुपुष्कला' बहुसंपूर्णा-प्रचुरोदकभृतेत्यर्थः । तथा |लब्धः-प्राप्तः पुष्करिणीशब्दान्वर्थतयाऽर्थो यया सा लब्धार्था, अथवाऽऽस्थानमास्था-प्रतिष्ठा सा लब्धा यया सा लब्धास्था, ९ तथा पौण्डरीकाणि-श्वेतशतपत्राणि विद्यन्ते यस्यां सा पौण्डरीकिणी, प्रचुरार्थे मबर्थीयोत्पत्तेर्बहुपबेत्यर्थः । तथा प्रसादः-प्रसन्नता है 18| निर्मलजलता सा विद्यते यस्याः सा प्रसादिका प्रासादा वा-देवकुलसन्निवेशास्ते विद्यन्ते यस्यां समन्ततः या प्रासादिका, दर्श-18 नीया शोभना सत्संनिवेशतो वा द्रष्टव्या दर्शनयोग्या, तथाऽभिमुख्येन सदाऽवस्थितानि रूपाणि-राजहंसचक्रवाकसारसादीनि | गजमहिषमृगयूथादीनि वा जलान्तर्गतानि करिमकरादीनि वा यस्यां साभिरूपेति, तथा प्रतिरूपाणि-प्रतिबिम्बानि विद्यन्ते यस्यां सा प्रतिरूपा, एतदुक्तं भवति-खच्छखात्तस्याः सर्वत्र प्रतिबिम्बानि समुपलभ्यन्ते, तदतिशयरूपतया वा लोकेन तत्प्रतिबि-श म्बानि क्रियन्ते(इति) सा प्रतिरूपेति, यदिवा-'पासादीया दरिसणीया अभिरूवा पडिरूव'सि पर्याया इत्येते चखारोऽप्य१ पुष्कलस्तु पूर्णे श्रेष्ठे इत्यनेकार्थोक्तः, बहुत्रि प्रत्ययः । काध्य . 9 90saroo Page #545 -------------------------------------------------------------------------- ________________ अत्यादरख्यापनाकासम्बध्यते तत्र तत्रेति, कोऽर्थः देशाला पुष्करिण्याः प्रदेशो यत्र तानिन /8/१ पुण्डरी Receeeeeestael 182 सूत्र कृताङ्गे तिशयरमणीयखख्यापनार्थमुपात्ताः। तस्याश्च पुष्करिण्याः णमिति वाक्यालङ्कारे 'तत्र तत्रे'त्यनेन वीप्सापदेन पौण्डरीकैर्व्यापक-15 २ श्रुतस्कखमाह, 'देशे देशे' इत्यनेन खेकैकप्रदेशे प्राचुर्यमाह, 'तस्मिंस्तस्मिन्नित्यनेन तु नास्त्येवासौ पुष्करिण्याः प्रदेशो यत्र तानिन| काध्य न्धे शीला- सन्तीति, यदिवा-'देशे देशे' इत्येतत्प्रत्येकमभिसम्बध्यते 'तत्र तत्रेति, कोऽर्थः ?-देशे देशे तसिंस्तसिन्निति च, कोर्थः १,101 दृष्टान्तः कीयावृत्तिः देशैकदेश इति, यदिवा--अत्यादरख्यापनायैकार्थान्येवैतानि त्रीण्यपि पदानि, तेषु च पुष्करिण्याः सर्वप्रदेशेषु बहूनि-प्रचुराणि पद्मान्येव 'वराणि' श्रेष्ठानि पौण्डरीकाणि पद्मवरपौण्डरीकाणि, पद्मग्रहणं छत्रव्याघ्रव्यवच्छेदार्थ, पौण्डरीकग्रहणं श्वेतशतपत्रप्र-1 ॥२७२।। तिपयर्थ, वरग्रहणमप्रधाननिवृत्त्यर्थ, तदेवम्भूतानि बहनि पद्मवरपौण्डरीकाणि 'बुइय'ति उक्तानि-प्रतिपादितानि विद्यन्ते इस्य-1 &ार्थः, 'आनुपूयेण' विशिष्टरचनया स्थितानि, तथोच्छ्रितानि पङ्कजले अतिलङ्घयोपरि व्यवस्थितानि, तथा 'रुचिः' दीप्तिस्तां लान्ति-आददति रुचिलानि-सद्दीतिमन्ति, तथा शोभनवर्णगन्धरसस्पर्शवन्ति, तथा प्रासादीयानि-दर्शनीयानि अधि रूपाणि प्रतिरूपाणि । तस्याश्च पुष्करिण्याः सर्वतः पद्मावृतायाः णमिति वाक्यालङ्कारे 'बहुदेशमध्यभागे' निरुपचरितमध्यप्रदेशे एक महत्पद्मवरपौण्डरीकमुक्तमानुपूर्येण व्यवस्थितमुच्छ्रितं रुचिलं वर्णगन्धरसस्पर्शवत् तथा प्रासादीयं दर्शनीयं अभिरूप तरं प्रतिरूपतिर मिति । साम्प्रतमेतदेवानन्तरोक्तं मूत्रद्वयं 'सब्वावंति च णं ती त्यनेन विशिष्टमपरं सूत्रद्वयं द्रष्टव्यम्, अस्यायमर्थः-'सव्वावंतिति सर्वस्या अपि तस्याः पुष्करिण्याः सर्वप्रदेशेषु यथोक्तविशेषणविशिष्टानि बहूनि पद्मानि, तथा सर्वस्याश्च तस्या बहुमध्यदेशभागे यथोक्तविशेषणविशिष्टं महदेकं पौण्डरीकं विद्यत इति, उभयत्रापि चः समुच्चये, णमिति बाक्यालकारे ॥२७२।। इति ॥१॥ 'अर्थ' अनन्तरमेवम्भूतपुष्करिण्याः पूर्वस्या दिशः कश्चिदेकः पुरुषः समागत्य तां पुष्करिणीं तस्याच 'तीर' वटे स्थित्वा तदेतत्पध्र प्रासादीयादिप्रतिरूपान्तविशेषणकलापोपेतं स पुरुषः पूर्वदिग्भागव्यवस्थितः 'एव' मिति वक्ष्यमापनीत्या 'बदेत्' ब्रूयात्-'अहमंसिति अहमस्मि पुरुषः, किम्भूतः ?-'कुशलो' हिताहितप्रवृत्तिनिवृत्तिनिपुणः, तथा पापाडीमा पण्डितो धर्मबो देशकालज्ञः क्षेत्रज्ञो 'व्यक्तो बालभावाविष्कान्तः परिणतबुद्धिः 'मेधावी' वनोत्प्लवनयोरुपायज्ञः, तथा 'अयालो' मध्यमवयाः षोडशवर्षोपरिवर्ती 'मार्गस्थः' सद्भिराचीर्णमार्गव्यवस्थितः तथा सन्मार्गनः, तथा मार्गस्थ या मतिर्यमगं वर्तते तया यत्पराक्रमणं-विवक्षितदेशगमनं तज्जानातीति पराक्रमज्ञः, यदिवा--पराक्रमः-सामर्थ्य तज्झोडमात्मज्ञ इत्यर्थः तदेवम्भूतविशेषणकलापोपेतोऽहम् 'एतत्' पूर्वोक्तविशेषणकलापोपेतं पद्मवरपौण्डरीकं पुष्करिणीमध्यदेशावस्थितमहमुत्क्षेप्स्वामीतिकलेहागतः 'इति' एतत्पूर्वोक्तं तत् प्रतीत्योक्खाऽसौ पुरुषस्तां पुष्करिणीमभिमुखं कामेत्-अभिकामेत् तदभिमुख गोद, यावचा|वचासौ तदवतरणाभिप्रायेणाभिमुखं कामेत्तावत्तावच्च णमिति वाक्यालकारे तस्याः पुष्करिण्या महदगाधमुदकं तथा महाच 'सेषा' कर्दमः, ततोऽसौ महाकर्दमोदकाभ्यामाकुलीभूतः प्रहीण:-सद्विवेकेन रहितस्त्यक्ता वीरं मुख्यत्ययाद्वा तीराधहीण:-अष्टा अप्राप्तश्च विवक्षितं पद्यवरपौण्डरीकं तस्याः पुष्करिण्यास्तस्यां वा यासेयः-कर्दमस्तसिविषण्णो-निमम आत्मानमुबर्तुमसमर्थः, साथ तीरादपि प्रभ्रष्टः, ततस्तीरपद्मयोरन्तराल एवावतिष्ठते, यत एवमतः 'नो हव्वाए'त्ति नार्वाक्तटवर्त्यसो भवति 'मो पाराएं चि नापि विवक्षियप्रदेशप्राप्त्या पारगमनाय वा समर्थो भवति । एवमसावुभयभ्रष्टो मुक्तमुक्कोलीवदनायैव प्रभवतीत्ययं प्रथमः पुरुषः, पुरुष एव पुरुषजावः-पुरुषजातीय इति ॥२॥ 'अर्थ' प्रथमपुरुषादनन्तरम् 'अपरों द्वितीयः पुरुषजात:-पुरुष इति । अथवेति वाक्योपन्यासार्थे, अथ-कश्चित्पुरुषो दक्षिणादिग्भायादापत्य हो पुष्करिणी तस्याश्च पुष्करिण्यास्तीरे खिला तबस्थव पश्यन्ति मूत्रकृताङ्गे 18 महदेकं पद्मवरपौण्डरीकमानुपूर्येण व्यवस्थितं प्रासादीयं यावत्प्रतिरूपम् 'अत्र च' अस्मिंश्च तीरे व्यवस्थितः, तं च पूर्वव्यवस्थि-॥१ पुण्डरी२श्रुतस्क- तमेकं पुरुषं पश्यति, किम्भूतं ?-तीरात्परिभ्रष्टमनवाप्तपद्मवरपोण्डरीकसुभयभ्रष्टमन्तराल एवावसीदन्तं, दृष्ट्वा च तमेवमवस्थं पुरुषं। काध्य. न्धे शीला-15 ततोऽसौ द्वितीयः पुरुषः तं प्राक्तनं पुरुषमेवं वदेव-'अहो' इति खेदे, सर्वत्र णमिति वाक्यालङ्कारे द्रष्टव्यो, योऽयं कर्दमे नि दृष्टान्तः कीयावृत्तिः मनः पुरुषः सोऽखेदज्ञोऽकुशलोपण्डितोऽव्यक्तोऽमेधावी बालो न मार्गस्थो नो मार्गज्ञो नो मार्गस्य गतिपराक्रमज्ञः, अकुशलबादिके ॥२७३॥ कारणमाह-'य' यमादेष पुरुष एतस्कृतवान्, तद्यथा-अहं खेदज्ञः कुशल इत्यादि भणिखा पद्मवरपौण्डरीकमुत्क्षेप्यामीत्येवं प्रतिज्ञातवान् , न चैतत्पद्मवरपौण्डरीकम् 'एवम्' अनेन प्रकारेण यथाऽनेनोत्क्षेप्नुमारब्धमेवमुत्क्षेप्तव्यं यथाऽयं पुरुषो मन्यत इति ॥ ततोऽहमेवास्योत्क्षेपणे कुशल इति दर्शयितुमाह-'अहमंसीत्यादि जाव दोचे पुरिसजाए'त्ति, सुगमं ॥ ३ ॥ तृतीयं पुरुषजातमधिकृत्याह-'अहावरे तच्चे' इत्यादि सुगम, यावच्चतुर्थः पुरुषजात इति ।। ४-५॥ साम्प्रतमपरं पञ्चमं तद्विलक्षणं पुरुषजातमधिकृत्याह-'अथे' त्यानन्तर्ये, चतुर्थपुरुषादयमनन्तरः पुरुषः तस्यामूनि विशेषणानि-भिक्षणशीलो भिक्षुः-पचनपाचनादिसावद्यानुष्ठानरहिततया निर्दोषाहारभोजी, तथा 'रक्षा' रागद्वेषरहितः, तो हि कर्मबन्धहेतुतया स्निग्धौ, यथा हि स्नेहाभावाद्रजो न लगति तथा रागद्वेषाभावात्कमरेणुने लगति, अतस्तद्रहितो रूक्ष इत्युच्यते, तथा-संसारसागरस्य वीरार्थी, तथा क्षेत्रज्ञः खेदज्ञो वा, पूर्व व्याख्यातान्येव विशेषणानि, यावन्मार्गस्य गतिपराक्रमज्ञः, स चान्यतरस्या दिशोऽनुदिशो वाऽऽगत्य ता ॥२७३॥ पुष्करिणीं तस्याश्च तीरे स्थिखा समन्तादवलोकयन् बहुमध्यदेशभागे तन्महदेकं पद्मवरपौण्डरीकं पश्यति, तांश्च चतुरः पुरुषान् १ वदेविकर्मकत्वादन्यं प्रत्युचारेऽपि वाक्यस्य कर्मणि द्वितीयात्रापि, अयमित्यादिना नाना निर्देशोऽप्यस्यैवं न दोषाय । đề cập 2, 2029 29 29 29 29 22 9929899292 940 Page #546 -------------------------------------------------------------------------- ________________ 183 50492929099999900000 विपश्यति, यत्र च व्यवस्थितानिति, किम्भूतान् ?-त्यक्ततीरान् अप्राप्तपयवरपुण्डरीकान् पङ्कजलावममान् पुनस्तीरमप्यागन्तुमसम-IN र्थान् , दृष्ट्वा च तांस्तदवस्थान् ततोऽसौ भिक्षुः 'एवं' मिति वक्ष्यमाणनीत्या वदेत् , तद्यथा-अहो इति खेदे णमिति वाक्यालकारे, इमे पुरुषाश्वखारोपि अखेदज्ञा यावन्नो मार्गस्य गतिपराक्रमज्ञाः, यस्मात्ते पुरुषा एवं ज्ञातवन्तो यथा वयं पद्मवरपौण्डरीकमुनिक्षेप्स्यामः-उत्खनिष्यामो, न च खलु तत् पौण्डरीकमेवम्-अनेन प्रकारेण यथैते मन्यन्ते तथोत्क्षेप्तव्यं । अपि बहमस्मि मिथु रूक्षो यावद्गतिपराक्रमज्ञः, एतद्गुणविशिष्टोऽहमेतत्पौण्डरीकमुत्क्षेप्यामि-उत्खनिष्यामि-ससुद्धरिष्यामीत्येवमुक्खाऽसौ 'नामिकामेत्' तां पुष्करिणीं न प्रविशेत , तत्रस्थ एव यत्कुर्यात्तद्दर्शयति-तस्यास्तीरे स्थिखा तथाविधं शब्दं कुर्यात् , तद्यथा-ऊर्ध्वमुत्पतो त्पत, खलुशब्दो वाक्यालङ्कारे हे पद्मवरपौण्डरीक ! तस्याः पुष्करिण्या मध्यदेशात् एवमुत्पतोत्पत, 'अर्थ' तच्छन्दश्रवणादन8न्तरं तदुत्पतितमिति ॥ ६॥ तदेवं दृष्टान्तं प्रदर्य दान्तिकं दर्शयितुकामः श्रीमन्महावीरवर्धमानस्वामी स्खशिष्यानाह किहिए नाए समणाउसो!, अढे पुण से जाणितव्वे भवति, भंतेत्ति समणं भगवं महावीरं निग्गंथा य निग्गंधीओ य वंदति नमसंति वंदेत्ता नमंसित्ता एवं वयासि-किहिए नाए समणाउसो!, अटुं पुण से ण जाणामो समणाउसोत्ति, समणे भगवं महावीरे ते य बहवे निग्गंधे य निग्गंधीओ य आमंतेत्ता एवं वयासी-हंत समणाउसो! आइक्खामि विभावेमि किमि पवेदेमि सअटुं सहे सनिमित्तं भुजो भुजो उवदंसेमि से बेमि ॥ (सूत्रं ७)॥ 'कीर्तिते' कथिते प्रतिपादिते मयाऽसिन् 'ज्ञाते' उदाहरणे हे श्रमणा आयुष्मन्तोऽर्थः पुनरस्य ज्ञातव्यो भवति भवद्भिः, एत-19 सूत्रकृताने दुक्तं भवति-नास्योदाहरणस्य परमार्थ यूयं जानीथ, एवमुक्ते(क्ता) भगवता ते बहवो निम्रन्था निर्ग्रन्थ्यश्च तं श्रमणं भगवन्तं १ पुण्डरी२ श्रुतस्कमहाषीरं ते निर्ग्रन्थादयो वदन्ते कायेन नमस्यन्ति-तत्प्रहः शब्दैः स्तुवन्ति वन्दिता नमस्थित्वा चैवं-वक्ष्यमाणं वदेयुः, तद्यथा काध्यदान्धे शीला- 'कीर्तितं' प्रतिपादितं 'ज्ञातम्' उदाहरणं भगवता, अर्थ पुनरस्य न सम्यक् जानीम इत्येवं पृष्टो भगवान् श्रमणो महावीरस्ता- ष्ट्रन्तिकदश्रीयावृत्तिः निर्ग्रन्थादीनेवं वदेव-'हन्ते'ति संप्रेषणे, हे श्रमणा आयुष्मन्तो! यद्भवद्भिरहं पृष्टस्तत्सोपपत्तिकमाख्यामि भवतां, तथा 'विमाव- शनाय सं यामि' आविर्भावयामि प्रकटार्थ करोमि, तथा 'कीर्तयामि' पर्यायकथनद्वारेणेति तथा 'प्रवेदयामि' प्रकर्षेण हेतुदृष्टा- बोधनं १२७४॥ न्तैश्वित्तसंततावारोपयामि, अथवैकार्थिकानि चैतानि । कथं प्रतिपादयामीति दर्शयति-सहार्थेन-दान्तिकार्थेन वर्तत इति | |सार्थः पुष्करिणीदृष्टान्तस्तं, तथा सह हेतुना-अन्वयव्यतिरेकरूपेण वर्तत इति सहेतुस्तं तथाभूतमर्थ प्रतिपादयिष्यामि यथा ते पुरुषा अप्राप्तप्रार्थितार्थाः पुष्करिणीकर्दमे दुरुत्तारे निममा एवं वक्ष्यमाणास्तीर्थिका अपारगाः संसारसागरस्य तत्रैव निमजन्ती-1 र त्येवंरूपोऽर्थः सोपपत्तिकः प्रदर्शयिष्यते, तथा सह निमित्तेन-उपादानकारणेन सहकारिकारणेन वा वर्तत इति सनिमित्तं-सका रणं दृष्टान्तार्थ भूयो भूयोऽपरैरपर्हेतुदृष्टान्तैरुपदर्शयामि सोऽहं साम्प्रतमेव ब्रवीमि शृणुत यूयमिति ॥७॥ तदधुना भगवान् । पूर्वोक्तस्य दृष्टान्तस्य यथाखं दार्शन्तिकं दर्शयितुमाह लोयं च खलु मए अप्पाहव समणाउसो! पुक्खरिणी बुइया, कम्मं च खलु मए अप्पाहदु समणाउसो से ॥२७॥ उदए बुइए, कामभोगे य खलु मए अप्पाहद समणाउसो! से सेए बुइए, जणजाणवयं च खलु मए अप्पाहड्ड समणाउसो! ते षहवे पउमवरपोंडरीए बुइए, रायाणं च खलु मए अप्पाहङ समणाउसो! से एगे महं पउमवरपोंडरीए बुइए, अन्नउत्थिया य खलु मए अप्पाहट्ट समणाउसो! ते चत्तारि पुरिसजाया बु. इया, धम्मं च खलु मए अप्पाहड समणाउसो! से भिक्खू वुइए,धम्मतित्थं च खलु मए अप्पाहट्ट समणाउसो! से तीरे बुइए, धम्मकहं च खलु मए अप्पाहदु समणाउसो! से सद्दे बुइए, मिब्याणं च खलु मए अप्पाहड्ड समणाउसो! से उप्पाए बुइए, एवमेयं च खलु मए अप्पाहटु समणाउसो! से एबमेषं बुइयं ॥ (सूत्र ८)॥ लोकमिति मनुष्यक्षेत्रं, चशब्द उत्तरापेक्षया समुच्चयार्थः, खलुरिति वाक्यालङ्कारे, मयेत्यात्मनिर्देशः, योऽयं लोको मनुष्याधारस्तमात्मनि 'आहत्य' व्यवस्थाप्य अपाहृत्य वा हे आयुष्मन् ! थमण आत्मना वा-मयाऽऽहत्य न परोपदेशतः, सा पुष्करिणी पवाधारभूतोका, तथा कर्म चाष्टप्रकारं, यदलेन पुरुषपौण्डरीकाणि भवन्ति तदेवंभूतं कर्म मयाऽऽत्मन्याहृत्य आत्मना वा आहत्य अपाहृत्य वा, एतदुक्तं भवति-हे श्रमण ! आयुष्मन् सर्वावस्थानां निमित्तभूतं कर्माश्रित्य तदुदकं दृष्टान्तखेनोपन्यस्त, कर्म चाव दार्शन्तिकं भविष्यति, तत्रेच्छामदनकामाः शब्दादयो विषयास्ते एव भुज्यन्त इति भोगाः, यदिवा कामा-इछारूपा मदनकामास्तु भोगास्तान मयाऽऽत्मन्याहृत्य 'सेयः कर्दमोभिहितः, यथा महति पङ्के निमनो दुःखेनात्मानमुद्धरत्येवं विषयेप्वप्यासक्तो नात्मानमुद्धर्तुमलमित्येतत्कर्दमविषययोः साम्यमिति, तथा 'जनं सामान्येन लोकं, तथा जनपदे भवा जानपदा विशिष्टायदेशोत्पना गृह्यन्ते, ते चार्द्धषड्विंशतिजनपदोद्भवा इति, तांश्च समाश्रित्य मया दार्शन्तिकखेनाङ्गीकृत्य तानि बहूनि | पबवरपौण्डरीकाणि दृष्टान्तअनामिहितानि, तथा राजानमात्मन्याहृत्य तदेकं पावरपौण्डरीक दृष्टान्तलेनाभिहितं, तथाज्यवी Reaceaeeeeeeees Page #547 -------------------------------------------------------------------------- ________________ 184 सूत्रकृताङ्गे 18|र्थिकान् समाश्रित्य ते चत्वारः पुरुषजाता अभिहिताः, तेषां राजपौण्डरीकोद्धरणे सामर्थ्यवैकल्यात् , तथा धर्म च खल्वात्मन्या-18|| १ पुण्डरी२ श्रुतस्क- हृत्य श्रमणायुष्मन् ! स भिक्षुः रूक्षवृत्तिरभिहितः, तस्यैव चक्रवर्त्यादिराजपवरपौण्डरीकोद्धरणे सामर्थ्यसद्भावात् , धर्मतीर्थ च | काध्य० न्धे शीला- खल्याश्रित्य मया तत्तीरमुक्तं, तथा सद्धर्मदेशनां चाश्रित्य मया स भिक्षुसंबन्धी शब्दोऽभिहितः, तथा 'निर्वाणं' मोक्षपदमशेष- उपनयः दायापत्तिः कर्मक्षयरूपमीषत्प्रागभाराख्यं भूभागोपर्यवस्थितक्षेत्रखण्डं वाऽऽत्मन्याहृत्य स पद्मवरपौण्डरीकस्योत्पातोऽभिहित इति । साम्प्रतं ॥२७५॥ समस्तोपसंहारार्थमाह-एवं' पूर्वोक्तप्रकारेण एतल्लोकादिकं च खल्वात्मन्याहृत्य-आश्रित्य मया श्रमणायुष्मन् ! 'से' एतत्पुष्करिण्यादिकं दृष्टान्तत्वेन किश्चित्साधादेवमेतदुक्तमिति ॥ ८॥ तदेवं सामान्येन दृष्टान्तदार्शन्तिकयोर्योजनां कृत्वाऽधुना विशेषेण प्रधानभूतराजदार्टान्तिकं [ तदुद्धरणार्थत्वात्सर्वप्रयासस्पेति ] दर्शयितुमाहइह खलु पाईणं वा पडीणं वा उदीणं वा दाहिणं वा संतेगतिया मणुस्सा भवंति अणुपुव्वेणं लोगं उववन्ना, तंजहा-आरिया वेगे अणारिया वेगे उच्चागोत्ता वेगे णीयागोया वेगे कायमंता वेगे रहस्समंता वेगे सुवन्ना वेगे दुव्वन्ना वेगे सुरूवा वेगे दुरूवा वेगे, तेसिं च णं मणुयाणं एगे राया भवइ,महयाहिमवंतमलयमंदरमहिंदसारे अचंतविसुद्धरायकुलवंसप्पसूते निरंतररायलक्खणविराइयंगमंगे बहुजणबहुमाणपूइए सव्वगुणसमिद्धे वत्तिए मुदिए मुद्धाभिसित्ते माउपिउसुजाए दयप्पिए सीमंकरे सीमंघरे खेमंकरे खेम- ॥२७५॥ घरे मणुस्सिंदे जणवयपिया जणवयपुरोहिए सेउकरे केउकरे नरपवरे पुरिसपवरे पुरिससीहे पुरिसआसी१ द्वादशा शासनं वा । २ राजदार्शन्तिकयोजने हेतुदर्शनाय टीप्पणमिदमित्याभाति । विसे पुरिसवरपोंडरीए पुरिसवरगंधहत्थी अड्डे दित्ते वित्त विच्छिन्नविउलभवणसयणासणजाणवाहणाइपणे बहुधणबहुजातरूवरतए आओगपओगसंपउत्ते विच्छड्डियपउरभत्तपाणे बहुदासीदासगोमहिसगवेलगप्पभूते पडिपुण्णकोसकोट्ठागाराउहागारे बलवं दुब्बल्लपच्चामित्त ओहयकंटयं निहयकंटयं मलियकंटयं उद्धियकंटयं अकंटयं ओहयसत्तू नियसत्तू मलियसत्तू उद्धियसत्तू निजियसत्तू पराइयसत्तू ववगयदुभिक्खमारिभयविप्पमुकं रायवन्नओ जहा उववाइए जाव पसंतडिंबडमरं रज्नं पसाहेमाणे विहरति । तस्स णं रन्नो परिसा भवइ-उग्गा उग्गपुत्ता भोगा भोगपुत्ता इक्खागाइ इक्खागाइपुत्ता नाया नायपुत्ता कोरब्बा कोरवपुत्ता भट्टा भट्टपुत्ता माहणा माहणपुत्ता लेच्छइ लेच्छइपुत्ता पसत्थारो पसत्यपुत्ता सेणावई सेणावइफुत्ता । तेसिं च णं एगतीए सड्डी भवइ कामं तं समणा वा माहणा वा संपहारिंसु गमणाए, तत्थ अन्नतरेणं धम्मेणं पन्नत्तारो वयं इमेणं धम्मेणं पन्नवइस्सामो से एवमायाणह भयंतारो जहा मए एस धम्मे सुयक्वाए सुपन्नत्ते भवइ, तंजहा उर्दु पादतला अहे केसग्गमत्थया तिरियं तयपरियंते जीवे एस आयापज्जवे कसिणे एस जीवे जीवति एस मए णो जीवइ, सरीरे धरमाणे धरह विणटुंमि य णो धरइ, एयंत जीवियं भवति, आदहणाए परेहिं निजइ, अगणिझामिए सरीरे कवोतवन्नाणि अट्ठीणि भवंति, आसंदीपंचमा पुरिसा गामं पचागच्छंति, एवं असंते असंविजमाणे जेसिं तं असंते असंविजमाणे तेर्सि तं सुयक्खायं भवति-अन्नो भवति जीवो अन्नं सरीरं, तम्हा, ते एवं नो विपडिवेदंति-अयमाउसो ! सूत्रकृताङ्गे आया दीहेति वा हस्सेति वा परिमंडलेति वा क्टेति वा तंसेति वा चउरंसेति वा आयतेति वा छलंसिए १पुण्डरी२ श्रुतस्क- ति वा अटुंसेति वा किण्हेति वा णीलेति वा लोहियहालिद्दे सुकिल्लेति वा सुन्भिगंधेति वा दुन्भिगंधेति काध्य०प्रन्धे शीला वा तित्तेति वा कडएति वा कसाएति वा अंबिलेति वा महुरेति वा कक्खडेति वा मउएति वा गुरुएति थमपुरुषमकीयावृत्तिः । 18 नास्तिक्यं वा लहुएति वा सिएति वा उसिणेति वा निद्धेति वा लुक्खेति वा, एवं असंते असंविजमाणे जेसिं तं ॥२७६॥ सुयक्खायं भवति-अन्नो जीवो अन्नं सरीरं, तम्हा ते णो एवं उवलम्भंति से जहाणामए केइ पुरिसे कोसीओ असिं अभिनिव्वहिताणं उवदंसेजा अयमाउसो ! असी अयं कोसी, एवमेव णत्थि के पुरिसे अभिनिव्वहित्ता णं उवदंसेत्तारो अयमाउसो ! आया इयं सरीरं । से जहाणामए केइ पुरिसे मुंजाओ इसियं अभिनिव्वट्टित्ता णं उवदंसेज्जा अयमाउसो ! मुंजे इयं इसियं, एवमेव नत्थि केइ पुरिसे उवदंसेत्तारो अयमाउसो ! आया इयं सरीरं । से जहाणामए केइ पुरिसे मंसाओ अहिं अभिनिव्वट्टित्ता णं उवदंसेजा अयमाउसो ! मंसे अयं अट्ठी, एवमेव नत्थि केइ पुरिसे उवदंसेत्तारो अयमाउसो ! आया इयं सरीर । से जहाणामए केइ पुरिसे करयलाओ आमलकं अभिनिव्व हित्ता णं उवदंसेज्जा अयमाउसो! करतले अयं आमलए, एवमेव णत्थि केइ पुरिसे उवदंसेत्तारो अयमाउसो! आया इयं सरीरं । से जहा ॥२७६॥ णामए केइ पुरिसे दहिओ नवनीयं अभिनिव्वहिताणं उवदंसेज्जा अयमाउसो! नवनीयं अयं तु दही, एवमेव णत्थि केइ पुरिसे जाव सरीरं । से जहाणामए केइ पुरिसे तिलहितो तिल्लं अभिनिव्वहिता णं 2000eoraeraceaetroreo9299 ecemesese G290999990000 Page #548 -------------------------------------------------------------------------- ________________ सूत्र कृ. ४७ सूत्रकृताङ्गे २ श्रुतस्कन्धे शीला ङ्कीयावृत्तिः ॥२७७॥ 185 उवदंसेज्जा अयमाउसो ! तेल्लं अयं पिन्नाए, एवमेव जाव सरीरं । से जहाणामए केइ पुरिसे इक्खूतो खोतर अभिनित्ता णं उवदंसेज्जा अयमाउसो ! खोतरसे अयं छोए, एवमेव जाव सरीरं । से जहाणामए केइ पुरिसे अरणीतो अरिंग अभिनिवद्वित्ताणं उवदंसेजा अयमाउसो ! अरणी अयं अग्गी, एवमेव जाव सरीरं । एवं असंते असंविज्रमाणे जेसिं तं सुक्खायं भवति, तं० अन्नो जीवो अन्नं सरीरं । तम्हा ते मिच्छा ॥ से हंता तं हणह खणह छणह डहह पयह आलुपह विलुंपह सहसाकारेह विपरामुसह, एतावता जीवे णत्थि परलोए, ते णो एवं विप्पडिवेदेति, तं०--किरियाइ वा अकिरियाह वा सुक्कडे वा दुक्कडेइ वा कल्लाणेइ वा पावएइ वा साहुइ वा असाहुइ वा सिद्धीइ वा असिद्धीह वा निरएइ वा अनिरएइ वा, एवं ते विरूवरूवेहिं कम्मसमारंभेहिं विरूवरूवा कामभोगाई समारभंति भोयणाए ॥ एवं एगे पागविभया क्खिम्म मामगं धम्मं पन्नवेंति, तं सद्दहमाणा तं पत्तियमाणा तं रोएमाणा साहु सुक्खाए समति वा माहति वा कामं खलु आउसो ! तुमं पूययामि, तंजहा - असणेण वा पाणेण वा खाइमेण वा साइमेण वा वत्थेण वा पडिग्गहेण वा कंबलेण वा पायपुंछणेण वा तत्थेगे पूयणाए समाउहिंसु तत्थेगे पूणाए निकाइंस || पुवमेव तेसिं णायं भवति - समणा भविस्सामो अणगारा अकिंचणा अपुत्ता अपस् परदत्तभोइणो भिक्खुणो पावं कम्मं णो करिस्सामो समुहाए ते अप्पणा अप्पडिविरया भवंति, सयमाइयंति अन्नेवि आदियावेंति अन्नंपि आयतंतं समणुजाणंति, एवमेव ते इत्थिकामभोगेहिं मुच्छिया गिद्धा गढिया अज्झोववन्ना लद्धा रागदोसवसहा, ते णो अप्पाणं समुच्छेदेंति ते णो परं समुच्छेदेति ते णो अण्णाई पाणाई भूताइं जीवाई सत्ताई समुच्छेदेंति, पहीणा पुवसंजोगं आयरियं मग्गं असंपत्ता इति ते णो हवाए पारा अंतरा कामभोगेसु विसन्ना इति पढमे पुरिसजाए तज्जीवतच्छरीरएत्ति आहिए ॥ सूत्रं ९ ॥ ‘इह' अस्मिन्मनुष्यलोके, खलुर्वाक्यालङ्कारे, इहास्मिन् लोके प्राच्यां प्रतीच्यां दक्षिणायामुदीच्यामन्यतरस्यां वा दिश 'सन्ति' विद्यन्ते एके केचन तथाविधा मनुष्याः आनुपूर्व्येणेमं लोकमाश्रित्योत्पन्ना भवन्ति । तानेवानुपूर्व्येण दर्शयति-'तद्यथे' त्युपन्यासार्थः, आराद्याताः सर्वहेयधर्मेभ्य इत्यार्याः, तत्र क्षेत्रार्या अर्धषड्विंशतिजनपदोत्पन्नाः, तद्व्यतिरिक्तास्वनार्या एके केचन भवन्ति, ते चानार्यक्षेत्रोत्पन्ना अभी द्रष्टव्याः, तद्यथा - सगजवणसबरबब्बर कायमुरुंडोडगोड्डपक्कणिया । अरबागहोणरोमय पारसखसखासिया चेव || १ || डोंबिलयलउसवोक्स भिल्लधपुलिंद कोंब भमररुया । कोंचा व चीणचंचुयमालव | दमिला कुलग्घा य || २ || केकयकिरायहमुहखरमुह तह तुरगमेंढयमुहा य । हयकण्णा गयकण्णा अण्णे य अणारिया बहवे ॥ ॥ ३ ॥ पावा य चंडदंडा अणारिया णिग्विणा णिरणुकंपा | धम्मोत्ति अक्खराई जेण ण णअंति सुमिणेवि ॥ ४ ॥ इत्यादि । तथोत्रम् - इक्ष्वाकुवंशादिकं येषां ते तथाविधा एके केचन तथाविधकर्मोदयवर्तिनः, वाशब्द उत्तरापेक्षया विकल्पार्थः तथा 'नीचैर्गोत्र' सर्वजनावगीतं येषां ते तथा एके केचन नीचैर्गोत्रोदयवर्तिनो, न सर्वे, वाशब्दः पूर्ववदेव, ते चोच्चैर्गोत्रा नीचैर्गोत्रावा । कायो - महाकायः प्रांशुखं तद्विद्यते येषां ते कायवंतः, तथा 'हखवन्तो' वामनककुब्जवडभादय एके केचन तथाविधनामकर्मोदयवर्तिनः, तथा शोभनवर्णाः सुवर्णा: प्रतप्तचामीकरचारुदेहाः, तथा दुर्वर्णाः - कृष्णरूक्षादिवर्णा एके केचन, तथा सुरूपा:सुविभक्तावयव चारुदेहाः, तथा दुष्टरूपा दुरूपा बीभत्सदेहाः, तेषां चोच्चैर्गोत्रादिविशेषणविशिष्टानां महान् कश्विदेवैकस्तथाविधकर्मोदयाद्राजा भवति, स विशेष्यते - महाहिमवन्मलयभन्दर महेन्द्राणामिव सारः - सामर्थ्यं विभवो वा यस्य स तथा इत्येवं राजवर्णको यावदुपशान्तडिम्बडमरं राज्यं प्रसाधयंस्तिष्ठतीति तत्र डिम्बः परानीकशृगालिको उमरं - स्वराष्ट्रक्षोभः, पर्यायौ वैतावत्यादरख्यापनार्थमुपात्तौ इति । तस्य चैवंविधगुण संपदुपेतस्य राज्ञ एवंविधा पर्षद्भव [ती]ति, तद्यथा - उग्रास्तत्कुमाराचोग्रपुत्राः, एवं भोग भोगपुत्रादयोऽपि द्रष्टव्याः, शेषं सुगमं यावत्तसेना पतिपुत्रा इति, णवरं 'लेच्छइ' त्ति लिप्सुकः स च वणिगादिः, तथा प्रशास्तारो - बुद्ध्युपजीविनो मन्त्रिप्रभृतयः, तेषां च मध्ये कश्विदेवैकः श्रद्धावान् धर्मलिप्सुर्भवति, 'काम' मित्यवधृतार्थेऽवधृतमेतद्यथाऽयं धर्मश्रद्धालुः, अवधार्य च तं धर्मलिप्सुतया श्रमणा ब्राह्मणा वा 'संप्रधारितवन्तः' समालोचितवन्तो धर्मप्रतिबोधनिमित्तं तदन्तिकगमनाय तत्र चान्यतरेण धर्मेण - खसमयप्रसिद्धेन प्रज्ञापयितारो वयमित्येवं नाम संप्रधार्य - तं राजानं खकीयेन धर्मेण प्रज्ञापयिष्याम एवं संप्रधार्य राज्ञोऽन्तिकं गत्वैवमूचुः, तद्यथा - एतद्यथाऽहं कथयिष्यामि 'एव' मिति च वक्ष्यमाणनीत्या भवन्तो- यूयं जानीत भयात्रातारो वा 'यथा' येन प्रकारेण मयैष धर्मः स्वाख्यातः सुप्रज्ञप्तो भवतीति । एवं तीर्थिकः स्वदर्शनानुरञ्जितोऽन्यस्यापि राजादेः स्वाभिप्रायेणोपदेशं ददाति ॥ तत्राद्यः पुरुषजातस्तज्जीवतच्छरीरवादी राजानमुद्दिश्यैवं धर्मदेशनां चक्रे, तद्यथा- 'ऊर्ध्वम्' उपरि पादतलादधव केशाग्रमस्तकात्तिर्यक् च खरुपर्यन्तो जीवः, एतदुक्तं भवति-यदेवैतच्छरीरं स एव जीवो, नैतस्माच्छरीराद्व्यतिरिक्तोऽस्त्यात्मेत्यतस्तत्प्रमाण एव भवत्यसौ, इत्येवं च कृत्वैष आत्मा योऽयं कायोऽयमेव च तस्यात्मनः १ राजान्तिकं प्र० । २ एतचाहं प्र० । ३ कथयामि प्र० । For Private Personal Use Only १ पुण्डरी काध्य० त जीवतच्छरीरवादी ॥२७७॥ Page #549 -------------------------------------------------------------------------- ________________ 186 सूत्रकृताङ्गेपर्यवः 'कृत्स्नः' संपूर्णः 'पर्यायः' अवस्थाविशेषः, तस्मिंश्च कायात्मन्यवाप्ते तदव्यतिरेकाजीवोऽप्यवाप्त एव भवति, एष च कायो | १ पुण्डरी२ श्रुतस्क-18 यावन्तं कालं जीवेद्-अविकृत आस्ते तावन्तमेव कालं जीवोऽपि जीवतीत्युच्यते, तदव्यतिरेकात् , तथैव कायो यदा 'मृतो न्धे शीला-1 विकारभाग्भवति तदा जीवोऽपि न जीवति, जीवशरीरयोरेकात्मकखात , यावदिदं शरीरं पश्चभूतात्मकमव्यङ्गं चरति तावदेव || जीवतच्छकीयावृत्तिः18 जीवोऽपीति, तसिंश्च विनष्टे सति-एकस्यापि भूतस्यान्यथाभावे विकारे सति जीवस्यापि तदात्मनो विनाशः, तदेवं यावदेतच्छरीरं रीवादी वातपित्तश्लेष्माधारं पूर्वस्वभावादप्रच्युतं तावदेव तज्जीवस्य जीवितं भवति, तस्मिंश्च विनष्टे तदात्मा-जीवोऽपि विनष्ट इतिहखा ॥२७८॥ 'आदहनाय' आसमन्ताद्दहनार्थ श्मशानादौनीयते यतोऽसौ, तस्मिंश्च शरीरेऽग्निना ध्मापिते कपोतवर्णान्यस्थीनि केवलमुपलभ्यन्ते न तदतिरिक्तोऽपरः कश्चिद्विकारः समुपलभ्यते यत आत्मास्तिखशङ्का स्यात् , ते च तद्वान्धवा जघन्यतोऽपि चखारः आसन्दीमञ्चकः स पश्चमो येषां ते आसन्दीपञ्चमाः पुरुषास्तं कायमग्निना ध्मापयित्वा पुनः स्वग्रामं प्रत्यागच्छन्ति, यदि पुनस्तत्रात्मा निजशरीराद्भिन्नः स्यात्ततः शरीरानिर्गच्छन् दृश्येत, न चोपलभ्यते, तस्मात्तज्जीवस्तदेव शरीरमिति स्थितं । तदेवमुक्तनीत्याऽसौ जीवोऽसन्-अविद्यमानस्तत्र तिष्ठन् गच्छंश्च 'असंवेद्यमान: अननुभूयमानः येषामयं पक्षस्तेषां तत्स्वाख्यातं भवति, येषां पुनर-1 न्यो जीवोज्यच्छरीरमेवंभूतोऽप्रमाणक एवाभ्युपगमः, तस्मात्ते स्वमढ्या प्रवर्तमाना 'एव' मिति वक्ष्यमाणं तेनैव 'विप्रतिवेदयन्ति' जानन्ति, तद्यथा-अयमात्माऽऽयुष्मन् ! शरीराद्वहिरभ्युपगम्यमान: किंप्रमाणक: स्यादिति वाच्यं, तत्र किं दीप:-खश ॥२७८॥ शरीरात्प्रांशुतरः उत हवः-अङ्गुष्ठश्यामाकतण्डुलादिपरिमाणो वा?, तथा संस्थानानां परिमण्डलादीनां मध्ये किंसंस्थानः, तथा ४ ॥ १.रात्मानिज प्र.। ॥ कृष्णादीनां वर्णानां मध्ये कतमवर्णवर्ती ?, तथा द्वयोर्गन्धयोर्मध्ये किंगन्धः?, पण्णां रसानां मध्ये कतमरसवर्ती ?, तथाऽष्टानां स्प-18 Mर्शानां मध्ये कतम स्पर्शे वर्तते । तदेवं संस्थानवर्णगन्धरसस्पर्शान्यरूपतया कथमप्यसावगृह्यमाणोऽसन्नसौ, तथापि केनापि प्रका-18 रेण संवेद्यमानोऽपि येषां तत्स्वाख्यातं भवति यथाऽन्यो जीवोऽयच्छरीरकमित्ययं पक्षः, तस्मात्पृथगविद्यमानखात्ते शरीरात्पृथगात्मवादिनो नैव वक्ष्यमाणनीत्याऽऽत्मानमुपलभन्ते । तद्यथा नाम कश्चित्पुरुषः 'कोशतः' परिवाराद् 'असि' खड्गम् 'भिनिवेत्ये 1 समाकृष्यान्येपामुपदर्शयेत् , तद्यथा-अयमायुष्मन् ! 'असिः खङ्गोऽयं च 'कोशः' परिवारः, एवमेव जीवशरीरयोरपि नास्त्युपदशयिता, तद्यथा-अयं जीव इदं च शरीरमिति, न चास्त्येवमुपदर्शयिता कश्चिद् अतः कायान्न भिन्नो जीव इति । अभिश्चार्थे | बहवो दृष्टान्ताः सन्तीत्यतो दर्शयितुमाह--तद्यथा वा कश्चित्पुरुषो 'मुचात् तृणविशेषात 'इसिय'ति तद्भभूतां शलाका पृथ18 कुकृत्य दर्शयेत् , तथा मांसादस्थि तथा करतलादामलकं तथा दनो नवनीतं तिलेभ्यस्तैलं इति तथेक्षो रसं तथाऽरणितोऽग्निमभिनि वर्य-पृथकृत्य दर्शयेद् , एवमेव शरीरादपि जीवमिति, न चास्त्येवमुपदर्शयिताऽतोऽसन्नात्मा शरीरात्पृथगसंवेद्यमानश्चेति ।। प्रयोगश्चात्र-सुखदुःखभाक परलोकानुयायी नास्त्यात्मा, तिलशश्छिद्यमानेऽपि शरीरके पृथगनुपलब्धेः, घटात्मवत् , व्यतिरेकेण च कोशखगवत , तदेवं युक्तिभिः प्रतिपादितेऽप्यात्माभावे येषां पृथगात्मवादिना खदर्शनानुरागादेतत्वाख्यातं भवति, 12 तद्यथा-अन्यो जीवः परलोकानुयायी अमूर्तः, अन्यच्च तद्भववृत्ति मूर्तिमच्छरीरम् , एतच पृथङ् नोपलभ्यते तस्मात्तन्मिथ्या 2 यत्कश्चिदुच्यते यथाऽस्त्यात्मा परलोकानुयायीति । एतदध्यवसायी च 'स' लोकायतिका खतः प्राणिनामेकेन्द्रियादीनां | सूत्रकृताङ्गे 'हन्ता' व्यापादको भवति, प्राणातिपाते दोषाभावमभ्युपगम्यान्येषामपि प्राण्युपपातकारिणामुपदेशं ददाति, तद्यथा-प्राणिनः पुण्डरी२श्रुतस्क- खङ्गादिना घातयत, पृथिव्यादिकं खनतेत्यादि सुगमं यावद् एतावानेव' शरीरमात्र एव जीवः, ततः परलोकिनोभावाना-118 काध्यतन्धे शीला-||||स्ति परलोकः, तदभावाच्च यथेष्टमासत(ध्वं), तथा चोक्तम्-"पिब खाद च साधु शोभने !, यदतीतं वरगात्रि! तन्न ते । न हि || जीवतच्छवीयावृत्तिः भीरु! गतं निवर्तते, समुदयमात्रमिदं कलेवरम् ॥१॥" तदेवं परलोकयायिनो जीवस्याभावान पुण्यपापे स्तः नापि परलोक इत्ययं| शरीरवादी येषां पक्षस्ते लोकायतिकारतज्जीवतच्छरीरवादिनी नैवैतद्वक्ष्यमाणं विप्रतिवेदयन्ति-अभ्युपगच्छन्ति, तद्यथा-क्रिया वा सदनुष्ठा॥२७९॥ नात्मिकाम् अक्रियां वा-असदनुष्ठानरूपाम् , एवं नैव ते विप्रतिवेदयन्ति, यदि हि आत्मा तक्रियावाप्तकर्मणो भोक्ता स्यात्ततोपायभयात्सदनुष्ठानचिन्ता स्यात् , तदभावाच्च सक्रियादिचिन्ताऽपि दूरोत्सादितैव । तथा सुकृतं दुष्कृतं वा कल्याणमिति वा पापमिति वा-साधु कृतमसाधु कृतमित्यादिका चिन्तैव नास्ति, तथाहि-सुकृतानां-कल्याणविपाकिनां साधुतयाऽवस्थानं दुम्कतानां च-पापविपाकिनामसाधुलेनावस्थानम् , एतदुभयमपि सत्यात्मनि तत्फलभुजि संभवति, तदभावाच्च कुतोऽनर्थको हिताहितप्राप्तिपरिहारौ स्याता, तथा सुकृतेन-कल्याणेन साध्वनुष्ठानेनाशेषकर्मक्षयरूपा सिद्धिस्तद्विपर्ययेणासिद्धिः, तथा दुष्कृतेन-पापानुबन्धिना असाध्वनुष्ठानेन नरकोऽनरको वा-तिर्यकनरामरगतिलक्षणः स्यादित्येवमात्मिका चिन्तैव न भवेत् , तदाधारस्थात्म| सद्भावस्थानभ्युपगमादिति भावः । पुनरपि लोकायतिकानुष्ठानदर्शनायाह-'एवं ते' इत्यादि 'एवम्' अनन्तरोक्तेन प्रकारेण ते-18 ॥२७९॥ नास्तिका आत्माभाव प्रतिपद्य विरूपं-नानाप्रकारं रूपं-खरूपं येषां ते तथा कर्मसमारम्माः-सावधानुष्ठानरूपाः पशुपातमा-1|| सभक्षणसुरापाननिर्लाञ्छनादिकास्तैरेवंभूतैर्नानाविधैः कर्मसमारम्भैः कृषीवलानुष्ठानादिभिर्विरूपरूपान् कामभोगान् 'समारभ-|| Seecemeseseserseseseseeeeeeeeeeeeeeeese Secoeaesesese stocotieeoesceneselectersectioeseseeseen Page #550 -------------------------------------------------------------------------- ________________ 00000000000000000 १ पुण्डरी जीवतच्छरीरवादी ॥२८॥ 181 न्हें समाददति तदुपमोगार्थमिति ॥ साम्प्रतं तजीवतच्छरीरवादिमतमुपसजिघृक्षुः प्रस्तावमारचयबाह-एवं चेग' इत्यादि, मूर्तिमनः शरीरादन्यदमूर्त ज्ञानमात्मन्यनुभूयते, तख चामूर्तेनैव गुणिना माव्यम्, अतः शरीरात्पृथग्भूत आत्माऽमृता ज्ञानक्त सदाधारभूतोऽस्तीति, न चात्माभ्युपगममन्तरेण तजीवतच्छरीरवादिनः कथञ्चिद्विचार्यमाणं मरणमुपपद्यते, रश्यन्ते च तथासूत्र एष शरीरे प्रियमाणा मृताच, तथा कुतः समागतोऽहं कुत्र चेदं शरीरं परित्यज्य यास्यामि', तथा 'इदं मे शरीरं पुराणं कर्मे त्येवमादिकाः शरीरात्पृथग्भावेनात्मनि संप्रत्यया अनुभूयन्ते, तदेवमपि खानुभवसिद्धेऽप्यात्मनि एके केयन नोस्तिकाः पृथग्जीवास्तिसमश्रद्दधानाः 'प्रागस्भिकार' प्रागल्भ्येन चरन्ति धृष्टतामापमा अभिदधति-यषयमात्मा शरीरात्पृथग्भूतः स्यात् ततः संसानिवर्णगंधरसस्पर्शान्यतमगुणोपेतः स्यात्, न च ते वराकाः खदर्शनानुरागाच तमसावृतरथ्य एतद्विदन्ति यथा--पूर्तस्यावं धयों | नामूर्तस्य, न हि ज्ञानस्य संस्थानादयो गुणाः संभाव्यन्ते, न च तत्तदभावेऽपि नास्ति, इत्येवमात्मापि संस्थानादिगुणरहितोऽपि वियत इति, एवं युक्तियुक्तमप्यात्मानं धार्ष्याआभ्युपगच्छन्ति । तथा 'निष्क्रम्य च स्वदर्शनविहितां प्रव्रज्या गृहीना नान्यो जीवः शरीराद्वियत इत्येवं यो धर्मो मदीयोऽयमित्येवमभ्युपगम्य खतोऽपरेषां च तं तथाभूतं धर्म प्रतिपादयन्ति । यद्यपि लोकाय|तिकानां नास्ति दीक्षादिकं तथाऽप्यपरेण शाक्यादिना प्रव्रज्याविधानेन प्रव्रज्य पवालोकायतिकमधीयानस्य(नाना) तयाविषपरिण| तेस्तदेवाभिरुचितम्, अतो मामकोऽयं धर्मः (इति) स्वयमभ्युपगच्छन्त्यन्येषां च प्रक्षापयन्ति, यदिवा-नीलफ्टाचभ्युपगन्तुःविदस्त्येव प्रव्रज्याविशेष इत्यदोष इति । सांप्रतं तत्वज्ञापितशिष्यव्यापारमधिकृत्याह-तं सदहमाणे स्वादि, ''नास्तिकवायुप ये मण्डलवादिकाःप्र.। सूत्रकृताङ्गे न्यस्तं धर्म विषयिणामनुकूलं 'श्रद्दधानाः स्वमतावतिशयेन रोचयन्तः तथा 'प्रतिपादयन्तः' वितथभावेन गृह्णन्तः तथा तत्र २ श्रुतस्क- रुचिं कुर्वन्तः तथा साधु-शोभनमेतद्यत् यथा खाख्यातो-यथावस्थितो भवता धर्मोऽन्यथाऽसति हिंसादिष्ववर्तमानाः परलोकमन्धे शीला- KA यात्सुखसाधनेषु मांसमद्यादिष्वप्रवृत्तिं कुर्वन्तो मनुष्यजन्मफलवञ्चिता भवेयुः, ततः शोभनमकारि भवता हे श्रमण ! ब्राह्मण ! इति कीयावृत्तिः वा यदयं तज्जीवतच्छरीरधर्मोऽस्माकमावेदितः, काममिष्टमेतदस्माकं धर्मकथनं, खलुशब्दो वाक्यालङ्कारे, हे आयुष्मंस्त्रया वयम- भ्युद्धताः अन्यथा कापटिकैस्तीर्थिर्वश्चिताः स्युरि(स्यामे) ति, तस्मादपकारिणं त्वां भवन्तं पूजयामः, अहमपि कश्चिदायुष्मतो भवतः प्रत्युपकारं करोमि । तदेव दर्शयति तद्यथा 'असणेणे'त्यादि सुगमं यावत्पादपुञ्छनकमि(केने)ति । तत्रैके केचन पूर्वोक्तया पूजया पूजायां वा 'समाउहिंसुति समावृत्ताः-प्रहीभूतास्ते राजानः पूजां प्रति प्रवृत्ताः, तदुपदेष्टारो वा पूजामध्युपपन्नाः सन्तस्तं राजादिकं खदर्शनप्रतिपन्नमेके केचन स्वदर्शनस्थित्या हिताहितप्राप्तिपरिहारेषु 'निकाचितवन्तो नियमितवन्तः, तथाहिभवतेदं तज्जीवतच्छरीरमित्यभ्युपगन्तव्यम् , अन्यो जीवोऽन्यच्च शरीरमित्येतच्च परित्याज्यम् , अनुष्ठानमपि एतदनुरूपमेव विधे||यमित्येवं निकाचितवन्त इति ॥ तत्र ये भागवतादिकं लिङ्गमभ्युपगताः पश्चाल्लोकायतग्रन्थश्रवणेन लोकायताः संवृत्तास्तेषां | 'पूर्वम्' आदौ प्रवज्याग्रहणकाल एवैतत्परिनातं भवति, तद्यथा-परित्यक्तपुत्र कलत्राः 'श्रमणा' यतयो भविष्यामः 'अनगारा गृह| रहिताः तथा 'निष्किश्चनाः' किञ्चनं-द्रव्यं तद्रहिताः तथा 'अपशवों गोमहिष्यादिरहिताः, परदत्तभोजिनः खतः पचनपाच नादिक्रियारहितवात् , भिक्षणशीला भिक्षवः, कियद्वक्ष्यते अन्यदपि यत्किश्चित्पापं-सावा कर्मानुष्ठानं तत्सर्वे न करिष्यामी(मह) MAIL यथा प्र.।। त्येवं सम्यगुत्थानेनोत्थाय पूर्व पश्चात्ते लोकायतिकमावमुपगता आत्मनः-खतः पापकर्मभ्योअतिविरता भवान्त, विरत्समावेच यत्कुर्वन्ति तदर्शयति-पूर्व सावधारम्भानिवृत्ति विधाय नीलपटादिकं च लिङ्गमास्थाय खयमात्मना सावधमनुष्ठानमाददतेस्वीकुर्वन्ति अन्यानप्यादापयन्ति-ग्राहयन्त्यन्यमप्याददानं-परिग्रहं खीकुर्वन्तं समनुजानन्ति । एवमेव-पूर्वोक्तप्रकारेण स्त्रीप्रधानाः स्त्रियोपलक्षिता वा काम्यन्त इति कामा भुज्यन्त इति भोगास्तेषु सातबहुलतया जितेन्द्रियाः सन्तस्तेषु काममोगेषु मूछिताएकीभावतामापना गृद्धा:-कालावन्तो ग्रथिता-अवबद्धा अध्युपपन्ना-आधिक्येन भोगेषु लुन्धा रागद्वेषा(पवशा)ी-रागद्वेपवशगाः कामभोगान्धा वा, त एवं कामभोगेषु अवबद्धाः सन्तोनात्मानं संसारात्कर्मपाशाद्वा समुच्छेदयन्ति-मोचयन्ति, नापि परं सदुपदेशदानतः कर्मपाशावपाशितं समुच्छेदयन्ति-कर्मबन्धात्रोटयन्ति, नाप्यन्यान् दशविधप्राणवर्तिनःप्राणान्-प्राणिनः, तथा अभूवन् भवन्ति भविष्यन्ति च भूतानि तथा आयुष्कधारणाजीवास्तान् तथा सत्त्वास्तथाविधवीर्यान्तरायक्षयोपशमापादितवीर्यगुणोपेतास्तान् न समुच्छेदयन्ति, असदभिप्रायप्रवृत्तवाद, ते चैवंविधास्तञ्जीवतच्छरीरवादिनो लोकायतिका अजितेन्द्रियतया काममोगावसक्ताः पूर्वसंयोगात्-पुत्रदारादिकात्यहीणा:-प्रभ्रष्टा आराधातः सर्वहेयधर्मेभ्य इत्यार्यो मार्गः-सदनुष्ठानरूपस्तमसंप्राप्ता इति, एवं पूर्वोक्तया नीत्या ऐहिकामुष्मिकलोकद्वयसदनुष्ठानभ्रष्टा अन्तराल एव भोगेषु विषण्णास्तिष्ठन्ति, न विवक्षितं पौण्डरीकोत्क्षेपKणादिक कार्य प्रसाधयन्तीति । अयं च प्रथमः पुरुषस्तजीवतच्छरीरवादी परिसमाप्त इति ॥ प्रथमपुरुषानन्तरं द्वितीय पुरुषजातमधिकृत्याह अहावरे दोचे पुरिसजाए पंचमहन्भूतिएत्ति आहिज्जइ, इह खलु पाइणं वा ६ संगतिया मणुस्सा, भवंति काचितवन्त इति ॥ तत्र भवति, तद्यथा-परित्यक्तपुत्रकलामादिरहिताः, परदत्तभो ॥२८॥ Page #551 -------------------------------------------------------------------------- ________________ 188 सूत्रकृताओं २ श्रुतस्कन्धे शीलाकीयावृत्तिः ॥२८॥ सपों Reeeeeeeeees Eeeeeeeeeeeeeeserce अणुपुष्येणं लोयं उववन्ना, तंजहा-आरिया वेगे अणारिया वेगे एवं जाव दुरूवा वेगे, तेसिं च णं महं १ पुण्डरीएगे राया भवइ महया० एवं चेव णिरवसेसंजाव सेणावइपुत्ता, तेसिं च णं एगतिए सड्ढा भवंति कामंतं काध्य० समणा य माहणा य पहारिंसु गमणाए, तत्थ अन्नयरेणं धम्मेणं पन्नत्तारो वयं इमेणं धम्मेणं पन्नवइस्सा- मोतिकसामो से एवमायाणह भयंतारो। जहा मए एस धम्मे सुअक्खाए सुपन्नत्ते भवति ॥ इह खलु पंच महन्भूता, जेहिं नोबिज किरियाति वा अकिरियाति वा सुकडेति वा दुकडेति वा कल्लाणेति वा पावएति वा साहुति वा असाहुति वा सिद्धीति वा असिद्धीति वा णिरएति वा अणिरएति वा अवि अंतसो तणमायमवि ॥ तं च पिहुसेणं पुढोभूतसमवातं जाणेज्जा, तंजहा-पुढवी एगे महन्भूते आऊ दुश्चे महन्मूते तेऊ तचे महन्भूते वाऊ चउत्थे महब्भूते आगासे पंचमे महब्भूते, इच्चेते पंच महन्भूया अणिम्मिया अणिम्माविता अकडा णो कित्तिमा णो कडगा अणाइया अणिहणा अबंझा अपुरोहिता सतंता सासता आयछहा, पुण एगे एवमाहु-सतो णत्थि विणासो असतो णत्थि संभवो ॥ एतावताव जीवकाए, एतावताच अत्विकाए, एतावताव सबलोए, एतं मुहं लोगस्स करणयाए, अवियंतसो तणमायमवि ॥ से किणं किणावेमाणे हणं घायमाणे पयं पयावेमाणे अवि अंतसो पुरिसमवि कीणिसा घायइत्ता एत्थंपि जाणाहि ॥२८॥ पत्थित्थदोसो, ते णो एवं विप्पडिवेदेति, तंजहा-किरियाइ वा जावणिरएइ वा, एवं ते विरूवरूवहिं १ एवं प्र.। कम्मसमारंभेहिं बिस्वसवाईकामभोगाइं समारमंति भोयणाए, एवमेव ते अणारिया विप्पडिया सरहमाणातं पत्तियमाणा जाब इति, णो हसाए णो पाराए, अंतरा कामभोगेसु बिसण्णा, दोचे पुरिसजाए पंचमहन्भूतिएसि आहिए ॥ सूत्रं १०॥ अथशब्द बानन्तर्यार्थे, प्रथमपुरुषानन्तरमपरो द्वितीयः पुरुष एव पुरुषजातः पञ्चभिः (भूतैः) पृथिष्यतेजोषाय्वाकाशाख्यैपरति पद्मभूतिकः पत्र वा भूतानि अभ्युपगमद्वारेण विद्यन्ते यस स पत्रभूतिको, मनायष्ठक, स च सांख्यमतापलम्बी आत्मनस्तुणकुब्जीकरणेऽप्यसामर्थ्याभ्युपगमात् भूतात्मिकायाश्च प्रकृतेः सर्वत्र कर्तृवाभ्युपगमात् द्रष्टव्यो, सोकायतमतावलम्बी वा नास्तिको भूतव्यतिरिक्तनास्तिखाभ्युपगमादाख्यायते, प्रथमपुरुषादनन्तरमयं पश्चभूतारमवाद्यभिधीयते चेति । अत्र प्रथम-181 पुरुषगमेन 'इह खलु पाइणं वेत्यादिको ग्रन्थः सुपण्णते भवतीत्येतत्पर्यवसानोऽवगन्तथ्य इति ॥ सांप्रतं सांख्यख लोकायतिकस्स चाभ्युपगमं दर्शयितुमाह-'इहं' अस्मिन् संसारे द्वितीय पुरुषवक्तव्यताधिकारे वा, खलुशब्दो वाक्यालबारे, पृथिव्यादीमि पञ्च महाभूतानि विद्यन्ते, महान्ति च तानि भूतानि च महाभूतानि, तेषां च सर्वव्यापितयाऽभ्युपगमात् महत्त्वं, तानि च पश्चैव, अपरस्य षष्ठस्य क्रियाकर्सलेनानभ्युपगमात्, पैहि पञ्चमिभूतैरप्युपगम्यमानः 'न:' अस्माकं क्रिया-परिस्पन्दात्मिका चेष्टासपा शक्रियते अक्रिया वा-निर्यापाररूपतया स्थितिरूपा क्रियते, तथाहि तेपो दर्शनं-सवरजस्तमोरूपा प्रकृतिभूतात्मभूताः सर्षा | अर्थक्रियाः करोति, पुरुषः केवलमुपरड़े, 'पुख्यश्यवसितमर्थ पुरुषश्चेतयते' इति वचनास्, बुद्धिश्च प्रकृतिरेव तद्विकारतात, वसाय प्रकृतेभूतात्मिकायाः सत्त्वरजस्तमसा चयापचयाभ्यां क्रियाक्रिये सातामितिकमा भूतेभ्य एव क्रियादीनि प्रवर्तन्ते. तयतिरेकेणापरस्थाभावादिति भावः । तथा सुष्टु कृतं सुकृतम् एतच्च सत्त्वगुणाधिक्येन भवति, तथा दुष्टं कृतं दुष्कृतम्, एतदपि १ पुण्डरीरजस्तमसोरुत्कटतया प्रवर्तते, एवं कल्याणमिति वा पापकमिति वा साध्विति वा असाध्विति वा इत्येतत्सत्त्वादीनां गुणानामुत्क- काध्य. भौतिकसानुत्कर्षतया यथासंभवमायोजनीयं । तथेप्सितार्थनिष्ठानं सिद्धिर्विपर्ययस्वसिद्धिः निर्वाणं वा-सिद्धिः असिद्धिः-संसारः संसा-15 |रिणां तथा नरकः-पापकर्मणां यातनास्थानम् अनरकस्तिर्यमनुष्यामराणाम् , एतत्सर्व सत्त्वादिगुणाधिष्ठिता भूतात्मिका प्रकृतिविधत्ते । लोकायताभिप्रायेणापीहैव तथाविधसुखदुःखावस्थाने स्वर्गनरकावितीत्येवमन्तशस्तृणमात्रमपि यत्कार्य तद्भूतैरेव प्रधा| रूपापन्नैः क्रियते, तथा चोक्तम्-'सत्त्वं लघु प्रकाशकमिष्टमुपष्टम्भकं बलं च रजः। गुरु चरणकमेव तमः प्रदीपवचार्थतो वृत्तिः ॥१॥" इत्यादि । तदेवं सांख्याभिप्रायेणात्मनस्तुणकुब्जीकरणेऽप्यसामर्थ्याल्लोकायतिकाभिप्रायेण खात्मन एवाभावाद्भूतान्येव सर्वकार्यकर्तृणीत्येवमभ्युपगमः, तानि च समुदायरूपापनानि नानास्वभावं कार्य कुर्वन्ति ॥ तं च तेषां समवायं पृथग्भूतपदोहे-18 शेन जानीयात् , तद्यथा-पृथिव्येका काठिन्यलक्षणा महाभूतं, तथाऽऽपो द्रवलक्षणा महाभूतं, तथा तेज उष्णोद्योतलक्षणं, तथा | वायुहतिकम्मलक्षणः, तथाऽवगाहदानलक्षणं सर्वद्रव्याधारभूतमाकाशमित्येवं पृथग्भूतो यः पदोदेशस्तेन कायाकारतया यस्तेषां समवायः स एकवेपि लक्ष्यते इत्येतानि पूर्वोक्तानि पृथिव्यादीनि, 'संख्या छुपादीयमाना संख्यान्तरं निवर्तयती'तिकृखा न न्यूनानि नाप्यधिकानि, विश्वव्यापितया महान्ति, त्रिकालभवनाद्भूतानि, तदेवमेतान्येव पश्च महाभूतानि 'प्रकृतेर्महान् महतोऽहङ्कार ॥२८२॥ स्तस्मात् गणश्च षोडशकः । तस्मादपि षोडशकात्पञ्चभ्यः पञ्च भूतानि ॥१॥ इत्येवं क्रमेण व्यवस्थितानि, अपरेण कालेश्वरादिना केनचिदनिर्मितानि-अनिष्पादितानि, तथा परेणानिर्मापयितव्यानि, तथाऽकृतानि न केनचित्तानि क्रियन्ते, अभ्रेन्द्रधनुरादि सूत्रकृताङ्गे २ श्रुतस्क- न्धे शीलाकीयावृत्तिः ॥२८॥ Caeneneweseesesesesence Page #552 -------------------------------------------------------------------------- ________________ cिeleseseeseseseseseseeeees २ श्रुतस्क-18 पाश्चमौ. 189 | वद्विसापरिणामेन निष्पन्नखात् , तथा न घटवकृत्रिमाणि, कर्तकरणव्यापारसाध्यानि न भवन्तीत्यर्थः, तथा परव्यापाराभाव|तया 'नो' नैव कृतकानि, अपेक्षितपरव्यापारः स्वभावनिष्पत्ती भावः कृतक इति व्यपदिश्यते, तानि च विस्रसापरिणामेन निष्प| बलात्कृतकव्यपदेशभाञ्जि न भवन्ति, तथा अनाद्यनिधनानि, अवन्ध्यानि-अवश्य कार्यकर्तृणि, तथा न विद्यते 'पुरोहितः' कार्य प्रति प्रवर्तयिता येषां तान्यपुरोहितानि, स्वतत्राणि खकार्यकर्तृवं प्रत्यपरनिरपेक्षाणि, शाश्वतानि नित्यानि वा 'न कदाचिदनीदृशं जगदिति वचनात, तदेवंभूतानि पञ्च महाभूतान्यात्मषष्ठानि पुनरेके एवमाहः, आत्मा चाकिश्चित्करः सांख्यानां लोकायतिकानां पुनः कायाकारपरिणतान्येव भूतान्यभिव्यक्तचेतनानि आत्मव्यपदेशं भजन्त इति । तदेवं सांख्याभिप्रायेण 'सतो। विद्यमानस्य प्रधानादेनोस्ति 'विनाशः' अत्यन्ताभावरूपो नाप्यसतः शश विषाणादेः संभव:-समुत्पत्तिरस्ति, कारणे कार्यस्य | विद्यमानस्येवोत्पत्तिरिष्टा, नासतः, सर्वस्मात्सर्वस्योत्पत्तिप्रसङ्गात, तथा चोक्तम्-"नासतो जायते भावो, नाभावी जायते सतः" |इत्यादि, तथा असतः खरविषाणादेरकरणादुपादानकारणस्य च मृत्पिण्डादेघंटार्थिनोपादानादित्यादिभ्यश्च हेतुभ्यः कारणे सत्कार्य| वादः॥ तदेवमेतावानेव तावदिति सांख्यो लोकायतिको वा माध्यस्थ्यमवलम्बमान एवमाह, तद्यथा अस्सयुक्तिभिर्विचार्यमाणस्ता|वदेतावानेव जीवकायो यदुत पञ्च महाभूतानि, यतस्तान्येव सांख्याभिप्रायेण प्रधानरूपतामापन्नानि सत्त्वादिगुणोपचयापचयाभ्या | सर्वकायकीण, आत्मा चाकिश्चित्करखादसत्कल्प एव, लोकायतस्य तु स नास्त्येवेत्यत 'एतावानेव भूतमात्र एव जीवकाया, I तथा एतावानेव-भूतास्तिबमात्र एवास्तिकायो नापरः कश्चित्तीर्थिकाभिप्रेतः पदार्थोऽस्तीति । तथा एतावानेव सर्वेलोको यदुत पञ्च भूत्रकृ. ४८ | महाभूतानि प्रधानरूपापनानि, आत्मा चाकर्ता निर्गुणः सांख्यस्य, लोकायतिकस्य तु पश्चभूतात्मक एव लोकः, तदतिरिक्तस्यापरस्य सूत्रकृताङ्गे | पदार्थस्याभावादिति । तथा एतदेव पञ्चभूतास्तिवं मुखं' कारणं लोकस्य, एतदेव च कारणतया सर्वकार्येषु व्याप्रियते, तथाहि-सा- १ पुण्डरी ख्यस्य प्रधानात्मभ्यां सृष्टिरुपजायते, लोकायतिकस्य तु भूतान्येव अन्तशस्तृणमात्रमपि कार्य कुर्वन्ति, तदतिरिक्तस्यापरस्थाभावा- काध्यय० न्धे शीला- दिति भावः॥स चैवंवाघेकत्रात्मनोऽकिञ्चित्करबादन्यत्र चात्मनोऽसत्त्वादसदनुष्ठानैरप्यात्मा पापैः कर्मभिर्न बध्यत इति (मन्यतेत) कीयावृत्तिः दर्शयितुमाह-'से कीण मित्यादि 'सेति स इति यः कश्चित्पुरुषः क्रयार्थी 'क्रीणन् किञ्चित् क्रयेण गृहंस्तथाऽपरं कापयंस्तथा तिका प्राणिनो मन्-हिंसन् तथा परैर्घातयन्-व्यापादयन् तथा पचनपाचनादिका क्रियां कुर्वस्तथाऽपरैश्च पाचयन् , अस्य चोपलक्षणार्थ॥२८३॥ खात् (अनुमोदयन्) क्रीणतः कापयतोमतो घातयतः पचतः पाचयतश्चापरांस्तथा अप्यन्तशः पुरुषमपि पश्चेन्द्रियं विक्रीय पातयित्ना, IS अपि पञ्चेन्द्रियघाते नास्ति दोषोऽत्र एवं 'जानीहि अवगच्छ, किं पुनरेकेन्द्रियवनस्पतिघात इत्यपिशब्दार्थः । ततश्चैववादिनः सा ख्या बार्हस्पत्या वा 'नो' नैव 'एतद' वक्ष्यमाणं 'विप्रतिवेदयन्ति' जानन्ति, तद्यथा-क्रिया-परिस्पन्दात्मिका सावद्यानुष्ठानरूपा || एवमक्रिया वा-स्थानादिलक्षणा यावदेवमेव 'विरूपरूपैः' उच्चावचैर्नानाप्रकारैर्जलस्नानावगाहनादिकैस्तथा प्राण्युपमर्दकारिभिः कर्मसमारम्भैः 'विरूपरूपान्' नानाप्रकारान् सुरापानमांसभक्षणागम्यगमनादिकान् कामभोगान् समारभन्ते स्वतः, परांश्च चोदयन्ति-नास्त्यत्र दोष इत्येवं प्रतार्यासत्कार्यकरणाय प्रेरयन्ति, एवं च तेऽनार्या अनार्यकर्मकारिबादार्यान्मार्गाद्विरुद्धं मार्ग प्रति ॥२८॥ 18 पन्नाः विप्रतिपन्नाः, तथाहि-सांख्यानामचेतनखात्प्रकृतेः कार्यकर्तृवं नोपपद्यते, अचेतनखं तु तस्याः 'चैतन्यं पुरुषस्य स्वरूप मिति || | वचनात् , आत्मैव प्रतिबिम्बोदयन्यायेन करिष्यतीति चेत्तदपि न युक्तिसंगतं, यतोऽकर्तृवादात्मनो नित्यत्वाच्च प्रतिबिम्बोदयो न 181 युज्यते, किंच-नित्यखात्प्रकृतेर्महदादिविकारतया नोत्पत्तिः स्यात् , अपिच-'नासतो जायते भावो, नाभावोजायते सत' इत्याघभ्युपगमात्प्रधानात्मनोरेव विद्यमानखान्महदहङ्कारादेरनुत्पत्तिरेव, एकखाच्च प्रकृतेरेकात्मवियोगे सति सर्वात्मनां वियोगः स्याद् एकसंबन्धे वा सर्वात्मनां प्रकृतिसंयोगो न पुनः कस्यचित्तत्त्वपरिज्ञानात् प्रकृतिवियोगे मोक्षोऽपरस्य तु विपर्ययात्संसार इति, एवं जगद्वैचित्र्यं न स्याद् , आत्मनश्चाकर्तृले तत्कृतौ बन्धमोक्षौ न स्याताम् , एतच्च दृष्टेष्टबाधितं । नापि कारणे सत्कार्यवादो, युक्तिभिरनुपप द्यमानखात् , तथाहि-मृत्पिण्डावस्थायां घटोत्पत्तेः प्राग्घटसंवन्धिनां कर्मगुणव्यपदेशानामभावात् , घटार्थिनां च क्रियासु प्रवृIS तेर्न कारणे कार्यमिति ॥ लोकायतिकस्यापि भूतानामचेतनखात्कर्तृखानुपपत्तिः, कायाकारपरिणतानां चैतन्याभिव्यक्त्यभ्युपगमे । च मरणाभावप्रसङ्गः स्यात् , तमान पञ्चभूतात्मकं जगदिति स्थितम् । अपिच-इदं ज्ञानं स्वसंवित्तिसिद्धमात्मानं धर्मिणमुपस्थापयति, नच भूतान्येव धर्मिलेन परिकल्पयितुं युज्यन्ते, तेषामचेतनत्वाद् , अथ कायाकारपरिणतानां चैतन्यं धर्मो भविष्यतीत्येतदप्ययुक्तं, यतः कायाकारपरिणाम एव तेषामात्मानमधिष्ठातारमन्तरेण न भवितुमर्हति, निर्हेतुकत्वप्रसङ्गात् , निर्हेतुकत्वे च नित्यं सत्त्वमसत्त्वं वा स्यादिति । तदेवं भूतव्यतिरिक्त आत्मा, तसिंश्च सति सदसदनुष्ठानतः पुण्यपापे, ततश्च जगद्वैचित्र्यसिद्धिरिति । एवं च व्यवस्थिते तेऽनार्याः सांख्या लोकायतिका वा पञ्चमहाभूतप्रधानाभ्युपगमेन विप्रतिपन्ना यत्कुर्युस्तदर्शयितुमाह-'तं सहहमाणा' इत्यादि, 'तम्' आत्मीयमभ्युपगम पूर्वोक्तया नीत्या नियुक्तिकमपि श्रद्दधानाः पञ्चमहाभूतात्मकप्रधानस्य सर्वकार्याणि उपगच्छन्ति, तदेव च सत्यमित्येवं 'प्रतियन्तः प्रतिपद्यमानास्तदेव चात्मीयमभ्युपगमं रोचयन्तस्तद्धर्मस्याख्यातारं प्रशंसयन्तः, तद्यथा-खाख्यातो भवता धर्मोऽस्माकमयमत्यन्तमभिप्रेत इत्येवं ते तदध्यवसायाः-सावद्यानुष्ठानेनाप्यधर्मो न भवतीत्यध्यवसायिनः | Page #553 -------------------------------------------------------------------------- ________________ 190 सूत्रकृताङ्गे स्त्रीकामेषु मूञ्छिता इत्येवं पूर्ववज्ज्ञेयं यावत्तदन्तरे कामभोगेषु विषण्णा ऐहिकामुष्मिकोभयकार्यभ्रष्टा नात्मत्रा(नखाणाय नापि १पुण्डरी२ श्रुतस्क- परेषामिति । भवत्येवं द्वितीयः पुरुषजातः पञ्चमहाभूताभ्युपगमिको व्याख्यात इति ॥ साम्प्रतमीश्वरकारणिकमधिकृत्याह काध्य० न्धे शीला- अहावरे तचे पुरिसजाए ईसरकारणिए इति आहिजइ, इह खलु पादीणं वा ६ संगतिया मणुस्सा भवं इधरकारकीयावृत्तिः ति अणुपुवेणं लोयं उववन्ना, तं०-आरिया वेगे जाव तेसिं च णं महंते एगे राया भवइ जाव सेणावहपुत्ता, णिक: ॥२८॥ तेसिं च णं एगतीए सड्डी भवह, कामं तं समणा य माहणा य पहारिंसुगमणाए जाव जहा मए एस धम्मे सुअक्खाए सुपन्नत्ते भवइ ॥ इह खलु धम्मा पुरिसादिया पुरिसोत्तरिया पुरिसप्पणीया पुरिससंभूया पुरिसपज्जोतिता पुरिसअभिसमण्णागया पुरिसमेव अभिभूय चिटुंति, से जहाणामए गंडे सिया सरीरे जाए सरीरे संवुढे सरीरे अभिसमण्णागए सरीरमेव अभिभूय चिट्ठति, एवमेव धम्मा पुरिसादिया जाव पुरिसमेव अभिभूय चिट्ठति । से जहाणामए अरई सिया सरीरे जाया सरीरे संवुड्डा सरीरे अभिसमपणागया सरीरमेव अभिभूय चिट्ठति, एवमेव धम्मावि पुरिसादिया जाव पुरिसमेव अभिभूय चिट्ठति । से जहाणामए वम्मिए सिया पुढविजाए पुढविसंवुड्ढे पुढविअभिसमण्णागए पुढविमेव अभिभूय चिट्ठा एवमेव धम्मावि पुरिसादिया जाव पुरिसमेव अभिभूय चिट्ठति । से जहाणामए रुक्खे सिया पुढविजाए ॥२८४|| पुढविसंबुड्ढे पुढविअभिसमण्णागए पुढविमेव अभिभूय चिट्ठति, एवमेव धम्मावि पुरिसादिया जाव पुरिसमेव अभिभूय चिट्ठति । से जहाणामए पुकखरिणी सिया पुढविजाया जाव पुढविमेव अभिभूय चिट्टति, एवमेव धम्मावि पुरिसादिया जाव पुरिसमेव अभिभूय चिट्ठति । से जहाणामए उदगपुक्खले सिया उदगजाए जाव उदगमेव अभिभूय चिट्ठति, एवमेव धम्मावि पुरिसादिया जाव पुरिसमेव अभिभूय चिट्ठति । से जहाणामए उदगबुब्बुए सिया उदगजाए जाव उदगमेव अभिभूय चिट्ठति, एवमेव धम्मावि पुरिसादिया जाव पुरिसमेव अभिभूय चिट्ठति ॥जंपिय इमं समणाणं णिग्गंथाणं उद्दिढं पणीयं वियंजियं दुवालसंगं गणिपिडयं, तंजहा-आयारोसूयगडोजाव दिहिवातो, सबमेवं मिच्छा, ण एयं तहियं, ण एवं आहातहियं, इमं सचं इमं तहियं इमं आहातहियं, ते एवं सन्नं कुवंति, ते एवं सन्नं संठवेंति, ते एवं सन्नं सोवट्ठवयंति, तमेवं ते तज्जाइयं दुक्खं णातिउति सउणी पंजरं जहा ॥ ते णो एवं विप्पडिवेदेति, तंजहा-किरिया इ वा जाव अणिरए इवा, एवामेव ते विरूवरूवेहिं कम्मसमारंभेहिं विरूवरूवाई कामभोगाई समारंभंति भोयणाए, एवामेव ते अणारिया विप्पडिवन्ना एवं सद्दहमाणा जाव इति ते णो हवाए णो पाराए, अंतरा कामभोगेसु विसपणेत्ति, तच्चे पुरिसजाए ईसरकारणिएत्ति आहिए (सूत्रं ११)॥ अथ द्वितीयपुरुषादनन्तरं तृतीय ईश्वरकारणिक आख्यायते, समस्तस्यापि चेतनाचेतनरूपस्य जगत ईश्वरः कारणं, प्रमाणं चात्र-१९ । तनुभुवनकरणादिक धर्मिलेनोपादीयते, ईश्वरकर्तृकमिति साध्यो धर्मः, संस्थानविशेषखात् कूपदेवकुलादिवत् तथा स्थिखा २ प्रवृत्ते वास्यादिवत् , उक्तं च-"अज्ञो जन्तुरनीशः स्यादात्मनः सुखदुःखयोः। ईश्वरप्रेरितो गच्छेत्सर्ग वा श्वभ्रमेव वा ॥१॥" इत्यादि। तथा 'पुरुष एवेदं सर्व यद्भूतं यच्च भाव्य' मित्यादि, तथा चोक्तम्-"एक एव हि भूतात्मा, भूते भूते प्रतिष्ठितः । एकधा बहुधा सूत्रकृताङ्गेचैव, दृश्यते जलचन्द्रवद् ॥१॥" इत्यादि, तदेवमीश्वरकारणिक आत्माद्वैतवादी वा तृतीयः पुरुषजात आख्यायते । 'इह खलु १ पुण्डरी२ श्रुतस्क- इत्यादि, इहैव-पुरुषजातप्रस्तावे, खलुशब्दोवाक्यालङ्कारे, प्राच्यादिषु दिक्ष्वन्यतमस्यां दिशि व्यवस्थितः कश्चिदेवं ब्रूयात् , तद्यथान्धे शीला- राजानमुद्दिश्य तावद्यावत्स्वाख्यातः सुप्रज्ञप्तो धर्मो भवति ॥ स चायम्-इह खलु धर्माः-स्वभावाश्चेतनाचेतनरूपाः पुरुष-ईश्वर आ-18|| इश्वरकारकीयावृत्तिः स्मा वा कारणमादिर्येषां ते पुरुषादिका ईश्वरकारणिका आत्मकारणिका वा, तथा पुरुष एवोत्तरं-कार्य येषां ते पुरुषोत्तराः, तथा णिका ॥२८५॥ पुरुषेण प्रणीताः सर्वस्य तदधिष्ठितखात् तदात्मकखाद्वा, तथा पुरुषेण द्योतिता:-प्रकाशीकृताः प्रदीपमणिसूर्यादिनेव घटपटादय इति । ते च धर्मा जीवानां जन्मजरामरणव्याधिरोगशोकसुखदुःखजीवनादिकाः, अजीवधर्मास्तु मूर्तिमतां द्रव्याणां वर्णगन्धरस| स्पर्शा अमूर्तिमतां च धर्माधर्माकाशानां गत्यादिका धर्माः, सर्वेऽपीश्वरकृता आत्माद्वैतवादे वाऽऽत्मविवर्ताः, सर्वेऽप्येते पुरुषमेवाभिभूय-अभिव्याप्य तिष्ठन्ति । असिन्नर्थे दृष्टान्तानाविर्भावयन्नाह-'से जहाणामए' इत्यादि, सेशब्दस्तच्छब्दार्थे, नामशब्दः संभावनायां, तद्यथा नाम गण्डं 'स्याद्' भवेत् , संभाव्यते च शरीरिणां संसारान्तर्गतानां कर्मवशगानां गण्डादिसमुद्भवः, तच्च शरीरे | जातं-शरीरजातं शरीरावयवभूतं, तथा शरीरे वृद्धिमुपगतं- शरीराभिवृद्धौ च तस्याभिवृद्धिः, तथा शरीरेभिसमन्वागतं-शरीरमा भिमुख्येन व्याप्य व्यवस्थितं, न तदवयवोऽपि शरीरात्पृथग्भूत इति भावः, तथा शरीरमेवाभिभूय-आभिमुख्येन पीडयिस्वा ॥२८५॥ शतिष्ठति, यदिवा तदुपशमे शरीरमेवाश्रित्य तद्गण्डं तिष्ठति न शरीराबहिर्मवति, एतदुक्तं भवति-यथा तपिटक शरीरैकदेशमूर्त न युक्तिशतेनापि शरीरात्पृथग्दर्शयितुं शक्यते, एवमेवामी धर्माश्चेतनायेतनरूपास्ते सर्वेपीश्वरकका न ते ईश्वरात्पृथकत पार्यन्ते, 5 णो पाराए, अंतरा काममा सरकारणिक आख्यायते, समस्तस्यापिनविशेषखात् कूपदेवकुलादिवत् तथा အအအအ काध्य० eeeeeeeeeeese Page #554 -------------------------------------------------------------------------- ________________ सूत्रकृताङ्गे २ श्रुतस्कन्धे शीलाकीयावृत्तिः ॥२८६॥ 191 यदिवा सर्वव्यापिन आत्मन त्रैलोक्योदरविवरवर्तिपदार्थात्मनो ये केचन धर्माः प्रादुष्यन्ति ते पृथकर्तुं न शक्यन्ते, यथा तद्गण्डं शरीरविकारभूतं तदपृथग्भूतं तद्विनाशे च शरीरमेवावतिष्ठते, एवमेव सर्वेऽपि धर्माः पुरुषादिकाः पुरुषकारणिकाः पुरुषविकाररूपा वा न पुरुषात्पृथग्भवितुमर्हन्ति तद्विकारापगमे चात्मानमेवाश्रित्यावतिष्ठन्ते न तस्माद्वहिर्भवन्तीति, शास्त्रे च दृष्टान्तप्राचुर्यमविरुद्धं, यदिवाऽस्मिन्नर्थे बहवो दृष्टान्ताः संभवन्तीश्वरकर्तृत्ववादस्यात्माद्वैतवादस्य च सुप्रसिद्धत्वा दृष्टान्त बहुत्वमित्याह - 'से जहा'इत्यादि, तद् यथा नामारतिः - चित्तोद्वेगलक्षणा 'स्यादू' भवेत्, सा च शरीरजाता इत्यादि गण्डवभेया, दान्तिकेऽप्येवमेव, सर्वे धर्माः पुरुषादिकाः पुरुषप्रभवा इत्यादि पूर्ववन्नेयं । तथा तद् यथा नाम वल्मीकं - पृथ्वीविकाररूपं स्यात्, तच्च पृथिव्यां | जातं पृथिवीसंबद्धं पृथिव्यभिसमन्वागतं पृथिवीमेवाभि[सं] भूय तिष्ठति, एवमेव यदेतच्चेतनाचेतनरूपं तत्सर्वमीश्वरकारणिकमात्मविवर्तरूपं वा नात्मनः पृथग्भवितुमर्हति पृथिव्या वल्मीकवत् । तथा तत् यथा नाम वृक्षोऽशोकादिकः स्यात् स च पृथवीजात इत्यादि दृष्टान्तदान्तिके पूर्ववदायोज्ये, तद् यथा नाम पुष्करिणी स्यात् - तडागरूपा भवेत्, साऽपि पृथिव्यामेव जातेत्यादि प्राग्वच्चर्च्यः, तथा तद् यथा नाम पुष्कलं - प्रचुरमुदकपुष्कलम् - उदकप्राचुर्यं तच्च तद्धर्मत्वादुदकमेव यावदुदकमेवाभिभूय तिष्ठत्येवं दार्शन्तिकेऽप्यायोज्यं, तथा तद् यथा नामोदकबुद्बुदः स्याद्, अत्रापि दृष्टान्तदार्शन्तिके, न तस्मादवयविनः | पृथग्भूत इति सुगमम् ॥ तदेवं यदीश्वरकृतत्वेनाभ्युपगम्यते तत्सर्वं तथ्यमपरं तु मिथ्या इत्येतदाविर्भावयन्नाह - यदपि चेदं संव्यवहारतः प्रत्यक्षासन्नभूतं 'श्रमणानां' यतीनां 'निर्ग्रन्थानां' निष्किश्चनानामुद्दिष्टं तदर्थं प्रणीतं व्यञ्जितं - तेषामभिव्यक्तीकृतं द्वादशाङ्गं गणिपिटकं तद्यथा - आचार इत्यादि यावद्दृष्टिवादः, सर्वमेतन्मिथ्या अनीश्वरप्रणीतखात् स्वरुचिविरचितरध्यान रुपवाक्यवत्, तथा नैतत्तथ्यं मिथ्येत्यनेनाभूतोद्भावनत्वमाविष्कृतमचौर चौरववत्, नैतत्तथ्यमित्यनेन तु सद्भूतार्थनिहवो यथा नास्त्यात्मेति, तथा नैतद्याथातथ्यम् - यथाऽवस्थितोऽर्थो न तथाऽवस्थितमिति भावः, अनेन सद्भूतार्थनिहवेनासद्भूतार्थारोपणमा - विष्कृतं, तद् यथा गामश्वं ब्रुवतोऽयं वा गामिति, एकार्थिकानि वैतानि शक्रेन्द्रादिवद्रष्टव्यानि । तदेवं यदेतद्वादशाङ्गं गणिपिटकं तदनीश्वरप्रणीतखान्मिथ्येति स्थितम् इदं तु पुनरीश्वरकर्तृकत्वं नामात्माद्वैतं वा सत्यं यथाऽवस्थितार्थप्रतिपादनात् । तथेदमेव तथ्यं सद्भूतार्थोद्भासनात्, तदेवं ते ईश्वरकारणिका आत्माद्वैतवादिनो वा 'एवम्' अनन्तरोक्तया नीत्या सर्व तनुभ्रुवनकरणादिकमीश्वरकारणिकं तथा सर्व चेतनमचेतनं वाऽऽत्मविवर्तस्वभावम्, आत्मन एव सर्वाकारतयोत्पत्तेरित्येवं संज्ञानं संज्ञा तामेवं कुर्वन्त्यन्येषां च ते खदर्शनानुरक्तमनसां संज्ञां संस्थापयन्ति, तथा त एव एवंभूतां संज्ञां वक्ष्यमाणेन न्यायेन नियुक्तिका - मपि सुष्ठु उप-सामीप्येन तदाग्रहितया तदभिमुखा युक्तीर्निनीषवः 'स्थापयन्ति' प्रतिष्ठापयन्ति । ते चैवंवादिनस्तमीश्वरकर्तृलवादमात्माद्वैतवाद वा नातिवर्तन्ते, तदभ्युपगमजातीयं च दुःखं -- दुःखहेतुखादुःखं नातिवर्तन्ते न त्रोटयन्ति वा अस्मिन्नर्थे - ष्टान्तमाह-यथा शकुनिः पक्षिविशेषो लावकादिकः पञ्जरं नातिवर्तते पौनःपुन्येन भ्रान्त्वा तत्रैव वर्तते, एवं तेऽप्येवंभूताभ्युपगमवादिनस्तदापादितकर्मबन्धनं नातिवर्तन्ते न वा त्रोटयन्ति । ते च स्वाग्रहाभिमानग्रहग्रस्ता नैतद्वक्ष्यमाणं विप्रतिवेदयन्तिन सम्यक् जानन्ति तद्यथा-इयं क्रिया-सदनुष्ठानरूपेयं चाक्रिया - तद्विपरीतेत्येवं खाग्रहिणो नान्यत् शोभनमशोभनं वा यावदयमनरक इत्येवं सदसद्विवेकरहितत्वान्नावधारयन्ति, एवमेव यथाकथञ्चित्ते विरूपरूपैः कर्मसमारम्भैः - नानाप्रकारैः सावधानुष्ठा| नैर्द्रव्योपार्जनोपायभूतैर्द्रव्यमुपादाय विरूपरूपान् कामभोगानुच्चावचान्समाचरन्ति भोजनाय - उपभोगार्थमित्येवमना र्यास्ते विरुद्धं | मार्ग प्रतिपन्ना विप्रतिपन्ना न सम्यग्वादिनो भवन्ति, तथाहि सर्वमीश्वरकर्तृकमित्यत्राभ्युपगमे किमसावीश्वरः स्वत एवपरान् क्रियासु प्रवर्त (य) ते उतापरेण प्रेरितः १, तत्र यद्याद्यः पैक्षस्तदा तद्वदन्येषामपि स्वत एव क्रियासु प्रवृत्तिर्भविष्यति किमन्तर्गडनेश्वर| परिकल्पनेन ?, अथासावप्यपरप्रेरितः, सोऽप्यपरेण सोऽप्यपरेणेत्येवमनवस्थालता नभोमण्डलमालिनी प्रसर्पति । किच असावीश्वरो | महापुरुषतया वीतरागतोपेतः सन्नेकान्नर कयोग्यासु क्रियासु प्रवर्तयत्यपरांस्तु स्वर्गापवर्गयोग्यास्थिति ?, अथ ते पूर्वशुभाशुभाचैरितोद| यादेव तथाविधासु क्रियासु प्रवर्तन्ते स तु निमित्तमात्रम्, तदपि न युक्तिसंगतं यतः प्राक्तनाशुभप्रवर्तनमपि तदायत्तमेव, तथा चोक्तम्- "अज्ञो जन्तु" रित्यादि, अथ तदपि प्राक्तनमन्येन प्राक्तनतरेण कारितमिति, एवमनादिहेतुपरम्परेति, एवं च सति तत एव शुभाशुभ स्थाने भविष्यतः किमीश्वरपरिकल्पनेन ?, तथा चोक्तम् - "शस्त्रौषधादिसंबन्धाच्चैत्रस्य व्रणरोहणे । असंबद्धस्य किं स्थाणोः, कारणलं न कल्प्यते ? || १ ||" इत्यादि । यच्चोक्तं- सर्व तनुभ्रुवनकरणादिकं बुद्धिमत्कारणपूर्वकं संस्थान विशेषत्वात् देवकुलादिवदिति, एतदपि न युक्तिसंगतं यत एतदपि साधनं न भवदभिप्रेतमीश्वरं साधयति, तेन सार्धं व्याप्यसिद्धेः, देवकुलादिके दृष्टान्तेऽनीश्वरस्यैव कर्तृलेनाभ्युपगमात् न च संस्थानशब्दप्रवृत्तिमात्रेण सर्वस्य बुद्धिमत्कारणपूर्वक सिध्यति, अन्यथाs| नुपपत्तिलक्षणस्य साध्यसाधनयोः प्रतिबन्धस्याभावात्, अथाविनाभावमन्तरेणैव संस्थानमात्रदर्शनात्साध्यसिद्धिः स्याद् एवं च सत्यतिप्रसङ्गः स्यात् उक्तं च- "अन्यथा कुम्भकारेण, मृद्विकारस्य कस्यचित् । घटादेः करणात्सियेद्वल्मीकस्यापि तत्कृतिः ॥ १ ॥" इत्यादि । न चेश्वरकर्तृले जगद्वैचित्र्यं सिध्यति, तस्यैकरूपत्वादित्युक्तप्रायमिति । आत्माद्वैतपक्षस्त्वत्यन्तमयुक्तिसंगतत्वा१ परासु क्रियासु प्रवर्तते उता• प्रवर्तयते उता० प्र० । २ ० स्ततः प्र० । ३ किं चा० । ४ पूर्वाशुभ • For Private Personal Use Only १ पुण्डरीकृाध्य ० ईश्वरकारणिकः ॥२८६॥ Page #555 -------------------------------------------------------------------------- ________________ Receae खपक्ष प्रतियन्ति अधयाहुःखात् शकुनिः परादिपाश्च युक्तिभिर्विचार्यमाणो न अपेक्षातो ।। 192 सूत्रकृताङ्गे माश्रयणीयः, तथाहि-तत्र न प्रमाणं न प्रमेयं न प्रतिपापं न प्रतिपादको न हेतुर्न दृष्टान्तो न तदाभासो भेदेनावगम्यते, सर्व १ पुण्डरी २ श्रुतस्क-18 स्यैव जगत एकत्वं स्याद् आत्मनोऽभिन्नत्वात् , तदभावे च कः केन प्रतिपाद्यते ? इत्यप्रणयनमेव शास्त्रस्य, आत्मनश्चैकत्वात- काध्यनिन्धे शीला- कार्यमप्येकाकारमेव स्यादित्यतो निर्हेतुकं जगद्वैचित्र्यं, तथा च सति-"नित्यं सत्त्वमसत्त्वं वाऽहेतोरन्यानपेक्षणात् । अपेक्षातो यतिवादी कीयावृत्तिः हि भावानां, कादाचित्कत्वसंभवः ॥१॥" इत्यादि । तदेवमीश्वरकर्तृत्वमात्माद्वैतपक्षश्च युक्तिभिर्विचार्यमाणो न कथञ्चिद् घटा ॥२८७॥ IS प्राचति, तथापि एते स्वदर्शनमोहमोहितास्तज्जातीयाहुःखात् शकुनिः पञ्जरादिव नातिमुच्यन्ते, विप्रतिपन्नाश्च तत्प्रतिपादिका-151 भियुक्तिमिस्तदेव स्वपक्षं प्रतियन्ति श्रद्दधतीति पूर्ववन्नेयं यावत् णो हवाए णो पाराए अंतरा कामभोगेसु विसण्ण'त्ति ॥ इत्ययं तृतीयः पुरुषजात ईश्वरकारणिक इति । स ह्येवमाह-'यस बुद्धिने लिप्येत, हत्वा सर्वमिदं जगत् । आकाशमिव पङ्केन, || नासौ पापेन लिप्यते ॥१॥ इत्याद्यसमञ्जसभाषितया त्यक्त्वा पूर्वसंयोगमप्राप्तो विवक्षितं स्थानमन्तराल एव कामभोगेषु ४ मञ्छितो विषण्ण इत्यवगन्तव्यमिति ॥ साम्प्रतं चतुर्थपुरुषजातमधिकृत्याह अहावरे चउत्थे पुरिसजाए णियतिवाइएत्ति आहिजइ,इह खलु पाईणं वा तिहेव जाव सेणावइपुत्ता वा, तेसिं च णं एगतीए सड्डी भवइ, कामं तं समणा य माहणा य संपहारिंसु गमणाए जाव मए एस धम्मे ॥२८७॥ सुअक्खाए सुपनसे भव ॥ इह खलु दुवे पुरिसा भवंति-एगे पुरिसे किरियमाइक्खह एगे पुरिसे णोकिरियमाइक्खइ, जे य पुरिसे किरियमाइक्खइ जे य पुरिसे णोकिरियमाइक्खइ दोवि ते पुरिसा तुल्ला एगट्ठा, कारणमावन्ना॥ बाले पुण एवं विप्पडिवेदेति कारणमावन्ने अहमंसि दुक्खामि वासोयामि वा जूरामि वा तिप्पामि वा पीडामि वा परितप्पामि वा अहमेयमकासि परो वा जं दुक्खइ वा सोयइ वा जूरह वा तिप्पइ वा पीडइ वा परितप्पइ वा परो एवमकासि,एवं सेवाले सकारणं वा परकारणं वा एवं विप्पडिवेदेंति कारणमावन्ने । मेहावी पुण एवं विप्पडिवेदेति कारणमावन्ने-अहमंसि दुक्खामि वा सोयामि वा जरामि वा तिप्पामि वा पीडामि वा परितप्पामि वा, णो अहं एवमकासि, परो वा जं दुक्खइ वा जाव परितप्पइ वा णो परो एवमकासि, एवं से मेहावी सकारणं वा परकारणं वा एवं विप्पडिवेदेति कारणमावन्ने, से बेमि पाईणं वा ६ जे तसथावरा पाणा ते एवं संघायमागच्छंति ते एवं विपरियासमावर्जति ते एवं विवेगमागच्छति ते एवं विहाणमागच्छंति ते एवं संगतियंति उहाए, णो एवं विप्पडिवेदेति, तं जहा-किरियाति वा जाव णिरएति वा अणिरएति वा, एवं ते विरूवस्वेहिं कम्मसमारंभेहिं विरूवरूवाई कामभोगाई समारभंति भोयणाए । एवमेव ते अणारिया विप्पडिवन्ना तं सद्दहमाणा जाव इति ते णो हवाए णो पाराए अंतरा कामभोगेसु विसण्णा। चउत्थे पुरिसजाए णियइवाइएत्ति आहिए ॥ इच्चेते चत्तारि पुरिसजाया णाणापन्ना णाणाछंदाणाणासीला णाणादिट्ठी णाणारुई णाणारंभा णाणाअज्झवसाणसंजुत्ता पहीणपुवसंजोगा आरियं मग्गं असंपत्ता इति ते णो हवाए णो पाराए अंतरा कामभोगेसु विसण्णा ॥ (सूत्रं १२)॥ सूत्रकृताङ्गे अथ तृतीयपुरुषादनन्तरमपरश्चतुर्थः पुरुष एव पुरुषजातो नियतिवादिक आख्यायते-प्रतिपाद्यते, स चैवमाह-नात्र कश्चि- १ पुण्डरी२ श्रुतस्क- कालेश्वरादिकः कारणं नापि पुरुषकारः, समानक्रियाणामपि कस्यचिदेव नियतिबलादर्थसिद्धेः, अतो नियतिरेव कारणम् , उक्त काध्यनिन्धे शीला च-"प्राप्तव्यो नियतिवलाश्रयेण योऽर्थः, सोऽवश्यं भवति नृणां शुभोऽशुभो वा । भूतानां महति कृतेऽपि हि प्रयत्ने, नाभाव्यं भवति यतिवादी कीयावृत्तिः न भाविनोऽस्ति नाशः ॥१॥" इत्यादि । 'इह खलु पाईणं' इत्यादिको ग्रन्थः प्राग्वबेतव्यो यावदेष धर्मो-नियतिवाद२८८ | रूपः स्वाख्यातः सुप्रज्ञप्तो भवतीति ।। स च नियतिवादी स्वाभ्युपगम दर्शयितुमाह-'इह खलु दुवे पुरिसा भवंती'त्यादि, 'इह' असिन् जगति खलुशब्दो वाक्यालङ्कारे, द्वौ पुरुषौ भवतः, तत्रैकः क्रियामाख्याति, क्रिया हि देशाद्देशान्तरावाप्तिलक्षणा पुरुषस्य भवति, न कालेश्वरादिना चोदितस्य भवति, अपितु नियतिप्रेरितस्य, एवमक्रियाऽपि । यदि तावखतत्रौ क्रियावादमकियावादं च समाश्रितौ तौ द्वावपि नियत्यधीनत्वात्तुल्यौ, यदि पुनस्तौ स्वतत्रौ भवतस्ततः क्रियाक्रियाभेदान्न तुल्यौ स्यातामिति, अत एकार्थावेककारणापनत्वादिति, नियतिवशेनैव तौ नियतिवादमनियतिवादं चाश्रिताविति भावः । उपलक्षणार्थत्वाच्चास्यान्योऽपि यः कश्चित्कालेश्वरादिपक्षान्तरमाश्रयति सोप नियतिचोदित एव द्रष्टव्य इति । साम्प्रतं नियतिवादी परमतोद्विभावविषयाऽऽह-'बाल' अज्ञः पुरुषकारकालेश्वरवादीत्यादिकः, पुनरिति विशेषणार्थः, तदेव दर्शयति-'एव' मिति वक्ष्यमाणनीत्या 'विप्रतिवेदयति' जानीते कारणमापन्नः सुखदुःखयोः सुकृतदुष्कृतयोर्वा स्वकृत एव पुरुषकारः कालेश्वरादि कारणमित्येवम- ॥२८८॥ १-यत्त० प्र० । २ पुनरपि नियतिवाद्येव खपक्षमन्यथा समर्थयितुमाह प्र.। ३ युक्त्यन्तरोपन्यासार्थः प्र.। ४ ०ः, कारणमुद्दिश्य वक्ष्यमाणाच कारणात नियतिरेव की न पुरुषकारादिकमिति भावः, तदेव नियतिवादसमर्थनकारणं दर्शयति, तद्यथा-योऽहं प्र.। recedeocaesesesesesentatioeaeeeeeeeeeeeeeeeeeesesevercercencescececei eeeeeeeeeeeeee Page #556 -------------------------------------------------------------------------- ________________ दि पुरुषकारकतमिति प्रज्ञा वा तद्वान् मेधावी नियस दुःखयामि शोचयामि तथा नियतित एवैत भ्युपपन्नो नान्यनियत्यादिकं कारणमस्तीति, तदेवाह-तद्यथा-योऽहमस्मि 'दुक्खामिति शारीरं मानसं दुःखमनुभवामि तथा शोचामि-इष्टानिष्टवियोगसंप्रयोगकृतं शोकमनुभवामि, तथा 'तिप्पामित्ति शारीरबलं क्षरामि, तथा 'पीडामित्ति सबाह्या भ्यन्तरया पीडया पीडामनुभवामि, तथा 'परितप्पामित्ति परितापमनुभवामि, तथा 'जूरामित्ति अनार्यकर्मणि प्रवृत्तमात्मानं || || गर्हामि, अनर्थावाप्ता विसूरयामीत्यर्थः, तदेवं यदहं दुःखमनुभवामि तदहमेवाकार्ष, परपीडया कृतवानसीत्यर्थः, तथा परोऽपि ॥ यदुःखशोकादिकमनुभवति मयि वाऽऽपादयति तत्खयमेव कृतमिति, तदेव दर्शयति-'परो वेत्यादि, तथा परोऽपि यन्मां दुःखयति शोचयतीत्यादि प्राग्वन्नेयं तत्सर्वमहमकार्षमित्येवं द्वाभ्यामाकलितोझो वा बाल एवं 'विप्रतिवेदयति' जानीते स्वकारणं मला वा परकारणं वा सर्व दुःखादि पुरुषकारकृतमिति जानीते एवं पुरुषकारकारणमापन इति ॥ तदेवं नियतिवादी पुरुषकारकारणवादिनो बालखमापाद्य खमतमाह-मेधा-मर्यादा प्रज्ञा वा तद्वान् मेधावी-नियतिवादपक्षाश्रयी एवं विप्रतिवेदयति-जानीते, कारणमापम इति नियतिरेव कारणं सु(दुःखाधनुभवस्य, तबथा-योऽहममि दुःखयामि शोचयामि तथा 'तिप्पामिति रामि 'पीडामिति पीडामनुभवामि परितप्पामिति परितापमनुभवामि, नाहमेवमकार्ष दुःखम् , अपि तु नियतित एवैत-श न्मय्यागत, न पुरुषकारादिकृतं, यतो न हि कस्यचिदात्माऽनिष्टो येनानिष्टा दुःखोत्पादादिकाः क्रिया समारभते, नियत्यैवासाव निच्छमापि तत्कार्यते येन दुःखपरम्परामाग्भवति, कारणमापन इति परेऽप्येवमेव योजनीयम् । एवं सति नियतिवादी मेधावीति 18 सोल्लण्ठमेतत् , स किल नियतिवादी दृष्टं पुरुषकारं परित्यज्यादृष्टनियतिवादाश्रयेण महाविवेकीत्येवमुल्लण्ठ्यते, खकारणं परकारणं सूत्र. ४७च दुःखादिकमनुभवधियतिकृतमेतदेवं विप्रतिवेदयति-जानाति नात्मकृतं नियतिकारणमापनं, कारण चात्रैकस्यासदनुष्ठानरतस्यापि . सूत्रकृताओं न दुःखमुत्पद्यते परस्य तु सदनुष्ठायिनोऽपि तद्भवतीत्यतो नियतिरेव कीति । तदेवं नियतिवादे स्थिते परमपि यत्किञ्चित्तत्सर्वे ॥१ पुण्डरा २ श्रुतस्क- नियत्यधीनमिति दर्शयितुमाह-'से बेमी'त्यादि, सोऽहं नियतिवादी युक्तितो निश्चित्य 'ब्रवीमी'ति प्रतिपादयामि ये केचन काध्य न्धे शीलाप्राच्यादिषु दिक्षुत्रस्यन्तीति त्रसा-दीन्द्रियादयःस्थावराश्च-पृथिव्यादयः प्राणाः-प्राणिनस्ते सर्वेऽप्येवं नियतित एवौदारिकादिश यतिवादी कीयावृत्तिः रीरसंबन्धमागच्छन्ति, नान्येन केनचित्कर्मादिना शरीरं ग्राह्यन्ते, तथा बालकुमारयौवनस्थविरवृद्धावस्थादिकं विविधपर्यायं नियतित ॥२८॥ एवानुभवन्ति, तथा नियतित एव 'विवेक' शरीरात्पृथग्भावमनुभवन्ति, तथा नियतित एव विविधं विधानम्-अवस्थाविशेष कुजकाणखञ्जवामनकजरामरणरोगशोकादिक बीभत्समागच्छन्ति, तदेवं ते प्राणिनस्त्रसाः स्थावरा 'एवं पूर्वोक्तया नीत्या संगति || यान्ति-नियतिमापना नानाविधविधानभाजो भवन्ति, त एव वा नियतिवादिनः 'संगइयंति नियतिमाश्रित्य 'तदुत्प्रेक्षया नियतिवादोत्प्रेक्षया यत्किञ्चनकारितया परलोकाभीरवो 'नो' नैव एतद्वक्ष्यमाणं विप्रतिवेदयन्ति-जानन्ति, तद्यथा-क्रिया| सदनुष्ठानरूपा अक्रिया तु-असदनुष्ठानरूपा इत्यादि यावदेवं ते नियतिवादिनस्तदुपरि सर्व दोषजातं प्रक्षिप्य विरूपरूपैः कर्मसमा-| | रम्भर्विरूपरूपान् कामभोगान् भोजनाय-उपभोगार्थ समारभन्त इति ।। तदेवमेव-पूर्वोक्तया नीत्या तेऽनार्या विरूपं नियतिमार्ग ॥२८९ प्रतिपन्ना विप्रतिपन्नाः, अनार्यवं पुनस्तेषां नियुक्तिकस्यैव नियतिवादस्य समाश्रयणात, तथाहि-असौ नियतिः किं स्वत एव नियतिखभावा उतान्यया नियत्या नियम्यते ? किंचातः, तत्र यघसौ खयमेव तथाखमावा सर्वपदार्थानामेव तथाखभावत्वं किं न कल्प्यते ?, किं बहुदोषया नियत्या समाश्रितया ? । अथान्यया नियत्या तथा नियम्यते, साऽप्यन्यया साऽप्यन्ययेत्येवमनवस्था । तथा नियतेः खभावंताभियतखावयाऽनया भवितव्यं न नानाखभावयेति, एकलाच नियतस्तत्कायणाप्येकाकारेणैव भवितव्यं, तथा च सति जगद्वैचित्र्याभावः, न चैतइष्टमिष्टं वा । तदेवं युक्तिभिर्विचार्यमाणा नियतिने कथश्चिद् घटते, यदप्युक्तंद्वावपि तौ पुरुषो क्रियाक्रियावादिनौ तुल्यौ, एतदपि प्रतीतिबाधितं, यतस्तयोरेकः क्रियावाद्यपरस्त्रक्रियावादीति कथमनयोस्तु-श ल्यखम् , अथैकया नियत्या तथानियतखात्तुल्यता अनयोः, एतच निरन्तराः सुहृदः प्रत्येष्यन्ति, नियतेरप्रमाणत्वात् , अप्रमाणखं च प्राग्लेशतः प्रदर्शितमेव, यदप्युक्तं यदुःखादिकमहमनुभवामि तबाहमकार्षमित्यादि, तदपि बालवचनप्रायं, यतो(यत्) जन्मान्तरकृतं शुममशुभं वा तदिहोपभुज्यते, स्वकृतकर्मफलेश्वरसादसुमतां, तथा चोक्तं-'यदिह क्रियते कर्म, तत्परत्रोपभुज्यते । मूलसि तेषु पक्षेषु, फलं शाखासु जायते ॥१॥" तथा-'यदुपात्तमन्यजन्मनि शुभमशुभं वा स्वकर्म परिणत्या । तच्छक्यमन्यथा नो 8 कर्तु देवासुरैरपि हि ॥२॥" तदेवं ते नियतिवादिनोऽनार्या विप्रतिपन्नास्तमेव नियुक्तिकं नियतिवादं श्रद्दधानास्तमेव च प्रतीयन्ते इत्यादि तावनेयं यावदन्तरा कामभोगेषु विषण्णा इति चतुर्थः पुरुषजातः समाप्तः । साम्प्रतमुपसंजिघृक्षुराह-'इत्येते' पूर्वोक्तास्तज्जीवतच्छरीरपञ्चमहाभूतेश्वरकर्तृखनियतिवादपक्षाश्रयिणश्चखारः पुरुषा नानाप्रकारा प्रज्ञा-मतिर्येषां ते तथा नाना-भिन्नश्छन्दःअभिप्रायो येषां ते तथा, नानाप्रकारं शीलम्-अनुष्ठानं येषां ते तथा, नानारूपा दृष्टिः-दर्शनं येषां ते तथा, नानारूपा रुचिःचेतोऽभिप्रायो येषां ते तथा, नानाप्रकार आरम्भो-धर्मानुष्ठानं येषां ते तथा, नानाप्रकारेण-परस्परभिन्भेनाध्यवसायन संयुक्ता | धर्मार्थमुद्यताः, प्रहीणः परित्यक्तः पूर्वसंयोगो-मातृपितृकलत्रपुत्रसंवन्धो यस्ते तथा, तथा आराधातः सर्वहेयधर्मेभ्य इत्यार्यो परकारणनिरपेक्षत्वेन खाभाविकत्वात् । २ एकरूपया । eeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeesececeae 6ि2082ce Page #557 -------------------------------------------------------------------------- ________________ मुत्रकृताङ्ग २ श्रुतस्कन्धे शीलाकीयावृत्तिः ॥२९॥ 194 मार्गो निर्दोषः पापलेशासंपृक्तस्तमार्य मार्गमसंप्राप्ता इति पूर्वोक्तया नीत्या ते चबारोऽपि नास्तिकादयो 'णो हवाए' इति परि- १ पुण्डरीत्यक्तखान्मातापित्रादिसंबन्धस्य धनधान्यहिरण्यादिसंचयस्य च नैहिकसुखभाजो भवन्ति, तथा 'णो पाराए'ति असंप्राप्तत्वादायस्य मार्गस्य सर्वोपाधिविशुद्धस्य प्रगुणमोक्षपद्धतिरूपस्य न संसारपारगामिनो भवन्ति, न परलोकसुखभाजो भवन्तीति, कित्व-15 भिक्षुःपश्चन्तराल एव गृहवासार्यमार्गयोर्मध्यवर्तिन एव कामभोगेषु 'विषपणा' अध्युपपन्ना दुष्पारपङ्कममा इब करिणो विपीदन्तीति स्थि म: वैराग्यतम् ।। उक्ताः परतीर्थिकाः, साम्प्रतं लोकोत्तरं भिक्षावृत्तिं भिक्षु पञ्चमं पुरुषजातमधिकृत्याह खरूप से येमि पाईणं वा ६ संगतिया मणुस्सा भवंति, तंजहा-आरिया वेगे अणारिया वेगे उच्चागोया वेगे णीया गोया वेगे कायमंता वेगे हस्समंता वेगे सुवन्ना वेगे दुवन्ना वेगे सुरूवा वेगे दुरूवा वेगे, तेसिं च णं जणजाणवयाइं परिग्गहियाई भवंति, तं० अप्पयरा वा भुजयरा वा, तहप्पगारेहिं कुलेहि आगम्म अभिभूय एगे भिवायरियाए समुहिता सतो वावि एगे णायओ (अणायओ) य उवगरणं च विप्पजहाय भिक्खायरियाए समुहिता असतो वावि एगे णायओ (अणायओ) य उवगरणं च विप्पजहाय भिखायरियाए समुहिता, [जे ते सतो वा असतो वा णायओ य अणायओ य उवगरणं च विप्पजहाय भिक्वायरियाए ॥२९॥ समुट्टिता] पुत्वमेव तेहिं णायं भवइ, तंजहा-इह खलु पुरिसे अन्नमन्नं ममट्टाए एवं विप्पण्वेिदेति, तंजहाखेत्तं मे वत्थू मे हिरणं मे सुवन्नं मे धणं मे धण्णं मे कंसं मे दस मे विपुलधणकणगरयणमणिमोत्तियसंखसिलप्पवालरत्तरयणसंतसारसावतेयं मेसद्दा मे रूवा मे गंधा मेरसा मे फासा मे, एते खलु म कामभोगा अहमवि एतेसिं ॥ से मेहावी पुवामेव अप्पणो एवं समभिजाणेजा, तंजहा-इह खलु मम अन्नयरे दुक्खे रोयातंके समुप्पजेज्जा अणिढे अकंते अप्पिए असुभे अमणुन्ने अमणामे दुक्खे णो सुहे से हंता भयंता रो! कामभोगाइं मम अन्नयरं दुक्खं रोयातकं परियाइयह अणिटुं अकंतं अप्पियं असुभं अमणुन्नं अम णामं दुग्वं णो सुहं, ताऽहं दुक्खामि वा सोयामि वा जूरामि वा तिप्पामि वा पीडामि वा परितप्पामि वा इमाओ मे अपणयराओ दुक्खाओ रोगातंकाओ पडिमोयह अणिट्ठाओ अकंताओ अप्पियाओ असुभाओ अमणुन्नाओ अमणामाओ दुक्खाओ णो सुहाओ, एवामेव णो लद्धपुवं भवइ, इह खलु कामभो. मा णो ताणाए वा णो सरणाए वा, पुरिसे वा एगता पुचिं कामभोगे विप्पजहति, कामभोगा वा एगता पुर्वि पुरिसं विप्पजहंति, अन्ने खलु कामभोगा अन्नो अहमंसि, से किमंग पुण वयं अन्नमन्नेहिं कामभोगेहिं मुच्छामो? इति संखाए णं वयं च कामभोगेहिं विप्पजहिस्सामो, से मेहावी जाणेज्जा बहिरंगमेतं, इणमेव उवणीयतरागं, तंजहा-माया मे पिता मे भाया मे भगिणी मे भज्जा मे पुत्ता मे धूता मे पेसा मे नत्ता में सुण्हा मे सुहा मे पिया मे सहा मे सयणसंगंथसंथुया मे, एते खलु मम णायओ अहमवि एतेमि, एवं से मेहावी पुवामेव अप्पणा एवं समभिजाणेज्जा, इह खलु मम अन्नयरे दुक्खे रोयातंके समुप्पजला अणिढे जाव दुक्खे णो सुहे, से हंता भयंतारो ! णायओ इमं मम अन्नयरं दुक्खं रोयातंकं परियाइयह आणढे जाव णो सुहं, ताऽहं दुक्खामि वा सोयामि वा जाव परितप्पामि वा, इमाओ मे अन्नय- ४१ पुण्डरीरातो दुकग्वानो रोयातंकाओ परिमोगह अणिट्टाओ जाव णो सुहाओ, एवमेव णो लद्धपुवं भवइ, तेसिं काध्य. वावि भयंताराणं मम णाययाणं अन्नयरे दुक्खे रोयातंके समुपज्जेज्जा अणिढे जाव णो सुहे, से हंता अह भिक्षुःपश्चमंमि भयंताराणं णाययाणं इमं अन्नयरं दुकवं रोयातंक परियाइयामि अणिटुं जाय णो सुहे, मा मे मः वैराग्यदुग्वंतु वा जाव मा में परितप्पंतु वा, इमाओणं अण्णयराओ दुक्खातो रोयातंकाओ परिमोएमि अगिट्टाओ जाव णो सुहाओ, एवमेव णो लद्धपुवं भवइ, अन्नस्स दुक्खं अन्नो न परियाइयति अन्नण कडं अन्नो नो पडिसंवदेति पत्तेयं जायति पत्तेयं मरइ पत्तेयं चयइ पत्तेयं उववजइ पत्तेयं झंझा पत्तेयं मन्ना पत्तेयं मन्ना एवं विन्न बेदणा, इह (इ) खलु णातिसंजोगा णो ताणाए वा णो सरणाए वा, पुरिसे वा एगता पुष्विं णानिमंजोए विप्पजहति, णातिसंजोगा वा एगता पुत्विं पुरिसं विप्पजहंति, अन्ने ग्वल णातिमंजोगा अन्नो अहमंमि, से किमंग पुण वयं अन्नमन्नेहिं णातिसंजोगेहिं मुच्छामो ?, इति संखाए णं वयं णातिमंनोगं विप्पजहिस्मामो । म महावी जाणज्जा बहिरंगमयं, इणमेव उवणीयतरागं, तंजहाहत्था मे पाया मे थाहा मे उरू में उदरं मे सीमं मे मीलं में आऊ में बलं मे वणो मे तया में छाया मे ॥२९॥ सोयं मे चक्ख मे घाणं मे जिम्मा में फामा मे ममाइज्जइ, वयाउ पडिजूरइ, संजहा-आउओ बलाओ वण्णाओ नयाओ छायाओ मोयाओ जाव फामाओ सुमंधितो संधी विसंधीभवइ, वलियतरंगे गाए मृत्रकृताङ्ग २ श्रुतस्कधे शीलाकीयावृत्तिः खरूपं ॥२९॥ TRESCOCK Page #558 -------------------------------------------------------------------------- ________________ 195 खरूपं भवइ, किण्हा केसा पलिया भवंति, तंजहा-जंपि य इमं सरीरगं उरालं आहारोवइयं एयपि य अणुपु घेणं विप्पजहियवं भविस्सति, एयं संखाए से भिक्खू भिक्खायरियाए समुट्टिए दुहओ लोगं जाणेजा, तं०-जीवा चेष अजीबा घेव, तसा चेव थावरा चेव ॥ (सूत्रम १३) यादृक्कामभोगेष्वसक्तः समन्तरा नोऽवसीदति पयवरपौण्डरीकोद्धरणाय च समर्थो भवति तदेतदहं अबीमीति । अस्स चार्थस्योपदर्शनाय प्रस्तावमारचयन्नाह-प्राचीनादिकामन्यतरां दिशमुद्दिश्यैके केचन मनुष्याः सन्ति' भवन्ति, तद्यथा-आर्या-आर्यदेशोत्पन्ना मगधादिजनपदोद्भवाः, तथा 'अनार्याः' शकयवनादिदेशोद्भवाः, तथा च 'उचैर्गोत्रोद्भवा' इक्ष्वाकुहरिवंशादिकुलोद्भवाः, तथा 'नीचैर्गोत्रोद्भवा' वर्णापसदसंभूताः, तथा 'कायवन्तः' प्रांशवः, तथा 'हवा' वामनकादयः, तथा 'सुवर्णा दुर्वर्णाः' सुरूपा दूरूपा वा एके केचन कर्मपरवशा भवन्ति, तेषां चायोदीनां 'ण' मिति वाक्यालङ्कारे 'क्षेत्राणि' शालिक्षेत्रादीनि 'वास्तृनि' खातोच्छितादीनि तानि 'परिगृहीतानि स्वीकृतानि भवन्ति, तान्येव विशिनष्टि-'अल्पतराणि' स्तोकतराणि वा प्रभूततराणि वा भवन्ति । तथा ते(ये)पामेव च जनजानपदाः परिगृहीता भवन्ति, तेऽप्यल्पतराः प्रभूततरा वा भवेयुः, तेषु चार्यादिविशेषणवि-18 | शिष्टेषु तथाप्रकारेषु कुलेष्वागम्यैवंभूतानि गृहाणि गखा तथाप्रकारेषु वा कुलेषु 'आगम्य' जन्म लब्ध्वाभिभूय च विषयकषाया-18| दीन् परीषहोपसर्गान् वा सम्यगुत्थानेनोत्थाय प्रवज्यां गृहीबके केचन तथाविधसत्त्ववन्तो भिक्षाचर्यायां सम्यगुत्थिताः समु स्थिताः तथा 'सतो विद्यमानानपि वा एके केचन महासत्त्वोपेता 'ज्ञातीन्' स्वजनान् (अज्ञातीन-परिजनान्) तथा 'उपकरणं सूत्रकृताङ्गे च' कामभोगाङ्गं धनधान्यहिरण्यादिकं विविध प्रकर्षण 'हित्वा' त्यक्खा भिक्षाचर्यायां सम्यगुत्थिताः, असतो वा ज्ञातीनुपकरणं || १ पुण्डरी२ श्रुतस्कच विग्रहाय भिक्षाचर्यायामेके केचनापगतस्वजनविभवाः समुत्थिताः ॥ येते पूर्वोक्तविशेषणविशिष्टा भिक्षाचर्यायामभ्युद्यताः काध्य न्धे शीला- 19 पूर्वमेव-प्रव्रज्याग्रहणकाल एव तैरेतज्ज्ञातं भवति, तद्यथा-'इह' जगति खलुक्यालङ्कारे अन्यदन्यद्वस्तूद्दिश्य ममैतद्भोगाय कीयावृत्तिः भविष्यतीति, एवमसौ प्रव्रज्यां प्रतिपन्नः प्रवित्रजिषुर्वा 'प्रवेदयति' जानात्येवं परिच्छिनत्ति, तद्यथा-क्षेत्रं' शालिक्षेत्रादिक मा वैराग्य॥२९२॥ 'वास्तु' खातोच्छ्रितादिकं 'हिरण्यं धर्मलाभादिकं 'सुवर्ण' कनकं 'धनं' गोमहिष्यादिकं 'धान्यं शालिगोधूमादिकं 'कांस्य कांस्यपात्रादिकं तथा 'विपुलानि' प्रभूततराणि धनकनकरत्नमणिमौक्तिकानि 'शंखशिलत्ति मुक्तशैलादिकाः शिलाः 'प्रवालं' विद्रुमं, यदिवा-'सिलप्पवालंति श्रिया युक्तं प्रवालं श्रीप्रवालं वर्णादिगुणोपेतं तथा 'रत्तरयणं'ति रक्तरत्न-पद्मरागादिकं तथा 'सत्सारं' शोभनसारमित्यर्थः शूलमण्यादिकं, तथा 'स्वापतेयं रिक्थं द्रव्यजातं, सर्वमेतत्पूर्वोक्तं 'मे' ममोपभोगाय भविष्यति, तथा 'शब्दा' वेण्वादयो 'रूपाणि' अङ्गनादीनि 'गन्धाः' कोष्ठपुटादयः 'रसा' मधुरादयः मांसरसादयो वा 'स्पर्शा' मृद्वादयः, ॥४॥ एते सर्वेऽपि खलु मे कामभोगाः, अहमप्येषां योगक्षेमार्थ प्रभविष्यामीत्येवं संप्रधार्य ॥ स मेधावी पूर्वमेवात्मानं विजानीयाद्-12 एवं पर्यालोचयेत् , तद्यथा-'इह' संसारे खलुशब्दोऽवधारणे, इहैव-असिन्नेव जन्मनि मनुष्यभवे वा ममान्यतरदुःखं-शिरोवेदनादिकं आतङ्को वाऽऽशु जीवितापहारी शूलादिकः समुत्पद्यते, तमेव विशिनष्टि-अनिष्टः अकान्तः अप्रियः अशुभोऽमनोज्ञो- २९२॥ वनामयतीत्यवनामः-पीडाविशेषकारी दुःखरूपो यदिवा न मनागमनाक 'मे' मम नितरामित्यर्थः दुःखयतीति दुःखं, पुनरपि । १०द्रोगाय प्र० । २ विषयासक्तः पुरुषो मनुते इति शेषः। ३ धर्मलातादिकं प्र० । ४ अघटितरूप्यसुवर्णमितिपर्यायः प्राचीनपुस्तके । ५ शुद्धं प्र० ।। दुःखोपादानमत्यन्तदुःखप्रतिपादनार्थ सुखलेशस्यापि परिहारार्थ च, 'नो' नैव शुभः, अशुभकर्मविपाकापादितखादिति । अत्र। च यदुक्तमपि पुनरुच्यते तदत्यादरख्यापनार्थ तद्विशेषप्रतिपादनार्थ चेति, तदेवंभूतं दुःखं रोगातङ्क वा 'हन्त' इति खेदे भया-1 प्रातारो यूयं क्षेत्रवास्तहिरण्यसुवर्णधनधान्यादिकाः परिग्रहविशेषाः शब्दादयो वा विषयाः तथा हे भगवन्तः ! कामभोगा यूयं | मया पालिताः परिगृहीताश्च ततो यूयमपीदं दुःखं रोगातकं वा 'परियाइयह त्ति विभागशः परिगृह्णीत यूयम् , अत्यन्तपीड योद्विग्नः पुनस्तदेव दुःखं रोगातकं वा विशेषणद्वारेणोच्चारयति अनिष्टमप्रियमकान्तमशुभममनोज्ञममनाग्भूतमवनामकं वा दुःखमे| वैतत् ततोऽशुभमित्येवंभूतं ममोत्पन्नं यूयं विभजत अहमनेनातीव दुःखामीति दुःखित इत्यादि पूर्ववन्नेयमिति, अतोऽमुष्मान्माम न्यतरसादुःखाद्रोगातङ्काद्वा प्रतिमोचयत यूयम् , अनिष्टादिविशेषणानि तु पूर्ववयाख्येयानि । प्रथमं प्रथमान्तानि पुनर्द्वितीया|न्तानि साम्प्रतं पञ्चम्यन्तानीति । न चायमर्थतेन दु:खितेन 'एवमेवेति यथा प्रार्थितस्तथैव लब्धपूर्वो भवति, इदमुक्तं भवति न हि ते क्षेत्रादयः परिग्रह विशेपा नापि शब्दादयः कामभोगास्तं दुःखितं दुःखाद्विमोचयन्तीति ।। एतदेव लेशतो दर्शयति-'इह' || || अस्मिन् खलु वाक्यालङ्कारे ते कामभोगा अत्यन्तमभ्यस्ता न 'तस्य' दु:खितस्य त्राणाय शरणाय वा भवन्ति, सुलालितानामपि | कामभोगानां पर्यवसानं दर्शयितुमाह-'पुरिसो वा' इत्यादि, पुरि शयनात्पुरुषः-प्राणी 'एकदा व्याध्युत्पत्तिकाले जराजीर्णकाले वाऽन्यस्मिन्वा राजाद्युपद्रवे 'तान्' कामभोगान् परित्यजति स वा पुरुषो द्रव्यायभावे तैः कामभोगैर्विषयोन्मुखोऽपि त्यज्यते || स चैवमवधारयति-'अन्ये' मत्तो भिन्नाः खल्वमी कामभोगाः, तेभ्यश्चान्योऽहमस्मि । तदेवं व्यवस्थिते "किमिति वयं पुनरेतेप्वनित्येषु परभूतेष्वन्येषु कामभोगेषु मूर्छा कुर्म" इत्येवं केचन महापुरुषाः 'परिसंख्याय' सम्यग्र ज्ञाबा कामभोगान् वयं 'विप्र SSSSSSS999999 99996090%B9%aae0sal Page #559 -------------------------------------------------------------------------- ________________ Recene G ॥२९३॥ 196 सूत्रकृताङ्गे जहिष्यामः' त्यक्ष्याम इत्येवमध्यवसायिनो भवन्ति । पुनरपरं वैराग्योत्पत्तिकारणमाह-'से मेहावी' स 'मेधाषी समुतिकः॥६॥ १ पुण्डरी२ श्रुतस्क- | एतज्जानीयात् , तद्यथा-यदेतत्क्षेत्रवास्तुहिरण्यसुवर्णशब्दादिविषयादिकं दुःखपरित्राणाय न भवतीत्युपन्यस्तं तदेतद्वाह्यतरं वर्तते, काध्य. न्धे शीला इदमेव चान्यद्वक्ष्यमाणम् 'उपनीततरम्' आसनतरं वर्तते, तद्यथा-माता पिता भ्राता भगिनीत्यादयो ज्ञातयः पूर्वापरसंस्तुता एते कीयावृत्तिः खलु ममोपकाराय ज्ञातयो भविष्यन्ति, अहमप्येतेषां स्नानभोजनादिनोपकरिष्यामीत्येवं स मेधावी पूर्वमेवात्मनैवं सममिजानी- म: वैराग्य॥२९३॥ यादित्यादि, एवं पर्यालोचयत्कल्पितवानिति वा, एतदध्यवसायी चासौ स्यादिति दर्शयितुमाह-'इह खलु' इत्यादि 'इहरा वरूप अस्मिन् भवे मम वर्तमानस्यानिष्टादि विशेषणविशिष्टो दुःखातकः समुत्पद्यत ततोऽसौ तहुःखदुःखितो ज्ञातीनेवमभ्यर्थयेत्, तबथा-इमं ममान्यतरं दुःखातङ्कमुत्पन्न परिगृहीत यूयमहमनेनोत्पमेन दुःखातडून पीडयिष्यामी(प्य इत्यतोऽभुष्मान्मा परिमो-| चयत यूयमिति, न चैतत्तेन दुःखितेन लब्धपूर्व भवति, न हि ते ज्ञातयस्तं दुःखान्मोचयितुमलमिति भावः, नाप्यसौ तेषां । दुरखमोचनायालमिति दर्शयितुमाह-'तेसिं वाधी'त्यादि, सर्व प्राग्वयोजनीयं, यावदेवमेव नो लम्धपूर्व भवतीति, किमित्येवं नोपलब्धपूर्व भवतीत्याह-'अण्णस्स दुक्ख'मित्यादि सर्वस्खैव संसारोदरविवरवर्तिनोऽसुमतः स्वकृतकर्मोदयाघहुःखमुत्पद्यते तदन्यस्य संवन्धि दुःखमन्यो-मातापित्रादिकः कोऽपि न प्रत्यापिबति, न तस्मात्पुत्रादेवुःखेनासघनात्यन्तपीडिताः खजना नापि & तदुःखमात्मनि कर्तुमलं, किमित्येवमाशयाह-'अण्णेण कड'मित्यादि, 'अन्येन' जन्तुना कषायवशगेन इन्द्रियानुकूलतया भोगामिलाषिणाशानावृतेन मोहोदयवर्तिना यत्कृतं कर्म तदुदयमन्यः प्राणी नो प्रतिसंवेदयति-नानुभवति, तदनुभवने पक| तागमकृतनाशौ स्याता, न चेमौ युक्तिसंगती, अतो यद्येन कृतं तत्सर्व स एवानुभवति, तथा चोक्तम्-"परकृतकर्मणि यमान क्रामति संक्रमो विभागो वा । तसात्सत्त्वानां कर्म यस्य यत्तेन तदेवम् ॥१॥" यसात्स्वकृतकर्मफलेश्वरा जन्तवस्तस्मादेतद्भवतीत्याह-पत्तेय'मित्यादि, एकमेकं प्रति प्रत्येकं सर्वोऽप्यसुमान् जायते, तथा क्षीणे चायुषि प्रत्येकमेव म्रियते, उक्तं च-"एकस्य । जन्ममरणे गतयश्च शुभाशुभा भवावर्ते । तसादाकालिकहितमेकेनैवात्मनः कार्यम् ॥१॥" इति, तथा प्रत्येक क्षेत्रवास्तुहिरण्यसुवर्णादिकं परिग्रहं शब्दादींश्च विषयान् मातापितृकलत्रादिकं च त्यजति, तथा प्रत्येकमुपपद्यते-युज्यते परिग्रहखीकरणतया, तथा प्रत्येकं झंझा-कलहस्तद्ग्रहणात्कषायाः परिगृह्यन्ते, ततः प्रत्येकमेवासुमतां मन्दतीव्रतया कषायोद्भवो भवति, तथा संज्ञानं संज्ञा-पदार्थपरिच्छित्तिः, साऽपि मन्दमन्दतरपटुपटुतरभेदात्प्रत्येकमेवोपजायते, सर्वज्ञादारतस्तरतमयोगेन मतेर्व्यवस्थितखात् , तथा । प्रत्येकमेव 'मन्न'त्ति मननं चिन्तनं पर्यालोचनमितियावत् , तथा प्रत्येकमेव 'विण्णुत्ति विद्वान् , तथा प्रत्येकमेव सातासातरूप-10 | वेदना-सुखदुःखानुभवः, उपसजिघृक्षुराह-'इति खलु' इत्यादि, 'इति' एवं पूर्वोक्तेन प्रकारेण यतो नान्येन कृतमम्यः प्रतिसं-18 वेदयते प्रत्येकं च जातिजरामरणादिकं ततः खल्वमी ज्ञातिसंयोगा:-खजनसंबन्धाः संसारचक्रवाले पर्यटतोऽत्यन्तपीडितस्स | तदुद्धरणे न त्राणाय-न त्राणं कुर्वन्ति, नाप्यनागतसंरक्षणतः शरणाय भवन्ति, किमिति , यतः पुरुष 'एकदा' क्रोधोदयादिकाले ज्ञातिसंयोगान् ‘विप्रजहाति' परित्यजति, 'खजनाश्च न बान्धवा' इति व्यवहारदर्शनात् , ज्ञातिसंयोगा वैकदा तदसदाचारदर्शनतः पूर्वमेव तं पुरुषं परित्यजन्ति-खसंबन्धादुत्तारयन्ति । तदेवं व्यवस्थिते एतद्भावयेत् , तद्यथा-अन्ये खल्वमी ज्ञातिसंयोगा मत्तो भिन्ना इखरा एभ्यश्चान्योऽहमसि । तदेवं व्यवस्थिते किमङ्ग पुनर्वयमन्यैरन्यैीतिसंयोगैमूर्छा कुर्मः १, न तेषु मूर्छा क्रियमाणा न्याय्या इत्येवं 'संख्याय' शाखा प्रत्याकलय्य वयमुत्पमवैराग्या ज्ञातिसंयोगांस्त्यक्ष्याम इत्येवं कृताध्यवसासूत्रकृताङ्गे यिनो विदितवेद्या भवन्तीति ॥ साम्प्रतमन्येन प्रकारेण वैराग्योत्पत्तिकारणमाह-स 'मेधावी' सश्रुतिक 'एतद् वक्ष्यमाणं जा- ४१ पुण्डरी२ श्रुतस्क- नीयात् , तद्यथा-बायतरमेतत् बज्ज्ञातिसंवन्धनम् , इदमेवान्यदुपनीततरम्-आसनतरं, शरीरावयवानां भिन्मज्ञातिभ्य आसमत- काध्य. न्धे शीला- रखात् , तद्यथा-हस्तौ ममाशोकपल्लवसदृशौ तथा भुजौ करिकराकारौ परपुरंजयौ प्रणयिजनमनोरथपूरको शत्रुशतजीवितान्तकरी | मिक्षुःपञ्चकीयावृत्तिः | यथा मम न तथाऽन्यस्य कस्यापीत्येवं पादावपि पयगर्भसुकुमारावित्यादि सुगम, यावत्स्पर्शाः स्पर्शनेन्द्रियं 'ममाति' ममीकरो- मः वैराग्य॥२९४॥ ति, याडको न ताहगन्यस्येति भावः, एतच हस्तपादादिकं स्पर्शनेन्द्रियपर्यवसानं शरीरावयवसंवन्धिखेन विवक्षितं यत्किमपि स्वरूप वयसः परिणामात्-कालकृतावस्थाविशेषात् 'परिजरईत्ति परिजीर्यते जीर्णतां याति प्रतिक्षणं विशरारुतां याति, तसिंश्च प्रतिस मयं विशीर्यति शरीरे प्रतिसमयमसौ प्राणी एतसावश्यति, तद्यथा-आयुषः पूर्वनिबद्धात्समयादिहान्याऽपचीयते, आषीचीमर18णेन प्रतिसमयं मरणाभ्युपगमात् , तथा बलादपचीयते, तथाहि-यौवनावस्थायाथ्यवमाने शरीरके प्रतिक्षणं शिथिलीभवत्सु संधि बन्धनेषु बलादवश्यं भ्रश्यते, तथा वर्णात्वचश्छायातोऽपचीयते, अत्र च सनत्कुमारदृष्टान्तो वाच्यः, तथा जीयेति शरीरे श्रोत्रा|| दीनीन्द्रियाणि न सम्यक् स्वविषयं परिच्छेत्तुमलं, तथा चोक्तम्-"बाल्य वृद्धिर्वयो मेधा खक्चक्षुःशुक्रविक्रमाः। दशकेषु निवर्तन्ते, मनः सर्वेन्द्रियाणि च ॥१॥" तथा च विशिष्टवयोहान्या 'सुसंधितः' सुबद्धः संधिः-जानुकूपरादिको 'विसंधिर्भवति' विग-|| लितबन्धनो भवतीत्यर्थः, तथा चलितरङ्गाकुलं सर्वतः शिराजालवेष्टितमात्मनोऽपि शरीरमिदमुद्वेगकृद्भवति किंपुनरन्येषां ?, तथा ॥२९४॥ चोक्तम्-"वलिसंततमस्थिशेषितं, शिथिलस्नायुक्तं कडेवरम् । स्वयमेव पुमान् जुगुप्सते, किमु कान्ताः कमनीयविग्रहाः १ ॥१॥"| तथा कृष्णाः केशा वयःपरिणामजलप्रक्षालिता धवलता प्रतिपद्यन्ते, तदेवं वयःपरिणामापादितसन्मतिरेतद्भावयेत् , तद्यथा Page #560 -------------------------------------------------------------------------- ________________ 197 यदपीदं शरीरमुदारं-शोभनावयवरूपोपेतं विशिष्टाहारोपचितम्, एतदपि मयाऽवश्यं प्रतिक्षणं विशीर्यमाणमायुषः क्षये विप्रहातव्यं भविष्यतीत्येतदवगम्य शरीरानित्यतया संसारासारता 'संख्याय' अवगम्य परित्यक्तसमस्तगृहप्रपञ्चो निष्किञ्चनतामुपगम्य स भिक्षुर्देहदीर्घसंयमयात्रार्थ भिक्षाचर्यायां समुत्थितः सन् द्विधा लोकं जानीयादिति । तदेव लोकदैविध्यं दर्शयितुमाह-|| तद्यथा-जीवाश्व-प्राणधारणलक्षणास्तद्विपरीताश्चाजीवा-धर्माधर्माकाशादयः, तत्र तस्य भिक्षोरहिंसाप्रसिद्धये जीवान् विभागेन दर्शयितुमाह-जीवा अप्युपयोगलक्षणा द्विधा, तद्यथा-त्रस्यन्तीति प्रसा-दीन्द्रियादयः तथा तिष्ठन्तीति स्थावराः-पृथिवीकाया-18 दयः। तेऽपि सूक्ष्मवादरपर्याप्तकापर्याप्तकादिभेदेन बहुधा द्रष्टव्याः, एतेषु चोपरि बहुधा व्यापारः प्रवर्तते ॥ साम्प्रतं तदुपमर्दकव्यापारकर्तन् दर्शयन्नाह इह खलु गारत्था सारंभा सपरिग्गहा, संगतिया समणा माहणावि सारंभा सपरिग्गहा, जे इमे तसा थावरा पाणा ते सयं समारभंति अन्नेणवि समारंभावेति अण्णंपि समारभंतं समणुजाणंति ॥ इह खलु गारत्था सारंभा सपरिग्गहा, संतेगतिया समणा माहणावि सारंभा सपरिग्गहा, जे इमे कामभोगा सचिसा वा अचित्ता वा ते सयं परिगिण्हंति अनेणवि परिगिण्हावेंति अन्नपि परिगिण्हतं समणुजाणंति ॥ इह खलु गारत्था सारंभा सपरिग्गहा, संतेगतिया समणा माहणावि सारंभा सपरिग्गहा, अहं खलु अणारंभे अपरिग्गहे, जे खलु गारत्था सारंभा सपरिग्गहा, संतेगतिया समणा माहणावि सारंभा सपरि ग्गहा, एतेसिं चेव निस्साए यंभचेरवासं वसिस्सामो, कस्स णं तं हेउं ?, जहा पुवं तहा अवरं जहा अवरं सकताओं तहा पुष, अंजू एते अणुवरया अणुवट्ठिया पुणरवि तारिसगा चेष ॥ जे खल्लु गारत्था सारंभा सपरिग्ग- १पौण्डरी२ श्रुतस्क- हा, संतेगतिया समणा माहणावि सारंभा सपरिग्गहा, दुहतो पावाई कुवंति इति संखाए दोहिवि अंते- काध्य० न्धे शीला- हिं अदिस्समाणो इति भिक्खूरीएजा ॥ से बेमि पाईणं वा ६ जाव एवं से परिण्णायकम्मे, एवं से बवे- पञ्चमस्य दीयाक्तिः यकम्मे, एवं सेविअंतकारए भवतीति मक्खायं ॥ (सूत्रं १४) साधोला__ 'इह' असिन् संसारे खलुक्यालङ्कारे गृहम्-अगारं तत्र तिष्ठन्तीति गृहस्थाः, ते च सहारम्भेण-जीवोपमर्दकारिणों कनिश्रा ॥२९॥ 1 वर्तन्त इति सारम्भाः , तथा सह परिग्रहेण-द्विपदचतुष्पदधनधान्यादिना वर्तन्त इति सपरिग्रहाः, न केवलं त एव अन्येऽपि । 'सन्ति' विद्यन्ते एके केचन 'श्रमणाः' शाक्यादयः, ते च पचनपाचनाघनुमतेः सारम्भा दास्यादिपरिग्रहाच सपरिग्रहाः, तथा प्रामणाचैवंविधा एव, एतेषां च सारम्भकसं स्पष्टतरं सूत्रेणैव दर्शयति-य इमे प्राग्ल्यावर्णिताखसाः स्थावराव प्राणिनस्तान् वयमेव-अपरप्रेरिता एव समारभन्ते, तदुपमर्दक व्यापार खत एवं कुर्वन्तीत्यर्थः, तथा अन्यांश्च समारम्भयन्ति समारम्भं कुर्वत-10 धान्यान् समनुजानन्ति ॥ तदेवं प्राणातिपातं प्रदर्य भोगाङ्गभूतं परिग्रहं दर्शयितुमाह-'इह खलु' इत्यादि, इह खलु गृहस्थाः16 सारम्भाः सपरिग्रहाः सन्ति श्रमणा ब्राह्मणाच, ते च सारम्भपरिग्रहखात् किं कुर्वन्तीति दर्शयति-य इमे प्रत्यक्षाः कामप्रधाना ॥२९५॥ भोगाः कामभोगाः काम्यन्त इति कामाः-स्त्रीगात्रपरिष्वङ्गादयो भुज्यन्त इति भोगाः-स्रकचन्दनवादित्रादयः, त एते सचिता-सचेतना अचेतना वा भवेयुः, तदुपादानभूता वार्थाः, तांश्च सचित्तानचित्तान्वार्थान् 'ते' कामभोगार्थिनो गृहस्थादयः खत एव परिगृह्णन्ति अन्येन च परिग्राहयन्ति अपरं च परिगृण्हन्तं समनुजानत इति ॥ साम्प्रतमुपसंजिघृक्षुराह-'इह खलु' इत्यादि, इह-असिन् जगति 'सन्ति' विद्यन्ते गृहस्थास्तथाविधाः श्रमणा ब्राह्मणाश्च सारम्भाः सपरिग्रहा इत्येवं शाखास भिक्षुरेवमवधारयेद्-अहमेवात्र खल्पनारम्भोऽपरिग्रहश्च, ये चामी गृहस्थादयः सारम्भादिगुणयुक्तास्तदेतन्निश्रया-तदाश्रयेण ब्रह्मचर्य-श्रामण्यमाचरिष्यामोऽनारम्भा अपरिग्रहाः सन्तः, धर्माधारदेहप्रतिपालनार्थमाहारादिकृते सारम्भपरिग्रहगृहस्थनिश्रया प्रव्रज्यां करिप्याम इत्यर्थः । ननु च यदि तन्निश्रया पुनरपि विहर्तव्यं किमर्थ ते त्यज्यन्त इति जाताशङ्कः पृच्छति–'कस्य हेतोः' केन कारणेन ? तदेतद्गृहस्थश्रमणब्राह्मणत्यजनमभिहितमिति, आचार्योऽपि विदिताभिप्राय उत्तरं ददाति, यथा-'पूर्वम्' आदौ सारम्भपरिग्रहत्वं तेषां तथा 'पश्चादपि' सर्वकालमपि गृहस्थाः सारम्भादिदोषदुष्टाः श्रमणाश्च केचन यथा 'पूर्व' गृहस्थभावे सारम्भाः सपरिग्रहास्तथा 'अपरस्मिन्नपि' प्रव्रज्यारम्भकाले तथाविधा एव त इति, अधुनोभयपदाव्यभिचारित्वप्रतिपादनार्थमाहयथा 'अपरम्' अपरमिन् प्रव्रज्याप्रतिपत्तिकाले तथा पूर्वमपि गृहस्थभावादावपीति, यदिवा-कस्य हेतोस्तद्गृहस्थाद्याश्र-16 यणं क्रियते यतिनेत्याह-यथा 'पूर्व' प्रव्रज्यारम्भकाले सर्वमेव गिक्षादिकं गृहस्थायत्तं तथा पश्चादपि, अतः कथं नु नामानवद्या वृत्तिर्भविष्यतीत्यतः साधुभिरनारम्भैः सारम्भाश्रयणं विधेयं । यथा चैते गृहस्थादयः सारम्भाः सपरिग्रहाच तथा प्रत्यक्षेणैवोपलभ्यन्त इति दर्शयितुमाह-'अंजू' इति व्यक्तमेतदेते गृहस्थादयो यदिवा-'अञ्जू' इति प्रगुणेन न्यायेन खरसप्रवृत्त्या सावद्यानुष्ठानेभ्योऽनुपरताः परिग्रहारम्भाच्च सत्संयमानुष्ठानेन चानुपस्थिताः-सम्यगुत्थानमकृतवन्तो येऽपि कथश्चिद्धर्मकरणायोत्थितास्तेऽप्युद्दिष्टभोजिखात्सावद्यानुष्ठानपरखाच गृहस्थभावानुष्ठानमनतिवर्तमानाः पुनरपि तादृशा एव-गृहस्थकल्पा एवेति ।। साम्प्रतमु. | पसंहरति-य इमे-गृहस्थादयस्ते 'द्विधाऽपि' सारम्भसपरिग्रहखाभ्यामुभाभ्यामपि पापान्युपाददते यदिवा रागद्वेषाभ्यामुभा 29202000932393023929 Page #561 -------------------------------------------------------------------------- ________________ seeeeeee 198 ॥२९६॥ सूत्रकृताने भ्यामपि यदिवा गृहस्थप्रव्रज्यापर्यायाभ्यामुभाभ्यां पापानि कुर्वत इत्येवं 'संख्याय परिज्ञाय 'द्वयोरप्यन्तयोः' आरम्भपरि- १पौण्डरी२ श्रुतस्क- ग्रहयो रागद्वेषयोर्वा 'अदृश्यमानः' अनुपलभ्यमानो यदिवा रागद्वेषयोर्यावन्तौ-अभावौ तयोरादिश्यमानो-रागद्वेषाभाववृत्तिखे- काध्य मशीला- नापदिश्यमानः सनित्येवंभूतो 'भिक्षुः' भिक्षणशीलोऽनवद्याहारभोजी सत्संयमानुष्ठाने 'रीयेत' प्रवर्तेत, एतदुक्तं भवति-य इमे || पञ्चमस्स कीयावृत्तिः ज्ञातिसंयोगा यश्चायं धनधान्यादिकः परिग्रहो यच्चेदं हस्तपादाद्यवयवयुक्तं शरीरकं यच्च तदायुर्वलवर्णादिकं तत्सर्वमशाश्वतमनि- साधोर्लो18/त्यं खमेन्द्रजालसदृशमसारं, गृहस्थश्रमणब्राह्मणाच सारम्भाः सपरिग्रहाच, एतत्सर्व परिज्ञाय सत्संयमानुष्ठाने भिक्षु रीयेतेति स्थि- कनिश्रा तम् । स पुनरप्यहमधिकृतमेवार्थ विशेपिततरं सोपपत्तिकं ब्रवीमीति-तत्र प्रज्ञापकापेक्षया प्राच्यादिकाया दिशोऽन्यतरस्याः । समायातः स भिक्षुयोरप्यन्तयोरदृश्यमानतया सत्संयमे रीयमाणः सन् 'एवम् अनन्तरोक्तेन प्रकारेण जपरिज्ञया परिज्ञाय प्रत्याख्यानपरिज्ञया प्रत्याख्याय च परिज्ञातकर्मा भवति । पुनरपि 'एव'मिति परिज्ञातकर्मवाद्यपेतकर्मा भवति-अपूर्वस्यावन्धको भवतीत्यर्थः, पुनरेवमित्यवन्धकतया योगनिरोधोपायतः पूर्वोपचितस्य कर्मणो विशेषेणान्तकारको भवतीति, एतच्च तीर्थकरगणधरादिभितिज्ञेयैराख्यातमिति ॥ कथं पुनः प्राणातिपातविरतिव्रतादिव्यवस्थितस्य कर्मापगमो भवतीत्युक्तं ?, यतस्तत्प्रवृत्तस्थात्मौपम्येन प्राणिनां पीडोत्पद्यते, तया च कर्मबन्ध इत्येवं सर्व मनस्याधायाहतत्थ बलु भगवता छज्जीवनिकाय हेऊ पण्णत्ता, तंजहा-पुढवीकाए जाव तसकाए, से जहाणामए मम २९६॥ अस्सायं दंडेण वा अट्ठीण वा मुट्ठीण वा लेलूण वा कवालेण वा आउहिजमाणस्स वा हम्ममाणस्स वा १०येत तिटेत् प्र.। २ ०काइया जाव तसकाइया प्र.। तजिजमाणस्स वा ताडिजमाणस्स वा परियाविजमाणस्स वा किलामिजमाणस्स वा उद्दविजमाणस्स वा जाव लोमुक्वणणमायमवि हिंसाकारगं दुक्खं भयं पडिसंवेदेमि, इच्चेवं जाण सके जीवा सो भूता सवे पाणा सवे सत्ता दंडेण वा जाव कवालेण वा आउहिज्बमाणा वा हम्ममाणा वा तजिजमाणा वा ताडिजमाणा वा परियाविजमाणा चा किलामिजमाणा वा उद्दविजमाणा वा जाव लोमुक्खणणमायमवि हिंसाकारगं दुक्खं भयं पडिसंवेदेति, एवं नच्चा सच्चे पाणा जाव सत्ता ण हंतवाण अज्जावेयबाण परिघेतवा ण परितावेयवा ण उद्दवेयथा ॥ से बेमि जे य अतीता जे य पडुप्पन्ना जे य आगमिस्सा अरिहंता भगवंता सधे ते एवमाइक्वंति एवं भासंति एवं पण्णवेंति एवं परूवेंति-सवे पाणा जाव सत्ता ण हंतवा ण अजावेयवा ण परिघेतवा ण परितावेयचा ण उद्दवेयवा एस धम्मे धुवे णीतिए सासए समिञ्च लोगं खेयन्नहिं पवेदिए, एवं से भिक्खू विरते पाणातिवायातो जाब विरते परिग्गहातो णो दंतपक्वालणेणं दंते पकवालेज्जा णो अंजणं णो धमणं णो धूषणे णोतं परिआविएना ॥ से भिक्खू अकिरिए अलूसए अकोहे अमाणे अमाए अलोहे उवसंते परिनिम्बुडेणो आसंसं पुरतो करेजा इमेण मे विटेण वा सुएण वा मरण वा विनापण वा इमेण वा सुचरियतवनियमभचेरवासेण इमेण वा जायामायावृत्तिएणं धम्मेणं इओ चुए पञ्चा देवे सिया कामभोगाण वसवत्सी सिद्धे वा अनुक्खमसुभे एथवि सिया एत्थवि णो सिया ॥ से भिक्खू सहिं अमुच्छिए स्वेहिं अभुच्छिए गंधेहिं अमुच्छिए रसेहिं अमुच्छिए फासेहिं अमुच्छिए विरण मृत्रकनाङ्गे कोहाओ माणाओ मायाओ लोभाओ पेजाओ दोसाओ कलहाओ अम्भक्खाणाओ पेसुन्नाओ परपरिवा- ४१ पौण्डरी२श्रुतस्क- याओ अरहरईओ मायामोसाओ मिच्छादसणसल्लाओ इति से महतो आयाणाओ उवसंते उवहिए पडि काध्य. न्धं गीलाविरते में भिक्ख ॥ जे इमे तसथावरा पाणा भवंति ते णो सयं समारंभइ णो वऽण्णेहिं समारंभावेति अहिंसापकीयावृतिः अन्ने ममारभंतवि न समणुजाणंति इति से महतो आयाणाओ उवसंते उवढिए पडिविरते से भिक्खू ॥ रिभावना ॥२९७॥ साधोः जे इम कामभोगा मचित्ता वा अचित्ता वा ते णो सयं परिगिण्हंति णो अन्नेणं परिगिण्हावेंति अन्नं परिगिण्हतंपि ण ममणुजाणंति इति से महतो आयाणाओ उवसंते उवट्टिए पडिविरते से भिक्खू ॥ जंपिय इमं मंपगहयं कम्मं कजइ, णो तं सयं करेति णो अण्णाणं कारवेति अन्नपि करेंतं ण समणुजाणइ इति, में महतो आयाणाओ उवसंते उवहिए पडिविरते॥से भिवृ जाणेजा असणं वा ४ अस्सिं पडियाए एगं माहम्मियं ममुहिस्म पाणाई भूताई जीवाइं सत्ताई ममारंभ समुहिस्स कीतं पामिचं अच्छिन्नं अणिसह अभिहडं आहटुइमियं तं चेतियं मिया तं (अप्पणो पुत्ताईणहाए जाव आपसाप पुढो पहेणाए मामासाए पायरासाए मंणिहिमणिचओ किजइ इहानेमि प्राणवाणं भोयणाए) णो सयं भुंजइ णो अण्णेणं ॥२९७|| भुंजावनि अन्नपि भुंजनं ण ममणुजाणइ इति, मे महतो आयाणाओ उवमंते उवहिप पडिविरते ॥ तत्थ भिक्ख परकडं परणिहितमुग्गमुप्पायणेमणामुद्धं मत्थाईयं मत्थपरिणामियं अविहिमियं एसियं वेसियं सामुदाणियं पत्तममणं कारणहा पमाणजुत्तं अक्ग्रोवंजणवणलेवणभूयं संजमजायामायावत्तियं बिलमिव mercedeceioeceicescenevelsesesesesesercece serpeeceneecemeseseene 9999999990SAASAOGopal सsesekeesecseeseces ae. Page #562 -------------------------------------------------------------------------- ________________ Receneseseseseseeeeeeeeeee 199 पन्नगभूनेणं अप्पाणेणं आहारं आहारेज्जा अन्नं अन्नकाले पाणं पाणकाले वत्थं बत्थकाले लेणं लेणकाले सयणं सयणकाले ॥ से भिक्खू मायने अन्नयरं दिसं अणुदिसं वा पडिवन्ने धम्म आइक्खे विभए किट्टे उवद्विासु वा अणुवट्टिएसु वा सुस्ससमाणेसु पवेदए, संतिविरतिं उवसमं निवाणं सोयवियं अज्जवियं मद्दवियं लाघवियं अणतिवातियं सवेसिं पाणाणं सव्वेसिं भूताणं जाव सत्ताणं अणुवाइं किट्टए धम्मं ॥ से भिवृ धम्म किमाणे णो अन्नस्स हेडं धम्ममाइक्वेज्जा, णो पाणस्स हे धम्ममाइक्खज्जा, णो वत्थस्स हे धम्ममाइक्वेजा, णो लेणस्स हे धम्ममाइक्वेजा, णो सयणस्स हे धम्ममाइक्खेज्जा, णो अन्नेसिं विरूवरूवाणं कामभोगाणं हेउं धम्ममाइक्खेजा, अगिलाए धम्ममाइक्खेज्जा, नन्नत्थ कम्मनिज्जरवाए धम्ममाइग्वेजा ॥ इह वस्तु तस्स भिक्खुस्स अंतिए धम्मं सोचा णिसम्म उट्ठाणेणं उट्ठाय वीरा अस्सिं धम्मे समुट्टिया जे तस्स भिक्खुस्स अंतिए धम्मं सोचा णिसम्म सम्मं उठाणेणं उहाय वीरा अस्सिं धम्मे समुटिया ते एवं सबोवगता ते एवं सरोवरता ते एवं सरोवसंता ते एवं सबत्ताए परिनिव्वुडत्तियेमि॥ एवं से भिक्खू धम्मट्टी धम्मविऊ णियागपडिवण्णे से जहेयं बुतियं अदुवा पत्ते पउमवरपोंडरीयं अदुवा अपत्ते पउमवरपोंडरीयं, एवं से भिक्खू परिण्णायकम्मे परिणायसंगे परिणायगेहवासे उबसंते समिए सहिए सया जए, सेवं वयणिज्ने, तंजहा-समणेति वा माहणेति वा वंतेति वा दंतेति वा गुत्तेति वा मु तेति वा इसीति वा मुणीति वा कतीति वा विझति वा भिक्खूति वा लूहेति वा तीरट्ठीति वा चरणकसूत्रकृताङ्गे रणपारविउत्तियेमि ॥ (मृत्रं १५) इति वितियसुयक्खंधस्स पोंडरीयं नाम पढमायणं समत्तं ॥ १पीण्डरी२ श्रुतस्क 'तत्रे'ति कर्मबन्धप्रस्तावे खलु वाक्यालङ्कारे 'भगवता उत्पन्नज्ञानेन तीर्थकृता षड्जीवनिकाया हेतुलेनोपन्यस्ताः, तद्यथा- काध्य न्धे शीला- पृथिवीकायो यावत्रसकायोऽपीति, तेषां च पीड्यमानानां यथा दुःखमुत्पद्यते तथा स्वसंवित्तिसिदेन दृष्टान्तेन दर्शयितुमाह- अहिंसापकीयावृत्तिः | तद्यथा नाम मम 'असातं' दुःखं वक्ष्यमाणः प्रकारैरुत्पद्यते तथाऽन्येषामपीति, तद्यथा-दण्डेनास्थ्ना मुष्टिना 'लेलुना' लोप्ठेन । रिभावना |'कपालेन' कर्परेण 'आकोट्यमानस्य' संकोच्यमानस्य हन्यमानस्य कशादिभिः तय॑मानस्याङ्गुल्यादिभिः ताड्यमानस्य कुड्या-18 साधोः ॥२९८॥ |दावभिघातादिना परिताप्यमानस्याम्यादौ अन्येन वा प्रकारेण परिक्लाम्यमानस्य तथा 'अपद्राव्यमानस्य' मार्यमाणस्य यावल्लो-18 मोत्खननमात्रमपि हिंसाकरं दुःखं भयं च यन्मयि क्रियते तत्सर्वमहं संवेदयामीत्येवं जानीहि, तथा सर्वे प्राणा जीवा भूतानि | सत्त्वा इत्येते एकाथिकाः कथश्चिद्भेदं वाऽऽश्रित्य व्याख्येयाः, तत्रतेषां दण्डादिनाऽऽकुख्यमानानां यावल्लोमोत्खननमात्रमपि दुःखं || प्रतिसंवेदयतामेतच्च हिंसाकरं दुःखं भयं चोत्पन्न ते सर्वेऽपि प्राणिनः प्रतिसंवेदयन्ति-साक्षादनुभवन्तीति, एवमात्मोपमया पीब्य-18 मानानां जन्तूनां यतो दुःखमुत्पद्यतेऽतः सर्वेऽपि प्राणिनो न हन्तव्या न व्यापादयितव्या 'नाज्ञापयितव्या बलात्कारेण व्यापारे न प्रयोक्तव्याः तथा न परिग्राह्या न परितापयितव्या नापद्रावयितव्याः॥ सोऽहं ब्रवीमि, एतत् न खमनीषिकया किंतु सर्व-18 तीर्थकराज्ञयेति दर्शयति-'जे अतीए' इत्यादि, ये केचन तीर्थकत ऋषभादयोऽतीता ये च विदेहेषु वर्तमानाः सीमन्धरादयो २९८॥ ये चागामिन्यामुत्सर्पिण्या भविष्यन्ति पद्मनाभादयः 'अर्हन्तः' अमरासुरनरेश्वराणां पूजार्हा भगवन्त-ऐश्वर्यादिगुणकलापोपेताः सर्वेऽप्येवं ते व्यक्तवाचा 'आख्यान्ति प्रतिपादयन्ति एवं सदेवमनुजायां पर्षदि भाषन्ते, स्वत एव, न यथा बौद्धानां बोधिसत्त्वप्र-18॥ भावात् कुख्यादिदेशनत इति, एवं प्रकर्षेण ज्ञापयन्ति हेतूदाहरणादिभिः, एवं प्ररूपयन्ति नामादिभिर्यथा सर्वे प्राणा न हन्तव्या 1 इत्यादि, 'एष धर्मः' प्राणिरक्षणलक्षणः प्राग्व्यावर्णितस्वरूपो 'ध्रुवः' अवश्यंभावी 'नित्यः क्षान्त्यादिरूपेण शाश्वत इत्येवं च IS 'अभिसमेत्य' केवलज्ञानेनावलोक्य 'लोक' चतुर्दशरज्ज्वात्मकं 'खेदज्ञैः तीर्थद्भिः 'प्रवेदितः' कथित इत्येवं सर्व ज्ञाखा | स भिक्षुर्विदितवेद्यो विरतः प्राणातिपाताद्यावत्परिग्रहादिति, एतदेव दर्शयितुमाह-'णो दंत' इत्यादि, इह पूर्वोक्तमहाव्रतपालनार्थमनेनोत्तरगुणाः प्रतिपाद्यन्ते, तत्र अपरिग्रहो-निष्किञ्चनः सन् साधुनों 'दन्तप्रक्षालनेन' कदम्बादिकाप्टेन दन्तान् प्रक्षालयेत् तथा नो 'अञ्जनं' सौवीरादिकं विभूषार्थमक्ष्णोर्दद्यात् दथा नो वमनविरेचनादिकाः क्रियाः कुर्यात् तथा नो शरीरस्य स्वीयवस्त्राणां वा धूपनं कुर्यात् नापि कासाद्यपनयनार्थ तं धूमं योगवर्तिनिष्पादितमापिवेदिति ।। साम्प्रतं मूलगुणोत्तरगुणप्रस्ताव-18 | मुपसंजिघृक्षुराह-(ग्रन्थाग्रं ९०००) स मूलो तरगुणव्यवस्थितो भिक्षुर्नास्य क्रिया-सावद्या विद्यते इत्यक्रिया, संवृतात्मकतया सांपरा-18 यिककर्माबन्धक इत्यर्थः, कुत एवंभूतः यतः प्राणिनामलूषकः-अहिंसकोऽनुपमर्दक इत्यर्थः, तथा न विद्यते क्रोधो अस्येत्यक्रो धः, एवममानोऽमायोऽलोभः कषायोपशमाच्चोपशान्तः-शीतीभूतस्तदुपशमाच्च परिनिवृत इव परिनिर्वृतः एवं तावदैहिकेभ्यः | कामभोगेभ्यो विरतः पारलौकिकेभ्योऽपि विरत इति दर्शयति-'नो आसंसं' इत्यादि, 'नो' नैवाशंसां पुरस्कृत्य ममानेन विशिष्टतपसा जन्मान्तरे कामभोगावाप्तिर्भविष्यतीत्येवंभूतामाशंसां न पुरस्कुर्यादिति, एतदेव दर्शयितुमाह-'इमेण में' इत्यादि, अमिन्नेव जन्मन्यमुना विशिष्टतपश्चरणफलेन दृष्टेनामोषध्यादिना तथा पारलौकिकेन च श्रुतेनाकधम्मिल्लब्रह्मदत्तादीनां विशिष्टतपश्चरणफलेन, तथा 'मएण वत्ति 'मन ज्ञाने' जातिसरणादिना ज्ञानेन, तथाऽऽचार्यादेः सकाशाद्विज्ञान-अवगतेन eesesentaeseseeseaseeeeeeeeeeeesecestaeesecaesesesecsesesesesesese. caestratioedcversectroenticeseseeeeeseliacceseseacesentine Page #563 -------------------------------------------------------------------------- ________________ 200 मुत्र कृताङ्गे ममापि विशिष्टं भविष्यतीत्यवं नाशंसां विदध्यात्, तथाऽमुना सुचरिततपोनियमब्रह्मचर्यवासेन तथाऽमुना वा यात्रामात्रावृत्तिना पौण्डरी२४ तस्क- धर्मेणानुष्ठितेन 'इतः' असाद्भवाच्युतस्य 'प्रेत्य' जन्मान्तरे स्वामहं देवः, तत्रस्थस्य च मे वशवर्तिनः कामभोगा भवेयुः अशेष- काध्य भीला कर्मवियुतो वा सिद्धोऽदुःखः (अशुभः) शुभाशुभकर्मप्रकृत्यपेक्षयेत्येवंभूतोऽहं स्यामागामिनि काल इत्येवमाशंसां न विदध्यादिति, अहिंसापकीयावृत्तिः यदिवा विशिष्टतपश्चरणादिनाऽऽगामिनि काले ममाणिमालघिमेत्यादिकाऽष्टप्रकारा सिद्धिर्भविष्यतीत्यनया च सिद्ध्या सिद्धोऽह-11 रिभावना ॥२१९॥ || मदुःखोऽशुभो मध्यस्थ इत्येवंरूपामाशंसा न कुर्यात् । तदकरणे च कारणमाह-'एत्थवि' इत्यादि, 'अत्रापि' विशिष्टतपश्चरणे | S| साधाः सत्यपि कुतश्विनिमित्तादुष्प्रणिधानसद्भावे सति कदाचित्सिद्धिः स्यात्कदाचिच्च नैवाशेषकर्मक्षयलक्षणा सिद्धिः स्यात् , तथा चोक्तम्-"जे जत्तिया उ हेऊ भवस्स ते चेव तत्तिया मोक्खे" इत्यादि । यदिवाऽत्राप्यणिमाद्यष्टगुणकारणे तपश्चरणादौ सिद्धिः स्यात्कदाचिच्च न स्यात्-तद्विपर्ययोऽपि वा स्यादिति, एवं व्यवस्थिते प्रेक्षापूर्वकारिणां कथमाशंसा कर्तु युज्यते इति, सिद्धि-16 थाष्टप्रकारेयं-अणिमा १ लघिमा २ महिमा ३ प्राप्तिः ४ प्राकाम्यं ५ ईशंख ६ वशिख ७ यत्रकामावसायित्वमिति ८, तदेवमैहिकार्थमामुष्मिकार्थ कीर्तिवर्णश्लोकाद्यर्थं च तपो न विधेयमिति खितम् ॥ साम्प्रतमनुकूलप्रतिकूलेषु शब्दादिषु विपयेषु रागद्वे-18| पाभावं दर्शयितुमाह-स भिक्षुः सर्वाशंसारहितो वेणुवीणादिषु शन्देषु 'अमूञ्छितः' अगृद्धोऽनध्युपपन्नः, तथा रासभादिशब्देषु कर्कशेषु अद्विष्टः, एवं रूपरसगन्धस्पर्शेष्वपि वाच्यमिति । पुनरपि सामान्येन क्रोधाद्युपशमं दर्शयितुमाह-'विरए कोहाओ' ॥२९९॥ | इत्यादि, क्रोधमानमायालोमेभ्यो विरत इत्यादि सुगम यावदिति 'से महया आयाणाओ उवसंते उवहिए पडिविरए SN छाऽनमिघातः । २ स्थावरेष्वप्याज्ञाकारित्वं । ३ भूमावप्युन्मज्जननिमजने । ४ सत्यसंकल्पता । से भिक्खुसि, स भिक्षुर्भवति यो महतः कर्मोपादानादुपशान्तः सत्संयमे वोपस्थितः सर्वपापेभ्यश्च विरतः प्रतिविरत इति ॥ 1 एतदेव च महतः कर्मोपादानाद्विरमणं साक्षादर्शयितुमाह-'जे इमे इत्यादि, ये केचन प्रसाः स्थावराश्च प्राणिनो भवन्ति, तान् सर्वानपि 'नो' नैव स्वयं सत्साधवः समारमन्ते प्राण्युपमर्दकमारम्भं नारम्मन्त इतियावत् , तथा नान्यः समारम्भयन्ते न चान्यान् समारभमाणान् समनुजानत इत्येवं महतः कर्मोपादानादुपशान्तः प्रतिविरतो भिक्षुर्भवतीति ।। साम्प्रतं कामभोगनिवत्तिमधिकृत्याह-'जे इमे' इत्यादि, ये केचनामी काम्यन्त इति कामा भुज्यन्त इति भोगाः, ते च सचित्ता अचित्ता वा भवेयुः, तांश्च न खतो गृहीयानाप्यन्येन ग्राहयेत् नाप्यपरं गृह्णन्तं समनुजानीयादित्येवं कर्मोपादानाद्विरतो भिक्षुर्भवतीति ॥ साम्प्रतं 18 सामान्यतः साम्परायिककर्मोपादाननिषेधमधिकृत्याह-यदपीदं संपर्येति तासु तासु गतिष्वनेन कर्मणेति सांपरायिक, तच तत्प्र द्वेषनिह्नवमात्सर्यान्तरायाशातनोपघातैबध्यते, तत्कर्म तत्कारणं वा न कृतकारितानुमतिभिः करोति स भिक्षुरभिधीयत इति ॥ साम्प्रतं भिक्षाविशुद्धिमधिकृत्याह-'से भिक्खू' इत्यादि स भिक्षुर्यत्पुनरेवंभूतमाहारजातं जानीयात् 'अस्सि पडियाए'त्ति एतत्प्रतिज्ञया' आहारदानप्रतिज्ञया यादेवा 'अस्मिन्पर्याये' साधुपर्याये व्यवस्थितमेकं साधु साधर्मिक समुद्दिश्य कश्चिच्छावकाश प्रकृतिभद्रको वा साध्वाहारदानार्थ 'प्राणिनः' व्यक्तेन्द्रियान् 'भूतानि' त्रिकालभावीनि 'जीवान्' आयुष्कधरणलक्षणान् । 'सत्वान् सदा सत्त्वोपेतान् 'समारभ्य' तदुपमर्दकमारम्भ विधाय 'समुद्दिश्य तत्पीडां सम्यगुद्दिश्य, क्रीतं क्रयेण द्रव्यविनिमयेन 'पामिच्छति उबतकम् 'आच्छेद्य' मित्यन्यसादारिद्य 'अनिसृष्टमिति परेणानुत्संकलितम् 'अभ्याहृत मिति सा ध्वभिमुखं ग्रामादेरानीतम् 'आहृत्य' उपेत्य साध्वर्थ कृतमुद्देशिकमित्येवंभूतमाहारजातं साधवे दत्तं स्यात् , तच्चाकामेन तेन परिसूत्रकृताङ्गे गृहीतं स्यात् , तदेवं दोषदुष्टं च ज्ञाखा स्वयं न भुञ्जीत नाप्यपरेण भोजयेत् न च भुञ्जानमपरं समनुजानीयादित्येवं दुष्टाहारदोषा-18 १पौण्डरी २ श्रुतस्क- निवृत्तो भिक्षुर्भवतीति ॥ अथ पुनरेवं जानीयादित्यादि, तद्यथा-विद्यते तेषां गृहस्थानामेवंभूतो वक्ष्यमाणः 'पराक्रमः' सामर्थ्य-18| काध्य० माहारनिवर्तनं प्रत्यारम्भस्तेन च यदाहारजातं निर्वर्तितं 'यस्य चार्थाय' यत्कृते तत् 'चेतित'मिति दत्तं निष्पादितं 'स्याद्री डीयावृत्तिः भवेत, यत्कृते च तनिष्पादितं तत्स्वनामग्राहमाह, तद्यथा-आत्मनः स्वनिमित्तमेवाहारादिपाकनिर्वतेनं कृतमिति, तथा पुत्राद्यर्थमा रिभावना यावदादेशाय-आदिश्यते यसिन्नागते संभ्रमेण परिजनस्तदासनदानादिव्यापारे स आदेशः-प्राघूर्णकस्तदर्थ वा पृथक्प्रहेणार्थ विशिष्टाहारनिर्वर्तनं क्रियते, तथा श्यामा-रात्रिस्तस्यामशनमाशः श्यामाशस्तदर्थ, प्रातरशनं प्रातराश:-प्रत्यूषस्येव भोजनं तदर्थ 'सन्निधिसंनिचयो' विशिष्टाहारसंग्रहस्य संचयः क्रियते । अनेन चैतत्प्रतिपादितं भवति-बालवृद्धग्लानादिनिमित्तं प्रत्यूषादिसमयेष्वपि भिक्षाटनं क्रियते, तस्य चायमभिहितः संभवः, स च 'संनिधिसंचय' इहेकेषां मानवानां भोजनार्थं भवति, तत्र भिक्षुरुद्यतविहारी परकृतपरनिष्ठितमुद्गमोत्पादनैषणाशुद्धमाहारमाहरेन, अत्र च परकृतपरनिष्ठिते चखारो भङ्गाः, तद्यथा-तस्य कृतं तस्यैव च निष्टितं, तस्य कृतमन्यस्य निष्ठितम् , अन्यस्य कृतं तस्यैव निष्ठितम् , अन्यस्य कृतमन्यस्य निष्ठितमित्ययं चतुर्थो भङ्गः मूत्रणोपात्तः, अयं च शुद्धो द्वितीयश्च अन्यस्य निष्ठितखात् , त्राधाकर्मोद्देशिकादय उद्गमदोषाः षोडश तथोत्पादनादोषा धात्री| इत्यादिकाः पोडशैव तथेषणादोषाः शङ्कितादयो दश, एवमेभिर्द्विचखारिंशद्दोषे रहितखाच्छुद्धं, तथा शस्त्रम्-अम्यादिकं तेनातीतं- ॥३०॥ जापासुकीकृतं 'शस्त्रपरिणामित'मिति शस्त्रेण स्वकायपरकायादिना निर्जीवीकृतं वर्णगन्धरसादिभिश्च परिणमितं, हिंसां प्राप्त हिं १ आदिशब्दस्य प्रकारार्थत्वाद् दुहितृस्नुषाः, यावच्छन्दश्च धान्याद्यर्थम् । २ ०शनासनदा. प्र. । ३ समुदायस्य । 92870297090020600300500909 अहिंसाप &cccccciscoreeselsee Page #564 -------------------------------------------------------------------------- ________________ 201 Sasass50 900000000000000000000 सितं विरूपं हिंसितं विहिंसितं-न सम्पक निर्जीवीकृतमित्यर्थः, तत्प्रतिषेधादविहिंसितं, निर्जीवमित्यर्थः, तदप्येषितम्-अन्वेषितं भिक्षाचर्याविधिना प्राप्तं, 'वैविक मिति केवलसाधुवेषावाप्तं न पुनर्जालाचाजीवनतो निमित्तादिना वोत्पादितं, तदपि 'सामुदानिक' समुदानं-भिक्षासमूहस्तत्र भवं सामुदानिकम् , एतदुक्तं भवति-मधुकरवृत्याज्यात सर्वत्र स्तोकं स्तोकं गृहीतमित्यर्थः । तथा प्रज्ञस्येदं प्राज्ञ-गीतार्थेनोपात्तमशनम्-आहारजातं, तदपि वेदनावैय्यावृत्यादिके कारणे सति, तत्रापि प्रमाणयुक्तं नातिमात्रं, प्रमाणं . चेदम्-"अद्धमसणस्स सबंजणस्स कुज्जा दवस्स दो भाए । वाउपवियारणट्ठा छन्भागं ऊणयं कुजा ॥१॥" इति । एतदपि न वर्ण| बलाद्यर्थ किंतु यावन्मात्रेणाहारेण देहः क्रियासु प्रवर्तते, तत्र दृष्टान्तद्वयमाह-तद्यथा-अक्षस्योपाञ्जनम्-अभ्यङ्गो व्रणस्य च लेपनंप्रलेपस्तदुपमया आहारमाहरेत् , तथा चोक्तम्-"अब्भंगेण व सगडं ण तरह विगई विणा उ जो साहू । सो रागदोसरहिओ मत्ताएँ। विहीइ त सेवे ॥१॥" एतदेव दर्शयति-संयमयात्रायां मात्रा संयमयात्रामात्रा यावत्याऽऽहारमात्रया संयमयात्रा प्रवर्तते सा तथा तया-संयमयात्रामात्रया वृत्तिर्यस्य तत्तथा, तदपि बिलप्रवेशपनगभूतेनात्मनाऽऽहारमाहरेत्, एतदुक्तं भवति-यथाहिर्विलं प्रविशन् । तूर्ण प्रविशति एवं साधुनाऽप्याहारस्तत्वादमनास्वादयता शीघ्रं प्रवेशयितव्य इति, यदिवा सणेवाहारो लब्ध्वाऽखादमभ्यवहार्यत इति । तदेव चाहारजातं दर्शयितुमाह-'अन्नं भक्तम् 'अन्नकाले सूत्रार्थपौरुष्युत्तरकालं भिक्षाकाले प्राप्ते, पुरःपश्चात्कर्मपरिहृतं भवति यथोक्तभिक्षाटनेन, प्रहणकालावाप्तं भैक्षं परिभोगकाले भुञ्जीत, तथा पानक पानकाले, नातिवृषितो भुञ्जीत ना-1| सूत्रकृ. ५१ १ अर्वमशनस्य सव्यंजनस्य कुर्याद्रवस्य द्वौ भागौ वातप्रविचारणार्थ पत्र भागमूनं कुर्यात् ॥१॥ १ मभ्यझेनेव शकटं न शक्रोति विकृति बिनैव यः साधुः । | रागद्वेषरहितो मात्रया विधिना ता सेवेत ॥1॥ सूत्रकृताङ्गे प्यतिक्षितः पानकं पिवेदिति, तथा वस्त्र वनकाले गृहीयाद, उपभोग वा इर्याद, तथा 'लयन' गुहादिकमाश्रयस्तस्य वर्षा-18| १पौण्डरी२ श्रुतस्क- ववश्यमुपादानम् अन्यदा खनियमः, तथा शय्यतेऽसिमिति शयनं-संस्तारका स च शयनकाले, वत्राप्यगीतार्थानां प्रहरवयं ||8| काध्यय० न्धे शीला- निद्राविमोक्षो गीताथोना प्रहरमेकमिति ॥स भिक्षराहारीपषिशयनखाध्यायध्यानादीनां मात्र जानातीति तद्विधिशः सन् अम्प-मिक्षात कीयावृत्तिः तरां दिशमनुदिर्श वा 'प्रतिपन्नः' समाश्रितो धर्ममाख्यापयेत-प्रतिपादयेत् योन विधेयं तयथायोगं विमजेदू धर्मफलानि च कीर्तयेद्-आविर्भावयेत् , तच्च धर्मकथनं परहितार्थप्रवृत्तेन साधुना सम्यगुपस्थितेषु शिष्येषु अनुपखितेषु वा कौतुकादिप्रपचेषु | ॥३०॥ 'शुश्रूषमाणेषु' श्रोतुं प्रवृत्तेषु खपरहिताय 'प्रवेदये आवेदयेत्प्रकथयेदितियावत् । श्रोतुसुपस्थितेषु यत्कथयेत्तदर्शयितुमाह18'संतिविरई' इत्यादि शान्तिः-उपशमः क्रोधजयस्तत्प्रधाना प्राणातिपातादिभ्यो विरतिः शान्तिविरतिः, यदिवा शान्ति:-अशे-| &ा पक्लेशोपशमरूपा तस्यै–तदर्थ विरतिः शान्तिविरतिस्ता कथयेत् , तथा 'उपशमम्' इन्द्रियनोइन्द्रियोपशमरूपं रागद्वेषाभावजनितं |३|| तथा 'निवृति' निर्वाणमशेषद्वन्द्वोपरमरूपं तथा 'सोयवियंति शौचं तदपि भावशौचं सर्वोपाधिविशुद्धता व्रतामालिन्यं 'अज्ज|वियंति आर्जवम्-अमायिलं तथा मार्दवं-मृदुभावः सर्वत्र प्रश्रयवत्वं विनयनम्रतेतियावत् , तथा 'लापविय'ति कर्मणां | शालाघवापादनं कर्मगुरोर्वाऽऽत्मनः कर्मापनयनतो लध्ववस्थासंजननं, साम्प्रतमुपसंहारद्वारेण सर्वशुभानुष्ठानानां मूलकारणमाह-अति-॥४॥ पतनम्-अतिपातः प्राण्युपमर्दनं तद्विद्यते यस्यासावतिपातिकस्तत्प्रतिषेधादनतिपातिकस्तं सर्वेषां प्राणिनां भूतानां यावत्सत्त्वानां धमेमनुविविच्यानुविचिन्त्य वा 'कीतयेत् कथयेत, इदमुक्तं भवति-सर्वप्राणिनां रक्षाभूतं धर्म कथयेदिति ॥ साम्प्रतं धर्मकीर्तनं यथा निरुपधि भवति तथा दर्शयितुमाह-स भिक्षुः परकृतपरनिष्ठिताहारभोजी यथाक्रियाकालानुष्ठायी शुश्रूषत्सु धर्म कीर्तयेत् नामस्य हेतोममायमीश्वरो धर्मकथाप्रवणो विशिष्टमाहारजातं दास्यतीत्येतमिमित्तं न धर्ममाचक्षीत, तथा पानवस्खलयनशयननिमित्तं न धर्ममाचक्षीत, अन्येषां वा विरूपरूपाणाम्-उच्चावचाना कार्याणां कामभोगानां वा निमित्तं न धर्ममाचक्षीत तथा ग्लानिमनुपगच्छन् धर्ममाचक्षीत, कर्मनिर्जरायाश्चान्यत्र न धर्म कथयेद, अपरप्रयोजननिरपेक्ष एव धर्म कथयेदिति ॥ धर्मकथाश्रवणफलदर्शनद्वारेणोपसंजिघृक्षुराह-'इह खलु तस्सेत्यादि, 'इह' असिन् जगति खलु वाक्यालङ्कारे 'तस्य' भिक्षो-19 गुणवतः 'अन्तिके समीपे पूर्वोक्तविशेषणविशिष्टं धर्म श्रुखा 'निशम्य' अवगम्य सम्यगुत्थानेनोत्थाय 'वीरा' कमेविदारणस-IST हिष्णवो ये चैवंभूतास्ते 'एवं पूर्वोक्तविशेषणविशिष्टानुष्ठानतया सर्वसिन्नपि मोक्षकारणे सम्यग्दर्शनादिके उप-सामीप्येन गताः। सर्वोपगताः, तथैव सर्वेभ्यः पापस्थानेभ्य उपरताः सर्वोपरताः तया त एव सर्वोपशान्ता जितकषायतया शीतलीभूताः तथा त एव || सर्वात्मतया-सर्वसामर्थ्येन सदनुष्ठाने उद्यम कृतवन्तो ये चैवंभूतास्तेऽशेषकर्मक्षयं कृखा परि-समन्ताभिवताः परिनिवेताः अशेषकमेक्षयं कृतवन्तः, इति ब्रवीमीति पूर्ववत् ॥ साम्प्रतमध्ययनोपसंहारार्थमाह-'एव'मिति पूर्वोक्तविशेषणकलापविशिष्टः स 8 भिक्षुः पुनरपि सामान्यतो विशिष्यते-धर्म:-श्रुतचारित्राख्यस्तेनार्थी धर्मार्थी, यथावस्थितं परमार्थतो धर्म सर्वोपाधिविशुद्धं जानातीति धर्मवित् , तथा नियागः-संयमो विमोक्षो वा कारणे कार्योपचार कसा तं प्रतिपमो नियागप्रतिपन्नः, स चैवंभूतः पञ्च-1 | मपुरुषजातः, तं चाश्रित्य तत्-यथेदं प्राक प्रदर्शितं तत्सर्वमुक्तं, स च प्राप्तो वा स्यात्पबवरपौण्डरीकम्-अनुग्रामं पुरुषविशेष । चक्रवर्त्यादिकं, तत्प्राप्तिश्च परमार्थतः केवलज्ञानावाप्तौ सत्यां भवति, साक्षाद्यथाऽवस्थितवस्तुस्वरूपपरिच्छित्तेः, अप्राप्तो वा स्यात् ॥ 1 मतिश्रुतावधिमनःपर्यायज्ञानैर्व्यस्तैः समस्तैर्वा समन्वितः, स चैवंभूतः प्राग्व्यावर्णितगुणकलापोपेतो भिक्षः परि-समन्तात् ज्ञात ॥३० Page #565 -------------------------------------------------------------------------- ________________ 202 सूत्रकताले 18 कर्म स्वरूपतो विपाकतस्तदुपादानतश्च येन स पारनातकर्मा, तथा परिज्ञातः सङ्ग:-संबन्धः सबाह्याभ्यन्तरो येन स तथा, परि- पौण्डरी२ श्रुतस्क-18 ज्ञातो निःसारतया गृहवासो येन स तथा, उपशान्त इन्द्रियनोइन्द्रियोपशमात् , तथा समितः पञ्चभिः समितिभिः, तथा सह काध्यय० न्धे शीला-12 हितेन वर्तत इति सहितो ज्ञानादिभिर्वा सहितः-समन्वितः, 'सदा सर्वकालं 'यतः' संयतः प्राग्व्यावर्णितनियमकलापोपेतः, भिक्षावृत्तिः कीयावृत्तिः स एवंगुणकलापान्वित एतद्वचनीयः, तद्यथा-श्राम्यतीति श्रमणः सममना वा, तथा मा प्राणिनो जहि-व्यापादयेत्येवं प्रवृत्तिः-18 का उपदेशो यस्य स माहनः स ब्रह्मचारी वा ब्राह्मणः, क्षान्तः स क्षमोपेतो, दान्त इन्द्रियनोइन्द्रियदमनेन, तथा तिसृभिर्गुप्तिभिर्गुप्तः, तथा मुक्त इव मुक्तः, तथा विशिष्टतपश्चरणोपेतो महर्षिः, तथा मनुते जगतस्त्रिकालावस्थामिति मुनिः, तथा कृतमस्यास्तीति कृती पुण्यवान् परमार्थपण्डितो वा, तथा विद्वान् सद्विद्योपेतः, तथा भिक्षुर्निरवद्याहारतया भिक्षणशीलः, तथाऽन्तप्रान्ताहारखेन रूक्षः, | तथा संसारतीरभूतो मोक्षस्तदर्थी, तथा चर्यत इति चरणं-मूलगुणाः क्रियत इति करणम्-उत्तरगुणास्तेषां पारं-तीरं पर्यन्तग | मनं तद्वत्तीति चरणकरणपारविदिति । इतिशब्दः परिसमाप्तौ । ब्रवीमीति तीर्थकरवचनादार्यः सुधर्मखामी जम्बूस्वामिनमुद्दिश्य ।। 18 एवं भणति-यथाऽहं न स्वमनीषिकया ब्रवीमीति ॥ साम्प्रतं समस्ताध्ययनोपात्तदृष्टान्तदाान्तिकयोस्तात्पर्यार्थ गाथाभिनियुक्ति-12 कद्दर्शयितुमाहउवमा य पुंडरीए तस्सेव य उवचएण निजुत्ती । अधिगारो पुण भणिओ जिणोवदेसेण सिद्धित्ति ॥१५८॥ ॥३०२॥ सुरमणुयतिरियनिरओवंगे मणुया पहू चरित्तम्मि । अविय महाजणनेयत्ति चकवहिमि अधिगारो ॥ १५॥ अघिय हुभारियकम्मा नियमा उकस्सनिरयठितिगामी। तेऽवि हु जिणोवदेसेण तेणेव भवेण सिझति ॥१६०॥ जलमालकहमाल बहुविहवल्लिगहणं च पुक्खरिणि । जंघाहि व बाहाहि व नावाहि व तं दुरवगाहं ॥ १६१ ।' पउमं उल्लंघेत्तुं ओयरमाणस्स होइ वावती। किं नथि से उवाओ जेणुलंघेज अविवन्नो ॥ १६२॥ विजा व देवकम्म अहवा आगासिया विउच्चणया । पउमं उल्लंघेत्तुं न एस इणमो जिणक्खाओ ।। १६३ ॥ सुद्धप्पओगविजा सिद्धा उ जिणस्स जाणणा बिज्जा । भवियजणपोंडरीया उ जाए सिद्धिगतिमुवेति ॥ १६४॥ इह 'उपमा' दृष्टान्तः 'पौण्डरीकेण' श्वेतशतपत्रेण कृतः, तस्बेहाभ्यर्हितखात्, तस्यैव चोपचयेन सर्वावयवनिष्पत्तिर्यावद्विशिष्टोपायेनोद्धरणं, दार्शन्तिकाधिकारस्तु पुनरत्र भणितः-अभिहितश्चक्रवादेर्भव्यस्य जिनोपदेशेन सिद्धिरिति, तस्यैव पूज्यमानखादिति । पूज्यखमेव दर्शयितुमाह-'सुरमणुय' इत्यादि, सुरादिषु चतुर्गतिकेषु जन्तुषु मध्ये मनुजाश्चरित्रस्य-सर्वसंवररूपस्य प्रभवः-18 शक्ता वर्तन्ते, न शेषाः सुरादयः, तेष्वपि मनुजेषु महाजननेतारश्चक्रवर्त्यादयो वर्तन्ते, तेषु प्रबोधितेषु प्रधानानुगामिखात् इतर| जनः सुप्रतिबोध एव भवतीत्यतोऽत्र चक्रवर्त्यादिना पौण्डरीककल्पेनाधिकार इति । पुनरप्यन्यथा मनुजप्राधान्य दर्शयितुमाह-18 । 'अविय हु' इत्यादि, गुरुकर्माणोऽपि मनुजा आसंकलितनरकायुषोऽपि-नरकगमनयोग्या अपि तेऽप्येवंभूताजिनोपदेशात्तेनैव भवेन समस्तकर्मक्षयात् सिद्धिगामिनो भवन्तीति । तदेवं दृष्टान्तदाान्तिकयोस्तात्पर्यार्थ प्रदर्य दृष्टान्तभूतपौण्डरीकाऽधारायाः पुष्करिण्या दुरवगाहिसं सूत्रालापकोपात्तं नियुक्तिकृद्दर्शयितुमाह-'जलमाले' त्यादि, जलमालाम्-अत्यर्थप्रचुरजलां तथा कर्दममालाम्-अप्रतिष्ठिततलतया प्रभूततरपङ्का तथा बहुविधवल्लिगहनां च पुष्करिणी जङ्गाभ्यां वा बाहुभ्यां वा नावा वा दुस्तरां पुष्करिणी, || दृष्ट्रेति क्रियाध्याहारः, किंचान्यत्-'पउमं' इत्यादि, तन्मध्ये पावरपौण्डरीकं गृहीखा समुत्तरतोऽवश्यं व्यापत्तिः प्राणानां भवेत् , मन्त्रकता किं तत्र कबिदुपायः स नास्ति ! येनोपायेन गृहीतकमलः सन् तो पुष्करिणीमुल्लास्येदविपन इति । तदुल्लाइनोपायं दर्शयितुमाह- पौण्डरी. २श्रुतस्क-15 विद्या वे' स्वादि, विधा वा काचित्रात्यादिका देवताकर्म वाऽथवाऽऽकाशगमनलब्धिर्वा कस्यचिद्भवेत् तेनासावविपनो गृहीतपी- काध्यय. न्धे शीला || ण्डरीकः समुल्ला येता पुष्करिणीम्, एपप जिनैरुषायः समाख्यात इति । सर्वोपसंहारार्थमाह-'सुद्धप्ये त्यादि, शुद्धप्रयोगविधा सिद्धा भिक्षोवृत्तिः कीयावृत्तिः जिनस्वैव विज्ञानरूपा विद्या नान्यख कस्यचिद्यया विषया तीर्थकरदर्शितया भव्यजनपौण्डरीकाः सिद्धिमुपगच्छन्तीति । गतोऽनुगमः, ॥३०॥ साम्प्रतं नयाः, ते च पूर्ववद्रष्टव्या इति ॥ समाप्तं पौण्डरीकाख्यं द्वितीयश्रुतस्कन्धे प्रथमाध्ययनमिति ॥ [ ग्रन्थानम् १०३०] इति श्रीसूत्रकृताङ्गे पौण्डरीकाख्यमायमध्ययनं समाप्तम् ॥ ॥३०॥ Page #566 -------------------------------------------------------------------------- ________________ सूत्रकृताङ्गे २ श्रुतस्क न्धे शीला कीयावृत्ति: ॥३०४॥ 203 अथ द्वितीयक्रिया स्थानाख्याध्ययनस्य प्रारम्भः ॥ व्याख्यातं प्रथमाध्ययनं, साम्प्रतं द्वितीयमारभ्यते, अस्य चायमभिसंबन्धः, इहानन्तराध्ययने पुष्करिणीपौण्डरीकदृष्टान्तेन | तीर्थिकाः सम्ममोक्षोपायाभावात्कर्मणां बन्धकाः प्रतिपादिताः, सत्साधवश्च सम्यग्दर्शनादिमोक्षमार्गप्रवृत्तत्वान्मोचकाः सदुपदेशदानतोऽपरेषामपीति । तदिहापि यथा कर्म द्वादशभिः क्रियास्थानैर्बध्यते यथा च त्रयोदशेन मुच्यते तदेतत्पूर्वोक्तमेव बन्धमोक्षयोः प्रतिपादनं क्रियते, अनन्तरसूत्रेण चायं संबन्धः, तद्यथा - भिक्षुणा चरणकरणविदा कर्मक्षपणायोद्यतेन द्वादश क्रियास्थानानिकर्मबन्धकारणानि सम्यक् परिहर्तव्यानि तद्विपरीतानि च मोक्षसाधनानि आसेवितव्यानि इत्यनेन संबन्धेनाऽऽयातस्यास्याध्ययनस्योपक्रमादीनि चखार्यनुयोगद्वाराणि भवन्ति, तत्राप्युपक्रमान्तर्गतोऽर्थाधिकारोऽयं, तद्यथा-कर्मणां बन्धोऽनेन प्रतिपाद्यते तद्वि| मोक्षश्रेति । नाम निष्पन्ने तु निक्षेपे क्रियास्थानमिति द्विपदं नाम, तत्रापि क्रियापदनिक्षेपार्थं प्रस्तावमारचयन्निर्युक्तिकृदाहकिरियाओ भणियाओ किरियाठाणंति तेण अज्झयणं । अहिगारो पुण भणिओ बंधे तह मोक्खमग्गे य ॥ १६५ ॥ दद्दे किरिएजणया थ पयोगुवायकरणिज्जसमुदाणे । इरियावहसंमन्ते सम्मामिच्छा य मिच्छते ॥ १६६ ॥ | नामं ठबणा दविए खेतेऽद्धा उह उवरती बसही । संजमपग्गहजोहे अचलगणण संघणा भावे ॥ १६७ ॥ संमुदाणियाणिह तओ संमषउत्ते य भावठाणंमि । किरियाहिं पुरिस पावाइए उ सवे परिक्खेज्जा ॥ १६८ ॥ तत्र क्रियन्त इति क्रियास्ताच कर्मबन्धकारणत्वेनाऽऽवश्य कान्तर्वर्तिनि प्रतिक्रमणाध्ययने 'पडिक्कमामि तेरसहिं किरियाठाणेहिं' ति अस्मिन्सूत्रे ऽभिहिताः । यदिवा इहैव क्रिया: 'भणिता' अभिहितास्तेनेदमध्ययनं क्रियास्थानमित्युच्यते । तच्च क्रियास्थानं क्रियावत्स्वेव भवति नाक्रियावत्सु, क्रियावन्तश्च केचिद्वध्यन्ते केचिन्मुच्यन्तेऽतोऽध्ययनार्थाधिकारः पुनरभिहितो बन्धे तथा मोक्षमार्गे | चेति । तत्र नामस्थापने सुगमलादनादृत्य द्रव्यादिकां क्रियां प्रतिषादयितुमाह-तत्र द्रव्ये - द्रव्यविषये या क्रिया एजनता 'एज | कम्पने' जीवस्थाजीवस्य वा कम्पनरूपा चलनस्वभावा सा द्रम्यक्रिया, सापि प्रयोगाद्विस्रसया वा भवेत्, तत्राप्युपयोगपूर्विका | वाऽनुपयोगपूर्विका ना अक्षिनिमेषमात्रादिका सा सर्वा द्रव्यक्रिनेति । भावक्रिया खियं, तद्यथा - प्रयोगक्रिया उपायक्रिया करणीयक्रिया समुदानक्रिया ईर्ष्यापथक्रिया सम्यक्लक्रिया सम्मन्निध्यातक्रिया मिध्यात्वक्रिया चेति । तत्र प्रयोगक्रिया मनोवाक्कायलक्षणा त्रिधा, तत्र स्फुरद्भिर्मनोद्रव्यैरात्मन उपयोगो भवति, एवं वाकाययोरपि वक्तव्यं, तत्र शब्दे निष्पाद्ये वाकाययोर्द्वयोरप्युपयोगः, तथा चोक्तम्- “गिण्ड य काइएणं णिसिरह वह बाइएण जोगेण" गमनादिका तु कायक्रियैव १, उपायक्रिया तु घटादिकं द्रव्यं येनोपायेन क्रियते, तद्यथा - मृत्खन नमर्दनचक्रारोपणदण्ड चक्रसलिलकुम्भकारव्यापारैर्यावद्भिरुपायैः क्रियते सा सर्वोपायक्रिया २, करणीयक्रिया तु यद्येन प्रकारेण करणीयं तत्तेनैव क्रियते नान्यथा, तथाहि - घटो मृत्पिण्डादिकयैव सामय्या क्रियते न पाषाणसिकतादिकयेति ३, समुदानक्रिया तु यत्कर्म प्रयोगगृहीतं समुदायावस्वं सत्प्रकृतिस्थित्यनुभावप्रदेशरूपतया १ आचाराहवृत्तिः " पत्रे । २ ०यं द्रष्टव्या प्र० । ३ काययोगयुक्तस्य । ४ प्रयोजनं व्यापारः । ५ ग्रहाति च कायिकेन निस्सारयति वाचिकेन योगेन यया व्यवस्थाप्यते सा समुदानक्रिया, सा च मिथ्यादृष्टेरारभ्य सूक्ष्मसंपरायं यावत् भवति ४, ईर्यापथक्रिया तूपशान्तमोहादारभ्य सयोगिकेवलिनं यावदिति ५, सम्यक्त्वक्रिया तु सम्यग्दर्शनयोग्याः कर्मप्रकृतीः सप्तसप्ततिसंख्या यया बध्नाति साऽभिधीयते ६, सम्यनिध्यात क्रिया तु तद्योग्याः प्रकृतीचतुःसप्ततिसंख्या यया क्रिमया बनाति साऽभिधीयते ७, मिथ्यातक्रिया तु सर्वा: प्रकृतीविंशत्युत्तरशतसंख्यास्तीर्थ क हार कशरीरतदङ्गोपाङ्गत्रिकरहिता यया बध्नाति सा मिध्याखक्रियेत्यभिधीयते ८ । साम्प्रतं स्थाननिक्षेपार्थमाह- इयं च गाथाऽऽचारप्रथमश्रुतस्कन्धे द्वितीयाध्ययने लोकविजयाख्ये ' जे गुणे से मूलट्ठाणे' इत्यत्र स्थानशब्दस्य सूत्रस्पर्शिक नियुक्त्यां प्रबन्धेन व्याख्यातेति नेह प्रतन्यते । इह पुनर्यया क्रियया येन च स्थानेनाधिकारस्तद्दर्शयितुमाहक्रियाणां मध्ये समुदानिका क्रिया या व्याख्याता, तस्याश्च कषायानुगतत्वात् बहवो भेदा यतस्ततस्तासां सामुदानिकानां क्रियाणामिह प्रकरणे 'तउत्ति अधिकारो व्यापारः, सम्यक्प्रयुक्ते च भावस्थाने, तच्चेह विरतिरूपं संयमस्थानं प्रशस्त भावसंघनारूपं च गृह्यते, सम्यक्प्रयुक्तभावस्थानग्रहणसामर्थ्यादर्यापथिकी क्रियापि गृह्यते, सामुदानिका क्रियाग्रहणाच्चाप्रशस्तभावस्थानान्यपि गृहीतानि, आभिव पूर्वोक्ताभिः क्रियाभिः पूर्वोक्तान् पुरुषान् तद्वारायातान्प्रावादुकांच परीक्षेत सर्वानपीति । यथा चैवं तथा स्वत एव मूत्रकार: 'तंजहा से एगइया मणुस्सा भवंती' त्यादिना तथा प्रावादुकपरीक्षायामपि 'णायओ उवगरणं च विप्पजहांय भिक्खायरियाए समुट्टिया' इत्यादिना वक्ष्यतीति । गतो निर्युक्त्यनुगमः, साम्प्रतं मूत्रानुगमेऽस्खलितादिगुणोपेतं मूत्रमुचारथितव्यं, तच्चेदम् For Private Personal Use Only २. क्रिया स्थानाध्यय०क्रिया. स्थानयोनिक्षेपाः ॥३०४॥ Page #567 -------------------------------------------------------------------------- ________________ 204 सूत्रकृताओं २ श्रुतस्कन्धे शीलाकीयावृत्तिः ॥३०५॥ याऽदावेवास स्थान विद्यन्त एके केवा सुयं मे आउसंतेणं भगवया एवमक्खायं-इह खलु किरियाठाणे णामायणे पण्णते, तस्स णं अयम8 २ क्रियाइह खलु संजूहेणं दुवे ठाणे एवमाहिजंति, तंजहा-धम्मे चेष अधम्मे थेव उवसंते व अणुवसंते व ॥ स्थानाध्य तत्थ णं जे से पढमस्स ठाणस्स अहम्मपक्खस्स विभंगे तस्स णं अयमढे पण्णत्ते, इह खलु पाईणं यत्रयोद वा ६ संतेगतिया मणुस्सा भवंति, तंजहा-आरिया वेगे अणारिया वेगे उच्चागोया वेगे णीयागोया वेगे शक्रियाकायमंता वेगे हस्समंता वेगे सुवण्णा वेगे दुवण्णा वेगे सुरूवा वेगे दुरूवा वेगे ॥तेसिं च णं इमं एतारूवं स्थानानि दंडसमादाणं संपेहाए तंजहा-णेरइएसु वा तिरिक्खजोणिएमु वा मणुस्सेसु वा देवेसु वा जे यावन्ने तहप्पगारा पाणा विन्नू वेयणं वेयंति ॥ तेर्सि पि य णं इमाई तेरस किरियाठाणाई भवंतीतिमक्खायं, तंजहा-अट्ठादंडे १ अणहादंडे २ हिंसादंडे ३ अकम्हादंडे ४ दिट्ठीविपरियासियादंडे ५ मोसवत्तिए ६ अदिनादाणवत्तिए ७ अज्झत्थवत्तिए ८ माणवत्तिए ९मित्तदोसवत्तिए १० मायावत्तिए ११ लोभवसिए १२ इरियावहिए १३ ॥ (सूत्रं १६) सुधर्मस्वामी जम्बूस्वामिनमुद्दिश्येदमाह, तद्यथा-श्रुतं मयाऽऽयुष्मता भगवतैवमाख्यातम्-इह खलु क्रियास्थानं नामाध्ययन भवति, तस्य चायमर्थः-इह खलु 'संजूहेणं'ति 'सामान्येन' संक्षेपेण समासतो द्वे स्थाने भवता, य एते क्रियावन्तस्ते सर्वेऽप्य- ॥३०५॥ नयोः स्थानयोरेवमाख्यायन्ते, तद्यथा-धर्मे चैवाधर्मे चैव, इदमुक्तं भवति-धर्मस्थानमधर्मस्थानं च, यदिवा-धर्मादनपेतं धर्म्य विपरीतमधर्म्य, कारणशुद्या च कार्यशुद्धिर्भवतीत्याह-उपशान्तं यत्तद्धर्मस्थानम् , अनुपशान्तं चाधर्मस्थानं, तत्रोपशान्ते-उपशमप्रा ने धर्मस्थाने धर्म्यस्थाने वा केचन महासत्वाः समासभोत्तरोत्तरशुभोदया वर्तन्ते, परे च तद्विपर्यस्ते विपर्यस्तमतयः संसाराभिष्वङ्गिणोऽधोऽधोगतयो वर्तन्ते । इह च यद्यप्यनादिभवाभ्यासादिन्द्रियानुकूलतया प्रायशः पूर्वमधर्मप्रवृत्तो भवति लोकः पवा-19 सदुपदेशयोग्याचार्यसंसर्गाद्धर्मस्थाने प्रवर्तते तथाऽप्यभ्यर्हितखात्पूर्व धर्मस्थानमुपशमस्थानं च प्रदर्शितं, पश्चाचद्विपर्यस्तमिति ॥1॥ साम्प्रतं तु यत्र प्राणिनामनुपदेशतः स्वरसप्रवृत्याऽऽदावेव स्थानं भवति तदधिकृत्याह-'तत्थ णं' इत्यादि, तत्रेति वाक्योपन्यासार्थे णमिति वाक्यालङ्कारे योऽसौ प्रथमानुष्ठेयतया प्रथमस्याधर्मपक्षस्य स्थानस्य विविधो भङ्गो विमङ्गो-विभागो विचारस्तस्सायमर्थ इति । 'इह असिन् जगति प्राच्यादिषु दिक्षु मध्येऽन्यतरस्यां दिशि 'सन्ति' विद्यन्ते एके केचन 'मनुष्याः पुरुषाः , ते चैवंभूता भवन्तीत्याह, तद्यथा-आराधाताः सर्वहेयधर्मेभ्य इत्यार्याः तद्विपरीताश्चानार्या एके केचन भवन्ति यावदूरूपाः सुरूपाश्चेति । 'तेषां च' आर्यादीनाम् 'इदं' वक्ष्यमाणमेतद्रूपं दण्डयतीति दण्डः-पापोपादानसंकल्पस्तस्य समादानं ग्रहणं 'संपेहाए'त्ति संप्रेक्ष्य, तच्च चतुर्गतिकानामन्यतमस्य भवतीति दर्शयति-तंजहे त्यादि, तद्यथा-नारकादिषु, ये चान्ये तथाप्रकारास्त दवर्तिनः सुवर्णदुर्वर्णादयः 'प्राणाः प्राणिनो विद्वांसो वेदना-शानं तद् 'वेदयन्ति' अनुभवन्ति, यदिवा सातासात| रूपां वेदनामनुभवन्तीति, अत्र चखारो भङ्गाः, तद्यथा-संज्ञिनो वेदनामनुभवन्ति विदन्ति च १ सिद्धास्तु विदन्ति नानुभव|न्ति २ असंझिनोऽनुभवन्ति न पुनर्विदन्ति ३ अजीवास्तु न विदन्ति नाप्यनुभवन्तीति ४, इह पुनः प्रथमतृतीयाभ्यामधिकारो द्वितीयचतुर्थाववस्तुभूताविति, 'तेषां च नारकतिर्यअनुष्यदेवानां तथाविधज्ञानवताम् 'इमानि' वक्ष्यमाणलक्षणानि त्रयोदश क्रियास्थानानि भवन्तीत्येवमाख्यातं तीर्थकरगणधरादिभिरिति । कानि पुनस्तानीति दर्शयितुमाह-'तंजहे त्यादि, तद्यथेत्ययमुदाहरणवाक्योपन्यासार्थः, 'आत्मार्थाय' स्वप्रयोजनकृते दण्डोऽर्थदण्डः पापोपादानं १, तथाऽनर्थदण्ड इति निष्प्रयोजनमेव २क्रियासावधक्रियानुष्ठानमनर्थदण्डः २, तथा हिंसनं हिंसा-प्राण्युपमर्दरूपा तया सैव वा दण्डो हिंसादण्डः ३, तथाऽकसा अनुपयु-8 स्थानाध्यक्तस्य दण्डोऽकस्माद्दण्डः, अन्यस्य क्रिययाऽन्यस्य व्यापादनमिति ४, तथा दृष्टेविपर्यासो-रज्ज्वामिव सर्पबुद्धिस्तया दण्डो दृष्टिविप- य०१अर्थसदण्डः, तद्यथा-लेष्ठुकादिचुद्या शराद्यभिघातेन चटकादिव्यापादनं ५, तथा मृषावादप्रत्ययिकः, स च सद्भूतनिहवासद्भूता दण्डक्रिया रोपणरूपः ६, तथा अदत्तस्य परकीयस्याऽऽदानं-खीकरणमदत्तादानं-स्तेयं तत्प्रत्ययिको दण्ड इति ७, तथाऽऽत्मन्यध्यध्यात्म तत्र भव आध्यात्मिको दण्डः, तद्यथा-निनिमित्तमेव दुर्मना उपहतमनःसंकल्पो हृदयेन दूयमानश्चिन्तासागरावगाढः संतिष्ठते ८, तथा जात्याद्यष्टमदस्थानोपहतमनाः परावमदर्शी तस्य मानप्रत्ययिको दण्डो भवति ९, तथा मित्राणामुपतापेन दोषो मित्रदोषस्तप्रत्ययिको दण्डो भवति १०, तथा माया-परवचनबुद्धिस्तया दण्डो मायाप्रत्ययिकः ११, तथा लोभप्रत्ययिको-लोभनिमित्तोदण्ड | इति १२, तथा एवं पञ्चभिः समितिभिः समितस्य तिसृभिर्गुप्तिभिर्गुप्तस्य सर्वत्रोपयुक्तस्र्याप्रत्ययिकः सामान्येन कर्मबन्धो भवति | १३, एतच्च योदशं क्रियास्थानमिति ॥ 'यथोद्देशस्तथा निर्देश' इतिकृखा प्रथमाक्रियास्थानादारभ्य व्याचिख्यासुराहपढमे दंडसमादाणे अट्ठादंडवत्तिएत्ति आहिजइ, से जहाणामए केइ पुरिसे आयहे वा जाइहेउं वा अगारह वा परिवारहेडं वा मित्तहउँ वा णागहे वा भूतहे वा जक्खहे उंवा तं दंडं तसथावरेहिं पाणेहिं ॥३०६॥ सयमेव णिसिरिति अण्णणवि णिसिरावेति अण्णपि णिसिरंतं समणुजाणइ, एवं खलु तस्स तप्पत्तियं सावनंति आहिजह, पदमे दंडसमादाणे अहादंडवत्तिएत्ति आहिए ॥ (सूत्रं १७) २ श्रुतस्कन्धे शीलाकीयावृत्तिः ॥३०६॥ Page #568 -------------------------------------------------------------------------- ________________ सूत्रकृताङ्गे २ श्रुतस्कवे शीलाहीयावृत्तिः ॥३०७॥ 205 यत्प्रथमनुपातं दण्डसमादानमर्थाय दण्ड इत्येवमाख्यायते तस्यायमर्थः, तद्यथा नाम कचित्पुरुषः, पुरुषग्रहणमुपलक्षणं | सर्वोऽपि चातुर्गतिकः प्राणी 'आत्मनिमित्तम्' आत्मार्थ तथा 'ज्ञातिनिमित्तं' खजनाद्यर्थ तथा अगारं गृहं तनिमित्तं तथा 'परिवारो' दासीकर्मकरादिकः परिकरो वा - गृहादेर्वृत्यादिकस्तभिमित्तं तथा मित्रनागभूतयक्षाद्यर्थं 'तं' तथाभूतं स्वपरोपघातरूपं दण्डं सस्थावरेषु प्राणिषु स्वयमेव 'निसृजति' निक्षिपति, दण्डमिव दण्डमुपरि पातयति, प्राण्युपमर्दकारिणीं क्रियां करोतीत्यर्थः, तथाऽन्येनापि कारयति, अपरं दण्डं निसृजन्तं समनुजानीते, एवं कृतकारितानुमतिभिरेव तस्यानात्मज्ञस्य तत्प्रत्ययिकं सावधक्रियोपासं कर्म 'आधीयते' संबध्यते इति । एतत्प्रथमं दण्डसमादानमर्थदण्डप्रत्ययिकमित्याख्यातमिति ॥ अहावरे दोचे दंडसमादाणे अणद्वादंडवन्सिएन्ति आहिज्जइ, से जहाणामए केइ पुरिसे जे इमे तसा पाणा भवंति ते णो अचाए णो अजिणाए णो मंसाए णो सोणियाए एवं हिययाए पित्ताए बसाए पिच्छाए पुच्छा बालाए सिंगाए बिसाणाए दंताए दाढाए हाए पहारुणिए अट्ठीए अट्ठिमंजाए णो हिंसिंस मेसि णो हिंसंति मेति णो हिंसिस्संति मेति णो पुत्तपोसणाए णो पसुपोसणयाए णो अगारपरिवहणताएं णो समणमाहणवन्तणाहेउं णो तस्स सरीरगस्स किंचि विप्परियादिता भवंति से हंता ऐसा भेता लुपहसा विलुपइसा उवहसा उज्झिउं बाले बेरस्स आभागी भवति, अणट्ठादंडे ॥ से जहाणामए केइ पुरि इमे थावरा पाणा भवंति, तंजहा इकडा इ वा कडिणा इ वा जंतुगा इ वा परगा इ वा मोक्खा ह वा तणावा कसा इ वा कुच्छगा इ वा पचगा इ वा पलाला इ वा, ते णो पुतपोसणाए णो पसुपोसory णो अगारपडिवूहणयाए णो समणमाहणपोसणयाए णो तस्स सरीरगस्स किंचि विपारयाइत्ता भवं ति, से हंता छेप्ता भेसा लुंपइन्ता विलुंपइत्ता उद्दवत्ता उज्झिउं बाले वेरस्स आभागी भवति, अणट्ठादंडे ॥ से जहाणामए केइ पुरिसे कच्छंसि वा दहंसि वा उदगंसि वा दवियंसि वा बलयंसि वा णूमंसि वा गहणंसि वा गहणविदुग्गंसि वा वणंसि वा वणविदुग्गंसि वा पद्वयंसि वा पवयविदुग्गंसि वा तणाई ऊसविय ऊसविय सयमेव अगणिकायं णिसिरति अण्णेणवि अगणिकायं णिसिरावेति अण्णंपि अगणिकायं णिसिरिंतं समणुजाणइ अणट्ठादंडे, एवं खलु तस्स तप्पत्तियं सावज्जन्ति आहिजइ, दोघे दंडसमादाणे अणद्वादंडवत्तिएन्ति आहिए ॥ सूत्रम् १८ ॥ तथापरं द्वितीयं दण्डसमादानमनर्थदण्डप्रत्ययिकमित्यभिधीयते, तदधुना व्याख्यायते, तद्यथा नाम कचित्पुरुषो निर्निमित्तमेव निर्विवेकतया प्राणिनो हिनस्ति, तदेव दर्शयितुमाह- 'जे इमे' इत्यादि, ये केचन 'अमी' संसारान्तर्वर्तिनः प्रत्यक्षा वस्तादयः प्राणिनस्तांश्चासौ हिंसाच शरीरं 'नो' नैवाचयै हिनस्ति, तथाऽजिनं चर्म नापि तदर्थम् एवं मांसशोणितहृदयपित्तवसा पिच्छपुच्छवालशृङ्ग विषाणनखस्त्राय्वस्थ्यस्थिमज्जा इत्येवमादिकं कारणमुद्दिश्य, नैवाहिंसिषुर्नापि हिंसन्ति नापि हिंसयिष्यन्ति मां मदीयं चेति, तथा नो 'पुत्रपोषणाये 'ति पुत्रादिकं पोषयिष्यामीत्येतदपि कारणमुद्दिश्य न व्यापादयति, तथा नापि पशूनां पोषणाय, तथाऽगारं गृहं तस्य परिबृंहणम् - उपचयस्तदर्थं वा न हिनस्ति, तथा न श्रमणभाक्षणवर्तनाहेतुं, तथा यत्तेन पालयितुमारब्धं नो तस्य शरीरस्य किमपि परित्राणाय 'तत्' प्राणव्यपरोपणं भवति इत्येवमादिकं कारणमनपेक्ष्यैवासौ क्रीडया तच्छीलतया व्यसनेन वा प्राणिनां हन्ता भवति दण्डादिभिः तथा छेसा भवति कर्णनासिकाविकर्तनतः तथा मेला शूलादिना तथा लुम्पयिता | अन्यतराङ्गावयवविकर्तनतः तथा विलम्ब यिता अक्ष्युत्पाटनचर्मविकर्तनकरपादादिच्छेदनतः परमाधार्मिकवत्प्राणिनां निर्निमित्तमेव नानाविधोपायैः पीडोत्पादको भवति तथा जीवितादप्यपद्रावयिता भवति, स च सद्विवेकमुज्झित्वाऽऽत्मानं वा परित्यज्य बालवडाल :- अज्ञोऽसमीक्षितकारितया जन्मान्तरानुबन्धिनो वैरस्याभागी भवति, तदेवं निर्निमित्तमेव पश्चेन्द्रियप्राणिपीडनतो यथाऽन| र्थदण्डो भवति तथा प्रतिपादितम् अधुना स्थावरानधिकृत्योच्यते- 'से जहे' त्यादि, यथा कश्चित्पुरुषो निर्विवेकः पथि गच्छन् वृक्षादेः पल्लवादिकं दण्डादिना प्रध्वंसयन् फलनिरपेक्षस्तच्छीलतया व्रजति, एतदेव दर्शयति- 'जे इमे' इत्यादि, ये केचन | 'अमी' प्रत्यक्षाः स्थावरा वनस्पतिकायाः प्राणिनो भवन्ति, तद्यथा इकडादयो वनस्पतिविशेषा उत्तानार्थास्तदिहेयमिकडा ममानया प्रयोजनमित्येवमभिसंधाय न छिनत्ति, केवलं तत्पत्रपुष्पफलादि निरपेक्षस्तच्छीलतया छिनचीत्येतत्सर्वत्रानुयोजनीयमिति, तथा न पुत्रपोषणाय नो पशुपोषणाय नागारप्रतिबृंहणाय न श्रमण ब्राह्मणवृत्तये नापि शरीरस्य किश्चित्परित्राणं भविष्यतीति, केवलमेव| मेवासौ वनस्पतिं हन्ता छेत्तेत्यादि यावजन्मान्तरानुबन्धिनो वैरस्याभागी भवति, अयं वनस्पत्याश्रयोऽनर्थदण्डोऽभिहितः ॥ साम्प्रतमम्पाश्रितमाह - ' से जहे 'त्यादि, तद्यथा नाम कश्चित्पुरुषः सदसद्विवेकविकलतया कच्छादिकेषु दशसु स्थानेषु वनदुर्गपर्य - न्तेषु तृणानि - कुशपुष्पकादीनि पौनःपुन्येनोर्ध्वाधः स्थानि कृता 'अग्निकार्य' हुतभुजं 'निस्सृजति' प्रक्षिपत्यन्येन वाऽग्निकार्यं बहुसच्चापकारिणं दवार्थ 'निसर्जयति' प्रक्षेपयत्यन्यं च निसृजन्तं समनुजानीते। तदेवं योगत्रिकेण कृतकारितानुमतिभिस्तस्य For Private Personal Use Only २ क्रियास्थानाध्य| अनर्थदण्डः ॥३०७॥ Page #569 -------------------------------------------------------------------------- ________________ 206 सूत्रकृताङ्गे यत्किश्चनकारिणः 'तत्प्रत्ययिकं दवदाननिमित्तं 'सावयं कर्म' महापातकमाख्यातम् , एतच्च द्वितीयमनर्थदण्डसमादानमाख्या २क्रिया२ श्रुतस्क- तमिति ॥ तृतीयमधुना व्याचिख्यासुराह स्थानाध्य. न्धे शीलाअहावरे तच्चे दंडसमादाणे हिंसादंडवत्तिएत्ति आहिज्जइ, से जहाणामए केइ पुरिसे ममं वा ममि वा अन्नं हिंसादण्ड: दीयावृत्तिः वा अग्निं वा हिंसिंसु वा हिंसह वा हिंसिस्सइ वा तं दंडं तसथावरेहिं पाणेहिं सयमेव णिसिरति अण्णे॥३०८॥ णवि णिसिरावेति अन्नपि णिसिरंतं समणुजाणइ हिंसादंडे, एवं खलु तस्स तप्पत्तियं सावर्जति आहि जइ, तच्चे दंडसमादाणे हिंसादंडवत्तिएसि आहिए ॥ सूत्रम् १९॥ ___ अथापरं तृतीयं दण्डसमादानं हिंसादण्डप्रत्ययिकमाख्यायते, तद्यथानाम कश्चित् 'पुरुषः' पुरुषकारं वहन् स्वतो मरणभीरुतया | वा मामरं घातयिष्यतीत्येवं मत्वा कंसवद्देवकीसुतान् भावतो जघान मदीयं वा पितरमन्यं वा मामकं-ममीकारोपेतं परशुरामवकार्तवीर्य जघानान्यं वा कश्चनायं सर्पसिंहादियांपादयिष्यतीति मसा सर्षादिकं व्यापादयति अन्यदीयस्य वा कस्यचिद्धिरण्यप-18 श्वादेरयमुपद्रवकारीतिकृत्वा तत्र दण्डं निसृजति, तदेवमयं मा मदीयमन्यदीयं वा हिंसितवान् हिनस्ति हिसिष्यतीत्येवं संभाविते । से स्थावरे वा 'तं दण्ड' प्राणव्यपरोपणलक्षणं स्वयमेव निसजति अन्येन निसर्जयति निसृजन्तं वाऽन्यं समनुजानीते । इत्ये- ॥३०॥ तत्तृतीयं दण्डसमादानं हिंसादण्डप्रत्ययिकमाख्यातमिति ॥ अहावरे चउत्थे दंडसमादाणे अकस्मात् दण्डवत्तिएत्ति आहिजइ, से जहाणामए के पुरिसे कच्छंसि वा जाव वणविदुग्गंसि वा मियवसिए मियसंकप्पे मियपणिहाणे मियवहाए गंता एए मियत्तिकाउं अन्नयरस्स मियस्स वहाए उसु आयामेसा णं णिसिरेजा, स मियं वहिस्सामित्तिकट्ट तित्तिरं वा वगं वा चडगं वा लावगं वा कवोयगं वा कविं वा कविंजलं वा विंचित्ता भवइ, इह खलु से अन्नस्स अट्टाए अण्णं फुसति अकम्हादंडे ॥ से जहाणामए केइ पुरिसे सालीणि वा वीहीणि वा कोदवाणि वा कंगणि वा परगाणि वा रालाणि वा णिलिजमाणे अन्नयरस्स तणस्स वहाए सत्थं णिसिरेजा, से सामगं तणगं कुमुदुर्ग वीहीऊसियं कलेसुयं तणं छिंदिस्सामित्तिकट्ठ सालिं वा वीहिं वा कोहवं वा कंगुं वा परगं वा रालयं वा छिदित्ता भवइ, इति खलु से अन्नस्स अट्टाए अन्नं फुसति अकम्हादंडे, एवं खलु तस्स तप्पत्तियं सावजं आहिज्जइ, चउत्थे दंडसमादाणे अकम्हादंडवत्तिए आहिए ॥ सूत्रम् २०॥ अथापरं चतुर्थ दण्डसमादानमकरसाद्दण्डप्रत्ययिकमाख्यायते, इह चाकमादित्ययं शब्दो मगधदेशे सर्वेणाप्यागोपालाङ्गनादिना संस्कृत एवोच्चार्यत इति तदिहापि तथाभूत एवोच्चरित इति । तद्यथा नाम कश्चित्पुरुषो लुब्धकादिकः कच्छे वा यावदनदुर्गे वा गखा मृगैः-हरिणैराटव्यपशुभिर्वृत्तिः-वर्तनं यस्य स मृगवृत्तिकः, स चैवंभूतो मृगेषु संकल्पो यस्यासौ मृगसंकल्पः, एतदेव | दर्शयति-मृगेषु प्रणिधानम्-अन्तःकरणवृत्तिर्यस्य स मृगप्रणिधानः-क मृगान्द्रक्ष्यामीत्येतदध्यवसायी सन् मृगवधार्थ कच्छा| दिषु गन्ता भवति, तत्र च गतः सन् दृष्ट्वा मृगानेते मृगा इत्येवं कृला तेषां मध्येऽन्यतरस्य मृगस्य वधार्थम् 'इपुं' शरं 'आयामे 'त्ति आयामेन समाकृष्य मृगमुद्दिश्य निसृजति, स चैवं संकल्पो भवति-यथाऽहं मृगं हनिष्यामीति इषु क्षिप्तवान् , स च तेने पुणा तित्तिरादिकं पक्षिविशेष व्यापादयिता भवति, तदेवं खल्वसावन्यस्यार्थाय निक्षिप्तो दण्डो यदाऽन्यं 'स्पृशति' घातयति सूत्रकृताङ्गे सोऽकस्माद्दण्ड इत्युच्यते । अधुना वनस्पतिमुद्दिश्याकस्साद्दण्डमाह-'से जहे त्यादि, तद्यथा नाम कश्चित्पुरुषः कृषीवला- २ क्रिया२श्रुतस्क- दिः शाल्यादेः-धान्यजातस्य 'श्यामादिकं तृणजातमपनयन् धान्यशुद्धिं कुर्वाणः सन्नन्यतरस्य तृणजातस्यापनयनार्थ ' श श स्थानाध्य. न्धे शीला- दात्रादिकं निसृजेत् , स च श्यामादिकं तृणं छेत्स्वामीतिकृखाऽकस्माच्छालिं वा यावत् रालक वा छिन्द्याद्रक्षणीयस्यैवासावकमा-8 | अकस्माइबीयावृत्तिः च्छेत्ता भवति, इत्येवमन्यस्यार्थाय-अन्यकृतेऽयं वा 'स्पृशति छिनत्ति, यदिवा 'स्पृशती' त्य'नापि परितापं करोतीति दर्श-11 ष्टिविषया सदण्डौ ॥३०९॥ यति, तदेवं खलु तस्य' तत्कर्तुः 'तत्प्रत्ययिकम्' अकस्माद्दण्डनिमित्तं 'सावद्य' मिति पापम् 'आधीयते' संबध्यते, तदेतच्चतुर्थ ॥४॥ दण्डसमादानमकस्साद्दण्डप्रत्ययिकमाख्यातमिति ॥ अहावरे पंचमे दंडसमादाणे दिहिविपरियासियादंडवत्तिएत्ति आहिजइ, से जहाणामए केइ पुरिस माईहिंवा पिईहिं वा भाईहिं वा भगिणीहिं वा भजाहिं वा पुत्तेहिं वा धूताहिं वा सुण्हाहि वा सद्धिं संवसमाणे मित्तं अमित्तमेव मन्नमाणे मित्ते हयपुवे भवइ दिहिविपरियासियावंडे ।। से जहाणामए केइ पुरिसे गामघायंसि वा णगरघायंसि वा खेड० कब्बड० मडंबघायंसि वा दोणमुहघायंसि वा पट्टणघायंसि वा आसमघायंसि वा सन्निवेसघायंसि वा निग्गमघायंसि वा रायहाणिघायंसि वा अतेणं तेणमिति मन्त्रमाणे अतेणे हयपुवे भवई दिहिविपरियासियादंडे, एवं खलु तस्स तप्पत्तियं सावज्जति आहिजइ, पंचमे दंडस. ॥३०९॥ 'मादाणे दिहिविपरियासियादंडवत्तिएत्ति आहिए ॥ सूत्रम् २१॥ अथापरं पञ्चमं दण्डसमादानं दृष्टिविपर्यासदण्डप्रत्ययिकमित्याख्यायते, तद्यथा नाम कश्चित्पुरुषः-चारभट्टादिको मातृपितृभ्रा. seatsetteeroecenenes E6eroeseceversectselesese:seccioc. Page #570 -------------------------------------------------------------------------- ________________ 207 Sacs | दण्डा तृभगिनीभार्यापुत्रदुहितस्नुपादिमिः सार्ध (सं)वसन् तिष्ठन् शातिपालनकृते मित्रमेव दृष्टिविपर्यासादमित्रोऽयमित्येवं मन्यमानो 'हन्यात्' व्यापादयेत् तेन च दृष्टिविपर्यासवता मित्रमेव हतपूर्व भवतीति अतो दृष्टिविपर्यासदण्डोऽयम् ॥ पुनरप्यन्यथा | | तमेवाह-'से जहे' त्यादि, तद्यथा नाम कश्चित्पुरुषः पुरुषकारमुद्बहन् ग्रामघातादिके विभ्रमे प्रान्तचेता दृष्टिविपर्यासादचौरमेव | चौरोऽयमित्येवं मन्यमानो व्यापादयेत्, तदेवं 'तेन' प्रान्तमनसा विभ्रमाकुलेनाचौर एव हतपूर्वो भवति, सोऽयं दृष्टिविपर्यास-8 दण्डः, तदेवं खलु 'तस्य' दृष्टिविपर्यासवत् तत्प्रत्ययिकं सावधं कर्माधीयते । तदेवं पञ्चमं दण्डसमादानं दृष्टिविपर्यासप्रत्ययि-18 कमाख्यातमिति ॥ अहावरे छठे किरियट्ठाणे मोसावत्तिएसि आहिजइ, से जहाणामए केइ पुरिसे आयहे वा जाइहे था | अगारहेउं वा परिवारहेउं वा सयमेव मुसं वयति अण्णेणवि मुसं वाएइ मुसं वयंतंपि अण्णं समणुजाणइ, एवं खलु तस्स नपत्तियं सावजंति आहिज्जइ, छट्टे किरियट्ठाणे मोसावत्तिएत्ति आहिए ॥ मूत्रम् २२॥ अथापरं षष्ठं क्रियास्थानं मृषावादप्रत्ययिकमाख्यायते, तत्र च पूर्वोक्तानां पश्चानां क्रियास्थानानां सत्यपि क्रियास्थानले प्रायशः परोपघातो रावतीतिकृखा दण्डसमादानसंज्ञा कृता, पष्ठादिषु च बाहुल्येन न परव्यापादनं भवतीत्यतः क्रियास्थानमित्येषा संज्ञोच्यते, तद्यथा नाम कश्चित्पुरुषः खपक्षावेशादाग्रहादात्मनिमित्तं यावत्परिवारनिमित्तं वा सद्भूतार्थनिहवरूपमसद्भूतोद्भावनख भावं वा स्वयमेव मृषावादं वदति, तद्यथा-नाहं मदीयो वा कश्चिचौरा, स च चौरमपि सद्भूतमप्यर्थमपलपति, तथा| 18, परमचौरं चौरमिति वदति, तथाऽन्येन मृषावाद भाणयति, तथाऽन्यांश्च मृषावादं वदतः समनुजानीते । तदेवं खलु तस्य सूत्रकृताङ्गे 18| योगत्रिककरणत्रिकेण मृषावादं वदतस्तत्प्रत्ययिकं सावधं कर्म 'आधीयते' संबध्यते, तदेतत्पष्ठं क्रियास्थानं मृषावादप्रत्लाय-18२ क्रिया२ श्रुतस्क- कमाख्यातमिति ॥ स्थानाध्य. न्धे शीला- अहावरे सत्तमे किरियट्ठाणे अदिन्नादाणवत्तिएत्ति आहिवइ, से जहाणामए केइ पुरिसे आयहेउं वा मृषावादाकीयावृत्तिः जाव परिवारहेड वा सयमेव अदिन्नं आदियह अन्नेणवि अदिन्नं आदियावेति अदिन्नं आदियंतं अन्नं ध्यात्मिक॥३१॥ समणुजाणइ, एवं खलु तस्स तप्पत्तियं सावर्जति आहिजह, सत्तमे किरियट्ठाणे अदिन्नादाणवत्तिएत्ति। आहिए ॥ सूत्रम् २३ ॥ अथापरं सप्तमं क्रियास्थानमदत्तादानप्रत्ययिकमाख्यायते, एतदपि प्राग्वन्नेयं, तद्यथा नाम कश्चित्पुरुष आत्मनिमित्तं यावत्परिवारनिमित्तं परद्रव्यमदत्तमेव गृह्णीयादपरं च ग्राहयेद्गृहन्तमप्यपरं समनुजानीयादित्येवं तस्यादत्तादानप्रत्ययिकं कर्म संबध्यते । | इति सप्तमं क्रियास्थानमाख्यातमिति ॥ अहावरे अट्ठमे किरियट्ठाणे अज्झत्थवत्तिएत्ति आहिजइ, से जहाणामए केइ पुरिसे णत्थि णं केइ किंचि विसंवादेति सयमेव हीणे दीणे दुढे दुम्मणे ओहयमणसंकप्पे चिंतासोगसागरसंपविढे करतलपल्हत्थमुहे अहज्झाणोवगए भूमिगयदिहिए झियाइ, तस्स णं अज्झत्थया आसंसइया चत्तारि ठाणा एव- 18॥३१०॥ माहिजइ (जंति), तं०-कोहे माणे माया लोहे, अज्झत्थमेव कोहमाणमायालोहे, एवं खलु तस्स तप्पत्तियं सावजंति आहिजड, अट्ठमे किरियट्ठाणे अझत्यवत्तिएत्ति आहिए ॥ सूत्रम् २४ ॥ अथापरमष्टमं क्रियास्थानमाध्यात्मिकमिति-अन्तःकरणोद्भवमाख्यायते, तद्यथा नाम कश्चित्पुरुषश्चिन्तोत्प्रेक्षाप्रधानः, तस्य च नास्ति कश्चिद्विसंवादयिता-न तस्य कश्चिद्विसंवादेन परिभावेन वाऽसद्भूतोद्भावनेन वा चित्तदुःखमुत्पादयति, तथाप्यसौ स्वयमेव वर्णापसदवद्दीनो दुर्गतवद्धीनो दुश्चित्ततया दुष्टो दुर्मनास्तथोपहतोऽस्वस्थतया मनःसंकल्पो यस्य स तथा, तथा चिन्तैव शोक इति वा (स एव) सागरः चिन्ताशोकसागरश्चिन्ताप्रधानो वा शोकश्चिन्ताशोकः स एव सागरः तत्र प्रविष्टः चिन्ताशोकसागरप्रविष्टः । तथा भूतश्च यदवस्थो भवति तद्दर्शयति-करतले पर्यस्तं मुखं यस्य स तथाऽहर्निशं भवति, तथाऽऽर्तध्यानोपगतोऽपगतसद्विवेकतया धर्म| ध्यानाद्दूरवर्ती निनिमित्तमेव द्वन्द्वोपहतवद्ध्यायति । तस्यैवं चिन्ताशोकसागरावगाढस्य सत आध्यात्मिकानि-अन्तःकरणोद्भवानि मनःसंश्रितान्यसंशयितानि वा निःसंशयानि चखारि वक्ष्यमाणानि स्थानानि भवन्ति, तानि चैवमाख्यायन्ते, तद्यथा क्रोधस्थानं | मानस्थानं मायास्थानं लोभस्थानमिति। ते चावश्यं क्रोधमानमायालोमा आत्मनोऽधि भवन्त्या(न्तीत्या) यात्मिकाः, एभिरेव मद्भिर्दुष्टं | मनो भवति । तदेवं तस्य दुर्मनसः क्रोधमानमायालोभयत एवमेवोपहतमनःसंकल्पस्य 'तत्प्रत्ययिकम्' अध्यात्मनिमित्तं सावा कर्म 'आधीयते' संबध्यते । तदेवमष्टममेतक्रियास्थानमाध्यात्मिकाख्यमाख्यातमिति ॥ अहावरे णवमे किरियहाणे माणवत्तिएत्ति आहिजइ, से जहाणामए केइ पुरिसे जातिमएण वा कुलमएण वा बलमपण वा स्वमएण वा तवमएण वा सुगमएण वा लाभमपण वा इस्मरियमएण वा पन्नामएण वा अन्नतरेण वा मयहाणेणं मत्ते समाणे परं हीलेति निंदेति विमति गरहति परिभवइ अवमणेति, इत्तरिए अयं, अहमंसि पुण विसिट्ठजाइकुलबलाइगुणोववेए, एवं अप्पाणं ममुक्कस्से, देहनुए कम्मचि eesesesesesesedeseekeeeseceaeseseseseeeeeeeeseces cacademasasoosa9298992909290009002020129202012979900 Page #571 -------------------------------------------------------------------------- ________________ 208 esed भूत्रकताओं तिए अपसे पयाह, संजहा-गम्भानो गन्मंजम्मालो जम्मं माराओ मारं णरगाओ णरगं चंडे थद्धे २क्रिया२श्रुतस्क- चवले माणियावि भवा, एवं खलु तस्स तप्पत्तियं सावर्जति आहिजइ, णषमे किरियाठाणे माणवसि- स्थाना बेशीला- एत्ति आहिए ॥ सूत्रम् २५ ॥ मानदण्ड: बीयात्तिः अथापरं नवमं क्रियाखानं मानप्रत्यायिकमाख्यायते, तयथा नाम कश्चित्पुरुषो जात्यादिगुणोपेतः सन् जातिकुलबलरूपतपायु॥३१॥ तलामैश्चर्यप्रज्ञामदास्पैरष्टमिर्मदखानैरन्यतरेण वा मचः परमवमबुध्या हीलपति तथा निन्दति जुगुप्सते गईति परिभवति, एतानि चैकार्थिकानि कथचिनेदं वोत्प्रेक्ष्य व्याख्येयानीति । यथा परिभवति तथा दर्शयति-इतरोऽयं जघन्यो हीनजातिका तथा मत्तः कुलबलरूपादिमिदमपष्टः सर्वजनावगीतोऽयमिति । अहं पुनर्विशिष्टजातिकुलबलादिगुणोपेतः, एवमात्मानं समुत्कर्षयेदिति । साम्प्रतं मानोका विपाकमाह-देहए' इत्यादि, तदेव जात्यादिमदोन्मत्ता सभिहैव लोके गर्हितो भवति, अत्र च जात्यादिपदवयादिसंयोगा द्रष्टव्याः, ते चैवं भवन्ति-जातिमदः कस्यचिन कुलमदः, अपरस्य कुलमदो न जातिमदः, परस्पोमयस् , अपरस्यानुमयमित्येवं पदत्रयेणाष्टौ चतुर्मिः पोडशेत्यादि यावदष्टमिः पदैः षट्पंचाशदधिकं शतद्वयमिति, सर्वत्र मदाभावरूपश्चरममङ्गः शुद्ध इति । परलोकेऽपि च मानी दुःखमाग्भवतीत्यनेन प्रदश्यते-खायुषः धये देहास्युतो भवान्तरं गच्छन् शुभाशुभकर्मद्वितीयः कमेंपलामैश्वमैक्यात् योगशाले 'जातिष्ठामे यत्र न प्रशामदः पृषक प्रशमरतौ च जातिकुलेयादी मैश्वर्यमद इति प्रसिद्धधनुरोधेनान्यतराविषक्षणाद्वाष्टभिरिति । S ॥३१॥ .वितुमारप्र.पचम्यन्तसासादो रूपम् । ४ भवन्त, ५वश्यमाणः तदेवमियादितः धुर इति पर्यन्तः पाठोऽत्रय भाभाति । परलोकेऽपीति वाक्यं च भवतीयस्थाने परायचतादवश:-परतत्रः प्रयाति, तपथा-गर्माद्गर्भ पञ्चेन्द्रियापेक्षं तथा गर्भादगर्म विकलेन्द्रियेत्पधमानः पुनरगर्भाद्र्भमेवमगर्मादगर्मम् एतच नरककल्पगर्मदुःखापेक्षायामभिहितम् , उत्पद्यमानदुःखापेक्षया खिदमभिधीयते-जन्मन एकसादपरं जन्मांतरं प्रजति तथा मरणं मारस्तमान्मारान्तरं ब्रजति, तथा नरकदेश्यात्-श्वपाकादिवासाद्रलप्रमादिकं नरकान्तरं व्रजति, यदिवा नरकात्सीमन्तकादिकादुदृत्य सिंहमत्स्यादावुत्पद्य पुनरपि तीव्रतरं नरकान्तरं व्रजति । तदेवं नटवद्रङ्गभूमौ संसारचक्रवाले स्त्रीनपुंसकादीनि बहून्यवस्थान्तराण्यनुभवति । तदेवं मानी परपरिभवे सति चण्डो रौद्रो भवति परस्यापकरोति, तदभावे खात्मानं व्यापादयति । तथा स्तब्धवपलो यत्किञ्चनकारी मानी सन् सर्वोऽप्येतदवस्थो भवतीति । तदेवं 'तत्पत्ययिक' माननिमित्तं । सावयं कर्म 'आधीयते' संवध्यते । नवममेतक्रियास्थानमाख्यातमिति ॥ अहावरे दसमे किरियट्ठाणे मित्सदोसवत्तिएसि आहिज्जइ, से जहाणामए के पुरिसे माईहिं था पितीहिं वा भाईहिं वा भइणीहिं वा भजाहिं वा धूयाहिं वा पुत्तेहिं वा सुण्हाहिं वा सद्धिं संवसमाणे तेसिं अन्नयरंसि अहालहुगंसि अवराहसि सयमेव गरुयं दंड निवत्तेति, संजहा-सीओदगवियसि वा कार्य उच्छोलित्ता भवति,उसिणोदगवियडेण वाकायं ओसिंचित्ता भवति,अगणिकाएणं कायं उवडहिसाभवति, जोसेण वा वेसण वा णेत्तेण वातयाइ वा [कण्णेण वा छियाए वा लयाए वा (अन्नयरेण वा दवरएण) पासाई उहालिसा भवति, दंडेण वा अट्ठीण वा मुट्ठीण वालेलूण वाकवालेण वा कार्य आउहित्ता भवति, तहप्पगारे पुरिसजाए संवसमाणे दुम्मणा भवति, पवसमाणे सुमणा भवति, तहप्पगारे पुरिसजाएवंडपासी गुरुए दंपुरकर अहिए इमंसि लोगंसि अहिए परंसि लोगंसि संजलणे कोहण पिट्टिमंसि यावि भवति, एवं २किया२ श्रुतस्क-8 खलु तस्स तप्पसियं सावजंति आहिजति, दसमे किरियट्ठाणे मित्तदोसबसिएसि आहिए ॥ सूत्रम् २६ ।। स्थाना० बेशीलाअथापरं दशमं क्रियास्थानं मित्रदोषप्रत्ययिकमाख्यायते, तद्यथा नाम कश्चित्पुरुषः प्रभुकल्पो मातापितृसुहत्वजनादिभिः सार्ध मित्रदेव हीयात्तिः परिवसंस्तेषां च मातापित्रादीनामन्यतमेनानाभोगतया यथाकथंचिल्लघुतमेऽप्यपराधे वाचिके दुर्वचनादिके तथा कायिके हस्तपा॥३१॥ दादिके संपट्टनरूपे कृते सति स्वयमेव-आत्मना क्रोधाध्मातो गुरुतरं 'दण्ड' दुःखोत्पादक 'निर्वर्तयति' करोति, तद्यथा-शीतोदके 'विकटे' प्रभूते शीते वा शिशिरादौ तस्य' अपराधकर्तुः कायमघो बोलयिता भवति, तथोष्णोदकषिकटेन 'कार्य' शरीरमपसिबपिता भवति, तत्र विकटग्रहणादुष्णतेलेन काञ्जिकादिना वा कायमुपतापयिता भवति, तथा अमिकायेन उल्युकेन तप्तायसा वा कायद्यपदाहयिता भवति, तथा योत्रेण वा वेत्रेण वा नेत्रेण वा 'स्वचा वा' सनादिकया लतया वाऽन्यतमेन वा दवरकेण ताडनतः 'तस्य' अपराधकर्तुः 'शरीरपाङणि उद्दालयितुं ति चर्माणि लुम्पयितुं भवति, तथा दण्डादिना कायमुपताडयिता भवतीति । तदेवमल्पापराधिन्यपि महाक्रोधदण्डवति तथाप्रकारे पुरुषजाते एकत्र वसति सति तत्सहवासिनो मातापित्रादयो दुर्मनसस्तदनिष्टाशयया भवन्ति, तसिंश्च 'प्रवसति' देशान्तरे गच्छति गते वा तत्सहवासिनः सुमनसो भवन्ति । तथाप्रकारथ पुरुपजातोऽल्पेऽप्यपराधे महान्तं दण्डं कल्पयतीति, एतदेव दर्शयितुमाह-दण्डस्य पार्थ दण्डपाच तद्विद्यते यस्थासौ दण्डपार्थी ख-18॥३१२॥ ल्पतया स्तोकापराधेऽपि कुप्यति दण्डं च पातयति । तमप्यतिगुरुमिति दर्शयितुमाह-दण्डेन गुरुको दण्डगुरुको यस्य च दण्डो महान् भवति असो दण्डेन गुरुर्भवति, तथा दण्डः पुरस्कृतः सदा पुरस्कृतदण्ड इत्यर्थः, स चैवंभूतः स्वस्स परेषां च 'अस्मिन् सत्रकताओं संघटनरूपे कशीत वा शिशिरादौ तल काञ्जिकादिना वा कामाचा वा' सनादिकपाशा दण्डादिना क 500000000000000000000 Page #572 -------------------------------------------------------------------------- ________________ 209 लोके' अलिभेव जन्मनि अहितः प्राणिनामहितदण्डापादनात् , तथा परमिन्नपि जन्मन्यसावहितः, तच्छीलतया चासौ यस्य कस्यचिदेव येन केनचिदेव निमित्तेन क्षणे क्षणे संज्वलयतीति संज्वलनः, स चात्यन्तक्रोधनो वधबन्धछविच्छेदादिषु शीघ्रमेव क्रियासु प्रवर्तते, तदभावेऽप्युत्कटद्वेषतया मर्मोद्घट्टनतः पृष्ठिमांसमणि खादेत् तत्तदसौ ब्रूयात् येनासावपि परः संज्वलेत् ज्वलि-1 तथान्येषामपकुर्यात् , तदेवं खलु तस्य महादण्डप्रवर्तयितुस्तद्दण्डप्रत्ययिकं सावधं कर्माऽऽधीयते । तदेतदशमं क्रियास्थानं मित्रद्रोह४|| प्रत्ययिकमाख्यातमिति । अपरे पुनरष्टमं क्रियास्थानमात्मदोषप्रत्ययिकमाचक्षते, नवमं तु परदोषप्रत्ययिक, दशमं पुनः प्राणतिक क्रियास्थानमिति ॥ अहावरे एकारसमे किरियहाणे मायावत्तिएत्ति आहिज्जइ, जे इमे भवंति-गूढायारा तमोकसिया उलुगपत्तलहुया पचयगुरुया ते आयरियावि संता अणारियाओ भासाओवि पउज्जति, अनहासंतं अप्पाणं अन्नहा ममंति, असं पुट्ठा अनं वागरंति, अन्नं आइक्खियचं असं आइग्वति ॥ से जहाणामए के पुरिसे अंतोसल्ले तं सल्लं णो सयं णिहरति णो अनेण णिहरावेति णो पडिविद्वंसेइ, एवमेव निण्हवेह, अविउमाणे अंतोअंतो रियइ, एवमेव माई मायं कटु णो आलोएइ णो पडिकमेइ णो जिंदा णो गरहा णो विउदृइ णो विसोहेर णो अकरणाए अन्मुढेइ णो अहारिहं तबोकम्मं पायच्छित्तं पडिवजइ, माई अस्सि सूत्रक. ५१ लोए पचायाह माइ परंसि लोए (पुणो पुणो) पञ्चायाइ निंदह गरहह पसंसह णिचरहण नियह णिसिसूत्रकृताङ्गे रियं दंड छाएति, माई असमाहडसुहलेस्से यावि भवइ, एवं खलु तस्स तप्पत्तियं सावजंति आहिजइ, २ क्रिया२ श्रुतस्क- एकारसमे किरियट्ठाणे मायावत्तिएत्ति आहिए ॥ सूत्रं २७ स्थानाध्य० न्धे शीला- अथापरमेकादशं क्रियास्थानमाख्यायते, तद्यथा-वे केचनामी भवन्ति पुरुषाः, किंविशिष्टाः ?-गूढ आचारो येषां ते गूढाचा- मायाप्रत्यकीवावृत्तिः रा:-गलकर्तकग्रन्थिच्छेदादयः, ते च नानाविधैरुपायैर्विश्रम्भमुत्पाद्य पश्चादपकुर्वन्ति, प्रद्योतादेरभयकुमारादिवत् । ते च माया-1|| यिक ११ ॥३१३॥ शीलखेनाप्रकाशचारिणः, तमसि कपितुं शीलं येषां ते तमसिकापिणस्त एव च कापिकाः, पराविज्ञाताः क्रियाः कुर्वन्तीत्यर्थः । ते रखचेष्टयेवोलूकपत्रवल्लषवः, कौशिकपिच्छवल्लघीयांसोऽपि पर्वतबद्गुरुमात्मानं मन्यन्ते, यदिवाऽकार्यप्रवृत्तेः पर्वतवन्नो स्तम्भयितुं शक्यन्ते, ते चाऽयदेशोत्पन्ना अपि सन्तः शाठ्यादात्मप्रच्छादनार्थमपरभयोत्पादनार्थ चानार्यभाषाः प्रयुञ्जते, परव्यामोहाथ स्वमतिपरिकल्पितभाषाभिरपराविदिताभिर्भाषन्ते, तथाऽन्यथाव्यवस्थितमात्मानम् अन्यथा-साध्वाकारेण मन्यन्ते व्यवस्थापय-101 न्ति च, तथाऽन्यत्पृष्टा मातृस्थानतोऽन्यदाचक्षते, यथाऽऽम्रान् पृष्टाः केदारकानाचक्षते, वादकाले वा कश्चिन्नाथ (न्याय) वादितया । व्याकरणे प्रवीणस्त(णं तर्कमार्गमवतारयति, यथा वा 'शरदि वाजपेयेन यजेते' त्यस्य वाक्यस्यार्थ पृष्टस्तदर्थानभिज्ञः कालातिपातार्थ शरत्कालं व्यावर्णयति, तथाऽन्यसिंश्चार्थे कथयितव्येऽन्यमेवार्थमाचक्षते ॥तेषां च सर्वार्थविसंवादिनां कपटप्रपञ्चचतुराणां विपाकोद्भवनाय" दृष्टान्तं दर्शयितुमाह-'से जहे' त्यादि, तत् यथा नाम कश्चित्पुरुषः संग्रामादपक्रान्तोऽन्तः-मध्ये शल्यं- ॥३१३॥ तोमरादिक यस्य सोऽन्तःशल्यः, स च शल्यघट्टनवेदनाभीरुतया तच्छल्यं न खतो 'निर्हरति' अपनयति-उद्धरति नाप्यन्येनो-| द्वारयति, नापि तच्छल्यं वैद्योपदेशेनौषधोपयोगादिमिरुपायैः 'प्रतिध्वंसयति' विनाशयति, अन्येन केनचित्पृष्टो वापृष्टो वा ॥ ॥ तच्छल्यं निष्प्रयोजनमेव 'निलते' अपलपति, तेन च शल्येनासावन्तर्वतिना 'अविउद्रमाणे त्ति पीब्यमानः 'अंतो अंतोति मध्ये मध्ये पीड्यमानोऽपि रीयते' व्रजति, तत्कृतां वेदनामधिसहमानः क्रियासु प्रवर्तत इत्यर्थः । मापनं दार्शन्तिकमाह | 'एवमेवेत्यादि, यथाऽसौ सशल्यो दुःखभाग्भवति एवमेवासौ 'मायी' मायाशल्यवान् यत्कृतभकार्य दन्मायया निगृटयन माया कृखा न तां मायामन्यसै 'आलोचयति' कथयति, नापि तस्मात् स्थानात्प्रतिक्रामति-न ततो निसर्गत, नाध्यात्मसाक्षिक तन्मायाशल्यं निन्दति, तद्यथा-धिमा यदहमेवंभूतमकार्य कर्मोदयात्तत् कृतवान् , तथानापि परसाक्षिकं गर्हति आलोचनार्हसमीपे गतो नापि च जुगुप्सते, तथा 'नो विउद्दति' नापि तन्मायाख्यं शल्यमकार्यकरणात्मक विविधम् अनेकप्रकारं त्रोटयति| अपनयति, यद्यस्यापराधस्य प्रायश्चित्तं तत्तेन पुनस्तदकरणतया (न) निवर्तयतीत्यर्थः, नापि तन्मयादिकमकार्य सेविताऽऽलोचना| यात्मानं निवेद्य तदकार्याकरणतयाऽभ्युत्तिष्ठते, प्रायश्चित्तं प्रतिपद्यापि नोयुक्तविहारी भवतीत्यर्थः, तथा नापि गुर्वादिभिरभिधीयमानोऽपि 'यथाऽहम्' अकार्यनिर्वहणयोग्य प्रायः चित्तं शोधयतीति प्रायश्चित्तं-तपःकर्म विशिष्टं चान्द्रायणाद्यात्मक 'प्रतिपद्यते अभ्युपगच्छति । तदेवं मायया सत्कार्यप्रच्छादकोमिन्नेव लोके मायावीत्येवं सर्वकार्येष्वेवाविश्रम्भणखेन 'प्रत्यायाति' प्रख्याति याति, तथाभूतश्च सर्वस्यापि अविश्वास्यो भवति, तथा चोक्तम्-"मायाशीलः पुरुषः" (यद्यपि न करोति किश्चिदपराधं । सर्वस्याविश्वास्यो भवति तथाप्यात्मदोपहतः ।।) इत्यादि, तथाऽतिमायाविवादसौ परस्मिन् लोके जन्मान्तराबाप्तौ सर्वाधमेश यातनास्थानेषु नरकतिर्यगादिषु 'पौनःपुन्येन प्रत्यायाति' भूयोभूयस्तेष्वेवारघट्टघटीयत्रन्यायेन प्रत्यागच्छतीति । तथा नानाविधैः ।। प्रपञ्चैर्वश्चयिखा परं निन्दति जुगप्सते, तद्यथा-अयमज्ञः पशुकल्पो नानेन किमपि प्रयोजनमिति, एवं परं निन्दगिखाऽऽत्मानं प्रशं 500000000000000ccessary809009-9000000000000000000000000000 स, तद्यथा धिङ मां यदहात' नापि तन्मायाख्यं यतीत्यर्थः, नापि तन्मयाः, तथा नापि तदकार्याकरणताहणयोग्यं प्राय: TAMIT लोके मायावीत्येव यद्यपि न करोति Page #573 -------------------------------------------------------------------------- ________________ SECREE 210 सूत्रकृताङ्गे मासयति, तद्यथा-असावपि मया वञ्चित इत्येवमात्मप्रशंसया तुष्यति, तथा चोक्तम्-"येनापत्रपते साधुरसाधुस्तेन तुष्यती"ति । एवं | २ श्रुतस्क- चासौ लब्धप्रसरोऽधिकं निश्चयेन वा चरति-तथाविधानुष्ठायी भवतीति निश्वरति । तत्र च गृद्धः संलसान्मातृस्थानाम निवर्तते, स्थानाध्य. न्धे शीला-- तथाऽसौ मायावलेपेन 'दण्ड' प्राण्युपमर्दकारिणं 'निसृज्य पातयिता पश्चात् 'छादयति' अपलपति अन्यस्य वोपरि प्रक्षिपति, स | हीयावृत्तिःच मायावी सर्वदा वञ्चनपरायणः संस्तन्मनाः सर्वानुष्ठानेष्वप्येवंभूतो भवति-असमाहृता-अनङ्गीकृता शोभना लेश्या येन स. ॥३१॥ तथा आर्तध्यानोपहततयाऽसावशोभनलेश्य इत्यर्थः । तदेवमपगतधर्मध्यानोऽसमाहितोऽशुद्धलेश्यश्चापि भवति । तदेवं खलु तस्य | 'तत्प्रत्ययिकं मायाशल्यप्रत्ययिकं सावधं कर्माऽऽधीयते । तदेतदेकादशं क्रियास्थानं मायाप्रत्ययिक व्याख्यातं ॥ एतानि चार्थ18 दण्डादीनि एकादश क्रियास्थानानि सामान्येनासंयतानां भवन्ति, इदं तु द्वादशं क्रियास्थानं पाखण्डिकानुद्दिश्याभिधीयते अहावरे वारसमे किरियहाणे लोभवत्तिएत्ति आहिज्जइ, जे इमे भवंति, तंजहा-आरनिया आवसहिया गामंतिया कण्हुईरहस्सिया णो बहुसंजया णो बहुपडिविरया सबपाणभूतजीवसत्तेहिं ते अप्पणो सचामोसाइं एवं विउजंति, अहं ण हंतवो अन्ने हंतचा अहं ण अन्जावेयधो अन्ने अन्जावेयवा अहं ण परिघेतबो अन्ने परिघेतबा अहं ण परितावेयवो अन्ने परितावेयचा अहं ण उद्दवेयवो अन्ने उद्दवेयवा, एवमेव ते इत्थिकामेहिं मुच्छिया गिद्धा गढिया गरहिया अज्झोववन्ना जाव वासाइं चउपंचमाई छहसमाइं अप्पयरो वा ॥३१४॥ भुज्जयरो वा मुंजित्तु भोगभोगाइं कालमासे कालं किच्चा अन्नयरेसु आसुरिएसु किब्बिसिएसु ठाणेसु उववत्तारो भवंति, ततो विप्पमुच्चमाणे भुजो भुजो एलमूयत्ताए तमूयत्ताए जाइमूयत्ताए पचायंति, एवं खलु तस्स तप्पत्तियं सावति आहिज्जा, दुवालसमे किरियट्ठाणे लोभवत्तिएत्ति आहिए ॥ इच्छयाई दुवालस किरियट्ठाणाई दविएणं समणेण वा माहणेण वा सम्मं सुपरिजाणिअबाई भवंति ॥ सूत्रं २८ ॥ | एकादशात् क्रियास्थानादनन्तरमथापरं द्वादशं क्रियास्थानं लोभप्रत्ययिकमाख्यायते, तद्यथा-य इमे वक्ष्यमाणा अरण्ये वसन्वीत्यारण्यकाः, ते च कन्दमूलफलाहाराः सन्तः केचन वृक्षमूले वसन्ति, केचनावसथेषु-उटजाकारेषु गृहेषु, तथा अपरे प्रामादिकमुपजीवन्तो ग्रामस्थान्ते-समीपे वसन्तीति प्रामान्तिकाः, तथा 'कचित्' कार्ये मण्डलप्रवेशादिके रहसं येषां ते कचिद्राहसिकाः, | ते च 'न बहुसंयता' न सर्वसावद्यानुष्ठानेभ्यो निवृत्ताः, एतदुक्तं भवति-न बाहुल्येन बसेषु दण्डसमारम्भं विदधति, एकेन्द्रियोपजीविनस्वविगानेन तापसादयो भवन्तीति, तथा 'न बहुविरता' न सर्वेष्वपि प्राणातिपातविरमणादिषु व्रतेषु वर्तन्ते, किंतु ? द्रव्यतः कतिपयव्रतवर्तिनो न भावतो, मनागपि तत्कारणस्य सम्यग्दर्शनस्याभावादित्यभिप्रायः, इत्येतदाविर्भावयितुमाह'सषपाणे'त्यादि, ते दारण्यकादयः सर्वप्राणिभूतजीवसत्त्वेभ्य आत्मना-स्वतः अविरताः-तदुपमर्दकारम्भादविरता इत्यर्थः । | तथा ते पापण्डिका आत्मना-खतो बहूनि सत्या(त्य)मृषाभूतानि वाक्यानि 'एवं वक्ष्यमाणनीत्या विशेषेण 'युञ्जन्ति' प्रयुञ्जन्ति ब्रुवत इत्यर्थः, यदिवा सत्यान्यपि तानि प्राण्युपमर्दकलेन मृषाभूतानि सत्या(त्य)मृषाणि, एवं ते प्रयुञ्जन्तीति दर्शयति-तद्यथा अहं ब्राह्मणवाद्दण्डादिमिर्न हन्तव्योऽन्ये तु शुद्रखाद्धन्तव्याः, तथाहि तद्वाक्यं-'शूद्रं व्यापाद्य प्राणायाम जपेत् , किंचिद्वा दद्यात् , है तथा क्षुद्रसत्वानामनस्विकानां शकटभरमपि व्यापाय बामणं भोजये(दि)'त्यादि, अपरं चाहं वर्णोत्तमसात् नाज्ञापयितव्यो | न्ये तु मत्तोऽधमाः समाज्ञापयितव्याः, तथा नाहं परितापयितव्योज्ये तु परितापयितव्याः, तथाऽहं वेतनादिना कर्मकरणाय न प्रायोऽन्ये तु शूद्राग्राह्या इति, किंबहुनोक्तेन, नाहमुपद्रावयितव्यो-जीवितादपरोपयितव्योऽन्ये तु अपरोपयितव्या इति । तदेवं २ क्रिया२श्रुतस्क- तेषां परपीडोपदेशनतोऽतिमूढतयाऽसंबद्धप्रलापिनामज्ञानातानामात्मभरीणां विषमदृष्टीनां न प्राणातिपातविरतिरूपं व्रतमस्ति, स्थानाध्य. न्धे शीलाअस्य चोपलक्षणार्थखात् मृषावादादत्तादानविरमणाभावोऽप्यायोज्यः । अधुना खनादिभवाभ्यासाहुस्त्यजखेन प्राधान्यात् सूत्रेणै लोमक्रिया बीयावृत्तिः वाब्रमाधिकृत्याह-'एवमेवे'त्यादि, 'एवमेव' पूर्वोक्तेनैव कारणेनातिमूढखादिना परमार्थमजानानास्ते तीर्थिकाः स्त्रीप्रधानाः ॥१५॥ कामाः स्त्रीकामाः यदिवा स्त्रीषु कामेषु च-शब्दादिषु मूर्छिता गृद्धा ग्रथिता अध्युपपन्नाः, । अत्र चात्यादरख्यापनार्थ प्रभूतपोयग्रहणम् , एतच्च स्त्रीषु शब्दादिषु च प्रवर्तनं प्रायः प्राणिनां प्रधानं संसारकारणं, तथा चोक्तम्-"मूलमेयमहम्मस्स, महादोससमुस्सय' मित्यादि, इह च स्त्रीसङ्गासक्तखावश्यंभाविनी शब्दादिविषयासक्तिरित्यतः स्त्रीकामग्रहणं, तत्र चाऽऽसक्ता यावन्तं कालमासते तत्सूत्रेणैव दर्शयति-यावद्वर्षाणि चतुष्पञ्चषड्दशकानि, अयं च मध्यमकालो गृहीतः, एतावत्कालोपादानं च साभि-18 प्रायक, प्रायस्तीथिका अतिक्रान्तवयस एव प्रव्रजन्ति, तेषां चैतावानेव कालः संभाव्यते, यदिवा मध्यग्रहणात्तत ऊर्ध्वमधश्च गृह्यते 8 इति दर्शयति-तसाचोपात्तादल्पतरः प्रभूततरो वापि कालो भवति । तत्र च ते त्यक्तापि गृहवासं 'भुक्त्वा भोगभोगान्' इति स्त्रीभोगे सति अवश्यं शब्दादयो भोगाः मोगभोगास्तान् भुक्खा, ते च किल वयं प्रव्रजिता इति, न च भोगेभ्यो विनिवृत्ताः, यतो मिथ्यादृष्टितयाऽज्ञानान्धवात्सम्यग्विरतिपरिणाम [ग्रन्थानं ९५०० ] रहिताः, ते चैवंभूतपरिणामाः स्वायुषः क्षये ॥३१५॥ कालमासे कालं कृता विकृष्टतपसोऽपि सन्तोऽन्यतरेष्वासुरिकेषु किल्विषिकेषु स्थानेघृत्पादयितारो भवन्ति, ते बनानतपसा मृता १मूले व्यत्ययेन । २ मूलमेतदधर्मस्य महादोषसमुच्छ्रयं । सूत्रकृताङ्गे १२ 0900908092eo20sasoor Page #574 -------------------------------------------------------------------------- ________________ 211 eseseareeseceseseeseseseseseseses ॥३१६॥ अपि किल्बिषिकेषु स्थाने प्रत्पत्स्यन्ते, तस्मादपि स्थानादायुपः क्षयाद्विप्रमुच्यमानाः-च्युताः किल्विषबहुलास्तत्कर्मशेषेणलवन्मूका एलमूकास्तद्भावनोत्पद्यन्ते, किल्विपिकस्थानाच्युतः सन्ननन्तरभवे वा मानुषखमवाप्य यथैलको मूकोऽव्यक्तवाक् भवति एवमसावप्यव्यक्तवाक समुत्पद्यत इति । तथा 'तमूयत्ताए'त्ति तमस्वेन-अत्यन्तान्धतमसखेन जात्यन्धतया अत्यन्ताज्ञानावृततया वा तथा जातिमूकखेनापगतवाच इह प्रत्यागच्छन्तीति । तदेवंभूतं खलु तेषां तीथिकानां परमार्थतः सावद्यानुष्ठानादनिवृत्तानामाधाकर्मा-18 दिप्रवृत्तेस्तत्प्रायोग्यभोगभाजां 'तत्प्रत्ययिक' लोभप्रत्यायिक सावा कर्माधीयते । तदेतल्लोभप्रत्ययिक द्वादशं क्रियास्थानमाख्यातमिति ॥ साम्प्रतमतेपां द्वादशानामप्युपसंहारार्थमाह-'इतिः' उपप्रदर्शने 'एतानि' अर्थदण्डादीनि लोभप्रत्ययिकक्रियासानपर्यवसानानि द्वादशापि क्रियास्थानानि कर्मग्रन्थिद्रावणाद्रवः-संयमः स विद्यते यस्यासौ द्रविको मुक्तिगमनयोग्यतया वा द्रव्यभूतः श्रमणः-साधुः, तमेव विशिनष्टि-मा वधीरित्येवं प्रवृत्तिर्यस्यासौ माहनस्तेनैव एतद्गुणविशिष्टेनैतानि सम्यग्यथावस्थितवस्तुस्वरूपनिरूपणतो मिथ्यादर्शनाश्रितानि संसारकारणानीतिकृता ज्ञपरिज्ञया ज्ञातव्यानि प्रत्याख्यानपरिज्ञया परिहर्तव्यानि भवन्तीति । अहावरे तेरसमे किरियट्ठाणे इरियावहिएत्ति आहिज्जइ, इह खलु अत्तत्ताए संवुडस्स अणगारस्स ईरियासमियस्स भासासमियस्स एसणासमियस्स आयाणभंडमत्तणिक्खेवणासमियस्स उच्चारपासवणबेलसिंघाणजल्लपारिहावणियासमियस्स मणसमियस्स वयसमियस्स कायसमियस्स मणगुत्तस्स वयगुत्तस्स कायगुत्तस्स गुतिदियस्स गुत्तबंभयारिस्स आउत्तं गच्छमाणस्स आउत्तं चिढमाणस्स आउत्तं णिसीयमा णस्स आउत्तं तुयहमाणस्स आउत्तं भुंजमाणस्स आउत्तं भासनाणस्स आउत्तं वत्थं पडिग्गहं कंबलं पासूत्रकृताङ्गे यपुंछणं गिण्हमाणस्स वा णिक्खिवमाणस्स वा जाव चक्खुपम्हणिवायमवि अस्थि विमाया सुहमा कि- २क्रिया२ श्रुतस्क- रिया ईरियावहिया नाम कज्जइ, सा पढमसमए बद्धा पुट्ठा बितीयसमए वेड्या तइयसमए णिजिण्णा सा स्थानाध्य न्धे शीला- बद्धा पुट्ठा उदीरिया वेड्या णिज्जिण्णा सेयकाले अकम्मे यावि भवति, एवं खलु तस्स तप्पत्तियं सावज ५३इंचापकीयावृत्तिः ति आहिजइ, तेरसमे किरियट्ठाणे ईरियावहिएत्ति आहिजइ ॥ से बेमि जे य अतीता जे य पटुपन्ना जे थिकक्रिया य आगमिस्सा अरिहंता भगवंता सवे ते एयाई चेव तेरस किरियहाणाई भासिंसु वा भासंति वा भासिस्संति वा पन्नर्विसु वा पन्नविति वा पन्नविस्संति वा, एवं चेव तेरसमं किरियहाणं सेविसु वा सेवंति वा सेविस्संति वा ॥ सूत्रं २९॥ अथापरं त्रयोदशं क्रियास्थानमीर्यापथिक नामाख्यायते, ईरणमीर्या तस्यास्तया वा पन्था ईर्यापथस्तत्र भवमीर्यापर्थिकम् । || एतब शब्दव्युत्पत्तिनिमित्तं, प्रवृत्तिनिमित्तं खिद-सर्वत्रोपयुक्तस्याकवायस्य समीक्षितमनोवाकायक्रियस्य या क्रिया तया यत्कर्म | तदीयोपथिक, सैव वा क्रिया ईर्यापथिकेत्युच्यते । सा कस्य भवति ? किंभूता वा ? कीटकर्मफला वा ? इत्येतद्दर्शयितुमाह18 'इह खलु' इत्यादि, 'इह' जगति प्रवचने संयमे वा वर्तमानस्य खलुशब्दोऽवधारणेऽलङ्कारे वा आत्मनो भाव आत्मवं तदर्थमा-18 हत्मसाथ संवृतस्य मनोवाकार्यः, परमार्थत एवंभूतस्यैवात्मभावोऽपरस्य बसंवृतस्यात्मत्वमेव नास्ति, सद्भूतात्मकायर्याकरणात् , तदेव-18| ॥३१६।। १०पथः स विद्यते यस्य साधोरप्रमत्तस्य तदीर्या ( स ईर्यापथिकः तस्पेदमीर्या) प्र. प्रत्त्यपेक्षया सावेतत। मात्मार्थ संवृतस्यानगारस्यापथिकादिभिः पञ्चभिः समितिभिर्मनोवाकायैः समितस्य तथा तिसृभिर्गुप्तिभिर्गुप्तस्य, पुनर्गुप्तिग्रह-12 णमेताभिरेव गुप्तिभिगुप्तो भवतीत्यस्यार्थस्याविर्भावनायात्यादरख्यापनार्थ वेति । तथा गुप्तेन्द्रियस्य नवब्रह्मचर्यगुप्युपेतब्रह्मचारिणश्च | सतः, तथोपयुक्तं गच्छतस्तिष्ठतो निपीदतस्वक्वर्तनां कुर्वाणस्य तथोपयुक्तमेव वस्त्रं पतद्ग्रहं कम्बलं पादपुच्छनकं वा गृहतो IS निक्षिपतो वा यावचक्षुःपक्ष्मनिपातमप्युपयुक्तं कुर्वतः सतोऽत्यन्तमुपयुक्तस्यापि अस्ति-विद्यते विविधा मात्रा विमात्रा तदेवंविधा सूक्ष्माक्षिपक्ष्मसंचलनरूपादिकर्यापथिका नाम क्रिया केवलिनाऽपि क्रियते, तथा|हे-सयोगी जीवो न शक्नोति क्षणमप्येकं निश्चलः स्थातुम् , अग्निना ताप्यमानोदकवत्कार्मणशरीरानुगतः सदा परिवर्तयन्नेवास्ते, तथा चोक्तम्-"केवली णं भंते ! अस्सि समयसि जेसु आगासपएसेसु" इत्यादि । तदेवं केवलिनोऽपि सूक्ष्मगात्रसंचारा भवन्ति, इह च कारणे कार्योपचारात्तया क्रियया यवध्यते 18 कर्म तस्य च कर्मणो या अवस्थास्ताः क्रियाः, ता एव दर्शयितुमाह-'सा पढमसमये' इत्यादि, याऽसावकषायिणः क्रिया तया | यद्वध्यते कर्म तत्प्रथमसमय एव बद्धं स्पृष्टं चेतिकता तक्रियैव बद्धस्पृष्टेत्युक्ता, तथा द्वितीयसमये वेदितेत्यनुभूता तृतीयसमये 8 निर्जीणा, एतदुक्तं भवति-कर्म योगनिमित्तं बध्यते, तत्स्थितिश्च कपायायत्ता, तदभावाच्च न तस्य सांपरायिकस्येव स्थितिः, किंतु योगसद्भावावध्यमानमेव स्पृष्टता-संश्लेषं याति, द्वितीयसमये खनुभूयते, तच्च प्रकृतितः सातावेदनीयं स्थितितो द्विसमयस्थितिकमनुभावतः शुभानुभावं अनुत्तरोपपातिकदेवसुखातिशायि प्रदेशतो बहुप्रदेशमस्थिरबन्धं बहुव्ययं च, तदेवं सेर्यापथिका क्रिया १ केवला भदन्त ! अस्मिन् समये यष्वाकाशप्रदेशेषु । २ बध्यमानस बद्धवादाद्यस्य गणना तृतीयस्य तु निजायमाणस्य निजागलान स्थितौ गणनेति उक्त मिस्र्थ, भाप्ये तस्वार्थस्य तु एकसमयस्थितिकमिति । doesesesedeseseseecesseekeertisekeseseseseseser Jain Education Interational Page #575 -------------------------------------------------------------------------- ________________ 212 S dek सूत्रकताले प्रथमसमये बद्धस्पृष्टा द्वितीयसमये उदिता वेदिता निर्जीर्णा भवति, 'सेयकाले ति आगामिनि तृतीयसमये तत्कर्मापेक्षयाऽकर्म-18||२ क्रिया२ श्रुतस्क- तापि च भवति, एवं तावद्वीतरागस्पेत्रित्ययिकं कर्म 'आधीयते' संबध्यते । तदेतत्रयोदशं क्रियास्थानं व्याख्यातं । ये पुन- स्थानाध्य. धे शीला |स्तेभ्योऽन्ये प्राणिनस्तेषां सांपरायिको बन्धः, ते तु बानि प्रागुक्तानीर्यापथवानि द्वादश क्रियास्थानानि तेषु वर्तन्ते तेषां च ||१३ इयोपकीयावृत्तिः | तद्वर्तिनामसुमतां मिथ्याखाविरतिप्रमादकपाययोगनिमित्तः सपिरायिको बन्धो भवति, यत्र च प्रमादस्तत्र कपाया [योगाश्च निय-18 ॥३१७॥ माद्भवन्ति, कषायिणश्च योगाः, योगिनस्लेते भाज्याः, तत्र प्रमादकषायप्रत्ययिको बन्धोऽनेकप्रकारस्थितिः, तद्रहितस्तु केवलयोगप्रत्ययिको द्विसमयस्थितिरेवेर्याप्रत्ययिक इति स्थितम् ॥ एतानि प्रयोदश क्रियास्थानानि न भगवर्धमानवामिनबोक्तानि अपि खन्वैरपीत्येतदर्शयितुमाह-'से बेमी'त्यादि, सोऽहं प्रषीमीति, यत्प्रागुक्तं तद्वा प्रयीमीति, तपथा-ये तेऽतिक्रान्ता ऋषभादयस्तीर्थकतो वे च वर्तमानाः क्षेत्रान्तरे सीमन्धरस्वामिप्रभृतयो ये चागामिनः पद्मनाभादयोऽर्हन्तो भगवन्तः सर्वेऽपि ते पूर्वोक्तान्येतानि प्रयोदश क्रियास्थानान्यभाषिः भाषन्ते भाषियन्ते च । तथा तत्स्वरूपतस्तद्विपाकतश्च प्ररूपितवन्तः प्ररूपयन्ति प्ररूपयिष्यन्ति च । तथैतदेव प्रयोदशं क्रियास्थानं सेवितमन्तः सेवन्ते सेविष्यन्ते च, यथा हि जम्मूद्वीपे मूर्यद्वयं तुल्यप्रकाश भवति यथा वा सदृशोपकरणाः प्रदीपस्तुल्यप्रकाशा भवन्ति एवं तीर्थकृतोऽपि निराबरणखात् कालत्रयवर्तिनोऽपि तुल्योपदेशा भवन्ति ॥ साम्प्रतं त्रयोदशसु क्रियास्थानेषु यमाभिहितं पापस्थानं तद्विमणिपुराह ॥३१७॥ अदुसरं च णं पुरिसविजयं विभंगमाइक्खिस्सामि, इह खलु णाणापण्णाणं णाणाउंदाणं णाणासीलाणं १. स्थितित प्र० । २ 'मिथ्या न भाषामि विशालनेत्रे !' इति बत्परस्मै । जाणादिट्ठीणं णाणारूईणं जाणारंभाणं णाणाझवसाणसंजुत्ताणं णाणाविहपावसुयज्झयणं एवं भवइ, तंजहा-भोमं उपायं सुविणं अंतलिक्खं अंगं सरं लक्खणं वजणं इथिलक्षणं पुरिसलक्खणं हयलकरवर्ण गयलक्रवणं गोणलक्खणं मिंढलक्षणं कुक्कडलक्षणं तित्तिरलक्खणं वगलक्खणं लावयलक्षणं चक्कलक्खणं छत्तलक्षणं चम्मलक्खणं दंडलक्खणं असिलक्षणं मणिलक्खणं कागिणिलक्रवणं सुभगाकरं दुब्भगाकरं गम्भाकर मोहणकरं आहवणिं पागसासणिं दबहोम खत्तियविज्ज चंदचरियं सरचरियं सुक्कचरियं बहस्सइचरियं उकापायं दिसादाहं मियचकं वायसपरिमंडलं पंसुबुद्धिं केसवुद्धिं मंसबुद्धिं रुहिरवुद्धिं वेतालिं अद्भवेतालिं ओसोवर्णि तालुगघाडणि सोबागि सोवरिं दामिलिं कालिंगिं गोरिं गंधारि ओवतणि उप्पयणिं जंभणिं थंभणि लेसणि आमयकरणिं विसल्लकरणिं पकमणिं अंतद्वाणिं आयमिणिं, एवमाइआओ विजाओ अन्नस्स हेर्ड पउंजंति पाणस्स हेउं पउंजंति बत्थस्स हेउं पउंजंति लेणस्स हे पउंजंति सयणस्स हेर्ड पउंजंति, अन्नेसिं बा विरूवरूवाणे कामभोगाण हेउं पउंजंति, तिरिच्छते विजं सेवेति, ते अणारिया विपडिवन्ना कालमासे कालं किया अन्नवराई आसुरियाई किन्विसिपाइं ठाणाई उबवत्तारो भवंति, ततोऽवि विप्पनुचमाणा भुजो एलमूयताए तमधयाए पञ्चायति ॥ सूत्रं ३०॥ अमात्रयोदशक्रियास्वानप्रतिवादनादुत्तरं यदत्र न प्रतिपादितं तदधुनोत्तरभूतेनानेन सूत्रसंदर्भेण प्रतिवाद्यते, यथाऽऽचारे प्रथ-10 मश्रुतस्कन्धे यनाभिहितं तदुत्तरभूताभिलिकामिः प्रतिपाद्यते, तथा चिकित्साशास्त्रे मूलसंहितायां श्लोकस्थाननिदानशारीरचि-16 मुत्रकृताङ्गे 18 कित्सिवकल्पसंज्ञकायां यत्राभिहितं तदुत्तरेऽभिधीयते, एवमन्यत्रापि छंदश्चित्त्यादावुत्तरसद्भावोऽवगन्तव्यः, तदिहापि पूर्वेण ४२ क्रिया२ श्रुतस्क- यनाभिहितं तदनेनोत्तरग्रन्थेन प्रतिपावत इति, चः समुचये, गमिति वाक्यालकारे, पुरुषा विचीयन्ते-मृग्यन्ते विज्ञानद्वारेणा-४ स्थानाध्य. न्धे शीला- न्वेष्यन्ते येन स पुरुषविचयः पुरुषविजयो वा-केवाश्चिदल्लसत्वानां तेन ज्ञानलबेनाविधिप्रयुक्तेनानर्थानुवन्धिना विजयादिति, भौमादिनकायावृत्तिः स च विभङ्गवद्-अवधिविपर्ययवद्विभङ्गो-शानविशेषः पुरुषविचवश्वासी विभङ्गश्च पुरुषविचयविभङ्गस्तमेवंभूतं ज्ञानविशेषमाख्याखा योक्तुःफलं मि-प्रतिपादयिष्यामि, यादृशानां चासौ भवति ताल्लेशतः प्रतिपादयितुमाह-'इह खलु' इत्यादि, 'इह' जगति मनुष्यक्षेत्रे प्रवचने वा नानाप्रकारा-विचित्रक्षयोपशमात् प्रज्ञायतेऽनयेति प्रज्ञा सा चित्रा येषां ते नानाप्रज्ञाः, तया चाल्पाल्पतराल्पतमया चिन्त्यमानाः पुरुषाः पदस्थानपतिता भवन्ति, तथा छन्द:-अभिप्रायः स नाना येषां ते तथा तेषां, नानाशीलानां तथा नानारूपा दृष्टिः-अन्तःकरणप्रवृत्तिर्येषां ते तथा तेषामिति, तेषां च त्रीणि शतानि त्रिषष्ट्यधिकानि प्रमाणमवगन्तव्यं, तथा नाना रुचिर्यपा ते नानारुचयः, तथाहि-आहारविहारशयनासनाच्छादनाभरणयानवाहनगीतवादित्रादिषु मध्येऽन्यस्यान्याऽन्यसान्या रुचिर्भवति तपां नानारुचीनामिति, तथा नानारम्भाणा-कृषिपाशुपाल्यविपणिशिल्पकर्मसेवादिष्वन्वतमारम्भेणेति, तथा नानाध्यवसायसंयुतानां शुभाशुभाध्यवसायभाजामिहलोकमात्रप्रतिबद्धानां परलोकनिष्पिपासानां विषयवृषितानामिदं नानाविधं | पापश्रुताध्ययनं भवति, तद्यथा-भूमी भवं भौम-निर्यातभूकम्पादिकं, तथोत्पातं-कपिहसितादिक, तथा स्वप्नं-गजवृषभसिंहादिकं, ॥३१॥ तथाऽन्तरिक्षम्-अमोघादिकं, तथा अंभवमाङ्गम्-अक्षिबाहुस्फुरणादिकं, तथा स्वरलक्षणं-काकस्वरगम्भीरखरादिकं, तथा लक्षणं-यत्रमत्स्यपबशङ्खचक्रश्रीवत्सादिकं व्यन्जन-तिलकमषादिकं, तथा स्त्रीलक्षणं रक्तकरचरणादिकं, एवं पुरुषादीनां | estseeeeesesesents Pardees Jain Education Interational Page #576 -------------------------------------------------------------------------- ________________ 213 Eeeeeeeeeeees त्वाचा | काकिणीरत्नपर्यन्तानां लक्षणप्रतिपादकशास्त्रपरिज्ञानमवगन्तन्यम् ॥ तथा मत्रविशेषरूपा विद्याः, तबथा-दुर्भगमपि सुभगमाक रोति सुभगाकरां, तथा सुभगमपि दुर्भगमाकरोति दुर्भगाकरां, तथा गर्मकरां-गर्भाधानविधायिनी, तथा मोहो-व्यामोहो वेदोदयो 18| वा तत्करणशीलामाथर्वणीमाथर्वणाभिधानां सबोऽनर्थकारिणी विद्यामधीयते, तथा पाकशासनीम् [आथर्वणीम् ] इन्द्रजालसं शिका तथा नानाविधैर्द्रव्यैः-कणवीरपुष्पादिभिर्मधुघृतादिभिर्वोच्चाटनादिकैः कार्योमो-हवनं यसां सा द्रव्यहवना तां, तथा | क्षत्रियाणां विद्या धनुर्वेदादिकाऽपरा वा या स्वगोत्रक्रमेणायाता तामधील प्रयुञ्जते, तथा नानाप्रकारं ज्योतिषमधील व्यापार४ यतीति दर्शयति-'चंदचरिय' मित्यादि, चन्द्रस्य-ग्रहपतेश्चरितं चन्द्रचरितमिति, तच वर्गसंस्थानप्रमाणप्रभानक्षत्रयोगराहुग्रहादिकं, सूर्यचरितं खिद-सूर्यस्य मण्डलपरिमाणराशिपरिभोगोयोतावकाशराहूपरागादिकं, तथा शुक्रचारो-मीथीत्रयचारादिकः, तथा बृहस्पतिचारः शुभाशुभफलप्रदः संवत्सरराशिपरिभोगादिकश्च, तथोल्कापाता दिग्दाहाच वायन्यादिषु मण्डलेषु भवन्तः शस्त्रा| निक्षुत्पीडाविधायिनो भवन्ति, तथा मृगा-हरिणशृगालादय आरण्यास्तेषां दर्शनरुतं ग्रामनगरप्रवेशादौ सति शुभाशुभं पत्र चिन्त्यते तन्मृगचक्रं, तथा वायसादीनां पक्षिणां यत्र स्थानदिकस्वराश्रयणात् शुभाशुभफलं चिन्त्यते तद्वायसपरिमण्डलं, तथा पांसुकेशमांसरुधिरादिवृष्टयोऽनिष्टफलदा यत्र शाखे चिन्त्यन्ते तत्तदभिधानमेव भवति, तथा विद्या नानाप्रकाराः क्षुद्रकर्मकारिण्यः, ताश्चमा:-वैताली नाम विद्या नियताक्षरप्रतिबद्धा, सा च किल कतिमिर्जपैर्दण्डमुत्थापयति, तथार्धवेताली तमेवोपशमयति, तथाऽप(व)स्वापिनी तालोद्घाटनी श्वपाकी शाम्बरी तथाऽपरा द्राविडी कालिङ्गी गौरी गान्धार्यवपतन्युत्पतनी जुम्भणी स्तम्भनी सूत्रह. ५४ श्लेषणी आमयकरणी विशल्यकरणी प्रक्रामण्यन्तर्धानकरणीसेनमादिका विद्या अधीयते, आसां चार्थः संज्ञातोऽवसेय इति, मूत्रकृताङ्गेशनवरं शाम्बरीद्राविडीकालिङ्गयस्तद्देशोद्भवास्तद्भापानिबद्धवाना चित्रफलाः, अवपतनी तु जपन् खत एव पतत्यन्ध वा पातयत्ये- ४२ क्रिया२ श्रुतस्क- वमुत्पतन्यपि द्रष्टव्या । तदेवमेवमादिका विद्या आदिग्रहणास्त्रज्ञप्त्यादयो गृखन्ते । एताच विद्याः पापण्डिका अविदितपरमार्था | स्थानाध्य. न्धे शीलागृहस्था बा स्वयूथ्या वा द्रच्यलिङ्गधारिणोऽनपानाबर्थ प्रयुञ्जन्ति, अन्वेषां वा विरूपरूवाणाम्-उच्चावचानां शब्दादीनां काम-12 अधर्मपक्षेश्रीयावृत्तिः ऽनुगामुकभोगानां कृते प्रयुञ्जन्ति । सामान्येन विद्याऽऽसेवनमनिष्टकारीति दर्शयितुमाह-'तिरिच्छ'मित्यादि, तिरथीनाम्-अननुकूला। ॥३१९।। | सदनुष्ठानप्रतिघातिकां ते अनार्या विप्रतिपन्ना विद्यां सेवन्ते, ते च पचपि क्षेत्रार्या मापार्यास्तथापि मिथ्यालोपहतबुद्धयोऽनार्यकमकारिखादनार्या एव द्रष्टव्याः, ते च खायुपः क्षये कालमासे कालं कृखा यदि कथञ्चिदेवलोकगामिनो भवन्ति ततोज्यतरेषु आसुरीयकेषु किल्बिपिकादिषु स्थानेषत्पत्स्यन्ते, ततोऽपि विनमुक्ताः-बुता यदि मनुष्येतद्यन्ते, तत्र च तत्कर्मशेषतयैडमूकवे-191 नान्यक्तभाषिणस्तमस्वेनान्धतया मूकतया वा प्रत्यागच्छन्ति, ततोऽपि नानाप्रकारेषु पासमाखानेषु नरकतिर्यगादिपूत्पद्यन्ते ॥ | साम्प्रतं गृहस्थानुद्दिश्याधर्मपक्षसेवनमुच्यते से एगइओ आयहेउं वा णायहेउं वा सयणहे वा अगारहेउं वा परिवारहेउँ वा नायगं वा सहवासियं वा णिस्साए अदुवा अणुगामिए १ अदुवा उवचरए २ अदुवा पडिपहिए ३ अदुवा संधिछेदए ४ अदुवा गंठिछेदए ५ अदुवा उरम्भिए ६ अदुवा सोवरिए ७ अदुवा बागुरिए ८ अदुवा साउणिए ९ अदुवा ॥३१९॥ मच्छिए १० अदुवा गोघायए ११ अदुवा गोवालए १२ अदुवा सोवणिए १३ अदुवा सोवणियंतिए १४ ॥ एगइओ आणुगामियभावं पडिसंधाय तमेव अणुगामियाणुगामियं हंता छेत्ता भेत्ता लुंपइत्ता विलुपइत्सा उद्दवइत्ता आहारं आहारेति, इति से महया पावहिं कम्महिं अत्ताणं उबक्खाइत्ता भवइ ॥ से एगइओ उवचरयभावं पडिसंधाय तमेव उवचरियं हंता छेत्ता भेत्ता लुंपइत्ता बिलुंपइत्ता उहवइत्ता आहारं आहारेति, इति से महया पाबेहिं कम्मेहिं अत्ताणं उवक्खाइत्ता भवह ॥ से एगहओ पाडिपहियभावं पडिसंधाय तमेव पाडिपहे ठिच्चा हंता छेत्ता भेत्ता लुंपइत्ता विलुपइत्ता उद्दबइत्ता आहारं आहारेति, इति से महया पावहिं कम्मेहिं अत्ताणं उवक्वाइत्ता भवइ ॥ से एगइओ संधिछेदगभावं पडिसंधाय तमेव संधि छेत्ता भेत्ता जाव इति से महया पाबेहिं कम्मेहिं अत्ताणं उबग्वाइत्ता भवइ ॥ से एगइओ गंठिछेदगभावं पडिसंधाय तमेव गंठिं छेत्ता भेत्ता जाब इति से महया पाहिं कम्नेहिं अत्ताणं उवम्याइत्ता भवइ ॥ से एगइओ उरम्भियभावं पडिसंधाय उरब्भं वा अण्णतरं वा तसं पाणं हंता जाच उवक्खाइत्ता भवइ । एसो अभिलावो सवत्थ ॥ से एगइओ सोयरियभावं पडिसंधाय महिसं बा अण्णतरं वा तसं पाणं जाव उवक्वाइत्ता भव ॥ से एगइओ वागुरियभावं पडिसंधाय मियं वा अण्णतरं वा तसं पाणं हंता जाव उवक्खाइत्ता भवइ ॥ से एगइओ सउणियभावं पडिसंधाय सउर्णि वा अण्णतरं या तसं पाणं हंता जाव उवक्वाइत्ता भव ॥ से एगइओ मच्छियभावं पडिसंधाय मच्छं वा अण्णतरं वा तसं पाणं हंता जाव उवक्खाइत्ता भवइ ॥ से एगइओ गोघायभावं पडिसंधाय तमेव गोणं वा अण्णयरं वा तसं पाणं हंता जाव उवक्वाइत्ता भवइ ॥ से एगइओ गोवालभावं पडिसंधाय तमेव गोवालं वा परिजविय 8888899999 eeseseseeroeineseseseesectseeeceneseseseseseceness 99999999 Page #577 -------------------------------------------------------------------------- ________________ 214 eeseccceseaeeeeeeeeeee geeeeeeee कमादितः प्रभधाय सहगतरूपचर्यानच्या सूत्रकृताङ्गं परिजविय हंता जाव उवक्खाइत्ता भव ॥से एगइओ सोवणियभावं पडिसंधाय तमेव सुणगं वा २ क्रिया२ श्रुतम्क- अन्नयरं वा तसं पाणं हंता जाव उवक्खाइत्ता भवइ ॥ से एगइओ सोवणियंतियभावं पडिमंधाय तमेव स्थानाध्यः के शीला- मणुस्मं वा अन्नयरं वा तसं पाणं हंता जाव आहारं आहारेति, इति मे महया पावहिं कम्मेहिं अत्ताणं अधर्मपथेदीयावृत्तिः उवग्याइत्ता भवद ॥ सूत्रं ३१॥ ऽनुगामुक॥३२०॥ स एकः कदाचिमिस्त्रिंशः साम्प्रतापेक्षी अपगतपरलोकाध्यवसायः कर्मपरतया भोगलिप्मुः संसारस्वभावानुवर्ती आत्मनिमित्तं । त्वाचा: वेत्येतान्यनुगामुकादीन्यन्यकर्तव्यहेतुभूतानि चतुर्दशासदनुष्ठानानि विधत्ते, तथा-ज्ञातयः-स्वजनास्तन्निमित्तं तथाऽगारनिमित्त-गृ-18 | हसंस्करणार्थ सामान्येन वा कुटुम्बार्थ परिवारनिमित्तं वा-दासीदासकर्मकरादिपरिकरकृते तथा ज्ञात एव ज्ञातकः-परिचितस्तमुद्दिश्य तथा सहवासिकं वा-प्रातिवैश्मिकं निश्रीकृत्यैतानि वक्ष्यमाणानि कुर्यादिति संबन्धः । तानि च दर्शयितुमाह-'अदुवे'-12 त्यादि, अथवेत्येवं वक्ष्यमाणापेक्षया पक्षान्तरोफ्लक्षणार्थः, गच्छन्तमनुगच्छतीत्यनुगामुकः, स चाकार्याध्यवसायेन विवक्षितस्थान18| कालाद्यपेक्षया विरूपकर्तव्यचिकीर्षुस्तं गच्छन्तमनुगच्छति, अथवा तस्यापकर्तव्यस्यापकारावसरापेक्ष्युपचरको भवति, अथवा तस्य प्रातिपथिको भवति-प्रतिपथं-संमुखीनमागच्छति, अथवाऽऽत्मखजनार्थ संधिच्छेदको भवति-चौर्य प्रतिपद्यते, अथवोर!ः मेषेश्वरत्यारम्रिक अथवा सौकरिको भवति, अथवा शकुनिभिः-पक्षिभिश्वरतीति शाकुनिकः अथवा वागुरया-मृगादिबन्धनरज्ज्वा ॥३२॥ शचरति वागुरिकः, अथवा मत्स्यैश्चरति मात्स्यिकः, अथवा गोपालभावं प्रतिपद्यते, अथवा गोघातकः स्याद् , अथवा श्वभिश्चरति | शीवनिकः शुना परिपालको भवतीत्यर्थः, अथवा 'सोवणियंति श्वभिः पापाई कुर्वन्मृगादीनामन्तं करोतीत्यर्थः ॥1॥ तदेवमेतानि चतुर्दशाप्युद्दिश्य प्रत्येकमादितः प्रभृति विवृणोति-तत्रकः कश्चिदात्मायर्थ अपरस्य गन्तुामान्तरं किञ्चिद्रव्यजात| मवगम्य तदादित्सुस्तस्यैवानुगामुकभावं 'प्रतिसंधाय सहगन्तभावेनानुकूल्यं प्रतिपद्य विवक्षितवञ्चनावमरकालाद्यपेक्षी तमेव गच्छन्तमनुव्रजति, तमेव चाभ्युत्थानविनयादिभिरत्यन्तोपचारैरुपचर्यानुव्रज्य च विवक्षितमवसरं लब्ध्वा तस्यासी हन्ता दण्डादिभिः तथा छेत्ता खड्गादिना हस्तपादादेः तथा भेत्ता वज्रमुट्यादिना तथा लुम्पयिता केशाकर्षणादिकदर्थनंतः तथा विलुम्पयिता कशाप्रहारादिभिरत्यन्तदुःखोत्पादनेन तथा अपदावयिता जीविताम्यपरोपणतो भवतीत्येवमादिकं कृखाऽऽहारमाहारयत्यसौ, एतदुक्तं भवति-गलकर्तकः कश्चिदन्यस्य धनवतोऽनुगामुकभावं प्रतिपद्य तं बहुविधैरुपायैर्विश्रम्भे पातयिता भोगार्थी मोहान्धः & साम्प्रतेक्षितया तस्स रिक्थवतोऽपकृत्याहारादिका भोगक्रियां विधत्ते । इत्येवमसी महद्भिः क्रूरैः कर्मभिः-अनुष्ठानमहापातकभूतैर्वा तीव्रानुभावदीपस्थितिकैरात्मानमुपख्यापयिता भवति, तथाहि-अयमसौ महापापकारीत्येवमात्मानं लोके ख्यापयति, अष्टप्रकारेर्वा कर्मभिरात्मानं तथा बन्धयति यथा लोके तद्विपाकापादितेनावस्थाविशेषेण सता नारकतिर्यड्नरामररूपतयाऽऽख्यात इति ॥ तदेवमेकः कश्चिदकर्तव्याभिसंधिना परस्य स्वापतेयवतस्तद्वचनार्थमुपचरकभावं 'प्रतिसंधाय' प्रतिज्ञाय पश्चात्तं नानाविधैर्विनयोपार्यरुपचरति, उपचर्य च विश्रम्भे पातयिखा तद्रव्यार्थी तस्य हन्ता छेत्ता भेत्ता यावदपद्रावयिता भवतीत्येवमसावात्मानं 'महद्भिः' बृहद्भिः पापैः कर्मभिः उपाख्यापयिता भवतीति ॥ अथैकः कश्चित्प्रतिपथेन-अभिमुखेन चरतीति प्रातिपथिकस्तद्भाव प्रतिपद्यापरस्यार्थवतस्तदेव प्रातिपथिकलं कुर्वन् प्रतिपथे स्थित्वा तस्यार्थवतो विश्रम्भतो हन्ता छेत्ता यावदप द्रावयिता भवतीत्येवमसावात्मानं पापैः कर्मभिः ख्यापयतीति । अथैकः कश्चिद्विरूपकर्मणा जीवितार्थी 'संधिच्छेदकभावं'18 मुत्रकृताङ्गे खत्रखननवं प्रतिपद्यानेनोपायेनात्मानमहं कर्तयिष्यामीत्येवं प्रतिज्ञां कृता तमेव प्रतिपद्यते, ततोऽसौ संधिं छिन्दन्-खत्रं खनन् २क्रिया२श्रुतस्क- प्राणिनां ( हन्ता) छेत्ता भत्ता विलुम्पयिता भवतीति, एतच्च कृखाऽऽहारमाहारयतीति, एतच्चोपलक्षणमन्यांश्च कामभोगान् स्थानाध्य. न्धे शीला- स्वतो मुझेऽन्यदपि ज्ञातिगृहादिकं पालयतीत्येवमसी महद्भिः पापैः कर्मभिरात्मानमुपख्यापयति ॥ अथैकः कश्चिदसदनुष्ठायी अधर्मपक्षेकीयावृत्तिः । घुघुरादिना ग्रन्थिच्छेदकभावं प्रतिपद्य तमेवानुयाति, शेषं पूर्ववत् ॥ अथैकः कश्चिदधर्मकर्मवृत्तिः उरभ्रा-उरणकास्तैश्चरति ऽनुगामुक त्वाचा: ॥३२॥ यः स औरभ्रिकः, स च तदूर्णया तन्मांसादिना वाऽऽत्मानं वर्तयति, तदेवमसौ तद्भावं प्रतिपद्योरभ्रं वाऽन्यं वा त्रसं प्राणिनं |स्वमांसपुष्टयर्थ व्यापादयति, तस्य वा हन्ता छेत्ता भेत्ता भवतीति शेषं पूर्ववत् ॥ अत्रान्तरे सौकरिकपदं, तच्च म्वबुद्ध्या व्याख्येय, सौकरिकाः-श्वपचाश्चाण्डालाः खट्टिका इत्यर्थः ॥ अथैकः कश्चित् क्षुद्रसवो 'वागुरिकभावं' लुब्धकलं 'प्रनिसंधाय' प्रतिपद्य वागुरया 'मृगं हरिणमन्यं वा त्रसं प्राणिनं शशादिकमात्मवृत्त्यर्थ स्वजनाद्यर्थं वा व्यापादयति, तस्य च हन्ता छेत्ता भेत्ता भवति, शेषं पूर्ववत् ॥ अथैकः कश्चिदधमोपायजीवी शकुना-लावकादयस्तैश्चरति शाकुनिकस्तद्भाव प्रति| संधाय तन्मांसाद्यर्थी शकुनमन्यं वा वसं व्यापादयति, तस्य च हननादिकां क्रियां करोतीति, शेषं पूर्ववत् ॥ अथैकः कश्चिदधमाधमो मात्स्यिकभावं प्रतिपद्य मत्स्यं वाऽन्य(वा)जलचरं प्राणिनं व्यापादयेत् , हननादिकाः वा क्रियाः कुर्यात् , शेष सुगमम् ॥ अथैकः कश्चिद्गोपालकमा प्रतिपद्य कस्याश्चिद्गोः कुपितः सन् तां गां 'परिविच्य' पृथक् कृखा तस्या हन्ता ॥३२॥ छत्ता भेत्ता भूयो भूयो भवति, शेषं पूर्ववत् ॥ अथैकः कश्चित्क्रूरकर्मकारी गोघातकभावं प्रतिपद्य गामन्यतरं वा त्रसंग प्राणिनं व्यापादयेत् , तस्य च हननादिकाः क्रियाः कुर्यादिति ॥ अथकः कश्चिजघन्यकर्मकारी 'शौवनिकभावं प्रति Resesedesesese cacoesesecevestoroch 389 0 92e Page #578 -------------------------------------------------------------------------- ________________ त, तदसौ तदा प्रभावान्तकच शौचनिकान्तिसत शावनिकः अन्तोनादि सूत्रकृताङ्गे २ श्रुतस्कन्धे शीलाडीयावृत्तिः ॥३२२॥ २ क्रियास्थानाध्य. नैमित्तिकाधमवृत्तिा eeseeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeees 215 पद्य' सारमेयपापर्धिभाव प्रतिज्ञाय तमेव श्वानं तेन वा 'परं' मृगसूकरादिकं त्रसं प्राणिनं व्यापादयेत् तस्य च हननादिकाः क्रियाः कुर्यादिति ॥ अथकः कश्चिदनार्यों निर्विवेकः 'सोबणियंतियभावं'ति श्वभिश्चरति शौवनिकः अन्तोऽस्सास्तीत्यन्तिकोऽन्ते वा चरत्यान्तिकः पर्यन्तवासीत्यर्थः, शौवनिक भासावान्तिकथ शौवनिकान्तिक:-क्रूरसारमेयपरिग्रहः प्रत्यन्तनिवासी च प्रत्यन्तनिवासिभिर्वा श्वभिश्चरतीति, तदसौ तद्भाव प्रानेसंधाय-दुष्टसारमेवपरिग्रहं प्रतिपय, मनुष्यं वा कश्चन पथिकमभ्यागतमन्यं वा मृगसूकरादिकं त्रसं प्राणिनं हन्ता भवति, अयं च ताच्छीलिकस्तृन् लुट्प्रत्ययो वा द्रष्टव्यः. तृचि तु साध्याहारं प्राग्वव्याख्येयं, तद्यथा-पुरुष व्यापादयेत् तस्य च हन्ता छेत्ता इत्यादि, उन्लट्प्रत्ययौ प्रागपि योजनीयाविति । तदेवमसौ महाक्रूरकर्मकारी महद्भिः कर्मभिरात्मानमुपख्यापयिता भगतीति ।। उक्ताऽसदाजीवनोपायभूता वृत्तिः, इदानीं कचित्कुतश्चिनि| मित्तादभ्युपगमं दर्शयति से एगइओ परिसामज्झाओ उद्वित्ता अहमेयं हणामित्तिकट्ठ तित्तिरं वा वग वा लावगं वा कवोयगं वा कविंजलं वा अन्नयरं वा तसं पाणं हंता जाप उवक्खाइत्ता भवइ ॥ से एगइओ केणइ आयाणेणं विरुद्ध समाणे अदुवा खलदाणेणं अदुवा सुराथालएणं गाहावतीण वा गाहावइपुत्ताण वा सयमेव अग णिकाएणं सरसाइं झामेइ अन्नेणवि अगणिकाएणं सस्साई सामावेह अगणिकाएणं सस्साई झामंतंपि अन्नं समगुजाणइ इति से महया पावकम्मेहि जत्ताणं उवक्खाइत्ता भवइ ॥ से एगइओ केणइ आयाणेणं विरुद्ध समाणे अदुवा खलदाणेणं अदुवा सुराधालएणं गाहावतीण वा गाहावापुत्ताण वा उधाण वा गोणाण वा घोडगाण वा गद्दभाण वा तयमेव घूराओ कप्पेति अणवि कप्पावेति कप्पंतंपि अन्नं समणुजाणइ इति से महया जाव भवइ ॥ से एगइओ केणइ आयाणेणं विरुद्ध समाणे अदुवा खलदाणेणं अदुवा सुराधालएणं गाहावतीण वा गाहावापुसाण वा उसालाओ या गोणसालाओ वा घोडगसालाओ वा गद्दभसालाओ वा कंटकषोंदियाए पडिपेहिता सयमेव अगणिकाएणं झामेइ अन्नेणवि सामावेइ झामतंपि अन्नं समणुजाणइ इति से महया जाब भबह ॥ से एगइओ केणइ आयाणेणं विरुद्ध समाणे अदुवा खलदाणेणं अदुवा सुराथालएणं गाहावतीण बा गाहाबइपुत्साण वा कुंडलं वा मणिं वा मोसियं वा सयमेव अवहरइ अनेणवि अवहरावह अवहरंतंपि अन्नं समणुजाणइ इति से महया जाव भव॥ से एगइओ केणइषि आदाणेणं विरुद्धे समाणे अदुवा खलदाणेणं अदुवा सुराथालएणं समणाण वा माहणाण वा छत्सगं वा दंडगं वा भंडगं वा मत्तगं वा लडिं वा भिसिगं वा चेलग वा चिलिमिलिगं वा चम्मयं वा छेयणगं वा चम्मकोसियं वा सयमेव अवहरति जाव समणुजाणइ इति से महया जाव उवक्खाइत्ता भवइ ॥ से एगइओ णो वितिगिंछह तं०-गाहावतीण वा गाहावइपुत्ताण वा सयमेव अगणिकाएणं ओसहीओ झामेइ जाव अन्नपि झामंतं समणुजाणइ इति से महया जाव उवक्खाइत्ता भवति ॥ से एगइओ णो वितिगिंछइ, तं०-गाहावतीण वा गाहावइपुत्ताण वा उधाण वा गोणाण वा घोडगाण वा गद्दभाण वा सयमेव धूराओ कप्पेइ अन्नेणवि कप्पावे. ति अन्नपि कप्पतं समणुजाणइ ॥से एगइओ णो वितिर्गिछइ तं०-गाहावतीण बा गाहाबइपुसाण वा उसालाओ वा जाव गद्दभसालाओ वा कंटकबोंदियाहिं पडिपेहिसा सयमेव अगणिकाएणं झामेइ जाव समणुजाणइ ॥ से एगइओ णो वितिगिंछइ, तं०-गाहावतीण वा गाहावइपुत्साण वा जाव मोत्तियं वा सयमेव अवहरइ जाव समणुजाणइ ॥ से एगइओ णो वितिगिंछह तं०-समणाण वा माहणाण वा छत्तगं वा दंडगं वा जाव चम्मच्छेदणगं वा सयमेव अवहरइ जाव समणुजाणइ इति से महया जाव उवक्खाइत्ता भव ॥ से एगइओ समणं वा माहणं वा दिस्सा णाणाविहेहिं पावकम्मेहि अत्ताणं उवक्खाइत्ता भवइ, अदुवा णं अच्छराए आफालित्ता भवइ, अदुवा णं फरुसं पदित्ता भवइ, कालेणवि से अणुपविट्ठस्स असणं वा पाणं वा जाव णो दवावेत्ता भवइ, जे इमे 'मवन्ति वोनमंता भारवंता अलसगा वसलगा किवणगा समणगा पव्वयंति ते इणमेव जीवितं धिज्जीवितं संपडिव्हेंति, नाइ ते परलोगस्स अट्ठाए किंचिवि सिलीसंति, ते दुवति ते सोयंति ते जूरंति ते तिप्पंति ते पिट्टति ते परितप्पंति ते दुक्खणजूरणसोयणतिप्पणपिट्टणपरितिप्पणवहबंधणपरिकिलेसाओ अप्पडिविरया भवंति, ते महया आरंभेणं ते महया समारंभेणं ते महया आरंभसमारंभेणं विरूवरूवेहिं पावकम्मकिच्चेहिं उरालाई माणुस्सगाई भोगभोगाई भुंजित्तारो भवंति, तंजहा-अन्नं अन्नकाले पाणं पाणकाले वत्थं वत्थकाले लेणं लेणकाले सयणं सयणकाले सपुवावरं च णं पहाए कयवलिकम्मे Mण से पगइओ केणइवि आले अवहरावर अवहरतापाबापत्ताण वा कुंडलं वा ॥३२२॥ Page #579 -------------------------------------------------------------------------- ________________ 210 सूत्रकृताङ्ग कयकाउयमंगलपायच्छिसे सिरसा पहाए कंठेमालाकडे आविद्धमणिसुवन्ने कप्पियमालामउली पडिबद्ध- २ क्रिया२ शुनस्क- सरीरे वग्धारियसोणिसुत्तगमल्लदामकलावे अहतवत्थपरिहिए चंदणोक्खित्तगायसरीरे महतिमहालिया- स्थानाध्य धे शीला- ए कूडागारसालाए महतिमहालयंसि सीहासणंसि इत्थीगुम्मसंपरिवुडे सघराइएणं जोइणा झियायमा R अधर्मपक्षे डीयावृत्तिः 18 भोगिनः णेणं महयायनहगीयवाइयतंतीतलतालतुडियघणमुइंगपड्डुपवाइयरवेणं उरालाई माणुस्सगाई भोगभोगाई भुंजमाणे विहरइ, तस्स णं एगमवि आणवेमाणस्स जान चत्तारि पंच जणा अवुत्ता चेव अब्भुटुंति, भणह देवाणुप्पिया! किं करेमो ? किं आहरेमो? किं उवणेमो? किं आचिट्ठामो ! किंभे हियं इच्छियं? किं भे आसगस्स सय?, तमेव पासित्ता अणारिया एवं वयंति-देवे ग्वल अयं पुरिसे, देवसिणाय खलु अयं पुरिसे, देवजीवणिजे खलु अयं पुरिसे, अन्नेवि य णं उबजीवंति, तमेव पासित्ता आरिया वयंति-अभिकंतकूरकम्मे ग्बलु अयं पुरिसे अतिधुन्ने अइयायरक्वे दाहिणगामिए नेरइए कण्हपक्विा आगमिस्साणं दुल्लहबोहियाए यावि भविस्सइ ॥ इच्चेयस्स ठाणस्स उठ्ठिया वेगे अभिगिमंति अणुट्टिया वेगे अभिगिज्झंति अभिझंझाउरा अभिगिझंति, एस ठाणे अणारिए अकेवले अप्पडिपुन्ने अणेयाउए असंसुद्धे असल्लगत्तणे असिद्धिमग्गे अमुत्तिमग्गे अनिवाणमग्गे अणिज्जाणमग्गे असम्बदुक्वपही- ॥३२३॥ णमग्गे एगंतमिच्छे असाहु एस खलु पढमस्स ठाणस्स अधम्मपक्खस्स विभंगे एवमाहिए ॥ सूत्रं ३२॥ अयं चात्र पूर्वमाद्विशेषः-पूर्वत्र यत्तिः प्रतिपादिता प्रच्छन्नं वा प्राणव्यपरोपणं कुर्यात , इह तु कुतचिनिमित्तात्साक्षाजनमध्ये प्राणियापादनप्रतिज्ञां विधायोद्यच्छत इति दर्शयति । अथैकः कश्चिन्मांसादनेच्छया व्यसनन क्रीडया कुपितो वा पर्षदो मध्यादभ्युत्थायवंभूतां प्रतिज्ञां विदध्यात्-यथाऽहम् 'एनं' वक्ष्यमाणं प्राणिनं हनिष्यामीति प्रतिज्ञां कृता पश्चात्तित्तिरादिकं हन्ता भेत्ता छेत्तेति ताच्छीलिकस्तृन लुट्प्रत्ययो वा, तस्य वा हन्तेत्यादि, यावदात्मानं पापेन कर्मणा ख्यापयिता भवतीति ॥ 16 इह चाधर्मपाक्षिकेप्यभिधीयमानेषु सर्वेऽपि प्राणिद्रोहकारिणः कथञ्चिदभिधातव्याः, तत्र पूर्वमनपराधक्रुद्धा अभिहिताः, साम्प्रत मपराधक्रुद्धान् दर्शयितुमाह-'से गगइओ' इत्यादि, अर्थकः कश्चित्प्रकृत्या क्रोधनोऽसहिष्णुतया केनचिदादीयत इत्यादानं शब्दादिकं कारणं तेन विरुद्धः समानः परस्यापकुर्यात् , शब्दादानेन तावत्केनचिदाक्रुष्टो निन्दितो वा वाचा विरुध्येत, रूपादा-181 नेन तु बीभत्सं कश्चन दृष्ट्वाष्पशकुनाभ्यवसायेन कुप्येत, गन्धरसादिकं खादानं मूत्रेणैव दर्शयितुमाह-अथवा खलख-कुथिता-81 दिविशिष्टस्य दानं खलस्य वाऽल्पधान्यादेनं खलदानं तेन कुपितः, अथवा सुरायाः स्थालक-कोशकादि तेन विवक्षितलाभाभावान् कुपितः गृहपत्यादेरेतन कुर्यादित्याह-स्वयमेवामिकायेन-अग्निना तत्सस्यानि-खलकवर्तीनि शालिव्रीह्यादीनि 'ध्मापयेद्' दहेदन्येन वा दाहयेद्दहतो वाऽन्यान्समनुजानीयादित्येवमसौ महापापकर्मभिरात्मानमुपख्यापयिता भवतीति ॥ साम्प्रतमन्येन प्रकारेण पापोपादानमाह-अथकः कश्चित्केनचित्तु खलदानादिनाऽऽदानेन गृहपत्यादेः कुपितस्तत्संबन्धिन उष्ट्रादेः स्वयमेवआत्मना परश्वादिना 'धुरीया(रा)ओ'त्ति जवाः खलका वा 'कल्पयति' छिनत्ति अन्येन वा छेदयति अन्यं वा छिन्दन्तं समनुजा-19 नीत, इन्यवममावात्मानं पापेन कर्मणोपाख्यापयिता भवति ॥ किश्च-अथैकः कश्चित्केनचिनिमित्तेन गृहपत्यादेः कुपितस्तत्सं-1 ४ वन्धिनामुष्टादीनां शाला-गृहाणि 'कंटकबोंदियापनि कण्टकशाखाभिः 'प्रतिविधाय' पिहिला स्थगिखा स्वयमेवाग्निना मत्रता 18 दहेत् । शेपं पूर्ववत् ॥ अपिच-अर्थकः कश्चित्केनचिदादानेन कुपितो गृहपत्यादेः संबन्धि कुण्डलादिक द्रव्यजातं स्वयमेवाप-13 २क्रिया २ श्रुतम्क- हरेदवशिष्टं पूर्ववत् ॥ माम्प्रतं पाखण्डिकोपरि कोपेन यत्कुर्यात्तदर्शयितुमाह-अथैकः कश्चित्वदर्शनानुरागेण वा वादपरा- स्थानाध्य. न्धे शीला- जितो वाऽन्येन वा केनचिनिमित्तेन कुपितः सम्नेतस्कुर्यादित्याह-तद्यथा-श्राम्पन्तीति श्रमणास्तेषामन्येषामपि तथाभूतानां अधर्मपक्षः दीयावृत्तिः कनचिदादानन कुपितः मन् दण्डकादिकमुपकरणजातमपहरेत् अन्येन वा हारयेदन्यं वा हरन्तं समनुजानीयात् इत्यादि पूर्व वत् ।। एवं तावद्विरोधिनोऽभिहिताः, साम्प्रतमितरेऽभिधीयन्ते-अथैकः कश्चित् दृढमूढतया 'नो वितिर्गिछइ'त्ति 'न विमपनि' न मीमांसते, यथाऽनेन कृतेन ममामुत्रानिष्टफलं स्थात् , तथा मदीयमिदमनुष्ठानं पापानुबन्धीत्येवं न पर्यालोचयति, तद्भावापनश्च यत्किञ्चनकारितया इहपरलोकविरोधिनीः क्रियाः कुर्यात् , एतदेवोद्देशतो दर्शयति-तद्यथा-गृहपत्यादेनिनिमित्तमेव-तन्कोपमन्तरणव स्वयमेवात्मनाग्निकायेन-अग्निनौषधीः-शालिव्रीह्यादिकाः ध्मापयेत्-दहेत् तथाऽन्येन दाहयेद्दहन्तं च समनुजानीयादिन्यादि ॥ तथेहामुत्र च दोपाषर्यालोचको निस्त्रिंशतया गृहपयादिसंबन्धिनां क्रमेलकादीनां जलादीनवयवांश्छिन्द्यान ॥ नथा शालां दहेत् ॥ तथा गृहपत्यादेः संबन्धि कुण्डलमणिमौक्तिकादिकमपहरेत् ॥ तथा श्रमणब्राह्मणा-18 दीनां दण्डादिकमुपकरणजातमपहरेदित्येवं प्राक्तना एवालापका आदानकुपितस्स येभिहितास्त एवं तदभावेनाभिधातव्या इति ॥ माम्प्रतं विपर्यस्तदृष्टयः आगाढमिथ्यादृष्टयोऽभिधीयन्ते-अथैकः कश्चिदभिगृहीतमिथ्यादृष्टिरभद्रकः साधुप्रत्यनी- ॥३२४॥ कनया श्रमणादीनां निर्गच्छतां प्रविशतां वा स्वतच निर्गच्छन् प्रविशन् वा नानाविधैः पापोपादानभूतैः कर्मभिरात्मानमुपमा ख्यापयिता भवतीति, एतदेव दर्शयनि-'अथवे'न्ययात्तरापेक्षया पक्षान्तरोपग्रहार्थः, कचित्साधुदर्शन सति मिथ्यालोपहतर Resesectseekeeseceneseseisesesecesenticescenes Feeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeecessesekse ॥३२४॥ ent.seksee Page #580 -------------------------------------------------------------------------- ________________ 217 ष्टितयाऽपशकुनोऽयमित्येवं मन्यमानः सन् दृष्टिपथादपसारयन् साधुमुद्दिश्यावज्ञया 'अप्सराया' चप्पुटिकायाः आस्फालयिता भवत्यथवा तत्तिरस्कारमापादयन् परुषं वचो ब्रूयात् , तद्यथा-ओदनमुण्ड ! निरर्थककायक्लेशपरायण दुर्बुद्धेऽपसराग्रतः, तदसौ भ्रुकुटि विदध्यादसत्यं वा ब्रूयात् , तथा मिक्षाकालेनापि 'से तस्य भिक्षोरन्येभ्यो भिक्षाचरेभ्योऽनु-पश्चात्यविष्टस्य सतोऽत्यन्तदुष्टतयाऽनादे? | दापयिता भवति, अपरं च दानोद्यतं निषेधयति तत्प्रत्यनीकतया, एतच्च छूते-ये इमे पापण्डिका भवन्ति त एवंभूता भवन्तीत्याह-8 |'बोण्ण'न्ति तृणकाष्ठहारादिकमधमकर्म तद् विद्यते येषां ते तइन्तः, तथा भारेण-कुटुम्बभारेण पोहलिकादिभारेण वाक्रान्ताःपराभग्नाः सुखलिप्सबोऽलसा:-क्रमागतं कुटुम्ब पालयितुमसमर्थाः ते पापण्डव्रतमाश्रयन्ति, तथा चोक्तम्-'गृहाश्रमपरोधर्मो, न भूतो न भविष्यति । पालयन्ति नरा धन्याः, क्लीवाः पाषण्डमाश्रिताः॥१॥ इत्यादि, तथा 'बसलग'चि वृषला-अपमाः शूद्रजातयत्रिवर्गप्रतिचारकाः, तथा 'कृपणा' क्लीचा अकिश्चित्कराः श्रमणा भवन्ति-प्रव्रज्यां गृहन्तीति ।साम्प्रतमेपामगारिकाणामत्यन्तविपर्यस्तमतीनामसवृत्तमाविर्भावयमाह-ते हि साधुवर्गापवादिनः सद्धर्मप्रत्यनीका इदमेव 'जीवितं' परापवादोनिजीवितं 'धिगजीवितं' कुत्सितं जीवितं साधुजुगुप्सापरायणं संप्रतिबृंहन्ति, एतदेवासद्वृत्तजीवितं प्रशंसन्तीति भावः। ते चेहलोकप्रतिबद्धाः साधुजु-| गुप्साजीविनो मोहान्धाः साधूनपवदन्ति, नापि च ते पारलौकिकस्वार्थस्य साधनम्-अनुष्ठान किञ्चिदपि खल्वमपि 'श्लिष्यन्ति' समाश्रयन्ति, केवलं ते परान् साधून वागादिभिरनुष्ठानैर्दुःखयन्ति-पीडामुत्पादयन्ति आत्मनः परेषां च, तपा तेजानान्धास्तथा तत्कुर्वन्ति येनाधिकं शोचन्ते, परानपि शोचन्ति-दुर्भाषितादिभिः शोकं चोत्पादयन्ति, तथा ते परान् 'जूरपन्ति' गर्हन्ति, तथा सूत्र. ५५8 तिप्यन्ति-मुखाच्यावयन्त्यात्मानं परांश्च, तथा ते बराका अपुष्टधर्माणोऽसदनुष्ठानाः स्वतः पीयन्ते परांध पीडयन्ति. तथा ते पापेसूत्रकृताने नकर्मणा परितप्यन्ते अन्तर्दवन्तेपराध परितापयन्ति । तदेवं तेऽसदृत्तयः सन्तो दुःखनशोचमादिलशादप्रतिपिरताः सदाभवन्ति । २ क्रिया २ श्रुतस्क- एवंभूताश्च सन्तस्ते महताऽऽरम्भेण-प्राणिव्यापादनरूपेण तथा महता समारम्भेण-त्राणिपरितापनरूपेण तथोभाभ्यामप्यारम्भस- स्थानाध्य. न्धे शीलामारम्भाभ्यां 'विरूपरूपैच' नानाप्रकारैः सावधानुष्ठानैः पापकर्मकृत्यैः 'उदारान् अलन्तोगटान् समग्रसामग्रीकान्मधुमचमांसा-18 अधार्मिककीयावृत्तिः धुपेतान् 'मानुष्यकान्' मनुष्यभवयोग्याम् भोगेभ्योऽप्युत्कटान् भोगभोगान् ते साववानुष्ठायिनो भोक्तारो भवन्ति । एतदेव दर्श-18 ॥३२५॥ ||थितुमाह-'तंजहे' स्यादि, तपथेत्युपप्रदर्शने, अनमन्त्रकाले यथेप्सितं तस्य पापानुष्ठानात्संपवते, एवं पानवखशयनासनादिकमपि।। | सर्वमेतद्यथाकालं सपूर्वापरं संपद्यते, सह पूर्वेण-पूर्वाह्नकर्तव्येनापरेण च-अपराहकर्तव्येन यदिवा पूर्व बद क्रियते नानादिका तथा परं च यत् क्रियते विलपनभोजनादिकं तेन सह वर्तत इति सपूर्वापरम् , इदमुक्तं भवति-यबदा प्रार्थ्यते तत्तदा संपवत इति, अभिलषितार्थप्राप्तिमेव लेशतो दर्शयितुमाह-तद्यथा-विभूत्या स्वातस्तथा कृतं देवतादिनिमित्तं बलिकर्म येन स तथा, तथा कृतानि कौतुकानि-अवतारणकादीनि मङ्गलानि च-सुवर्णचन्दनदध्यक्षतर्वासिद्धार्थकादर्शकस्पर्शनादीनि तथा दुःखमादिप्रतिघातकानि प्रायश्चित्तानि येन स कृतकौतुकमङ्गलप्रायश्चित्तः, तथा कल्पितथासौ मालाप्रधानो मुकुटर २ स तथा चियते बस स भवति कल्पितमालामुकुटी, तथा प्रतिवद्धशरीरो-दृढावयवकायो युबेत्यर्थः, तथा 'बग्धारिय'ति प्रलम्बितं श्रोणीसूत्रं-कटिसूत्रं मल्लदामकलापश्च येन स तथा, तदेवमसौ शिरसिस्नातः नानाविधविलेपनावलिप्तश्च कण्ठेकृतमालस्तथाऽपरयथोक्तभूषणभूषितः ॥३२५।। । सन्महत्याम्-उच्चायां 'महालियाएति विस्तीर्णायां कूटागारशालायां तथा 'महतिमहालये' विस्तीर्णे 'सिंहासने' भद्रासने | | समुपविष्टः 'स्त्रीगुल्मेन' युवतिजनेन सार्द्धमपरपरिवारेण 'संपरिवृतो वेष्टितः, तथा 'महता' बृहत्तरेण प्रहतनाव्यगीतवादित्रतयादिवेगोदारान्मानुष्यकान् भोपभोगान्युन्नानो 'विहरति पविचरति विजृम्भतीत्यर्थः । तस्य च कचित्प्रयोजने समुत्पन्ने |सति एकमपि पुरुषमाज्ञापयतो यावचतारः पक्ष वा पुरुषा अनुक्ता एव समुपतिष्ठन्ते, ते च किं कुर्वाणाः ?, एतद्वक्ष्यमाणमूचुः, तद्यथा-भण-आज्ञापय खामिन् ! धन्या वयं येन भवताऽप्येवमादिश्यन्ते, किं कुर्म इत्यादि सुगम, बावद्धृदयेप्सितमिति, तथा किं च 'ते' युष्माकम् 'आस्यकस्य' मुखस्य 'खदते' स्वादु प्रतिभाति ?, यदिवा यदेवास्य-भवदीयास्यस्य स्रवतिनिर्गच्छति तदेव वयं कुर्म इति । तथा 'तमेवे'त्यादि, तमेव राजानं तथा क्रीडमानं दृष्ट्वा अन्येऽनार्या एवं वदन्ति, तद्यथादेवः खल्वयं पुरुषः, तथा 'देवस्नातको' देवश्रेष्ठो बहूनामुपजीव्यः, तथा तमेवं साम्प्रतेक्षितयाऽसदनुष्ठायिनं दृष्ट्वा 'आर्या' विवेकिनः सदाचारवन्त एवं ब्रुवते, तद्यथा-अभिक्रान्तक्रूरकर्मा खल्वयं पुरुषो, हिंसादिक्रियाप्रवृत्त इत्यर्थः, तथा धृयते| रेणुवद्वायुना संसारचक्रवाले भ्राम्यते येन तद्धृतं-कर्म, औणादिको नक्प्रत्ययः, अतीव-प्रभूतं धृतम्-अष्टप्रकारं कर्म यस सोऽतिधूतः, तथाऽतीवात्मनः पापैः कर्मभिः रक्षा यस्य सोऽत्यात्मरक्षः, तथा दक्षिणस्यां दिशि गमनशीलो दक्षिणगामुकः, इद-16 मुक्तं भवति यो हि क्रूरकर्मकारी साधुनिन्दापरायणस्तदाननिषेधकः स दक्षिणगामुको भवति-दाक्षिणात्येषु नरकतिर्यग्मनुष्याम-8 | रेषु उत्पद्यते, तादृग्भूतश्चायमतो दक्षिणगामुक इत्युक्तं, इदमेवाह-'नेरइए' इत्यादि, नरकेषु भवो नारकः, कृष्णः पक्षोऽखा|स्तीति कृष्णपाक्षिकः, तथा आगामिनि काले नरकादुत्तो दुर्लभबोधिकश्चायं बाहुल्येन भविष्यति, इदमुक्तं भवति–दिक्षु मध्ये दक्षिणा दिग् अशस्ता, गतिषु नरकगतिः, पक्षयोः कृष्णपक्षः, तदस विषयान्धखेन्द्रियानुकूलवर्तिनः परलोकनिस्पृहमतेः साधुप्रवेपिणो दानान्तरायविधायिनो दिगादिकमशस्तं दर्शितम, अन्यदपि बदशस्तं तिर्वग्मलादिकमबोधिलाभादिकं च तद्योजनीय बादि सुगम, आवदीयास्यस सवाधा Page #581 -------------------------------------------------------------------------- ________________ 218 SoSee ॥३२६॥ एके केचन साम्प्रतक्षिण भनार्यानुष्ठान महणविरहातुबाभन लगन-मनत्यवच्छत्यं माया मुत्रकृताङ्गे मस्येति । एतद्विपरीतस्य तु विषयनिःस्पृहस्य इन्द्रियाननुकूलस्स परलोकभीरोः साधुप्रशंसावतः सदनुष्ठानरतस्यादक्षिणगामुकलं २ क्रिया२ श्रुतस्क-18|सुदेवख शुक्लपाक्षिकखं तथा समानुपसायातस्य सुलभबोधिसमित्येवमादिकं सद्धर्मानुष्ठायिनः सर्व भवतीति ॥ साम्प्रतमुपसं- स्थानाध्य. धे शीला | जिघृक्षुराह-इत्येतस्य पूर्वोक्तस्य स्थानस्य ऐश्वर्यलक्षणस्य शृङ्गारमूलस्य सांसारिकस्य परित्यागवुया एके केचन विपर्यस्तमतयः अधार्मिककीयावृत्तिः पापण्डिकोत्थानेनोत्थिताः परमार्थमजानाना 'अभिगिमंति'त्ति आभिमुख्येन 'लुभ्यन्ते' लोभवशगा भवन्तीत्यर्थः । तथा| | एके केचन साम्प्रतक्षिणस्तस्मात्स्थानादनुपस्थिता गृहस्था एव सन्तः 'अभिझंझ'त्ति झञ्झा-तृष्णा तदातुराः सन्तोऽर्थेष्व-18 त्यर्थ लुभ्यन्ते, यत एवमतोऽदः स्थानमनार्यानुष्ठानपरखादनार्य महापुरुषानुचीर्ण न भवति, तथा न विद्यते केवलमसिनित्यके-181 वलम्-अशुद्धमित्यर्थः, तथेतरपुरुषाचीर्णखादपरिपूर्ण सद्गुणविरहात्तुच्छमित्यर्थः, तथा न्यायेन चरति नैयायिकं न नैयायिकमन* यायिकम्-असन्यायवृत्तिकमित्यर्थः, तथा 'रंगे लगे संवरणे' शोभनं लगनं-संवरणं इन्द्रियसंयमरूपं सल्लगस्तद्भावः सल्ल गवं न विद्यते सल्लगखमस्मिन्नित्यसल्लगलम् इन्द्रियासंवरणरूपमित्यर्थः, यदिवा शल्यवच्छल्य-मायानुष्ठानमकार्य तद्गायति| कथयतीति, तच्छल्यगं यत्परिज्ञानं तन्नात्रेत्यशल्यगसमिति, तथा न विद्यते सिद्धेः-मोक्षस्य विशिष्ट स्थानोपलक्षितस्य मार्गो यसिस्तदसिद्धिमार्ग, तथा न विद्यते मुक्तेः-अशेषकर्मप्रच्युतिलक्षणाया मार्गः-सम्यग्दर्शनज्ञानचारित्रात्मको यसिंस्तदमुक्तिमार्ग, तथा न विद्यते परिनिवृतेः-परिनिर्वाणस्यात्मस्वास्थ्यापत्तिरूपस्य मार्गः-पन्था यस्मिन् स्थाने तदपरिनिर्वाणमार्ग, तथा न विद्यते ॥३२६॥ सर्वदुःखाना-शारीरमानसानां प्रक्षयमार्गः सदुपदेशात्मको यसिंस्तदसर्वदुःखप्रक्षीणमार्ग, कुत एवंभूतं तत्स्थानमित्याशङ्कयाह'एगते'त्यादि, एकान्तेनैव तत्स्थानं यतो मिथ्याभूतं-मिथ्याखोपहतबुद्धीनां यतस्तद्भवत्यत एवासाधु असद्वृत्तखात्, न ह्ययं सत्पुरुषसेवितः पन्था येन विषयान्धाः प्रवर्तन्त इति । तदयं प्रथमस्य स्थानस्याधर्मपाक्षिकस्य पापोपादानभूतस्य विभङ्गो-विभागो विशेष स्वरूपमितियावत् ॥ ५७ ॥ साम्प्रतं द्वितीयं धर्मोपादानभूतं पक्षमाश्रित्याह अहावरे दोचस हाणस्स धम्मपक्खस्स विभंगे एवमाहिज्जइ, इह खलु पाईणं वा पडीणं वा उदीणं वा दाहिणं वा संतेगइया मणुस्सा भवंति, तंजहा-आयरिया धेगे अणारिया वेगे उच्चागोया वेगे णीयागोया वेगे कायमंता वेगे हस्समंता वेगे सुवन्ना वेगे दुवन्ना वेगे सुरूवा वेगे दुरूवा धेगे, तेसिं च णं खेतवत्थूणि परिग्गहियाई भवंति, एसो आलावगो जहा पोंडरीए तहा तबो, तेणेव अभिलावेण जाव सबोवसंता सवत्साए परिनिबुडेत्तिमि ॥ एस ठाणे आरिए केवले जाव सखदुक्खप्पहीणमग्गे एगंतसम्म साहु, दोचस्स ठाणस्स धम्मपक्खस्स विभंगे एवमाहिए ॥ सूत्रं ३३ ॥ 'अथे त्यधर्मपाक्षिकस्थानादनन्तरमयमपरो द्वितीयस्य स्थानस्य 'धर्मपाक्षिकस्य पुण्योपादानभूतस्य 'विभङ्गों विभागः स्वरूपं समाधीयते-सम्यगाख्यायते, तद्यथा-प्राचीनं प्रतीचीनमुदीचीनं दक्षिणं वा दिग्विभागमाश्रित्य 'सन्ति' विद्यन्ते एके 3 | केचन कल्याणपरम्परामाज: 'पुरुषा' मनुष्याः, ते च वक्ष्यमाणस्वभावा भवन्ति, 'तयत्ययमुपप्रदर्शनार्थः, आर्या एके केच-|| | नार्यदेशोत्पाः , तथाऽनार्याः शकयवनशबरबर्बरादय इत्याद्येवं यथा पौण्डरीकाध्ययने तथेहापि सर्व निरवयवं भणितव्यम् 18वचे 'एवं पूर्वोक्तेन प्रकारेण सर्वेभ्यः पापस्थानेभ्य उपशान्ताः, तथा अत एव सर्वात्मतया परिनिर्वृता इत्यहमे बवीमि ॥ सूत्रकृताने तदेवमेतत्स्थानं 'कैवलिकं' प्रतिपूर्ण नैयायिकमित्यादि प्राग्यद्विपर्ययेण नेयं यावद्वितीयस्य स्थानस्य धार्मिकस्यैषः 'विभङ्गों विभागः २ क्रिया२ श्रुतस्कखरूपमाख्यानमिति ॥ साम्प्रतं धर्माधर्मयुक्तं तृतीय स्थानमाश्रित्याह स्थानाध्य. धे शीला- अहावरे तच्चस्स द्वाणस्स मिरसगस्स विभंगे एवमाहिजइ, जे इमे भवंति आरणिया आवसहिया गाम- मिश्रपक्षय दीयावृत्तिःश णियंतिया कण्हुईरहस्मिता जाव ते तओ बिप्पमुचमाणा भुजो एलमूयत्ताए तमूत्साए पचायंति, एस धमेपक्षः ठाणे अणारिए अंकवले जाव असवदुक्खपहीणमग्गे एगंतमिच्छे असाह, एस खलु तचस्स ठाणस्स मि॥३२७॥ स्सगस्स विभंगे एवमाहिए ॥ सूत्रं ३४ ॥ अथापरस्तृतीयस्य स्थानस्य मिश्रकारख्यस्य 'विभङ्गो विभागः स्वरूपमाख्यायते । अत्र चाधर्मपक्षण युक्तो धर्मपक्षो मिश्र इत्युच्यते, तत्राधर्मस्खेह भूयिष्ठलादधर्मपक्ष एवायं द्रष्टव्यः, एतदुक्तं भवति-यद्यपि भिथ्यादृष्टयः काश्चित्तथाप्रकारां प्राणातिपा18 तादिनिवृत्तिं विदधति तथाप्याशयाशुद्धखादभिनवे पित्तोदये सति शर्करामिश्रक्षीरपानवतरप्रदेशवृष्टिवद्विवक्षितार्थासाधकखाभिर र्थकतामापद्यते, ततो मिथ्यावानुभावात् मिश्रपक्षोऽप्यधर्म एवावगन्तव्य इति । एतदेव दर्शयितुमाह-'जे इमे भवंती'त्यादि, 1 18| ये इमेऽनन्तरमुच्यमाना अरण्ये चरन्तीत्यारण्यिकाः-कन्दमूलफलाशिनस्तापसादयो ये चावसथिकाः-आवसथो-गृहं तेन चर न्तीत्यावसथिकाः-गृहिणः, ने च कुतश्चित पापस्थानानिवृत्ता अपि प्रबलमिथ्याखोपहतबुद्धयः, ते यद्यप्युपवासादिना महता ॥३२७॥ कायनशन देवगतयः कंचन भवन्ति तथापि ते आमुरीयेषु स्थानेषु किल्विपिकेघृत्पद्यन्त इत्यादि सर्व पूर्वोक्तं भणनीयं यावत्ततयुना मनुष्यमवं प्रत्यायाता एलमृकखन तमोऽधतया जायन्ते । तदेवमेतत्स्थानमनार्यमकेवलम्-असंपूर्णमनैयायिकमित्यादि याव sesesesesecenecesesesesesese Page #582 -------------------------------------------------------------------------- ________________ मूत्रकृताङ्गे २ भुतस्कमधेशीलाङ्गीयावृत्तिः ॥३२८॥ 219 देकान्तमिध्याभूतं सर्वचैतदसाध्विति, तृतीयस्थानस्य मिश्रकस्यायं 'विभङ्गो' विभागः स्वरूवमाख्यातमिति ॥ उक्तान्यधर्मधर्म| मिश्रस्थानानि, साम्प्रतं तदाश्रिताः स्थानिनोऽभिधीयन्ते यदिवा प्राक्तनमेवान्येन प्रकारेण विशेषिततरमुच्यते- तत्राद्यमधार्मिकस्थानकमाश्रित्याह अहावरे पढमस्स स्स अधम्मपक्खस्स विभंगे एवमाहिज्जइ-इह खलु पाईणं वा ४ संतेगतिया मनुस्सा भवंति - गहत्था महिच्छा महारंभा महापरिग्गहा अधम्मिया अधम्माणुया (पणा) अधम्मिट्ठा अधम्मक्लाई अधम्मपायजीविण अधम्मप (वि) लोई अधम्मपलज्जणा अधम्मसीलसमुदायारा अथम्मेगं चेव वितिं कप्पेमाण विहरति ॥ हण छिंद भिंद विगत्तगा लोहियपाणी चंडा रुहा खुद्दा साहस्सिया उकुंचणबंचणमायाणियडिडकवडसाइ संपओगबहुला दुस्सीला दुधया दुप्पडियाणंदा असाहू सघाओ पाणाइवायाओ अपeिfवरया जावज्जीवाए जाव सहाओ परिग्गहाओ अप्पडिविरया जावजीवाए सबाओ कोहाओ जाव मिच्छादंसणसल्लाओ अप्पडिविरया, सवाओ पहाणुम्मद्दणवण्णगगंधविलेबणसद्दफरिसरसरूवर्गधमलालंकाराओ अप्पडिविरया जावज्जीवाए सवाओ सगडरहजाणजुग्गगिल्लिथिल्लिसियाद्माणियासयणास जाणवाहणभोगभोयणपवित्थरविहीओ अप्पडिविरया जावज्जीवाए सवाओ कयविक्रयमासद्धमासख्वगसंववहाराओ अप्पडिबिरया जावजीवाए सवाओ हिरण्णसुवण्णघणघण्णमणिमोत्तियसंखसिलप्पबालाओ अपडिरिया जावज्जीवाए सवाओ कूडतुलकूडमाणाओ अप्पडिविरया जावज्जीवाए सवाओ आरंभसमारंभाओ अप्पडिविरया जावज्जीवाए सवाओ करणकारावणाओ अप्पडिविरया जावज्जीवाए सare vervetaणाओ अप्पडिविरया जावजीवाए सबाओ कुट्टणपिहृणतज्जणताडणबहबंधपरिकिलेसाओ अप्पडिविरया जावज्जीवाए, जे आवण्णे तहप्पगारा सावज्जा अबोहिया कम्मता परपाणपरिधावणकरा जे अणारिहिं कांति ततो अप्पडिविरया जावज्जीवाए, से जहाणामए केइ पुरिसे कलममसूरतिलमुग्गमामनिष्फावकुलत्थआलिसंद्‌ग पलिमंधगमादिएहिं अयंते कूरे मिच्छादंडं पउंजंति, एवमेव तहप्पगारे पुरिसजाए तित्तिरवहगलावगकवोतकविंजलमियमहिस वराहगाहगोहकुम्मसिरिसिवमादिएहिं अयंते कूरे मिच्छादंडं पउंजंति, जाविय से बाहिरिया परिसा भवह, तंजहा-दासे इ वा पेसे इ वा भयए इ वा भाइले इ वा कम्मकरए इ वा भोगपुरिसे : वा तेसिंपि य णं अन्नयरंसि वा अहालहुर्गसि अवराहंसि सयमेव hi दंड निवसे, तंजहा - इमं दंडेह इमं मुंडेह इमं तज्जेह इमं तालेह इमं अदुयबंधणं करेह इमं नियघणं करे इमं हड्डिबंधणं करेह इमं चारगबंधणं करेह इमं नियलजुयलसंकोधियमोडियं करेह इमं छिन्न करेह इमं पायछिन्नयं करेह इमं कन्नछिण्णयं करेह इमं नक्कओसीसमुहछिन्नयं करेह वेयगछहियं अंगछहियं पक्वाफोडियं करेह इमं णयणुष्पाडियं करेह इमं दंसणुष्पाडियं वसणुप्पाडियं जिन्भुप्पाडियं ओलंबियं करेह घसियं करेह घोलियं करेह सलाइयं करेह सूलाभिन्नयं करेह खारवत्तियं करेह वझवत्तियं करेह सीहपुच्छियगं करेह वसभपुच्छियगं करेह दवग्गिदयंगं कागणिमंसखावियंगं भरपाणनिरुद्धगं इमं जावज्जीवं वहबंधणं करेह इमं अन्नयरेणं असुभेणं कुमारेणं मारेह ॥ जावि य से अभितरिया परिसा भवइ, तंजहा- माया इ वा पिया इ वा भाया इ वा भगिणी इ वा भज्जा इ वा हूवाना वा सुण्हा इ वा, तेसिंपि य णं अन्नयरंसि अहालहुगंसि अवराहंसि सयमेव गरुपं दंड णिवत्तेह, सीओदगविग्रहंसि उच्छोलित्ता भवह जहा मित्तदोसवत्तिए जाव अहिए परंसि लोगंसि, ते दुक्खति सोयंति जूरंति तिप्पंति पिहंति परितप्पति ते दुक्खणसोयणजूरणतिप्पणपिट्टणपरितष्पणवहब परिकलेसाओ अपडिविरया भवंति ॥ एवमेव ते इत्थिकामेहिं मुच्छिया गिद्धा गढिया अज्झोववन्ना जाव वासाई चडपंचमाई छद्दसमाई वा अप्पतरो वा भुजतरो वा कालं भुंजितु भोग भोगाई पविता वेरायतणाई संचिणित्ता बहई पावाई कम्माई उस्सन्नाई संभारकडेण कम्मणा से जहाणामए अयगोले इ वा सेलगोले इ वा उदगंसि पक्खिन्ते समाणे उद्गतलमइवइत्ता अहे धरणितलपइट्टाणे भवइ, एवमेव तह पगारे पुरिसजाते वज्जबहुले धूतबहुले पंकबहुले वेरबहुले अप्पत्तियबहुले दंभबहुले णिबिहुले साइबहुले अयसबहुले उस्सन्नतसपाणघाती कालमासे कालं किचा धरणितलमहवइत्ता अहे रगतलपट्टाणे भवइ ॥ सूत्रं ३५ ॥ अervisor: प्रथमस्य स्थानस्याधर्मपाक्षिकस्य 'विभङ्गो' विभागः स्वरूपं व्याख्यायते - 'इह खलु' इत्यादि, सुगमं यावन्मनुष्या एवंस्वभावा भवन्तीति । एते च प्रायो गृहस्था एव भवन्तीत्याह - 'महेच्छा' इत्यादि, महती - राज्यविभवपरिवारादिका For Private Personal Use Only २ क्रियास्थानाध्य० - अधर्मपथवन्तः ॥३२८॥ Page #583 -------------------------------------------------------------------------- ________________ सूत्रकृताने २ शुतस्कबेशीलाङ्गीयावृत्तिः ॥३२९॥ सूत्रकृताने २ शुतस्क न्वे शीलाकीयावृतिः ॥३३० ॥ 220 सर्वातिशायिनी इच्छा -अन्तःकरणप्रवृत्तिर्येषां ते महेच्छाः, तथा महानारम्भो वाहनोष्ट्रमण्डलिकागश्रीप्रवाहकपिपण्डवोषणादिको येषां ते महारम्भाः, ये चैवंभूतास्ते महापरिग्रहाः - धनधान्यद्विपदचतुष्पदवास्तुक्षेत्रादिपरिग्रहवन्तः कचिदप्यनिवृत्ताः, अत एवाधर्मेण चरन्तीत्याधर्मिकाः, तथा अधर्मिष्ठा नित्रिंशकर्मकारित्वादधर्मबहुलाः ततश्राधर्मे कर्तव्ये अनुज्ञा - अनुमोदनं येषां ते भवन्त्यधर्मानुज्ञाः, एवमधर्मम् आख्यातुं शीलं येषां ते तथा, एवमधर्मप्रायजीविनः, तथा अधर्ममेव प्रविलोकयितुं शीलं येषां ते भवन्त्यधर्मप्रविलोकिनः, तथा अधर्मप्रायेषु कर्मसु प्रकर्षेण रज्यन्त इति अधर्मप्ररक्ताः, रलयोरैक्यमिति रख स्थाने लकारो कृत इति, तथाऽधर्मशीला अधर्मस्वभावाः तथाऽधर्मात्मकः समुदाचारो - यत्किञ्चनानुष्ठानं येषां ते भवन्त्यधर्मशीलसमुदाचाराः, | तथाऽधर्मेण पापेन सावद्यानुष्ठानेनैव दहनाङ्कननिर्लाञ्छनादिकेन कर्मणा वृत्तिः - वर्तनं 'कल्पयन्तः' कुर्वाणा 'विहरन्ती' ति कालमतिवाहयन्ति || पापानुष्ठानमेव लेशतो दर्शयितुमाह-'हण छिन्द भिन्दे' त्यादि स्वत एव हननादिकाः क्रियाः कुर्वाणा अपरेषामप्येवमात्मकमुपदेशं ददति, तत्र हननं दण्डादिभिस्तत्कारमन्ति तथा छिन्द्रि कर्णादिकं भिन्द्रि शूलादिना, विकर्तकाः -प्राणिनामजिनापनेतारः अत एव लोहितपाणयः, तथा चण्डा रौद्रा-निखिशाः क्षुद्राः क्षुद्रकर्मकारितात् तथा 'साहसिका' असमीक्षितकारिणः, तथा उत्कृश्चनवश्वचनमायानिकृतिकूटकपटादिभिः सहातिसंप्रयोगो – गार्ध्यं तेन बहुलाः- तत्प्रचुरास्ते तथा, | तत्रोर्ध्वं कुनं-- शूलाधारोपणार्थमुत्कुञ्चनं वञ्चनं प्रतारणं तत् यथा अभयकुमारः प्रद्योतगणिकाभिर्धार्मिकवञ्चनया वञ्चितः माया - वञ्चनबुद्धिः प्रायो वणिजामिव निकृतिस्तु बकवृच्या कुर्कुटादिकरणेन दम्भप्रधानवणिक्श्रोत्रियसाध्वाकारेण परवञ्चनार्थं । गलकर्तकानामिवावस्थानं, देशभाषानेपथ्यादिविपर्ययकरणं कपटं यथा आषाढभूतिना नटेने वापरापरवेदपरावृस्याऽऽचार्योपाध्यायसंचारकात्मार्थ चलारो मोदका अवाप्ताः, कूटं तु कार्षापणतुलाप्रस्थादेः परवञ्चनार्थं न्यूनाधिककरणम्, एतैरुत्कुञ्चनादिभिः सहातिशयेन संप्रयोगो यदिवा-सातिशयेन द्रव्येण कस्तूरिकादिनाऽवरस्य द्रव्यस्य संप्रयोगः सातिसंप्रयोगस्तद्बहुलाः- तत्प्रधाना इत्यर्थः, उक्तं च- "सो होई सातिजोगो दवं जं छादिवण्णदवेसु । दोसगुणा वयणेमु य अत्थविसंवायणं कुणइ ॥ १ ॥” एते चोत्कृश्वनादयो मावापर्याया इन्द्रशक्रादिवत् कथञ्चित्क्रियाभेदेऽपि द्रष्टव्याः । तथा दुष्टं शीलं येषां ते दुःशीलाः| चिरमुपचरिता अपि क्षिप्रं विसंवदन्ति, दुःखानुमेया दारुण स्वभावा इत्यर्थः तथा दुष्टानि व्रतानि येषां ते तथा यथा मांसभक्षणत्रतकालसमाप्तौ प्रभूततरसच्वोपघातेन मांसप्रदानम्, अन्यदषि नक्तभोजनादिकं तेषां दुष्टव्रतमिति, तथाऽन्यस्मिन् जन्मान्तरे मधुमद्यमांसादिकमभ्यवहरिष्यामीत्येवमज्ञानान्धा जन्मान्तरविधिद्वारेण सनिदानमेव व्रतं गृह्णन्ति तथा दुःखेन प्रत्यानन्द्यन्ते दुष्प्रत्यानन्याः, इदमुक्तं भवति-तैरानन्दितेनापरेण केनचित्प्रत्युपकारे सुना गर्वाध्माता दुःखेन प्रत्यानन्द्यन्ते, यदिवा सत्यप्यु|पकारे प्रत्युपकारभीरवो नैवानन्द्यन्ते प्रत्युत शठतयोपकारे दोषमेवोत्पादयन्ति, तथा चोक्तम् – “प्रतिकर्तुमशक्तिष्टा, नराः पूर्वोपकारिणाम् । दोषमुत्पाद्य गच्छन्ति, महूनामिव वायसाः ॥ १ ॥ " यत एवमतोऽसाधनले पापकर्मकारिखात्, तथा 'यावज्जीवं ' यावत्प्राणधारणेन सर्वस्मात्प्राणातिपातादप्रतिविरता लोकनिन्दनीयादपि ब्राह्मणवातादेरविरता इति सर्वग्रहणं, एवं सर्वस्मादपि कूटसाक्ष्यादेरप्रतिविरता इति, तथा सर्वस्मात्खीवालादेः परद्रव्यापहरणादविरताः, तथा सर्वस्मात्परस्त्रीगमनादे मैथुनादविरताः, एवं सर्वस्मात्परिग्रहाद्योनिपोषकादप्यविरताः, एवं सर्वेभ्यः क्रोधमानमायालो मेभ्योऽविरताः, तथा प्रेमद्वेषकलहाभ्याख्यानपैशुन्य१ स भवति सातियोगो द्रव्यं यच्छादयित्वाऽन्यद्रव्यैः दोषगुणांश्च वचनैरर्थविसंवादनं करोति ॥ १ ॥ परपरिवादारतिरतिमा वामृषावादमिध्यादर्शनशल्यादिभ्योऽतदनुष्ठानेभ्यो यावज्जीवं येऽप्रतिविरता भवन्तीति । तथा सर्वस्मात्त्रानोन्मर्द न वर्णकविलेपनशब्दस्पर्शरूपरसगन्धेमाल्यालङ्कारात्कामाङ्गान्मोहजनितादप्रतिविरता यावज्जीवयेति, इह च वर्णकग्रहणेन | वर्गविशेषापादकं लोधादिकं गृह्यते, तथा सर्वतः शकटरथादेर्यानविशेषादिकात्प्रतिविस्तर विधेः परिकररूपात्परिग्रहाद प्रति निरताः, | इह च शकटरथादिकमेव यानं शकटरथयानं, युग्यं - पुरुषोत्क्षिप्तमाकाशयानं 'गिल्लि चि पुरुषद्वयोत्क्षिप्ता झोल्लिका 'थिल्लि'ति वेगसराद्वय विनिर्मितो यान विशेषः तथा 'संद्माणिय'त्ति शिविकाविशेष एव तदेवमन्यस्मादपि वस्त्रादेः परिग्रहादुपकरणभूताद| बिरताः, तथा सर्वतः - सर्वस्मात्क्रयविक्रयाभ्यां करणभूताभ्यां यो माषकार्धमाषकरूपकार्षापणादिभिः पण्यविनिमयात्मकः सं| व्यवहारस्तस्मादविरता यावज्जीवयेति, तथा सर्वस्माद्धिरण्यसुवर्णादेः प्रधानपरिग्रहादविरताः, तथा कूटतुलकूटमानादेरविरताः, तथा सर्वतः कृषिपाशुपाल्यादेर्यत्स्वतः करणमन्येन च यत्किञ्चित्कारयति तस्मादविरताः, तथा पचनपाचनतः तथा कण्डनकुट्टनपिट्टनतर्जनताडनबधबन्धादिना यः परिक्लेशः प्राणिनां तस्मादविरताः, साम्प्रतमुपसंहरति ये चान्ये तथाप्रकाराः परपीडाकारिणः सानद्याः कर्मसमारम्भा अबोधिकाः- बोद्ध्यभावकारिणः तथा परप्राणपरितापनकरा - गोग्राहबन्दिग्रहग्रामघातात्मका येऽनामैंः क्रूरकर्मभिः क्रिमन्ते ततोऽप्रतिविरता यावञ्जीवयेति ॥ पुनरन्यथा बहुप्रकारमधार्मिकपदं प्रतिपिपादयिषुराह - 'तद्यथे' - त्युपप्रदर्शनार्थी नामशब्दः संभावनायां, संभाव्यते अस्मिन्विचित्रे संसारे केचनैवंभूताः पुरुषाः ये कलममसूर तिलमुद्गादिषु पच|नपाचनादिकया क्रियया स्वपरार्थमयता - अप्रयत्नवन्तो निष्कृपाः क्रूरा मिध्यादण्डं प्रयुञ्जन्ति, मिथ्यैव-अनपराधिष्वेव दोषमा| रोप्य दण्डो मिथ्यादण्डस्तं विदधति, तथैवमेव-प्रयोजनं विनैव तथाप्रकाराः पुरुषा निष्करुणा जीवोपघातनिरतात्तित्तिरवर्तकला For Private Personal Use Only २ क्रियास्थानाध्य० अधर्मपक्ष वन्तः ॥ ३२९ ॥ २ क्रिया स्थानाध्य० अधपक्षबन्तः ||३३०॥ Page #584 -------------------------------------------------------------------------- ________________ 221 कालावधपन्धवारादयन्ति, तथा नानाविषयकारी परमिन्नपि लोकापवादिका, पत्रित्य व्याख्या शब्दादिनासाविकतना एत-15 | वकादिषु जीवनप्रियेषु प्राणिप्वयताः क्रूरकर्माणो मिथ्यादण्डं प्रयुञ्जन्ति । तेषां च क्रूरधियां "यथा राजा तथा प्रजा" इति , प्रवादात् परिवारोऽपि तथाभूत एव भवतीति तथा दर्शयितुमाह-'जावि य से' इत्यादि, याऽपि च तेषां वाया पर्षद्भवति, तद्य-10 था-'दास' वदासीसुतः 'प्रेष्यः' प्रेषणयोग्यो भृत्यदेश्यो 'भृतको' वेतनेनोदकाद्यानयनविधायी तथा 'भागिको यः षष्ठांशा-||६|| | दिलाभेन म्यादौ व्याप्रियते 'कर्मकर' प्रतीतः तथा नायकाश्रितः कश्चिद्भोगपरः, तदेवं ते दासादयोऽन्यस्य लषावप्यपराधे | गुरुतरं दण्डं प्रयुञ्जन्ति प्रयोजयन्ति च । स च नायकस्तेषां दासादीनां बाह्यपर्षद्भूतानामन्यतरसिंस्तथा लपावप्यपराधे-शब्दाश्रवणादिके गुरुतरं दण्डं वक्ष्यमाणं प्रयुके, तपथा-इमं दासं प्रेष्यादिकं वा सर्वखापहारेण दण्डयत यूयमित्यादि सूत्रसिद्धं यावदिममन्यतरेणाशुमेन कुत्सितमारेण ब्यापादयत यूयम् ॥ याऽपिच क्रूरकर्मवतामभ्यन्तरा पर्षद्भवति, तद्यथा-मातापित्रादिका, | मित्रदोषप्रत्ययिकक्रियास्थानव नेयं यावदहितोऽयमस्मिन् लोके इति, तथा हि आत्मनोऽपथ्यकारी परमिमपि लोके, तदेवं ते || IS मातापित्रादीनां स्वल्पापराधिनामपि गुरुतरदण्डापादनतो दुःखमुत्पादयन्ति, तथा नानाविधैरुपायैस्तेषां शोकमुत्पादयन्ति-शोक-15 यन्तीत्येवं ते प्राणिनां पहुभकारपीडोस्वादकाः पाषषन्धपरिक्लेशादप्रतिबिरता भवन्ति ॥ ते च विषयासक्ततया एत. स्कर्षन्तीलेतदर्शयितुमाह-एवमेव पूर्वोक्तखभावा एवं ते निष्कृपा निरनुक्रोशा बाह्याभ्यन्तरपर्षदोरपि कर्णनासाविकतेनादिना दण्डातनखभावाः स्त्रीप्रधानाः कामाःखीकामाः यदिवा स्त्रीषु-मदनकामविषयभूतासु कामेषु च-शब्दादिषु इच्छाकामेषु मूञ्छिता गृद्धा प्रथिता अध्युपपमा, एते च शक्रपुरन्दरादिवत्पर्यायाः कथविदं बाश्रित्य व्याख्येवाः, ते च भोगासक्ता व्यपगतपरसत्रक. ५५ लोकाध्यषसाया यावाणि चतुःपश्च पद सप्त वा दश वाऽल्पतरं वा कालं प्रभूततरं वा कालं भुक्खा भोगभोगान् इन्द्रियानुकू-18 গন্ধরা 18लान् मधुमघमांसपरदारासेवनरूपान् भोगासक्ततया च परपीडोत्पादनतो 'वैरायतनानि' वैरानुबन्धान अनुप्रमूय-उत्पाद २ क्रिया२ श्रुतस्क- विधाय तथा संचयित्वा' संचिन्त्योपचित्य 'यहूनि प्रभूततरकालस्थितिकानि 'क्रूराणि' क्रूरविपाकानि नरकादिषु यातना- स्थानाध्य न्धे शीलाखानेषु क्रकचपाटनशाल्मल्यवरोहणतप्तत्रापानात्मकानि कर्माण्यष्टप्रकाराणि बद्धस्पृष्टनिधत्तनिकाचनावस्थानि विधाय तेन च अधपक्षकीयावृत्तिः वन्तः संभारकतेन कर्मणा प्रेर्यमाणास्तत्कर्मगुरवो वा नरकतलप्रतिष्ठाना भवन्तीत्युत्तरक्रिययाऽऽपादितबहुवचनरूपयेति संबन्धः । असि॥३३१॥ वार्थे सर्वलोकप्रतीतं दृष्टान्तमाह-'से जहाणामए' इत्यादि, तद्यथा नामायोगोलक:-अयस्पिण्डः 'शिलागोलको' वृत्ताश्मश-12 कलं वोदके प्रक्षिप्तः समानः सलिलतलमतिवर्त्य-अतिलकथाधो धरणीतलप्रतिष्ठानो भवति । अधुना दार्शन्तिकमाह-'एवमेवे'त्यादि. यथाऽसावयोगोलको वृत्तलाच्छीघ्रमेवाधो यात्येवमेव तथाप्रकारः पुरुषजातः, तमेव लेशतो दर्शयति-वज्रवद्वजं गुरुसात्कर्म तनहुल:-तत्प्रचुरो बध्यमानककर्मगुरुरित्यर्थः तथा धूयत इति धूत-प्रारबद्धं कर्म तत्प्रचुरः, पुनः सामान्येनाहपवतीति पर-पापं तबहुलः, तथा तदेव कारणतो दर्शयितुमाह-बैरवहलो वैरानुबन्धप्रचुरः, तथा 'अपत्तियंति मनसो दुष्पणिधान तत्वधानः, तथा दम्भो-मायया परवश्चनं तदुत्कटः, तथा निकृतिः-माया वेषभाचपरावृत्तिच्छाना परद्रोहबुद्धिस्तन्मया, तथा 'सातिबहुल' इति सातिशयेन द्रव्येणापरख हीनगुणख द्रव्यख संयोगः सातिस्तबहुल:-तत्करणप्रचुरः, तभा अवश:-अलापा असदत्ततमा निन्दा, वानि बानि परापकारभूतानि कर्मानुष्ठानानि विधत्ते तेषु तेषु कर्मसु करचरणच्छेदनादिषु ॥३३॥ शाअगोमाग्भवतीति, स एवंभूतः पुरुषःकालमासे खायुषः क्षये कालं कुखा पृथिव्याः-रलप्रभादिकायास्तलम् 'अतिषर्त्य' । | बोजनसहस्रपरिमाणमतिलकच नरकतलप्रतिष्ठानोऽसौ भवति ॥ नरकवरूपनिरूपणायाह--- तेगंणरगा अंतो वा बाहिं चउरंसा अहे खुरप्पसंठाणसंठिया णिचंधकारतमसा ववगयगहचंदसूरनक्खत्तजोइसप्पहा मेदवसामंसरुहिरपूयपडलचिक्खिल्ललिताणुलेबणतला असुई वीता परमदुन्भिगंधा कण्हा अगणिबन्नाभा कक्खडफासा दुरहियासा अनुभा गरगा असुभा णरएसु वेयणाओ॥णो चेव गरएसु नेरइया णिहायंति वा पयलायति वा सुई वा रतिं वा चितिं वा मतिं वा उवलभंते, ते णं तस्थ उज्जलं विउलं पगाढं कडुयं ककसं चंडं दुक्खं दुग्गं तिचं दुरहियासं रइया वेयणं पञ्चणुभवमाणा सभा गरएसु वेया हरति कडयं कसं बडा सुई वा रति वा गमिति वाक्यालङ्कारे ते नरकाः सीमन्तकादिका बाहुल्यमङ्गीकृत्यान्तः-मध्ये वृत्ता पहिरपि चतुरस्रा अधश्च क्षुरप्रसंस्थानसंस्थिताः, एतच संस्खानं पुष्पावकीर्णानाश्रित्योक्तं, तेषामेव प्रचुरखात् , आवलिकाप्रविष्टास्तु वृत्तत्र्यसूचतुरस्रसंस्थाना एव भवन्ति, तथा नित्यमेवान्धतमसं येषु ते नित्यान्धतमसाः, चित्पाठो नित्यान्धकारतमसा इति, मेघावच्छन्नाम्बरतलकृष्णपक्षरजनीवत् तमोबहुलाः, तथा व्यपगतो ग्रहचन्द्रसूर्यनक्षत्रज्योतिःपथो येषां ते तथा । पुनरप्यनिष्टापादनार्थ तेषामेव विशेषणान्याह-'मेद-18 वसे त्यादि, दुष्कृतकर्मकारिणां ते नरकास्तदुःखोत्पादनायैर्वभूता भवन्ति, तद्यथा-मेदवसामांसरुधिरपूयादीनां पटलानि-सङ्खास्तै-18 लिंगनि-पिच्छिलीकृतान्यनुलेपनतलानि-अनुलेपनप्रधानानि सलानि येषां ते तथा, अशुचयो विष्ठाऽमृक्क्लेदप्रधानखाद् अत एव । विश्राः कुथितमांसादिकल्पकर्दमावलिप्तखात्, एवं परमदुर्गन्धाः कुथितगोमायुकलेवरादपि असह्यगन्धाः, तथा कृष्णाग्निवर्णाभा रूपतः स्पर्शतस्तु कर्कश:-कठिनो वज्रकण्टकादप्यधिकतरः स्पर्शो येषां ते तथा, किंबहुना, अतीव दुःखेनाधिसह्यन्ते, किमि Page #585 -------------------------------------------------------------------------- ________________ 222 यवस्था अश्विसंकोचवशेषणविशिष्टां यावतपदिकमवापरं दृष्टान्तमधिकृपजओ विसम २ क्रियास्थानाध्य अधर्मपक्षे नरकव० दुर्लभवो धिता च ॥३३२॥ ति ?, यतस्ते नरकाः पश्चानामपीन्द्रियार्थानामशोभनखादशुभाः, तत्र च सत्त्वानामशुभकर्मकारिणामुग्रदण्डपातिनां च बजप्रचुरासूत्रकृताङ्गे २ श्रुतस्क णां तीव्रा अतिदुःसहवेदनाः शारीराः प्रादुर्भवन्ति, तया च वेदनयाऽभिभूतास्तेषु नरकेषु ते नारका नैवाक्षिनिमेपमपि कालं न्धे शीला- निद्रायन्ते, नाप्युपविष्टाद्यवस्था अक्षिसंकोचनरूपामीपन्निद्रामवाप्नुवन्ति, न ह्येवंभूतवेदनाभिभूतस्य निद्रालाभो भवतीति दर्शयति, कीयावृत्तिः तामुज्ज्वला तीव्रानुभावनोत्कटामित्यादिविशेषणविशिष्टां यावद्वेदयन्ति-अनुभवन्तीति । अयं तावदयोगोलकपापाणदृष्टान्तः शीघ्रमधोनिमजनार्थप्रतिपादकः प्रदर्शितः, अधुना शीघ्रपातार्थप्रतिपादकमेवापरं दृष्टान्तमधिकृत्याह॥३३२॥ से जहाणामए रुक्खे सिया पश्चयग्गे जाए मूले छिन्ने अग्गे गरुए जओ णिण्णं जओ विसमं जओ दुग्गं तओ पवडति, एवामेव तहप्पगारे पुरिसजाए गब्भातो गम्भं जम्मातो जम्मं माराओ मारं णरगाओ णरगं दुक्खाओ दुक्खं दाहिणगामिए णेरइए कण्हपक्खिए आगमिस्साणं दुल्लभबोहिए यावि भवइ, एस ठाणे अणारिए अकेवले जाव असबदुक्खपहीणमग्गे एगंतमिच्छे असाहू पढमस्स ठाणस्स अधम्मपक्खस्स विभंगे एवमाहिए ॥ सूत्रं ३७॥ तद्यथा नाम कश्चिदृक्षः पर्वताये जातो मूले छिमः शीघ्रं यथा निम्ने पतति, एवमसावप्यसाधुकर्मकारी तत्कर्मवातेरितः शीघ्र18 मेव नरके पतति, ततोऽप्युद्वत्तो गर्भाद्गर्ममवश्यं याति न तस्य किंचित्राणं भवति, यावदागामिन्यपि कालेऽसौ दुर्लभधर्मप्रतिप- चिर्मवतीति । साम्प्रतमुपसंहरति-'एस ठाणे' इत्यादि, तदेतत्स्थानमनार्य पापानुष्ठानपरत्वाद्यावदेकान्तमिथ्यारूपमसाधु । तदेवं प्रथमस्थाधर्मपाक्षिकस्य स्थानस्य 'विभको विभागः स्वरूपमेष व्याख्यातः॥ अहावरे दोच्चस्स ठाणस्स धम्मपक्खस्स विभंगे एवमाहिजइ-इह खलु पाइणं वा ४ संतेगतिया मणुस्सा भवंति, तंजहा-अणारंभा अपरिग्गहा धम्मिया धम्माणुया धम्मिट्ठा जाव धम्मेणं चेव वित्तिं कप्पेमाणा विहरंति, सुसीला सुवया सुप्पडियाणंदा सुसाहू सवतो पाणातिवायाओ पडिविरया जावजीवाए जाव जे यावन्ने तहप्पगारा सावजा अघोहिया कम्मंता परपाणपरियावणकरा कलंति ततो विपडिविरता जावजीवाए ॥ से जहाणामए अणगारा भगवंतो ईरियासमिया भासासमिया एसणासमिया आयाणभंडमत्तणिकरत्रेवणासमिया उच्चारपासवणखेलसिंघाणजल्लपारिट्ठावणियासमिया [मणसमिया वयसमिया कायसमिया मणगुत्ता वयगुत्ता कायगुत्ता गुत्ता गुतिदिया गुत्तभयारी अकोहा अमाणा अमाया अलोभा संता पसंता उवसंता परिणिव्वुडा अणासवा अग्गंथा छिन्नसोया निरुवलेवा कंसपाइ व मुक्कतोया संखो इव णिरंजणा जीव इव अपडिहयगती गगणतलंपिव निरालंबणा वाउरिव अपडिबद्धा सारदसलिलं व सुद्धहियया पुक्खरपत्तं व निरुवलेवा कुम्मो इव गुतिंदिया विहग इव विप्पमुक्का खग्गिविसाणं व एगजाया भारंडपक्खीव अप्पमत्ता कुंजरो इव सोंडीरा वसभो इव जातत्थामा सीहो इव दुद्धरिसा मंदरो इव अप्पकंपा सागरो इव गंभीरा चंदो इव सोमलेसा सूरो इव दित्ततेया जच्चकंचणगं व जातरूवा वसुंधरा इव सवफासविसहा सुहयद्यासणो विव तेयसा जलंता ॥णत्थि णं तेसिं भगवंताणं कत्थवि पडियंधे भवइ, से पडिबंधे चउबिहे पण्णत्ते, तंजहा-अंडए इ वा पोयए इ वा उग्गहे इ वा पग्गहे सूत्रकृताङ्गे इवा जन्नं जन्नं दिसं इच्छति तन्नं तन्नं दिसं अपडिबद्धा सुइभूया लहुभूया अप्परगंथा संजमेणं तवसा २श्रुतस्क- अप्पाणं भाषमाणा विहरंति ॥ तेसिं णं भगवंताणं इमा एतारूवा जायामायावित्ती होत्था, तंजहान्धे शीला- चउत्थे भत्ते छठे भत्ते अट्ठमे भत्ते दसमे भत्ते दुवालसमे भत्ते चउदसमे भत्ते अद्धमासिए भत्ते मासिए कीयावृत्तिः भत्ते दोमासिए तिमासिए चाउम्मासिए पंचमासिए छम्मासिए अदुत्तरं च णं उक्खिस्तचरया णिक्खि॥३३३॥ त्तचरया उक्वित्तणिकिग्वत्तचरगा अंतचरगा पंतचरगा लूहचरगा समुदाणचरगा संसट्टचरगा असंसट्टचरगा तज्जातसंसट्टचरगा दिहलाभिया अदिट्ठलाभिया पुढलाभिया अपुट्ठलाभिया भिक्खलाभिया अभिक्खलाभिया अन्नायचरगा उवनिहिया संखादत्तिया परिमितपिंडवाइया मुद्धसणिया अंताहारा पंताहारा अरसाहारा विरसाहारा लूहाहारा तुच्छाहारा अंतजीवी पंतजीवी आयंबिलिया पुरिमड्डिया निविगइया अमज्जमंसासिणो णो णियामरसभोई ठाणाइया पडिमाठाणाइया उकडआसणिया णेसजिया वीरासणिया दंडायतिया लगंडसाइणो अप्पाउडा अगतया अकंडया अणिद्हा] (एवं जहोववाइए) धुतकेसमंसुरोमनहा सवगायपडिकम्मविप्पमुका चिट्ठति ॥ तेणं एतेणं विहारेणं विहरमाणा यह वासाइं सामनपरियागं पाउणंति २ बहुबहु आयाहंसि उप्पन्नंसि वा अणुप्पन्नंसि वा यहई भत्ताई पञ्चकम्वन्ति पचक्खाइत्ता बहई भत्ताई अणसणाए छेदिति अणसणाए छेदित्ता जस्सट्टाए कीरति नग्गभावे मुंडभावे अण्हाणभावं अदंतवणगे अछत्तए अणोवाहणए भूमिसेज्जा फलगसज्जा कट्टसेज्जा केसलोए बंभचेरवासे परघरपवेसे लद्धा |२क्रियास्थानाध्य धर्मपक्षव. ॥३३३॥ Page #586 -------------------------------------------------------------------------- ________________ 223 वलद्धे माणावमाणणाओ हीलणाओ निंदणाओ विंसणाओ गरहणाओ तज्जणाओ तालणाओ उच्चावया गामकंटगा बावीसंपरीसहोवसग्गा अहियामिजंति तमहं आराहंति, तमढें आराहित्ता चरमेहिं उस्सासनिस्सासहिं अणं अणुत्तरं निवाघानं निराधरणं कमिणं पाडेपुण्णं केवलबरणाणदंसणं समुप्पाडेंति, समुप्पःडित्ता ननो पच्छा सिझंति वुझंति मुच्चंति परिणिवायंति सबदुक्खाणं अंतं करेंति ॥ एगच्चाए पुण एगे भयंतारो भवंति, अवरे गुण पुवकम्मावसेसेणं कालमासे कालं किच्चा अन्नयरेसुदेवलोएसुदेवत्ताए उववत्तारो भवंति, तंजहा–महडिएसु महज्जुतिएसु महापरक्कमेसु महाजसेसु महाबलेसु महाणुभावेसु महासुक्खेसु ते णं तत्थ देवा भवंति महड्डिया महजुतिया जाव महासुक्खा हारविराइयवच्छा कडगतुडियथंभियभुया अंगयकुंडलमहगंडयलकन्नपीढधारी विचित्तहत्थाभरणा विचित्तमालामउलिमउडा कल्लाणगंधपवरवत्थपरिहिया कल्लाणगपवरमल्लाणुलेवणधरा भासुरबोंदी पलंबवणमालधरा दिवेणं स्वेणं दिवेणं वन्नेणं दिवेणं गंधणं दिवेणं फासेणं दिवेणं संघाएणं दिवेणं संठाणणं दिवाए इड्डीए दिवाए जुत्तीए दिवाए पभाए दिवाण छायाए दिवाए अच्चाए दिवेणं तेएणं दिवाए लेसाए दस दिसाओ उज्जोवेमाणा पभासेमाणा गइकल्लाणा ठिइकल्लाणा आगमेसिभद्दया यावि भवंति, एस ठाणे आयरिए जाव सबदुक्खपही णमग्गे एगंतसम्मे सुसाह । दोचस्स ठाणस्स धम्मपक्वस्स विभंगे एवमाहिए ॥ सूत्रं ३८॥ सूत्रकृताङ्गे अथापरस्य द्वितीयस्य स्थानस्य 'विभङ्गो' विभागः स्वरूपम् 'एवं' वक्ष्यमाणनीत्या व्याख्यायते, तद्यथा-'इह खलु क्रिया२ श्रुतस्क- 1 इत्यादि, प्राच्यादिपु दिक्षु मध्येऽन्यतरस्यां दिशि 'मन्ति' विद्यन्ते, ते चैवंभूता भवन्तीति, तद्यथा-न विद्यते सावद्य आरम्भो । स्थानाध्य. न्धे शीला- येषां ते तथा, तथा 'अपरिग्रहा' निष्किञ्चनाः, धर्मेण चरन्तीति धार्मिका यावद्धर्मेणैवात्मनो वृत्तिं परिकल्पयन्ति, तथा धर्मपक्षवकीयावृत्तिः | सुशीलाः सुव्रताः सुप्रत्यानन्दाः सुसाधवः सर्वमात्प्राणातिपाताद्विरता एवं यावत्परिग्रहाद्विरता इति । तथा ये चान्ये तथाप्रकाराः ॥३३४॥ | सावद्या आरम्भा यावदवोधिकारिणस्तेभ्यः सर्वेभ्योऽपि विरता इति ॥ पुनरन्येन प्रकारेण साधुगुणान् दर्शयितुमाह-तद्यथा | नाम केचनोत्तमसंहननधृतिवलोपेता अनगारा भगवन्तो भवन्तीति, ते पञ्चभिः समितिभिः समिताः 'एव'मित्युपप्रदर्शने औपपातिकमाचारागसंबन्धि प्रथममुपाङ्गं तत्र साधुगुणाः प्रबन्धेन व्यावर्ण्यन्ते तदिहापि तेनैव क्रमेण द्रष्टव्यमित्यतिदेशः18 18 यावद्भूतम्-अपनीतं केशश्मश्रुलोमनखादिकं यैस्ते तथा, सर्वगात्रपरिकर्मविप्रमुक्ता निष्प्रतिकर्मशरीरास्तिष्ठन्तीति ॥ ते चोग्रवि-12 हारिणः प्रव्रज्यापर्यायमनुपाल्य, अवाधारूपे रोगातले समुत्पन्नेऽनुत्पन्ने वा भक्तप्रत्याख्यानं विदधति, किंबहुनोक्तेन! यत्कृ-12 तेऽयमयोगोलकवन्निरास्वादः करवालधारामार्गवडुरध्यवसायः श्रमणभावोऽनुपाल्पते तमर्थ-सम्यग्दर्शनज्ञानचारित्राख्यमाराध्य | अव्याहतमेकमनन्तं मोक्षकारणं केवलज्ञानमाप्नुवन्ति, केवलज्ञानावाप्रूवं सर्वदुःखविमोक्षलक्षणं मोक्षमवाप्नुवन्तीति ।। एके पुनरेकयाऽर्चया-एकेन शरीरेणैकरमादा भवासिद्धिगतिं गन्तारो भवन्ति, अपर पुनस्तथाविधपूर्वकर्मावशेषे सति तत्कर्मवशगाः कालं | कृखा अन्यतमेषु वैमानिकेषु देवेपत्पद्यन्ते तत्रेन्द्रसामानिकत्रायस्त्रिंशलोकपालपार्षदात्मरक्षप्रकीर्णेषु नानाविधसमृद्धिषु भवन्तीति, न[ग्रन्था०१००००] खाभियोगिककिल्लिपिकादिष्विति । एतदेवाह-'तंजहे'त्यादि, तद्यथा महादिषु देवलोकेषूत्पद्यन्ते । देवास्वेIS वंभूता भवन्तीति दर्शयति-ते णं तत्थ देवा' इत्यादि, ते देवा नानाविधतपश्चरणोपात्तशुभकर्माणो महादिगुणोपेता भवन्तीत्या दिकः सामान्यगुणवर्णकः, ततो हारविराजितवक्षस इत्यादिक आभरणवस्त्रपुष्पवर्णकः, पुनरतिशयापादनार्थ दिव्यरूपादिप्रति| पादनं चिकीर्षुराह-'दिवेणं स्वेण मित्यादि, दिवि भवं दिव्यं तेन रूपेणोपपेता यावदिव्यया द्रव्यलेश्ययोपपेता दशापि |दिशः समुद्योतयन्तः, तथा 'प्रभासयन्तः अलंकुर्वन्तो 'गत्या देवलोकरूपया कल्याणा:-शोभना गत्या वा-शीघ्ररूपया प्रशस्तविहायोगतिरूपया वा कल्याणाः, तथा स्थित्या उत्कृष्टमध्यमया कल्याणास्ते भवन्ति, तथाऽऽगामिनि काले भद्रका: शोभनमनुष्यभवरूपसंपदुपपेताः, तथा सद्धर्मप्रतिपचारश्च भवन्तीति । तदेतत्स्थानमार्यमेकान्तेनैव सम्यग्भूतं सुसाध्वितीत्येतद्वितीयस्य स्थानस्य धर्मपाक्षिकस्य विभङ्ग एवमाख्यातः॥ अहावरे तचस्स ठाणस्स मीसगस्स विभंगे एवमाहिजह-यह खलु पाईणं वा ४ संतेगतिया मणुस्सा भवंति, तंजहा-अप्पिच्छा अप्पारंभा अप्पपरिग्गहा धम्मिया धम्माणुया जाव धम्मेणं चेव विर्ति कप्पेमाणा विहरंति सुसीला सुधया सुपडियाणंदा साह एगचाओ पाणाइवायाओ पडिविरता जावजीवाए एगचाओ अप्पडिविरया जाव जे यावण्णे तहप्पगारा सावज्जा अबोहिया कम्मंता परपाणपरितावणकरा कजंति ततोवि एगचाओ अप्पडिविरया ॥ से जहाणामए समणोवासगा भवंति अभिगयजीवाजीवा उवलद्धपुण्णपावा आसवसंवरवेयणाणिज्जराकिरियाहिगरणबंधमोक्खकुसला असहेज्जदेवासुरनागसुवण्णजक्खरक्खसकिन्नरकिंपुरिसगरुलगंधवमहोरगाइएहिं देवगणेहिं निग्गंथाओ पावयणाओ अणइकमणिज्जा seseseseseseseseseseeeeeeeeeeeeeeeeeeesesesero Reachekeesesesesesechoeaeeeeeeeeeeeeeeeeeeeesesesesesecerseserveccaeneracts Page #587 -------------------------------------------------------------------------- ________________ 224 न्धे शीला eeeea सूत्रकृताओं इणमेव निग्गंधे पावयणे हिस्संकिया णिकंखिया निधितिगिच्छा लट्ठा गहियहा पुच्छियंट्ठा विणिच्छि- २क्रिया१ तम्क- यट्ठा अभिगयट्ठा अद्विमिंजपेम्माणुरागरता अयमाउसो। निग्गंथे पावयणे अढे अयं परमट्टे सेसे अणट्टे स्थानाध्य० उसियफलिहा अवंगुयदुवारा अचियत्तंतेउरपरघरपवेसा चाउद्दसहमुट्ठिपुषिणमासिणीसु पडिपुन्नं पोसहं मिश्रे धर्मयावृत्तिः सम्म अणुपालेमाणा समणे निग्गंथे फासुएसणिज्जेणं असणपाणखाइमसाइमेणं पस्थपडिग्गहकंबलपायपुं पक्षे श्राव॥३३५॥ कब. छणेणं ओसहभेसजेणं पीठफलगसेजासंथारएणं पडिलाभेमाणा बहहिं सीलषयगुणवेरमणपचक्खाणपोसहोववासेहिं अहापरिग्गहिएहिं तवोकम्मेहिं अप्पाणं भावेमाणा विहरति ॥ते एयारवेणं विहारेणं विहरमाणा पदपासाईसमणोवासगपरियागं पाउणंति पाउणिसा आयाहंसि उप्पमंसि वा अणुप्पमंसि वाम भत्ताई पक्खायंति पर मत्साई पचक्याएसा बहई भत्साई अणसणाए छेदेन्ति यह भत्साई अणसणाए इत्ता आलोइयपरिकता समाहिपत्ता कालमासे कालं किवा अभयरेसु देवलोपसु देवसाए उववत्तारो भवंति, तंजहा-महडिएसु महज्जुइए जाब महासुक्खेसु सेसं तहेव जाब एस ठाणे आयरिए जाब एगंतसम्म साहू । तचरस ठाणस्स मिस्सगस्स विभंगे एवं आहिए ॥ अविर पडुच बाले आहिजइ, विर पडच पंडिए आहिजइ, विरयाविरइं पडच बालपंडिए आहिजइ, तत्थ णं जा सा सव ॥३३५|| तो अबिरई एस ठाणे आरंभट्ठाणे अणारिए जाव असबदुक्खप्पहीणमग्गे एगंतमिच्छ असाह, तत्थ णं जा सा सबतो विरई एस ठाणे अणारंभट्ठाणे आरिए जाव सबदुक्रवप्पहीणमग्गे एगंतसम्म साहू, तत्थ गंजा सा सबओ बिरयाविरई एस ठाणे आरंभणोआरंभहाणे एस ठाणे आरिए जाव सबदुवप्पहीणमग्गे एगंतसम्म साहू ॥ सूत्रं ३९॥ अथावरख तृतीयस खानस्य मिश्रकाख्यस्य विभङ्गः समाख्यायते-एतच्च यद्यपि मिश्रलार्माधर्माभ्यामुपपेतं तथापि धर्मभूयिष्ठलाद्धार्मिकपक्ष एवावतरति, तद्यथा-बहुषु गुणेषु मध्यपतितो दोषो नात्मानं लभते, कलङ्क इव चन्द्रिकायाः,18 तथा बहूदकमध्यपतितो मृच्छकलावयवो नोदकं कलुपयितुमलम् , एवमधर्मोऽपि धर्ममिति स्थितं धार्मिकपक्ष एवायं । 'इह असिन् जगति प्राच्यादिषु दिक्षु एके केचन शुभकर्माणो मनुष्या भवन्तीति, तद्यथा-अल्पा-स्तोका परिग्रहारम्भेष्विछा-अन्तःकरणप्रवृत्तिर्येषां ते तथा एवंभूता धार्मिकवृत्तयः प्रायः सुशीला: सुव्रताः सुप्रत्यानन्दाः साधयो भवन्तीति । तवैकलात्-स्थूलात्संकल्पकतात् प्रतिनिवृत्ता एकसाच सूक्ष्मादारम्भजादप्रतिनिवृत्ता एवं शेषाण्यपि व्रतानि संयोज्यानीति ।। एतसादपि सामान्येन निवृत्ता इत्यतिदिशन्नाह-'जे यावण्णे इत्यादि, ये चान्ये सावद्या नरकादिगमनहेतवः कर्मसमारम्भास्तेभ्य एकसायत्रपीडननिलाञ्छनकृषीवलादेर्निवृत्ता एकलाच क्रयविक्रयादेरनिवृत्ता इति ॥ तांश्च विशेषतो दर्शयितुमाह-विशिष्टोपदेशार्थ श्रमणानुपासते-सेवन्त इति श्रमणोपासकाः, ते च श्रमणोपासनतोऽभिगतजीवाजीवस्वभावाः तथोपलब्धपुण्यपापाः । इह च प्रायः सूत्रादर्शेषु नानाविधानि सूत्राणि दृश्यन्ते न च टीकासंवाघेकोऽप्यस्माभिरादर्शः समुपलब्धोऽत एकमादर्शमङ्गीकृत्यासाभिर्विवरणं क्रियते इत्येतदवगम्य सूत्रविसंवाददर्शनाञ्चित्तव्यामोहो न विधेय इति । ते श्रा वकाः परिज्ञातबन्धमोक्षस्वरूपाः सन्तो न धर्माश्याव्यन्ते मेरुरिव निष्प्रकम्पा दृढमाईते दर्शनेऽनुरक्ताः । अत्र चार्थे सुखप्रतिपसूत्रकृताङ्गत्य दृष्टान्तभूतं कथानक, तच्चेदं तद्यथा-राजगृहे नगरे कश्चिदेकः परिवाद विद्यामन्त्रीपधिलब्धसामर्थ्यः परिवसति, स च २ क्रिया विद्यादिवलेन पत्तने पर्यटन यां यामभिरूपतरामङ्गनां पश्यति तां तामपहरति, ततः सर्वनागरै राज्ञे निवेदितं-यथा देव ! प्रत्यहं स्थानाध्य न्धे शीला॥ पत्तनं मुष्यते केनापि, नीयते सर्वसारमङ्गनाजनोऽपि, यस्तस्थानभिमतः सोऽत्र केवलमास्ते , तदेवं ( देव !) क्रियतां प्रसादस्तद मिश्रे धर्मन्वेषणेनेति । राज्ञाभिहितं-गच्छत यूयं विश्रब्धा भवत अवश्यमहं तं दुरातानं लप्स्ये, किंच-यदि पञ्चभैरहोभिर्न लभे चौरं वि पक्षे श्राव॥३३६॥ मर्शयुक्तोऽपि च त्यक्ष्याम्पात्मानमहं ज्वालामालाकुले वहौ, तदेवं कृतप्रतिज्ञं राजानं प्रणम्य निर्गता नागरिकाः, राज्ञा च सविशेष नियुक्ता आरक्षकाः । आत्मनाऽप्येकाकी खनखेटकसमेतोऽन्वेष्टुमारब्धः, न चोपलभ्यते चौरः, ततो राज्ञा निपुणतरमन्वेष्यता पञ्चमेऽहनि भोजनताम्बूलगन्धमाल्यादिकं गृह्णन् रात्रौ स्वतो निर्गतेनोपलब्धः स परिवाद, तत्पृष्ठगामिना नगरोद्यानवृक्षकोटरप्र-18 वेशेन गुहाभ्यन्तरं प्रविश्य व्यापादितः, तदनन्तरं समर्पितं यद्यस्य सत्कमङ्गनाजनोऽपीति । तत्र चैका सीमन्तिनी अत्यन्तमौष[धिभिर्भाविता नेच्छत्यात्मीयमपि भर्तारं, ततस्तद्विद्भिरभिहितं यथाऽस्याः परिव्राट्सत्कान्यस्थीनि दुग्धेन सह संघृष्य यदि दीयन्ते। तदेयं तदाग्रहं मुश्चति, ततस्तत्वजनैरेवमेव कृतं, यथा यथा चासौ तदस्थ्यभ्यवहारं विधत्ते तथा तथा तत्स्नेहानुबन्धोऽपैति, सोस्थिपाने चापगतः प्रेमानुबन्धः, तदनु रक्ता निजे भतरि । तदेवं यथाऽसावत्यन्तं भाविता तेन परित्राजा नेच्छत्यपरम् एवं| श्रावकजनोऽपि नितरां भावितात्मा मौनीन्द्रशासने न शक्यते अन्यथाकर्तुम् , अत्यन्त सम्यक्सौषधेन वासितखादिति । पुनरपि ||॥३३६॥ श्रावकान् विशिनष्टि-'जाव उसियफलिहा' इत्यादि, उच्छ्रितानि स्फटिकानीव स्फटिकानि-अन्तःकरणानि येषां ते तथा, एत-18 KO दुक्तं भवति-मौनीन्द्रदर्शनावाप्तौ सत्यां परितुष्टमानसा इति, तथा अप्रावृतानि द्वाराणि यैस्ते तथा, उद्घाटितगृहद्वारास्तिष्ठन्ति 090020209080 Recececedera कव० Page #588 -------------------------------------------------------------------------- ________________ 225 अचियत्तः-अनभिमतोऽन्तःपुरप्रवेशवत्परगृहद्वारप्रवेशोऽन्यतीथिंकप्रवेशो येपां ते तथा, अनवरतं श्रमणानुयुक्तविहारिणो निम्रन्थान् प्रासुकेनपणीयेनाशनादिना तथा पीठफलकशय्यासंस्तारकादिना च प्रतिलाभयंतः तथा बहूनि वर्षाणि शीलवतगुणव्रतप्रत्याख्यानपौषधोपवासैरात्मानं भावयन्तस्तिष्ठन्ति ॥ तदेवं ते परमश्रावकाः प्रभूतकालमणुव्रतगुणवतशिक्षाव्रतानुष्ठायिनः साधूनामोपधवस्त्रपात्रादिनोपकारिणः सन्तो यथोक्तं यथाशक्ति सदनुष्टानं विधायोत्पन्ने वा कारणेऽनुत्पन्ने वा भक्तं प्रत्याख्यायालोचितप्रतिक्रान्ताः सनाधिप्राप्ताः सन्तः कालमासे कालं कृखाऽन्यतरेषु देवेपूत्पद्यन्त इति । एतानि चाभिगतजीवाजीवादिकानि पदानि हेतुहेतुमद्भावेन नेतव्यानि, तद्यथा-यसाद भिगतजीवाजीवास्तस्मादुपलब्धपुण्यपापाः, यसादुपलब्धपुण्यपापास्त-12 स्मादुच्छ्रितमनसः, एवमुत्तरत्रापि एकैकं पदं त्यजद्भिरकैकं चोत्तरं गृहद्भिर्वाच्यं, ते च परेण पृष्टा अपृष्टा वा एतदूचुः, तद्यथाअयमेव मौनीन्द्रोक्तो मार्गः सदर्थः शेषस्वनों, यमादेवं प्रतिपद्यन्ते तस्मात्ते समुच्छ्रितमनसः सन्तः साधुधर्म श्रावकधर्म च प्रकाशयन्तो विशेषेणैकादशोपासकप्रतिमाः स्पृशन्तो विहरन्तोऽष्टमीचतुर्दश्यादिषु पौषधोपवासादौ साधून प्रासुकेन प्रतिलाभ-15 यन्ति, पाश्चात्ये च काले संलिखित कायाः संस्तारकश्रमण भावं प्रतिपद्य भक्तं प्रत्याख्यायायुषः क्षये देवेषूत्पद्यन्ते । ततोऽपि च्युताः सुमानुपभावं प्रतिपद्य तेनैव भवेनोत्कृष्टतः सप्तस्वष्टसु वा भवेषु सिध्यन्तीति । तदेतत्स्थानं कल्याणपरम्परया सुखविपाकमितिकृखाऽऽयमिति । अयं विभङ्गस्तृतीयस्य स्थानस्य मिश्रकाख्यस्याख्यात इति ॥ उक्ता धार्मिकाः, अधार्मिकास्तदुभयरू-10 | पाश्चाभिहिताः, साम्प्रतमेतदेव स्थानत्रिकमुपसंहारद्वारेण संक्षेपतो विभणिपुराह-येयमविरतिः-असंयमरूपा सम्यक्त्वाभावासूत्रक. ५७ न्मिध्यादृष्टेद्रव्यतो विरतिरप्यविरतिरेव तां प्रतीत्य-आश्रित्य बालवद्वाल:-अज्ञः सदसद्विवेकविकलखात् इत्येवम् 'आधीयते' सूत्रकृताओं व्यवस्थाप्यते आख्यायते वा, तथा विरतिं च 'प्रतीत्य' आश्रित्य पापाड्डीनः पण्डितः परमार्थज्ञो वेत्येवमाधीयते आख्यायते वा, २ क्रिया२ श्रुतस्क- | तथा विरताविरति चाश्रित्य बालपण्डित इत्येतत्प्राग्वदायोज्यमिति । किमित्यविरति (विरताविरति) विरत्याश्रेयण (बाल) बाल-11 स्थानाध्य० न्धे शीला- पाण्डित्यपाण्डित्यापत्तिरित्याशङ्कयाह-'तत्थ ण' मित्यादि, 'तत्र' पूर्वोक्तेषु स्थानेषु येयं 'सर्वात्मना' सर्वसात् 'अविरतिः' कीयावृत्तिः विरतिपरिणामाभावः एतत्स्थानं सावद्यारम्भस्थानमाश्रय एतदाश्रित्य सर्वाण्यकार्याणि क्रियन्ते, यत एवमत एतदनार्य स्थान नि:॥३३७॥ शूकतया यत्किञ्चनकारिखाद्यावदसर्वदुःखप्रक्षीणमार्गोऽयं तथैकान्तमिथ्यारूपोऽसाधुरिति । तत्र च येयं 'विरतिः सम्यक्त्वपूर्विका सावद्यारम्भानिवृत्तिः सा स्थगितद्वारखात् पापानुपादानरूपेति, एतदेवाह-तदेतत्स्थानम् अनारम्भस्थान-सावद्यानुष्ठानरहितखासंयमस्थानं, तथा चैतत्स्थानमार्यस्थानम्-आराद्यातं सर्वहेयधर्मेभ्य इत्यार्य तथा सर्वदुःखप्रक्षीणमार्गः-अशेपकर्मक्षयपथ इति, तथैकान्तसम्यग्भूतः, एतदेवाह-'साधु रिति, साधुभूतानुष्ठानात्साधुरिति । तत्र च येयं (विरता) विरतिरभिधीयते सैपा मिश्रस्थानभूता, तदेतदारम्भानारम्भरूपस्थानम् , एतदपि कथञ्चिदार्यमेव, पारम्पर्येण सर्वदुःखप्रक्षीणमार्गः, तथैकान्तसम्पग्भूतः साधु-18 चेति । तदेवमनेकविधोऽयमधर्मपक्षो धर्मपक्षस्तथा मिश्रपक्षश्चेति संक्षेपेणाभिहितः पक्षत्रयसमाश्रयणेन ॥ साम्प्रतमसावपि मिश्रपक्षो धर्माधर्मसमाश्रयणनानयोरन्तर्वती भवतीति दर्शयतिएवमेव समणुगम्ममाणा इमेहिं चव दोहिं ठाणेहिं समोअरंति, तंजहा-धम्मे चेय अधम्मे चेव उवसंते ॥३३७॥ चब अणुवसंते चंव, तत्थ णं जे से पढमस्स ठाणस्स अधम्मपक्खस्स विभंगे एवमाहिए, तत्थ णं इमाई तिन्नि तेचट्टाई पावादयसयाई भवंतीति मक्खायाई (यं), तंजहा-किरियावाईणं अकिरियावाईणं अन्नाणियवाईणं वेणइयवाईणं, तेऽवि परिनिवाणमाहंसु, तेऽवि मोक्खमाइंसु तेऽवि लवंति, सावगा! तेऽवि लवंति सावइत्तारो ॥ सूत्रम् ४०॥ 'एवमेव' संक्षेपेण 'सम्यगनुगम्यमाना' व्याख्यायमानाः सम्यगनुगृह्यमाणाः 'अनयोरेव' धर्माधर्मस्थानयोरनुपतन्ति । |किमिति ?, यतो यदुपशान्तस्थानं तद्धर्मपक्षस्थानमनुपशान्तस्थानमधर्मपक्षस्थानमिति । तत्र च यदधर्मपाक्षिकं प्रथम स्थानं तत्रा-2 मूनि त्रीणि त्रिपथ्यधिकानि प्रावादुकशतान्यन्तर्भवन्तीत्येवमाख्यातं पूर्वाचारिति । एतानि च सामान्येन दर्शयितुमाह 'जहे'त्यादि, तद्यथेत्युपदर्शनार्थः क्रियां-ज्ञानादिरहितामेकामेव स्वर्गापवर्गसाधनखेन वदितुं शीलं येषां ते क्रियावादिनः, 18 ते च दीक्षात एव मोक्षं वदन्तीत्येवमादयो द्रष्टव्या इति, तेषां च बहवो भेदाः, तथा अक्रियां परलोकसाधनखेन वदितुं शीलं 18 येषां ते तथा तेषामिति, अज्ञानमेव श्रेयः इत्येवं वदितुं शीलं येषां ते भवन्त्यज्ञानवादिनस्तेषां, तथा विनय एव परलोकसा धने प्रधान कारणं येषां ते तथा तेषामिति । अत्र च सर्वत्र षष्ठीबहुवचनेनेदमाह, तद्यथा-क्रियावादिनामशीत्युत्तरं शतं अक्रियावादिनां चतुरशीतिरज्ञानिकानां सप्तपष्टिनयिकानां द्वात्रिंशदिति । तत्र च सर्वेऽप्येते मौलास्तच्छिष्याश्च प्रवदनशीलखात्यावादुकाः, तेषां च भेदसंख्यापरिज्ञानोपाय आचार एवाभिहित इति नेह प्रतन्यते । ते सर्वेऽप्यार्हता इव परिनिर्वाणम्-अशेषद्वन्द्वोपरमरूपमवर्णगन्धरसस्पर्शखभावमनुपचरितपरमार्थस्थानं ब्रह्मपदाख्यमबाधात्मकं परमानन्दसुखस्वरूपमाहुः उक्तवन्तः || | तथा तेऽपि प्रावादुकाः संसारबन्धनान्मोचनात्मकं मोक्षमाहुः, पूर्वेण निरुपाधिकं कार्यमेव निर्वाणाख्यमुक्तम् , अनेन तु तदेव | कारणोपाधिकमित्ययं विशेषः । तत्र येषामप्यात्मा नास्ति ज्ञानसन्ततिवादिनां तेषामपि कर्मसंततेः संसारनिबन्धनताया विच्छे. 59999092020 aoraord200000 8092002020120 Page #589 -------------------------------------------------------------------------- ________________ ॥३३८॥ 2000000000000000002020 226 सूत्रकृताङ्गे ॥ दान्मोक्षभावाविरोधः, तेषां चोपादानक्षयादनागतानुत्पत्तेः संततिच्छेद एव मोक्षः, प्रदीपस्येव तैलवयंभावे निर्वाणमिति, MS||२ क्रिया२ श्रुतस्क-18 तथा चाहु:-"न तस्य किञ्चिद्भवति, न भवत्येव केवल मिति । एतच्च तेषां महामोहविजृम्भितं, यत:-"कर्म चास्ति फलं चास्ति, स्थानाध्य धे शीला- कर्ता नैवास्ति कर्मणाम् । संसारमोक्षवादिखमहो ध्यान्थ्यविजृम्भितम् ॥१॥" इति । येषां चात्माऽस्ति सांख्यादीनां तेषां प्रककीयावृत्तिः तिविकारवियोगो मोक्षः, क्षेत्रज्ञस्य पञ्चविंशतितत्त्वपरिज्ञानादेव विद्यमानः प्रधानविकारविमोचनं मोक्ष इति, तेषामप्येकान्तनित्य वादितया मोक्षाभावः । एवमन्येऽपि नैयायिकवैशेषिकादयः संसाराभावमिच्छन्तोऽपि न मुच्यन्ते, सम्यग्दर्शनादिकस्योपायस्याभावाद् , इत्यभ्यूधाह-यदि न तेषां मोक्षः कथं ते लोकस्योपास्या भवन्तीत्याशङ्कयाह-'तेऽपि तीथिका'लपन्ति' बुवते, मोक्षं प्रति धर्मदेशनां विदधति, शृण्वन्तीति श्रावकाः हे श्रावका ! एवं गृहीत यूयं यथाऽहं देशयामि, तथा तेऽपि धर्मश्रावयितारः सन्त एवं 'लपन्ति' भाषन्ते यथाऽनेनोपायेन खर्गमोक्षावाप्तिरिति तद्वचनं मिथ्यात्वोपहतबुद्धयोऽवितथमेव गृहन्ति, कूटपण्य-|| दायिनां विपर्यस्तमतय इवेति । तदेवमादितीथिकास्तच्छिष्याश्च पारम्पर्येण मिथ्यादर्शनानुभावात्परान्प्रतारयन्ति, तेऽपि च तेषा प्रतीयन्ति, आह-कथमेते प्रावादुका मिथ्यावादिनो भवन्तीति? , अत्रोच्यते, यतस्तेऽप्यहिंसां प्रतिपादयन्ति न च तां प्रधानमोक्षाभूतां सम्यगनुतिष्ठन्ति, कथम् ?, सांख्यानां तावज्ज्ञानादेव धर्मो न तेषामहिंसा प्राधान्येन व्यवस्थिता, किं तु पश्च यमा इत्यादिको विशेष इति । तथा शाक्यानामपि दश कुशला धर्मपथा अहिंसापि तत्रोक्ता, न तु सैव गरीयसी धर्मसाधनखेन तैरा- ॥३३८॥ श्रिता । वैशेषिकाणामपि 'अभिसेचनोपवासब्रह्मचर्यगुरुकुलवासप्रस्थादानयज्ञादिनक्षत्रमत्रकालनियमा दृष्टाः' तेषु चाभिषेचनादिषु । १मानसंतानस्य क्षणपरम्परकस्य वा २ ज्ञानं सन्तानान्त्यभागरूपं ३ हेतुत्वापेक्षा तृतीया, हेतुत्वं च मोक्षल तदविनाभावित्वात् ४ प्रस्थान प्रस्थादन पर्यालोच्यमानेषु हिंसैव संपद्यते । वैदिकानां च हिंसव गरीयसी धर्मसाधनं, यज्ञोपदेशात् , तस्य च तयाविनाभावादित्यभिप्रायः, उक्तं च-"भुवः प्राणिवधो यज्ञे०" ॥ तदेवं सर्वप्रावादुका मोक्षाङ्गभूतामहंसां न प्राधान्येन प्रतिपद्यन्त इति दर्शयितुमाह ते सधे पावाउया आदिकरा धम्माणं णाणापन्ना णाणाछंदा णाणासीला णाणादिट्ठी जाणारुई णाणारंभा णाणाझवसाण जुत्ता एगं महं मंडलिबंधं किच्चा सवे एगओ चिट्ठति ॥ पुरिसे य सागणियाणं इंगालाणं पाई बहुपडिपुन्नं अओमएणं संडासएणं गहाय ते सव्वे पावाउए आइगरे धम्माणं णाणापन्ने जाव णाणाझवसाणसंजुस्से एवं वयासी-हंभो पावाउया ! आइगरा धम्माणं णाणापना जाव णाणाअज्झवसाणसंजुत्ता! इमं ताव तुन्भे सागणियाणं इंगालाणं पाई बहुपडिपुत्रं गहाय मुहुत्तमं मुहत्तगं पाणिणा धरेह, णो बहुसंडासगं संसारियं कुजा णो बहुअग्गिथंभणियं कुज्जा णो बहु साहम्मियवेयावडियं कुज्जा णो बहुपरधम्मियवेयावडियं कुज्जा उजुया णियागपडिवन्ना अमायं कुवमाणा पाणिं पसारेह, इति बुचा से पुरिसे तेसिं पावादुयाणं तं सागणियाणं इंगालाणं पाई बहुपडिपुन्नं अओमएणं संडासएणं गहाय पाणिंसु णिसिरति, तए णं ते पावादुया आइगरा धम्माणं णाणापन्ना जाव गाणाझवसाणसंजुत्ता पाणि पडिसाहरंति, तए णं से पुरिसे ते सवे पावाउए आदिगरे धम्माणं जाव णाणाझवसाणसंजुत्ते एवं वयासी-हंभो पावादुया ! आइगरा धम्माणं णाणापन्ना जाव गाणाझवसाणसंजुत्ता ! कम्हा णं तुन्भे सूत्रकृताङ्गे| पाणिं पडिसाहरह ?, पाणिं नो डहिज्जा, दड्डे किं भविस्तइ ?, दुक्खं दुक्खंति मन्नमाणा पडिसाहरह, २क्रिया२श्रुतस्कएस तुला एस पमाणे एस समोसरणे, पत्तेयं तुला पत्तेयं पमाणे पत्तेयं समोसरणे, तत्थ णं जे ते स्थानाध्य. न्धे शीला समणा माहणा एवमातिम्वति जाव परुति-सवे पाणा जाव सबेसत्ता हतबा अज्जावेयचा परिघेतवा परिकीयावृत्तिः तावेयवा किलामेतबा उद्दवेतवा, ते आगंतुछेयाए ते आगंतुभेयाए जाव ते आगंतुजाइजरामरणजोणिज॥३३९।। म्मणसंसारपुणब्भवगन्भवासभवपवंचकलंकलीभागिणो भविस्संति, ते यहणं दंडणाणं यहणं मुंडणाणं तजणाणं तालणाणं अंबंधणाणं जाव घोलणाणं माइमरणाणं पिइमरणाणं भाइमरणाणं भगिणीमरणाणं भज्जापुत्तधूतसुण्हामरणाणं दारिदाणं दोहग्गाणं अप्पियसंवासाणं पियविप्पओगाणं यहणं दुक्खदोम्मणस्माणं आभागिणो भविस्संति, अणादियं च णं अणवयग्गं दीहमद्धं चाउरंतसंसारकतारं भुज्जो भुजो अणुपरियहिस्संति, ते णो सिझिस्संति णो वुझिस्संति जाव णो सबदुक्खाणं अंतं करिस्संति, एस तुला एम पमाणे एम समोसरणे पत्तेयं तुला पत्तेयं पमाणे पत्तेयं समोसरणे ॥ तत्थ णं जे ते समणा माहणा एवमाइक्वंति जाव परूवेंति-सचे पाणा सवे भूया सबे जीवा सचे सत्ता ण हंतचा ण अज्जावेयधा ण परिघेतवा ण उहवेयवा ते णो आगंतुछेयाए ते णो आगंतुभेयाए जाव जाइजरामरणजोणिज ४॥३३९॥ म्मणसंसारपुणब्भवगन्भवासभवपवंचकलंकलीभागिणो भविस्संति, ते णो बहणं दंडणाणं जाव णो यहणं मुंडणाणं जाव बहणं दुग्वदोम्मणस्साणं णो भागिणो भविस्संति, अणादियं च णं अणवयग्गं ekeeseceneseakcesesesesereverecedeseseseseseseseeseaecenecesecevedeo Page #590 -------------------------------------------------------------------------- ________________ 227 अश दीहमद्धं चाउरंतसंसारकतारं भुजो भुज्जो णो अणुपरियहिस्संति, ते सिजिझस्संति जाव सचदुक्खाणं अंतं करिस्संति ॥ (सूत्रं ४१)॥ प्रवदनशीलाः प्रावादुकाः 'सर्वेऽपि ते विषष्ट्युत्तरत्रिशतपरिमाणा अपि आदिकरा यथावं धर्माणां, येऽपि च तच्छिष्यास्तेऽपि सर्वे नाना-भिमा प्रज्ञा-ज्ञानं येषां ते नानाप्रज्ञाः, आदिकरा इत्यनेनेदमाह-खरुचिविरचितास्ते न खनादिप्रवाहायाताः, ननु चाहतानामपि आदिलविशेषणमस्त्येव, सत्यमस्ति, किंतु अनादिहेतुपरम्परेत्यनादिखमेव, तेषां च सर्वज्ञप्रणीतागमानाश्रयणानि| बन्धनाभावः तदभावाच्च भिन्न परिज्ञानम् , अत एव नानाछन्दाः, छन्दः-अभिप्रायः, भिन्नाभिप्राया इत्यर्थः, तथाहि-उत्पादव्य यध्रौव्यात्मके वस्तुनि सांख्यैरेकान्तेनाविर्भावतिरोभावाश्रयणादन्वयिनमेव पदार्थ सत्यखेनाश्रित्य नित्यपक्षं (ते) समाश्रिताः, तथा | शाक्या अत्यन्तक्षणिकेषु पूर्वोत्तरभिनेषु पदार्थेषु सत्सु स एवायमिति प्रत्यभिज्ञाप्रत्ययः सदृशापरापरोत्पत्तिविप्रलब्धानां भवती त्येतत्पक्षसमाश्रयणादनित्यपक्षं समाश्रिता इति । तथा नैयायिकवैशेषिकाः केषाश्चिदाकाशपरमाण्वात्मादीनामेकान्तेन नित्यख| मेव कार्यद्रव्याणां च घटपटादीनामेकान्तेनानित्यखमेवाश्रिताः । एवमनया दिशाऽन्येऽपि मीमांसकतापसादयोऽभ्यूह्या इति । तथा ते तीर्थंका नाना शीलं येषां ते तथा, शीलं-व्रतविशेषः, स च भिमस्तेषामनुभवसिद्ध एव । तथा नाना दृष्टिः-दर्शनं येषां ते तथा, तथा नाना रुचिर्येषां दे नानारुचयः, तथा नानारूपमध्यवसानम्-अन्तःकरणप्रवृत्तिर्येषां ते तथा, इदमुक्तं | भवति-अहिंसात्र प्रधानं धर्माङ्ग, सा च तेषां नानाभिप्रायखादविकलखेन न व्यवस्थिता । तस्या एव सूत्रकारः प्राधान्य दर्शयितुमाह-ते सर्वेऽपि प्रावादुका यथास्वपक्षमाश्रिता एकत्र प्रदेशे संयुता मंडलिबन्धमाधाय तिष्ठन्ति, तेषां | सूत्रकृताङ्गे चैवं व्यवस्थितानामेकः कश्चित्पुरुषस्तेषां संवित्यर्थ ज्वलतामङ्गाराणां प्रतिपूर्णा पात्रीम्-अयोमयं भाजनमयोमयेनैव २ क्रिया२ श्रुतस्क- संदंशकेन गृहीखा तेषां ढौकितवान्, उवाच च तान् यथा-भोः प्रावादुकाः! पूर्वोक्तविशेषणविशिष्टा इदमझारभृतं स्थानाध्यक न्धे शीला- भाजनमेकैकं मुहूर्त प्रत्येक विभृत यूयं, न चेदं (ह) संदंशकं सांसारिकं नापि चानिस्तम्भनं विदध्युः नापि च साधर्मिकाऽभ्यधार्मिकाणाकीयावृतिः मनिदाहोपशमादिनोपकारं कुर्युरिति, 'ऋजवो मायामकुर्वाणाः पाणिं प्रसारयत, तेऽपि च तथैव कुयुः, ततोऽसौ पुरुषः ॥३४॥ तद्भाजनं पाणौ समर्पयति, तेऽपि च दाहशङ्कया हस् सङ्कोचयेयुरिति, ततोऽसौ तानुवाच-किमिति पाणिं प्रतिसंहरत यूयं ?, एवमभिहितास्ते ऊचुः-दाहभयादिति, एतदुक्तं भवति-अवश्यममिदाहभयान कश्चिदम्यभिमुखं पाणिं ददातीत्येतत्परोऽयं, दृष्टान्तः । पाणिना दग्धेनापि किं भवतां भविष्यतीति ?, दुःखमिति चेद्यद्येवं भवन्तो दाहापादितदुःखभीरवः सुखलिप्सवः, तदेव मति सर्वेऽपि जन्तवः संसारोदरविवरवर्तिन एवंभूता एवेत्येवम् 'आत्मतुलया' आत्मौपम्येन यथा मम नाभिमतं दुःख-18 मित्यवं सर्वजन्तूनामित्यवगम्याहिंसैव प्राधान्येनाश्रयणीया, 'तदेतत्प्रमाणं' सैषा युक्तिः 'आत्मवत्सर्वभूतानि, यः पश्यति स पश्यति । तदेतत् समवसरणं-स एव धर्मविचारो यत्राहिंसा संपूर्णा तत्रैव परमार्थतो धर्मः, इत्येवं व्यवस्थिते तत्र ये केचनावि-12 दिनपरमार्थाः श्रमणब्राह्मणादयः 'एवं' वक्ष्यमाणमाचक्षते परेषामात्मदायोत्पादनायैवं भाषन्ते तथैवमेव धर्म 'प्रज्ञापयन्ति' व्यवस्थापयन्ति, तथा अनेन प्राण्युपतापकारिणा प्रकारेण परेषां धर्म 'प्ररूपयन्ति' व्याचक्षते, तद्यथा-'सर्वे प्राणा' इत्यादि, | ॥३४०॥ यावद्धन्तच्या दण्डादिभिः परितापयितव्या धर्मार्थमरघट्टादिवहनादिभिः परिणाद्या विशिष्टकाले श्राद्धादौ रोहितमत्स्यादय इव तथाऽपद्रावयितव्या देवतायागादिनिमित्तं बस्तादय इवेत्येवं ये श्रमणादयःप्राणिनामुपतापकारिणी भाषां भाषन्ते (ते) आगामिनि कालेज्नेकशो बहुशः स्वशरीरच्छेदाय भेदाय च भाषन्ते, तथा ते सावधभाषिणो भविष्यति काले जातिजरामरणानि बहूनि प्राप्नुवन्ति । योन्यां जन्म योनिजन्म तदनेकशो गर्भव्युत्क्रान्तजावस्थायां प्राप्नुवन्ति, तथा संसारप्रपश्चान्तर्गतास्तेजोवायुषूच्चैर्गोत्रो| दूलनेन कलङ्कलीभावभाजो भवन्ति बहुशो भविष्यन्ति च, तथा ते बहूनां दण्डादीनां शारीराणां दुःखानामात्मानं भाजनं कुर्वन्ति, तथा ते निर्विवेका मातृवधादीनां मानसानां दुःखानां तथाऽन्येषामप्रियसंप्रयोगार्थनाशादिभिःखदौर्मनस्यानामाभा&गिनो भविष्यन्तीति । किंबहुनोक्तेन ?, उपसंहारव्याजेन गुरुतरमनर्थसंबन्धं दर्शयितुमाह-'अणादियं' इत्यादि, नास्यादि-18 रस्तीत्यनादिः-संसारः, तदनेनेदमुक्तं भवति-यत्कैश्चिदभिहितं यथाज्यमण्डकादिक्रमेणोत्पादित इत्येतदपातं, न विद्यतेऽवद -पर्यन्तो यस्य सोऽयमनवदग्रोऽपर्यन्त इत्यर्थः, तदनेनेदमुक्तं भवति-यदुक्तं कैश्चिद्यथा प्रलयकालेऽशेषसागरजलप्लावनं द्वादशा-18 रादित्योद्गमेन चात्यन्तदाह इत्यादिकं सर्व मिथ्येति, 'दीर्घ मित्यनन्तपुद्गलपरावर्तरूपकालावस्थानं, तथा चत्वारोऽन्ता-गतयो यस्य स तथा, चातुर्गतिक इत्यर्थः, तत्संसार एव कान्तारः संसारकान्तारो, निर्जलः समयस्त्राणरहितोऽरण्यप्रदेशः कान्तार इति । तदेवंभूतं 'भूयो भूयः' पौनःपुन्येनानुपरिवर्तिष्यन्ते-अरहघटीन्यायेन तत्रैव भ्रमन्तः स्थास्यन्तीति, अत एवाह-यतस्ते | प्राणिनां हन्तारः, कुत एतदिति चेत्सावद्योपदेशाद् , एतदपि कथमिति चेदन्ततः औदेशिकादिपरिभोगानुज्ञयेत्येवमवगन्तव्यमित्यतस्ते कुप्रावचनिका नैव सेत्स्यन्ति-नैव ते लोकाग्रस्थानमाक्रमिष्यन्ति, तथा न ते सर्वपदार्थान् केवलज्ञानावाप्या भोत्स्यन्ते, | अनेन ज्ञानातिशयाभावमाह, तथा न तेऽष्टप्रकारेण कर्मणा मोक्ष्यन्ते, अनेनाप्यसिद्धेरकैवल्यावाप्तेश्च कारणमाह, तथा परिनिर्वृतिः ॥ | परिनिर्वाण-आनन्दसुखावाप्तिस्तां ते नैव प्राप्स्यन्ते, अनेनापि सुखातिशयाभावः प्रदर्शितो भवतीति, तथा नैते शारीरमानसाना Saenaya9839999092002020 Page #591 -------------------------------------------------------------------------- ________________ 228 16॥३४१॥ सूत्रकताओं दुःखानामात्यन्तिकमन्तं करिष्यन्तीत्यनेनाप्यपायोतिशयाभावः प्रदर्शितो भवति । एषा तुला' तदेतदुपमानं यथा सायद्यानुष्ठा-18|२ क्रिया२श्रुतस्क- नपरायणाः सावधभाषिणश्च कुप्रावचनिका न सिध्यन्त्येवं स्वयूथ्या अप्यौदेशिकादिपरिभोगिनो न सिध्यन्तीति । तदेतत्प्रमाण- स्थानाध्य. न्धे शीला- प्रत्यक्षानुमानादिकं, तथाहि-प्रत्यक्षेणैव जीवपीडाकारी चौरादिर्बन्धनान्न मुच्यते, एवमन्येऽपीति, अनुमानादिकमप्यायोज्यं ।। कीयावृत्तिः तथा तदेतत्समवसरणम्-आगमविचाररूपमिति, प्रत्येकं च प्रतिप्राणि प्रतिप्रावादुकमेतत्तुलादिकं द्रष्टव्यमिति ॥ ये पुनर्वि-12 ॥३४॥ दिततत्त्वा आत्मौपम्येन-आत्मतुलया सर्वजीवेष्वहिंसां कुर्वाणा एवमाचक्षते, तद्यथा-सर्वेऽपि जीवा दुःखद्विपः सुखलिप्सवस्ते न हन्तव्या इत्यादि । तदेवं पूर्वोक्तं दण्डनादिकं सप्रतिषेधं भणनीयं यावत्संसारकान्तारैमचिरेणैव ते व्यतिक्रमिष्यन्तीति || भणितानि क्रियास्थानानि, साम्प्रतमुपसंजिघृक्षुरेतदेव पूर्वोक्तं समासेन विभणिषुराहइच्छेतेहिं बारसहि किरियाठाणेहिं वहमाणा जीवा णो सिझिसु णो बुद्धिंसु णो मुचिंसु णो परिणिवाइंसु जाव णो सबदुक्खाणं अंतं करेंसु वा णो करेंति वा णो करिस्संति वा ॥ एयंसि चेव तेरसमे किरियाठाणे वट्टमाणा जीवा सिद्धिंसु वुद्धिंसु मुचिंसु परिणिवाइंसु जाव सबदुवाणं अंतं करेंसु वा करंति वा करिस्संति वा । एवं से भिक्खु आयट्ठी आयहिते आयगुस्से आयजोगे आयपरक्कमे आयरविवए आयाणुकंपए आयनिफेडए आयाणमेव पडिसाहरेज्जासि त्तिवेमि ॥ (सूत्रं ४२)॥ इति बीयसुयक्खंधस्स किरियाठाणं नाम बीयमज्झयणं समत्तं ॥ १ पगमा कचित् कचिच. नाप्यायाति. २ आत्यन्तिकदुःखनाशाभाव इति । इत्येतेषु द्वादशसु क्रियास्थानेष्वधर्मपक्षोऽनुपशमरूपः समवतार्यते, अत एतेषु वर्तमाना जीवा नातीते काले सिद्धा न वर्तमाने 21 | सिध्यन्ति न भविष्यति सेत्स्यन्ति, तथा न बुबुधिरेन बुध्यन्ते न च भोत्स्यन्ते, तथा न मुमुचुन मुश्चन्ति न च मोक्ष्यन्ते, तथा न निर्वृता न निर्वान्ति न च निर्वास्यन्ति, तथा न दुःखानामन्तं ययुर्न पुनर्यान्ति न च यास्यन्तीति ।। साम्प्रतं त्रयोदशं क्रियास्थानं धर्मपक्षाश्रितं दर्शयितुमाह-एतसिंत्रयोदशे क्रियास्थाने वर्तमाना जीवाः सिद्धाः सिध्यन्ति सेत्स्यन्तीति यावत्सर्वदुःखानामन्तं करिष्यन्तीति स्थितं । तदेवं स भिक्षुर्यः पौण्डरीकाध्ययनेऽभिहितोद्वादशक्रियास्थानवर्जकः अधर्मपक्षानुपशमपरित्यागी धर्मपक्षे स्थित उपशान्त आत्मना आत्मनो वार्थः आत्मार्थः स विद्यते यस्य स तथा, यो बन्यमपायेभ्यो रक्षति स आत्मार्थ्यात्मवानि| त्युच्यते, अहिताचाराश्च चौरादयो नात्मवन्तोऽयं खात्महित ऐहिकामुष्मिकापायभीरुखात्, तथाऽऽत्मा गुप्तो यस्य स तथा, एतदुक्तं भवति-स्वयमेवासी संयमानुष्ठाने पराक्रमते, तथाऽऽत्मयोगी आत्मनो योगः-कुशलमन:प्रवृत्तिरूप आत्मयोगः स यस्यास्ति स तथा, सदा धर्मध्यानावस्थित इत्यर्थः, तथाऽऽत्मा पापेभ्यो दुर्गतिगमनादिभ्यो रक्षितो येन स तथा, दुर्गतिगमनहेतुनिबन्धनस्य सावद्यानुष्ठानस्य निवृत्तखादितिभावः, तथाऽऽत्मानमेवानर्थपरिहारद्वारेणानुकम्पते शुभानुष्ठानेन सद्गतिगामिनं विधत्त इति, तथाऽऽत्मानं सम्यग्दर्शनादिकेनानुष्ठानेन संसारचारकानिःसारयतीति, तथाऽऽत्मानमनर्थभूतेभ्यो द्वादशभ्यः क्रिशयास्थानेभ्यः प्रतिसंहरेत् , यदिवोपदेशः-आत्मानं सर्वापायेभ्यः प्रतिसंहियात्-सर्वानर्थेभ्यो निवर्तयेदित्येतस्मिन्महापुरुष संभा| व्यत इति । इतिः परिसमाप्त्यर्थे, वीमीति पूर्ववत् । नयाः पूर्ववद्याख्येयाः । समाप्त क्रियास्थानाख्यं द्वितीयमध्ययनमिति ॥ कर्तरिप्रयोगे आद्यद्वये कर्मण इत्यध्याहारः । सूत्रकृताङ्गे अथ द्वितीयश्रुतस्कन्धे तृतीयाध्ययनप्रारम्भः ॥ ३ आहार२ श्रुतस्क परिज्ञा. न्धे शीला-1 कीयावृत्तिः द्वितीयाध्ययनानन्तरं तृतीयमारभ्यते, अस्य चायमभिसंबन्धः-कर्मक्षपणार्थमुद्यतेन भिक्षुणा द्वादशक्रियास्थानरहितेनान्त्य | क्रियास्थानसेविना सदाऽऽहारगुप्तेन भवितव्यं, धर्माधारभूतस्य शरीरस्याधारो भवत्याहारः, स च मुमुक्षुणोद्देशकादिदोषरहितो81 ॥३४२।। ग्राह्यः, तेन च प्रायः प्रतिदिनं कार्यमित्यनेन संबन्धेनाहारपरिज्ञाध्ययनमायातम् , अस्य चखार्यनुयोगद्वाराण्युपक्रमादीनि भवन्ति, तत्रेदमध्ययनं पूर्वानुपूर्ध्या तृतीयं पश्चानुपूर्व्या पञ्चममनानुपूा खनियतमिति, अर्थाधिकारः पुनरत्राहारः शुद्धाशुद्धभेदेन । | निरूप्यते । निक्षेपस्त्रिविधः-ओघादिः, तत्रौषनिष्पने निक्षेपेऽध्ययनं, नामनिष्पन्ने तु आहारपरिक्षेति द्विपदं नाम, तत्राहारपदनिक्षेपार्थमाह नियुक्तिकारःभामंठवणादविए खेत्ते भावे य होति बोद्धयो । एसो खलु आहारे निक्खेवो होइ पंचविहो ॥ १६९॥ दवे सञ्चित्तादी खेत्ते नगरस्स जणवओ होइ । भावाहारो तिविहो ओए लोमे य पक्खेवे ॥१७० ॥ सरीरेणोयाहारो तयाय फासेण लोमआहारो। पक्खेवाहारो पुण कावलिओ होइ नायबो॥१७१॥ S ॥३४२॥ ओयाहारा जीवा सक्वे अप्पजत्तगा मुणेयवा । पजत्तगा य लोमे पक्वेवे होइ (होति) नायबा ॥ १७२॥ एगिदियदेवाणं नेरइयाणं च नत्थि पक्खेवो । सेसाणं पक्खेवो संसारत्थाण जीवाणं ॥१७३ ॥ eseseseeeeeeeese asagadesoseOS99268999999990989SESeasee aieeeeee 999999990 Page #592 -------------------------------------------------------------------------- ________________ 229 एकं च दो व समए तिन्नि व समए मुहुत्तमद्धं वा । सादीयमनिहणं पुण कालमणाहारगा जीवा ॥ १७४ ॥ एकं च दो व समए केवलिपरिवज्जिया अणाहारा । ममि दोण्णि लोए य पूरिए तिन्नि समया उ ॥ १७५ ॥ अंतोमुत्तमद्धं सेलेसीए भवे अणाहारा । सादीयमनिहणं पुण सिद्धा यऽणहारगा होति ॥ १७६ ॥ जोएण कम्मरणं आहारेई अणंतरं जीवो । तेण परं मीसेणं जाव सरीरस्स निप्फत्ती ॥१७७॥ णामं ठवणपरिन्ना दवे भावे य होइ नायबा । दवपरिन्ना तिविहा भावपरिन्ना भवे दुविहा ॥ १७८॥ नामस्थापनाद्रव्यक्षेत्रभावरूपः पञ्चप्रकारो भवति निक्षेप आहारपदाश्रय इति, तत्र नामस्थापने अनादृत्य द्रव्याहारं प्रतिपादयितुमाह-द्रव्याहारे चिन्त्यमाने सचित्तादिराहारस्त्रिविधो भवति, तद्यथा-सचित्तोचित्तो मिश्रश्च, तत्रापि सचित्तः पविधः। पृथिवीकायादिकः, तत्र सचित्तस्य पृथिवीकायस्य लवणादिरूपापन्नस्याहारो द्रष्टव्यः, तथापकायादेरपीति, एवं मिश्रोऽचित्तश्च ।। | योज्यः, नवरमनिकायमचित्तं प्रायशो मनुष्या आहारयन्ति, ओदनादेस्तदूपखादिति । क्षेत्राहारस्तु यसिन्क्षेत्रे आहारः क्रियते उत्पद्यत व्याख्यायते वा, यदिवा नगरस्य यो देशो धान्येन्धनादिनोपभोग्यः स क्षेत्राहारः, तद्यथा-मथुरायाः समासमो देशः परिभोग्यो मथुराहारो मोढेरकाहारः खेडाहार इत्यादि । भावाहारस्वयं-क्षुधोदयाद्भक्ष्यपर्यायापलं वस्तु यदाहारयति स भावा हार इति । तत्रापि प्रायश आहारस्य जिह्वेन्द्रियविषयसात्तिक्तकटुकषायाम्ललवणमधुररसा गृह्यन्ते, तथा चोक्तम्-"राईभत्ते सूत्रक, ५८ | १ पोलिकादी सचित्तामिकणिकास्वादनं यद्वा चकोरादयोऽप्रेक्षका इति किंवदन्ती २ ओदनादीनाममिनिष्पन्नत्वेनाचित्तानिरूपाणां भस्मादीनां च तद्रूपतया परिणामादधुनाऽचित्ताभिकायता, भगवतीवृत्तौ अभिपरिणामव्याख्यानमप्योदनादीनामौष्ण्ययोगादेव ३ रात्रिभक्तं भावतस्तितं वा यावन्मधुरं वा।। सूत्रकृताङ्गे | भावओ तिचे वा जाव मधुरे"त्यादि, अन्यदपि प्रसङ्गेन गृह्यते, तद्यथा-खरविशदमभ्यवहार्य भक्ष्य, तत्रापि बाष्पाढ्य ओदनः |३आहार २ श्रुतस्क- प्रशस्यते न शीतः, उदकं तु शीतमेव, तथा चोक्तं-"शैत्यमपां प्रधानो गुणः" एवं तावदभ्यवहार्य द्रव्यमाश्रित्य भावाहारः प्रति परिज्ञा न्धे शीला- पादितः, साम्प्रतमाहारकमाश्रित्य भावाहारं नियुक्तिकृदाह-भावाहारस्त्रिविधः-त्रिप्रकारो भवति, आहारकस्य जन्तोत्रिभिः प्रकाकीयावृत्तिः | रैराहारोपादानादिति, प्रकारानाह-'ओए'त्ति तैजसेन शरीरेण तत्सहचरितेन च कार्मणेनाभ्यां द्वाभ्यामप्याहारयति यावदपर॥३४३॥ मौदारिकादिकं शरीरं न निष्पद्यते, तथा चोक्तम्-"तेएणं कम्मएणं आहारेइ अणंतरं जीवो । तेण परं मिस्सेणं जाव सरीरस्स शनिप्फत्ती ॥१॥" तथा-ओआहारा जीवा सो बाहारगा अपज्जत्ता।" लोमाहारस्तु शरीरपर्याप्त्युत्तरकालं बाह्यया खचा, लोमभिराहारो लोमाहारः, तथा प्रक्षेपण कवलादेराहारः प्रक्षेपाहारः, स च वेदनीयोदयेन चतुर्भिः स्थानैराहारसंज्ञासद्भावाद्भ वति, तथा चोक्तम्-"चाहिं ठाणेहिं आहारसण्णा समुप्पञ्जइ, तंजहा-ओमकोट्ठयाए १ छुहावेयणिजस्स कम्मस्स उदएणं २ ९ मईए ३ तयट्ठोवओगेणं"ति । साम्प्रतमेतेषां त्रयाणामप्येकयैव गाथया व्याख्यानं कर्तुमाह-तैजसेन कार्मणेन च शरीरेणौदारि कादिशरीरानिष्पचेर्मिश्रेण च य आहारः स सर्वोऽप्योजाहार इति, केचियाचक्षते-औदारिकादिशरीरपर्याप्त्या पर्याप्तकोऽपीन्द्रि18 यानापानभाषामनःपर्याप्तिभिरपर्याप्तकः शरीरेणाहारयन् ओजाहार इति गृह्यते, तदुत्तरकालं तु त्वचा-स्पर्शेन्द्रियेण य आहारः स श्लोमाहार इति, प्रक्षेपाहारस्तु 'कावलिको कवलप्रक्षेपनिष्पादित इति ज्ञातव्यो भवति । पुनरप्येषामेव स्वामिविशेषेण विशेषमा ॥३४३॥ १ तैजसेन कार्मणेन चाहारयत्यनन्तरं जीवः ततः परं मिश्रेण यावच्छरीरस्य निष्पत्तिः ॥१॥ २ ओजआहारा जीवाः सर्वे आहारका अपर्याप्ताः ॥१॥ ३ चतुर्भिः स्थानराहारसंझा समुत्पद्यते तद्यथा-वामकोष्ठतया क्षुधावेदनीयस्य कर्मण उदयेन मल्या तदर्थोपयोगेन ॥१॥ विर्भावयबाह-यः प्रागुक्तः शरीरेणौजसाहारस्तेनाहारणाहारका जीवाः सर्वेऽप्यपर्याप्तका ज्ञातव्याः, सर्वामिः पर्याप्तिभिरपर्यासास्ते वेदितव्याः, तत्र प्रथमोत्पत्तौ जीवः पूर्वशरीरपरित्यागे विग्रहेणाविग्रहेण वोत्पतिदेशे तैजसेन कार्मणेन च शरीरेण तप्तस्नेहपतितसंपानकवत्तत्प्रदेशस्थानात् (स्थान) पुद्गलानादत्ते, सदुत्तरकालमपि यावदपर्याप्तकावस्था तावदोजआहार इति, पर्याप्तकास्त्विन्द्रियादिभिः पर्याप्तिभिः पर्याप्ताः केषांचिन्मतेन शरीरपर्याप्तका वा गृह्यन्ते, तदेवं ते लोमाहारा भवन्ति, तत्र स्पर्शेन्द्रियेणोष्मादिना | तप्त छायया शीतवायुनोदकेन वा प्रीयते प्राणी गर्भस्योऽपि, पर्याप्त्युत्तरकालं लोमाहार एवेति, प्रक्षेपाहारे तु भजनीयाः, यदैव प्रक्षेपं कुर्वन्ति तदैव प्रक्षेपाहारा नान्यदा, लोमाहारतातुवाय्वादिस्पर्शात्सर्वदैवेति, सच लोमाहारश्चक्षुष्मताम्-अर्वाग्दृष्टिमान दृष्टिपथमवतरति, अतोऽसौ प्रतिसमयवर्ती प्रायशः, प्रक्षेपाहारस्तूपलभ्यते प्रायः, स च नियतकालीयः, तद्यथा-देवकुरूत्तरकुरु (वादि) प्रभवा अष्टमभक्ता(घा)हाराः, संख्येयवर्षायुषामनियतकालीयः प्रक्षेपाहार इति ॥साम्प्रतं प्रक्षेपाहारं खामिविभागेन दर्शयितुमाहएकमेव स्पर्शेन्द्रियं येषां ते भवन्त्येकेन्द्रिया:-पृथिवीकायादयस्तेषां देवनारकाणां च नास्ति प्रक्षेपः, ते हि पयोप्युत्तरकालं स्पर्शन्द्रियेणैवाहारयन्तीतिकृखा लोमाहाराः, तत्र देवानां मनसा परिकल्पिता: शुभाः पुद्गलाः सर्वेणैव कायेन परिणमन्ति नारकाणां त्वशुभा इति, शेषास्त्वौदारिकशरीरा द्वीन्द्रियादयस्तिर्यअनुष्याश्च तेषां प्रक्षेपाहार इति, तेषां संसारस्थिताना कायस्थितेरेवाभावाप्रक्षेपमन्तरेण, कावलिक आहारो जिहेन्द्रियस्य सद्भावादिति, अन्ये त्वाचार्या अन्यथा व्याचक्षते-तत्र यो जिडेन्द्रियेण स्थूल: शरीरे प्रक्षिप्यते स प्रक्षेपाहारः, यस्तु घ्राणदर्शनश्रवणैरुपलभ्यते धातुभावेन परिणमति स ओजाहारः, यः पुनः स्पर्शेन्द्रियेणे वायुस्पालोमाहारस्य सार्वदिकत्वात् , विग्रहादौ व्यभिचारवारणाय प्रायश इति । Page #593 -------------------------------------------------------------------------- ________________ 230 tee सूत्रकृताने २ श्रुतस्कछ शीलाकीयावृत्तिः ॥३४४॥ seceseseseel 20989000 GROCCC योपलभ्यते धातुभावेन(च) प्रयाति स लोमाहार इति ॥ साम्प्रतं कालविशेषमधिकृत्याऽनाहारकानभिधित्सुराह-तत्र 'विग्गहगहमा-18| आहार वना केवलिणो समुहया अयोगी या । सिद्धा य अणाहारा सेसा आहारगा जीवा ॥१॥ अस्या लेशतोऽयमर्थः-उत्पत्तिकाले परिज्ञा विग्रहगतो-वक्रगतावापन्नाः केवलिनो लोकपूरणकाले समुद्घातावस्थिता अयोगिनः-शैलेश्यवस्थाः सिद्धावानाहारकाः, शेषास्तु जीवा आहारका इत्यवगन्तव्यं, तत्र भवाद्भवान्तरं यदा समश्रेण्या याति तदानाहारको न लभ्यते, यदापि विश्रेण्यामेकेन वक्रेणोत्पद्यते तदापि प्रथमसमये पूर्वशरीरस्थेनाहारितं द्वितीये खवक्रसमये समाश्रितशरीरस्थेनेति, वक्रद्वये तु त्रिसमयोत्पत्ती, मध्यमसमयेऽनाहारक इति इतरयोस्वाहारक इति, वक्रत्रये तु चतुःसमयोत्पत्तिके मध्यवर्तिनोः समययोरनाहारकः, चतुःसमयो-18 त्पत्तिश्चैवं भवति-सनाड्या बहिरुपरिष्टादयोऽधस्ताद्वोपर्युत्पद्यमानो दिशो विदिशि विदिशो वा दिशि यदोत्पद्यते तदा लभ्यते, तत्रैकेन समयेन त्रसनाडीप्रवेशो द्वितीयेनोपर्यधो वा गमनं, तृतीयेन च बहिनिःसरणं, चतुर्थेन तु विदिक्षुत्पत्तिदेशे प्राप्तिरिति । पञ्चसमया तु त्रसनाड्या बहिरेव विदिशो विदिश्रुत्पत्तौ लभ्यते तत्र च मध्यवर्तिषु (त्रिषु) अनाहारक इत्यवगन्तव्यम् , आद्यन्तसमययोस्वाहारक इति । केवलिसमुद्घातेऽपि कार्मणशरीरवर्तिखात् तृतीयचतुःपञ्चमसमयेष्वनाहारको द्रष्टव्यः । शेषेषु तु औदारिकतन्मिश्रशरीरवर्तिखादाहारक इति । 'मुहुसमद्धं चति अन्तर्मुहूर्त गृह्यते, तच्च केवली स्वायुषःक्षये सर्वयोगनिरोधे सति इखपञ्चाक्षरोद्गिरणमात्रकालं यावदनाहारक इत्येवमवगन्तव्यं । सिद्धजीवास्तु शैलेश्यवस्थाया आदिसमयादारभ्यानन्तमपि कालमनाहा- IN ॥३४॥ रका इति । साम्प्रतमेतदेव स्वामिविशेष विशेषिततरमाह-केवलिपरिवर्जिताः संसारस्था जीवा एकं द्वौ वा अनाहारका भवन्ति । ॥ १ उपलक्षणात्पूर्णतासंहरणयोः २ ततोऽर्वाक्, सामीप्ये च सप्तमी । ते च द्विविग्रहत्रिविग्रहोत्पत्तौ त्रिचतुःसामयिकायां द्रष्टव्याः, चतुर्विग्रहपञ्चसमयोत्पत्तिस्तु स्वल्पसत्त्वाश्रितेति न साक्षादुपात्ता, तथा चान्यत्राप्यभिहितम्-"एक द्वौ वानाहारकः" (सत्त्वा० अ०२ सू०३१), वाशब्दात् त्रीन् वा, आनुपूर्ध्या अप्युदय उत्कृष्टतो विग्रहगतौ चतुरः समयानागमेऽभिहितः, ते च पञ्चसमयोत्पत्तौ लभ्यन्ते नान्यत्रेति । भवस्थकेवलिनस्तु समुद्घाते मन्ये तत्क-13 रणोपसंहारावसरे तृतीयपश्चमसमयौ द्वौ लोकपूरणाश्चतुर्थसमयेन सहितात्रयः समया भवन्तीति ॥ पुनरपि नियुक्तिकारः सादिक| मपर्यवसानं कालमनाहारकवं दर्शयितुमाह-शैलेश्यवस्थाया आरभ्य सर्वदानाहारकः सिद्धावस्थाप्राप्तावनन्तमपि कालं यावदिति, पूर्व तु कावलिकव्यतिरेकेण प्रतिसमयमाहारकः कावलिकेन तु कादाचित इति । ननु केवलिनो घातिकर्मक्षयेऽनन्तवीर्यखान्न भवत्येव कावलिक आहारः, तथाहि-आहारादाने यानि वेदनादीनि षट् कारणान्यभिहितानि तेषां मध्ये एकमपि न 81 विद्यते केवलिनि तत्कथमसावाहारं बहुदोषदुष्टं गृहीयात् , तत्र न तावत्तस्य वेदनोत्पद्यते, तद्वेदनीयस्य दग्धरञ्जुस्थानिकखात्, सत्यामपि न तस्य तत्कृता पीडा, अनन्तवीर्यखात, वैयावृत्यकारणं तु भगवति सुरासुरनराधिपतिपूज्ये न संभाव्यत एवेति, ईर्यापथः पुनः केवलज्ञानावरणपरिक्षयात्सम्यगवलोकयत्येवासौ, संयमस्तु तस्य यथाख्यातचारित्रिणो निष्ठितार्थखानाहारग्रहणाय कारणीभवति, प्राणवृत्तिस्तु तस्यानपवर्तिवात् आयुषोऽनन्तवीर्यसाचान्यथा सिद्धैव, धर्मचिन्तावसरस्वपगतो निष्ठिता-3 र्थखात् , तदेवं केवलिनः कावलिकाहारो वहपायखान कथञ्चिद् घटत इति स्थितम् , अत्रोच्यते, तत्र यत्तावदुक्तं 'घातिकमक्षये कवेलज्ञानोत्पत्तावनन्तवीर्यवान्न केवलिनो शक्ति'रिति, तदागमानभिज्ञस्य तत्त्वविचाररहितस्य युक्तिहृदयमजानतो वचनं, तथा-१ 11 अन्तराणि संहृत्य मन्थीभवनसमयः २ सति कारणताशापनाय । हि-यदाहारनिमित्तं वेदनीयं कर्म तत्तस्य तथैवाऽऽस्ते, किमिति सा.शारीरी स्थितिःप्राक्तनी न भवति ?, प्रमाणं च-अस्ति केव- ३ आहारलिनो भुक्तिः, समग्रसामग्रीकत्वात्पूर्वभुक्तिवत् , सामग्री चेयं प्रक्षेपाहारस्य, तद्यथा-पर्याप्तत्वं १ वेदनीयोदयः २ आहारपक्ति परिज्ञायां निमित्तं तैजसशरीरं ३ दीर्घायुष्कत्वं ४ चेति, तानि च समस्तान्यपि केवलिनि सन्ति, यदपि दग्धरञ्जसंस्थानिकत्वमुच्यते वेदनी भक्तिः यस्य तदप्यनागमिकमयुक्तिसंगतं च, आगमे पत्यन्तोदयः सातस केवलिन्यमिधीयते, युक्तिरपि-यदि पातिकर्मक्षयाज्ज्ञानादयस्तस्याभूवन वेदनीयोद्भवायाः क्षुधः किमायातं येनासौ न भवति, न तयोश्छायातपयोरिव सहानवस्थानलक्षणो नापि भावाभावयोरिव परस्परपरिहारलक्षणः कश्चिद्विरोधोऽस्तीति, सातासातयोवान्तर्मुहूर्तपरिवर्तमानतया यथा सातोदय एवमसातोदयोऽपीत्यनन्तवीर्यत्वे सत्यपि शरीरबलापचयः क्षुद्वेदनीयोद्भपा पीडा च भवत्येव, न चाहारग्रहणे तस्स किंचित्क्षीयते, केवलमाहोपुरुषिकामात्रमेवेति । यदप्युच्यते-वेदनीयस्योदीरणाया अमावात्मभूततरघुगलोदयाभावस्तदमावाश्चात्यन्तं वेदनीयपीडाऽभाव इति वामात्रं, तथाहि-अविरतसम्यग्दृष्ट्यादिवेकादशसु स्थानकेषु वेदनीयस्य गुणश्रेणीसद्भावात्प्रभूतपुद्गलोदयसद्भावः ततः किं तेषु | प्राक्तनेभ्योऽधिकपीडासद्भाव इति, अपिच-यो जिने सातोदयस्तीवः किमसौ प्रचुरपुद्गलोदये नेति ?, अतो यत्किञ्चिदेतदिति । तदेवं सातोदयवदसातोदयोऽपि केवलिन्यनिवारित इति, तयोरन्तर्मुहूर्तकालेन परिवर्तमानत्वात् । यदपि कचिकैश्चिदभिधीयते-181 विपच्यमानतीर्थकरनाम्नो देवस्य च्यवनकाले षण्मासकालं यावदत्यन्तं सातोदय एवेत्यसावपि यदि खान नो बाधायै, केव- ॥३४५॥ S, लिनों भुक्तेरनिवारितत्वात् । यदप्युच्यते-आहारविषयाकासारूपा क्षुद्भवति, अभिकाङ्कन चाहारपरिग्रहबुद्धिा, सा च मोहनीय-12 १ आत्मशक्त्याविष्करणमात्र २ पूर्वोतवादिमिः, षण्मासाधिकायुषामपि केवलाद्वेति । सूत्रकृताङ्गे २ श्रुतस्कन्धे शीलाकीयावृत्तिः तानि च समस्तान्या कलिन्यभिधीयता योरिव सहानवस्थानदय ए ॥३४५॥ 29089829202000909SSA Page #594 -------------------------------------------------------------------------- ________________ 231 लवते, यतच्छ अस्था अपवर्त्यतेऽकृतार्थनामात्रेण निवर्ततेतावकाररूपतया प्रति संकल्पात्किल जार नदर्शनानीत्येते द्वाविशाचा लाभपरिपहा, चाकारणानां कर्मणामपनामा क्षुत्पिपासाशीतनदानिन उच्छेदः जिनमेव विकारः, तस्य चापगतत्वात्केवलिनो न भुक्तिरिति, एतदप्यसमीचीनं, यतो मोहनीयविपाका क्षुन भवति, तद्विपाकस्य प्रतिपअमावनया प्रतिसंख्यानेन निवर्त्यमानत्वात् , तथाहि-कषायाः प्रतिकूलभावनया निवर्त्यन्ते, तथा चोक्तम्-"उक्समेण हणे कोहं, माणं मद्दवया जिणे । मायं चऽजवभावेण, लोमं संतुहिए जिणे ॥१॥" मिथ्यात्वसम्यक्त्वयोश्च परस्परनिवृत्तिर्भावनाकृता प्रतीवैव, वेदोदयोऽपि विपरीतभावनया निवर्तते, तदुक्तम्-"काम ! जानामि ते मूलं, संकल्पात्किल जायसे । ततस्तं न करिप्यामि, ततो मे न भविष्यसि ॥ १॥" हास्यादिषट्कमपि चेतोविकाररूपतया प्रतिसंख्यानेन निवर्तते, क्षुद्वेदनीयं तु रोगशीतो प्मादिवजीवपुद्गलविपाकितया न प्रतीपवासनामात्रेण निवर्ततेऽतो न मोहविपाकखभावा क्षुदिति । तदेवं व्यवस्थिते यत्कैश्चिदा18 ग्रहगृहीतैरभिधीयते, यथा-'अपवर्त्यतेऽकृतार्थ नायु नादयो न हीयन्ते । जगदुपकृतावनन्तं वीर्य किं गतषो मुक्तिः॥१॥ तदेतत् प्लवते, यतश्छमस्थावस्थायामप्येतदस्तीति तत्रापि किमिति भुते , तत्र समस्तवीर्यान्तरायक्षयाभावान्भुक्तिसद्भाव इति चेत्, | तदयुक्तं, यतः किं तत्रायुषोऽपवर्तनं स्यात् किं वा चतुर्णा ज्ञानानां काचिद्धानिः स्यायेन भुक्तिरिति, तसाद्यथा दीर्घकालस्थितेरायुष्कं कारणमेवमाहारोऽपि । यथा सिद्धिगतेयुपरतक्रियस्य ध्यानस्य चरमक्षणः कारणमेवं सम्यक्त्वादिकमपीति । अनन्तवीयेतापि तस्याहारग्रहणे सति न विरुध्यते, यथा तस्य देवच्छन्दादीनि विश्रामकारणानि गमननिषीदनानि च भवन्त्येवमाहारक्रियापि, विरोधाभावात् , नपत्र बलवत्तरवीर्यवतोऽल्पीयसी क्षुदिति, एवं च स्थिते यत्किश्चिदेतत् । अपि च-एकादश परीषहा । वेदनीयकृता जिने प्रादुष्ष्यन्ति, अपरे तु एकादश ज्ञानावरणीयादिकृतास्तत्क्षयेऽपगता इतीयमप्युपपत्तिः केवलिनि भुक्ति साध-। ISI १ उपशमेन हन्यात् क्रोधं मानं माईवतया जयेत् मायां चार्जवभावेन लोभ सन्तोषतो जयेत् ॥ १ ॥२ मोहरहितस्य, आकाङ्क्षाया मोहरूपत्वात् । सूत्रकृताओं यति, तथाहि-क्षुत्पिपासाशीतोष्णदंशमशकनाम्यारतिस्त्रीचर्यानिपद्याशय्याऽऽक्रोशवधयाजालाभरोगतृणस्पर्शमलसत्कारपुरस्कारप्र ३ आहार२ भुतस्क- ज्ञाज्ञानदर्शनानीत्येते द्वाविंशतिर्मुमुक्षुणा परिसोढव्याः परिपहाः, तेषां च मध्ये ज्ञानावरणीयोत्थी प्रज्ञाज्ञानाख्यौ, दर्शनमोहनीयसंभ- परिझायां न्धे शीला वो दर्शनपरिपहः, अन्तरायोत्थोऽलाभपरिषहः, चारित्रमोहनीयसंभूतास्त्वमी-नाम्यारतिस्त्रीनिषद्याऽऽक्रोशयाजासत्कारपुरस्काराः, केवलिनो द्वीयावृत्तिः एते चेकादशापि जिने केवलिनि न संभवन्ति, तत्कारणानां कर्मणामपगतस्वातन हि कारणाभावे कचित्कार्योपपत्तिः, शेषा॥३४६॥ 1 स्त्वेकादश जिने संभवन्ति, तत्कारणस्य वेदनीयस्य विद्यमानत्वात् , ते चामी-क्षुत्पिपासाशीतोष्णदंशमशकचर्याशय्यावधरोगण स्पर्शमलाख्याः , एते च वेदनीयप्रभवाः, तच केवलिनि विद्यन्ते, न च निदानानुच्छेदे निदानिन उच्छेदः संभाव्यते, अतः | केवलिनि क्षुद्वेदनीयादिपीडा संभाव्यते, केवलमसावनन्तवीर्यत्वान्न विडलीभवति, न चासौ निष्ठितार्थो निष्प्रयोजनमेव पीडामधिसहते, न च शक्यते वक्तुम्-एवंभूतमेव तस्य भगवतः शरीरं यदुत क्षुत्पीडा न बाधते आहारमन्तरेण(च) वर्तते, यथा स्वभावेनैव प्रखेदादिरहितमेवं प्रक्षेपाहाररहितमित्येतच्चाप्रमाणकखादपकर्णनीयम् । अपि च-केवलोत्पत्तेः प्राग् भुक्तेरभ्युपगमात्केवलोत्पत्तावपि तदेवौदारिकं शरीरमाहाराद्युपसंस्कार्यम् , अथान्यथाभावः कैश्चिदुच्यते असावपि युक्तिरहितखादभ्युपगममात्र एवेति । तदेवं देशोनपूर्वकोटिकालस्य केवलिस्थितेः संभवादौदारिकशरीरस्थितेश्च यथाऽऽयुष्कं कारणमेवं प्रक्षेपाहारोऽपि, तथाहि-तैजसशरीरेण मृद्कृतस्याभ्यवहृतस्य द्रव्यस्य वपर्याप्या परिणामितस्योत्तरोत्तरपरिणामक्रमेणौदारिकशरीरिणामनेन प्रकारेण | क्षुदुद्भवो भवति । वेदनीयोदये सति, इयं च सामग्री सर्वापि भगवति केवलिनि संभवति, तकिमर्थमसौ न भुते, न च धाति ॥३४६॥ १ दीर्घकालस्थितिदर्शनाय । २ विशेषणार्थः । ३ शरीरादिरूपः। चतुष्टयस्य सहकारिकारणभावोऽस्ति येन तदभावात्तदभाव इत्युच्यते । तदेवं संसारस्था जीवा विग्रहगतौ जघन्येनैकं समयं उत्कृष्टतः समयत्रयं भवस्थकेवली च समुद्घातावस्थः समयययमनाहारकः शैलेश्यवस्थायां वन्तर्मुहूर्त, सिद्धास्तु सादिकमपर्यन्तं कालमनाहारका इति स्थितं ॥ साम्प्रतं प्रथमाहारग्रहणं येन शरीरेण करोति तदर्शयति ज्योतिः-तेजस्तदेव तत्र वा भवं तैजसं तेन कार्मणेन चाहारयति, तैजसकार्मणे हि शरीरे आसंसारभाविनी, ताभ्यामेव चोत्पत्तिदेशं गता जीवाः प्रथममाहारं कुर्वन्ति, ततः परमौदारिकमिश्रेण वैक्रियमिश्रेण वा यावच्छरीरं निष्पद्यते तावदाहारयन्ति, शरीरनिष्पत्तौ खौदारिकेण वैक्रियेण वाऽऽहारयन्तीति स्थितम् ॥ साम्प्रतं परिज्ञानिक्षेपार्थमाह-तत्र नामस्थापनादव्यभावभेदात्परिज्ञा चतुर्धा, तत्रापि नामस्थापने क्षुण्णत्वादनादृत्य द्रव्यपरिज्ञा प्रतिपादयन् गाथापश्चार्द्धमाह-'द्रव्यपरिक्षेति द्रव्यस्य द्रव्येण वा परिज्ञा द्रव्यपरिज्ञा, सा च परिच्छेद्यद्रव्यप्राधान्यात्तस्य च सचित्ताचित्तमिश्रभेदेन त्रैविध्यात्रिविधेति । भावपरिज्ञापि ज्ञपरिज्ञाप्रत्याख्यानपरिज्ञाभेदेन द्विविधेति, शेषस्त्वागमनोआगमज्ञशरीरभव्यशरीरव्यतिरिक्तादिको विचारः शस्त्रपरिज्ञावद्रष्टव्यः । गता निक्षेपनियुक्तिः, अधुना सूत्रानुगमे:स्खलितादिगुणोपेतं सूत्रमुच्चारयितव्यं, तच्चेदम्सुयं मे आउसंतेणं भगवया एवमक्खायं-इह खलु आहारपरिणाणामज्झयणे, तस्स णं अयमढे-इह खलु पाईणं वा ४ सवतो सवावंति च णं लोगसि चत्तारि बीयकाया एवमाहिज्जंति, तंजहा-अग्गबीया मूलबीया पोरबीया खंधबीया, तेसिं च णं अहाबीएणं अहावगासेणं इहेगतिया सत्ता पुढवीजोणिया पुढवीसंभवा पुढवीवुकमा तजोणिया तस्संभवा तदुवकमा कम्मोवगा कम्मणियाणेणं तत्थवुक्कमा णाणा 99999999999999999999990 9000000000000000000000 Page #595 -------------------------------------------------------------------------- ________________ 232 सूत्रकृताङ्गे २ श्रुतस्कन्धे शीलाकीयावृत्तिः ३ आहा परिज्ञायां वृक्षाधि कारः ॥३४७॥ TAGSadSoorapa99000000000 ॥३४७॥ eaeeseaesesereeseresttaesesecesecessieselatioeseseeseseseseseseseseseseceseseace विहजोणियासु पुढवीसु रुक्वत्ताए विउद्देति ॥ ते जीवा तेसिं णाणाविहजोणियाणं पुढवीणं सिणेहमाहारेंति, ते जीवा आहारेति पुढवीसरीरं आउसरीरं तेउसरीरं बाउसरीरं वणस्सइसरीरं ॥णाणाविहाण तसथावराणं पाणाणं सरीरं अचित्तं कुवंति परिविद्वत्थं तं सरीरं पुवाहारियं तयाहारियं विपरिणयं सारूवियकडं संतं ॥ अवरेऽविय णं तेसिं पुढविजोणियाणं रुकवाणं सरीरा णाणावण्णा जाणागंधा णाणारसा णाणाफासा णाणासंठाणसंठिया णाणाविहसरीरपुग्गलविउविता ते जीवा कम्मोववन्नगा भवंतित्तिमक्खायं ॥ (सूत्रं ४३)॥ अहावरं पुरक्खायं इहेगतिया सत्ता रुक्खजोणिया रुग्वसंभवा रुक्खवुकमा तजोणिया तस्संभवा तदुवकमा कम्मोवगा कम्मनियाणेणं तत्थवुकमा पुढवीजोणिएहिं रुक्खेहिं रुक्खत्ताए विउदृति, ते जीवा तेसिं पुढवीजोणियाणं रुक्रवाणं सिणेहमाहारेति, ते जीवा आहारति पुढवीसरीरं आउतेउवाउवणस्सइसरीरं जाणाविहाणं तसथावराणं पाणाणं सरीरं अचित्तं कुवंति परिविद्धत्थं तं सरीरं पुवाहारियं तयाहारियं विप्परिणामियं सारूविकडं संतं अवरेवि य णं तेसिं रुक्खजोणियाणं रुक्खाणं सरीरा णाणावण्णा णाणागंधा णाणारसा णाणाफासाणाणासंठाणसंठिया णाणाविहसरीरपुग्गलविउविया ते जीवा कम्मोववन्नगा भवंतीतिमक्वायं ।। (सूत्रं ४४)॥ अहावरं पुरक्खायं इहेगतिया सत्ता रुक्खजोणिया रुक्खसंभवा रुक्खवुकमा तज्जोणिया तस्संभवा तदुवक्कमा कम्मोवगा कम्मणियाणेणं तत्थवुकमा रुक्खजोणिएसु रुक्खत्ताए विउति, ते जीवा तेसिं रुक्खजोणियाणं रुक्रूणं सिणेहमाहारेंति, ते जीवा आहारेति पुढवीसरीरं आउतेउवाउवणस्सइसरीरं तसथावराणं पाणाणं सरीरं अचित्तं कुवंति, परिविद्वत्थं तं सरीरं पुवाहारियं तयाहारियं विपरिणामियं सारूविकडं संतं अवरेऽवि य णं तेसिं रुक्खजोणियाणं रुक्खाणं सरीरा णाणावन्ना जाव ते जीवा कम्मोववन्नगा भवंतीतिमक्खायं॥ (सूत्रं४५)॥अहावरं पुरक्खायं इहेगड्या सत्तारुक्खजोणिया रुक्खसंभवा रुक्खवुकमा तज्जोणिया तस्संभवा तदुवकमा कम्भोवगा कम्मनियाणेणं तत्थवुकमा रुक्खजोणिएसु रुक्खेसु मूलताए कंदत्ताए खंधत्ताए तयत्ताए सालत्ताए पवालत्ताए पत्तत्ताए पुप्फत्ताए फलत्ताए बीयत्ताए विउइंति, ते जीवा तेसिं रुक्खजोणियाणं रुक्खाणं सिणेहमाहारेंति, ते जीवा आहारेंति पुढवीसरीरं आउतेउवाउवणस्सइ० णाणाविहाणं तसथावराणं पाणाणं सरीरं अचित्तं कुचंति परिविद्धत्थं तं सरीरगं जाव सारूविकडं संतं, अवरेऽवि य णं तेसिं रुक्खजोणियाणं मूलाणं कंदाणं खंधाणं तयाणं सालाणं पवालाणं जाव बीयाणं सरीरा णाणावण्णा जाणागंधा जावणाणाविहसरीरपुग्गलविउविया ते जीवा कम्मोववन्नगा भवंतीतिमक्खायं ॥ (सूत्रं ४६)॥ अहावरं पुरक्वायं इहेगतिया सत्ता रुक्खजोणिया रुक्खसंभवा रुक्खवुकमा तज्जोणिया तस्संभवा तदुवकमा कम्मोववन्नगा कम्मनियाणेणं तत्थवुकमा रुक्खजोणिएहिं रुपवेहिं अज्झारोहत्ताए विउद्दति, ते जीवा तेसिं रुक्खजोणियाणं रुक्खाणं सिणेहमाहारेंति, ते जीवा आहारेति पुढवीसरीरं जाव सारूविकडं संतं, अवरेवि य णं तेसिं रुक्खजोणियाणं अज्झारुहाणं सरीरा णाणावना जावमक्खायं ॥ (सत्रं४७)॥ अहावरं पुरक्खायं इहेगतिया सत्ता अज्झारोहजोणिया अज्झारोहसंभवा जाव कम्मनियाणेणं तत्थवुकमा रुक्खजोणिएसु अज्झारोहेसु अज्झारोहत्ताए विउति, ते जीवा तेसिं रुग्वजोणियाणं अज्झारोहाणं सिणेहमाहारेंति,तेजीवा पुढवीसरीरं जाव सारूविकडं संतं, अवरेवि य णं तेसिं अज्झारोहजोणियाणं अज्झारोहाणं सरीरा णाणावन्ना जावमक्वायं ।। (सूत्रं ४८)॥ अहावरं पुरग्वायं इहेगतिया सत्ता अज्झारोहजोणिया अज्झारोहसंभवा जाव कम्मनियाणेणं तत्थवुकमा अज्झारोहजोणिएसु अज्झारोहत्ताए विउद्देति, ते जीवा तेसिं अज्झारोहजोणियाणं अज्झारोहाणं सिणेहमाहारंति, ते जीवा आहारंति पुढविसरीरं आउसरीरं जाव सारूविकडं संतं, अवरेऽवि य णं तेर्सि अज्झारोहजोणियाणं अज्झारोहाणं सरीरा णाणावना जावमक्वायं ॥ (सूत्रं ४९) ॥ अहावरं पुरक्खायं इंगनिया मत्ता अज्झारोहजोणिया अज्झारोहसंभवा जाव कम्मनियाणेणं तत्थयुक्कमा अज्झारोहजोणिएसु अमारोहसु मूलत्ताए जाव बीयत्ताए विउद्घति ते जीवा तेसिं अज्झारोहजोणियाणं अज्झारोहाणं सिणेहमाहारंति जाव अवर विय तसिं अज्झारोहजोणियाणं मूलाणं जाव बीयाणं सरीरा णाण बन्ना जावमकवायं ॥(मृत्र०)॥ अहावरं पुरक्खायं इहेगतिया सत्ता पुढविजोणिया पुढविसंभवा जाव णाणाविहजोणियामु पुढवीसु तणत्ताए विउटुंति, ते जीवा तेसिं णाणाविहजोणियाणं पुढवीणं सिणेहमाहारैति जाव ते जीवा कम्मोववन्ना भवंतीतिमक्वायं ॥ (सूत्रं५१)॥ एवं पुढविजोणिएसुतणेसु तणत्साए विउदृति 0 000000000000 सूत्रकृताङ्गे २ श्रुतस्कन्धे शीलाकीयावृत्तिः ३ आहारपरिज्ञायां वृक्षाधिकार: ॥३४८॥ Oraorasees200000000000000eneraan ॥३४८॥ Page #596 -------------------------------------------------------------------------- ________________ 233 ३ आहार. ४ परिज्ञाध्य. जावमक्वायं ॥ सूत्रं ५२॥ एवं तणजोणिएम तणेसु तणत्ताए विउदृति, तणजोणियं तणसरीरं च आहारति जावमक्वायं ॥ एवं तणजोणिएसु तणेसु मूलत्साए जाव बीयत्ताए विउति ते जीवा जाव एवमक्वायं ॥ एवं ओसहीणवि चत्तारि आलावगा ॥ एवं हरियाणवि चत्तारि आलावगा ॥ सूत्रं ५३ ॥ अहावरं पुरक्वायं इहेगतिया सत्ता पुढविजोणिया पुढविसंभवा जाव कम्मनियाणेणं तत्थवुकमा णाणाविहजोणियासु पुढवीसु आयत्ताए वायत्ताए कायत्ताए कूहणत्ताए कंदुकत्ताए उचेहणियत्ताए निवेहणियत्ताए सछत्ताए छत्तगत्ताए वासाणियत्ताए कूरत्ताए विउति, ते जीवा तेसिं णाणाविहजोणियाणं पुढवीणं सिणेहमाहारेंति, तेवि जीवा आहारेंति पुढविसरीरं जाव संतं, अवरेऽवि य णं तेसिं पुढविजोणियाणं आयत्ताणं जाव कूराणं सरीरा णाणावण्णा जावमक्खायं, एगो चेव आलावगो सेसा तिण्णि णस्थि ॥ अहावरं पुरक्खायं इहेगतिया सत्ता उद्गजोणिया उद्गसंभवा जाव कम्मनियाणेणं तत्थवुकमा णाणाविहजोणिएसु उदएसु रुक्वत्ताए विउति, ते जीवा तेसिं गाणाविहजोणियाणं उदगाणं सिणेहमाहारंति, ते जीवा आहारेति पुढविसरीरं जाव संतं, अवरेऽवि य गं तेसिं उद्गजोणियाणं रुक्खाणं सरीरा णाणावण्णा जावमक्वायं । जहा पुढविजोणियाणं रुक्खाणं चत्तारि गमा अज्झारु हाणवि तहेव, तणाणं ओसहीणं हरियाणं चत्तारि आलावगा भाणियबा एक्केके ॥ अहावरं पुरक्खायं सूत्रक ५९ इहेगतिया सत्ता उदगजोणिया उदगसंभवा जाव कम्मणियाणेणं तत्थवक्कमा णाणाविहजोणिएस उठण्म सूत्रकृताङ्ग उदगत्साए अवगत्साए पणगसाए सेवालसाए कलंबुगसाए हडताए कसेरुगत्ताए कच्छभाणियसाए २ श्रुतस्क उप्पलत्ताए पउमत्ताए कुमुयत्ताए नलिणसाए सुभगत्साए सोगंधियत्साए पोडरियमहापोंडरियत्ताए न्धे शीलाकीयावृत्तिः सयपत्तत्ताए सहस्सपत्तत्ताए एवं कल्हारकोंकणयत्ताए अरबिंदत्ताए तामरसत्ताए भिसभिसमुणालपुक्ख लत्ताए पुक्खलच्छिभगत्ताए विउद्घति, ते जीवा तसिं णाणाविहजोणियाणं उदगाणं सिणेहमाहारेंति, ते ॥३४९॥ जीवा आहारेंति पुढवीसरीरं जाव संतं, अवरेऽविय णं तेसिं उदगजोणियाणं उदगाणं जाव पुक्खलच्छि भगाणं सरीरा णाणावण्णा जावमक्खायं, एगो चेव आलावगो॥ सूत्रं ५४॥ अहावरं पुरक्वायं इहेगतिया सत्ता तेसिं चेव पुढवीजोणिएहिं रुक्खेहिं रुक्खजोणिएहिं रुक्खेहिं रुक्खजोणिएहिं मूलेहिं जाव बीएहिं रुक्वजोणिएहिं अज्झारोहे हिं अज्झारोहजोणिएहिं अज्झारुहेहिं अज्झारोहजोणिएहिं मूलेहिं जाव बीएहिं पुढविजोणिएहिं तणेहिं तणजोणिएहिं तणेहिं तणजोणिएहिं मूलेहिं जाव बीएहिं एवं ओसहीहिवि तिन्नि आलावगा, एवं हरिएहिवि तिन्नि आलावगा, पुढविजोणिएहिवि आएहिं काएहिं जाव कूरेहिं उद्गजोणिएहिं रुक्खेहिं रुक्खजोणिएहिं रुक्खेहिं रुक्खजोणिएहिं मूलेहिं जाव बीएहिं एवं अज्झारुहेहिवि तिण्णि तणेहिंपि तिण्णि आलावगा, ओसहीहिंपि तिपिण, हरिएहिंपि तिण्णि, उदगजोणिएहिं उदएहिं अवएहिं जाव पुक्खलच्छिभएहिं तसपाणत्ताए विउति ॥ते जीवा तेसिं पुढवीजोणियाणं उदगजोणियाणं रुक्खजोणियाणं अज्झारोहजोणियाणं तणजोणियाणं ओसहीजोणियाणं हरियजोणियाणं रुक्खाणं अज्झारुहाणं तणाणं ओसहीणं हरियाणं मूलाणं जाव बीयाणं आयाणं कायाणं जाव कुरवा(कूरा) णं उदगाणं अवगाणं जाव पुक्खलच्छिभगाणं सिणेहमाहारेंति, ते जीवा आहारेति पुढवीसरीरं जाव संतं, अवरेवि य णं तेसिं रुक्खजोणियाणं अज्झारोहजोणियाणं तणजोणियाणं ओसहिजोणियाणं हरियजोणियाणं मूलजोणियाणं कंदजोणियाणं जाव बीयजोणियाणं आयजोणियाणं कायजोणियाणं जाव कूरजोणियाणं उदगजोणियाणं अवगजोणियाणं जाव पुक्खलच्छिभगजोणियाणं तसपाणाणं सरीरा णाणावण्णा जावमक्खायं ॥ सूत्रं ५५॥ सुधर्मखामी जम्बूस्वामिनमुद्दिश्येदमाह-तद्यथा-श्रुतं मयाऽऽयुष्मता तु भगवतेदमाख्यातं, तद्यथा-आहारपरिज्ञेदमध्ययनं, 18 तस्स चायमर्थः-प्राच्यादिपु दिक्षु 'सर्वत' इत्यूर्वाधो विदिक्षु च 'सवावंति'त्ति सर्वसिन्नपि लोके क्षेत्रे प्रज्ञापकभावदिगाधा% रभूतेऽस्मिन् लोके चत्वारो 'बीजकाया' बीजमेव कायो येषां ते तथा, बीजं वक्ष्यमाणं, चखारो 'बीजप्रकाराः' समुत्पत्तिभेदा भवन्ति, तद्यथा-अग्रे बीजं येषामुत्पद्यते ते तलतालीसहकारादयः शाल्यादयो वा, यदिवाऽग्राण्येवोत्पत्तौ कारणतां प्रतिपद्यन्ते श येषां कोरण्टादीनां ते अग्रबीजाः, तथा मूलबीजा आर्द्रकादयः, पर्ववीजास्विक्ष्वादयः, स्कन्धवीजाः सल्लक्यादयः, नागार्जुनीयास्तु पठन्ति-"वणस्सइकाइयाण पंचविहा बीजवकंती एवमाहिज्जइ-तंजहा-अग्गमूलपोरुक्खंधबीयरुहा छट्ठावि एगेंदिया संमुच्छिमा बीया जायते" यथा दग्धवनस्थलीपु नानाविधानि हरितान्युद्भवन्ति पग्रिन्यो वाभिनवतडागादाविति । तेषां च चतुर्विधानामपि वनस्पतिकायानां यद्यस्य बीजम्-उत्पत्तिकारणं तद्यथाबीजं तेन यथाबीजेनेति, इदमुक्तं भवति-शाल्यङ्करस्य SSSSSSSS ॥३४९॥ Page #597 -------------------------------------------------------------------------- ________________ esese 234 ते पृथिव्युक्रमाः, इदमुक्तं भवति / तदन्यापर कमाः, इदमुक्तं भवति-पतियोनिकाः तस्थितिकावादिति, तथा पृथिव्यात, यथा तेषां वनस्पसिना ये तथा 'इत्यादि, ते हि तथाविधेन वन कर्मवगा वनस्पतिकायादागल सुत्रकृताङ्गे शालिबीजमुत्पत्तिकारणम् , एवमन्यदपि द्रष्टव्यं, 'यथावकाशेने ति यो यथावकाशः-ययस्योत्पचिस्थानमथवा भूम्यम्बुकाला 18|३ आहार२ श्रुतस्क- काशबीजसंयोगा यथावकाशे गृह्यन्ते तेनेति, तदेवं यथाबीजं यथावकाशेन च 'इहं' असिन् जगत्येके केचन सच्चा ये तथा- परिज्ञाध्य. न्धे शीला-18|विधकर्मोदयानस्पतिस्पित्सवः, ते हि वनस्पतावत्पद्यमाना अपि पृथिवीयोनिका भवन्ति, यथा तेषां वनस्पतिबीजकारणश्यावृत्तिः मेवमाधारमन्तरेणोत्पत्तेरभावात्पृथिव्यपि शैवालजम्बालादेरुदकवदिति, तथा पृथिव्यां संभव:-सदा भवनं येषां वनस्पतीनां ॥३५०॥ ते तथा, इदमुक्तं भवति-न केवलं ते तद्योनिकाः तत्स्थितिकाश्चेति, तथा पृथिव्यामेव विविधमुत्-प्राबल्येन क्रम:-क्रमणं येषा ॥ ते पृथिव्युक्रमाः, इदमुक्तं भवति-पृथिव्यामेव तेषामूवंक्रमणलक्षणा वृद्धिर्भवति, एवं च ते तयोनिकास्तत्संभवास्तव्युक्रमा इत्ये-18 तदनूद्यापरं विधातुकाम आह-'कम्मोवगा इत्यादि, ते हि तथाविधेन वनस्पतिकायसंभवेन कर्मणा प्रेर्यमाणास्तेष्वेव वनस्पतिधूप-सामीप्येन तस्यामेव च पृथिव्यां गच्छन्तीति कर्मोपगा भण्यन्ते, ते हि कर्मवशगा वनस्पतिकायादागत्य तेष्वेव पुनरपि | वनस्पति त्पद्यन्ते, न चान्यत्रोप्ता अन्यत्र भविष्यन्तीति, उक्तं च-"कुसुमपुरोप्ते बीजे मथुरायां नातुरः समुद्भवति । यत्रैव तस्य बीजं तत्रैवोत्पद्यते प्रसवः ॥१॥" तथा ते जीवाः कर्मनिदानेन-कारणेन समाकृष्यमाणास्तत्र-पृथिव्यां वनस्पतिकाये वा ध्युकमाः समागताः सन्तो नानाविधयोनिकासु पृथिवीष्वित्यन्येषामपि पणा कायानामुत्पत्तिस्थानभूतासु सचित्ताचिचमिश्रासु वा श्वेतकृष्णादिर्वणतिक्तादिरससुरभ्यादिगन्धमृदुकर्कशादिस्पर्शादिकैर्विकल्पबहुप्रकारासु भूमिषु वृक्षतया विविध वर्तन्ते विवर्तन्ते, ॥३५०॥ ते च तत्रोत्पत्रास्तासां पृथिवीनां 'लेहं स्निग्धभावमाददते, स एव च तेषामाहार इति न च ते पृथिवीशरीरमाहारयन्तः 1-पृथिव्याः पीडामुत्पादयन्ति ॥ एवमप्कायतेजोवायुवनस्पतीनामप्यायोज्यम्, अत्र च पीडानुत्पादनेऽयं दृष्टान्तः, तद्यथा| अण्डोद्भवाद्या जीवा मातुरुष्मणा विवर्धमाना गर्भस्था एवोदरगतमाहारयन्तो नातीव पीडामुत्पादयन्ति, एवमसावपि वनस्पति कायिकः पृथिवीस्नेहमाहारयनातीव तस्याः पीडामुत्पादयति उत्पद्यमानः, समुत्पन्नश्च वृद्धिमुपगतोऽसदृशवर्णरसाधुपेतसात् बाधा 1 विध्यादपीति । एवमकायस्य भौमसान्तरिक्षस्य वा शरीरमाहारयन्ति, तथा तेजसो भसादिकं शरीरमाददति, एवं वाय्वादेरपीति द्रष्टव्यं, किंबहुनोक्तेन, नानाविधानां त्रसस्थावराणां प्राणिनां यच्छरीरं तत्ते समुत्पद्यमानाः 'अचित्त'मिति खकायेनावष्टभ्य प्रासुकीकुर्वन्ति, यदिवा परिविध्वस्तं पृथिवीकायादिशरीरं किञ्चित्प्रासुकं किश्चित्सरितापितं कुर्वन्ति, ते वनस्पतिजीवा एतेषां | पृथिवीकायादीनां तच्छरीरं 'पूर्वमाहारित मिति तैरेव पृथिवीकायादिभिरुत्पत्तिसमये आहारितमासीत्-खकायलेन परिणामित-18 मासीत् तदधुनाऽपि वनस्पतिजीवस्तवोत्पद्यमान उत्पनो वा खचा-स्पर्शेनाहारयति, आहार्य च स्वकायखेन विपरिणामयति, 8 विपरिणामितं च तच्छरीरं स्खकायेन सह खरूपतां नीतं सत्तन्मयतां प्रतिपद्यते, अपराण्यपि शरीराणि मूलशाखाप्रतिशाखापत्रपुष्पफलादीनि तेषां पृथिवीयोनिकानां वृक्षाणां नानावर्णानि, तथाहि-स्कन्धस्यान्यथाभूतो वर्णो मूलस्य चान्याश इति, एवं यावनानाविधशरीरपुद्गलविकृर्वितास्ते भवन्तीति, तथाहि नानारसवीर्यविपाका नानाविधपुद्गलोपचयात्सुरूपकुरूपसंस्थानाः तथा दृढाल्पसंहननाः कुशस्थूलस्कन्धाश्च भवन्तीत्येवमादिकानि नानाविधस्वरूपाणि शरीराणि विकुर्वन्तीति स्थितं । केषांचिच्छाक्यादीनां वनस्पत्याचार स्थावरा जीवा एव न भवन्तीत्यतस्तत्प्रतिषेधार्थमाह-'ते जीवा' इत्यादि, 'ते' वनस्पतित्पना जीवा नाजीवाः, उपयोगलक्षणखाजीवानां, तथाहि तेषामप्याश्रयोत्सर्पणादिकया क्रिययोपयोगो लक्ष्यते, तथा विशिष्टाहारोपचयापचयाभ्यां शरीरोपचयापचयसद्भावादर्भकवत् जीवाः स्थावराः तथा छिन्त्रप्ररोहणात्स्वापात्सर्वनगपहरणे मरणादित्येवमादयो हेतवो-10॥ सूत्रकृताङ्गे वेशीला- हीयावृति: ॥३५१॥ द्रष्टव्या, यदत्र कैश्चित्स्पष्टेऽपि वनस्पतीनां चैतन्येऽसिद्धानकान्तिकसादिकमुक्त खदर्शनानुरागात् तदपकर्णनीयं, नहि आहारसम्यगार्हतमताभिशोसिद्धविरुद्धानकान्तिकोपन्यासेन व्यामोयते, सर्वस्य कश्चिदभ्युपगतखात्प्रतिषिद्धनाचेति । ते च जीवा- परिबाध्य. स्त्र वनस्पत्तिषु तथाविधेम कर्मणा उपपनगाः, तच्चेदम्-एकेन्द्रियजातिस्थावरनामवनस्पतियोग्यायुष्कादिकमिति, तत्कर्मोदयेन सत्रोत्पमा इत्युच्यन्ते न पुनः कालेश्वरादिना तत्रोपाधन्ते इत्येवमाख्यातं तीर्थकरादिभिरिति । एवं तावत्पृथिवीयोनिका वृक्षा अभिहिताः ॥ साम्प्रत तयोनिकेष्वेव वनस्पतिषु अपरे समुत्पद्यन्त इस्खेतदर्शयितुमाह-सुधर्मखामी शिष्योदेशेनेदमाह-अथापरमेतदाख्यातं पुरा तीर्थकरेण यदिवा तस्यैव वनस्पतेः पुनरपरं वक्ष्यमाणमाख्यातं, तद्यथा-'इह' असिन् जगत्येके केचन तथाविधकौदयवर्तिनः 'सत्वा' प्राणिनो वृक्षा एव योनिः-उत्पत्तिस्थानमाश्रयो येषां ते वृक्षयोनिका, इह च यत्पृथिवीयोनिकेषु वृधेष्यमिहित तदेतेष्वपि वृक्षयोमिकेषु वनस्पतिषु तदुपचयकर्तृ सर्वमायोज्यं यावदाख्यातमिति ॥ साम्प्रतं वनस्पत्यवयवानधिकृत्याह-अथापरमेतदाख्यातं (पदाख्यातं) तदर्शयति-'इह' असिन् जगत्येके म सर्वे तथाविधकर्मोदयवर्तिनी वृक्षयोनिकाः सखा भवन्ति तदवयवाश्रिताश्च परे बनस्पतिरूपा एव प्राणिनो भवन्ति, तथा यो धेको वनस्पतिजीवः सर्ववृक्षावयवव्यापी भवति, तख चापरे तदवयवेषु मूलकन्दस्कन्धखक्शाखाप्रवालपत्रपुष्पफलबीजभूतेषु दशषु स्थानेषु जीवाः समुत्पद्यन्ते, तेच तत्रोत्पधमामा वृक्षपोनिका वृक्षोनवा वृक्षव्युत्क्रमाश्चोच्यन्ते इति, शेष पूर्ववत , इह च प्राक्चतुर्विधार्थप्रतिपादकानि सूत्राण्यभिहितानि, ॥३५॥ यथा-वनस्पतयः पृथिव्याश्रिता भवन्तीत्येक १, तच्छरीरं अप्कायापिशरीरं वाऽऽहारयम्तीति द्वितीयं २, तथा विद्धास्तदाहारित शरीरमचित विध्वस्तं च कृखाऽऽत्मसात्कुर्वन्तीति तृतीयं ३, अन्यान्यपि तेषां पृथिवीयोनिकानां वनस्पतीनां शरीराणि ॥ Page #598 -------------------------------------------------------------------------- ________________ 235 दिका: पूर्वोक्तदखाता वृक्षा इत्यभिधातिष्विति, इहापिका २ श्रुतस्क न्धे शीलाकीयावृत्तिः ॥३५२॥ मूलकन्दस्कन्धादीनि नानावर्णानि भवन्तीति चतुर्थ ४, एवमत्रापि वनस्पतियोनिकानां वनस्पतीनामेवं विधार्थप्रतिपादकानि चतुःप्रकाराणि सूत्राणि द्रष्टव्यानीति यावत्ते जीवा वनस्पत्यवयवमूलकन्दस्कन्धादिरूपाः कर्मोपपन्नगा भवन्त्येवमाख्यातम् ।। साम्प्रतं वृक्षोपर्युत्पन्नान् वृक्षानाश्रित्याह-अथापरमेतत्पुराऽऽख्यातं यद्वक्ष्यमाणमिहके सत्त्वा वृक्षयोनिका भवन्ति, तत्र येते पृथिवीयोनिका वृक्षास्तेष्वेव प्रतिप्रदेशतया येऽपरे समुत्पद्यन्ते तस्यैकस्य वनस्पतेर्मूलारम्भकस्योपचयकारिणस्ते वृक्षयोनिका इत्यभिधीयन्ते, यदिवा ये ते मूलकन्दस्कन्धशाखाप्रशाखादिकाः पूर्वोक्तदशस्थानवर्तिनस्त एवमभिधीयन्ते, तेषु च वृक्षयोनिकेषु वृक्षेषु कर्मोपादाननिष्पादितेषु उपर्युपरि अध्यारोहन्तीत्यध्यारुहा:-वृक्षोपरिजाता वृक्षा इत्यभिधीयन्ते, ते च वल्लीवृक्षाभिधानाः | कामवृक्षाभिधाना वा द्रष्टव्याः, तद्भावे चापरे वनस्पतिकायाः समुत्पद्यन्ते वृक्षयोनिकेषु वनस्पतिष्विति, इहापि प्राग्वच्चखारि सूत्राणि द्रष्टव्यानि, तद्यथा-वृक्षयोनि रेषु वृक्षेष्वपरेऽध्यारुहाः समुत्पद्यन्ते, ते च तत्रोत्पन्नाः खयोनिभूतं वनस्पतिशरीरमाहार-18 यन्ति, तथा पृथिव्यप्तेजोवाय्वादीनां च शरीरकमाहारयन्ति, तथा तच्छरीरमाहारितं सदचित्तं विध्वस्तं विपरिणामितमात्मसास्कृतं स्वकायावयवतया व्यवस्थापयन्ति, अपराणि च तेपामध्यारहाणां नानाविधरूपरसगन्धस्पर्शोपेतानि नानासंस्थानानि शरीराणि भवन्ति, ते जीवास्तत्र स्वकृतकर्मोपपन्ना भवन्तीत्येतदाख्यातमिति प्रथमं सूत्रम् , द्वितीयं खिदम्-अथापरं पुराऽऽख्यातं ये ते प्राग्वृक्षयोनिकेषु वृक्षेषु अध्यारुहाः प्रतिपादितास्तेष्वेवोपरि प्रतिप्रदेशोपचयकर्तारोऽध्यारुहवनस्पतिखेनोपपद्यन्ते, ते च जीवा अध्यारुहप्रदेशेषूत्पन्ना अध्यारुहजीवास्तेषां स्वयोनिभूतानि शरीराण्याहारयन्ति, तत्रापराण्यपि पृथिव्यादीनि शरीराणि आहारयन्ति अपराणि चाध्यारुहसंभवानामध्यारुहजीवानां नानाविधवर्णकादिकानि शरीराणि भवन्तीत्येवमाख्यातम् , तृतीयं खिदमअथापरं पुराख्यातं, तद्यथा-इहैके सत्त्वा अध्यारुहसंभवेष्वध्यारुहेष्वध्यारुहलेनोत्पद्यन्ते, ये चैवमुत्पद्यन्ते तेऽध्यारुहयो- 1३ आहारनिकानामध्यारुहाणां यानि शरीराणि तानि आहारयन्ति, द्वितीयसूत्रे वृक्षयोनिकानामध्यारुहाणां यानि शरीराणि तान्यपरे परिज्ञाध्य. अध्यारुहजीवा आहारयन्ति, तृतीये सध्यारुहयोनिकानामध्यारुहजीवानां शरीराणि द्रष्टव्यानीति विशेषः, इदं तु चतुर्थकं, तद्यथा-अथापरमिदमाख्यातं, तद्यथा-इहैके सत्त्वा अध्यारुहयोनिकेष्वध्यारुहेषु मूलकन्दस्कन्धखकशाखाप्रवालपत्रपुष्पफलबीजभावेनोत्पद्यन्ते, ते च तथाविधकर्मोपगा भवन्तीत्येतदाख्यातमिति, शेषं तदेवेति ॥ साम्प्रतं वृक्षव्यतिरिक्तं शेषं वनस्प-18 (ग्रन्थानं १०५०० )तिकायमाश्रित्याह-अथापरमिदमाख्यातं यदुत्तरत्र वक्ष्यते, तद्यथा-इहैके सत्त्वाः पृथिवीयोनिकाः पृथिवीसंभवाः पृथिवीव्युत्क्रमा इत्यादयो यथा वृक्षेषु चखार आलापका एवं तृणान्यप्याश्रित्य द्रष्टव्याः, ते चामी-नानाविधासु पृथिवीयोनिषु तृणवेनोत्पद्यन्ते पृथिवीशरीरं चाहारयन्ति द्वितीयं तु पृथवीयोनिकेषु तृणेपुत्पद्यन्ते तृणशरीरं चाहारयन्तीति तृतीयं तु तृणयोनिकेषु तृणेघृत्पद्यन्ते तृणयोनिकतृणशरीरं चाहारयन्तीति चतुर्थ तृणयोनिकेषु तृणावयवेषु मूलादिषु दशप्रकागरेषुत्पद्यन्ते तृणशरीरं चाहारयन्ति, इत्येवं यावदाख्यातमिति । एवमौषध्याश्रयाश्चखार आलापका भणनीयाः, नवरमोषधिग्रहणं कर्तव्यम् । एवं हरिताश्रयाश्चखार आलापका भणनीयाः । कुहणेषु वेक एवालापको द्रष्टव्यः, तद्योनिकानामपरेषामभावादिति भावः । इह चामी वनस्पतिविशेषा लोकव्यवहारतोऽनुगन्तव्याः प्रज्ञापनातो वाऽवसेया इति । अत्र च सर्वेषामेव पृथिवीयोनिक ॥३५२॥ खात्पृथिवीसमाश्रयखेनाभिहिताः । इह च स्थावराणां वनस्पतेरेव प्रस्पष्टचैतन्यलक्षणखात्तस्यैव प्रात प्रदर्शितं चैतन्यम् , साम्प्रतमकाययोनिकस्य वनस्पतेः स्वरूपं दर्शयितुमाह-अथानन्तरमेतद्वक्ष्यमाणमाख्यातं, तद्यथा-इहैके सत्तास्तथाविधकर्मोदयादुदकं योनिः-उत्पत्तिस्थानं येषां ते तथा, तथोदके संभवो येषां ते तथा, यावत्कर्मनिदानेन संदानितास्तदुपक्रमा नवन्तीति । ते च तत्कर्मवशगा नानाविधयोनिषूदकेषु वृक्षलेन व्युत्क्रामन्ति-उत्पद्यन्ते । ये च जीवा उदकयोनिका वृक्षखेनोत्पन्नास्ते तच्छरीरम्-उदकशरीरमाहारयन्ति, न केवलं तदेवान्यदपि पृथिवीकायादिशरीरमाहारयन्तीति । शेष पूर्ववत् नेयं । यथा पृथिवीयो|निकानां वृक्षाणां चखार आलापका एवमुदकयोनिकानामपि वृक्षाणां भवन्तीत्येवं द्रष्टव्यं, तदुत्पमानां त्वपरविकल्पाभावा-1 |देक एवालापको भवति, एतेषां हि उदकाकृतीनां वनस्पतिकायानां तथा अवकपनकशवलादीनामपरस्य प्रागुक्तस्य विकल्प-16 स्थाभावादिति । एते च उदकाश्रया वनस्पतिविशेषाः कलम्बुकाहडादयो लोकव्यवहारतोऽवसेया इति ॥ साम्प्रतमन्येन प्रका-18 | रेण वनस्पत्याश्रयमालापकत्रयं दर्शयितुमाह-तद्यथा-पृथिवीयोनिकैपक्षवृक्षयोनिकैयक्षैस्तथा वृक्षयोनिकैर्मूलादिभिरिति, एवं वृक्षयोनिकैरध्यारुहैस्तथाऽध्यारुहयोनिकैरध्यारुहैस्तथाध्यारुहयोनिकैर्मूलादिभिरिति । एवमन्येऽपि तृणादयो द्रष्टव्याः । एवमुदक-12 योनिकेष्वपि वृक्षेषु योजनीयं ॥ तदेवं पृथिवीयोनिकवनस्पतेरुदकयोनिकवनस्पतेश्च भेदानुपदाधुना तदनुवादेनोपसंजिघृक्षुराह-'ते जीवा' इत्यादि, ते वनस्पतित्पन्ना जीवाः पृथिवीयोनिकानां तथोकवृक्षाध्यारुहतृणौषधिहरितयोनिकानां वृक्षाणां यावत्स्नेहमाहारयन्तीत्येतदाख्यातमिति, तथा सानां प्राणिनां शरीरमाहारयन्त्येतदवसाने द्रष्टव्यमिति । तदेवं वनस्पतिकायि-MS कानां सुप्रतिपाद्यचैतन्यानां स्वरूपमभिहितं, शेषाः पृथ्वीकायादयश्चखार एकेन्द्रिया उत्तरत्र प्रतिपादयिष्यन्ते, साम्प्रतं त्रसकायस्थावसरः, स च नारकतियेमनुष्यदेवभेदभिन्नः, तत्र नारका अप्रत्यक्षत्वेनानुमानग्राह्या:-(तथाहि) दुष्कृतकमफलभुजः १ एवमन्येष्वपि तृणादियोनिकेष्वपि वृक्षेषु योजनीयं, तदेवं प्र० २ तथोदकानां वृक्षा० प्र० । Page #599 -------------------------------------------------------------------------- ________________ 236 यमाहारेंति, आणुपलेस माया णाणाविहाभयं संसटुं कलर्स इन्धि वेगया ज सूत्रकृताङ्गे 18 केचन संतीत्येवं ते ग्राह्याः । तदाहारोऽप्येकान्तेनाशुभपुद्गलनिर्वर्तित ओजसा न प्रक्षेपेणेति । देवा अप्यधुना बाहुल्येनानुमान- ३ आहार२ श्रुतस्क-8 गम्या एव, तेपामप्याहारः शुभ एकान्तेनौजोनिवर्तितो न प्रक्षेपकृत इति, स चाभोगनिर्वतितोऽनाभोगकृतश्च, तत्रानाभोगकृतः 8 परिज्ञाध्य. न्धे शीला- प्रतिसमयभावी आभोगकृतश्च जघन्येन चतुर्थभक्तकृत उत्कृष्टतस्तु त्रयस्त्रिंशद्वर्षसहस्रनिष्पादित इति । शेपास्तु तिर्यमनुष्याः, कीयाधात्तः तेपां च मध्ये मनुष्याणामभ्यर्हितखात्तानेव प्राग्दर्शयितुमाह॥३५३॥ अहावरं पुरवायं णाणाविहाणं मणुस्साणं तंजहा-कम्मभूमगाणं अकम्मभूमगाणं अंतरदीवगाणं आरियाणं मिलकखुयाणं, तेसिं च णं अहाबीएणं अहावगासेणं इत्थीए पुरिसस्स य कम्मकडाए जोणिए एत्थ णं मेहुणवत्तियाए [व] णामं संजोगे समुप्पजइ, ते दुहओवि सिणेहं संचिणंति, तत्थ णं जीवा इत्थित्ताए पुरिसत्ताए णपुंसगत्ताए विउद्देति, ते जीवा माओउयं पिउसुक्कं तं तदुभयं संसर्ल्ड कलुसं किविसं तं पढमत्ताप आहारमाहारेति, ततो पच्छा जं से माया णाणाविहाओ रसविहीओ आहारमाहारेति ततो एगदेसेणं ओयमाहारेति, आणुपुत्वेण वुड्डा पलिपागमणुपवना ततो कायातो अभिनिवढमाणा इत्थि वेगया जणयंति पुरिसं वेगया जणयंति णपुंसगं वेगया जणयंति, ते जीवा डहरा समाणा माउ ॥३५३॥ क्खीरं सप्पिं आहारेंति, आणुपुवेणं वुड्डा ओयणं कुम्मासं तसथावरे य पाणे, ते जीवा आहारेंति पुढ१ सर्वेष्वादशेष्वस्ति पाठ एषः, तथापि टीप्पणीतोऽन्तःप्रविष्ट इति ज्ञायते। २ लोमाहारोऽप्यत्रीजस्तया विवक्षितस्तेन केवलः प्रक्षेपः प्रतिषिद्धः । विसरीरं जाव सारूविकडं संतं, अवरेऽविय णं तेसिं णाणाविहाणं मणुस्सगाणं कम्मभूमगाणं अकम्म'नूमगाणं अंतरद्दीवगाणं आरियाणं मिलक्खूर्ण सरीरा णाणावण्णा भवंतीतिमक्खायं ॥ सूत्रं ५६॥ अथानन्तरमेतत् 'पुरा' पूर्वमाख्यातं, तद्यथा-आर्याणामनार्याणां च कर्मभूमिजाकर्मभूमिजादीनां मनुष्याणां नानाविधयोनिकानां स्वरूपं वक्ष्यमाणनीत्या समाख्यातं, तेषां च स्त्रीपुंनपुंसकभेदभिनानां 'यथाबीजेनेति यद्यस्य बीजं, तत्र खियाः ४ संवन्धि शोणितं पुरुषस्य शुक्रं एतदुभयमप्यविध्यस्तं, शुक्राधिकं सत्पुरुषस्य शोणिताधिकं स्त्रियास्तत्समता नपुंसकस्य कारणतां || प्रतिपद्यते, तथा 'यथावकाशेने ति यो यस्यावकाशो मातुरुदरकुक्ष्यादिकः, तत्रापि किल वामा स्त्रियो दक्षिणा कुक्षिः पुरुषस्योभयाश्रितः पण्ढ इति । अत्र चाविध्वस्ता योनिरविध्वस्तं बीजमिति चखारो भङ्गाः, तत्राप्याद्य एव भङ्गक उत्पत्तेरवकाशो न शेषेषु ४ त्रिप्पिति । अत्र च स्त्रीपुंसयोर्वेदोदये सति पूर्वकर्मनिवर्तितायां योनौ 'मैथुनप्रत्ययिको'रतामिलापोदयजनितोऽग्निकारणयोररणिकाष्ठयोरिव संयोगः समुत्पद्यते, तत्संयोगे च तच्छुक्रशोणिते समुपादाय तत्रोत्पित्सवो जन्तवस्तैजसकार्मणाभ्यां शरीराभ्यां । कर्मरज्जुसदानितास्तत्रोत्पद्यन्ते । ते च प्रथममुभयोरपि स्नेहमाचिन्वन्त्यविध्वस्तायां योनौ सत्यामिति, विध्वस्यते तु योनिः पञ्चपुश्वाशिका (यदा) नारी सप्तसप्ततिकः पुमान् इति, तथा द्वादश मुहूर्तानि यावच्छुक्रशोणिते अविध्वस्तयोनिके भवतः तत ऊर्च ध्वंसमुपगच्छत इति । तत्र च जीवा उभयोरपि स्नेहमाहार्य स्वकर्मविपाकेन यथाखं स्त्रीपुनपुंसकभावेन 'विउति'त्ति वर्तन्ते | समुत्पधन्त इतियावत् , तदुत्तरकालं च स्त्रीकुक्षौ प्रविष्टाः सन्तः स्त्रियाऽऽहारितस्याहारस्य निर्यासं स्नेहमाददति, तत्स्नेहेन च शतेपां जन्तूनां क्रमोपचयाद् अनेन क्रमेण निष्पत्तिरुपजायते-'सत्ताह कललं होइ, सत्ताहं होइ बुब्बुयं इत्यादि । तदेवमनेन क्रमेण तदेकदेशेन वा मातुराहारमोजसा मिश्रेण वा लोमभिर्वाऽऽनुपूर्पणाहारयन्ति 'यथाक्रमम् आनुपूर्येण वृद्धिमुपागताः सन्तो| सूत्रकृताङ्गे 'गर्भपरिपाक गर्भनिष्पत्तिमनुप्रपन्नास्ततो मातुः कायादभिनिवर्तमानाः-पृथग्भवन्तः सन्तस्तद्योनेनिर्गच्छन्ति । ते च तथाविध- ३ आहार२ श्रुतस्क- कर्मोदयादात्मनः स्त्रीभावमप्येकदा 'जनयन्ति' उत्पादयन्त्यपरे केचन घुभावं नपुंसकभावं च, इदमुक्तं भवति-स्त्रीपुंनपुंस- परिज्ञाध्य. न्ध शीला- कभावःप्राणिनां स्वकृतकर्मनिवर्तितो भवति, न पुनर्यो यागिह भवे सोमुष्मिन्नपि तादृगेवेति, ते च तदहर्जातबालकाः सन्तः कीयावृत्तिः पूर्वभवाभ्यासादाहाराभिलापिणो मातुः स्तनस्तन्यमाहारयन्ति, तदाहारेण चानुपूर्येण च वृद्धास्तदुत्तरकालं नवनीतध्योदना दिकं यावत्कुल्मापान भुञ्जते, तथाऽऽहारखेनोपगतांस्त्रसान् स्थावरांश्च प्राणिनस्ते जीवा आहारयन्ति, तथा नानाविधपृथिवीशरीरं लवणादिकं सचेतनमचेतनं वाऽऽहारयन्ति, तच्चाहारितमात्मसात्कृतं सारूप्यमापादितं सत् 'रसासृनांसमेदोऽस्थिमजाशुक्राणि धातव' इति सप्तधा व्यवस्थापयन्ति, अपराण्यपि तेषां नानाविधमनुष्याणां शरीराणि नानावर्णान्याविर्भवन्ति, ते च तद्योनिकखात्तदाधारभूतानि नानावर्णानि शरीराण्याहारयन्तीत्येवमाख्यातमिति ॥एवं तावद्गर्भव्युक्रान्तिजमनुष्याः प्रतिपादिताः, तदनन्तरं 8 संमूर्छनजानामवमरः, तांश्चोत्तरत्र प्रतिपादयिष्यामि, साम्प्रतं तिर्यग्योनिकाः, तत्रापि जलचरानुद्दिश्याह अहावरं पुरकग्वायं णाणाविहाणं जलचराणं पंचिंदियतिरिक्खजोणियाणं, तंजहा-मच्छाणं जाव सुंसुमाराणं, नेमि च णं अहावीएणं अहावगासेणं इत्थीए पुरिसस्स य कम्मकडा तहेव जाव ततो एगदेमंणं ओयमाहारंति, आणुपुवेणं वुड्डा पलिपागमणुपवन्ना ततो कायाओ अभिनिवद्यमाणा अंडं वेगया जण ॥३५॥ यंति पोयं वेगया जणयंति, से अंडे उन्भिज्जमाणे इत्थि वेगया जणयंति पुरिसं वेगया जणयंति नपुंसगं वगया जणयंति, ते जीवा डहरा समाणा आउसिणेहमाहारेंति आणुपुवेणं वुहा वणस्सतिकायं तसथा 7090099298999999929092099292990sadaradasanaseas ॥३५॥ Page #600 -------------------------------------------------------------------------- ________________ 237 वरे य पाणे, ते जीवा आहारैति पुढविसरीरं जाव संतं, अवरेऽपि य णं तेसिंणाणाविहाणं जलचरपंचिंदियतिरिक्खजोणियाणं मच्छाणं सुंसुमाराणं सरीरा णाणावण्णा जावमक्खायं ॥ अहावरं पुरक्खायं णाणाविहाणं चउप्पयथलयरपंचिंदियतिरिक्वजोणियाणं, तंजहा-एगखुराणं दुखुराणं गंडीपदाणं सणप्फयाणं, तेसिं च णं अहावीएणं अहावगासेणं इस्थिपुरिसस्स य कम्म जाव मेहुणवत्तिए णामं संजोगे समुप्पजइ, ते दुहओ सिणेहं संचिणंति, तत्थ णं जीवा इत्थित्ताए पुरिसत्ताए जाव विउटुंति, ते जीवा माओउयं पिउसुकं एवं जहा मणुस्साणं इत्यपि वेगया जणयंति पुरिसंपि नपुंसगंपि, ते जीवा डहरा समाणा माउक्खीरं सप्पिं आहारेंति आणुपुवेणं वुड्डा वणस्सइकायं तसथावरे य पाणे, ते जीवा आहारेति पुढविसरीरं जाव संतं, अवरेऽवि य णं तेसिं णाणाविहाणं चउप्पयथलयरपंचेंदियतिरिक्खजोणियाणं एगखुराणं जाव सणप्फयाणं सरीरा णाणावण्णा जावमक्खायं ॥ अहावरं पुरक्खायं णाणाविहाणं उरपरिसप्पथलयरपंचिंदियतिरिक्खजोणियाणं, तंजहा-अहीणं अयगराणं आसालियाणं महोरगाणं; तेसिं च णं अहाथीएणं अहावगासेणं इत्थीए पुरिस जाव एत्थ णं मेहुणे एवं तं चेव, नाणत्तं अंडं वेगइया जणयंति पोयं वेगइया जणयंति, से अंडे उभिजमाणे इत्थि वेगइया जणयंति पुरिसंपि णपुंसगंपि, ते जीवा मूत्रकृ. ६.10 डहरा समाणा वाउकायमाहारेंति आणुपुत्रेणं वुड्डा वणस्सइनायं तसथावरपाणे, ते जीवा आहारेति पुढ विसरीरं जाव संत, अवरेऽवि य णं तेसिं णाणाविहाणं उरपरिसप्पथलयरपंचिंदियतिरिक्ख० अहीणं ३आहार. सूत्रकृता परिज्ञाध्य. जाव महोरगाणं सरीरा णाणावण्णा णाणागंधा जावमक्खायं ॥ अहावरं पुरक्खायं णाणाविहाणं भुयप. २ श्रुतस्कन्धे शीला- रिसप्पथलयरपंचिंदियतिरिक्खजोणियाणं, तंजहा-गोहाणं नउलाणं सिहाणं सरडाणं सल्लाणं सरवाणं कीयावृत्तिः खराणं घरकोइलियाणं विस्संभराणं मुसगाणं मंगुसाणं पयलाइयाणं विरालियाणं जोहाणं चउप्पाइ याणं, तेसिं च णं अहाबीएणं अहावगासेणं इत्थीए पुरिसस्स य जहा उरपरिसप्पाणं तहा भाणिय, ॥३५५॥ जाव सारूविकडं संत, अवरेऽवि य णं तेसिं णाणाविहाणं भुयपरिसप्पपंचिंदियथलयरतिरिक्खाणं तं० गोहाणं जावमक्खायं ॥ अहावरं पुरक्खायं णाणाविहाणं जलचरपंचिंदियतिरिक्ग्वजोणियाणं, तंजहाचम्मपक्खीणं लोमपक्रवीणं समुग्गपग्वीणं विततपक्खीणं तेसिं च णं अहाबीएणं अहावगासेणं इत्थीए जहा उरपरिसप्पाणं, नाणत्तं ते जीवा डहरा समाणा माउगात्तसिणेहमाहारेंति आणुपुवेणं वुड्डा वणस्सतिकायं तसथावरे य पाणे, ते जीवा आहारेंति पुढविसरीरं जाव संतं, अवरेऽवि य णं तेसिं णाणाविहाणं खहचरपंचिंदियतिरिक्वजोणियाणं चम्मपक्रवीणं जावमक्वायं (सूत्रं ५७)॥ अथानन्तरमेतद्वक्ष्यमाणं पूर्वमाख्यातं, तद्यथा-नानाविधजलचरपञ्चेन्द्रियतिर्यग्योनिकानां संबन्धिनः कांश्चित्स्वनामप्राहमाह, ||४|| | ॥३५५॥ तद्यथा-'मच्छाणं जाव सुसुमाराण'मित्यादि, तेषां मत्स्यकच्छपमकरग्राहसुसुमारादीनां यथाबीजेन यस्य यथा यद्वीजं यथाबीजं तेन तथा यथावकाशेन-यो यस्योदरादाववकाशस्तेन स्त्रियाः पुरुषस्य च स्वकर्मनिवर्तितायां योनावुत्पद्यन्ते । ते च तत्राभिव्यक्ता मातुशाराहारेण वृद्धिमुपगताः स्त्रीपुंनपुंसकानामन्यतमत्वेनोत्पद्यन्ते, ते च जीवा जलचरा गर्भावयुत्क्रान्ताः सन्तस्तदनन्तरं यावद् 'डहर'त्ति लघवस्तावदपूस्नेहम्-अपूकायमेवाहारयन्ति आनुपूर्येण च वृद्धाः सन्तो वनस्पतिकाय तथाऽपरांश्च त्रसान् स्थावरांचाहारयन्ति यावत्पश्चेद्रियानप्याहारयन्ति, तथा चोक्तम्-"अस्ति मत्स्यस्तिमिर्नाम, शतयोजनविस्तरः । तिमिडिलगिलोऽप्यस्ति, तद्गिलोऽप्यस्ति राघव! ॥१॥" तथा ते जीवाः पृथिवीशरीरं-कर्दमस्वरूपं क्रमेण वृद्धिमुपगताः सन्त आहारयन्ति, तच्चाहारितं सत्समानरूपीकृतमात्मसात्परिणामयन्ति, शेपं सुगम, यावत्कर्मोपगता भवन्तीत्येवमाख्यातम् ।। साम्प्रतं | स्थलचरानुद्दिश्याह-'अहावर मित्यादि, अथापरमेतदाख्यातं नानाविधानां चतुष्पदानां, तद्यथा-एकखुराणामित्य श्वखरादीनां तथा द्विखुराणां-गोमहिण्यादीनां तथा गण्डीपदानां-हस्तिगण्डकादीनां तथा सनखपदानां-सिंहव्याघ्रादीनां यथाबीजेन यथाव काशेन सकलपर्याप्तिमवाप्योत्पद्यन्ते ते चोत्पन्नाः सन्तस्तदनन्तरं मातुः स्तन्यमाहारयन्तीति, क्रमेण च वृद्धिमुपगताः सन्तोऽपरेपा18 मपि शरीरमाहारयन्तीति शेषं सुगम यावत्कर्मोपगता भवन्तीति ॥ साम्प्रतमुर परिसानुद्दिश्याह-'नानाविधानां' बहुप्रकारा| णामुरसा ये प्रसर्पन्ति तेषां, तद्यथा-अहीनामजगराणामाशालिकानां महोरगाणां यथाबीजखेन यथावकाशेन चोत्पच्याऽण्डजलेन । पोतजलेन वा गर्भानिर्गच्छन्तीति । ते च निर्गता मातुरूष्माणं वायुं चाहारयन्ति, तेषां च जातिप्रत्ययेन तेनैवाहारेण क्षीरादिनेव | वृद्धिरुपजायते, शेष सुगम, यावदाख्यातमिति ॥ साम्प्रतं भुजपरिसर्पानुद्दिश्याह-नानाविधानां भुजाभ्यां ये परिसर्पन्ति तेषां, || तद्यथा-गोधानकुलादीनां स्वकर्मोपात्तेन यथाबीजेन यथावकाशेन चोत्पत्तिर्भवति, ते चाण्डजखेन पोतजलेन चोत्पन्नास्तदनन्तरं ॥७॥ मातुरूष्मणा वायुना चाऽऽहारितेन वृद्धिमुपयान्ति, शेपं सुगम, यावदाख्यातमिति ॥ साम्प्रतं खचरानुद्दिश्याह-नानाविधानां verestseectsettekeeeeectseeeeeeeeeeeeeeeeeee ॥१॥" तथा ते जातम् “अस्ति मत्स्यस्तिमिनी वनस्पतिकायं त Page #601 -------------------------------------------------------------------------- ________________ 238 सूत्रकताओं २ श्रुतस्कन्धे शीलाबीयावृत्तिः ३ आहारपरिज्ञाध्य. ॥३५६॥ ॥३५६॥ खेचराणामुत्पत्तिरेवं द्रष्टव्या-तद्यथा-चर्मपक्षिणां-चर्मकीटवल्गुलीप्रभृतीनां तथा लोमपक्षिणां-सारसराजहंसकाकबकादीनां तथा समुद्गपक्षिविततपक्षिणां बहिबीपवर्तिनामेतेषां यथाबीजेन यथावकाशेन चोत्पन्नानामाहारक्रियैवमुपजायते, तद्यथा-सा पक्षिणी तदण्डकं खपक्षाभ्यामावृत्य तावत्तिष्ठति यावत्तदण्डकं तदृष्मणाहारितेन वृद्धिमुपगतं सत् कललावस्था परित्यज्य चञ्चादिकानवयवान् । परिसमापय्य भेदमुपयाति, तदुत्तरकालमपि मात्रोपनीतेनाहारेण वृद्धिमुपयाति, शेषं प्राग्वत् ॥ व्याख्याताः पञ्चेन्द्रिया मनुष्यास्तिर्यवश्थ, तेषां चाहारो द्वधा-आभोगनिर्वर्तितोऽनाभोगनिर्वर्तितश्च, तत्रानाभोगनिर्वर्तितः प्रतिक्षणभावी आभोगनिर्वर्तितस्तु यथास्वं क्षुद्वेदनीयोदयभावीति । साम्प्रतं विकलेन्द्रियानुद्दिश्याहअहावरं पुरक्खायं इहेगतिया सत्ता णाणाविहजोणियाणाणाविहसंभवाणाणाविहवुकमा तज्जोणिया तस्संभवा तदुवकमा कम्मोवगा कम्मणियाणेणं तत्वबुकमा णाणाविहाणं तसथावराणं पोग्गलाणं सरीरेसु वा सचित्तेसु वा अधिसेसु वा अणुसूयत्साए विउति, ते जीवा तेसिं जाणाविहाणं तसथावराणं पाणाणं सिणेहमाहारेंति, ते जीवा आहारेति पुढविसरीरं जाव संतं, अवरेऽवि य णं तेसिं तसथावरजोणियाणं अणुसूयगाणं सरीरा णाणावण्णा जावमक्खायं ॥ एवं दुरूवसंभवत्साए ॥ एवं खुरदुगत्ताए ॥ (सूत्रं ५८) अथानन्तरमेतदाख्यातं 'इह' असिन् संसारे एके केचन तथाविधकर्मोदयवर्तिनः 'सस्वाः ' प्राणिनो नानाविधयोनिकाः कर्मनिदानेन-खकृतकर्मणोपादानभूतेन तत्रोत्पत्तिस्थाने 'उपक्रम्य' आगत्य नानाविधत्रसस्थावराणां शरीरेषु सचित्तेषु अचित्तेषु वा 'अणुसूयत्साए ति अपरशरीराश्रिततया परनिश्रया विवर्तन्ते समुत्पद्यन्ते इतियावत् , ते च जीवा विकलेन्द्रियाः सचित्तेषु मनुष्यादिशरीरेषु यूकालिक्षादिकत्वेनोत्पद्यन्ते,तथा तत्परिभुज्यमानेषु मञ्चकादिष्वचित्तेषु मत्कुणत्वेनाविर्भवन्ति, तथाऽचित्तीभूतेषु | मनुष्यादिशरीरकेषु विकलेन्द्रियशरीरेषु वा ते जीवा अनुस्यूतत्वेन-परनिश्रया कुम्यादित्वेनोत्पद्यन्ते, अपरे तु सचित्ते तेजाकायादौ मूषिकादित्वेनोत्पद्यन्ते, यत्र चाग्निस्तत्र वायुरित्यतस्तदुद्भवा अपि द्रष्टव्याः, तथा पृथिवीमनुश्रित्य कुन्थुपिपीलिकादयो वर्षादावृष्मणा संखेदजा जायन्ते, तथोदके पूतरकाडोल्लणकभ्रमरिकाछेदनकादयः समुत्पद्यन्ते, तथा वनस्पतिकाये पनकभ्रमरादयो जायन्ते । तदेवं ते जीवास्तानि खयोनिशरीराण्याहारयन्ति इत्येवमाख्यातमिति ॥ साम्प्रतं पञ्चेन्द्रियमूत्रपुरीषोद्भवानसुमतः प्रतिपादयितुमाह-'एव'मिति पूर्वोक्तपरामर्शः, यथा सचित्ताचित्तशरीरनिश्रया विकलेन्द्रियाः समुत्पद्यन्ते तथा तत्संभवेषु मूत्रपुरीपवान्तादिपु अपरे जन्तवो दुष्टं-विरूपं रूपं येषां कृम्यादीनां ते दुरूपास्तत्संभवत्वेन तद्भावनोत्पद्यन्ते, ते च तत्र विष्ठादौ देहानिर्गत निर्गते वा समुत्पद्यमाना उत्पन्नाश्च तदेव विष्ठादिकं स्वयोनिभूतमाहारयन्ति, शेषं प्राग्वत् ।। साम्प्रतं सचित्तशरीराश्रयान् | जन्तून् प्रतिपादयितुमाह-'एव'मिति, यथा मूत्रपुरीषादावुत्पादस्तथा तिर्यकशरीरेषु 'खुरदुगत्ताए'त्ति चर्मकीटतया समुत्प-15 | धन्ते, इदमुक्तं भवति-जीवतामेव गोमहिण्यादीनां चर्मणोऽन्तः प्राणिनः संमूच्छर्यन्ते, ते च तन्मांसचर्मणी भक्षयन्ति, भक्षयन्तश्चर्मणो विवराणि विदधति, गलच्छोणितेषु विवरेषु तिष्ठन्तस्तदेव शोणितमाहारयन्ति, तथा अचित्तगवादिशरीरेऽपि, तथा सचित्ताचित्तवनस्पतिशरीरेऽपि घुणकीटकाः संमूच्छर्यन्ते, ते च तत्र संमूर्च्छन्तस्तच्छरीरमाहारयन्तीति ॥ साम्प्रतमपूकार्य प्रतिपिपादयिषुस्तत्कारणभूतवातप्रतिपादनपूर्वकं प्रतिपादयतीत्याह अहावरं पुरक्खायं इहेगतिया सत्ता णाणाविहजोणिया जाव कम्मणियाणेणं तत्थवुकमा णाणाविहाणं तसथावराणं पाणाणं सरीरसु सचित्तेसु वा अचित्तेसु वा तं सरीरगं वायसंसिद्धं वा वायसंगहियं षा वायपरिग्गहियं उड्ढवाएसु उड्ढभागी भवति अहेवाएसु अहेभागी भवति तिरियवाएसु तिरियभागी भवति, तंजहा-ओसा हिमए महिया करए हरतणुए सुद्धोदए, ते जीवा तेसिं गाणाविहाणं तसथावराणं पाणाणं सिणेहमाहारेंति, ते जीवा आहारेंति पुढविसरीरं जाव संतं, अवरेऽवि य णं तेसिं तसथावरजोणियाणं ओमाणं जाव सुद्धोदगाणं सरीरा णाणावण्णा जावमक्वायं ॥ अहावरं पुरक्वायं इहेगतिया सत्ता उदगजोणिया उदगसंभवा जाव कम्मणियाणेणं तत्थवुकमा तसथावरजोणिएसु उदएसु उदगत्ताए विउद्घति, ते जीवा तेसिं तसथावरजोणियाणं उदगाणं सिणेहमाहारेंति, ते जीवा आहारैति पुढविसरीरं जाव मंतं, अवरऽवि य णं तेसिं तसथावरजोणियाणं उदगाणं सरीरा णाणावण्णा जावमकग्वायं ॥ अहावरं पुरग्वायं इहंगतिया सत्ता उदगजोणियाणं जाव कम्मनियाणेणं तत्थवुकमा उद्गजोणिएसु उदासु उदगत्ताप विउद्घति, ते जीवा तेसिं उदगजोणियाणं उदगाणं सिणेहमाहारंति, ते जीवा आहारंति पुढविसरीरं जाव संतं, अवरेऽवि य णं तेसिं उदगजोणियाणं उदगाणं सरीरा णाणावना जावमग्वायं ॥ अहावरं पुरग्वायं इहंगतिया सत्ता उदगजोणियाणं जाव कम्मनियाणणं तत्थवुकमा उदगजोणिएसु उदएसु तसपाणसाए विउति, ते जीवा तेसिं उद्गजोणियाणं Seeroesersersesesesesesesencestioraelaeraeseseace Keeeeeeeeeeeeeeeeeeeeeeeeeeeee सूत्रकृताओं २श्रुतस्कशीयावृत्तिः ॥३५७॥ ३ आहारपरिशाध्य. न्धे शीला eeeeeeeee भवा जाव जोणियाणं उदगाणं सिण उदगाणं सरीरा पाणबुकमा ३५७॥ Page #602 -------------------------------------------------------------------------- ________________ BOARA 239 उदगाणं सिणेहमाहारेंति, ते जीवा आहारेति पुरविसरीरं जाव संतं, अवरेऽवि य णं तेसिं उदगजोणियाणं तसपाणाणं सरीरा णाणाधण्णा जावमक्खायं ॥ (सूत्रं ५९) अथानन्तरमेतद्वक्ष्यमाणं 'पुरा' पूर्वमाख्यातं, 'इह' असिन् जगत्येके सत्तास्तथाविधकर्मोदयाद् नानाविषयोनिका सम्सोयावकर्मनिदानेन 'तत्र' तस्मिन्वातयोनिकेऽपूकाये 'व्युत्क्रम्य' आगत्य 'नानाविधानां बहुप्रकाराणां 'प्रसानां दर्दुरप्रभृतीनां | 'स्थावराणां च हरितलवणादीनां प्राणिनां सचित्ताचित्तभेदभिमेषु शरीरेषु तदप्कायशरीरं वातयोनिकबादप्कायस्य वायुनोपादानकारणभूतेन सम्यक 'संसिद्धं' निष्पादितं तथा वातेनैव सम्यग् गृहीतमभ्रकपटलान्तनिर्धत्तं तथा वातेनान्योऽन्यानुग-18 तखात्परिगतं तथोर्ध्वगतेषु वातेपूर्वभागी भवत्यप्कायो, गगनगतवातवशादिवि संमूर्च्छते जलं, तथाऽधस्ताद्भतेषु वातेषु तदशा द्भवत्यधोभागी अप्कायः, एवं तिर्यग्गतेषु वातेषु तिर्यग्भागी भवत्यप्कायः, वमुक्तं भवति चातयोनिकखादप्कायस यत्र 81 8 यत्रासौ तथाविधपरिणामपरिणतो भवति तत्र तत्र तत्कार्यभूतं जलमपि संमूर्च्छते, तस्य चाभिधानपूर्वकं भेदं दर्शयितुमाह-तथा 'ओस'त्ति अवश्यायः 'हिमयेति शिशिरादो वातेरिता हिमकणा महिका:-धूमिकाः करका:-प्रतीताः 'हरितणुय'ति तृणाग्रव्यवस्थिता जलबिन्दवः शुद्धोदकं-प्रतीतमिति । 'इह' अमिनुदकप्रस्तावे एके सवास्तत्रोत्पद्यन्ते स्वकर्मवशगास्तत्रोत्पभास्ते जीवास्तेषां नानाविधानां त्रसस्थावराणां स्वोत्पत्याधारभूतानां स्नेहमाहारयन्ति, ते जीवास्तच्छरीरमाहारयन्ति, अनाहारका न भवन्तीत्यर्थः, शेष सुगमं यावदेतदाख्यातमिति ॥ तदेवं वातयोनिकमएकार्य प्रदाधुनाप्कायसंभवमेवाएकार्य दर्शयितुमाह अथापरमाख्यातं 'इह' असिन् जगति उदकाधिकारे वा एके सवास्तथाविधकर्मोदयादातवशोत्पन्नत्रसस्थावरशरीराधारमादक सूत्रकृताङ्ग योनिः-उत्पत्तिस्थानं येषां ते तथा, तथोदकसंभवा यावत्कर्मनिदानेन तत्रोत्पित्सवस्त्रसस्थावरयोनिकेपदकेष्वपरोदकतया | ३जहार २ श्रुतस्क- विवर्तन्ते' समुत्पद्यन्ते, ते चोदकजीवास्तेषां त्रसस्थावरयोनिकानामुदकानां स्नेहमाहारयन्ति अन्यान्यपि पृथिव्यादिशरीराण्या परिज्ञाध्य न्धे शीला | हारयन्ति, तच पृथिव्यादिशरीरमाहारितं सत् सारूप्यमानीयात्मसात्मकुर्वन्त्यपराण्यपि तत्र सस्थावरशरीराणि विवर्तन्ते, तेषां | कीयावृत्तिः चोदकयोनिकानामुदकानां नानाविधानि शरीराणि विवर्तन्ते इत्येतदाख्यातम् ॥ तदेवं सस्थावरशरीरसंभवमुदकं योनित्वेन ॥३५८॥ प्रदाधुना निर्विशेषणमप्कायसंभवमेवाप्कार्य दर्शयितुमाह-अथापरमेतदाख्यातं 'इह' असिन् जगत्युदकाधिकारे वा एके सवाः स्वकृतकर्मोदयादुदकयोनिषूदकेषुत्पद्यन्ते, ते च तेषामुदकसंभवानामुदकजीवानामात्माधारभूतानां शरीरमाहारयन्ति, शेष सुगम | यावदाख्यातमिति ॥ साम्प्रतमुदकाधारान् परान् पूतरकादिकांस्त्रसान् दर्शयितुमाह-अथापरमेतदाख्यातमिहके सवा उदकेषु उद कयोनिषु चोदकेषु त्रसप्राणितया पूतरकादिखेन 'विवर्तन्ते' समुत्पद्यन्ते, ते चोत्पद्यमानाः समुत्पन्नाश्च तेषामुदकयोनिकानामुद-18 | कानां स्नेहमाहारयन्ति, शेष सुगम यावदाख्यातमिति ॥ साम्प्रतं तेजःकायमुद्दिश्याह'अहाबरं पुरक्खायं इहेगतिया सत्ता णाणाविहजोणिया जाव कम्मनियाणेणं तत्थवुकमा णाणाविहाणं तसथावराणं पाणाणं सरीरेसु सचित्तेसु वा अचित्तेसु वा अगणिकायत्ताए विउति, ते जीवा तेसिं णाणाविहाणं तसथावराणं पाणाणं सिणेहमाहारेंति, ते जीवा आहारेंति पुढविसरीरं जाव संतं, अवरेऽवि य णं तेर्सि तसथावरजोणियाणं अगणीणं सरीरा णाणावण्णा जावमक्खायं, सेसा तिन्नि आलावगा ॥३५८॥ जहा उद्गाणं ॥ अहावरं पुरक्खायं इहेगतिया सत्ता णाणाविहजोणियाणं जाव कम्मनियाणेणं तस्थ वुकमा णाणाविहाणं तसथावराणं पाणाणं सरीरेसु सचिसेसु वा अचिसेसु वा चाउक्वायत्ताए विउईति, जहा अगणीणं तहा भाणियवा, चत्तारि गमा ॥ (सूत्रं ६०)॥ अथैतदपरमाख्यातं 'इह' अलिन् संसारे एके केचन 'सत्वा' प्राणिनस्तथाविधकर्मोदयवर्त्तिनो नानाविधयोनयः प्राक् सन्तः पूर्वजन्मनि तथाविधं कर्मोपादाय तत्कर्मनिदानेन नानाविधानां त्रसस्थावराणां प्राणिनां शरीरेषु सचित्तेवचितेषु चाग्नि-18 खेन 'विवर्तन्ते' प्रादुर्भवन्ति, तथाहि-पञ्चेन्द्रिगतिरश्चां दन्तिमहिषादीनां परस्परं युद्धावसरे विषाणसंधर्षे सति अनिरुत्तिष्ठते,8 एवमचित्तेष्वपि तदस्थिसंघर्षादग्नेरुत्थानं, तथा द्वीन्द्रियादिशरीरेष्वपि यथासंभवमायोजनीयं, तथा स्थावरेष्वपि वनस्पत्युपला-18 |दिषु सचित्ताचित्तेष्वग्निजीवोः समुत्पद्यन्ते, ते चाग्निजीवास्तत्रोपन्नास्तेषां नानाविधानां त्रसस्थावराणां स्नेहमाहारयन्ति, शेषं | सुगमं यावद्भवन्तीत्येवमाख्यातम् । अपरे त्रयोऽप्यालापकाः प्राग्वद् द्रष्टव्या इति ॥ साम्प्रतं वायुकायमुद्दिश्याह-'अहावर'| मित्यादि, अथापरमेतदाख्यातमित्याद्यनिकायगमेन न्याख्येयम् ॥ साम्प्रतमशेषजीवाधारं पृथिवीकायमधिकृत्याह अहावरं पुरक्खायं इहेगतिया सत्ता णाणाविहजोणिया जार कम्मनियाणेणं तत्थवुकमा णाणाविहाणं तसथावराणं पाणाणं सरीरेसु सचित्तेसु वा आचत्तंसु वा पुढवित्ताए सफरत्ताए वालुयत्ताए इमाओ गाहाओ अणुगंतवाओ-'पुढवी य सकरा वालुया य उवले सिला य लोणूसे । अय तउय तंव सीसग झप्प सुवण्णे य वइरे य॥१॥ हरियाले हिंगुलए मणोसिला सासगंजणपवाले । अन्भपडल१ दन्तयोः परिप्रहापेक्षया सचित्ताशयुक्तलापेक्षया वा अचित्तभेदभिन्नता २ वसोत्पत्तियुक्ताः । eeeeeeeeeeeeeeee Page #603 -------------------------------------------------------------------------- ________________ सूत्रकृता २ श्रुतस्क न्धे शीलाङ्कीयावृत्तिः ॥३५९॥ सूत्रकृताङ्ग २ थुतस्क वे शीला ङ्कीयावृतिः ॥३६०॥ 240 भवालय बायरकाए मणिविहाणा ॥ २ ॥ गोमेजए य रुपए अंके फलिहे य लोहियक्वे य । मरग यमसारगल्ले भुयमोयग इंदणीले य ॥ ३ ॥ चंदण गेरुय हंसगन्भ पुलए सोगंधिए य बोद्धवे । चंदप्पभ doलिए जलकंते सूरकंते य ॥ ४ ॥ एयाओ एएस भाणियवाओ गाहाओ जाव सुरकंतत्ताए विउति, ते जीवा तेसिं णाणाविहाणं तसधावराणं पाणाणं सिणेहमाहारेंति, ते जीवा आहारेंति पुढविसरीरं जाव संतं, अवरेऽवि य णं तेसिं तसथावरजोणियाणं पुढवीणं जाव सूरकंताणं सरीरा णाणावण्णा जावमक्खायं, सेसा तिणि आलावगा जहा उद्गाणं ॥ ( सूत्र ६१ ) ॥ अथापरमेतत्पूर्वमाख्यातं इके सन्वाः पूर्वं नानाविधयोनिकाः स्वकृतकर्मवशा नानाविधत्र सस्थावराणां शरीरेषु सचित्तेषु अचित्तेषु वा पृथिवीले नोत्पद्यन्ते, तद्यथा-सर्पशिरःसु मणयः करिदन्तेषु मौक्तिकानि विकलेन्द्रियेष्वपि शुत्यादिपु मौक्तिकानि स्थावरेष्वपि चेण्वादिषु तान्येवेति एवमचितेषूपरादिषु लवणभावेनोत्पद्यन्ते, तदेवं पृथिवीकायिका नानाविधासु पृथिवीपु | शर्करावा लुकोपलशिलालवणादिभावेन तथा गोमेदकादिरत्नभावेन च बादरमणिविधानतया समुत्पद्यन्ते, शेपं सुगमं यावच्चखारोऽप्यालापका उदकगमेन नेतव्या इति । साम्प्रतं सर्वोपसंहारद्वारेण सर्वजीवान् सामान्यतो विभणिपुराह अहावरं पुरक्खायं सधे पाणा सबै भूता सबै जीवा सबै सत्ता णाणाविहजोणिया णाणाविहसंभवा णाणाविबुकमा सरीरजोणिया सरीरसंभवा सरीरवुक्कमा सरीराहारा कम्मोवगा कम्मनियाणा कम्मगतीया कम्मठिया कम्मणा चैव विप्परिया समुबेंति ।। से एवमायाणह से एवमायाणित्ता आहारगुत्ते सहिए समिए सयाजए सिबेमि ॥ ( सूत्रं ६२ ) ॥ वियसुयक्खंधस्स आहारपरिण्णा णाम तईयमज्झयणं समन्तं ॥ अथापरमेतदाख्यातं, तद्यथा - सर्वे 'प्राणा:' प्राणिनोऽत्र च प्राणिभूतजीवसत्त्वशब्दाः पर्यायत्वेन द्रष्टव्याः कथञ्चिद्भेदं वाssश्रित्य व्याख्येयाः, ते च नानाविधयोनिका नानाविधासु योनिषूत्पद्यन्ते, नारकतिर्यङ्नरामराणां परस्परगमन संभवात, ते च यत्र यत्रोत्पद्यन्ते तत्तच्छरीराण्याहारयन्ति, तदाहारवन्तश्च तत्रागुप्तास्तद्द्वारायाततत्कर्मवशगा नारकतिर्यङ्गनरामर गतिषु जघन्यमध्यमोत्कृष्टस्थितयो भवन्ति, अनेनेदमुक्तं भवति यो यादृहि भवे स तादृगेवामुत्रापि भवतीत्येतन्निरस्तं भवति, अपितु कर्मोपगाः कर्मनिदानाः कर्मायत्तगतयो भवन्ति, तथा तेनैव कर्मणा सुखलिप्सवोऽपि तद्विपर्यासं दुःखमुपगच्छन्तीति ॥ साम्प्रतमध्ययनार्थमुपसंजिघृक्षुराह - यदेतन्मयाऽऽदितः प्रभृत्युक्तं, तद्यथा - यो यत्रोत्पद्यते स तच्छरीराहारको भवति आहारागुप्तश्च कर्मादत्ते कर्मणा च नानाविधासु योनिषु अरहट्टघटीन्यायेन पौनःपुन्येन पर्यटतीत्येवमाजानीत यूयं एतद्विपर्यासे दुःखमुपगच्छन्तीति । एतत्परिज्ञाय च सदसद्विवेक्याहारगुप्तः पञ्चभिः समितिभिः समितो यदिवा सम्यग्ज्ञानादिके मार्गे इतोगतः समितः तथा सह हितेन वर्तते सहितः सन् सदा-सर्वकालं यावदुच्छ्रासं तावद्यतेत - सत्संयमानुष्ठाने प्रयत्नवान् भवेदिति । इतिः परिसमाप्त्यर्थे, ब्रवीमीतिपूर्ववत् । गतोऽनुगमः । साम्प्रतं नयाः, ते च प्राग्वद् द्रष्टव्याः ॥ समाप्तमाहारपरिज्ञाख्यं तृतीयमध्ययनम् ॥ ३ ॥ इति श्रीसूत्रकृदङ्गे द्वितीयश्रुतस्कन्धे आहारपरिज्ञाख्यं तृतीयमध्ययनं सवृत्तिकं समाप्तिमगात् अथ द्वितीयश्रुतस्कन्धे चतुर्थप्रत्याख्यानाध्ययनप्रारम्भः ॥ 50% तृतीयाध्ययनानन्तरं चतुर्थमारभ्यते, अस्य चायमभिसंबन्धः - इहानन्तराध्ययने आहारागुप्तस्य कर्मबन्धोऽभिहितोऽतोऽत्र तत्प्रत्याख्यानं प्रतिपाद्यते, यदिवोत्तरगुणसंपादनार्थ शुद्धेतराहार विवेकार्थमाहारपरिज्ञोक्ता, सा चोत्तरगुणरूपा प्रत्याख्यानक्रियासमन्वितस्य भवतीत्यत आहारपरिज्ञानन्तरं प्रत्याख्यानक्रियाध्ययनमारभ्यते इत्यनेन संबन्धेनायातस्यास्याध्ययन स्योपक्रमादीनि चत्वार्यनुयोगद्वाराणि भवन्ति, तत्रोपक्रमान्तर्गतोऽर्थाधिकारोऽयम्, तद्यथा - इह कर्मोपादानभूतस्याशुभस्य प्रत्याख्यानं प्रतिपाद्यत इति । साम्प्रतं निक्षेपः, तत्राप्योघ निष्पन्नेऽध्ययनं नामनिप्पने प्रत्याख्यानक्रियेति द्विपदं नाम, तत्र प्रत्याख्यानपद निक्षेपार्थं निर्युक्तिकृदाह णामंठवणादविए अहच्छ पडिसेहए य भावे य । एसो पचवाणस्स छत्रिहो होइ निक्रखेवो ॥ १७९ ॥ मूलगुणेसु य पायं पञ्चवाणे इहं अधीगारो । होज हु तप्पचइया अव्यञ्चक्रवाण किरिया उ ॥ १८० ॥ नामस्थापनाद्रव्यादित्साप्रतिषेधभावरूपः प्रत्याख्यानस्यायं पोढा निक्षेपः, तत्रापि नामस्थापने सुगमे, द्रव्यप्रत्याख्यानं तु द्रव्यस्य द्रव्येण द्रव्याद् द्रव्ये द्रव्यभूतस्य वा प्रत्याख्यानं द्रव्यप्रत्याख्यानं, तत्र सचित्ताचित्तमिश्रभेदस्य द्रव्यस्य प्रत्याख्यानं द्रव्यप्रत्याख्यानं, द्रव्यनिमित्तं वा प्रत्याख्यानं यथा धम्मिल्लस्य, एवमपराण्यपि कारकाणि स्वधिया योजनीयानि, तथा दातु For Private Personal Use Only ३ आहारपरिज्ञाध्य. ॥३५९ ॥ ४ प्रत्याख्यानाध्य ॥३६०॥ Page #604 -------------------------------------------------------------------------- ________________ सूचक ६१ सूत्रकृताङ्गे २ श्रुतस्क न्वे शीलाङ्कीयावृत्तिः ॥३६१॥ 241 मिच्छा दित्सा न दित्सा अदित्सा तया प्रत्याख्यानमदित्साप्रत्याख्यानं - सत्यपि देये सति च संप्रदानकारके केवलं दातुर्दातुमिच्छा नास्तीत्यतोऽदित्साप्रत्याख्यानं, तथा प्रतिपेधप्रत्याख्यानमिदं तद्यथा- विवक्षितद्रव्याभावाद्विशिष्टसंप्रदानकारकाभावादा सत्यामपि दित्सायां यः प्रतिषेधस्तत्प्रतिषेधप्रत्याख्यानं, भावप्रत्याख्यानं तु द्विधा - अन्तःकरणशुद्धस्य साधोः श्रावकस्य वा | मूलगुणप्रत्याख्यानमुत्तरगुणप्रत्याख्यानं चेति, चशब्दादेतद् द्विविधमपि नोआगमतो भावप्रत्याख्यानं द्रष्टव्यं नान्यदिति । साम्प्रतं क्रियापदं निक्षेप्तव्यं तच्च क्रियास्थानाध्ययने निक्षिप्तमिति न पुनर्निक्षिप्यते । इह पुनर्भावप्रत्याख्यानेनाधिकार इति दर्शयितुमाह- मूलगुणाः- प्राणातिपात विरमणादयस्तेषु प्रकृतम् - अधिकार: प्राणातिपातादेः प्रत्याख्यानं कर्तव्यमितियावत् 'इट' | प्रत्याख्यानक्रियाध्ययनेऽर्थाधिकारो, यदि मूलगुणप्रत्याख्यानं न क्रियते ततोऽपायं दर्शयितुमाह-प्रत्याख्यानाभावेऽनियतत्वाद्यत्किञ्चनकारितया तत्प्रत्ययिका - तन्निमित्ता भवेद् उत्पद्येत अप्रत्याख्यानक्रिया - सावधानुष्ठानक्रिया तत्प्रत्ययिकश्च कर्मबन्धः | तन्निमित्तच संसार इत्यतः प्रत्याख्यानक्रिया मुमुक्षुणा विधेयेति । गतो नामनिष्पत्रो निक्षेप:, अधुना मूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारयितव्यं तचेदम् सुयं मे आउसंतेगं भगवया एवमक्ग्वायं-इह खलु पञ्चक्खाणकिरियाणामज्झयणे, तस्स णं अयमट्ठे पण्णते आया अपचक्खाणी यावि भवति आया अकिरियाकुसले यावि भवति आया मिच्छासंठिए यावि भवति आया एगंतदंडे यावि भवति आया एगंतवाले यावि भवति आया एगंतसुत्ते यावि भवति आया अवियारमणवयणकायवक्के यावि भवति आया अप्पडियअपचक्रखायपावकम्मे यावि भवति, एस खलु भगवता अक्खाए असंजते अविरते अप्पडिहयपचक्खायपावकम्मे सकिरिए असंबुडे ए तदंडे एगंतबाले एगंतसुते, से बाले अवियारमणवयणकायव सुविणमवि ण परसूति, पावे य से कम्मे कज्जइ ॥ (सूत्रं ६३ ) ॥ अस्य चानन्तरपरम्परमुत्रैः सह संबन्धो वक्तव्यः स चायम् - इहानन्तराध्ययनपरिसमाप्ताविदं सूत्रम् ' आहारगुप्तः समितः सहितः सदा यतेतेति एतन्मया श्रुतमायुष्मता भगवतेदमाख्यातम्, एवमनया दिशा परम्परसूत्रैरपि संबन्धोऽभ्यूः 'इ' अस्मिन् प्रवचने सूत्रकृताङ्गे वा 'स्खल्वि' ति वाक्यालङ्कारे प्रत्याख्यानक्रियानामाध्ययनं तस्यायमर्थो - वक्ष्यमाणलक्षणः, अततीत्यात्मा - जीवः प्राणी, स चानादि मिथ्यात्वाविरतिप्रमादकपाययोगानुगततया स्वभावत एवाप्रत्याख्यान्यपि भवति, अपिशब्दात्स एव कुतश्चिन्निमित्तात्प्रत्याख्यान्यपि, तत्रात्मग्रहणमपरदर्शनव्युदासार्थं, तथाहि - साज्ञयानामप्रच्युतानुत्पन्नस्थिरैकस्वभाव आत्मा, सच तृणकुनीकरणेऽप्यसमर्थतया किञ्चित्करत्वान्न प्रत्याख्यानक्रियायां भवितुमर्हति, बौद्धानामप्यात्मनोऽभावात् ज्ञानस्य च क्षणिक| तया स्थितेरभावात् कुतः प्रत्याख्यानक्रियेति, एवमन्यत्रापि प्रत्याख्यानक्रियाया अभावो वाच्यः, तथा सदनुष्ठानं क्रिया तस्यां कुशल: क्रियाकुशलस्तत्प्रतिषेधादक्रिया कुशलोऽप्यात्मा भवति, तथाऽऽत्मा मिथ्यात्वोदयसंस्थितोऽपि भवति, तथैकान्तेनापरान प्राणिनो दण्डयतीति दंडस्तदेवंभूतश्वात्मा भवति, तथाऽसारतापादनाद्रागद्वेषाकुलितवाद्वालद्वाल आत्मा भवति, तथा सुप्तवत्सुतः, यथा हि द्रव्यसुप्तः शब्दादीन् विषयान् न जानाति हिताहितप्राप्तिपरिहारविकलश्च तथा भावसुप्तोऽप्यात्मैवंभूत एव भवतीति, एवमविचारणीयानि अशोभनतया निरूपणीयान्यपर्यालोचनीयानि मनोवाक्कायवाक्यानि यस्य स तथा तत्र मनः - अन्तःकरणं वाग-वाणी कायो- देहः अर्थप्रतिपादकं पदसमूहात्मकं वाक्यमेकतिर सुत्रन्तं वा, तत्र वाग्ग्रहणेनैव वाक्यस्य गतार्थत्वाद्यत्पुन - वक्यग्रहणं करोति तदेवं ज्ञापयति- इह वाग्व्यापारस्य प्रचुरतया प्राधान्यं प्रायशस्तत्प्रवृत्त्यैव प्रतिषेधविधानयोरन्येषां प्रवर्त्तनं भवति, तदेवमप्रत्याख्यानाक्रियः सन् आत्माऽविचारितमनोवाक्कायवाक्यश्चापि भवतीति, तथा प्रतिहतं प्रतिस्खलितं प्रत्याख्यातंनिराकृतं विरतिप्रतिपच्या पापकर्म-असदनुष्टानं येन स प्रतिहत प्रत्याख्यातपापकर्मा तत्प्रतिषेधादसदनुष्ठानपरश्वात्मा भवतीति । तदेवमेष- पूर्वोक्तोऽसंयतोऽविरतोऽप्रतिहतप्रत्याख्यातपापकर्मा सक्रियः ससावद्यानुष्ठानः, तथाभूतश्चासंवृतो मनोवाक्कायैरगुप्तोऽणुसत्वाचात्मनः परेषां च दण्डहेतुखाद्दण्डः, तदेवंभूतश्च सन् एकान्तेन बालवङ्गालः सुप्तवदेकान्तेन सुप्तः, तदेवंभूतश्च बालमुप्ततया विचाराणि - अविचारितरमणीयानि परमार्थविचारणया युक्त्या वा विघटमानानि मनोवाक्कायवाक्यानि यस्य स तथा यदिवा परसंबन्ध्यविचारितमनोवाक्कायवाक्यः सन् क्रियासु प्रवर्त्तते, तदेवंभूतो निर्विवेकतया पडुविज्ञानरहितः स्वप्नमपि न पश्यति, तस्य | चाव्यक्तविज्ञानस्य स्वममप्यपश्यतः पापं कर्म बध्यते, तेनैवंभूतेनाव्यक्तविज्ञानेनापि पापं कर्म क्रियत इति भावः ॥ तत्र चैवं व्यवस्थिते चोदकः प्रज्ञापकमेवमवादीत् अत्र चाचार्याभिप्रायं चोदकोऽनूद्य प्रतिषेधयति - तत्थ चोयए पन्नवर्ग एवं वयासि-असंतएणं मणेणं पावएणं असंतियाए वतीए पावियाए असंतपणं कारणं पावएणं अहणंतस्स अमणक्खस्स अवियारमणवयकायवकस्स सुविणमवि अपस्सओ पावकम्मे णो कज्जइ, कस्स णं तं हे ?, चोयए एवं बवीति-अन्नयरेणं मणेणं पावएणं मणवत्तिए पावे कम्मे कज्जड़, अन्नयरीए वतिए पावियाए वतिवत्तिए पावे कम्मे कज्जइ, अन्नयरेणं कारणं पावएणं कायवत्तिए पावे कम्मे For Private Personal Use Only ४ प्रत्याख्याना० अविरतस्य पापवन्धः ॥३६२॥ Page #605 -------------------------------------------------------------------------- ________________ 242 सूत्रकृताङ्गे कजइ, हणंतस्स समणक्खस्स सवियारमणवयकायवक्करस सुविणमवि पासओ एवंगुणजातीयस्स पावे ४ प्रत्या२ श्रुतस्क- कम्मे कजइ । पुणरवि योयए एवं बवीति-तत्थ णं जे ते एवमाहंसु-असंतएणं मणेणं पावएणं असंती- ख्याना. वे शीला- याए वतिए पावियाए असंतएणं कारणं पावएणं अहणंतस्स अमणकवस्स अवियारमणवयणकायवक्कस्स अविरतस्य बीयावचिः सुविणमवि अपस्सओ पावे कम्मे कन्जइ, तत्थ णं जे ते एवमाहंसु मिच्छा ते एवमाहंसु ॥ तत्थ पन्न पापबन्धः ॥३६२॥ वए चोयगं एवं वयासी-तं सम्मं जं मए पुत्वं वुत्तं, असंतएणं मणेणं पावएणं असंतियाए वतिए पावियाए असंतएणं कारणं पावएणं अहणंतस्स अमणक्खस्स अवियारमणवयणकायवक्कस्स सुविणमवि अपस्सओ पावे कम्मे कजति, तंसम्म, कस्स णं तं हेउं ?, आचार्य आह-तत्थ खलु भगवया छजीवणिकायहेऊ पण्णत्ता, तंजहा-पुढंविकाइया जाव तसकाइया, इच्चेएहिं छहिं जीवणिकाएहिं आया अप्पडिहयपच्चक्वायपावकम्मे निचं पसढविउवातचित्तदंडे, तंजहा-पाणातिवाए जाव परिग्गहे कोहे जाव मिच्छादसणसल्ले ॥ आचार्य आह-तत्थ खलु भगवया वहए दिटुंते पण्णत्ते, से जहाणामए वहए सिया गाहावइस्स वा गाहावइपुत्तस्स वा रण्णो वा रायपुरिसरस वा खणं निहाय पविसिस्सामि खणं लद्भूणं वहिस्सामि पहारेमाणे से कि नहु नाम से वहए तस्स गाहावइस्स वा गाहावइपुत्तस्स वा रणो वा रायपुरिसेस्स वा S॥३६२॥ खणं निहाय पविसिस्सामि खणं लद्भूणं वहिस्सामि पहारेमाणे दिया वा राओ वा सुत्ते वा जागरमाणे वा १दाए प्र० १ २ किण्हु । ३ पुत्तस्स (टीका )। अमित्तभूए मिच्छासंठिते निच्चं पसढविउवायचित्तदंडे भवति', एवं वियागरेमाणे समियाए वियागरे चोयए-हंता भवति ॥ आचार्य आह-जहा से वहए तस्स गाहावइस्स वा तस्स गाहावइपुत्सरस वा रणो वा रायपुरिसस्स वा खणं निदाय पविसिस्सामि खणं लक्ष्णं वहिस्सामित्ति पहारेमाणे दिया वाराओ वा सुत्ते वा जागरमाणे वा अमित्तभूए मिच्छासंठिते निचं पसढविउवायचित्तदंडे, एवमेव बालेवि सोसिं पाणाणं जाव सबसि सत्ताणं दिया वा राओ वा सुत्ते वा जागरमाणे वा अमित्तभूए मिच्छासंठिते निचं पसढविउवायचित्तदंडे, तं०-पाणातिवाए जाव मिच्छादसणसल्ले, एवं खलु भगवया अक्खाए असंजए अविरए अप्पडिहयपचक्खायपावकम्मे सकिरिए असंवुडे एगंतदंडे एगंतवाले एगंतसुत्ते यावि भवइ, से बाले अवियारमणवयणकायवक्के सुविणमवि ण पस्सह पावे य से कम्मे कज्जइ ॥ जहा से वहए तस्स वा गाहावइस्स जाव तस्स वा रायपुरिसस्स पत्तेयं पत्तेयं चित्तसमादाए दिया वा राओ वा सुत्ते वा जागरमाणे वा अमित्तभूए मिच्छासंठिते निचं पसढविउवायचित्तदंडे भवइ, एवमेव बाले सधेसिं पाणाणं जाव सवेसिं सत्ताणं पत्तेयं पत्तेयं चित्तसमादाए दिया वा राओ वा सुत्ते वा जागरमाणे वा अमित्तभूते मिच्छासंठिते निचं पसढविउवायचित्तदंडे भवइ ॥ ( सूत्रं ६४)॥ 'असंतएण'मित्यादि, अविद्यमानेन-असता मनसाऽप्रवृत्तेनाशोभनेन तथा वाचा कायेन च पापेनासता तथा सचानघ्न तः तथाऽमनस्कस्याविचारमनोवाकायवाक्यस्य खममप्यपश्यतः स्वप्नान्तिकं च कर्म नोपचयं यातीत्येवमव्यक्तविज्ञानस्य पापं सूत्रकृताङ्गे 18 कर्म न बध्यते, एवंभूतविज्ञानेन पापं कर्म न क्रियत इतियावत् । 'कस्य हेतोः केन हेतुना केन कारणेन तत्पापं कर्म बध्यते , ४ प्रत्या२श्रुतस्क- | नात्र कश्चिदव्यक्तविज्ञानवात्पापकर्मबन्धहेतुरिति भावः । तदेवं चोदक एव स्वाभिप्रायेण पापकर्मबन्धहेतुमाह-'अन्नयरेण'मि-8| ख्याना० न्धे शीलात्यादि, कर्माश्रवद्वारभूतैर्मनोवाकायकर्मभिः कर्म बध्यत इति दर्शयति-अन्यतरेण क्लिष्टेन प्राणातिपातादिप्रवृत्या मनसा वाचा अविरतस्य कीयावृत्तिः कायेन च तत्प्रत्ययिकं कर्म बध्यत इति, इदमेव स्पष्टतरमाह-प्रतस्सत्त्वान्समनस्कस सविचारमनोवाकायवाक्यस्य स्वप्नमपि पश्यतः पापबन्धः ॥३६३॥ अस्पष्टविज्ञानस्यैतद्गुणजातीयस्य पापं कर्म बध्यते, न पुनरेकेन्द्रियविकलेन्द्रियादेः पापकर्मसंभव इति, तेषां घातकस्य मनोवाक्काय-1॥ व्यापारस्थाभावात् , अथैतद्वयापारमन्तरेणापि कर्मबन्ध इष्यते एवं च सति मुक्तानामपि कर्मवन्धः स्यात् , न चैतदिष्यते, तसा| त्रैवमस्वप्नान्तिकमविज्ञोपचितं च कर्म वध्यत इति, तेत्र यदेवंभूतैरेव मनोवाकायव्यापारैः कर्मबन्धोऽभ्युपगम्यते । तदेवं व्यवस्थिते सति ये ते एवमुक्तवन्तः-तद्यथा-अविद्यमानैरेवाशुभैर्योगैः पापं कर्म क्रियते, मिथ्या त एवमुक्तवन्त इति स्थितम् ॥ तदेवं चोदकेनाचार्यपक्षं दूषयिखा स्वपक्षे व्यवस्थापिते सत्याचार्य आह-तत्राचार्यः स्वमतमनूद्य तत्सोपपत्तिकं साधयितुमाह-'तं सम्म-1 मित्यादि, यदेतन्मयोक्तं प्राग यथाऽस्पष्टाव्यक्तयोगानामपि कर्म वध्यते तत्सम्यक्-शोभनं युक्तिसंगतमिति, एवमुक्ते पर आह18|'कस्य हेतोः?' केन कारणेन तत्सम्यगिति चेदाह-'तत्थ खलु' इत्यादि, तत्रेति वाक्योपन्यासार्थ खलुशब्दो वाक्यालङ्कारे ॥३६३॥ | भगवता वीरवर्द्धमानस्वामिना पड् जीवनिकायाः कर्मबन्धहेतुबेनोपन्यस्ताः, तयथा-पृथिवीकायिका इत्यादि गावसकायिका || १नोदकस्यैव वाक्यं प्रज्ञापकं प्रति । २ नोदकपक्ष। ३ यद्येवं प्र० तस्मादित्यादिवाक्यस्यायं हेतुभूतः स्यात् । ४ स्पष्ट विज्ञानयुकैः । ५ आचार्यवाक्यमिदं पूर्वपक्षे हेतुदर्शनाय । ceaeeeeeeeeeeeeeeeeeeeeseseseaesesesesesesedeo ceserveseoeceaeeieces Page #606 -------------------------------------------------------------------------- ________________ सूत्रकृताने २ श्रुतस्कन्धे शीलाकीयावृत्तिः ॥३६४ ॥ 243 इति । कथमेते षड् जीवनिकायाः कर्मबन्धस्य कारणमित्याह - 'इच्चेएहि 'मित्यादि इत्येतेषु पृथिव्यादिषु पड्जीवनिकायेषु प्रतिहतंविभितं प्रत्याख्यातं - नियमितं पापं कर्म येन स तथा, पुनर्नञ्समासेनाप्रतिहतप्रत्याख्यातपापकर्मा य आत्मा-जन्तुस्तथा तद्भावखादेव नित्यं सर्वकालं प्रकर्षेण शठः प्रशठस्तथा व्यतिपाते- प्राणव्यपरोपणे चित्तं यस्य स व्यतिपातचित्तः खपरदण्ड हेतुत्वाद्दण्डः प्रशठश्वासौ व्यतिपातचित्तदण्डश्रेति कर्मधारय इति एतदेव प्रत्येकं दर्शयितुमाह- 'तंज' त्यादि, तद्यथा प्राणातिपाते | विधेये प्रशठव्यतिपातचित्तदण्डः, एवं मृषावादादत्तादानमैथुनपरिग्रहेष्वपि वाच्यं यावन्मिथ्यादर्शनशल्यमिति । तेषामि केन्द्रि| यविकलेन्द्रियादीनामनिवृत्तत्वान्मिथ्यात्खाविरतिप्रमादकषाययोगानुगतखं द्रष्टव्यं तद्भावाच्च ते कथं प्राणातिपातादिदोषवन्तो न | भवन्ति, प्राणातिपातादिदोपपत्तया चाव्यक्तविज्ञाना अपि सन्तोऽस्वमाद्यवस्थायामपि ते कर्मबन्धका एव । तदेवं व्यवस्थिते | यत्प्रागुक्तं परेण यथा-नाव्यक्तविज्ञानानामन ताममनरकानां कर्मबन्ध इत्येतत् लवते | साम्प्रतमाचार्य: स्वपक्षसिद्धये दृष्टान्तमाह-- 'तस्थ खलु भगवया' सत्रेति वाक्योपन्यासार्थमाह, खलुशब्दो वाक्यालङ्कारे, भगवता - ऐश्वर्यादिगुणोपेतेन चतुस्त्रिंशदतिशयसमन्वितेन तीर्थकृतः वधकदृष्टान्तः 'प्रज्ञप्तः' प्ररूपितः, तद्यथा नाम वधकः कश्चित्स्यादिति, कुतश्चिन्निमित्तात्कुपितः सन् कस्यचिद्वधपरिणतः कश्चित्पुरुषो भवति, यस्यासौ वधकस्तं विशेषेण दर्शयितुमाह-'गाहावइस्स वे'त्यादि, गृहस्य पतिगृहपतिस्तत्पुत्रो वा अनेन सामान्यतः प्राकृतपुरुषोऽभिहितः, तस्योपरि कुतश्चिनिमित्ताद्बधकः कश्चित्संवृत्तः, स च वधपरिणामपरितोऽपि कस्मिंश्चित्क्षणे पापकारिणमेनं घातयिष्यामीति । तथा राज्ञस्तत्पुत्रस्य वोपरि कुपित एतत्कुर्यादित्याह - 'खणं निद्दाय' १ योग्येऽवसरे । २ अपायस्य । इत्यादि, क्षणम्-अवसरं 'णिद्दाय'त्ति प्राप्य लब्ध्वा वध्यस्य पुरे गृहे वा प्रवेक्ष्यामीत्येतदध्यवसायी भवति, तथा क्षणम्-अवसरं छिद्रादिकं वध्यस्य लब्ध्वा तदुत्तरकालं तं वध्यं हनिष्यामीत्येवं संप्रधारयति, एतदुक्तं भवति-गृहपतेः सामान्यपुरुषस्य राज्ञो वा | विशिष्टतमस्य कस्यचिद्वधपरिणतोऽप्यात्मनोऽवसरं लब्ध्वाऽपरकार्यक्षणे सति तथा वध्यस्य च छिद्रमपेक्षमाणस्तदवसरापेक्षी कंचित्कालमुदास्ते, स च तत्रैौदासीन्यं कुर्वाणोऽपरकार्यं प्रति व्यग्रचेताः संस्तस्मिन्नवसरे वधं प्रत्यस्पष्टविज्ञानो भवति, स चैवंभूतोऽपि यथा तं वध्यं प्रति नित्यमेव प्रशठव्यतिपातचित्तदण्डो भवति, एवमविद्यमानैरपि प्रव्यक्तैर शुभ योगैरे केन्द्रिय विकलेन्द्रियादयोऽस्प|ष्टविज्ञाना अपि मिथ्यात्वाविरतिप्रमादकषाय योगानुगतत्वात्प्राणातिपातादिदोषवन्तो भवन्तीति न च तेऽवसरमपेक्षमाणा उदासीना अप्यवैरिण इति, एवमस्पष्टविज्ञाना अप्यवैरिणो न भवन्तीति, अत्र च वध्यवधकयोः क्षणापेक्षया चत्वारो भङ्गाः, तद्यथावध्यस्थानवसरो १ वधकस्य च २ उभयोर्वाऽनवसरो ३ द्वयोरप्यवसर इति ४ । नागार्जुनीयास्तु पठन्ति - 'अप्पण्णो अक्खणयाए तस्स वा पुरिसस्स छिद्दं अलभमाणे णो वहेइ, तं जया मे खणो भविस्सर तस्स पुरिसस्स छिदं लभिस्सामि तथा मे स पुरिसे अवस्सं वयवे भविस्सह, एवं मणो पहारेमाणे ति सूत्रं निगदसिद्धम् । साम्प्रतमाचार्य एवं स्वाभिप्रेतमर्थं परप्रश्नपूर्वकमाविर्भावयन्नाह' से किं नु हु' इत्यादि, आचार्यः खतो हि निर्णीतार्थोऽसूयया परं पृच्छति - किमिति परप्रश्ने, नुरिति वितर्के दुशब्दो वाक्यालङ्कारे, किमसौ वधकपुरुषोऽवसरापेक्षी 'छिद्रम्' अवसरं 'प्रधारयन' पर्यालोचयन्नहर्निशं सुप्तो जाग्रदवस्थो वा 'तस्य' गृहपते राज्ञो वा वध्यस्यामित्रभूतो मिध्यासंस्थितो नित्यं प्रशठव्यतिपातचित्तदण्डो भवत्याहोखिन्नेति ?, एवं पृष्टः परः समतया १ कचित्कारण कोपाद्वयपरिणतोऽप्या० प्र० । २ परचित्तस्था याऽसूया - यथार्थेऽयथार्थतोद्भावनरूपा तथा हेतुभूतया । माध्यस्थ्यमवलम्बमानो यथावस्थितमेव व्यागृणीयात्, तद्यथा- हन्ताचार्य ! भवत्यसावमित्रभूत इतीत्यादि । तदेवं दृष्टान्तं प्रद | दार्शन्तिकं दर्शयितुमाह-यथाऽसौ वधक इत्यादिना दृष्टान्तमनूद्य दार्शन्तिकमर्थं दर्शयितुमाह- 'एवमेवे 'त्यादि, एवमेवेति यथासौ वधकोऽवसरापेक्षितया वध्यस्य व्यापत्तिमकुर्वाणोऽप्यमित्रभूतो भवत्येवमेवासावपि बालवद्वालोऽस्पष्टविज्ञानो भवत्येव, निवृत्तेरभावाद्येोग्यतया सर्वेषां प्राणिनां व्यापादको भवति यावन्मिथ्यादर्शनशल्योपेतो भवति, इदमुक्तं भवति - यद्यप्युत्थानादिकं विनयं कुतश्चिन्निमित्तादसौ विधत्ते तथाऽप्युदायिन्नृपव्यापादकवदन्तर्दुष्ट एवेति नित्यं प्रशठव्यतिपातचित्तदण्डश्च यथा परशुरामः कृतवीर्यं व्यापाद्यापि तदुत्तरकालं सप्तवारं निःक्षत्रां पृथिवीं चकार, आह हि - " अपकारसमेन कर्मणा न नरस्तुष्टिमुपैति शक्तिमान् । अधिकां कुरुतेऽरियातनां द्विषतां मूलमशेषमुद्धरेत् ॥ १ ॥" इत्येवमसावमित्रभूतो मिथ्याविनीतश्च भवतीति । साम्प्रतमुपसंहरन् प्राक् प्रतिपादितमर्थमनुवदन्नाह - 'एवं खलु भगवया' इत्यादि, यथाऽसौ वधकः स्वपरावसरापेक्षी सन्न तावद् घातयत्यथ चा निवृत्तत्वाद्दोषदुष्ट एव, एवमसावप्यकेन्द्रियादिको स्पष्टविज्ञानोऽपि तथाभूत एवाविरताप्रतिहत प्रत्याख्याता सत्क्रियादिदोषदुष्ट इति शेषं सुगमं यावत्पापं कर्म क्रियत इति । तदेवं दृष्टान्तदार्शन्तिकप्रदर्शनेन पूर्वप्रतिपादितार्थस्य निगमनं कृत्वाऽधुना सर्वेषामेव प्रत्येकं प्राणिनां दुष्ट आत्मा भवति इत्येतत्प्रतिपादयितुकाम आह-यथाऽसौ वधकः परात्मनोरवसरापेक्षी तस्य गृहपतेस्तत्पुत्रस्य वाऽभ्यर्हितस्य वा राजादेस्तत्पुत्रस्य वैकमेकं - पृथक् पृथक् सर्वेष्वपि वध्येषु घातकचित्तं समादाय प्राप्तावसरोहमेनं वैरिणं मदाधिविधायिनं घातयिष्यामीत्येवं प्रतिज्ञाय दिवा वा रात्रौ वा सुप्तो वा जाग्रद्वा सर्वास्ववस्थासु सर्वेषामेव वध्यानां | प्रत्येकममित्र भूतोऽवसरापेक्षितयाऽनन्नपि मिथ्यासंस्थितो नित्यं प्रशठव्यतिपातचितदण्डो भवति, एवं रागद्वेपाकुलितो बालवद्भालो ४ प्रत्याख्याना० अविरतस्य पापबन्धः ॥ ३६४ ॥ Page #607 -------------------------------------------------------------------------- ________________ 244 झानावृत एकेन्द्रियादिरपि सर्वेषामेव प्राणिनां विरतेरभावात्तयोग्यतया प्रत्येक वध्येषु घातकचिचं समादाय नित्यं प्रशठव्यतिपातचि-18 २ श्रुतस्क- तदण्डो भवतीति, इदमुक्तं भवति-यथाऽसौ तसागृहपतिराजादिघातादनुपशान्तरः कालावसरापेक्षितया वधमकुर्वाणोऽप्यविरति- ख्याना० ग्घेशीला- सद्भावाद्वराम निवर्त्तते तत्प्रत्ययिकेन च कर्मणा बध्यते एवं तेऽपि एकेन्द्रियविकलेन्द्रियादयस्तत्प्रत्ययिकेन [च कर्मणा बध्यन्ते, एवं अविरतख शीयावृत्तिः मृषावादादत्तादानमैथुनपरिग्रहेष्वपि प्रतिज्ञाहेतुदृष्टान्तोपनयनिगमनार्थविधानेन पञ्चावयवत्वं वाच्यमिति, इहैवं पञ्चावयवस्था ॥३६५॥ वाक्यस्य सूत्राणां विभागो द्रष्टव्यः, तद्यथा-'आया अपञ्चक्खाणी यावि भवतीत्यत आरभ्य यावत्पावे य से कम्मे कईत्ति इतीयं प्रतिज्ञा, तत्र परः प्रतिक्षामात्रेणोक्तमनुक्तसममितिकृता चोदयति, तद्यथा-'तत्थ चोयए पण्णवर्ग एवं वयासीत्यत आरभ्य यावले ते एवमाईसु मिच्छं ते एवमाहंसुत्ति । तत्र प्रज्ञापकचोदकं प्रत्येवं वदेत् , तद्यथा-यन्मया पूर्व प्रतिज्ञातं तत्सम्यक्, कस्य । हेतोः १-केन हेतुनेति चेत् , तत्र हेतुमाह-'तत्थ खलु भगवया छ जीवनिकाया हेऊ पण्णता इत्यत आरभ्य यावत् मिच्छादंस सल्ले' इत्ययं हेतुः, तदस्य हेतोरनैकान्तिकलव्युदासार्थ स्वपक्षे सिद्धिं दर्शयितुं दृष्टान्तमाह, तद्यथा-'तत्थ खलु भगवया वहए| दिद्रुते पण्णत्ते इत्यत आरभ्य यावत् खणं लणं वहिस्सामीति पहारेमाणे ति, तदेवं दृष्टान्त प्रदर्श्य तत्र च हेतोः सत्ता स्वाभि-8 प्रेता परेण भाणयितुमाह-'से किं नु हुँणाम से वहए इत्यादेरारभ्य यावद्धन्ता भवति' तदेवं हेतोदृष्टान्ते सत्त्वं प्रसाध्य हेतोः । पक्षधर्मसं दर्शयितुमुपनयार्थ दृष्टान्तधर्मिणि हेतोः सत्ता परेणाभ्युपगतामनुवदति-'जहा से वहए इत्यत आरभ्य यावण्णिचं पस-2 ॥३६५॥ ढविउवायचित्तदंडे'त्ति, साम्प्रतं हेतोः पक्षधर्मखमाह-'एवमेव वाले अवीत्यादीत्यत आरभ्य यावत्पावे य से कम्मे काईत्ति । तदेवं प्रतिज्ञाहेतुदृष्टान्तोपनयप्रतिपादकानि यथाविधि सूत्राणि विभागतः प्रदश्योधुना प्रतिज्ञाहेलोः पुनर्वचनं निगमनमित्ये| तत्प्रतिपादयितुमाह-'जहा से वहए तस्स वा गाहावइस्स इत्यादि यावण्णिचं पसढविउवायचित्तदंडे'त्ति, एतानि शाच प्रतिज्ञाहेतुदृष्टान्तोपनयनिगमनान्यर्थतः सूत्रः प्रदर्शितानि, प्रयोगस्खेवं द्रष्टव्यः-तत्राप्रतिहतप्रत्याख्यातक्रिय आत्मा पापानु|बन्धीति प्रतिज्ञा, सदा षड्जीवनिकायेषु प्रशठव्यतिपातचित्तदण्डखादिति हेतुः, स्वपरावसरापेक्षितया कदाचिदव्यापादयमपि । राजादिवधकवदिति दृष्टान्तः, यथाऽसौ वधपरिणामादनिवृत्तखाद्वध्यस्यामित्रभूतस्तथाऽत्माऽपि विरतेरभावात्सर्वेष्वपि सत्त्वेषु | नित्यं प्रशठव्यतिपातचित्तदण्ड इत्युपनयः, यत एवं तस्मात्पापानुबन्धीति निगमनम् । एवं मृषावादादिष्वपि पश्चावयवखं योजनीयमिति, केवलं मृषावादादिशब्दोचारणं विधेर्य, तच्चानेन विधिना नित्यं प्रशठमिथ्यावादचित्तदण्डखात् तथा नित्यं प्रशठादत्तादानचित्तदण्डखादित्यादि ॥ तदेवं सर्वात्मना षट्खपि जीवनिकायेषु प्रत्येकममित्रभूततया पापानुबन्धिखे प्रतिपादिते परो व्यभिचारं दर्शयबाह णो इणढे समझे [चोदकः ] इह खलु बहव पाणा जे इमेणं सरीरसमुस्सएणं णो दिट्ठा वा सुथा वा नाभिमया वा विनाया वा जेसिं णो पत्तेयं पत्तेयं चित्तसमायाए दिया वा राओ वा सुत्ते वा जागरमाणे वा अमित्तभूते मिच्छासंठिते निचं पसढविउवायचित्तदंडे तं० पाणातिवाए जाव मिच्छादसणसल्ले ॥(सूत्रं६५) आचार्य आह-तत्थ खलु भगवया दुवे दिटुंता पण्णता, तं०-सन्निविटुंते य असन्निदिटुंते य, से किं तं सन्निविट्ठते, जे इमे सन्निपंचिंदिया पजसगा एतेसि गं छजीवनिकाए पडुचतं०-पुढवीकार्य जाब तस कायं, से एगइओ पुरवीकाएणं किचं करेहवि कारवेइवि, तस्स णं एवं भवइ-एवं खलु अहं पुरवीकारणं सूत्रकृताङ्गे किचं करेमिवि कारवेमिवि, णो चेव णं से एवं भवइ इमेण वा इमेण वा, से एतेणं पुढवीकारणं किचं करे२ श्रुतस्क-18 इवि कारवेइवि सेणं तातो पुढवीकायाओ असंजयअविरयअप्पडिहयपचक्खायपावकम्मे यावि भवइ, एवं ४ प्रत्यान्धे शीला ख्याना कीयावृत्तिः जाव तसकाएति भाणियवं, से एगइओ छजीवनिकाएहिं किचं करेइवि कारवेइवि, तस्स णं एवं भवह-एवं अविरतस्य खलु छजीवनिकाएहिं किचं करेमिवि कारवेमिवि, णो चेव णं से एवं भवइ-इमेहिं वा इमेहिं वा, से य तेहिं पापबन्ध: ॥३६६।। छाहिं जीवनिकाएहिं जाव कारवेइवि, से य तेहिं छहिं जीवनिकाएहिं असंजयअविरयअप्पडिहयपचक्खा यणवकम्मे तं० पाणातिवाए जाव मिच्छादसणसल्ले, एस खलु भगवया अक्खाए असंजए अविरए अप्पडिहयपचक्खायपावकम्मे सुविणमवि अपस्सओ पावे य से कम्मे कज्जा, से तं सन्निदिटुंते ॥ से किं तं असन्निदिटुंते ?, जे इमे असन्निणो पाणा तं०-पुढचीकाइया जाव वणस्सइकाइया छट्ठा वेगइया तसा पाणा, जर्सि णो तकादवा सना ति वा पमा ति वा मणा ति वा वई वा सयं वा करणाए अनेहिं वा कारावेसए करतं वा समणुजाणित्तए, तेऽविणं वाले सधेसि पाणाणं जाव सबेसिं सत्ताणं दिया था राओ वा सुत्से वा जागरमाणे वा अमित्तभूता मिच्छासंठिया निषं पसढविउवातचित्सदंडा तं०-पाणाहवाते जाव मिच्छादसणसल्ले, इवेव जाव णो चेव मणो णो चेव वई पाणाणं जाव सत्ताणं दुक्खणयाए सोयणयाए जूरणयाए तिप्पणयाए पिट्टणयाए परितप्पणयाए ते दुक्खणसोयणजावपरितप्पणवहवंधण ॥३६६॥ परिकिलेसाओ अप्परिविरया भवंति ॥ इति खलु से असनिणोऽवि सत्ता अहोनिसिं पाणातिवाए HINI ese 10 Jain Education Interational Page #608 -------------------------------------------------------------------------- ________________ पावके सुविणमवि ण पास प्राणिनः सर्वेषामपि सत्वाना मा बहवोऽनन्ताः प्राणिना प्राणिन HasaSSAIRSaasasassass59apa २ तस्क 245 उवक्रवाइज्जति जाव अहोनिसिं परिग्गहे उवक्खाइजति जाव मिच्छादसणसल्ले उवक्खाइजंति, [एवं भूतवादी] सबजोणियावि खलु सत्ता सन्निणो हुचा असन्निणो होति असनिणो हुचा सन्निणो होति, होचा सन्नी अदुवा असन्नी, तत्थ से अविविचित्ता अविघृणित्ता असमुच्छित्ता अणणुताबित्ता असन्निकायाओ वा सन्निकाए संकमंति सनिकायाओ वा असन्निकार्य संकमंति सनिकायाओ वा सन्निकार्य संकमंति असन्निकायाओ वा असन्निकार्य संकमंति, जे एए सन्नि वा असन्नि वा सो ते मिच्छायारा निचं पसढविउवायचित्तदंडा, तं०-पाणातिवाए जाब मिच्छादसणसल्ले, एवं खलु भगवया अक्खाए असंजए अविरए अप्पडिहयप्पचक्खायपावकम्मे सकिरिए असंवुडे एगंतदंडे एगंतवाले एगंतसुत्ते से बाले अवियारमणवयणकायवके सुविणमविण पासइ पावे य से कम्मे कज्जा ॥ (सूत्रं ६६)॥ नायमर्थः समर्थ इति-प्रतिपत्तुं योग्यः, तद्यथा-सर्वे प्राणिनः सर्वेषामपि सत्त्वानां प्रत्येकममित्रभूता इति, तत्र परः स्वपक्षसिये सर्वेपा प्रत्येकममित्राभावं दर्शयितुं कारणमाह-'इह' असिंचितुर्दशरज्ज्वात्मके लोके बहवोऽनन्ताः प्राणिनः सूक्ष्मवादरपर्याप्तकापर्याप्तकादिभेदभिन्नाः सन्ति, यद्येवं ततः किमित्याह-ते च देशकालखभावविप्रकृष्टास्तथाभूता बहवः संति ये प्राणिनः। सूक्ष्मविप्रकृष्टाद्यवस्थाः 'अमुना शरीरसमुच्छयेणे'त्यनेनेदमाह-प्रत्यक्षासमवाचिखादिदमोऽनेनाग्दिर्शिज्ञानसमन्वितसमुच्छ्र येण न कदाचिदृष्टाश्चक्षुषा न श्रुताः श्रवणेन्द्रियेण विशेषतो नाभिमता-इष्टा न च विज्ञाताःप्रातिभेन स्वयमेवेत्यतः कथं तद्विषय 18|| स्तस्यामित्रभावः स्यात् , अतस्तेषां कदाचिदप्यविज्ञाताना कथं प्रत्येकं वधं प्रति चित्तसमादानं भवति, न चासी तान प्रति नित्य पत्रकता 18 प्रशठव्यतिपातचित्तदण्डो भवतीति, शेष सुगमम् ॥ एवं व्यवस्थिते न सर्वविषयं प्रत्याख्यानं युज्यते ॥ इत्येवं प्रतिपादिते परेण सत्याचार्य आह-यद्यपि सर्वेष्वपि सवेषु देशकालस्वभावविप्रकृष्टेषु वधकचि नोत्पपते तबाप्पसावविरतिप्रत्ययसात्तेव- न्धे शीला- मुक्तवैर एव भवति, अस्य चार्थस्य सुखप्रतिपत्तये भगवता तीर्थकता द्वौ दृष्टान्तौ 'प्रज्ञप्तौ' प्ररूपितौ, तपथा-संझिरष्टान्तोसंशीयावृत्तिः झिदृष्टान्तश्च । अथ कोऽयं संझिदृष्टान्तो?, ये केचन 'इमें प्रत्यक्षासभाः पइमिरपि पर्यातिमिः पर्याप्ताः ईहापोहविमर्शरूपा ॥३५७॥ संज्ञा विद्यन्ते येषां ते संझिनः, पञ्चेन्द्रियाणि येषां ते पञ्चेन्द्रियाः, करणपर्याप्त्या पर्याप्तकाः, एषां च मध्ये कविदेकः पद्दजीवनिकायान् प्रतीत्यैवंभूता 'प्रतिज्ञा' नियम कुर्यात् , तद्यथा-अहं पट्सु जीवनिकायेषु मध्ये प्रथिवीकायेनैवैकेन वालुकाशिलोपललवणादिवरूपण 'कृत्यं कार्य कुर्या, स चैवं कृतप्रतिज्ञस्तेन तसिन् तसा वा करोति कारपति, शेषकायेभ्योऽहं विनिवत्तः, | तस्य च कृतनियमस्वंभूतो भवत्यध्यवसायः, तपथा-एवं खल्वहं पृथिवीकायेन कृत्यं करोमि कारयामिक तसच सामान्यकृतप्रति18स विशेषाभिसंधिव भवति, तपथा-अमुना कृष्णेनामुना वा श्वेतेन पृथिवीकायेन कार्य करोनि कारयामि च, स तस्मात्प18 थिवीकायादनिवृत्तोप्रतिहतप्रत्याख्यातपापकर्मा भवति, तत्र खननसाननिषीदनवम्बर्तनोचारप्रश्रवणादिकरणक्रियासद्भाबाद, एक8 मप्तेजोवायुवनस्पतिष्वपि वाच्यं, तत्रापूकायेन खानपानावगाहनभाण्डोपकरणधावनादिषु उपयोगा, तेजःकायेनापि पचनपा-18 चनवितापनप्रकाशनादिषु, वायुनापि व्यञ्जनतालवृन्तोडपादिव्यापारादिषु प्रयोजन, वनस्पतिनाऽपि कन्दमूलपुष्पफलपत्रबाशाखायुपयोगः, एवं विकलेन्द्रियपत्रेन्द्रियेष्वप्यायोज्यमिति । तथैकः कथित् पट्खपि जीवनिकायेषु अविरतः असंयतलाच तैरसौ 'कार्य' सावधानुष्ठानं खयं करोति कारयति च तत्परैः, तस्य च कचिदपि निश्चेरमावादेवभूतोऽभ्यवसायो भवति, वयHथा-एवं खल्वहं पइभिरपि जीवनिकायैः सामान्येन कृत्यं करोमि, न पुनस्तद्विशेषप्रतिक्षेति, स च तेषु पदस्खपि जीवनिकाय प्वसंयतो विरतोप्रतिहतप्रत्याख्यातपापकर्मा भवति, एवं मृषावादेऽपि वाच्यं, तद्यथा-इदं मया वक्तव्यमनृतमीहग्भूतं तु न वक्त1 व्यं, स च तसान्मृषावादादनिवृत्तवादसंयतो भवति, तथाऽदत्तादानमप्याश्रित्य वक्तव्यं, तद्यथा-इदं मयाऽदत्तादानं ग्राममिदं तु न प्रायमित्येवं मैथुनपरिग्रहेष्वपीति । तथा क्रोधमानमायालोभेष्वपि स्वयमभ्यूह्य वाच्यं । तदेवमसौ हिंसादीन्यकुर्वमप्यविरतखा18तत्प्रत्ययिक कर्माश्रवति, तथा चासावविरतिप्रत्ययिक कर्म चिनोतीति, एवं देशकालखमावविप्रकृष्टेष्वपि जन्तुष्वमित्रभूतो-18 ऽसौ भवति तत्प्रत्ययिकं च कर्माचिनोतीति, सोऽयं संज्ञिदृष्टान्तोऽभिहितः । स च कदाचिदेकमेव पृथिवीकार्य व्यापादयति शेषेषु निवृत्तः कदाचिहावेवं त्रिकादिकाः संयोगा भणनीया यावत्सर्वानपि व्यापादयतीति । स चैवं सर्वेषां व्यापादकखेन व्यवस्थाप्यते, सर्व विषयारम्भप्रवृत्तेः, तत्प्रवृत्तिरपि तदनिवृत्तेः, यथा कश्चिद् ग्रामघातादौ प्रवृत्तो यद्यपि च न तेन विवक्षितकाले | केचन पुरुषा दृष्टास्तथाऽप्यसौ तत्प्रवृत्तिनिवृत्तेरभावात्तद्योग्यतया तद्घातक इत्युच्यते, इत्येवं दार्शन्तिकेऽप्यायोज्यम् ॥ संज्ञिदृष्टान्तानन्तरमसंज्ञिदृष्टान्तः प्रागुपन्यस्तः सोऽधुना प्रतिपाद्यते-संज्ञानं संज्ञा सा विद्यते येषां ते संझिनस्तत्प्रतिषेधादसंझिनो मनसो ;व्यताया अभावात्तीबातीवोध्यवसायविशेषरहिताः प्रसुप्तमत्तमूर्च्छितादिवदिति, ये इमेऽसंझिनः तद्यथा-पृथिवीकायिका यावदनस्पतिकायिकाः, तथा षष्ठा अप्येके त्रसाः प्राणिनो विकलेन्द्रिया यावत्संमूच्छिनः पञ्चेन्द्रियाः, ते सर्वेऽप्यसंझिनो येषां नो 'सर्को विचारो मीमांसा विशिष्टविमर्शो विद्यते यथा कस्यचित्संझिनो मन्दमन्दप्रकाशे साणुपुरुषोचिते देशे किमयं १ कर्तव्याकर्त्तव्यभेदानपेक्ष्य बहुत्वं । २ व्यापारयति प्र.। ३ न प्रवृत्तः। ४ उपयोगस्य भावमनोरूपतास्वीकारात्, स चास्ति तेषां । ५ तीमाः संझिपर्याप्तकस्योत्कटयोगिनः अतीवस्तु सूक्ष्मसंपरायाणां । ६ गुणदोषाम्वेषणपुरस्सरः॥ प्रत्याख्यानाध्य. ॥३६७॥ Recentrateeketates Page #609 -------------------------------------------------------------------------- ________________ eN 246 मन्त्रकवा | स्थाणुरुत पुरुष इत्येवमात्मक ऊहस्तर्कः संभवति, नैवं तेषामसंझिनां तर्काः संभवन्तीति, तथा संज्ञानं संज्ञा-पूर्वोपलब्धेऽर्थे तदुत्त- प्रत्या | रकालपर्यालोचना, तथा प्रज्ञानं प्रज्ञा-खबुख्योत्प्रेक्षणं स एवायमित्येवंभूतं प्रत्यभिज्ञानं च, तथा मननं मनो-मतिरित्यर्थः, सा चाव- ख्यानाध्य न्धे शीला- ग्रहादिरूपा, तथा प्रस्पष्टवर्णा वाक् सा च न विद्यते तेषामिति, यद्यपि च द्वीन्द्रियादीनां जिलेन्द्रियगलविवरादिकमस्ति तथापि झीयात्तिः न तेषां प्रस्पष्टवर्णसं, तथा न चैषां पापं हिंसादिकं करोमि कारयामि वेत्येवंभूताध्यवसायपूर्विका वागिति, तथा स्वयं करोम्यन्यैर्वा । कारयामीत्येवंभूतोऽध्यवसायो न विद्यते तेषां । तदेवं तेऽप्यसंझिनो बालवद्वालाः सर्वेषां प्राणिनां घातनिवृत्तेरभावात्तद्योग्य-19 ॥३६८॥ तया घातका व्यापादकाः, तथाहि-द्वीन्द्रियादयः परोपघाते प्रवर्तन्ते एव, तद्भक्षणादिना, अनृतभाषणमपि विद्यते तेषामविरतखात् , केवलं कर्मपरतत्राणां वागभावः, तथाऽदचादानमपि तेषामस्त्येव दध्यादिभक्षणात् तथेदमसदीयमिदं च पारक्यमित्येवंभूत विचाराभावाञ्चेति, तथा तीव्रनपुंसकवेदोदयान्मैथुनाविरतेश्च मैथुनसद्भावोऽपि, तथाऽशनादेः स्थापनात्परिग्रहसद्भावोऽपीत्येवं क्रोधमानमायालोमा यावन्मिथ्यादर्शनशल्यसनावश्च तेषामवगन्तव्यः, तत्सद्भावाच्च ते दिवा रात्रौ वा सुप्ता जाग्रदवस्था वा नित्यं प्रशठव्यतिपातचित्तदण्डा भवंति, तदेव दर्शयितुमाह-'तंजहा इत्यादि, ते ह्यसंज्ञिनः कचिदपि निवृत्तेरभावात्तत्प्रत्ययिककर्मबन्धोपेता भवति, तद्यथा-प्राणातिपातयावन्मिध्यादर्शनशल्यवन्तो भवन्ति, तद्वत्तया च यद्यपि ते विशिष्टमनोवाग्व्यापाररहितास्तथापि सर्वेषां प्राणिनां दु:खोत्पादनतया तथा शोचनतया-शोकोत्पादनखेन तथा 'जूरणतया'जूरणं-वयोहानिरूप ॥३६८॥ तत्करणशीलतया तथा त्रिभ्यो-मनोवाकायेभ्यः पातनं त्रिपातनं तद्भावस्तया यदिवा 'तिप्पणयाए'त्ति परिदेवनतया तथा १ मध्यमाध्यवसायवत्वात् , चित्तमत्राध्यवसायस्य तादृशस्य वाचकं भावमनोधाचकं वा । 'पिट्टणयाए'त्ति मुष्टिलोष्टादिप्रहारेण तथा 'तथाविधपरितापमतया बहिरन्तश्च पीडया, ते चासंज्ञिनोऽपि यद्यपि देशकालख-IN 9 भावविप्रकृष्टानां न सर्वेषां दुःखमुत्पादयन्ति तथापि विरतेरभावात्सद्योग्यतया दुःखपरितापक्लेशादेरपतिविरता भवन्ति, तत्सद्भा वाच्च तत्प्रत्ययिकेन कर्मणा बध्यन्ते । तदेवं विप्रकृष्टविषयमपि कर्मबन्धं प्रदर्योपसंजिहीर्घराह-इतिरुपप्रदर्शने खलुशब्दो वाक्यालङ्कारे विशेषणे वा, किं विशिनष्टि ?-ये इमे पृथिवीकायादयोऽसंज्ञिनः प्राणिनस्तेषां न तर्को न. संज्ञा न प्रज्ञा न मनो न वाक् न स्वयं कर्तुं नान्येन कारयितुं न कुर्वन्तमनुमन्तुं वा प्रवृत्तिरस्ति, ते चाहर्निशममित्रभूता मिथ्यासंस्थिता नित्यं प्रशठव्यतिपातचित्तदण्डा दुःखोत्पादनयावत्परितापनपरिलेशादेरप्रतिविरता असंज्ञिनोऽपि सन्तोऽहर्निशं सर्वकालमेव प्राणातिपाते कर्तव्ये तद्योग्यतया तदसंप्राप्तावपि ग्रामघातकबदुपाख्यायन्ते यावन्मिथ्यादर्शनशल्य उपाख्यायन्त इति, उपाख्यानं चासंज्ञिनोऽपि योग्यतया पापकर्मानिवृत्तेरित्यभिप्रायः। तदेवं दर्शिते दृष्टान्तइये तत्प्रतिबद्धमेवार्थशेष प्रतिपादयितुं चोचं क्रियते, तद्यथाकिमेते सत्त्वाः संज्ञिनोऽसंज्ञिनश्च भव्याभव्यनवनियतरूपा एवाहोस्वित्संझिनो भूखाऽसंज्ञिवं प्रतिपद्यन्ते असंज्ञिनोऽपि संज्ञितमि-21 त्येवं चोदिते सत्याहाचार्य:-'सबजोणियावि खलु इत्यादि, यदिवा सन्त्येवंभूता वेदान्तवादिनो य एवं प्रतिपादयन्ति-'पुरुषः पुरुषतमश्नुते पशुरपि पशुख'मिति, तदत्रापि संझिनः संझिन एव भविष्यन्त्यसंज्ञिनोऽप्यसंज्ञिन इति, तन्मतव्यवच्छेदार्थमाह'सबजोणियावी'त्यादि, यदिवा कि संझिनोऽसंज्ञिकर्मबन्धं प्राक्तने सत्येव कर्मणि कुर्वन्ति किंवा नेत्येवमसंज्ञिनोऽपि संज्ञिकर्मबन्धं प्राक्तने सत्येव कुर्वन्त्याहोखिमेत्येतदाशयाह-'सबजोणियावी'त्यादि, सर्वा योनयो येषां ते सर्वयोनयः संवृतविवृतो १ संज्ञिसमुच्चयाय । २ अप्रतिविरततासद्भावात् । ३ संज्ञित्वावाप्तौ यद्वद्धं तस्मिन्-वेद्यादिके । यद्वा संज्ञित्वावाप्तिनिमित्ते सूत्रकृताने भयशीतोष्णोभयसचित्ताचित्तोभयरूपयोनय इत्यर्थः, ते च नारकतिर्यङ्नरामरा अपिशब्दाद्विशिष्टैकयोनयोऽपि, खल्विति विशे- ४प्रत्या२ श्रुतस्क- पणे, एतद्विशिनष्टि-तज्जन्मापेक्षया सर्वयोनयोऽपि सत्त्वाः पर्याप्त्यपेक्षया यावन्मनःपर्याप्तिन निष्पद्यते तावदसंज्ञिनः करणतः ख्यानाध्य. न्धे शीला- सन्तः पश्चात्संज्ञिनो भवन्त्येकसिन्नेव जन्मनि, अन्यजन्मापेक्षया त्वेकेन्द्रियादयोऽपि सन्तः पश्चान्मनुष्यादयो भवन्तीति, तथाबीयावृत्तिः भूतकर्मपरिणामात् , न पुनर्भच्याभव्यखपत् व्यवस्थानियमो, भव्याभव्यखे हि न कर्मायत्ते अतो नानयोर्व्यभिचारः,ये पुनः कर्म॥३६९॥ वशगास्ते संज्ञिनो भूखाऽन्यत्रसंझिनो भवन्त्यसंज्ञिनश्च भूखा संझिन इति । वेदान्तवादिमतस्य तु प्रत्यक्षेणैव व्यभिचारः समुपलभ्यते, तद्यथा-संश्यपि कश्चिन्मूर्छाद्यवस्थायामसंज्ञिख प्रतिपद्यते, तदपगमे तु पुनः संज्ञिखमिति, जन्मान्तरे तु सुतरां व्यभिचार इति । तदेवं संझ्यसंज्ञिनोः कर्मपरतत्रखादन्योन्यानुगतिरविरुद्धा, यथा प्रतिबुद्धो निद्रोदयात्स्वपिति सुप्तश्च प्रतिबुध्यते इत्येवं खापप्रतिबोधयोरन्योऽन्यानुगमनमेवमिहापीति । तत्र प्राक्तनं कर्म यदुदीर्ण यच्च बद्धमास्ते तस्मिन् सत्येव तदविविच्य-अपृथक्कृत्य तथाविध्य-असमुच्छिद्याऽननुताप्यते चाविविच्यादयश्चखारोऽप्येकार्थिका अवस्थाविशेषं वाऽश्रित्य भेदेन व्याख्यातव्याः । तदेवमपरित्यक्तप्राक्तनकर्मणोऽसंज्ञिकायात् संज्ञिकायं संक्रामन्ति तथा संझिकायादसंज्ञिकायमिति संज्ञिकायात्संज्ञिकायं | असंज्ञिकायादसंज्ञिकायं यथा नारकाः सावशेषकर्माण एव नरकादुद्धृत्य प्रतनुवेदनेषु तिर्यक्षुत्पद्यन्ते, एवं देवा अपि प्रायशस्तकर्मशेषतया शुभस्थानघूत्पद्यन्ते इत्यवगन्तव्यं, अत्र च चतुर्भगकसंभवं सूत्रेणैव दर्शयति । साम्प्रतमध्ययनार्थमुपसंजिघृक्षुः प्राक् ॥३६॥ प्रतिपन्नमर्थ निगमयन्नाह-'जे एते से'त्यादि, ये एते सर्वाभिरपि पर्याप्तिभिः पर्याप्ताः लब्ध्या करणेन च तद्विकलाश्चापप्तिकाः अन्योऽन्यसंक्रमभाजः संज्ञिनोऽसंज्ञिनो वा सर्वेऽप्येते मिथ्याचारा अप्रत्याख्यानिखादित्यभिप्रायः, तथा सर्वजीवेष्वपि အအအအအ toescreeceaeeotoeskisesecestesselescoercenesesese esesedeseectatoeceeserverceices Sो भूखान्यत्र साद्यवस्थायामतिरविरुद्धा यञ्च बद्धमा ecedeseekerse Page #610 -------------------------------------------------------------------------- ________________ 247 Trenderacaer2809200000 . सूत्रकृताङ्गे २(तस्कन्धे शीलाकीयावत्तिः नित्यं प्रशठव्यतिपातचित्तदण्डा भवन्तीत्येवंभूताश्च प्राणातिपातायेषु सर्वेष्वप्याश्रवद्वारेषु वर्तन्त इति । तदेवं व्यवस्थिते यदुक्तं चोदकेन-'तद्यथा-इहाविद्यमानाशुभयोगसंभवे कथं पापं कर्म बध्यत'इत्येतनिराकृत्य विरतेरभावात्तद्योग्यतया पापकर्मसद्भावं दर्शयति-'एवं खलु इत्यादि 'एवं उक्तनीत्या खल्ववधारणेलकारे वा भगवता तीर्थकृतेत्यादिना यत्प्राक् प्रतिज्ञातं तदनुवदति । | यावत्पापं च कर्म क्रियत इति ॥ तदेवमप्रत्याख्यानिनः कर्मसंभवाचत्संभवाच नारकतिर्यनरामरगतिलक्षणं संसारमवगम्य संजातवैराग्यश्वोदक आचार्य प्रति प्रवणचेताः प्रश्नयितुमाह- . चोदकः-से किं कुछ किं कारवं कहं संजयविरयप्पडिहयपनक्खायपावकम्मे भवह, आचार्य आहतत्थ खलु भगवया छज्जीवणिकाय हेऊ पण्णत्ता, तंजहा-पुढवीकाइया जाव तसकाइया, से जहाणामए मम अस्सातं डंडेण वा अट्ठीण वा मुट्ठीण वा लेलूण वा कवालेण वा आतोडिजमाणस्स वा जाव उबद्दविजमाणस्स वा जाव लोमुक्खणणमायमवि हिंसाकारं दुक्खं भयं पडिसंवेदेमि, इच्छेवं जाण सवे पाणा जाव सवे सत्ता दंडेण वा जाव कवालेण वा आतोडिजमाणे वा हम्ममाणे वा तजिजमाणे वा तालिजमाणे वा जाव उवद्दविजमाणे वा जाव लोमुक्वणणमायमवि हिंसाकारं दुक्खं भयं पडिसंवेदेति, एवं णचा सखे पाणा जाव सधे सत्ता न हंतवा जाव ण उद्दवेयचा, एस धम्मे धुवे णिइए सासए समिष लोगं खेयन्नेहिं पवेदिए, एवं से भिक्खू विरते पाणाइवायातो जाब मिच्छादसणसल्लाओ, से भिक्खू णो दंतपक्खालणेणं दंते पक्खालेज्जा, णो अंजणं णो वमणं णो धूवणिसं पिआइते, से भिक्खू अकिरिए अलूसए अकोह जाव अलोभे उवसंते परिनिव्वुडे, एस खलु भगवया अक्खाए संजयविरयपडिहयपचक्खायपाव- ४ प्रत्या कम्मे अकिरिए संवुडे एगंतपंडिए भवइ तिमि (सूत्रं ६७)॥ इति बीयसुयक्खंधस्स पचक्खाणकिरियाणाम ख्यानाध्य. चउस्थमज्झयणं समत्तं ॥२-४॥ अथ किमनुष्ठानं स्वतः कुर्वन् किं वा परं कारयन् 'कथं वा केन प्रकारेण संयतविरतप्रतिहतप्रत्याख्यातपापकर्मा जन्तुर्भवति !, संयतस्य हि विरतिसद्भावात्सावधक्रियानिवृत्तिस्तनिवृत्तेश्च कृतकर्मसंचयाभावस्तदभावाभरकादिगत्यभाव इत्येवं पृष्टे सत्याचार्य | आह-'तत्थ खलु इत्यादि, [ग्रन्थाग्रं ११०००] तत्र-संयमसद्भावे षड् जीवनिकाया भगवता हेतुलेनोपन्यस्ताः, यथा प्रत्याख्यानरहितस्य पड् जीवनिकायाः संसारगतिनिबन्धनखेनोपन्यस्ताः एवं त एव प्रत्याख्यानिनो मोक्षाय भवन्तीति, तथा चोक्तम्"जे जत्तिया य हेऊ भवस्स ते चेव तत्तिया मोक्खे । गणणाईया लोगा दोण्हवि पुण्णा भवे तुल्ला ॥१॥"इत्यादि, इदमुक्तं भवति-यथाऽऽत्मनो दण्डाद्युपघाते दुःखमुत्पद्यते एवं सर्वेषामपि प्राणिनामित्यात्मोपमया तदुपघाताभिवतते, एष 'धर्मः' सर्वापायत्राणलक्षणो 'भुवः' अप्रच्युतानुत्पन्नस्थिरस्वभावो 'नित्य इति परिणामानित्यतायामपि सत्या स्वरूपाच्यवनात् तथा आदित्योतिरिव शश्वद्भवनाच्छाश्वत:-परैः कचिदप्यस्खलितो युक्तिसंगतखादित्यभिप्रायः, अयमेवंभूतश्च धमे: 'समेत्य' अवगम्य ॥ 'लोक' चतुदर्शरज्वात्मकं 'खेदज्ञैः' सर्वःप्रवेदितः, तदेवं स भिक्षुनिवृत्तः सर्वाश्रवद्वारेभ्यो दन्तप्रक्षालनादिकाः क्रिया: अकु. वन् सावद्यक्रियाया अभावादक्रियो क्रियखाञ्च प्राणिनामलूषकः-अव्यापादको यावदेकान्तेनैवासौ पण्डितो भवति । इतिः परि- ॥३७०॥ समाप्त्यर्थे, अधीमीति पूर्ववत् , नयाः प्राग्वद्वयाख्येयाः ॥ समाप्तं प्रत्याख्यानाख्यं चतुर्थमध्ययनमिति ॥ ४ ॥ १ये यावन्तो हेतवश्च भवस्य ते तावन्तश्चैव मोक्षस्य । गणनातिगा लोका द्वयोरपि पूर्णा भवेयुस्तुल्याः॥१॥ अथ पञ्चरमाचारश्रुताध्ययनप्रारंभः। ॥३७॥ Rececesesecesesesedeseeeeeeeeeeeeeeeeeeicesesesersesesesesesecesepech 00deacadn00000000000000000000000000 साम्प्रतं पश्चममारभ्यते, अस्य चायमभिसंबन्धः, इहानन्तराध्ययने प्रत्याख्यानक्रियोक्ता, सा चाचारव्यवस्थितस्य सतो भव-16 तीत्यतस्तदनन्तरमाचारभुताध्ययनमभिधीयते, यदिवानाचारपरिवर्जनेन सम्यक् प्रत्याख्यानमस्खलितं भवतीत्यतोऽनाचारश्रुताध्ययनमभिधीयते, यदिवा प्रत्याख्यानयुक्तः सन्नाचारवान् भवतीत्यतः प्रत्याख्यानक्रियाऽनन्तरमाचारश्रुताध्ययनं तत्प्रतिपक्षभूत-18 मनाचारश्रुताध्ययनं वा प्रतिपाद्यत इत्यनेन संबन्धेनाऽऽयातस्यास्याध्ययनस्योपक्रमादीनि चखार्यनुयोगद्वाराणि भवन्ति । तत्रोपक्रमान्तर्गतोऽर्थाधिकारोऽयं, तद्यथा-अनाचार प्रतिषिध्य साधूनामाचारः प्रतिपाद्यते, नामनिष्पने तु निक्षेपे आचारभुतमिति द्विपदं नाम, तदनयोनिक्षेपार्थं नियुक्तिकृदाह णामंठवणायारे दवे भावे य होति नायबो । एमेव य सुत्तस्सा निक्खेवो चउविहो होति ॥ १८१॥ आयारसुयं भणियं वज्जेयवा सया अणायारा । अबहुसुयस्स हु होज विराहणा इत्थ जइयचं ॥ १८२॥ एयस्स उ पडिसेहो इहमज्झयणमि होति नायवो । तो अणगारसुयंति य होई नामं तु एयस्स ॥ १८३ ॥ तत्राचारो नामस्थापनाद्रव्यभावभेदभिन्नश्चतुर्धा द्रष्टव्यः, एवं श्रुतमपीति । तत्राचारश्रुतयोरन्यत्राभिहितयोलोषवार्थमतिदेशं | कुर्वनाह-आचारश्च श्रुतं च आचारश्रुतं द्वन्द्वैकवद्भावस्तदुभयमपि 'भणितम्' उक्तं, तत्राचारः क्षुल्लिकाचारकथायामभिहितः श्रुतं बच्चे भावे य होति नापायारा । अवसुयस्स सयंति य होई नाम तू हतयोलाघवार्थमतिदेश 0 0 Page #611 -------------------------------------------------------------------------- ________________ 248 सूत्रकृताने तु विनयश्रुते, भावार्थस्तु 'वर्जयितव्याः परिहार्याः 'सदा सर्वकालं यावज्जीवं साधुनाऽनाचाराः, तांश्च 'अबहुश्रुतः' अगीतार्थो ५आचार२ श्रुतस्क- न सम्यग् जानातीत्यतस्तस्य विराधना भवेत् , हुशब्दोऽवधारणे, अबहुश्रुतस्यैव विराधना न गीतार्थस्येत्यत: 'अत्र' सदाचारे तत्प अत्र सदाचार तत्प- श्रुताध्य. न्धे शीला- रिज्ञाने च यतितव्यं, यथा हि मार्गशः पथिकः कुमार्गवर्जनेन नापथगामी भवति न चोन्मार्गदोपैयुज्यते एवमनाचारं वर्जयझीयावृत्तिः नाचारवान् भवति न चानाचारदोषयुज्यत इत्यतस्तत्प्रतिषेधार्थमाह-'एतस्य' अनाचारस्य सर्वदोपास्पदस्य दुर्गतिगमनैकहेतोः ॥३७॥ 'प्रतिषेधो निराकरणं सदाचारप्रतिपत्त्यर्थम् इह-अध्ययने ज्ञातव्यः, स च परमार्थतोऽनगारकारणमिति, ततः केपांचिन्मतेनैत| स्वाध्ययनखानगारश्रुतमित्येतनाम भवतीति । गतो नामनिष्पन्नो निक्षेपः, तदनन्तरं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमु चारयितव्यं, तच्चेदम्RI आदाय बंभचेरं च, आसुपने इमं बई। अस्सि धम्मे अणायारं, नायरेज कयाइवि ॥१॥ (सूत्रं) अस्य चानन्तरपरम्परसूत्रः संवन्धो वाच्यः, तत्रानन्तरसूत्रेण सहायम्-एकान्तपण्डितो भवति, कथम् ?-'आदाय ब्रह्मचर्यमिति, परम्परमूत्रसंबधस्त्वयं-'बुध्येत तथा त्रोटयेद् बन्धनं' किं कृखेत्याह-आदाय ब्रह्मचर्यमिति, एवमन्यैरपि सूत्रः संवन्धो वाच्यः, अर्थस्वयम्-'आदाय' गृहीखा, किं तद्, ब्रह्मचर्य-सत्यतपोभूतदयेन्द्रियनिरोधलक्षणं तच्चर्यते-अनुष्ठीयते यसिन् तन्मौनीन्द्रं प्रवचनं ब्रह्मचर्यमित्युच्यते तदादाय 'आशुप्रज्ञः' पटुप्रज्ञः सदसद्विवेकज्ञः, क्खाप्रत्ययस्योत्तरक्रियासव्यपेक्षिखातामाह ॥३७१॥ इमां समस्ताध्ययनेनाभि धीयमानां प्रत्यक्षासमभूतां वाचम्-'इदं शाश्वतमेवे त्यादिकां कदाचिदपि 'नाचरेत्' नाभिदध्यात् , तथाऽस्मिन्धमें-सर्वज्ञप्रणीते व्यवस्थितः समनाचार-सावयानुष्ठानरूपं 'न समाचरेत् न विदध्यादिति संबन्धः, यदिवाऽऽशु५. प्रज्ञः-सर्वज्ञः प्रतिसमयं केवलज्ञानदर्शनोपयोगितात्तत्संबन्धिनि धर्मे व्यवस्थितः 'इमां वक्ष्यमाणां वाचम् अनाचारं च कदाचिदपि नाचरेदितिश्लोकार्थः॥१॥ तत्रानाचारं नाचरेदित्युक्तम् , अनाचारश्च मौनीन्द्रप्रवचनादपरोऽभिधीयते, मौनीन्द्रप्रवचनं तु । मोक्षमार्गहेतुतया सम्यग्दर्शनज्ञानचारित्रात्मकं, सम्यग्दर्शनं तु तत्त्वार्थश्रद्धानरूपं, तत्त्वं तु जीवाजीवपुण्यपापाश्रवबन्धसंवरनिर्जरामोक्षात्मकं, तथा धर्माधर्माकाशपुद्गलजीवकालात्मकं च द्रव्यं नित्यानित्यस्वभावं, सामान्य विशेषात्मकोऽनाद्यपर्यवसानश्चतुर्दशरज्ज्वात्मको वा लोकस्तत्त्वमिति, झानं तु मतिश्रुताव धिमनःपर्यायकेवलस्वरूपं पञ्चधा, चारित्रं सामायिकच्छेदोपस्थापनीय-18 | परिहारविशुद्धीयमूक्ष्मसंपराययथाख्यातरूपं पञ्चधैव मूलोत्तरगुणभेदतो वाऽनेकधेत्येवं व्यवस्थिते मौनीन्द्रप्रवचने 'न कदाचिदनीदृशं जगदितिकृखानाधपर्यवसाने लोके सति दर्शनाचारप्रतिपक्षभूतमनाचारं दर्शयितुकाम आचार्यो यथावस्थितलोकस्वरूपोद्घटनपूर्वकमाह अणादीयं परिनाय, अणबदग्गेति वा गुणो। सासयमसासए वा, इति दिहिं न धारए ॥२॥ (सूत्रं) एएहिं दोहि ठाणेहिं, ववहारो ण विजई। एएहिं दोहिं ठाणेहिं, अणायारं तु जाणए ॥ ३॥ (सूत्रं) नास्य चतुर्दशरज्ज्वात्मकस्य लोकस धर्माधर्मादिकस्य वा द्रव्यस्यादिः-प्रथमोत्पत्तिर्विद्यत इत्यनादिकस्तमेवंभूतं 'परिज्ञाय' प्रमाणतः परिच्छिद्य तथा 'अनवदनम् ' अपर्यवसानं च परिझायोभयनयात्मकम्युदासेनैकनयदृष्ट्याऽवधारणात्मकप्रत्ययमनाचारं दर्शयति-शश्वद्भवतीति शाश्वतं-नित्यं सांख्याभिप्रायेणाप्रच्युतानुत्पन्न स्थिरैकस्वभावं खदर्शने चानुयायिनं सामान्यांशमव १ प्रमाणरूपत्वान्मौनीन्द्रागमस्योभयनयात्मकता । २ ०त्मकं प्रत्ययः, प्रत्ययं ज्ञानं, प्रतीत्यस्य चाध्याहारः । ३ मिथ्यात्वकारणकं । ४ ऊर्वतारूपं । सूत्रकृताङ्गेलम्य धर्माधर्माकाशादिष्वनादिखमपर्यवसानसं चोपलभ्य सर्वमिदं शाश्वतमित्येवंभूतां दृष्टिं 'न धारयेदिति एवं पक्षं न समा२ श्रुतस्क ४५आचार अयेत् । तथा विशेषपक्षमाश्रित्य 'वर्तमाननारकाः समुत्स्यन्ती'त्येतच्च सूत्रमङ्गीकृत्य यत्सत्तत्सर्वमनित्यमित्येवंभूतबौद्धदर्शनाभि-IR| श्रुताध्य. न्धे शीलाकीयावृत्तिः प्रायेण च सर्वमशाश्वतम्-अनित्यमित्येवंभूतां च दृष्टिं न धारयेदिति ॥२॥ किमित्येकान्तेन शाश्वतमशाश्वतं वा वस्वित्येवं भूतां दृष्टिं न धारयेदित्याह-सर्व नित्यमेवानित्यमेव वैताभ्यां द्वाभ्यां स्थानाभ्यामभ्युपगम्यमानाभ्यामनयोर्वा पक्षयोर्व्यवहरणं | ॥३७२॥ | व्यवहारो-लोकस्यै हिकामुष्मिकयोः कार्ययोः प्रवृत्तिनिवृत्तिलक्षणो न विद्यते, तथाहि-अप्रच्युतानुत्पनस्थिरैकखभावं सर्वं नित्य मित्येवं न व्यवहियते, प्रत्यक्षेणैव नवपुराणादिभावेन प्रध्वंसाभावेन वा दर्शनात् , तथैव च लोकस्य प्रवृत्तेः, आमुष्मिकेऽपि नित्य खादात्मनो बन्धमोक्षायभावेन दीक्षायमनियमादिकमनर्थकमिति ने व्यवहियते । तथैकान्तानित्यवेपि लोको धनधान्यघटपटा| दिकमनागतभोगार्थ न संगृह्णीयात् , तथाऽऽमुष्मिकेपि क्षणिकखादात्मनः प्रवृत्तिनं स्यात् , तथा च दीक्षाविहारादिकमनर्थकं, | तसान्नित्यानित्यात्मके एव स्थाद्वादे सर्वव्यवहारप्रवृत्तिः, अत एव तयोनित्यानित्ययोः स्थानयोरेकान्तलेन समाश्रीयमाणयो रेहि-10 कामुष्मिककार्यविध्वंसरूपमनाचारं मौनीन्द्रागमबाह्यरूपं विजानीयात् , तुशब्दो विशेषणार्थः, कथञ्चिनित्यानित्ये वस्तुनि सति | | व्यवहारो युज्यत इत्येतद्विशिनष्टि, तथाहि-सामान्यमन्वयिनमंशमाश्रित्य स्यानित्यमिति भवति, तथा विशेषांशं प्रतिक्षणमन्यथा च अन्यथा च नवपुराणादिदर्शनतः स्यादनित्य इति भवति, तथोत्पादव्ययधौव्याणि चाहदर्शनाश्रितानि व्यवहाराङ्ग भवति ।[॥३७२॥ प्रसापाऽभावः, तेन तद्रूपेणेल्यर्थः, ईयया साधुरितिवद् प्रकृल्या चार्वितिवद्वा तृतीया । २ अनर्थकतया निवृत्तिरूपफलदतया । ३ सामान्यांशापेक्षया नपुं० ४ विशेषांशापेक्षया पुंस्त्वं । ५ भवन्ति ( विधेयतोत्पादादीनां )प्र.। fseisesesesesekseet.ccceets easeeeeeeeeeeee ecenescoerceneststoercedesesents: eesectseiseseservesesesecemestaeratoeseseseeeeeesea Page #612 -------------------------------------------------------------------------- ________________ 249 celesedeseverseseeeeesec तथा चोकम् -"घटमौलिसुवर्णार्थी, नाशोत्पादस्थितिष्वयम् । शोकप्रमोदमाध्यस्थ्य, जनो याति सहेतुकम् ।।१॥ इत्यादि । तदेवं नित्यानित्यपक्षयोर्व्यवहारोन विद्यते, तथाऽनयोरेवानाचारं विजानीयादिति स्थितम् ॥३॥ तथाऽन्यमप्यनाचारं प्रतिषेदुकाम आह समुच्छिहिंति सत्यारो, सवे पाणा अणेलिसा । गंठिगा वा भविस्संति, सासयंति व णो वए ॥ ४॥ एएहिं दोहिं ठाणेहिं, ववहारो ण विजह । एएहिं दोहिं ठाणेहिं, अणायारं तु जाणए ॥५॥ (सूत्रं) सम्यक्-निरवशेषतया 'उच्छेत्स्यन्ति' उच्छेदं यास्यन्ति-क्षयं प्राप्स्यन्ति सामस्त्येनोत्-प्राबल्येन सेत्स्यन्ति वा सिद्धिं यास्यन्ति, के ते?-शास्तारः-तीर्थकृतः सर्वज्ञास्तच्छासनप्रतिपन्ना वा 'सर्वे निरवशेषाः सिद्धिगमनयोग्या भव्याः, ततश्चोच्छिन्नभव्यं जगत्स्यादिति, शुष्कतकाभिमानग्रहगृहीता युक्तिं चाभिदधति-जीवसद्भावे सत्यप्यपूर्वोत्पादाभावादभव्यस्य च सिद्धिगमनासंभवा-४ | कालस चाऽऽनन्त्यादनारत सिद्धिगमनसंभवेन तव्ययोपपत्तेरपूर्वायाभावाद्भव्योच्छेद इत्येवं नो वदेत् , तथा सर्वेऽपि 'प्राणिनो' | जन्तवः 'अनीशा' विसदृशाः सदा परस्परविलक्षणा एव, न कथश्चित्तेषां सादृश्यमस्तीत्येवमप्येकान्तेन नो वदेव , यदिवासर्वेषां भव्यानां सिद्धिसद्भावेऽवशिष्टाः संसारे 'अनीशा' अभव्या एव भवेयुरित्येवं च नो वदेव , युक्तिं चोत्तरत्र वक्ष्यति । तथा कर्मात्पको ग्रन्थो येषां विद्यते ते ग्रन्थिकाः, सर्वेऽपि प्राणिनः कर्मग्रन्थोपेता एव भविष्यन्तीत्येवमपि नो वदेत्, इदमुक्त | भवति-सर्वेऽपि प्राणिनः सेत्स्वन्त्येव कर्मावृता वा सर्वे भविष्यन्तीत्येवमेकमपि पक्षमेकान्तिकं नो वदेत् । यदिवा-'ग्रन्धि का' इति अन्धिकसचा भविष्यन्तीति, ग्रन्थिभेदं कर्तुमसमर्था भविष्यन्तीत्येवं च नो वदेव, तथा 'शाश्वता' इति शास्तार सूत्रक 'सदा सर्वकालं स्थायिनस्तीर्थकरा भविष्यन्ति 'नसमुच्छेस्यन्ति' नोच्छेदं यास्यन्तीत्येवं नो वदेदिति ॥४॥ तदेवं दर्शनाचारवासूत्रकृताङ्गे 18 दैनिषेध' वाचारेण प्रदाधुना युक्ति दर्शयितुकाम आह-एतयोः अनन्तरोक्तयोयोः स्थानयोः, तद्यथा-शास्तारः क्षयं | ५आचार२ धुतस्क-18 यास्वन्तीति शाश्वता वा भविष्यन्तीति, यदिवा सर्वे शास्तारस्तद्दर्शनप्रतिपमा वा सेत्स्यन्ति शाश्वता वा भविष्यन्ति, यदिवा सर्वे श्रुताध्य. न्धे शीला- प्राणिनो पनीदृशाः-विसदृशाः सदृशा वा, तथा ग्रन्थिकसत्त्वास्तद्रहिता वा भविष्यन्तीत्येवमनयोः स्थानयोर्व्यवहरणं व्यवहारस्तदद्वीयावृतिः स्तिले युक्तेरभावाम विद्यते, तथाहि-यत्तावदुक्तं 'सर्वे शास्तारः क्षयं यास्सन्ती'त्येतदयुक्तं, क्षयनिबन्धनस्य कर्मणोऽभावात्सि॥३७३॥ द्धानां क्षयाभावः, अथ भवस्थकेवल्यपेक्षयेदमभिधीयते, तदप्यनुपपन्न, यतोऽनाघनन्तानां केवलिनां सद्भावात्प्रवाहापेक्षया तदभावाभावः । यदप्युक्तम्-'अपूर्वस्याभावे सिद्धिगमनसद्भावेन च व्ययसद्भावाद्भव्यशून्यं जगत् स्या'दित्येतदपि सिद्धान्तपरमार्थावेदिनो वचनं, यतो भव्यराशे राद्धान्ते भविष्यत्कालस्येवानन्त्यमुक्तं, तचैवमुपपद्यते यदि क्षयो न भवति, सति च तस्मिन् आनन्त्यं न स्यात्, नापि चावश्यं सर्वस्यापि भव्यस्य सिद्धिगमनेन भाव्यमित्यानन्त्याद्भव्यानां तत्सामग्र्यभावाद्योग्यदलिकप्रतिमावत्तनुपपसिरिति । तथा नापि शाश्वता एव, भवस्थकेवलिनां शास्तूणां सिद्धिगमनसद्भावात्प्रवाहापेक्षया च शाश्वतखमतः कथश्चिच्छाश्वताः कथंचिदशावता इति । तथा सर्वेऽपि प्राणिनो विचित्रकर्मसद्भावामानागतिजातिशरीराङ्गोपाङ्गादिसमन्वितसादनीदृशाः-विसरशास्त४ थोपयोगासंख्येयप्रदेशखामूर्तखादिभिर्धमैः कथश्चित्सदृशा इति, तथोल्लसितसवीर्यतया केचिद्भिमग्रन्थयोऽपरे च तथाविधपरिणा8 माभावाद् ग्रन्थिकसत्त्वा एव भवन्तीत्येवं च व्यवस्थिते नैकान्तेनैकान्तपक्षो भवतीति प्रतिषिद्धः, तदेवमेतयोरेव द्वयोः स्थानयोरु-8॥७३॥ तनीत्याऽनाचारं विजानीयादिति स्थितम् । अपिच-आगमे अनन्तानन्तास्वप्युत्सर्पिण्यवसर्पिणीषु भव्यानामनन्तभाग एव सिद्ध १ दर्शनानाचारवादनिषेधं प्र० । २ दर्शनाचारविषये वादस्य निषेध । ३ योग्यता च सामम्याग्रुपेततारूपा । ४ सकलभव्यानां मुक्त्यनुपपत्तेः । तीत्ययमर्थः प्रतिपाद्यते, यदा चैवंभूतं तदानन्त्यं तत्कथं तेषां क्षयः, युक्तिरप्यत्र-संबन्धिशब्दावेतो, मुक्तिः संसारं विना न भवति, संसारोऽपि न मुक्तिमन्तरेण, ततश्च भव्योच्छेदे संसारस्याप्यभावः स्यादतोऽभिधीयते नानयोर्व्यवहारो युज्यत इति॥५॥ अधुना चारित्राचारमङ्गीकृत्याह जे के खुरगा पाणा, अदुवा संति महालया। सरिसं तेहि बेरंति, असरिसंती य णो वदे ॥६॥ एएहिं दोहिं ठाणेहिं, ववहारो ण विजई। एएहिं दोहिं ठाणेहिं, अणायारं तु जाणए ॥७॥ (सूत्रं) ये केचन क्षुद्रकाः सत्त्वाः-प्राणिन एकेन्द्रियद्वीन्द्रियादयोऽल्पकाया वा पञ्चेन्द्रिया अथवा 'महालया' महाकायाः 'सन्ति' विद्यन्ते तेषां च क्षुद्रकाणामल्पकायानां कुन्थ्वादीनां महानालयः-शरीरं येषां ते महालया-हस्त्यादयस्तेषां च व्यापादने सदृशं | 'वैर'मिति वज्रं कर्म विरोधलक्षणं वा वैरं तत् 'सदृशं समानं तुल्यप्रदेशवात्सर्वजन्तूनामित्येवमेकान्तेन नो वदेत् , तथा 'विसह शम्' असदृशं तद्वयापत्तौ वैरं कर्मबन्धो विरोधो वा इन्द्रियविज्ञानकायानां विसदृशवात् सत्यपि प्रदेशतुल्यले न सदृशं वैरमि| त्येवमपि नो वदेव , यदि हि वध्यापेक्ष एव कर्मबन्धः स्वात्तदा तत्तदशाकर्मणोऽपि सादृश्यमसादृश्यं वा वक्तुं युज्येत, न च तद्वशादेव | बन्धः अपि खध्यवसायवशादपि, ततश्च तीब्राध्यवसायिनोऽल्पकायसत्त्वव्यापादनेऽपि महरिम् , अकामस्य तु महाकायसत्त्वव्यापादनेऽपि स्वल्पमिति ॥ ६॥ एतदेव सूत्रेणैव दर्शयितुमाह-आभ्यामनन्तरोक्ताभ्यां स्थानाभ्यामनयोर्वा स्थानयोरल्पकायमहाकायव्यापादनापादितकर्मबन्धसदृशखास शखयोर्व्यवहरणं व्यवहारो नियुक्तिकखान युज्यते, तथाहि-न वध्यस्य सहशखमसदृशवं १ अत्र हि इखदीर्घत्वव घटतदभाववत्सत्त्वापेक्षता न तु कार्यकारणरूपेण, तथा च न मुक्तिमन्तरेण न संसार इत्यत्र विरोभः । eeeeeeeeeeeeeeeeeeeeeeeeeeeesesesesese वा वैरं तत् नया इन्द्रियविज्ञानका esteectseatstetteeraca सादृश्यमसादृश्या तु महाक Page #613 -------------------------------------------------------------------------- ________________ 250 सूत्रकृताङ्गे चैकमेव कर्मबन्धस्य कारणम् , अपितु वधकस्य तीव्रभावो मन्दभावो ज्ञानभावोज्ञानभावो महावीर्यसमल्पवीर्यसं चेत्येतदपि ५आचार२ श्रुतस्क- तदेवं वध्यवधकयोर्विशेषात्कर्मबन्धविशेष इत्येवं व्यवस्थिते वध्यमेवाश्रित्य सदृशखासदृशखव्यवहारो न विद्यत इति । तथाऽनयोरेव श्रुताध्य. न्धे शीला- 18 स्थानयोः प्रवृत्तस्यानाचारं विजानीयादिति, तथाहि-यजीवसाम्यात्कर्मबन्धसदृशवमुच्यते, तदयुक्तं, यतो न हि जीवव्याप-18 शीयावृत्तिः त्या हिंसोच्यते, तस्य शाश्वतखेन व्यापादयितुमशक्यत्वाद् , अपि विन्द्रियादिव्यापत्त्या, तथा चोक्तम्-"पञ्चेन्द्रियाणि त्रिविधं बलं || च, उच्छासनिःश्वासमथान्यदायुः । प्राणा दशैते भगवद्भिक्तास्तेषां वियोजीकरणं तु हिंसा ॥१॥" इत्यादि । अपिच भाव-II ॥३७४॥ सव्यपेक्षस्यैव कर्मबन्धोऽभ्युपेतुं युक्तः, तथाहि-वैद्यस्यागमसव्यपेक्षस्य सम्यक् क्रियां कुर्वतो यद्यप्यातुरविपत्तिर्भवति सथापि न | वैरानुषङ्गो भावदोषाभावाद्, अपरस्य तु सर्पबुधा रज्जुमपि नतो भावदोषात्कर्मवन्धः, तंद्रहितस्य तु न बन्ध इति, उक्तं चागमे 'उच्चालियंमि पाए' इत्यादि, तण्डुलमत्स्याख्यानकं तु सुप्रसिद्धमेव ॥ तदेवंविधवध्यवधकभावापेक्षया स्यात् सदृशखं| स्थादसदृशखमिति, अन्यथाऽनाचार इति ॥७॥ पुनरपि चारित्रमधिकृत्याहारविषयानाचाराचारौ प्रतिपादयितुकाम आह अहाकम्माणि भुंजंति, अण्णमण्णे सकम्मुणा । उवलित्तेति जाणिज्जा, अणुबलिसेति वा पुणो ॥ ८॥ (सू०) एएहिं दोहिं ठाणेहिं, ववहारो ण विजई । एएहिं दोहिं ठाणेहिं, अणायारं तु जाणए ॥९॥ (सू०) । साधुं प्रधानकारणमांधाय-आश्रित्य कर्माण्याधाकर्माणि, तानि च वस्त्रभोजनवसत्यादीन्युच्यन्ते, एतान्याधाकर्माणि ये भुञ्ज- ॥३७॥ १ असंख्यप्रदेशस्वादिना । २ भवेदोषा० प्र० । ३ शास्त्रप्रसिद्धत्वात्पूर्व व्यतिरेकिणं प्रदय अन्वयी एष कर्मबन्ध इति । ४ भावदोषरहितस्य । ५ उच्चालिते पाये। ६ मादाय प्र०। न्ते-एतैरुपभोगं ये कुर्वन्ति 'अन्योऽन्यं परस्परं तान् स्वकीयेन कर्मणोपलिप्तान विजानीयादित्येवं नो वदेत् , तथाऽनुपलिप्ता| निति वा नो वदेत् , एतदुक्तं भवति-आधाकापि श्रुतोपदेशेन शुद्धमितिकखा भुञ्जानः कर्मणा नोपलिप्यते, तदाधाकर्मोपभोगेनावश्यतया कर्मबन्धो भवतीत्येवं नो वदेत् , तथा 'श्रुतोपदेशमन्तरेणाहारगृछाऽऽधाकर्म भुञानस्य तनिमित्चकर्मबन्धसद्भावात् अतोऽनुलिप्तानपि नो वदेत् , यथावस्थितमौनीन्द्रागमज्ञस्य खेवं युज्यते वक्तुम्-आधाकर्मोपभोगेन स्यात्कर्मबन्धः स्यामेति, यत 18 उक्तम्-"किंचिच्छुद्धं कल्प्यमकल्प्यं वा सादकल्प्यमपि कल्प्यम् । पिण्डः शय्या वस्त्रं पात्रं वा भेषजाचं वा॥१॥" तथाऽन्पैरप्य- 1 भिहितम्-"उत्पयेत हि साऽवस्था, देशकालामयान्प्रति । यस्थामकार्य कार्य स्यात्कर्म कार्य च वर्जयेद् ॥१॥"इत्यादि ।।८॥ किमित्येवं स्याद्वादः प्रतिपाद्यत इत्याह-आभ्यां द्वाभ्यां स्थानाभ्यामाश्रिताभ्यामनयोर्वा स्थानयोराधाकर्मोपभोगेन कर्मबन्धभावाभावभूतयोर्व्यवहारो न विद्यते, तथाहि-यद्यवश्यमाधाकर्मोपभोगेनैकान्तेन कर्मबन्धोऽभ्युपगम्येत एवं चाहाराभावेनापि कचित्सुतरामनर्थोदयः स्यात् , तथाहि क्षुत्पपीडितो न सम्यगीर्यापथं शोधयेत् ततश्च व्रजन् प्राण्युपमईमपि कुर्यात् मूर्छादिसद्भावतया च देहपाते सत्यवश्यंभावी त्रसादिव्याघातोऽकालमरणे चाविरतिरङ्गीकृता भवत्यार्तध्यानापत्तौ च तिर्यग्गतिरिति, आगमध"संवत्थ संजमं संजमाओ अप्पाणमेव रक्खेज्जा"इत्यादिनाऽपि तदुपभोगे कर्मबन्धाभाव इति, तथाहि-आधाकर्मण्यपि निष्पाद्यमाने षड्जीवनिकायवधस्तद्वधे च प्रतीतः कर्मबन्ध इत्यतोऽनयोः स्थानयोरेकान्तेनाश्रीयमाणयोर्व्यवहरण व्यवहारो न युज्यते, तथा ऽऽभ्यामेव स्थानाभ्यां समाश्रिताभ्यां सर्वमनाचारं विजानीयादिति स्थितम् ॥९॥ पूनरप्यन्यथा दर्शनं प्रति वागनाचारं दर्शयितुमाह१ सर्वत्र संयम संयमादात्मानमेव रक्षेत् । जमिदं ओरालमाहारं, कम्मगं च तहेव य (तमेव तं)।सवत्थ वीरियं अस्थि, णस्थि सव्वस्थ वीरियं ॥१०॥(सू०) हा ५आचार २धुतस्क- एएहिं दोहिं ठाणेहिं, ववहारो ण विजई। एएहिं दोहिं ठाणेहिं, अणायारं तु जाणए ॥११॥ (सू०) श्रुताध्य. न्येशीला- यदिवा योऽयमनन्तरमाहारः प्रदर्शितः स सति शरीरे भवति शरीरं च पश्चधा तस्य चौदारिकादेः शरीरस्य भेदाभेदं प्रतिहीयावृत्तिः पादयितुकामः पूर्वपक्षद्वारेणाह-'जमिद'मित्यादि, यदिदं-सर्वजनप्रत्यक्षमुदारैः पुद्गलैर्निवृत्तमौदारिकमेतदेवोरालं निस्सारखाद् ॥३७५॥ एतच्च तिर्यअनुष्याणां भवति, तथा चतुर्दशपूर्व विदा कचित्संशयादावाहियत इत्याहारम् , एतद्ग्रहणाच्च वैक्रियोपादानमपि द्रष्टव्यं, तथा कर्मणा निर्वृत्तं कार्मणम् , एतत्सहचरितं तैजसमपि ग्राह्यम् । औदारिकवैक्रियाहारकाणां प्रत्येकं तैजसकार्मणाभ्यां सह युगपदुपलब्धेः कस्यचिदेकखाऽऽशङ्का स्यादतस्तदपनोदार्थ तदभिप्रायमाह-'तदेव तद' यदेवौदारिकं शरीरं ते एव तैजसकामणे शरीरे, एवं वैक्रियाहारकयोरपि वाच्यं, तदेवंभूतां संज्ञां नो निवेशयेदित्युत्तर श्लोके क्रिया, तथैतेषामात्यन्तिको भेद इत्येवंभूतामपि संज्ञां नो निवेशयेत् । युक्तिश्चात्र-ययेकान्तेनाभेद एव तत इदमौदारिकमुदारपुद्गलनिष्पन्न तथैतत्कर्मणा निर्वर्तितं कार्मणं सर्वस्यैतस्य संसारचक्रवालभ्रमणस्य कारणभूतं तेजोद्रव्यनिष्पन तेज एव तैजसं आहारपक्तिनिमित्तं तैजसलब्धिनिमित् चेत्येवं भेदेन संज्ञा निरुक्तं कार्य च न स्यात् । अथात्यन्तिको भेद एव ततो घटवद्भिअयोर्देशकालयोरप्युपलब्धिः स्थात्, न नियता युगपदुपलब्धिरिति, एवं च व्यवस्थिते कथश्चिदेकोपलब्धेरभेदः कथश्चिच संज्ञाभेदानेद इति स्थितं । तदेवमौदारिकादीनां शरीराणां भेदाभेदौ प्रदाधुना सर्वस्यैव द्रव्यस्य भेदाभेदौ प्रदर्शयितुकामः पूर्वपक्षं श्लोकपश्चार्द्धन दर्शयितुमाह-'सव्वत्थ १औदारिककार्यस्य धर्माधर्मार्जनमुच्यवाप्यादेः प्रसिद्धत्वान्न निर्देशः । पत्रकताओं Page #614 -------------------------------------------------------------------------- ________________ 251 वीरिय'मित्यादि, 'सर्व सर्वत्र विद्यत' इतिकृखा सांख्याभिप्रायेण सत्त्वरजस्तमोरूपस्य प्रधानस्यैकलात्तस्य च सर्वस्यैव कारणखात् अतः सर्व सर्वात्मकमित्येवं व्यवस्थिते 'सर्वत्र' घटपटादौ अपरस्य-व्यक्तस्य 'वीर्य' शक्तिर्विद्यते, सर्वस्यैव हि व्यक्तस्य प्रधानकायेखात्कार्यकारणयोश्चकवाद , अतः सर्वस्य सर्वत्र वीर्यमस्तीत्येवं संज्ञा नो निवेशयेत् , तथा 'सर्वे भावाः खभावेन, स्वस्वभाँवव्यवस्थिता इति प्रतिनियतशक्तिखान सर्वत्र सर्वस्य 'वीर्य'शक्तिरित्येवमपि संज्ञां नो निवेशयेत् । युक्तिवात्र-यत्तावदुच्यते 'सांख्याभि-||5| प्रायेण सर्व सर्वात्मकं देशकालाकारप्रतिबन्धात्तु न समानकालोपलब्धि'रिति, तदयुक्तं, यतो भेदेन सुखदुःखजीवितमरणदूरासभसूक्ष्मबादरसुरूपकुरूपादिकं संसारवैचित्र्यमध्यक्षेणानुभूयते, न च दृष्टेऽनुपपन्नं नाम, न च सर्व मिथ्येत्यभ्युपपत्तुं युज्यते, यतो दृष्टहा निरदृष्टकल्पना च पापीयसी । किंच-सर्वर्थक्येऽभ्युपगम्यमाने संसारमोक्षामावतया कृतनाशोऽकृताभ्यागमश्च बलादापतति, ॥४॥ यचैतत् सत्वरजस्तमसां साम्यावस्था प्रकृतिःप्रधानमित्येतत्सर्वस्यास्य जगतः कारणं तन्निरन्तराः सुहृदः प्रत्येष्यन्ति, नियुक्तिकखाद्॥ अपिच-सर्वथा सर्वस्य वस्तुन एकखेऽभ्युपगम्यमाने सत्वरजस्तमसामप्येकखं स्यात् , तद्भेदे च सर्वस्य तद्वदेव भेद इति । तथा यद-18 प्युच्यते-'सर्वस्य व्यक्तस्य प्रधानकार्यखात्सत्कार्यवादाच मयूराण्डकरणे चञ्चपिच्छादीनां सतामेवोत्पादाभ्युपगमाद् असदुत्पादे चाम्र-18 फलादीनामप्युत्पत्तिप्रसङ्गा'दित्येतद्वामात्रं, तथाहि-यदि सर्वथा कारणे कार्यमस्ति न तद्युत्पादो निष्पन्नघटस्येव, अपिच मृत्पिण्डावस्थायामेव घटगताः कर्मगुणव्यपदेशा भवेयुः, न च भवन्ति, ततो नास्ति कारणे कार्यम्, अथानमिव्यक्तमस्तीति चेन्न तर्हि सर्वात्मना । विद्यते, नाप्येकान्तेनासत्कार्यवाद एव, तद्भावे हि व्योमारविन्दानामप्येकान्तेनासतां मृत्पिण्डादेर्घटादेरिवोत्पत्तिः स्यात् , न चैतह १ कार्यस्य । २ शक्तयः । ३ खरूपेण । ४ खवाधारपदार्थेषु । ५ पपन्नं प्र० । ष्टमिष्टं वा, अपिच-एवं सर्वस्य सर्वसादुत्पत्तेः कार्यकारणभावानियमः स्याद् , एवं च न शाल्यार्थी शालीवीजमेवादद्याद् अपि ५आचार२ श्रुतस्त- तु यत्किश्चिदेवेति, नियमेन च प्रेक्षापूर्वकारिणामुपादानकारणादौ प्रवृत्तिः, अतो नासत्कार्यवाद इति । तदेवं सर्वपदार्थानां सत्त्व-|| श्रुवाध्य. न्धे शीला- ज्ञेयखप्रमेयत्वादिभिर्धर्मः कथश्चिदेकर्स तथा प्रतिनियतार्थकार्यतया यदेवार्थक्रियाकारि तदेव परमार्थतः सदितिकृखा कथश्चिद्भेद । कीयावृत्तिः इति सामान्यविशेषात्मकं वस्विति स्थितम् । अनेन च स्यादस्ति स्यानास्तीतिभङ्गकद्वयेन शेषभङ्गका अपि द्रष्टव्याः, ततश्च सर्व ॥३७६॥ ॥ वस्तु सप्तभङ्गीखभावं, ते चामी-स्वद्रव्यक्षेत्रकालभावापेक्षया स्यादस्ति, परद्रव्याधपेक्षया स्थानास्ति, अनयोरेव धर्मयोर्योगपधे-18 नाभिधातुमशक्यखात्स्यादवक्तव्यं, तथा कस्यचिदंशस्य खद्रव्याद्यपेक्षया विवक्षितखात्कस्यचिचांशस्य परद्रव्याद्यपेक्षया विवक्षित18 खात् स्यादस्ति च स्यान्नास्ति चेति, तथैकस्यांशस्य स्खद्रव्याद्यपेक्षया परस्य तु सामस्त्येन खपरद्रव्याद्यपेक्षया विवक्षितखात्स्यादस्ति । |चावक्तव्यं चेति, तथैकस्यांशस्य परद्रव्याद्यपेक्षया परस्य तु सामस्त्येन स्वद्रव्याचपेक्षया विवक्षितखात् स्यामास्ति चावक्तव्य || चेति, तथैकस्यांशस्य स्वद्रव्याद्यपेक्षया परस्य तु परद्रव्याद्यपेक्षयाऽन्यस्य तु यौगपधेन खपरद्रव्याधपेक्षया विवक्षितवात्स्यादस्ति च । नास्ति चावक्तव्यं चेति, इयं च सप्तभङ्गी यथायोगमुत्तरत्रापि योजनीयेति ॥१०॥ ११॥ तदेवं सामान्येन सर्वस्यैव वस्तुनो | भेदाभेदी प्रतिपाद्याधुना सर्वशून्यवादिमतनिरासेन लोकालोकयोः प्रविभागेनास्तिवं प्रतिपादयितुकाम आह-यदिवा 'सर्वत्र वीर्यमस्ति नास्ति सर्वत्र वीर्यमित्यनेन सामान्येन वस्वस्तिवमुक्तं, तथाहि-सर्वत्र वस्तुनो 'वीय शक्तिरर्थक्रियासामथ्यमन्तश: | स्खविषयज्ञानोत्पादनं, तचैकान्तेनात्यन्ताभावाच्छशविपाणादेरप्यस्तीत्येवं संज्ञा न निवेशयेत, सर्वत्र वीर्य नास्तीति नो एवं संज्ञा ।१य मनसः प्र० । २ भावाभावा प्र० । ३ सर्वत्र वीर्यमित्येवंरूपां । निवेशयेदिति, अनेनाविशिष्टं वस्वस्तिवं प्रसाधितम् , इदानीं तस्यैव वस्तुन ईषद्विशेषितखेन लोकालोकरूपतयाऽस्तिवं प्रसाधयबाह णत्थि लोए अलोए वा, जेवं सन्नं निवेसए । अस्थि लोए अलोए वा, एवं सन्नं निवेसए ॥१२॥ णत्थि जीवा अजीवा वा, णेवं सन्नं निवेसए । अस्थि जीवा अजीवा वा, एवं सन्नं निवेसए ॥ १३ ॥ (सू०) 'लोकः' चतुर्दशरज्ज्वात्मको धर्माधर्माकाशादिपश्चास्तिकायात्मको वा स नास्तीत्येवं संज्ञां नो निवेशयेत् । तथाऽऽकाशास्तिकायमात्रकस्त्वलोकः स च न विद्यते एवेत्येवं संज्ञां नो निवेशयेत् । तदभावप्रतिपत्तिनिवन्धनं लिदं, तद्यथा-प्रतिभासमानं वस्खवयवद्वारेण वा प्रतिभासेतावयविद्वारेण वा ?, तत्र न तावदवयवद्वारेण प्रतिभासनमुत्पद्यते, निरंशपरमाणूनां प्रतिभासनासंभवात् , सर्वारातीयभागस्य च परमाण्वात्मकखात्तेषां च छबस्थविज्ञानेन द्रष्टुमशक्यखात् , तथा चोक्तम्-"यावदृश्यं परस्तावद्भागः स च न दृश्यते । निरंशस्य च भागस्य, नास्ति छलस्थदर्शनम् ॥ १॥' इत्यादि, नाप्यवयषिद्वारेण, विकल्प्यमानस्यावयविन एवाभावात् , तथाहि-असौ खावयवेषु प्रत्येक सामस्त्येन वा वर्तेत ? अंशांशिभावेन वा., न सामस्त्येनावयविवहुखप्रसमात्, नाप्यंशेन पूर्वविकल्पानतिक्रमेणानवस्थाप्रसङ्गात् , तसाद्विचार्यमाणं न कथञ्चिद्वस्वात्मभावं लभते, ततः सर्वमेवैतन्मायाखानेन्द्रजालमरुमरीचिकाविज्ञानसदृशं, तथा चोक्तम्-"यथा यथार्थाश्चिन्त्यन्ते, विविच्यन्ते तथा तथा । यद्येते (तत्) खयमर्येभ्यो, रोचन्ते (ते) तत्र के वयम् ॥१॥" इत्यादि । तदेवं वस्वभाव तद्विशेषलोकालोकाभावः सिद्ध एवेत्येवं नो संज्ञां निवेशयेत् ।। किंखस्ति लोक ऊर्ध्वाधस्तिर्यग्रूपो वैशाखस्थानस्थितकटिन्यस्तकरयुग्मपुरुषसदृशः पञ्चास्तिकायात्मको वा, तद्व्यतिरिक्तश्चालो18 कोऽप्यस्ति, संबन्धिशब्दखात्, लोकव्यवस्थाऽन्यथाऽनुपपत्तेरिति भावः, युक्तिश्चात्र-यदि सर्व नास्ति तत सर्वान्तःपातिखा-1 Seectaceaceaeseaseeeeesecaceaeeeeeeeeeekeraceaeeeeeeee2684 Page #615 -------------------------------------------------------------------------- ________________ 252 GE सूत्रकताओं त्प्रतिषेधकोपि नास्तीत्यतस्तदभावात्प्रतिषेधाभावः, अपि च-सति परमार्थभूते वस्तुनि मायाखानेन्द्रजालादिव्यवस्था, अन्यथा किमा-81 ५आचार२श्रुतस्क- श्रित्य को वा मायादिकं व्यवस्थापयेदिति । अपिच-"सर्वाभावो यथाऽभीष्टो, युक्त्यभावे न सियति । सास्ति चेत्सव नस्तत्त्वं, श्रुताध्य. न्येशीला तत्सिद्धौ सर्वमस्तु सद् ॥१॥" इत्यादि । यदप्यवयवावयविविभागकल्पनया दूषणमभिधीयते तदप्याहतमतानमिझेन, तन्मतं । बीयावृत्तिः त्वेवंभूतं, तद्यथा-नैकान्तेनावयवा एव नाप्यवयव्येव चेत्यतः स्याद्वादाश्रयणात्पूर्वोक्तविकल्पदोषानुपपत्तिरित्यतः कथश्चिल्लोको॥३७७॥ ऽस्त्येवमलोकोपीति स्थितम् ॥१२॥ तदेवं लोकालोकास्तिवं प्रतिपाद्याधुना तद्विशेषभूतयोर्जीवाजीवयोरस्तित्वप्रतिपादनायाह'णत्थि जीवा अजीवेत्यादि, जीवा उपयोगलक्षणाः संसारिणो मुक्ता वा ते न विद्यन्ते, तथा अजीवाश्च धर्माधर्माकाशपुद्गल । कालात्मका गतिस्थित्यवगाहदानच्छायातपोद्योतादिवर्तनालक्षणा न विद्यन्त इत्येवं संज्ञा-परिज्ञानं नो निवेशयेत् , नास्तिखनि-1 बन्धनं विदं-प्रत्यक्षेणानुपलभ्यमानखाजीवा न विद्यन्ते, कायाकारपरिणतानि भूतान्येव धावनवल्गनादिकां क्रियां कुर्वन्तीति ।। | तथाऽऽत्माद्वैतवादमताभिप्रायेण 'पुरुष एवेदं निं सर्व' यद्भूतं यच्च भाव्य'मित्यागमात् तथा अजीवा न विद्यन्ते सर्वस्यैव चेतनाचेतनरूपस्यात्ममात्रविवर्त्तत्वात् नो एवं संज्ञां निवेशयेत् , किंत्वस्ति जीवः सर्वस्यास्य सुखदुःखादेर्निबन्धनभूतः स्वसंवित्तिसिद्धोऽहंप्रत्यय-| ग्राह्यः, तथा तद्वयतिरिक्ता धर्माधर्माकाशपुद्गलादयश्च विद्यन्ते, सकलप्रमाणज्येष्ठेन प्रत्यक्षेणानुभूयमानत्वात्तद्गुणानां, भूतचैतन्य|| वादी च वाच्यः किं तानि भवदभिप्रेतानि भूतानि नित्यान्युतानित्यानि ?, यदि नित्यानि ततोऽप्रच्युतानुत्पनस्थिरैकस्वभावत्वान 8||॥३७७॥ | कायाकारपरिणतिः, नापि प्रागविद्यमानस्य चैतन्यस्य सद्भावो, नित्यत्वहानेः। अथानित्यानि कि तेष्वविद्यमानमेव चैतन्यमुत्पद्यते सत्र वस्तु प्र० । २ पक्षाभ्युच्चये । ३ विवर्ति प्र० । ४ नरूपः प्र० । आहोखिद्विद्यमानं, न तावदविद्यमानमतिप्रसङ्गाद्, अभ्युपेतागमलोपाद्वा, अथ विद्यमानमेव सिद्धं तर्हि जीदतम् । तथाऽऽत्माद्वेतवाद्यपि वाच्यः-यदि पुरुषमात्रमेवेदं सर्व कथं घटपटादिषु चैतन्यं नोपलभ्यते ?, तथा तदैक्येऽभेदनिवन्धनानां पक्षहेतुदृष्टान्तानामभावात्साध्यसाधनाभावः, तमाकान्तेन जीवाजीवयोरभावः, अपितु सर्वपदार्थानां स्थाद्वादाश्रयणाजीवः स्थाजीवः स्यादजीव: | अजीवोऽपि च स्याद जीवः स्याज्जीव इति, एतच्च स्थाद्वादाश्रयणं जीवपुद्गलयोरन्योऽन्यानुगतयोः शरीरप्रत्यक्षतयाऽध्यक्षेणैवोपल-18 म्भाद्रष्टव्यमिति ।। १३ ॥ जीवास्तिखे च सिद्धे तभिबन्धनयोः सदसत्क्रियाद्वारायातयोर्धर्माधर्मयोरस्तिखप्रतिपादनायाह जस्थि धम्मे अधम्मे वा, णेवं सन्नं निवेसए । अस्थि धम्मे अधम्मे वा, एवं सन्नं निवेसए ॥ १४ ॥ णस्थि बंधे व मोक्ग्वे वा, णेवं सन्नं निवेसए । अत्थि बंधे व मोक्खे वा, एवं सन्नं निवेसए ॥१५॥ (सू०) 'धर्मः' श्रुतचारित्रात्मको जीवस्यात्मपरिणामः कर्मक्षयकारणम् , एवमधर्मोऽपि मिथ्यात्वाविरतिप्रमादकषाययोगरूपः कर्मबन्धकारणमात्मपरिणाम एव, तावेवंभूतौ धर्माधौं कालखभावनियतीश्वरादिमतेन न विद्यते इत्येवं संज्ञा नो निवेशयेत्-कालादय 18 एवास्य सर्वस्य जगद्वैचित्र्यस्य धर्माधर्मव्यतिरेकेणैकान्ततः कारणमित्येवमभिप्रायं न कुर्याद्, यतः त एवैकका न कारणमपि तु समुदिता एवेति, तथा चोक्तम्-"ने हि कालादीहितो केवलएहिंतो जायए किंचि । इह मुग्गरंधणाइषि ता सबे समुदिया हेऊ ॥१॥"इत्यादि । यतो धर्माधर्मान्तरेण संसारवैचित्र्यं न घटामियर्त्यतोऽस्ति धर्मः-सम्यग्दर्शनादिकोऽधर्मश्च १ अभेदसिद्धिनिबन्धनानां । भेदनिबन्धनानामिति चेद् भेदजानामित्यर्थः । २ नैव कालादिभ्यः केवलेभ्यो जायते किंश्चिदपि । इह मुद्गरन्धनाथपि ततः सर्वे । समुदिता हेतुः ॥ १ ॥ ३ नारकत्वादिविशिष्टजीवनिवन्धनयोः बहुव्रीहिर्वा । सूत्रकताले | मिथ्यात्वादिक इत्येवं संज्ञा निवेशयेदिति॥१४॥ सतोच धर्माधर्मयोधमोक्षसद्भाव इत्येतदर्शयितुमाह-बन्धः-प्रकृतिस्थित्पनु- ५आचार.. २ श्रुतस्क-1 भावप्रदेशात्मकतया कर्मपुद्गलानां जीवेन स्वव्यापारतः खीकरणं, स चामर्तस्वात्मनो गगनस्येव न विद्यत इत्येवं नो संज्ञा निवे- धुवाध्य. न्धे शीला- शयेत् , तथा तदभावाच्च मोक्षस्याप्यभाव इत्येवमपि संज्ञा नो निवेशयेत् । कथं तर्हि संज्ञा निवेशयेदित्युत्तरार्द्धन दर्शयति-अस्ति बन्धः कर्मपुद्गलैीवस्येत्येवं संज्ञां निवेशयेदिति, यत्तुच्यते-अमृतस्य मूर्तिमता संबन्धो न युज्यत इति, तदयुक्तम् , आकाशस ॥३७८॥ सर्वव्यापितया पुद्गलैरपि संबन्धो दुर्निवार्यः, तदभावे तव्यापित्वमेव न स्यात्, अन्यच्च अस्य विज्ञानस्य हत्पूरमदिरादिना विकारः समुपलभ्यते न चासौ संबन्धमृते अतो यत्किञ्चिदेतत् । अपिच-संसारिणामसुमतां सदा तैजसकार्मणशरीरसहावादात्यन्तिकममूर्तत्वं न भवतीति । तथा तत्प्रतिपक्षभूतो मोक्षोऽप्यस्ति, तदभावे बन्धस्याप्यभावः स्थादित्यतोऽशेषवन्धनापगमखभावो मोक्षोऽस्तीत्येवं च संज्ञां निवेशयेदिति ॥ १५॥ बन्धसद्भावे चावश्यं भावी पुण्यपापसद्भाव इत्यतस्तद्भावं निषेधद्वारेणाह णस्थि पुण्णे व पावे वा, णेवं सन्नं निवेसए । अस्थि पुण्णे व पावे बा, एवं सन्नं निवेसए ॥ १६॥ णथि आसवे संवरे वा, णवं सन्नं निवेसए। अस्थि आस संवरे वा, एवं सन्नं निवेसए ॥१७॥ (सू०) 'नास्ति' न विद्यते 'पुण्यं शुभकर्मप्रकृतिलक्षणं तथा 'पापं तद्विपर्ययलक्षणं 'नास्ति' न विद्यते इत्येवं संशा नो निवेशयेत् । | तदभावप्रतिपत्तिनिबन्धनं खिद-तत्र केपाश्चिमास्ति पुण्यं, पापमेव धुत्कर्षावस्थं सत्सुखदुःखनिबन्धनं, तथा परेषा पापं नास्ति, पुण्यमेव ह्यपचीयमानं पापकार्य कुर्यादिति, अन्येषां तूभयमपि नास्ति, संसारवैचित्र्यं तु नियतिखभावादिकृतं, तदेतदयुक्तं, यतः पुण्यपाप ॥३७८॥ ५ मूलस्थामूतिमता प्र.। २ तद्भाव प्र. कर्मपुरलानामनिजरणेन मोक्षाभावात्सर्वेषां कालेनादानादपरेषां जाभावाद्वन्धाभावः)। संबन्धिसम्वत्वात् । အအအအအ အအအအအအအအအအအအအအ त्थि आस पावे वा, एवं सत्यतस्तनावं नि रररररese Page #616 -------------------------------------------------------------------------- ________________ 252 शब्दौ संबन्धिशब्दौ संबंधिशब्दानामेकांशस्य सत्ताऽपरसत्तानान्तरीयका अतो नैकतरस्य सत्तेति, नाप्युभयाभावः शक्यते वक्तुं, निर्निबन्धनस्य जगद्वैचित्र्यस्याभावात्, न हि कारणमन्तरेण क्वचित्कार्यस्योत्पत्तिदृष्टा, नियतिखभावादिवादस्तु नष्टोत्तराणां पादप्रसारिकाप्रायः, अपि च-तद्वादेऽभ्युपगम्यमाने सकलक्रियावैयर्थ्य तत एव सकलकार्योत्पत्तेरित्यतोऽस्ति पुण्यं पापं चेत्येवं संज्ञां निवे शयेत् । पुण्यपापे चैवरूपे, तद्यथा-"पुद्गलकर्म शुभं यत्तत्पुण्यमिति जिनशासने दृष्टम् । यदशुभमथ तत्पापमिति भवति सर्वज्ञनिर्दि-18 18 टम् ॥१॥” इति ॥१६॥ न कारणमन्तरेण कार्यस्योत्पत्तिरतः पुण्यपापयोः प्रागुक्तयोः कारणभूतावाश्रवसंवरौ तत्प्रतिषेधनिषेधद्वारेण | दर्शयितुकाम आह-आश्रवति-प्रविशति कर्म येन स प्राणातिपातादिरूप आश्रवः-कर्मोपादानकारणं, तथा तन्निरोधः संवर, एतौ ।। द्वावपि न स्त इत्येवं संज्ञां नो निवेशयेत् , तदभावप्रतिपच्याशङ्काकारणं विदं-कायवामनःकर्म योगः, स आश्रव इति, यथेदमुक्तं तथेदमप्युक्तमेव–'उच्चालियंमि पाए'इत्यादि, ततश्च कायादिव्यापारेण कर्मबन्धो न भवतीति, युक्तिरपि-किमयमाश्रव आत्मनो भिन्न उताभिन्नः ?, यदि भिन्नो नासावाश्रवो घटादिवद्, अभेदेऽपि नाश्रवख, सिद्धात्मनामपि आश्रवप्रसङ्गात् , तदभाव च तन्निरोधलक्षणस्य संवरस्याप्यभावः सिद्ध एवेत्येवमात्मकमध्यवसायं न कुर्यात् । यतो यत्तदनैकान्तिकर कायव्यापारस्य 'उच्चालयंमि पाए' इत्यादिनोक्तं तदस्माकमपि संमतमेव, यतो नह्यस्माभिरप्युपयुक्तस्य कर्मबन्धोऽभ्युपगम्यते, निरुपयुक्तस्य वस्त्येव कर्मबन्धः, तथा भेदाभेदोभयपक्षसमाश्रयणात्तदेकपक्षाश्रितदोषाभाव इत्यस्त्याश्रवसद्भावः, तनिरोधश्च संवर इति, उक्तं च-"योगः १ उच्चालिते पादे ईरियासमियस्स संकमट्ठाए । वावजिज कुलिंगी मरिज तं जोगमासज्ज ॥१॥ न य तस्स तणिमित्तो बंधो मुहुमोऽवि देसिमो समए । सूत्रक. ६४18] अणवज्जो उ पओगेण सा उ पमादोत्ति निहिट्ठा ॥२॥ सूत्रकृताङ्गे 1% शुद्धः पुण्याश्रवस्तु पापस्य तद्विपर्यासः । वाकायमनोगुप्तिनिराश्रवः संवरस्तूक्तः ॥१॥" इत्यतोऽस्त्याश्रवस्तथा संवरशेत्येवं ॥४॥ ५आचार२ श्रुतस्क- संज्ञां निवेशयेदिति ॥ १७ ॥ आश्रवसंवरसद्भावे चावश्यंभावी वेदनानिर्जरासद्भाव इत्यतस्तं (तत्) प्रतिषेधनिषेधद्वारेणाह श्रुताध्य. न्धे शीला- णस्थि वेयणा णिजरा वा, णेवं सन्नं निवेसए । अत्थि वेयणा णिजरा वा, एवं सन्नं निवेसए ॥१८॥ द्वीयावृत्तिः 1 णत्थि किरिया अकिरिया वा, णेवं सन्नं निवेसए । अस्थि किरिया अकिरिया वा, एवं सन्नं निवेसए॥१९॥ सूत्र ॥३७९॥ वेदना-कर्मानुभवलक्षणा तथा निर्जरा-कर्मपुद्गलशाटनलक्षणा एते द्वे अपि न विद्यते इत्येवं नो संज्ञां निवशयत् ।। तदभावं प्रत्याशङ्काकारणमिदं, तद्यथा-पल्योपमसागरोपमर्शतानुभवनीयं कमान्तमुहूर्तेनैव क्षयमुपयातीत्यभ्युपगमात् , तदुक्तम्"जं अण्णाणी कम्म खवेइ बहुयाहिं वासकोडीहिं । तं णाणी तिहि गुत्तो खवेइ ऊसासमित्तेणं ॥१॥” इत्यादि, तथा क्षपक-8 श्रेण्यां च झटित्येव कर्मणो भसीकरणाद्यथाक्रमबद्धस्य चानुभवनाभावे वेदनाया अभावः तदभावाच्च निर्जराया अपीत्येवं नो संज्ञां निवेशयेत् । किमिति ?, यतः कस्यचिदेव कर्मण एवमनन्तरोक्तया नीत्या क्षपणात्तपसा प्रदेशानुभवेन च अपरस्य तूदयो-18 दीरणाभ्यामनुभवनमित्यतोऽस्ति वेदना, यत आगमोऽप्येवंभूत एव, तद्यथा-'पुट्विं दुञ्चिण्णाणं दुप्पडिकताणं कम्माणं वेइत्ता मोक्खो, णस्थि अवेइत्ता" इत्यादि, वेदनासिद्धौ च निर्जराऽपि सिद्धैवेत्यतोऽस्ति वेदना निर्जरा चेत्येवं संज्ञां निवेशयेदिति ॥१८॥ आघवे बन्धात् ततो वेदना संवरात्तपस्ततो निर्जराया अस्तित्वं । २ निषेधद्वारेण प्र० । ३ जातौ बहुत्वं, तथा च कोटाकोव्याऽनुभवोप्यविरुद्धः, तत्र क्षपणेऽपि । न वेदनाऽस्तीति हेतुदर्शनाय । ४ यदशानी कर्म क्षपयति बहुकामियर्षकोटीभिः । तज्ज्ञानी त्रिभिर्गुप्तः क्षपयत्युच्छ्वासमात्रेण ॥१॥ ५ पूर्व दुचीर्णानां दुष्प्रतिकान्तानां कर्मणा वेदयित्वा मोक्षो नास्त्यवेदयित्वा । वेदनानिर्जरे च क्रियाक्रियायत्ते, ततस्तत्सद्भाव प्रतिषेधनिषेधपूर्वकं दर्शयितुमाह-क्रिया-परिस्पन्दलक्षणा तद्विपर्यस्ता खक्रिया, ते द्वे अपि 'न स्तो' न विद्यते, तथाहि-सांख्यानां सर्वव्यापिखादात्मन आकाशस्थेष परिस्पन्दात्मिका क्रिया न विद्यते, शाक्यानातु क्षणिकखात्सर्वपदार्थानां प्रतिसमयमन्यथा चान्यथा चोत्पत्तेः पदार्थसत्व, न तव्यतिरिक्ता काचित्क्रियाऽस्ति, तथा चोक्तम्-"भूतिर्यैषां क्रिया सैव, कारकं सैव चोच्यते" इत्यादि, तथा सर्वपदार्थानां प्रतिक्षणमवस्थान्तरगमनात्सक्रियखमतोऽक्रिया न विद्यते इत्येवं संज्ञा नो निवेशयेत् , किं तर्हि १, अस्ति क्रिया अक्रिया चेत्येवं संज्ञा निवेशयेत् , तथाहि-शरीरात्मनोर्देशादेशान्तरावाप्ति| निमित्ता परिस्पन्दात्मिका क्रिया प्रत्यक्षेणैवोपलभ्यते, सर्वथा निष्क्रियखे चात्मनोऽभ्युपगम्यमाने गगनस्येव बन्धमोक्षायभावः, स च दृष्टेष्टबाधिता, तथा शाक्यानामपि प्रतिक्षणोत्पत्तिरेव क्रियेत्यतः कथं क्रियाया अभावः१, अपि च-एकान्तेन क्रियाऽभावे 81 18 संसारमोक्षाभावः स्यादित्यतोऽस्ति क्रिया, तद्विपक्षभूता चाक्रियेत्येवं संज्ञां निवेशयेदिति ॥१९॥ तदेवं सक्रियात्मनि सति क्रोधादिसद्भाव इत्येतद्दर्शयितुमाह णस्थि कोहे व माणे वा, णेवं सन्नं निवेसए । अस्थि कोहे व माणे वा, एवं सन्नं निवेसए ॥२०॥ णस्थि माया व लोभे वा, णेवं सन्नं निवेसए । अस्थि माया व लोभे वा, एवं सन्नं निवेसए ॥२१॥ णत्थि पेजे व दोसे वा, णेवं सन्नं निवेसए । अस्थि पेजे व दोसे वा, एवं सन्नं निवेसए ॥२२॥ सूत्रं स्वपरात्मनोरप्रीतिलक्षणः क्रोधः, स चानन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानावरणसंज्वलनभेदेन चतुर्धाऽऽगमे पठ्यते, तथैतावद्भेद एव मानो गर्वः, एतौ द्वावपि 'न स्तो' न विद्यते, तथाहि-क्रोधः केषांचिन्मतेन मानांश एव अभिमानग्रहगृहीतस्य Page #617 -------------------------------------------------------------------------- ________________ 254 तत्कृतावत्यन्तक्रोधोदयदर्शनात् , क्षपकश्रेण्यां च भेदेन क्षपणानभ्युपगमात् , तथा किमयमात्मधर्म आहोखित्कर्मण उतान्यसूत्रकृताङ्गे ५ आचार२ श्रुतस्कस्पेति !, तत्रात्मधर्मले सिद्धानामपि क्रोधोदयप्रसङ्गः, अथ कर्मणस्ततस्तदन्यकषायोदयेऽपि तदुदयप्रसङ्गात् मूर्तखाच कर्मणो श्रुताध्य. न्धे शीला- घटस्येव तदाकारोपलब्धिः स्याद्, अन्यधर्मले खकिश्चित्करखमतो नास्ति क्रोध इत्येवं मानाभावोऽपि वाच्य इत्येवं संज्ञा नो बीयात्तिः | निवेशयेत् , यतः कषायकर्मोदयवर्ती दष्टोष्ठः कृतभुकुटीभङ्गो रक्तवदनो गलत्स्वेदबिन्दुसमाकुलः क्रोधाध्मातः समुपलभ्यते, न चासौ मानांशः, तत्कार्याकरणात् तथा परनिमित्तोत्थापितखाच्चेति, तथा जीवकर्मणोरुभयोरप्ययं धर्मः, तद्धर्मले च प्रत्ये॥३८०॥ कविकल्पदोषानुपपत्तिः, अनभ्युपगमात् , संसार्यात्मनां कर्मणा सार्द्ध पृथग्भवनाभावात्तदुभयस्य च नरसिंहवद्वस्त्वन्तरखादित्यतोऽस्ति क्रोधो मानश्चेत्येवं संज्ञा निवेशयेत् ॥ २०॥ साम्प्रतं मायालोभयोरस्तिवं दर्शयितुमाह-अत्रापि प्राग्वन्मायालोभयो-18 |रभाववादिनं निराकृत्यास्तिवं प्रतिपादनीयमिति ॥ २१ ॥ साम्प्रतमेषामेव क्रोधादीनां समासेनास्तित्वं प्रतिपादयनाहप्रीतिलक्षणं प्रेम-पुत्रकलत्रधनधान्याद्यात्मीयेषु रागस्तद्विपरीतस्त्वात्मीयोपघातकारिणि द्वेषः, तावेतौ द्वावपि न विद्यते, तथाहिकेपाश्चिदभिप्रायो यदुत-मायालोभावेवावयवौ विद्येते, न तत्समुदायरूपोरागोऽवयव्यस्ति, तथा क्रोधमानावेव स्तः, न तत्समुदायरूपोऽवयवी द्वेष इति, तथाहि-अवयवेभ्यो यद्यभिन्नोऽवयवी तर्हि तदभेदात्त एव नासौ अथ भिन्नः पृथगुपलम्भः स्याद् घटपटवदित्येवमसद्विकल्पमूढतया नो संज्ञां निवेशयेत् , यतोऽवयवावयविनोः कथञ्चिद्भेद इत्येवं भेदाभेदाख्यतृतीयपक्षसमाश्र-INon १ मानक्रियायां मानिक्रियायां वा। २ अनन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानावरणानां युगपत्क्षपणात् संज्वलनक्रोधस्यापि मानदलिकेषु क्षेपेण क्षपणात् । ISH ३ फर्मभूत लोधस्य खताकारोपलब्धिप्रसङ्गात् । ४ तत्कार्यतचापरनि प्र० । || यणात्प्रत्येकपक्षाश्रितदोषानुपपत्तिरिति, एवं चास्ति प्रीतिलक्षणं प्रेमाप्रीतिलक्षणश्च द्वेष इत्येवं संज्ञां निवेशयेत् ॥ २२ ॥ साम्प्रतं कषायसद्भावे सिद्धे सति तत्कार्यभूतोऽवश्यंभावी संसारसद्भाव इत्येतत्प्रतिषेधनिषेधद्वारेण प्रतिपादयितुमाह त्थि चाउरंते संसारे, णेवं सन्नं निवेसए । अस्थि चाउरंते संसारे, एवं सन्नं निवेसए ॥२३॥ णथि देवो व देवी वा, णेवं सन्नं निवेसए । अत्थि देवो व देवी वा, एवं सन्नं निवेसए ॥ २४ ॥ सूत्रं चत्वारोऽन्ता गतिभेदा नरकतिर्यनरामरलक्षणा यस्य संसारसासौ चतुरन्तः संसार एव कान्तारो भयैकहेतुत्वात् , स च चतु-18 विधोऽपि न विद्यते, अपितु सर्वेषां संसृतिरूपत्वाकर्मबन्धात्मकतया च दुःखैकहेतुत्वादेकविध एव, अथवा नारकदेवयोरनुपलभ्यमानत्वात्तिर्यमनुष्ययोरेव सुखदुःखोत्कर्षतया तव्यवस्थानाद् द्विविधः संसारः, पर्यायनयाश्रयणात्वनेकविधः, अतश्चातुर्विध्यं न | कथश्चिद् घटत इत्येवं संज्ञां नो निवेशयेद् , अपितु अस्ति चतुरन्तः संसार इत्येवं संज्ञां निवेशयेत् । यत्तूक्तम्-एकविधः संसारः, । तन्नोपपद्यते, यतोऽध्यक्षेण तिर्यअनुष्ययोर्भेदः समुपलभ्यते, न चासावेकविधत्वे संसारस्य घटते, तथा संभवानुमानेन नारकदेवानामप्यस्तित्वाभ्युपगमाद् द्वैविध्यमपि न विद्यते, संभवानुमानं तु-सन्ति पुण्यपापयोः प्रकृष्टफलभुजा, तन्मध्यफलभुजां तिर्यननुष्याणां दर्शनाद्, अतः संभाव्यन्ते प्रकृष्टफलभुजो, ज्योतिषां प्रत्यक्षेणैव दर्शनाद्, अथ तद्विमानानामुपलम्भः, एवमपि तद. धिष्ठातृभिः कैश्चिद्भवितव्यमित्यनुमानेन गम्यन्ते, ग्रहगृहीतवरप्रदानादिना च तदस्तित्वानुमितिः, तदस्तित्वे तु प्रकृष्टपुण्यफलभुज इव प्रकृष्टपापफलभुग्भिरपि भाव्यमित्यतोऽस्ति चातुर्विध्यं संसारस्य, पर्यायनयाश्रयणे तु यदनेकविधत्वमुच्यते तदयुक्त, यतः सप्तपृ-| थिव्याश्रिता अपि नारकाः समानजातीयाश्रयणादेकप्रकारा एव, तथा तिर्यश्चोऽपि पृथिव्यादयः स्थावरास्तथा द्वित्रिचतुःपञ्चेन्द्रियाश्च भूत्रकृताङ्ग द्विपष्टियोनिलक्षप्रमाणाः सर्वेऽप्येकविधा एव, तथा मनुष्या अपि कर्मभूमिजाकर्मभूमिजान्तरद्वीपकसंमूर्छनजात्मकभेदमनात्यैक२श्रुतस्क- विधत्वेनैवाश्रिताः, तथा देवा अपि भवनपतिव्यन्तरज्योतिष्कवैमानिकभेदेन भिन्ना एकविधत्वेनैव गृहीताः, तदेवं सामान्यवि ५आचारन्धे शीला श्रुताध्य. बीयावृत्तिः शपाश्रयणाचातुर्विध्यं संसारस्य व्यवस्थितं नकविधत्वं, संसारवैचित्र्यदर्शनात् , नाप्यनेकविधत्वं सर्वेषां नारकादीनां खजात्यन तिक्रमादिति ॥ २३ ॥ २४ ॥ सर्वभावानां सप्रतिपक्षत्वान्संसारसद्भावे सति अवश्यं तद्विमुक्तिलक्षणया सिद्ध्यापि भवितव्यमि-19 ॥३८॥ त्यतोऽधुना सप्रतिपक्षां सिद्धि दर्शयितुमाह णस्थि सिद्धी असिद्धी वा, णेवं सन्नं निवेसए । अस्थि सिद्धी असिद्धी वा, एवं सन्नं निवेसए ॥ २५ ॥ णत्थि सिद्धी नियं ठाणं, णवं सन्नं निवेसए । अस्थि सिद्धी नियं ठाणं, एवं सन्नं निवेसए ॥ २६ ॥ सूत्रं सिद्धिः अशेषकर्मच्युनिलक्षणा तद्विपर्यस्ता चासिद्धिर्नास्तीत्येवं नो संज्ञां निवेशयेद, अपि त्वसिद्धेः-संसारलक्षणायाश्वातुर्विध्ये-18 नानन्तरमेव प्रसाधितायां अविगानेनास्तित्वं प्रसिद्धं, तद्विपर्ययेण सिद्धेरप्यस्तित्वमनिवारितमित्यतोऽस्ति सिद्धिरसिद्धिर्वेत्येवं संज्ञां । | निवेशयेदिनि स्थितम् , इदमुक्तं भवति-सम्यग्दर्शनज्ञानचारित्रात्मकस्य मोक्षमार्गस्य सद्भावात्कर्मक्षयस्य च पीडोपशमादिना:प्राध्यक्षेण दर्शनादनः कस्यचिदात्यन्तिककर्महानिसिद्धरस्ति सिद्धिरिति, तथा चोक्तम्--"दोपावरणयोर्हानिनिःशेपाऽस्त्यतिशायिनी। कचिद्यथा बहतुभ्यो, बहिरन्तर्मलक्षयः ॥१॥"इत्यादि, एवं सर्वज्ञसद्भावोऽपि संभवानुमानाद्रष्टव्यः, तथाहि-अभ्यस्यमानायाः प्रज्ञाया व्याकरणादि ना] शास्त्रसंस्कारेणोत्तरोत्तरवृद्ध्या प्रज्ञातिशयो दृष्टः, तत्र कस्यचिदत्यन्तातिशयप्राप्तेः सर्वज्ञत्वं स्यादिति संभ ॥३८॥ वानुमानं, न चनदाशङ्कनीयं, नद्यथा-ताप्यमानमुदकमत्यन्तोष्णतामियानानिसाद्भवेत् , तथा 'दशहस्तान्तरं व्योम्नि यो नामो 9090010029999999999990988sacasasrasesass98 संज्ञां निकालनेकविरकदेवयोरन चतु सावेकविध 6 8029 एeeeeeesese Page #618 -------------------------------------------------------------------------- ________________ 255 स्प्लुत्य गच्छति । न योजनमसौ गन्तुं, शक्तोऽभ्यासशतैरपि ॥१॥" इति, दृष्टान्तदान्तिकयोरसाम्यात् , तथाहि-ताप्यमान जलं प्रतिक्षणं क्षयं गच्छेत् प्रज्ञा तु विवर्द्धते, यदिवा प्लोषोपलब्धेरव्याहतमनित्वं, तथा प्लवनविषयेऽपि पूर्वमर्यादाया अनतिक्रमाघोजनोत्नुवनाभावः, तत्परित्यागे चोत्तरोत्तरं वृद्ध्या प्रज्ञाप्रकर्षगमनवद्योजनशतमपि गच्छेदित्यतो दृष्टान्तदाान्तिकयोरसाम्यादेवनाशकनीयमिति खितम् , प्रज्ञावृद्धश्च बाधकप्रमाणाभावादस्ति सर्वज्ञत्वप्राप्तिरिति । यदिवा अञ्जनभृतसमुद्गकदृष्टान्तेन जीवाकुलत्वाजगतो हिंसाया दुर्निवारत्वात्सियभावः, तथा चोक्तम्-"जले जीवाः स्थले जीवा, आकाशे जीवमालिनि । जीवमालाकुले लोके, कथं भिक्षुरहिंसकः ॥१॥"इत्यादि, तदेवं सर्वस्यैव हिंसकत्वात्सिद्ध्यभाव इति, तदेतदयुक्तं, तथाहि-सदोपयुक्तख पिहिताश्रवद्वारस्य पञ्चसमितिसमितस्य त्रिगुप्तिगुप्तस्य सर्वथा निरवद्यानुष्ठायिनो द्विचत्वारिंशद्दोषरहितभिक्षाभुज ईर्यासमितस्य कदाचिद्रव्यतःप्राणिव्यपरोपणेऽपि तत्कृतबन्धाभावः, सर्वथा तस्यानवद्यत्वात् , तथा चोक्तम्-"उच्चालियंमि पाए,"इत्यादि प्रतीतं, तदेवं कर्मवन्वाभावात्सिद्धेः सद्भावोऽव्याहतः, सामग्यभावाद सिद्धिसद्भावोऽपीति ॥ २५॥ साम्प्रतं सिद्धानां स्थाननिरूपणा-18 याह-पत्थि सिद्धी'त्यादि, सिद्धेः-अशेषकर्मच्युतिलक्षणाया निजं स्थानं-ईषत्प्राग्भाराख्यं व्यवहारतो निश्चयतस्तु तदुपरि योजनक्रोशषड्भागः, तत्प्रतिपादकप्रमाणाभावात्स नास्तीत्येवं संज्ञां नो निवेशयेत्, यतो बाधकप्रमाणाभावात्साधकस्य चागमस्य सद्भावात्तत्सत्ता दुर्निवारेति । अपिच-अपगताशेषकल्मषाणां सिद्धानां केनचिद्विशिष्टेन स्थानेन भाव्यं, तच्चतुर्दशरज्ज्वात्मकस्य लोकस्याग्रभूतं द्रष्टव्यं, न च शक्यते वक्तुमाकाशवत्सर्वव्यापिनः सिद्धा इति, यतो लोकालोकव्याप्याकाशं, न चालोकेऽपर-18 द्रव्यस्य संभवः, तस्याकाशमात्ररूपत्वात् , लोकमात्रव्यापित्वमपि नास्ति, विकल्पानुपपत्तेः, तथाहि-सिद्धावस्थायां तेषां व्यापि त्वमभ्युपगतमुत प्रागपि , न तावत्सिद्धावस्थायां, तद्व्यापित्वभवने निमित्ताभावात् , नापि प्रागवस्थायां, तद्भावे सर्वसंसारिणां सूत्रकृताङ्गे ५आचार २ भुतस्क ॥ प्रतिनियतसुखदुःखानुभवो न स्यात् , न च शरीराद्वहिरवस्थितमवस्थानमस्ति, तत्सत्तानिबन्धनस्य प्रमाणस्याभावात्, अतः सर्व-1 श्रुताध्य. न्धे शीला- व्यापिलं विचार्यमाणं न कथश्चिद् घटते, तदभावे च लोकाग्रमेव सिद्धानां स्थानं, तद्गतिश्च 'कर्मविमुक्तस्योर्ध्व गति रितिकृता । कीयावृत्तिः | भवति, तथा चोक्तम्-"लाउ एरंडफले अग्गी धूमे य उसु धणुविमुक्के । गइ पुवपओगेणं एवं सिद्धाणवि गईओ ॥१॥"इत्या-19 दि । तदेवमस्ति सिद्धिस्तस्याश्च निजं स्थानमित्येवं संज्ञां निवेशयेदिति ॥ २६ ॥ साम्प्रतं सिद्धेः साधकानां साधूनां तत्प्रतिपक्ष-19 ॥३८२॥ भूतानामसाधूनां चास्तित्वं प्रतिपिपादयिषुः पूर्वपक्षमाह णत्थि साहू असाहू वा, णेवं सन्नं निवेसए । अस्थि साहू असाह वा, एवं सन्नं निवेसए ॥ २७ ॥ णस्थि कल्लाण पावे वा, णेवं सन्नं निवेसए । अस्थि कल्लाण पावे वा, एवं सन्नं निवेसए ॥ २८॥ सूत्रं 'नास्ति' न विद्यते ज्ञानदर्शनचारित्रक्रियोपेतो मोक्षमार्गव्यवस्थितः साधुः, संपूर्णस्य रलत्रयानुष्ठानस्थाभावात् , तदभावाच 18 तत्प्रतिपक्षभूतस्यासाधोरप्यभावः, परस्परापेक्षित्वादेतव्यवस्थानस्यैकतराभावे द्वितीयस्याप्यभाव इत्येवं संज्ञां नो निवेशयेत् , अपि तु अस्ति साधुः, सिद्धेः प्राक्साधितत्वात् , सिद्धिसत्ता च न साधुमन्तरेण, अतः साधुसिद्धिः, तत्प्रतिपक्षभूतस्य चासाधोरिति । यश्च संपूर्णरत्नत्रयानुष्ठानाभावः प्रागाशङ्कितः स सिद्धान्ताभिप्रायमबुद्धैव, तथाहि-सम्यग्दृष्टरुपयुक्तस्यारक्तद्विष्टस्य सत्संयमवतः श्रुता- ३८२ ।। नुसारेणाऽहारादिकं शुद्धबुद्ध्या गृह्णतः कचिदज्ञानादनेषणीयग्रहणसंभवेऽपि सततोपयुक्ततया संपूर्णमेव रत्नत्रयानुष्ठानमिति, १ अलाबुकैरण्ड फलामिधूमेषु धनुर्मुक्के इषौ पूर्वप्रयोगेण गतिरेवं सिद्धानामपि गतयः ॥१॥ यश्च भक्ष्यमिदमिदं चाभक्ष्यं गम्यमिदमिदं चागम्यं प्रासुकमेषणीयमिदमिदं च विपरीतमित्येवं रागद्वेषसंभवेन समभावरूपस्य सामायिकस्याभावः कैश्चिच्चोद्यते तत्तेषां चोदनमज्ञान विजृम्भणात् , तथाहि-न तेषां सामायिकवतां साधूनां रागद्वेषतया भक्ष्या| भक्ष्यादिविवेकः, अपितु प्रधानमोक्षाङ्गस्य सच्चारित्रस्य साधनार्थम् , अपि च-उपकारापकारयोः समभावतया सामायिकं न पुनभक्ष्याभक्ष्ययोः समप्रवृत्त्येति ।। २७ ॥ तदेवं मुक्तिमार्गप्रवृत्तस्य साधुत्वमितरस्य चासाधुत्वं प्रदर्याधुना च सामान्येन कल्याणपापवतोः सद्भाव प्रतिषेधनिषेधद्वारेणाह-'णस्थि कल्लाण पावे वा इत्यादि, यथेष्टार्थफलसंप्राप्तिः कल्याणं तन विद्यते, सर्वा-18 शुचितया निरात्मकत्वाच्च सर्वपदार्थानां बौद्धाभिप्रायेण, तथा तदभावे कल्याणवांश्च न कश्चिद्विद्यते, तथाऽऽत्माद्वैतवाद्यभिप्रायेण | 'पुरुष एवेदं सर्व'मितिकृत्वा पापं पापवान् वा न कश्चिद्विद्यते, तदेवमुभयोरप्यभावः, तथा चोक्तम्-"विद्याविनयसंपन्ने, ब्राह्मणे गवि हस्तिनि । शुनि चैव श्वपाके च, पण्डिताः समदर्शिनः ॥१॥" इत्येवमेव कल्याणपापकाभावरूपां संज्ञां नो निवेशयेद्, अपि त्वस्ति कल्याणं कल्याणवांश्च विद्यते, तद्विपर्यस्तं पापं तद्वांश्च विद्यते, इत्येवं संज्ञां निवेशयेत् , तथाहि-नैकान्तेन कल्याणाभावो यो बौद्धैरभिहितः, सर्वपदार्थानामशुचित्वासंभवात् , सर्वाशुचित्वे च बुद्धस्याप्यशुचित्वप्राप्तेः, नापि निरात्मानः खद्रव्यक्षेत्र| कालभावापेक्षया सर्वपदार्थानां विद्यमानत्वात् परद्रव्यादिभिस्तु न विद्यन्ते, सदसदात्मकत्वाद्वस्तुनः, तदुक्तम्-"खपरसत्ताव्युदासोपादानापाचं हि वस्तुनो वस्तुत्व"मिति । तथाऽऽत्माद्वैतभावाभावात्पापाभावोऽपि नास्ति, अद्वैतभावे हि सुखी दुःखी सरोगो नीरोगः सुरूपः कुरूपो दुर्भगः सुभगोऽर्थवान् दरिद्रस्तथाऽयमन्तिकोऽयं तु दवीयान् इत्येवमादिको जगद्वैचित्र्यभावोऽध्यक्षसिद्धोऽपि न स्यात् । यच्च समदर्शित्वमुच्यते ब्राह्मणचाण्डालादिषु तदपि समानपीडोत्पादनतो द्रष्टव्यं, न पुनः कर्मापादित-18 Sawaerao200202000000000000000002020000 Page #619 -------------------------------------------------------------------------- ________________ 256 यवहारो न विद्यते, ताप योजनीयं, तद्यथा सबअजीवा इति चेत्येवंभूतो गणन वा भवति तत्ते सूत्रकृताओं वैचित्र्यभावोऽपि तेषां ब्राह्मणचाण्डालादीनां नास्तीति, तदेवं कथञ्चित्कल्याणमस्ति तद्विपर्यस्तं तु पापकमिति । न चैकान्तेन ५आचार२ श्रुतस्क- कल्याणं कल्याणमेव, यतः केवलिनां प्रक्षीणघनघातिकर्मचतुष्टयानां सातासातोदयसद्भावात्तथा नारकाणामपि पश्चेन्द्रियत्वविशि-|| श्रुताध्य. न्धे शीला- टज्ञानादिसद्भावाकान्तेन तेऽपि पापवन्त इति तस्मात्कथञ्चित्कल्याणं कथञ्चित्पापमिति स्थितम् ॥ २८ ॥ तदेवं कल्याणपाप-11 कीयावृत्तिः योरनेकान्तरूपत्वं प्रसाध्यैकान्तं दूषयितुमाह॥३८३॥ कल्लाणे पावए वावि, ववहारो ण विजह । जं वरं तं न जाणंति, समणा बाल पंडिया ॥२०॥ असेसं अक्खयं वावि, सबदुक्खेति वा पुणो । बज्झा पाणा न वज्झत्ति, इति वायं न नीसरे ॥३०॥ दीसंति समियायारा, भिक्खुणो साहुजीविणो । एए मिच्छोवजीवंति, इति दिद्धिं न धारण ॥३१॥ सूत्रं । कल्यं-गुखमारोग्यं शोभनत्वं वा तदणतीति कल्याणं तदस्यास्तीति कल्याणो मत्व याच्प्रत्ययान्तोऽर्शआदिभ्योऽजित्यनेन, कल्याणवानितियावत् । एवं पापकशब्दोऽपि मत्वर्थीयाच्प्रत्ययान्तो द्रष्टव्यः । तदेवं सर्वथा कल्याणवानेवायं तथा पापवानेवायमित्येवंभूतो व्यवहारो न विद्यते, तदेकान्तभूतस्यैवाभावात् , तदभावस्य च सर्ववस्तूनामनेकान्ताश्रयणेन प्राक्प्रसाधितत्वादिति । एतच्च व्यवहाराभावाश्रयणं सर्वत्र प्रागपि योजनीयं, तद्यथा-सर्वत्र वीर्यमस्ति नास्ति वा सर्वत्र वीर्यमित्येवंभूत एकान्तिको व्यवहारो | न विद्यते, तथा नास्ति लोकोऽलोको वा तथा न सन्ति जीवा अजीवा इति चेत्येवंभूतो व्यवहारो न विद्यत इति सर्वत्र संबन्ध सत्र सबन्ध ॥३८३॥ नीयं । तथा वैर-वजं तद्वत्कर्म वैरं विरोधो वा वैरं तद्येन परोपघातादिनकान्तपक्षसमाश्रयणेन वा भवति तत्ते 'श्रमणाः' तीथिका वाला इव रागद्वेपकलिताः 'पण्डिताः' पण्डिताभिमानिनः शुष्कतर्कदपाध्माता न जानन्ति, परमार्थभूतस्याहिंसालक्षणस्य धर्मस्यानेकान्तपक्षस्य वाऽनाश्रयणादिति । यदिवा यद्वैरं तत्ते श्रमणा बालाः पण्डिता वा न जानन्तीत्येवं वाचं न निसजेदित्युत्तरेण संबन्धः, किमिति न निसृजेत् ?, यतस्तेऽपि किश्चिजानन्त्येव । अपिच तेषां तन्निमित्तकोपोत्पत्तेः, यच्चैर्वभूतं वचस्तन वाच्यं, यत उक्तम्-"अप्पत्तियं जेण सिया, आसु कुप्पिज वा परो । सबसो तंण भासेजा, भासं अहियगामिणि ॥१॥"इत्यादि ॥२९॥ अप|| रमपि वाक्संयममधिकृत्याह-'असेस'मित्यादि, अशेष-कृत्स्नं तत्सांख्याभिप्रायेण अक्षत-नित्यमित्येवं न ब्रूयात् , प्रत्यर्थ प्रतिसमयं चान्यथाऽन्यथाभावदर्शनात् स एवायमित्येवंभूतस्यैकत्वसाधकस्य प्रत्यभिज्ञानस्य लूनपुनर्जातेषु केशनखादिष्वपि प्रदर्शनात , तथा अपिशब्दादेकान्तेन क्षणिकमित्येवमपि वाचं न निसृजेत् , सर्वथा क्षणिकत्वे पूर्वस्य सर्वथा विनष्टत्वादुत्तरस्य निर्हेतुक उत्पादः स्यात् , तथा च सति 'नित्यं सत्त्वमसत्वं वाऽहेतोरन्यानपेक्षणा दिति । तथा सर्व जगदुःखात्मकमित्येवमपि न ब्रूयात् , सुखात्मकस्यापि सम्यग्दर्शनादिभावेन दर्शनात् , तथा चोक्तम्-"तणसंथारनिसण्णोऽवि मुणिवरो भट्टरागमयमोहो। जं पावइ मुत्तिसुहं कत्तो तं चक्कवट्टीवि ॥१॥" इत्यादि, तथा वध्याश्चौरपारदारिकादयोऽवध्या वा तत्कर्मानुमतिप्रसङ्गादित्येवंभूतां वाचं खानुष्ठानपराशायणः साधुः परव्यापारनिरपेक्षो न निसृजेत् , तथा हि सिंहव्याघ्रमार्जारादीन्परसत्त्वव्यापादनपरायणान् दृष्ट्वा माध्यस्थ्यमवलम्बयेत् , तथा चोक्तम्-"मैत्रीप्रमोदकारुण्यमाध्यस्थ्यानि सत्त्वगुणाधिकक्लिश्यमानाविनेयेष्वि"ति, (तत्वा०अ०७मू०६) एवमन्योऽपि १ अप्रीतिकं यया स्यादाशु कुप्येद्वा परः सर्वथा तां न भाषेत भाषामहितगामिनी ॥ २ तृणसंस्तारकनिषण्णोऽपि मुनिवरो भ्रष्टरागमदमोहः । यत्प्राप्नोति मुक्ति| सुखं कुतस्तत् चकवर्त्यपि ॥१॥ ३ वध्यकथने हिंसादिकर्मणां अवध्यकथने चौर्यादिकर्मणां । ४ एवमर्थप्रतिवाक्ये समुपये इतिवचनात्समुच्चये न वाचं निसृजेत् माभ्यस्म्यं च अवलम्बयेत् इति। कावासंयमो द्रष्टव्यः, तद्यथा-अमी गवादयो वासान वाया वा तथाऽमी वृक्षादयश्छेद्या न छेद्या वेत्यादिकं वचो न वाच्यं साधु- आचार २ तस्क- नेति ॥३०॥अयमपरो वासंयमप्रकारोज्न्तःकरणशुद्धिसमाश्रितः प्रदर्श्यते-'दीसंती'त्यादि, 'दृश्यन्ते' समुपलभ्यन्ते खशास्त्रोक्तेन श्रुताध्य. धे शीला- विधिना निभृतः-संयत आत्मा येषां ते निमृतास्मानः, कचित्पाठः 'समियाचार'त्ति सम्यक्-खशास्त्रविहितानुष्ठानादविपरीत कीयावृत्तिः आचार:-अनुष्ठानं येषां ते सम्यगाचाराः, सम्यग्वा-इतो व्यवस्थित आचारो येषां ते समिताचाराः, के ते ?-भिक्षणशीला भिक्षवो॥३८४॥ भिक्षामात्रवृत्तयः, तथा साधुना विधिना जीवितुं शीलं येषां ते साधुजीविनः, तथाहि-ते न कस्यचिदुपरोधविधानेन जीवन्ति, तथा क्षान्ता दान्ता जितक्रोधाः सत्यसंधा दृढव्रता युगान्तरमात्रदृष्टयः परिमितोदकपायिनो मौनिनः सदा तायिनो विविक्तैकान्तध्यानाध्यासिनः अकौकुच्यास्तानेवभूतानवधार्यापि 'सरागा अपि वीतरागा इव चेष्टन्ते' इति मत्वैते मिथ्यात्वोपजीविन इत्येवं दृष्टिं न धारयेत्-नैवंभूतमध्यवसायं कुर्यात्राप्येवंभूतां वाचं निसृजेद् यथैते मिथ्योपचारप्रवृत्ता मायाविन इति, छद्मस्थेन ह्याग्दर्शिनैवंभूतस्य निश्चयस्य कर्तुमशक्यत्वादित्यभिप्रायः, ते च खयूथ्या वा भवेयुस्तीर्थान्तरीया वा, तावुभावपि न वक्तव्यौ साधुना, यत उक्तम्-"यावत्परगुणपरदोषकीर्तने व्यावृतं मनो भवति । तावदरं विशुद्धे ध्याने व्यग्रं मनः कर्तुम् ॥१॥"इत्यादि ॥३१॥ किंचान्यत्दक्षिणाए पडिलंभो, अत्थि वा णस्थि वा पुणो। ण वियागरेज मेहावी, संतिमग्गं च बूहए ॥ ३२॥ ॥३८४॥ इथेएहिं ठाणेहि, जिणदिटेहिं संजए। धारयंते उ अप्पाणं, आमोक्खाए परिवएजासि ॥३॥त्तिबेमि ॥ सूत्रं इति बीयसुयक्वंधस्स अणायारणाम पंचममायणं समत्तं ॥ đeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeee Page #620 -------------------------------------------------------------------------- ________________ 257 - पत्पत्तिसंभवात् , तथाहि-तहानात दर्शयति शान्तिः मोक्षपष्ट केनचिद्विधिप्रति - येद्-वर्धयेत् , यथा मोक्षमागार कथं तर्हि ब्यादिति दर्शयति शान्ति मानत्यं च, तहानानुमतावप्यधिकरणोद्ध | दान दक्षिणा तस्याः प्रतिलम्भ:-प्राप्तिः स दानलामोऽस्साहस्थादेः सकाशादस्ति नास्ति वेत्येवं न व्यागृणीयात् मेधावीमर्यादाव्यवस्थितः । यदिवा स्वयूथ्यस्य तीर्थान्तरीयस्य वा दानं ग्रहणं वा प्रति यो लाभः स एकान्तेनास्ति-संभवति नास्ति वेत्येवं न | ब्रूयादेकान्तेन, तद्दानग्रहणनिषेधे दोषोत्पत्तिसंभवात् , तथाहि-तहाननिषेधेऽन्तरायसंभवस्तद्वैचित्य च, तदानानुमतावप्यधिकरणोद्भव इत्यतोऽस्ति दानं नास्ति वेत्येवमेकान्तेन न ब्रूयात् । कथं तर्हि ब्रूयादिति दर्शयति-शान्तिः-मोक्षस्तस्य मार्गः-सम्यग्दर्शनज्ञानचारित्रात्मकस्तमुपहयेद्-वर्धयेत् , यथा मोक्षमार्गाभिवृद्धिर्भवति तथा ब्यादित्यर्थः, एतदुक्तं भवति-पृष्टः केनचिद्विधिप्रतिषेधमन्त| रेण देयप्रतिग्राहकविपयं निरवद्यमेव ब्रूयादित्येवमादिकमन्यदपि विविधधर्मदेशनावसरे वाच्यं, तथा चोक्तम्-'सौवजणवजाणं | वयणाणं जो न जाणइ विसेस'इत्यादि ॥३२॥ साम्प्रतमध्ययनार्थमुपसंजिघृक्षराह-'इच्चेएहि'मित्यादि, इत्येतरेकान्तनिषेधद्वारेणा-N |नेकान्तविधायिभिः स्थानक्सिंयमप्रधानः समस्ताध्ययनोक्त रागद्वेषरहितैजिनष्टेः-उपलब्धैर्न खमतिविकल्पोत्थापितः संयतः-18| | सत्संयमवानात्मानं धारयन्-एभिः स्थानरात्मानं वर्तरमामोक्षाय-अशेषकर्मक्षयाख्य मोक्षं यावत्परिः-समन्तात्संयमानुष्ठाने बजे। गच्छेस्लमिति विधेयस्योपदेशः । इति परिसमाप्त्यर्थे, प्रवीमीति पूर्ववत । नया अभिहिताः अभिधास्थमानलक्षणाचेति ॥ ३३ ॥1॥ | समाप्तमनाचारश्रुताख्यं पञ्चममध्ययनमिति ॥ ॥इति श्रीभूत्रकृताङ्गे द्वितीयश्रुतस्कन्धे पचममनाचाराध्ययनं समाप्तम् ॥ सूत्रक ६५ १ सावधानबछानो बचनानां यो न जानाति सिहो । आईकाध्ययन Natoessestaelaeeekecene i, Avoteesecaceletestseeeeeeeeeeeeeeeeesectices सूत्रकृताङ्गे अथ षष्ठमध्ययनम् ॥ २ श्रुतस्कन्धे शीलावीयावृत्तिः । उक्तं पञ्चममध्ययनं, साम्प्रतं पष्ठमारभ्यते, अस्य चायमभिसंबन्धः-इहानन्तराध्ययने आचारः प्रतिपादितोऽनाचारपरिहा | रच, स च येनाचीर्णः परिहृतश्चासावधुना प्रतिपाद्यते, यदिवाऽनन्तराध्ययने खरूपमाचारानाचारयोः प्रतिपादितं, तच्चाशक्या-15 ॥३८५॥ |नुष्ठानं न भवत्यतस्तदासेवको दृष्टान्तभूत आर्द्रका प्रतिपाद्यत इति, अथवाऽनाचारफलं ज्ञाखा सदाचारे प्रयत्नः कार्यों यथाऽऽद्र ककुमारेण कृत इत्येतद्दर्शनार्थमिदमध्ययनम् । अरए वखार्यनुयोगद्वाराण्युपक्रमादीनि वाच्यानि, तत्रोपक्रमान्तर्गतोऽर्थाधिकारोऽयं, तद्यथा-आर्द्रककुमारवक्तव्यता, यथाऽसावभयकुमारप्रतिमाव्यतिकरात्प्रतिबुद्धः तथात्र सर्व प्रतिपाद्यत इति । निक्षेपस्त्रिधातत्रौघनिष्पन्ने निक्षेपेऽध्ययनं, नामनिष्पने निक्षेपे त्वार्द्रकीयं, तत्रार्द्रपदनिक्षेपार्थ नियुक्तिकृदाहनामंठवणाअहं दवई चेव होइ भावई । एसो खलु अहस्स उ निक्खेवो चउविहो होइ ॥ १८४ ॥ उदगई सारइं छवियह वसह तहा सिलेसदं । एयं दब खस्लु भावेणं होइ रागई ॥ १८५ ।। एगभवियबद्धाउए य अभिमुहए य नामगोए य । एते तिन्नि पगारा दबद्दे होंति नायबा ॥ १८६ ।। अद्दपुरे अहसुतो नामेणं अ६ओत्ति अणगारो । तत्तो समुट्ठियमिणं अज्झयणं अद्दइज्जति ॥१८७॥ कामं दुवालसंगं जिणवयणं सासयं महाभागं । सबज्झयणाइंतहा सबक्खरसण्णिवाया य ॥१८८ ॥ तहवि य कोई अत्यो उप्पजति तम्मितमि समयंमि। पुवभणिओअणुमतो अहोइ इसिभासिएसुजहा ॥१८॥ नामस्थापनाद्रव्यभावभेदाच्चतुर्धाऽऽर्द्रकस्य निक्षेपो द्रष्टव्यः, तत्र नामस्थापने अनादृत्य द्रव्यार्द्रप्रतिपादनार्थमाह-तत्र द्रव्या | द्विधा-आगमतो नोआगमतश्च, आगमतो ज्ञाता तत्र चानुपयुक्तः 'अनुपयोगो द्रव्य'मितिकखा, नोआगमतस्तु ज्ञशरीरमव्यशरीरव्यतिरिक्तं यदुदकेन मृत्तिकादिकं द्रव्यमाद्रीकृतं तदुदका, साराने तु यहिःशुष्काकारमप्यन्तर्मध्ये सार्द्रमास्ते. यथा श्रीपर्णीसोवर्चलादिकं 'छविअई' तु यत् स्निग्धखगद्रव्यं मुक्ताफलरक्ताशोकादिकं तदभिधीयते, वसयोपलिप्तं वसा, तथा श्लेषा वन-19 लेपाघुपलिप्तं स्तम्भकुड्यादिकं यद्रव्यं तस्निग्धाकारतया श्लेषामित्यभिधीयते, एतत्सर्वमप्युदकार्दादिकं द्रव्यामेवाभिधीयते, खलुशब्दस्यैवकारार्थखात् । भावार्द्र तु पुनः रागः-लेहोऽभिष्वङ्गस्तेनार्द्र यज्जीवद्रव्यं तद्भावामित्यभिधीयते । साम्प्रतमार्द्रककुमारमधिकृत्यान्यथा द्रव्या प्रतिपादयितुमाह-एकेन भवेन यो जीवः खर्गादेरागत्याककुमारखेनोत्पत्स्यते तथा ततोऽप्यास-18 भतरो बद्धायुष्कः तथा ततोऽप्यासन्नतमोऽभिमुखनामगोत्रो-योऽनन्तरसमयमेवाकलेन समुत्पत्स्यते, एते च त्रयोऽपि प्रकारा द्रव्याद्रके द्रष्टव्या इति । साम्प्रतं भावाकमधिकृत्याह-आर्द्रकायुष्कनामगोत्राण्यनुभवन् भावाो भवति, यद्यपि शृङ्गाबेरादीनामप्याकसंज्ञान्यवहारोऽस्ति तथापि नेदमध्ययनं तेभ्यः समुत्थितमतो न तैरिहाधिकारः, किंखाककुमारानगारात्समुत्थितम| तस्तेनैवेहाधिकार इतिकृखा तद्वक्तव्यताऽभिधीयते । एतदेव नियुक्तिकदाह-अस्याः समासेनायमर्थः-आर्द्रकपुरे नगरे आर्द्रको नाम राजा, तत्सुतोऽप्याकाभिधानः कुमारः, तद्वंशजाः किल सर्वेऽप्याकाभिधाना एव भवन्तीतिकृला, म चानगारः संवृत्तः, तस्य च श्रीमन्महावीरवर्द्धमानखामिसमवसरणावसरे गोशालकेन मार्दू हस्तितापसैश्च वादोऽभूत् , तेन च ते एतदध्ययनार्थोपन्या ॥३८५॥ Page #621 -------------------------------------------------------------------------- ________________ 258 aasassass92029292020 सूत्रकृताओं || सेन पराजिता अत इदमभिधीयते-'ततः तस्मादाकात्समुत्थितमिदमध्ययनमादकीयमिति गाथासमासार्थः । व्यासार्थ तु] २ श्रुतस्क- खत एव नियुक्तिकृदाकपूर्वभवोपन्यासेनोत्तरत्र कथयिष्यतीति । ननु च शाश्वतमिदं द्वादशाङ्गमपि गणिपिटकम् आद्रककथानकं ध्ययन, धे शीला तु श्रीवर्धमानतीर्थावसरे तत्कथमस्य शाश्वतखमित्याशङ्कयाह-'काम'मित्येतदभ्युपगमे इष्टमंवतदस्माकं, तद्यथा-द्वादशाङ्गमपि दीयावृत्तिः जिनवचनं नित्यं शाश्वतं 'महाभागं' महानुभावमामोषध्यादिऋद्धिसमन्वितखात् न केवलमिदं सर्वाण्यप्यध्ययनान्येवंभूतानि, ॥३८६॥ तथा सर्वाक्षरसन्निपाताश्च-मेलापका द्रव्यार्थादेशान्नित्या एवेति । ननु च मतानुज्ञानाम निग्रहस्थानं भवत इत्याशङ्कयाह-'जइवि' यद्यपि सवेमपीदं द्रव्यार्थतः शाश्वतं तथापि कोऽप्यर्थस्तस्मिन्समये तथा क्षेत्र च कुतश्चिदाद्रकादेः सकाशादाविभावमास्कन्दति स 18 तेन व्यपदिश्यते । तथा पूर्वमप्यसावर्थोऽन्यमुद्दिश्योक्तोऽनुमतश्च भवति, ऋषिभाषितेपूत्तराध्ययनादिषु यथेति । साम्प्रतं विशिष्टतरमध्ययनोत्थानमाह अज्जहएण गोसालभिक्खुबंभवतीतिदंडीणं ।जह हस्थितावसाणं कहियं इणमो तहा बुच्छं ॥१९॥ गामे वसंतपुरए सामइतो घरणिसहितो निक्खंतो। भिक्खायरियादिहा ओहासियभत्तवेहासं ॥ १९१॥ संवेगसमावनो माई भतं चइत्तु दियलोए । चइऊणं अद्दपुरे अद्दसुओ अघओ जाओ ॥ १९२॥ पीती य दोण्ह दूओ पुच्छणमभयस्स पट्ठवे सोऽविः । तेणावि सम्मद्दिहित्ति होज पडिमा रहंमि गया ॥१९३॥ दहूं संबुद्धो रक्खिओ य आसाण वाहण पलातो। पवावंतो धरितो रज्जं न करेति को अन्नो ? ॥ १९४ ॥ "N॥३८॥ अगणितो निक्खंतो विहरइ पडिमाइ दारिगा वरिओ। सुवण्णवसुहाराओ रन्नो कहणं च देवीए ॥ १९५॥ तं नेइ पिता तीसे पुच्छण कहणं च वरण दोषारे । जाणाहि पायपिं आगमणं कहण निग्गमणं ॥ १९६ ॥ पडिमागतस्समीवेसप्परीवारा अभिक्ख पडिवयणं । भोगा सुताण पुच्छण सुतबंध पुण्णे य निग्गमणं ॥१९७॥ रायगिहागम चोरा रायभया कहण तेसि दिक्खाय गोसालभिक्खुबंभी तिदंडिया ताबसेहि सह वादो॥१९८॥ वादे पराइइत्ता सधेविय सरणमन्भुवगता ते । अगसहिया सच्चे जिणवी जगासे निक्खंता ॥ १९९ ॥ ण दुकरं वाणरपासमोयणं,गयस्स मत्सस्स वर्णमि राय।।जहा उषत्तावलिएण तंतुणा,सुदुकरं मे पडिहाइ मोयण२०० आर्याकेण समवसरणाभिमुखमुच्चलितेन गोशालकमिक्षोस्तथा ब्रह्मवतिनां त्रिदण्डिनां यथा हस्तितापसानां च कथितमिदमध्ययनार्थजातं तथा वक्ष्ये सूत्रेणेति ॥साम्प्रतं सपूर्वभवमाईककथानकं गाथाभिरेव नियुक्तिकृदाह-'गामे इत्यादि गाथाष्टकं, आसां चार्थ: कथानकादवसेयः, तच्चेदं-मगधाजनपदे वसन्तपुरको ग्रामः, तत्र सामायिको नाम कुटुम्बी प्रतिवसति, स च संसारभयोद्विमा धर्मघोषाचार्यान्तिके धर्म श्रुखा सपत्नीकाप्रबजितः, सच सदाचाररतःसंविनैःसाधुभिः सार्द्ध विहरति, इतरापि साध्वीभिः सहेति।। कदाचिच्चासावेकसिनगरे भिक्षार्थमटन्तीं दृष्ट्वा तामसौ तथाविधकर्मोदयात्पूर्वरतानुस्मरणेन तस्यामध्युपपन्नः, तेन चात्मीयोऽभिप्रायो । द्वितीयस्य साधोर्निवेदिता, तेनापि च तत्प्रवर्तिन्याः, तयाऽपि तस्याः, तयाऽपि चाभिहितं न मम देशान्तरे एकाकिन्या गमनं युज्यते, न चासो तत्राप्यनुबन्धं त्यक्ष्यतीत्यतो ममासिन्नवसरे भक्तप्रत्याख्यानमेव श्रेयो न पुनव्रतविलोपनमित्यतस्तया भक्तप्रत्याख्यान हा पूर्वकमात्मोद्वन्धनमकारि, मृता चासौ अगादेवलोकं । श्रुखा चैनं व्यतिकरमसौ परं संवेगमुपगतश्चिन्तितं च तेन-तया व्रतभाभ-101 सूत्रकृताङ्गं 8 यादिदमनुष्ठितं मम खसौ संजात एवेत्यतोऽहमपि भक्तप्रत्याख्यानं करोमीत्याचार्यस्यानिवेद्यैवासौ मायावी अथ च परमसंवेगा-18|आईका२श्रुतस्क- | पन्नः असावपि भक्तं प्रत्याख्याय दिवं गतः, ततोऽपि च प्रत्यागत्यापुरे नगरे आर्द्रकसुत आर्द्रकाभिधानो जातः, साऽपिच ध्ययन न्धे शीला देवलोकायुता वसन्तपुरे नगरे श्रेष्टिकुले दारिका जाता । इतरोपि च परमरूपसंपन्नो यौवनस्थः संवृत्तः, अन्यदाऽस्याकपिता शीयावृत्तिः 18 राजगृह नगरे श्रेणिकस्य राज्ञः स्नेहाविष्करणार्थ परमप्राभृतोपेतं महत्तमं प्रेषयति, आर्द्रककुमारणासौ पृष्टो यथा-कस्यैतानि महा-श ॥३८७॥ होण्यत्युग्राणि प्राभृतानि मत्पित्रा प्रेषितानि यास्यन्तीति, असावकथयद्-यथा आर्यदेशे तव पितुः परममित्रं श्रेणिको महाराजः तस्यैतानीति, आर्द्रककुमारेणाप्यमाणि-किं तस्यास्ति कश्चिद्योग्यः पुत्रः ?, अस्तीत्याह, यद्येवं मत्ाहितानि प्राभृतानि भवता तस्य | समर्पणीयानीति भणिखा महार्हाणि प्राभृतानि समाभिहितं-वक्तव्योऽसौ मद्वचनात् यथाऽऽककुमारस्त्वयि नितरां त्रिमतीति, | स च महत्तमो गृहीतोभयप्राभृतो राजगृहमगात् , गवा च राजद्वारपालनिवेदितो राजकुलं प्रविष्टो, दृष्टश्च श्रेणिकः, प्रणामपूर्वक | निवेदितानि प्राभृतानि, कथितं च यथासंदिष्टं, तेनाप्यासनाशनताम्बूलादिना यथाईप्रतिपच्या सन्मानितः, द्वितीये चालाक-1 कुमारसत्कानि प्राभृतान्यभयकुमारस्य समर्पितानि, कथितानि च तत्प्रीत्युत्पादकानि तत्संदिष्टवचनानि, अभयकुमारेणापि पारिणा-18 मिक्या बुद्ध्या परिणामित-नूनमसौ भव्यः समासनमुक्तिगमनश्च तेन मया सार्द्ध प्रीतिमिच्छतीति, तदिदमत्र प्राप्तकालं यदादितीर्थकरप्रतिमासंदर्शनेन तस्यानुग्रहः क्रियत इति मखा तथैव कृतं, महाहाणि च प्रेषितानि प्राभृतानीति, उक्तवासी महत्तमो ॥३८७॥ यथा मत्ाहितप्राभृतमेतदेकान्ते निरूपणीयं, तेनापि तथव प्रतिपर्व, गतवासावाकपुरं, समर्पितं च प्राभृतं राज्ञः, द्वितीये चा-1 हृयाककुमारस्पति, कथितं च यथामंदिष्टं, तेनाप्यकान्ते स्थिखा निरूपिता प्रतिमा, तां च निरूपयत ईहापोहविमर्शनेन समुत्पन्न 99%D0000000000000000osasaradasa922929ssessor Page #622 -------------------------------------------------------------------------- ________________ सूत्रकृताङ्गे २ श्रुतस्क घे शीलाडीयावृत्तिः ॥ ३८८ ॥ 259 जातिस्सरणं, चिन्तितं च तेन यथा ममाभयकुमारेण महानुपकारोऽकारि सद्धर्मप्रतिबोधत इति, ततोऽसावार्द्रकः संजातजातिम रणोऽचिन्तयत्-यस्य मम देवलोक भोगैर्यथेप्सितं संपद्यमानैस्तृप्तिर्नाभूत् तस्यामीभिस्तुच्छैर्मानुषैः स्वल्पकालीनैः कामभोगैस्तुतिर्भ|विष्यतीति कुतस्त्यमितेि, एतत्परिगणय्य निर्विण्णकामभोगो यथोचितं परिभोगमकुर्वन् राज्ञा संजातभयेन मा कचिद्यास्यनि अतः पश्चभिः शतै राजपुत्राणां रक्षयितुमारेभे, आर्द्रककुमारोऽप्यश्ववाहनिकया विनिर्गतः प्रधानाश्वेन प्रपलायितः । ततश्च प्रत्रज्यां गृह्णन् देवतया सोपसर्ग भवतोऽद्यापीति भणिवा निवारितोऽप्यसावार्द्रको राज्यं तावन करोति कोऽन्यो मां विहाय प्रव्रज्यां |ग्रहीष्यतीत्यभिसंधाय तां देवतामवगणय्य प्रव्रजितः । विहरन्नन्यदाऽन्यतर प्रतिमाप्रतिपन्नः कायोत्सर्गव्यवस्थितो वसन्तपुरे तया देवलोकच्युतया श्रेष्ठिदुहित्रापरदारिकामध्यगतया रमन्त्यै (ममाणयै ) प मम भर्त्तेत्येवमुक्ते सत्यनन्तरमेव तत्सन्निहितदेवतयाऽर्द्धत्रयोदशकोटिपरिमाणा शोभनं वृतमनयेति भणिला हिरण्यवृष्टिर्मुक्ता, तां च हिरण्यवृष्टिं राजा गृह्णन् देवतया सर्पाद्युत्थानतो विधृतोऽभिहितं च तया यथा - एतद्धिरण्यजातमसा दारिकायाः नान्यस्य कस्यचिदित्यतस्तत्पित्रा सर्व संगोपितम् आर्द्रककुमारोऽप्यनुकू लोपसर्ग इतिमत्वाऽश्वेवान्यत्र गतः, गच्छति च काले दारिकाया वरकाः समागच्छन्ति, पृष्टौ च पितरौ तया - किमेषामागमनप्रयोजनं ?, कथितं च ताभ्यां यथैते तव वरका इति, ततस्तयोक्तं तात । सकृत्कन्याः प्रदीयन्ते नानेकशः, दत्ता चाहं तस्मै यत्संबन्धि हिरण्यजातं भवद्भिगृहीँत, ततः सा पित्राज्भाणि किं त्वं तं जानीषे १, तयोक्तं तत्पादगताभिज्ञानदर्शनतो जानामीति, तदेवमसौ तत्परिज्ञानार्थं सर्वस्य भिक्षार्थिनो भिक्षां दापयितुं निरूपिता, ततो द्वादशभिर्वषैर्गतैः कदाचिच्चासौ भवितव्यतानियोगेन तत्रैव विहरन् समायातः प्रत्यभिज्ञातश्च तथा तसादचिह्नदर्शनतः, ततोऽसौ दारिका सपरिवारा तत्पृष्ठतो जगाम, आर्द्रककुमारोऽपि देवतावचनं स्मरंस्तथाविधकर्मोदयाच्चावश्यंभाविभवितव्यतानियोगेन च प्रतिभग्नस्तया सार्द्धं भुनक्ति भोगान् पुत्रश्चोत्पन्नः, | पुनरार्द्रककुमारेणासावभिहिता - साम्प्रतं ते पुत्रो द्वितीयः अहं च खकार्यमनुतिष्ठामि, तया सुतव्युत्पादनार्थं कर्पासकर्त्तनमारब्धं, पृष्टा चासौ बालकेन - किमम्बैतद्भवत्या प्रारब्धमितरजनाचरितं १, ततोऽसाववोचद् - यथा तव पिता प्रत्रजितुकामः त्वं चाद्यापि शिशुरसमर्थोऽर्थार्जने ततोऽहमनाथा स्त्रीजनोचितेनानिन्द्येन विधिनाऽऽत्मानं भवन्तं च किल पालयिष्यामीत्येतदालोच्येदमारब्ध| मिति । तेनापि बालकेनोत्पन्नप्रतिभया तत्कर्त्तितसूत्रेणैव कायं मद्धो यास्यतीति मन्मनभाषिणोपविष्ट एवासौ पिता परिवेष्टितः, तेनापि चिन्तितं - यावन्तोऽमी बालककृतवेष्टनतन्तवस्तावन्त्येव वर्षाणि मया गृहे स्थातव्यमिति, निरूपिताच तन्तवो यावद् द्वादश तावन्त्येव वर्षाण्यसौ गृहवासे व्यवस्थितः, पूर्णेषु च द्वादशसु संवत्सरेषु गृहानिर्गतः प्रव्रजितश्चेति । ततोऽसौ सूत्रार्थनिष्पन्न एकाकिविहारेण विहरन् राजगृहाभिमुखं प्रस्थितः, तदन्तराले च तद्रक्षणार्थं यानि प्राक् पित्रा निरूपितानि पञ्च राजपुत्रशतानि तस्मि | नवेन नष्टे राजभयाद्वैलक्ष्याच्च न राजान्तिकं जग्मुः, तत्राटवीदुर्गे चौर्येण वृत्तिं कल्पितवन्तः, तैश्वासौ दृष्टः प्रत्यभिज्ञातच, ते च तेन पृष्टाः - किमिति भवद्भिरेवंभूतं कर्माश्रितं १, तैश्च सर्व राजभयादिकं कथितम्, आर्द्रककुमारवचनाच्च संबुद्धाः प्रव्रजिताश्च । तथा राजगृहनगरप्रवेशे गोशालको हस्तितापसाः ब्राह्मणाथ वादे पराजिताः । तथाऽऽर्द्रककुमारदर्शनादेव हस्ती बन्धनाद्विमुक्तः, ते च हस्तितापसादय आर्द्रककुमारधर्मकथाक्षिप्ता जिनवीरसमवसरणे निष्क्रान्ताः । राज्ञा च विदितवृत्तान्तेन महाकुतूहलापूरित| हृदयेन पृष्टो-भगवन् ! कथं खद्दर्शनतो हस्ती निरर्गलः संवृत्त इति ?, महान् भगवतः प्रभाव इत्येवमभिहितः सन्नार्द्रककुमारोऽनवीत् नवमगाथयोत्तरं न दुष्करमेतद्यभरपाशैर्वद्धमत्तवारणस्य विमोचनं वने राजन् ! एततु मे प्रतिभाति दुष्करं यच्च तत्रावलितेन तन्तुना बद्धस्य मम प्रतिमोचनमिति । स्नेहतन्तवो हि जन्तूनां दुरुच्छेदा भवन्तीति भाव: । गतमार्द्रककथानकम् नाम निष्पन्ननिक्षेपच । तदनन्तरं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारयितव्यं तच्चेदम् " पुराकडं अद्द ! इमं सुह, मेगंतयारी समणे पुरासी । से भिक्खुगो उवणेसा अणेगे, आइक्स्वतिहि पुढो वित्रेणं ॥ १ ॥ साऽऽजीविया पट्ठविताऽथिरेणं, सभागओ गणओ भिक्खुमज्झे । आइक्खमाणो बहुजन्नमत्थं, न संघयाती अवरेण पुत्रं ॥ २॥ एगंतमेवं अदुवा षि इहि, दोऽवण्णमन्नं न समेति जम्हा । सूत्रं यथा गोशालकेन सार्द्धं वादोऽभूदार्द्रककुमारस्य तथाऽनेनाध्ययनेनोपदिश्यते, तं च राजपुत्रकमार्द्रककुमारं प्रत्येकबुद्धं भगवत्समीपमागच्छन्तं गोशालकोऽब्रवीत् — यथा हे आर्द्रक ! यदहं ब्रवीमि तच्छृणु - 'पुरा' पूर्वं यदनेन भवत्तीर्थकृता कृतं तवेदमिति दर्शयति - एकान्ते जनरहिते-प्रदेशे चरितुं शीलमस्येत्येकान्त चारी, तथा श्राम्यतीति श्रमणः पुराऽऽसी तपश्वरणोद्युक्तः, साम्प्रतं । तूयैस्तपश्चरणविशेषैर्निर्भत्सितो मां विहाय देवादिमध्यगतोऽसौ धर्मं किल कथयति, तथा 'बहून्' भिक्षून् 'उपनीय' प्रभूतशि व्यपरिकरं कृत्वा भवद्विधानां च मुग्धजनानामिदानीं पृथक् पृथग्विस्तरेणाचष्टे धर्ममिति शेषः ॥ १ ॥ पुनरपि गोशालक एव 'साजीविए' त्याद्याह, येयं बहुजनमध्यगतेन धर्मदेशना युष्मद्गुरुणाऽऽरब्धा साऽऽजीविका प्रकर्षेण स्थापिता प्रस्थापिता, एकाकी विहरंल्लोकिकैः परिभूयत इतिमत्खा लोकपक्तिनिमित्तं महान् परिकरः कृतः, तथा चोच्यते- "छत्रं छात्रं पात्रं वस्त्रं यष्टिं च चर्चयति भिक्षुः । वेषेण परिकरेण च कियताऽपि विना न भिक्षापि ॥ १ ॥” तदनेन दम्भप्रधानेन जीविकार्थमिदमाख्धं । किंभूतेन :- अस्थिरेण, पूर्वं हायं मया सार्द्धमेकाक्यन्तप्रान्ताशनेन शून्यारामदेवकुलादौ वृत्तिं कल्पितवात् न च तथाभूतमनुष्ठानं For Private Personal Use Only ६ आर्द्रका ध्ययन. ।। ३८८ ।। Page #623 -------------------------------------------------------------------------- ________________ सूत्रकृताने २ श्रुतस्क न्धे शीलाङ्कीयावृत्तिः ॥ ३८९ ॥ सूत्रकृताङ्गे २ श्रुतस्क - न्धे शीलाश्रीयावृत्तिः ३९०॥ 260 सिकताकवलव भिराखादं यावज्जीवं कर्तुमलम् अतो मां विहायायं बहून् शिष्यान् प्रतार्यैवंभूतेन स्टाटोपेन विहरतीत्यतः कर्तव्ये 'अस्थिरः' चपलः, पूर्वचर्यापरित्यागेनापरकल्पसमाश्रयात्, एतदेव दर्शयति - 'सभायां गतः' सदेवमनुजपर्षदि व्यवस्थितो 'गणओ'त्ति गणशो बहुशो ऽनेकश इतियावत् भिक्षूणां मध्ये 'गतो' व्यवस्थित आचक्षाणो बहुजनेभ्यो हितः अर्थो बहुजन्योऽर्थस्तमर्थ बहुजन हितं कथयन् विहरति, एतच्चास्यानुष्ठानं पूर्वापरेण न संधते, तथाहि यदि साम्प्रतीयं वृत्तं प्राकारत्रयसिंहासनाशोकवृक्षभामण्डलचामरादिकं मोक्षाङ्गमभविष्यत्ततो या प्राक्तन्येकचर्या केशबहुलाऽनेन कृता सा क्लेशाय केवलमस्येति, यदि सा कर्मनिर्जरणहेतुका परमार्थभूता ततः साम्प्रतावस्था परप्रतारकत्वाद्दम्भकल्पेत्यतः पूर्वोत्तरयोरनुष्ठानयोः - मौनत्र ति कधर्मदेशनारूपयोः | परस्परतो विरोध इति ॥ २ ॥ अपिच - यद्येकान्तचारित्वमेव शोभनं पूर्वमाश्रितत्वात् ततः सर्वदाऽन्यनिरपेक्षैस्तदेव कर्तव्यम्, अथ चेदं साम्प्रतं महापरिवारवृतं साधुं मन्यसे ततस्तदेवादावप्याचरणीयमासीद्, अपिच द्वे अध्येते छायातपवदत्यन्त विरोधिनी वृत्ते नैकत्र समवायं गच्छतः, तथा यदि मौनेन धर्मस्ततः किमियं महता प्रबन्धेन धर्मदेशना १, अथानयैव धर्मस्ततः किमिति पूर्व मौनव्रतमनेनाललम्बे ?, यस्मादेवं तस्मात्पूर्वोत्तरव्याहतिः । तदेवं गोशालकेन पर्यनुयुक्त आर्द्रककुमारः श्लोकपश्चार्द्धनोत्तरदानायाहइह च अणागतं वा, एगंतमेवं पडिसंधयाति ॥ ३ ॥ समिच्च लोगं तस्थावराणं, खेमंकरे समणे माहणे वा । आमाणोवि सहस्समज्झे, एगंतयं सारयती तहचे ॥४॥ धम्मं कहंतस्स उ णत्थि दोसो, तस्स दंतस्स जिनिंदियस्स । भासाय दोसे य विवज्जगस्स, गुणे य भासाय णिसेवगस्स ॥ ५ ॥ महवए पंच अणुवए य, तहेब पंचासव संवरे य। विरतिं इहस्सामणियंमि पन्ने, लवावसकी सभणेतिबेमि ॥३॥ सूत्रं 'पूर्व' पूर्वस्मिन्काले यन्मौनव्रतिकत्वं या चैकचर्या तच्छद्मस्यत्वाद् घातिकर्मचतुष्टयक्षयार्थ, साम्प्रतं यन्महाजनपरिवृतस्य धर्मदेशना | विधानं तत्प्राग्बद्धभवोपग्राहिकर्मचतुष्टयक्षपणोद्यतस्य विशेषतस्तीर्थकरनाम्नो वेदनार्थ अपरासां चोचैर्गोत्रशुभायुर्नामादीनां शुभप्रकृतीनामिति । यदिवा पूर्व साम्प्रतमनागते च काले रागद्वेपरहितत्वादेकत्व भावनानतिक्रमणाञ्चैकत्वमेवानुपचरितं भगवान शेषजनहितं धर्म कथयन् प्रतिसंदधाति, न तस्य पूर्वोत्तरयोरवस्थयोराशंसारहितत्वाद्भेदोस्ति, अतो यदुच्यते भवता - पूर्वोत्तरयोरवस्थयोरसाङ्गत्यं | तत् प्रवत इति ॥३॥ स्यादेतद्धर्मदेशनया प्राणिनां कचिदुपकारो भवत्युत नेति ?, भवतीत्याह- 'समिच्च लोय' मित्यादि, सम्यगयथावस्थितं 'लोकं' पइद्रव्यात्मकं 'मत्वा' अवगम्य केवलालोकेन परिच्छिद्य त्रस्यन्तीति त्रसा:- त्रसनामकर्मोदया द्वीन्द्रियादयः, | तथा तिष्ठन्तीति स्थावराः - स्थावरनामकर्मोदयात्स्थावराः पृथिव्यादयस्तेषामुभयेषामपि जन्तूनां 'क्षेमं शान्तिः रक्षा तत्करणशीलः क्षेमंकरः श्राम्यतीति श्रमणो- द्वादशप्रकारतपोनिष्टतदेहः, तथा मा हणत्ति प्रवृत्तिर्यस्यासौ माहनो ब्राह्मणो वा स एवंभूतो 'निर्म| मो' रागद्वेषरहितः प्राणिहितार्थ न लाभपूजाख्यात्यर्थं धर्ममाचक्षाणोऽपि प्राग्वत् छद्मस्थावस्थायां मौनव्रतिक इव वाक्संयत एव उत्पन्नदिव्यज्ञानत्वाद्भाषागुणदोषविवेकज्ञतया भाषणेनैव गुणावाप्तेः, अनुत्पन्नदिव्यज्ञानस्य तु मौनत्रतिकत्वेनेति, तथा देवासुर| नरतिर्यक्सहस्रमध्येऽपि व्यवस्थितः पङ्काधारपङ्कजव त्तदोषव्य सङ्गाभावान्ममत्वविरहादाशंसादोषविकलत्वादेकान्तमेवासौ 'सारयति' प्रख्यातिं नयति साधयतीतियावत् । ननु चैकाकि परिकरोपेतावस्थयोरस्ति विशेषः, प्रत्यक्षेणैवोपलभ्यमानत्वात् सत्यम्, | अस्ति विशेषो वाह्यतो न त्वान्तरतोऽपि, दर्शयति- 'तथा' प्राग्वदर्चा-लेश्या शुक्लध्यानाख्या यस्य स तथार्चः, यदिवा अर्चा-शरीरं तच्च प्राग्वद्यस्य स तथार्च:, तथाहि--असावशोकाद्यष्टप्रातिहार्योपेतोऽपि नोत्सेकं याति नापि शरीरं संस्कारायत्तं विदधाति, स हि भगवानात्यन्तिकरागद्वेपप्रहाणादेकाक्यपि जनपरिवृतोऽप्येकाकी, न तस्य तयोरवस्थयोः कश्चिद्विशेोऽस्ति, तथा चोक्तम्- "रागद्वेषौ विनिर्जित्य, किमरण्ये करिष्यसि १ । अथ नो निर्जितावेतौ, किमरण्येकरिष्यसि १ ॥ १ ॥" इत्यतो बामनङ्गमान्तरमेव कषायजयादिकं प्रधानं कारणमिति स्थितम् ॥ ॐ ॥ अपगतरागद्वेषस्य प्रभाषमाणस्यापि दोषाभावं दर्शयितुमाह-तस्य भगवतोऽपगतघनषा| तिकलङ्कस्योत्पन्नसकल पदार्थाविर्भाविज्ञानस्य जगदभ्युद्धरणप्रवृत्तस्यैकान्तपरहितप्रवृत्तस्य स्वकार्यनिरपेक्षस्य धर्म कथयतोऽपि | तुशब्दस्यापिशब्दार्थत्वात् नास्ति कश्विदोषः । किंभूतस्येत्याह- क्षान्तस्य क्षान्तिसंपन्नस्यानेन क्रोधनिरासमाह, तथा 'दान्तस्य' उपशान्तस्यानेन तु मानव्युदासं, तथा जितानि स्वविषयप्रवृत्तिनिषेधेने न्द्रियाणि येन स जितेन्द्रियो वश्येन्द्रियोऽनेन तु लोभनिरासमाचष्टे, मायायास्तु लोभनिरासादेव निरासो द्रष्टव्यः, तन्मूलत्वात्तस्याः, भाषाया दोषा-असत्यासत्यामृषाकर्कशासभ्य शब्दोच्चारणादयस्तद्विवर्जकस्य - तत्परिहर्तुस्तथा भाषाया ये गुणा - हितमितदेशकालासंदिग्धभाषणादयस्तनिषेव कस्य सतो ब्रुवतोऽपि नास्ति दोषः, छद्मस्थस्य हि बाहुल्येन मौनव्रतमेव श्रेयः समुत्पन्नकेवलस्य तु भाषणमपि गुणायेति ॥ ५ ॥ किंभूतं धर्ममसौ कथयतीत्याह- 'महत्रए पंचे' त्यादि, महान्ति च तानि व्रतानि - प्राणातिपात विरमणादीनि तानि च साधूनां प्रज्ञापितवान् पञ्चापि तदपेक्षयाऽणूनि - लघूनि व्रतानि अणुव्रतानि पञ्चैव तानि श्रावकानुद्दिश्य प्रज्ञापितवान् पञ्चाश्रवान्| प्राणातिपातादिरूपान् कर्मणः प्रवेशद्वारभूतान् तत्संवरं च सप्तदशप्रकारं संयमं प्रतिपादितवान्, संवरवतो हि विरतिर्भवतीत्यतो विरतिं च प्रतिपादितवान् चशब्दात्तत्फलभूतौ निर्जरामोक्षौ च, 'इह' अस्मिन्प्रवचने लोके वा श्रमणभावः श्रामण्यं - संपूर्णसंयमस्तस्मिन् वा विधेये मूलगुणान् महाव्रताणुव्रतरूपान् तथोत्तरगुणान् -संवर चिरत्यादिरूपान् 'पूर्णे' कृत्स्ने संयमे विधातव्ये 'प्राज्ञ' For Private Personal Use Only ६ आर्द्रका ध्ययन. ॥३८९॥ ६ आर्द्रका ध्ययन. ॥३९०॥ Page #624 -------------------------------------------------------------------------- ________________ 261 ।६जानेका इति वा कचित्पाठः, प्रज्ञावानेतत्प्रतिपादितवानिति । किंभूतोऽसौ ?-लवं-कर्म तस्माद् 'अवसकाइ'त्ति अवसर्पणशीलोऽवसप्पी श्राम्यतीति श्रमणः-तपश्चरणयुक्त इत्येतदहं ब्रवीमि, स्वयमेव च भगवान्पञ्चमहाव्रतोपपन्न इन्द्रियनोइन्द्रियगुप्तो विरतश्चासौ | 18 लवावसपी सन् खतोऽन्येषामपि तथाभूतमुपदेशं दत्तवानित्येतद् ब्रवीमीति । यदिवाऽऽर्द्रककुमारवचनमाकासी गोशालकस्त-11 त्प्रतिपक्षभूतं अर्थ वक्तुकाम इदमाह-इत्येतद्वक्ष्यमाणं यदहं ब्रवीमि तच्छृणु! खमिति ॥ ६॥ यथाप्रतिज्ञातमेवाह गोशालकःसीओदगं सेवउ बीयकायं, आहायकम्मं तह इत्थियाओ। एगंतचारिस्सिह अम्ह धम्मे, तवस्सिणो णाभिसमेति पावं ॥७॥ सीतोदगं वा तह बीयकायं, आहायकम्मं तह इत्थियाओ। एयाइं जाणं पडिसेवमाणा, अगारिणो अस्समणा भवंति ॥ ८॥ सिया य बीओदग इत्थियाओ, पडिसेवमाणा समणा भवंतु । अगारिणोऽवी समणा भवंतु, सेवंति उ तंऽवि तहप्पगारं ॥९॥ जे यावि बीओदगभोति भिक्खू , भिक्खं विहं जायति जीवियट्ठी। ते णातिसंजोगमविप्पहाय, कायोवगा गंतकरा भवंति ॥१०॥|| भवजेदमुद्राहि-परार्थ प्रवृत्तस्याशोकादिप्रातिहार्यपरिग्रहस्तथा शिष्यादिपरिकरो धर्मदेशना च न दोषायेति यथा तथाऽसाकमपि सिद्धान्ते यदेतद्वक्ष्यमाणं तन्न दोषायेति । शीतं च तदुदकं च शीतोदकम्-अप्रासुकोदक तत्सेवन-परिभोगं करोतु, 1 तथा बीजकायोपभोगमाधाकर्माश्रयणं स्त्रीप्रसङ्गं च विदधातु, अनेन च खपरोपकारः कृतो भवतीत्यसदीये धर्म प्रात्तव 'एका |न्तचारिणः आरामोद्यानादिवेकाकिविहारोद्यतस्य तपखिनो 'नाभिसमेति' न संबन्धमुपयाति 'पापम्' अशुभकर्मेति, इदमुक्तं सूचक.६१ भवति-एतानि शीतोदकादीनि यद्यपीपत्कर्मबन्धाय तथापि धर्माधारं शरीरं प्रतिपालयत एकान्तचारिणस्तपखिनो चन्धाय न 161 सूत्रकृताङ्गे भवन्तीति ॥७॥ एतत्परिह काम आह-'सीतोदग'मित्यादि, 'एतानि प्रागुपन्यस्तानि अपातुकोदकपरिभोगादीनि प्रति-18 २ श्रुतस्क-18| सेवन्तोऽगारिणो-गृहस्थास्ते भवन्ति अश्रमणाश्च-अप्रवजिताश्चैवं जानीहि, यतः-'अहिंसा सत्यमस्तेयं, ब्रह्मचर्यमलुब्धता' इत्येत्त- ध्ययन. न्धे शीला- |च्छ्रमणलक्षणं, तच्चैषां शीतोदकबीजाऽऽधाकर्मस्त्रीपरिभोगवतां नास्तीत्यतस्ते नामाकाराभ्यां श्रमणा न परमार्थानुष्ठानत इति ॥८॥ कीयावृत्तिः पुनरप्याक एवैतद्दूषणायाह-स्यादेतद्भवदीयं मतं-यथा ते एकान्तचारिणः क्षुत्पिपासादिप्रधानतपश्चरणपीडिताच तत्कथं ते न ॥३९॥ तपस्विन इत्येतदाशवाईक आह-यदि बीजाद्युपभोगिनोऽपि श्रमणा इत्येवं भवताऽभ्युपगम्यते एवं तर्खगारिणोऽपि-गृहस्थाश्रमणा भवन्तु, तेषामपि देशिकावस्थायामाशंसावतामपि निष्किञ्चनतर्यकाकिविहारिवं क्षुत्पिपासादिपीडनं च संभाव्यते । अत आह'सेवंति उ' तुरवधारणे सेवन्त्येव 'तेऽपि गृहस्थास्तथाप्रकारमेकाकिविहारादिकमिति ॥९॥ पुनरप्याईको चीजोदकादिभोजिना दोषाभिधित्सयाऽऽह-'जे यावी'त्यादि, ये चापि 'भिक्षवः' प्रबजिता बीजोदकभोजिनः सन्तो द्रव्यतो प्रमचारिणोऽपि || भिक्षां चाटन्ति जीवितार्थिनस्ते तथाभूता 'ज्ञातिसंयोग' खजनसंवन्धं विप्रहाय'त्यक्खा कायान् कायेषु वोपगच्छन्तीति कायोपगास्तदुपमईकारम्भप्रवृत्तखात् संसारस्यानन्तकरा भवन्तीति, इदमुक्तं भवति-केवलं खीपरिभोग एव तैः परित्यक्तोऽसावपि । द्रव्यतः, शेषेण तु बीजोदकाद्युपभोगेन गृहस्थकल्पा एव वे, यत्तु भिक्षाटनादिकमुपन्यस्तं तेषां तद्गृहस्थानामपि केषाञ्चित्संभा| व्यते, नैतावता श्रमणभाव इति ॥१०॥ अधुनैतदादये गोशालकोऽपरमुत्तरं दातुमसमर्थोऽन्यतीर्थिकान्सहायान् विधाय॥ ॥३९॥ सोल्लुण्ठमसारं वक्तुकाम आह इमं वयं तु तुम पाउकुध, पावाइणो गरिहसि सब एव । पावाइणो पुढो कियंता, सयं सयं दिट्टि करेंति पाउ ॥ ११॥ ते अन्नमन्नस्स उ गरहमाणा, अक्खंति भो समणा माहणा य । सतो य अस्थी असतो य णत्थी, गरहामो दिढि ण गरहामो किंचि ॥ १२॥ण किंचि रूवेणऽभिधारयामो, सदिहिमग्गं तु करमु पाउं । मग्गे इमे किट्टिएँ आरिपहि, अणुत्तरे सप्पुरिसेहिं अंजू ।। १३ ॥ उड्डे अहेयं तिरियं दिसासु, तसा य जे थावर जे य पाणा । भूयाहिसंकाभि दुगुंछमाणा, णो गरहती बुसिमं किंचि लोए ॥ १४ ॥ (सू०) 'इमां' पूर्वोक्तां वाचं तुशब्दो विशेषणार्थः ख 'प्रादुष्कुर्वन्' प्रकाशयन् सर्वानपि प्रावादुकान् 'गहसि' जुगु-ससे, यमा-1 त्सर्वेऽपि तीथिका बीजोदकादिभोजिनोऽपि संसारोशित्तये प्रवर्त्तन्ते, ते तु भवता नाभ्युपगम्यन्ते, ते तु प्रावादुकाः पृथक् पृथक खीयां खीयां दृष्टि-प्रत्येकं स्वदर्शनं कीर्तयन्तः 'प्रादुष्कुर्वन्ति' प्रकाशयन्ति । यदिवा श्लोकपश्चार्द्धमाककुमार आह-सर्वेऽपि | प्रावादुका यथावस्थितं स्वदर्शनं प्रादुष्कुर्वन्ति, तत्प्रामाण्याच वयमपि स्वदर्शनाविर्भावनं कुर्मः, तथाहि-अप्रासुकेन बीजोदकादिपरिभोगेन कर्मबन्ध एव केवलं न संसारोच्छेद इतीदमसदीय दर्शनम् , एवं व्यवस्थिते कात्र परनिन्दा को वाऽऽत्मोत्कर्ष इति ॥११॥ किं च-'ते अण्णमण्णस्सेत्यादि, 'ते' प्रावादुकाः 'अन्योऽन्यस्य' परस्परेण तु स्वदर्शनप्रतिष्ठाशया परदर्शनं गह|माणाः खदर्शनगुणानाचक्षते, तुशब्दात्परस्परतो व्याहतमनुष्ठानं चानुतिष्ठन्ति, ते च 'श्रमणा' निग्रन्धादयो 'ब्राह्मणा'द्विजातयः सर्वेऽप्येते वकं पक्षं समर्थयन्ति परकीयं च दक्षयन्ति । तदेव पश्चार्द्धन दर्शयति–'खत' इति खकीये पक्षे स्वाभ्युपगमेऽस्ति पुण्यं तत्कार्य च स्वर्गापवर्गादिकमस्ति, अवतश्च-पराभ्युपगमाच नास्ति पुण्यादिकमित्येवं सर्वेऽपि तीथिकाः परस्परव्याघातेन प्रवृत्ताः, अतो वयमपि यथावस्थिततत्वप्ररूपणतो युक्तिविकलखादेकान्तदृष्टिं 'गर्हामो'जुगुप्सामोन बसावेकान्तो हिण भारिपहि, अणूत्तर छमाणा, णो गर सर्वानपि प्रावाकान्त, ते तु प्रावादुका आह सर्वेऽपि Page #625 -------------------------------------------------------------------------- ________________ 262 E6seese सूझता यथावस्थिततत्वाविर्भावको भवतीति, एवं च व्यवस्थिते तत्त्वखरूपं वयमाचक्षाणा न कंचिद्हर्हामः काणकुण्टोद्घट्टनादिप्रकारेण, || आर्द्रका२ -18 केवलं स्वपरवरूपाविर्भावनं कुर्मो, न च वस्तुखरूपाविर्भावने परापवादः, तथा चोक्तम्-'नेत्रनिरीक्ष्य बिलकण्टककीटसर्पान् , ध्ययन, न्धे शीला-1 सम्यक् पथा बजेति तान्परिहत्य सर्वान् । कुज्ञानकुथुतिकुमार्गकुदृष्टिदोषान् , सम्यग्विचारयत कोऽत्र परापवादः ॥१॥" इत्यादि। कीया वृत्तिः यदिवैकान्तवादिनामेव-अस्त्येव नास्त्येव नित्यमेवानित्यमेव सामान्यमेव विशेषा एवेत्याद्यभ्युपगमवतामयं-परस्परगऱ्याख्यो दोपो, 19 18 नास्माकमनेकान्तवादिनां, सर्वस्यापि सदसदादेः कथञ्चिदभ्युपगमात् । एतदेव श्लोकपश्चार्द्धन दर्शयति-'स्वत' इति, खद्रव्यक्षे॥३९२॥ 18कालभावरस्ति, तथा 'परत' इति परद्रव्यादिभिर्नास्तीत्येवं पराभ्युपगमं दूपयन्तो गर्हामोऽन्यानेकान्तवादिनः, तत्स्वरूपनिरूपण-18 सस्तु रागद्वेपविरहान्न किश्चिद्र्हाम इति स्थितम् ।। १२॥ एतदेव स्पष्टतरमाह-न कश्चन श्रमणं ब्रामणं वा स्वरूपेण-जुगुप्सिताङ्गावयवोघट्टनेन जात्या तल्लिङ्गग्रहणोद्घहनेन वा 'अभिधारयामो' गर्हणायुयोघट्टयामः, केवलं 'स्वदृष्टिमार्ग' तदभ्युपगतं दर्शनं 'प्रादुष्कुर्मः' प्रकाशयामः, तद्यथा-"ब्रमा लूनशिरा हरिदृशि सरुग्व्यालुप्तशिश्नो हरः, सूर्योऽप्युल्लिखितोऽनलोऽप्यखिलभुक सोमः कलङ्काङ्कितः । स्वाथोऽपि विसंस्थुलः खलु वपुःसंस्थैरुपस्थैः कृतः, सन्मार्गस्खलनाद्भवन्ति विपदः प्रायः प्रभूणामपि ॥१॥"इत्यादि । एतच्च तैरेव खागमे पापठ्यते वयं तु श्रोतारः केवलमिति । आर्द्रककुमार एव परपक्षं दूषयिता स्वपक्षसाधMI नार्थ श्लोकपश्चार्द्धनाह-अयं 'मार्गः पन्थाः सम्यग्दर्शनादिकः 'कीर्तितो' व्यावर्णितः, कैः ?-'आर्यैः' सर्वज्ञैस्त्याज्यधर्मदूरव- | ॥३९२॥ तिभिः, किंभूतो धर्मो ?-नामादुत्तरः-प्रधानो विद्यत इत्यनुत्तरः पूर्वापराव्याहतखाद्यथावस्थितजीवादिपदार्थस्वरूपनिरूपणाच्च, ___१ बजत प्र. क्रियाऽभिव्याहारे तप्रत्ययः लङ्का । २ काणकुण्टादि । किमूतैराः १-सन्तश्च ते पुरुषाश्च सत्पुरुषास्तैश्चतुस्त्रिंशदतिशयोपेतैगविर्भूतसमस्तपदार्थाविर्भावकदिव्यज्ञानः, किंभूतो मार्गों ?'अंजू व्यक्तः निर्दोषत्वात्प्रकटः ऋजुर्वा वकान्तपरित्यागादकुटिल इति ।।१३।। पुनरपि सद्धर्मखरूपनिरूपणायाह-'उहुं अहेयमित्यादि, ऊर्ध्वमधस्तिर्यक्ष्वेवं सर्वास्वपि दिक्षु प्रज्ञापकापेक्षया भावदिगपेक्षया वा तासु ये वसा ये च स्थावराः प्राणिनः चशब्दो स्वगतानेकभेदसंसूचकी, 'भूतं' सद्भूतं तथ्यं तत्राभिशङ्कया-तथ्यनिर्णयेन प्राणातिपातादिकं पातक जुगुप्समानो गहमाणो वा यदिवा भूताभिशङ्कया प्राण्युपमर्दशङ्या सर्वसावद्यमनुष्ठानं जुगुप्समानो नैवापरलोकं कश्चन 'गर्हति' निन्दति 'बुसिमति संयमवानिति । तदेवं रागद्वेषवियुक्तस्य वस्तुस्वरूपाविर्भावने न काचिद्गति, अथ तत्रापि गर्दा भवति न तर्घष्णोऽग्निः शीतमुदकं विषं मारणात्मकमित्येवमादि किश्चिद्वस्तुखरूपमाविर्भावनीयमिति ॥ १४ ॥ स एवं गोशालकमतानुसारी त्रैराशिको निराकृतो पुनरन्येन प्रकारेणाह cheeseaeeeeeeeseserce . सपनाङ्गे शुलक आर्द्रकाध्ययन. कीयावृत्तिः आगंतगारे आरामगारे, समणे उ भीते ण उवेति वासं । दक्खा हुसंती बहवे मणुस्सा, ऊणातिरिसा य लवालवा य ॥१५॥ मेहाविणो सिक्खिय बुद्धिमंता, सुत्तेहि अत्थेहि य णिच्छयन्ना । पुञ्छिसु मा णे अणगार अने, इति संकमाणो ण उवेति तत्थ ॥ १६ ॥णो कामकिचा ण य बालकिचा, रापाभिओगेण कुओ भएणं । वियागरेज पसिणं नवावि, सकामकिचेणिह आरियाणं ॥ १७॥ गंना च तत्था अदुवा अगंता, वियागरजा समियासुपन्ने । अणारिया दंसणओ परित्सा, इति संकमाणोण उवेति तत्थ ॥१८॥ (स.) स विप्रतिपत्रः सन्नाईकमेवमाह-योऽसौ भवत्संबन्धी दीर्थकरः स रागद्वेषभययुक्तः, तथाहि-असावागन्तुकानां-कार्पटिकादीनामगारमागन्तागारं तथाऽऽरामेऽगारमारामागारं तत्रासौ 'श्रमणो' भवत्तीर्थकरः, तुशब्द एवकारार्थे, भीत एवासौ तदप- ध्वंसनभयात् 'तत्र' आगन्तागारादौ 'न वासमुपैति' न तत्रासनस्थानशयनादिकाः क्रियाः कुरुते । किं तत्र भयकारणमिति चित्तदाह 'दक्षाः' निपुणाः प्रभूतशास्त्रविशारदाः, हुशब्दो यसादर्थे, यसादहवः सन्ति मनुष्याः तस्मादमौ तद्भीतो न वासं तत्र ममुपैति न तत्र वासमातिष्ठते । किंभूताः ? 'न्यूनाः' स्वतोऽवमा हीना जात्याद्यतिरिक्ता वा ताभ्यां पराजितस्य महाश्छायानंश इति । तानेव विशिनष्टि लपन्तीति लपा वाचालाः घोषितानेकतर्कविचित्रदण्डकाः तथा अलपा-मौनव्रतिका निष्ठितयोगाः गुडिकादियुक्ता वा यशादभिधेयविषया वागेव न प्रवर्तते ततस्तद्भयेनासौ युष्मत्तीर्थकदागन्तागारादौ नै बजतीति 8/॥ १५ ।। पुनरपि गोशालक एवाह-'मेहाविणो' इत्यादि, मेधा विद्यते येषां से मेधाविनो-ग्रहणधारणसमर्थाः, तथाऽचार्यादेः समीपे शिक्षा ग्राहिताः शिक्षिताः तथोत्पत्तिक्यादिचतुर्विधबुझ्युपेता बुद्धिमन्तः, तथा 'सूत्रे' सूत्रविषये विनिश्चयज्ञाः तथा अर्थ-18 विपये च निश्चयज्ञा यथावस्थितसूत्रार्थवेदिन इत्यर्थः । ते चैवभूताः सूत्रार्थविषयं मा प्रश्नं कार्युरन्येऽनगारा एके केचनेत्येवमसौ शङ्कमान:-तेषां विभ्यत्र 'तत्र' तन्मध्ये उपैति-उपगच्छतीति, ततश्च न ऋजुर्मार्गः, इति भययुक्तखात्तस्य, तथा म्लेच्छवियं गला| न कदाचिद्धर्मदेशनां च करोति, आर्यदेशेऽपि न सर्वत्र अपितु कुत्रचिदेवेत्यतो विषमष्टिखाद्रागद्वेषवयंसाविति ॥ १६ ॥ एतद्गोशालकमतं परिहतुकाम आर्द्रक आह–स हि भगवान्प्रेक्षापूर्वकारितया नाकामकृत्यो भवति, कमनं काम:-इच्छा न कामोऽकामस्तेन कृत्यं कर्तव्यं यस्यासावकामकृत्यः, स एवंभूतो न भवति, अनिच्छाकारी न भवतीत्यर्थः, यो खप्रेक्षापूर्वकारितया पर्वते ॥३९३।। Massagdad eceaesesed ॥३९३॥ Page #626 -------------------------------------------------------------------------- ________________ सूत्रकृताङ्गे २ श्रुतस्कन्धे शोला कीयाकृतिः ॥३९४॥ 263 | सोऽनिष्टमपि स्वपरात्मनोर्निरर्थकमपि कृत्यं कुवत, भगवांस्तु सर्वज्ञः सर्वदर्शी परहितैकरतः कथं स्वपरात्मनोर्निरुपकारकमेवं कुर्यात्, तथा च बालस्येव कृत्यं यस्य स बालकृत्यो, न चासौ बालवदनालोचितकारी, न परानुरोधाभावि गौरवाद्धर्मदेशना - | दिकं विधत्ते अपितु यदि कस्यचिद्भव्य मन्त्रस्योपकाराय तद्भाषितं भवति ततः प्रवृत्तिर्भवति नान्यथा, तथा न राजा| भियोगेनासां धर्मदेशनादौ कथञ्चित्प्रवर्तते, ततः कुतस्तस्य भयेन प्रवृत्तिः स्यादित्येवं व्यवस्थिते केनचित्कचित्संशयकृतं प्रश्नं व्यागृणीयाद् यदि तस्योपकारो भवति, उपकारमन्तरेण 'न च' नैव व्यागृणीयाद्, यदिवाऽनुत्तरसु| गणां मनःपर्यायज्ञानिनां च द्रव्यमनमैव तन्निर्णयसंभवादतो न व्यागृणीयादित्युच्यते । यदप्युच्यते भवता - यदि वीतरागोऽसौ | किमिति धर्मकथां करोतीति चेदित्याशङ्कयाह- 'स्वकामकृत्येन' खेच्छाचारिकारितयाऽसावपि तीर्थकृनामकर्मणः क्षपणाय न यथाकथंचिद्, अतोऽसावग्लान: 'इह' अस्मिन्संसारे आर्यक्षेत्रे वोपकारयोग्ये, आर्याणां सर्वहेयधर्मदूरवर्तिनां तदुपकाराय धर्मदेशनां व्यागृणीयादसाविति ॥ १७ ॥ किंचान्यत्- 'गंते' त्यादि, स हि भगवान् परहितैकरतो गखापि विनेयासन्नमथवाऽप्यगला | यथा यथा भव्यसन्चोपकारो भवति तथा तथा भगवन्तोऽन्तो धर्मदेशनां विद्धति, उपकारे सति गत्वाऽपि कथयन्त्यसति तु स्थिता अपि न कथयन्तीत्यतो न तेपां रागद्वेपसंभव इति, केवलमाशुप्रज्ञ - सर्वज्ञः 'समतया' समदृष्टितया चक्रवर्तिद्रमकादिषु पृष्टोऽपृष्टो वा धर्म व्यागृणीयात् 'जहा पुण्णस्स कत्थइ तहा तुच्छस्स कत्थइ' इति वचनादित्यतो न रागद्वेप सद्भावस्तस्येति । यत्पु| नरनार्यदेशमसौ न व्रजति तत्रेदमाह-अनार्याः क्षेत्रभाषाकर्मभिर्वहिष्कृता दर्शनतोऽपि परि-समन्तादिताः - गताः प्रभ्रष्टा इतियावत् । तदेवमसौ भगवानित्येतत्तेषु सम्यग्दर्शनमात्रमपि कथञ्चिन्न भवतीत्याशङ्कमानस्तत्र न व्रजतीति । यदिवा - अविपरीतदर्शनाः- साम्प्रतक्षिणो दीर्घदर्शनिनो न भवन्त्यनार्याः शकयत्रनादयः, ते हि वर्तमानमुखमेवैकमङ्गीकृत्य प्रवर्तन्ते न पारलौकिकमङ्गीकुर्वन्त्यतः सद्धर्मपराचुखेषु तेषु भगवान्न याति न पुनस्तद्वेषादिबुद्धयेति । यदप्युच्यते त्वया - ' यथाऽनेकशास्त्र विशारदगुडिकासिद्धविद्या सिद्धादितीर्थिकपराभवभयेन न तत्समाजे गच्छतीत्येतदपि बालप्रलपितप्रायं यतः सर्वज्ञस्य भगवतः समस्तैरपि प्रावादुर्मुखमप्यवलोकयितुं न शक्यते वादस्तु दूरोत्सादित एवेत्यतः कुतस्तत्पराभवः १, भगवांस्तु केवलालोकेन यत्रैव खपरोपकारं पश्यति तत्रैव गत्वाऽपि धर्मदेशनां विधत्त इति ॥ १८ ॥ पुनरन्येन प्रकारेण गोशालक आह जहा वणिए उदयट्ठी, आयस्स हेडं पगरेति संगं । तऊवमे समणे नायपुते, इथेय में होति मती विपक्का ।। १९ ।। नवं न कुजा विहुणे पुराणं, चिचाऽमई ताइ य साह एवं । एतो वया यंभवतित्ति वुत्ता, तस्सोदही समणेति ॥ २० ॥ समारभते वणिया भूयगामं, परिग्गहं चेव ममायमाणा । ते णातिसंजोगमविहाय, आयस्स हेडं पगरंति संगं ॥ २१ ॥ विसेमिणो मेहुणसंपगाढा, ते भोयणट्ठा वणिया वयंति ॥ वयं तु कामेसु अज्झोववन्ना, अणारिया पेमरसेसु गिद्धा ||२२|| आरंभगं चेव परिग्गहं च, अविउस्सिया पिस्सिय आयदंडा । नेसिं च मे उदय जं वयासी, चउरंतणंताय दुहाय णेह ॥ २३॥ णेगंत णवंतिम ओदए पो, वयंति ते दो विगुणोदयंमि । से उदय सातिमर्णतपसे, तमुदयं साहयइ ताइ गाई ॥ २४ ॥ अहिंसयं पाणकंपी, धम्मे ठियं कम्मविवेग हेउं । तमायदंडेहिं समायरंता, अबोहीए ते पडिरूवमेयं ॥ २५ ॥ यथा वणिक् कश्चिद् ‘उदयार्थी' लाभार्थी 'पण्यं' व्यवहारयोग्यं भाण्डं कर्पूरागरुकस्तूरिकाम्बरादिकं गृहीखा देशान्तरं गला विक्रीणाति, तथा 'आयस्स' लाभस्य 'हेतोः' कारणान्महाजनसङ्गं विधत्ते, तदुपमोऽयमपि भवत्तीर्थकरः श्रमणो ज्ञातपुत्र इत्येवं 'मे' मम मतिर्भवति, वितक-मीमांसा वेति ॥ १९ ॥ एवमुक्ते गोशालकेनार्द्रक आह- 'नवं न कुज्जा' इत्यादि, योऽयं भवता दृष्टान्त प्रदर्शितः स किं सर्वसाधर्म्येणोत देशतः ?, यदि देशतस्ततो न नः क्षतिमावहति, यतो वणिग्वत् यत्रैवोपचयं पश्यति तत्रैव क्रियां व्यापारयति न यथाकथञ्चिदित्येतावता साधर्म्यमस्त्येव, अथ सर्वसाधर्म्येण तन युज्यते, यतो भगवान् विदितवेद्यतया सावद्यानुष्ठानरहितो 'नवं' प्रत्यग्रं कर्म न कुर्यात्, तथा 'विधूनयति' अपनयति पुरातनं यद्भवोपग्राहि कर्म बद्धं, तथा त्यक्त्वा 'अमनिं' विमतिं 'त्रयी' भगवान् सर्वस्य परित्राणशीलो, विमतिपरित्यागेन चैवंभूत एव भवतीति भावः, तायी वा मोक्षं प्रति, अयवयमयपयचयतयणय गतावित्यस्य रूपं, स एव भगवानवाह – यथा विमतिपरित्यागेन मोक्षगमनशीलो भवती| त्येतावता च संदर्भेण ब्रह्मणो - मोक्षस्य व्रतं ब्रह्मत्रतमित्येतदुक्तं, तस्मिंयोक्ते तदर्थे चानुष्ठाने क्रियमाणे तस्पोदयस्यार्थीलाभार्थी श्रमण इति ब्रवीम्यहमिति ॥ २० ॥ न चैवंभूता वणिज इत्येतदार्द्रककुमारो दर्शयितुमाह-ते हि वणिजश्वतुर्दशप्रकारमपि 'भूतग्रामं' जन्तुसमूहं 'समारभन्ते' तदुपमर्दिकाः क्रियाः प्रवर्त्तयन्ति क्रयविक्रयार्थं शकटयानवाहनोट्रमण्डलिकादिभिरनुष्ठानैरिति, तथा 'परिग्रह' द्विपदचतुष्पदधनधान्यादिकं 'ममीकुर्वन्ति' ममेदमित्येवं व्यवस्थापयन्ति, ते हि वणिजो 'ज्ञातिभिः' स्वजनैः सह यः संयोगस्तम् 'अविमहाय' अपरित्यज्य 'आयस्य' लाभस्य 'हेलो' निमित्तादपरेण सार्द्ध 'सङ्ग' संबन्धं कुर्वन्ति । भगवांस्तु षड्जीवरक्षापरोऽपरिग्रहस्त्य तस्वजनपक्षः सर्वत्राप्रतिवद्धो धर्माऽऽयमन्वेषयन् गवापि For Private Personal Use Only ६ आर्द्रका ध्ययन. ॥ ३९४॥ Page #627 -------------------------------------------------------------------------- ________________ . 264 Sekseesese कृताधर्मदेशनां विधत्ते, अतो भगवतो वणिग्भिः सार्धं न सर्वसाधर्म्यमस्तीति ॥ २१ ॥ पुनरपि वणिजां दोपमुद्भावयन्नाह- आईका• श्रुतस्क-18'विरोसिणो'इत्यादि, वित्तं-द्रव्यं तदन्वेष्टुं शीलं येषां ते वित्तैषिणः, तथा 'मैथुने' स्त्रीसंपर्के 'संप्रगाढा' अध्युपपन्नाः, ध्ययन. न्यशीला तथा ते 'भोजनार्थम् ' आहारार्थ वणिज इतश्चतश्च ब्रजन्ति वदन्ति वा । तांस्तु वणिजो वयमेवं ब्रूमो-यथते कामेष्वध्युपडीयावृत्तिः पन्ना-गृद्धाः, अनार्यकर्मकारिखादनार्या रसेपु च-सातागौरवादिषु गृद्धा-मूर्छिताः, न त्वेवंभूता भगवन्तोऽर्हन्तः, कथं तेषां तैः | सह साधर्म्यमिति ?, दूरत एव निरस्तपा कथेति ।। २२ ॥ किंचान्यत्-'आरम्भं सावद्यानुष्ठानं च तथा परिग्रहं च 'अव्युत्सृज्य' अपरित्यज्य तस्मिन्नेवारम्भे क्रयविक्रयपचनपाचनादिके तथा परिग्रहे च-धनधान्यहिरण्यसुवर्णद्विपदचतुष्पदादिक हा निश्चयेन श्रिता-अवबद्धा निःश्रिता वणिजो भवन्ति, तथाऽऽत्मैव दण्डयतीति दण्डो येषां ते भवन्त्यात्मदण्डा असदाचारप्रवृत्तेरिति, भावोऽपि चैपां वणिजां परिग्रहारम्भवतां स उदयो लाभो यदर्थं ते प्रवृत्ताः यं च खं लाभं वदसि स तेषां 'चतुरन्तः' चतुर्गतिको यः संसारोऽनन्तस्तस्मै-तदर्थ भवतीति, तथा दुःखाय च भवतीति, न चेहासावेकान्तेन तत्प्रवृत्तस्यापि भवतीति S२३॥ एतदेव दर्शयितुमाह-'णेगंतिणचंति इत्यादि, एकान्तेन भवतीत्येकान्तिकः, तथा न, लाभार्थ प्रवृत्तस्य विपर्ययस्यापि | दर्शनात , तथा नाप्यात्यन्तिकः सर्वकालभावी, तत्क्षयदर्शनात् , स तेषां उदयो-लाभोऽनैकान्तिकोऽनात्यन्तिकश्वेत्येवं तद्विदो वदन्ति । तौ च द्वावपि भावौ विगतगुणोदयौ भवतः, एतदुक्तं भवति-किं तेनोदयेन लाभरूपेण योऽनेकान्तिकोऽनात्यन्तिकश्च, ४॥३९५।। यश्चानर्थायेति । यश्च भगवतः 'से तस्य दिव्यज्ञानप्राप्तिलक्षणः 'उदयो' लाभो यो वा धर्मदेशनावाप्तनिर्जरालक्षणः स च सादिरनन्तश्च, तमेवंभूतमुदयं प्राप्तो भगवानन्येषामपि तथाभूतमेवोदयं 'साधयति' कथयति श्लाघते वा । किंभूतो भगवान् ?-'तायी 'अयवयपयमयचयतयणय गता' वित्यस्य दण्डकघातोणिनिप्रत्यये रूपं, मोक्षं प्रति गमनशील इत्यर्थः, त्रायी वा आसन्नभव्यानां वाणकरणात् , तथा 'ज्ञाती' ज्ञाता:-क्षत्रिया ज्ञात वा वस्तुजातं विद्यते यस्य स ज्ञाती, विदितसमस्तवेद्य इत्यर्थः । तदेवभूतेन भगवता तेषां वणिजां निर्विवैकिनां कथं सर्वसाधर्म्यमिति १ ॥ २४ ॥ साम्प्रतं देवकृतसमवसरणपमावलीदेवच्छन्दकसिंहासनाधुपभोगं कुर्वनप्याधाकर्मकृतवसतिनिषेवकसाधुवत्कथं तदनुमतिकृतेन कर्मणाऽसौ न लिप्यत इत्येतद्गोशालकमतमाशङ्याहअसा भगवान् समवसरणाद्युपभोगं कुर्वन्नप्यहिंसकः, स उपभोगं करोति, एतदुक्तं भवति-न हि तत्र भगवतो मनागप्याशंसा प्रतिबन्धो वा विद्यते, समतृणमणिमुक्तालोष्टकाञ्चनतया तदुपभोगं प्रति प्रवृत्तेः, देवानामपि प्रवचनोद्विभावयिपृणां कथं नु नाम भव्यानां धर्माभिमुखं प्रवृत्तिर्यथा स्यादित्येवमर्थमात्मलाभार्थं त्र प्रवर्तनादतोऽसौ भगवान हिंसकः, तथा सर्वेषां प्रजायन्त इति || प्रजा-जन्तवस्तदनुकम्पी च तान्ससारे पर्यटतोऽनुकम्पते भगवान् तच्छीलश्चतमेवंरूपं धर्मे'परमार्थभूते व्यवस्थितं कर्मविवेकहेतुभूतं भवद्विधा आत्मदण्डैः समाचरन्त-आत्मकल्पं कुर्वन्ति वणिगादिभिरुदाहरणैः, एतच्चाबोधेः-अज्ञानस्य प्रतिरूपं वर्तते, एकं तावदिदमज्ञानं यत्स्वतः कुमार्गप्रवर्तन द्वितीयं चैतत्प्रतिरूपमज्ञानं यद्भगवतामपि जगद्न्यानां सर्वातिशय निधानभूतानामितरः समखापादनमिति ॥२५।। साम्प्रतमार्द्रककुमारमपहस्तितगोशालकं ततो भगवदभिमुखं गच्छन्तं दृष्ट्वाऽपान्तराले शाक्यपुत्रीया भिक्षव इदमृचु:पिनागपिंडीमवि विद्ध मूले, केह पएज्जा पुरिसे इमेत्ति । अलाउयं वावि कुमारगत्ति, स लिप्पती पाणिवहेण अम्हं ॥ २६ ॥ अहवावि विण मिलक्खु सूले, पिन्नागवुद्धीइ नरं पएला। कुमारगं वाघि अलावु१ आधाकर्मकृतबसतेनिषेधो यस्य स आधाकर्मकृतवसतिनिषधकः । यंति, न लिप्पइ पाणिवहेण अम्हं ॥ २७ ॥ पुरिसं च विद्रूण कुमारगं वा, सूलंमि केई पए जायतेए। आर्द्रका२ श्रुतस्क- पिन्नाय पिंडं सतिमारुहेसा, बुद्धाण तं कप्पति पारणाए ॥ २८॥ (सू०) शध्ययन. न्थेशीलाकीयावृत्तिः यदेतद्वणिग्दृष्टान्तदपेणन बाह्यमनुष्ठानं क्षितं तच्छोभनं कृतं भवता यतोऽतिफल्गुप्राय बाह्यमनुष्ठानं, आन्तरमेव त्वनुष्ठान ॥३९६॥ संसारमोक्षयोः प्रधानाङ्गम् , अस्मसिद्धति चैतदेव व्यावयेते, इत्येतदाककुमार भो राजपुत्र! बमवहितः शृणु श्रुखा चावधारयति भणिवा ते भिक्षुका आन्तरानुष्ठानसमर्थकमात्मीयसिद्धान्ताविर्भावनायेदमाहुः-'पिन्नागे'त्यादि, 'पिण्याकः' खलस्तस्य 'पिण्डि' भिन्न तदचतनमपि सत् कश्चित् संभ्रमे म्लेच्छादिविपये केनचिनश्यता प्रावरणं खलोपरि प्रक्षिप्तं, तच्च म्लेच्छेनान्वेष्टुं प्रवृत्तेन पुरुपोध्यमिति मखा खलपिण्ड्या सह गृहीतं, ततोऽसौ म्लेच्छो बम्रवेष्टितां तां खलपिण्डी पुरुषवुझ्या शूले प्रोतां पावके पचेत् , तथा 'अलावुकं' तुम्बकं कुमारकोऽयमिति मखाज्यावेव पपाच, स चैवं चित्तस्य दुष्टत्वात्प्राणिवधजनितेन पातकेन लिप्यते असत्सिद्धान्ते, चित्तमूलखाच्छुभाशुभवन्धस्येति, एवं तावदकुशलचित्तप्रामाण्यादकुर्वमपि प्राणातिपात प्राणिघातफलेन युज्यते ॥ २६ ॥ अमुमेव दृष्टान्तं वैपरीत्येनाह-अथवापि सत्यपुरुष खलबुख्या कश्चिन्म्लेच्छः शूले प्रोतमनौ पचेत् , तथा कुमारकं च लाबुकबुध्याऽमावेव पचेत् , न चासौ प्राणिवधजनितेन पातकेन लिप्यतेऽस्माकमिति ॥ २७॥ किंचान्यत्-'पुरिसमित्यादि, पुरुष वा ॥३९६॥ 19 कुमारकं वा विद्धा शूले कश्चित्पचेत् 'जाततेजसि' अग्रावारुह्य खलपिण्डीयमिति मखा 'सती' शोभनां, तदेतदुद्धानामपि । 'पारणाय' भोजनाय 'कल्पते' योग्यं भवति, किमुतापरेषाम् ।, एवं सर्वास्ववस्थाखचिन्तितं-मनसाऽसंकल्पितं कर्म चयं न ग EKitcreetnecesciccorseseeteacotatoeverotioectrocester मणमणिमुक्तालापहिंसकः, समतिकृतेन कर्मणात देवकृतसमा Seseseseseksee सूत्रकृताओं AGRO29202999999900 Page #628 -------------------------------------------------------------------------- ________________ 1265 सूत्रक. ६ मकता २ श्रुतस्कन्धे शीलाकीयावृत्तिः ॥३९७॥ टseseseseeseaesesesepeceseceisesecticesesecenesenseseceiveleseseseseservestrenes छत्यससिद्धान्ते, तदुक्तम्-"अविज्ञानोपचितं परिज्ञानोपचितमीर्यापथिक स्वप्नान्तिकं चेति कर्मोपचयं न याति" ॥ २८॥ पुनरपि शाक्य एव दानफलमधिकृत्याहसिणायगाणं तु दुवे सहस्से, जे भोयए णियए भिक्खुयाणं । ते पुन्नखधं सुमहं जिणित्ता, भवंति आरोप्प महंतसत्ता ॥ २९ ॥ अजोगरूवं इह संजयाणं, पावं तु पाणाण पसज्झ काउं । अयोहिए दोण्हवि तं असाहु, वयंति जे यावि पडिस्सुणंति ॥ ३० ॥ उड्डे अहेयं तिरियं दिसासु, विन्नाय लिंगं तसथावराणं। भूयाभिसंकाइ दुगुंछमाणे, वदे करेजा व कुओ विहऽथी? ॥३१॥ पुरिसेत्ति विन्नत्ति न एवमस्थि, अणारिए से पुरिसे तहा हु। को संभवो? पिन्नगपिंडियाए, वायावि एसा वुइया असच्चा ॥ ३२॥ वायाभियोगेण जमावहेजा, णो नारिसं वायमुदाहरिजा । अट्ठाणमेयं वयणं गुणाणं, णो दिक्खिए बूय सुरालमेयं ॥ ३३ ॥ लद्धे अहे अहो एव तुन्भे, जीवाणुभागे सुविचिंतिए व । पुवं समुदं अवरं च पुढे, उलोइए पाणितले ठिए वा ॥३४॥ जीवाणुभागं सुविचिंतयंता, आहारिया अन्नविहीय सोहिं । न वियागरे छन्नपओपजीवि, एसोऽणुधम्मो इह संजयाणं ॥३५॥ सिणायगाणं तु दुवे सहस्से, जे भोयए नियए भिक्खुयाणं । असंजए लोहियपाणि से ऊ, णियच्छति गरिहमिहेव लोए ॥ ३६॥ स्नातका-बोधिसत्वाः, तुशब्दात्पश्चशिक्षापदिकादिपरिग्रहः, तेषां भिक्षुकाणां सहस्रद्वयं 'निजे शाक्यपुत्रीये धर्मे व्यवस्थितः। कश्चिदुपासकः पचनपाचनाद्यपि कृखा भोजयेत् समांसगुडदाडिमेनेष्टेन भोजनेन, ते पुरुषा महासत्त्वाः श्रद्धालवः पुण्यस्कन्धं महान्तं समावर्ण्य तेन च पुण्यस्कन्धेनारोप्याख्या देवा भवन्त्याकाशोपगा(मा.), सर्वोत्तमा देवगतिं गच्छन्तीत्यर्थः ॥२९॥ तदेवं ६आईकाबुद्धेन दानमूलः शीलमूलश्च धर्मः प्रवेदितः, तद् 'एहि आगच्छ बौद्धसिद्धान्त प्रतिपद्यखेत्येवं भिक्षुकैरभिहितः सभाकोना- ध्ययन. कुलया दृष्ट्या तान्वीक्ष्योवाचेदं वक्ष्यमाणमित्याह-'अजोगरूव'मित्यादि, 'इट' असिन् भवदीये शाक्यमते 'संयतानां' | भिक्षणां यदुक्तं प्राक्तदत्यन्तेनायोग्यरूपम्-अघटमानकं, तथाहि-अहिंसार्थमुत्थितस्य त्रिगुप्तिगुप्तस्य पञ्चसमितिसमितस्य सतः | प्रवजितस्य सम्यगज्ञानपूर्विका क्रियां कुर्वतो भावशुद्धिः फलवती भवति, तद्विपर्यस्तमतेस्वज्ञानावृतस्य महामोहाकुलीकतान्तरा मतया खलपुरुपयोरपि विवेकमजानतः कुतस्त्या भावशुद्धिः १, अतोऽत्यंतमसाम्प्रतमेतदुद्धमतानुसारिणां यत्खलबुख्या पुरुषस्य | शूलपोतनपचनादिकं, तथा बुद्धस्य पिन्नाकबुद्ध्या पिशितभक्षणानुमत्यादिकमिति । एतदेव दर्शयति-प्राणानाम्-इन्द्रियादीना| मपगमेन तुशब्दस्यैवकारार्थखात्पापमेव कृखा रससातागौरवादिगृद्धास्तदभावं व्यावर्णयन्ति, एतच्च तेषां पापाभावव्यावर्णनम् | | 'अयोध्यै' अबोधिलाभार्थ तयोर्द्वयोरपि संपद्यते, अतोऽसाध्वेतत् । कयोद्धयोरित्याह-ये बदन्ति पिण्याकबुख्या पुरुषपाकेऽपि |पातकाभावं, ये च तेभ्यः शृण्वन्ति, एतयोयोरपि वर्गयोरसाध्वेतदिति । अपिच-नाज्ञानावृतमूढजने भावशुख्या शुद्धिर्भवति, यदि च स्यात्संसारसोचकादीनामपि तर्हि कर्मविमोक्षः स्यात् , तथा भावशुद्धिमेव केवलामभ्युपगच्छतां भवतां शिरस्तुण्डमुण्डनपिण्डपातादिकं चैत्यकर्मादिकं चानुष्ठानमनर्थकमापद्यते, तसार्वविधया भावशुद्ध्या शुद्धिरुपजायत इति स्थितम् ॥ ३०॥ ॥३९७॥ परपक्षं दूपयित्वाऽऽकः स्वपक्षाविर्भावनायाह-ऊर्ध्वमधस्तिर्यक्षु या दिशः प्रज्ञापकादिकास्तासु सर्वास्वपि दिक्षु प्रसानां स्थावराणां च जन्तूनां यत्रसस्थावरखेन जीवलिङ्ग-चलनस्पन्दनाङ्कुरोद्भवच्छेदम्लानादिकं तद्विज्ञाय अतो 'भूताभिशया'जीवोपमर्दोऽत्र | भविष्यतीत्येवंबुद्धा सर्वमनुष्ठानं जुगुप्समानः-तदुपमई परिहरन् वदेत् कुर्यादप्यतः कुतोऽस्तीह-अस्मिन्नेवभूतेऽनुष्ठाने क्रियमाणे प्रोच्यमाने वाऽस्मत्पक्षे युष्मदापादितो दोष इति ॥ ३१॥ अधुना पिण्याके पुरुषबुवा असंभवमेव दर्शयितुमाह-'पुरिसेत्यादि, तस्यां पिण्याकपिण्ड्यां पुरुषोऽयमित्येवमत्यन्तजडस्यापि विज्ञप्तिरेव नास्ति, तस्साद्य एवं वक्ति सोऽत्यन्तं पुरुषस्तथाभ्युपगमेन हुशब्दस्यैवकारार्थत्वेन अनार्य एवासौ यः पुरुषमेव खलोऽयमितिमखा हतेऽपि नास्ति दोष इत्येवं वदेत् । तथाहि-कः संभवः पिन्नाकपिण्ड्यां पुरुषबुद्धेरित्यतो वागपीयमीगसत्येति सचोपघातकखात् , ततश्च निःशङ्कप्रहार्यनालोचको निर्विवेकतया बयते, तसात्पिण्याककाष्ठादावपि प्रवर्त्तमानेन जीवोपमईभीरुणा साशकेन प्रवर्तितव्यमिति ॥३२॥ किश्चान्यत्-वाचाभियोगो वागभियोगस्तेनापि 'यद्' यस्मादावहेत्पापं कर्म अतो विवेकी भाषागुणदोषज्ञो न तादृशी भाषामुदाहरेत्-नाभिदध्याद्, यत एवं ततोऽस्थानमेतद्वचनं गुणानां, न हि प्रव्रजितो यथावस्थितार्थाभिधायी एतद् 'उदारं' सुष्ठु परिस्थूरं निःसारं निरुपपत्तिकं वचनं ब्रूयात् , तद्यथा-पिण्याकोऽपि पुरुपः पुरुषोऽपि पिण्याकः, तथाऽलाबुकमेव बालको बालक एव वाऽलाबुकमिति ॥३३॥ साम्प्रतमार्द्रककुमार एव तं भिक्षुकं युक्तिपराजितं सन्तं सोल्लुण्ठं विभणिषुराह–'लद्धे'इत्यादि, अहो युष्माभिरथ-अनन्तरं एवंभूताभ्युपगमे सति लब्धोऽर्थो-विज्ञानं यथावस्थितं तत्त्वमिति, तथाऽवगतः सुचिन्तितो भवद्भिर्जीवानामनुभाग:-कर्मविपाकस्तत्पीडेति, तथैवंभूतेन विज्ञानेन भवतां यशः पूर्वसमुद्रमपरं च स्पृष्ट, गतमित्यर्थः, तथा भवद्भिरेवंविधविज्ञानावलोकनेनावलोकितः पाणितलस्थ इवायं लोक इति अहो! भवतां विज्ञानातिशयो यदुत-भवन्तः पिण्याकपुरुषयोर्चालालाबुकयोर्वा विशेषानभिज्ञतया पापस्य कर्मणो यथैतद्भावाभावं प्राकल्पितवन्त इति ॥ ३४ ॥ तदेवं परपक्षं दुपयिता स्वपक्षस्थापनायाह-मौनीन्द्रशासनप्रतिपन्नाः सर्वज्ञोक्त ॥ ३४ ॥ तदेवं परपापिण्याकपुरुपयो लालायुकानावलोकनेनावलोकिता प एयर Page #629 -------------------------------------------------------------------------- ________________ 266 ॥३९८॥ मूत्रकृनाङ्गे मार्गानुसारिणो जीवानामनुभागम्-अवस्थाविशेष तदुपमर्दैन पीडां वा सुष्टु 'विचिन्तयन्तः' पर्यालोचयन्तोऽमविधौ शुद्धि- आईका शम् 'आहृतवन्तः' स्वीकृतवन्तो द्विचखारिंशदोपरहितेन शुद्धेनाहारणाहारं कृतवन्तो न तु यथा भवतां पिशितायपि पात्रपतितं न ध्ययन, न्धे शीला- दोषायेति । तथा 'छन्नपदोपजीवी' मातृस्थानोपजीवी सन् न ब्यागृणीयाद् 'एषः' अनन्तरोक्तोऽनु-पश्चाद्धर्मोऽनुधर्मस्तीर्थकरा-15 कीयावृत्तिःनुष्ठानादनन्तरं भवतीत्यनुना विशिष्यते, 'इह' असिन् जगति प्रवचने वा सम्यग्यतानां संयताना-सत्साधूनां, न तु पुनरेवं-1 | विधो भिषणामिति । यच्च भवद्भिरोदनादेरपि प्राण्यङ्गसमानतया हेतुभूतया मांसादिसारश्यं चोचते तदविज्ञाय लोकतीर्थान्तरीयमतं, तथाहि-प्राण्यङ्गत्वे तुल्येऽपि किश्चिन्मांस किचिच्चामांसमित्येवं व्यवहियते, तद्यथा-गोक्षीररुधिरादेर्भक्ष्यामक्ष्यव्य वस्थितिः, तथा समानेऽपि स्त्रीत्वे भार्यास्वस्रादी गम्यागम्यव्यवस्थितिरिति । तथा शुष्कतर्कदृष्ट्या योऽयं प्राण्यङ्गखादिति हेतुर्भ-18 18वतोपन्यस्यते तद्यथा-'भक्षणीयं भवेन्मांसं, प्राण्यङ्गत्वेन हेतुना । ओदनादिवदित्येवं, कश्चिदाहातितार्किकः ॥१॥ सोऽसि द्धानकान्तिकविरुद्धदोपदुष्टखादपकर्णनीयः, तथाहि-निरंशवादस्तुनस्तदेव मांसं तदेव च प्राण्यङ्गमिति प्रतिज्ञार्थंकदेशासिद्धः, तद्यथा-नित्यः शब्दो नित्यखाद्, अथ भिन्नं प्राण्यङ्गं ततः मुतरामसिद्धो, व्यधिकरणखाद्, यथा देवदत्तस्य गृहं काकस्य का. यात् , तथाऽनेकान्तिकोऽपि वादिमांसस्याभक्ष्यत्वात् , अथ तदपि कचित्कदाचित्केपाश्चिद्भक्ष्यमिति चेदेवं च सत्यस्थ्यादेरभक्ष्यस्गदनैकान्तिकलं, तथा विरुद्धाव्यभिचार्यपि, यथाऽयं हेतुमासस्य भक्ष्यसं साधयत्येवं बुद्धास्थ्नामपूज्यत्वमपि । तथा लोकविरोधिनी चेयं प्रतिज्ञा, मांसौदनयोरसाम्यादृष्टान्तविरोधश्चेत्येवं व्यवस्थिते यदुक्तं प्राग् यथा बुद्धवानामपि पारणाय कल्पत एतदिति, तदसाध्विति स्थितम् ॥३५॥ अन्यदपि भिक्षुकोक्तमार्द्रककुमारोऽनूद्य क्षयितुमाह-'सिणायगाणं तु' इत्यादि, 'स्नातकानां' बोधिसत्वकल्पानां भिक्षूणां नित्यं यः सहस्रद्वयं भोजयेदित्युक्तं प्राक् तद्रूपयति-असंयतः सन् रुधिरक्तिनपाणिरनाये इस गहीं' निन्दा जुगुप्सापदवीं साधुजनानामिहलोक एव निश्चयेन गच्छति परलोके चानार्यगम्यां गतिं यातीति ॥३६॥ एवं | तावत्सावद्यानुष्ठानानुमन्त्रणामपात्रभूतानां यद्दानं तत्कर्मबन्धायेत्युक्तं, किंचान्पत् थूलं उरन्भं इह मारियाणं, उद्दिभत्तं च पगप्पएसा । तं लोणतेल्लेण उवक्खडेसा, सपिप्पलीयं पगरंति मंसं ॥ ३७॥ तं भुंजमाणा पिसितं पभूतं, णो ग्वलिप्पामो वयं रएणं । इचेवमासु अणजधम्मा, अणारिया बाल रसेसु गिद्धा ॥ ३८॥ जे यावि मुंजंति तहप्पगारं, सेवंति ते पावमजाणमाणा । मणं न एवं कुसला करती, वायावि एसा वुइया उ मिच्छा ॥ ३९॥ सधेसि जीवाण दयट्ठयाए, सावजदोसं परिवजायंता । तस्संकिणो इसिणो नायपुत्ता, उहिट्ठभत्तं परिवजयंति ॥४०॥ भूयाभिसंकाएँ दुगुंछमाणा, सधेसि पाणाण निहाय दंडं । तम्हा ण भुंजंति तहप्पगारं, एसोऽणुधम्मो इह संजयाणं ॥४१॥ निग्गंधधम्ममि इमं समाहिं, अस्सि सुठिचा अणिहे चरेजा। बुद्धे मुणी सीलगुणोषवेए, अच्चत्थतं(ओ) पाउणती सिलोगं ॥४२॥ आर्द्रकुमार एव तन्मतमाविष्कुर्वत्रिदमाह, 'स्थूलं' बृहत्कायमुपचितमांसशोणितमुरभ्रम्-ऊरणकमिह-शाक्यशासने भिक्षुकसंघोद्देशेन 'व्यापाद्य' घातयित्वा तथोद्दिष्टभक्तं च प्रकल्पयित्वा विकर्त्य वा तमुरनं तन्मासं च लवणतैलाभ्यामुपस्कृत्य पाचयिता सपिप्पलीकमपरसंस्कारकद्रव्यसमन्वितं प्रकर्षेण भक्षणयोग्यं मांसं कुर्वन्तीति ॥ ३७ ॥ संस्कृत्य च यत्कुर्वन्ति तद्दसूत्रकृताङ्गे शयितुमाह-'तं भुजमाणा'इत्यादि, 'तत्' पिशितं शुक्रशोणितसंभूतमनार्या इत्र भुञ्जाना अपि प्रभूतं तद्रजसा-पापेन | आर्द्रका२श्रुतस्क- कर्मणा न वयमुपलिप्यामह इत्येवं धाोपेताः प्रोचुः अनार्याणामिव धर्मः-स्वभावो येषां ते तथा अनार्यकर्मकारिखादनार्या बाला ध्ययन. न्धे शीला- इव बाला विवेकरहितवाद्रमेषु च-मांसादिकेषु 'गृद्धा' अध्युपपन्नाः ॥ ३८ ॥ इत्येतच तेषां महतेनायेति दर्शयतिकीयावृत्तिः ये चापि रसगौरवगृद्धाः शाक्योपदेशवर्त्तिनस्तथाप्रकारं स्थूलोरभ्रसंभूतं घृतलवणमरिचादिसंस्कृतं पिशितं 'भुञ्जते अनन्ति ॥३९९|| शितेनार्याः 'पाप' कल्मषमजानाना निर्विवेकिनः 'सेवन्ते' आददते, तथा चोक्तम्-"हिसामूलममेध्यमास्पदमलं ध्यानस्य रौद्रस्य यद्वीभत्सं रुधिराविलं कृमिगृहं दुर्गधि पूयादिम् । शुक्रासक्प्रभवं नितान्तमलिनं सद्भिः सदा निन्दितं, को भुते नरकाय राक्षससमो मांसं तदात्मद्रुहः ॥१॥" अपिच-"मां स भक्षयिताऽभुत्र, यस्य मांसमिहाव्यहम् । एतन्मांसस्य मांसलं, प्रवदन्ति मनीषिणः ||२||" तथा । "योऽत्ति यस्य च तन्मांसमुभयोः पश्यतान्तरम् । एकस्य क्षणिका तृप्तिरन्यः प्राणैर्वियुज्यते ॥३॥" (ग्रन्थाग्रं१२०००) तदेवं महादोषं मांसादनमिति मखा यद्विधेयं तद्दर्शयति-तदेवंभूतं मांसादनाभिलाषरूपं मन:-अन्तःकरणं 'कुशला' निपुणा मांसाशिवविपाकवेदिनस्तनिवृत्तिगुणाभिन्नाश्च न कुर्वन्ति, तदभिलाषात् मनो निवर्तयन्तीत्यर्थः, आस्तां तावद्भक्षण, वागप्येपा यथा 'न मांसभक्षणे दोप'इत्यादिका भारत्यप्यभिहिता-उक्ता मिथ्या, तुशब्दान्मनोऽपि तदनुमत्यादौ न विधेयमिति, तनिवृत्तौ । चेहैवानुपमा श्लाघाऽमुत्र च स्वर्गापवर्गगमनमिति, तथा चोक्तम्-"श्रुत्वा दुःखपम्परामतिघृणां मांसाशिनां दुर्गति, ये कुर्वन्ति ॥३९९॥ गुभोदयेन पिरति मांसादनस्यादरान । सद्दीर्घायुरक्षितं गदरुजा संभाव्य यास्यन्ति ते, मत्र्येद्भटभोगधर्ममतिषु स्वर्गापवर्गेषु च ॥२॥"इत्यादि ।। ३९ ।। न केवल मांसादनमेव परिहार्यम् , अन्यदपि मुमुक्षूणां परिहर्तव्यमिति दर्शयितुमाह-'सवेसिमि-13 iseeeeectoeseeeeeeeeeeeeeeeee Reservesteacscnesels Page #630 -------------------------------------------------------------------------- ________________ 267 : "उदिष्टं दानाय परिकल्पित पद्धत, तथा सर्वेषां प्राणिनां दण्डयतीत एषोऽनुधर्मः ‘इह' अ GeA त्यादि, सर्वेषां जीवानां प्राणार्थिनां, न केवलं पञ्चेन्द्रियाणामेवेति सर्वग्रहणं, 'दयार्थतया' दयानिमित्तं सावधमारम्भ महानयं दोष इत्येवं मखा तं परिवर्जयन्तः साधवस्तच्छंकिनो-दोषशदिनः 'ऋषयो महामुनयो 'ज्ञातपुत्रीयाः' श्रीमन्महावीरवर्द्धमानशिष्याः 'उद्दिष्टं दानाय परिकल्पितं यद्भक्तपानादिकं तत्परिवर्जयन्ति ॥४०॥ किञ्च-'भूतानां' जीवानां उपम| ईशङ्कया सावद्यमनुष्ठानं 'जुगुप्समानाः' परिहरन्तः, तथा सर्वेषां प्राणिनां दण्डयतीति दण्डः-समुपतापस्तं 'निधाय' परित्यज्य ९ सम्यगुत्थानेनोत्थिताः सत्साधवो-यतयस्ततो न भुञ्जते तथाप्रकारमाहारमशुद्धजातीयम् एषोऽनुधर्मः 'इह' असिन् प्रवचने 'संयतानां यतीनां, तीर्थकराचरणादनु-पश्चाचर्यत इत्यनुना विशेष्यते, यदिवाऽणुरिति स्तोकेनाप्यतिचारेण बाध्यते शिरीषपुपमिव सुकुमार इत्यतोऽणुना विशेष्य : इति ॥४१॥ किंचान्यत्-'णिग्गंधधम्म'मित्यादि, नासिन्मौनीन्द्रधर्मे बाह्याभ्यन्तररूपो ग्रन्थोऽस्यास्तीति निर्ग्रन्थः स चासौ धर्मश्च निर्ग्रन्थधर्मः स च श्रुतचारित्राख्यः शान्त्यादिको वा सर्वोक्तस्तसिन्नेवंभूते धर्मे | व्यवस्थितः 'इमं पूर्वोक्तं समाधिमनुप्राप्तः असिश्चाशुद्धाहारपरिहाररूपे समाधौ सुष्टु-अतिशयेन स्थिखा 'अनिहः' अमायोऽथवा निहन्यत इति निहो न निहोऽनिहः-परीपहरपीडितो यदिवा 'स्त्रिह बंधने' अस्निह इति स्नेहरूपबन्धनरहितः संयमानुष्ठानं चरेत् , तथा बुद्धोऽवगततत्त्वो 'मुनिः कालत्रयवेदी 'शीलेन' क्रोधाद्युपशमरूपेण 'गुणैश्च मूलोत्तरगुणभूतैरुपपेतो-युक्त इत्येवंगुणकलितोऽत्यर्थतां(त:)-सर्वगुणातिशायिनी सर्वद्वन्द्वोपरमरूपां संतोषात्मिका 'श्लाघां' प्रशंसां लोके लोकोत्तरे वाऽऽप्नोति, तथा चोक्तम्-"राजानं तृणतुल्यमेव मनुते शक्रेऽपि नैवादरो, वित्तोपार्जनरक्षणव्ययकृताः प्रामोति नो वेदनाः । संसारान्तरवलुपीह लभते शं मुक्तवनिर्भयः, संतोषात्पुरुषोऽमृतसमचिराद्यायात्सुरेन्द्रार्चितः ॥१॥"इत्यादि ॥४२॥ तदेवमा ककुमारं निराकतगोसत्रकता |शालकाजीवकबौद्धमतमभिसमीक्ष्य साम्प्रतं द्विजातयः प्रोचुः, तद्यथा-भो आईककुमार! शोभनमकारि भवता यदेते वेदवाये द्वे आका२ श्रुतस्क- अपि मते निरस्ते, तत्साम्प्रतमेतदप्याहतं वेदबाह्यमेवातस्तदपि नाश्रयणाई भवद्विधानां, तथाहि-भवान् क्षत्रियवरः, क्षत्रियाणां ध्ययन. न्धे शीला- च सर्ववर्णोत्तमा ब्राह्मणा एवोपास्या न शूद्राः, अतो यागादिविधिना ब्राह्मणसेवैव युक्तिमतीत्येतत्प्रतिपादनायाहकीयावृत्तिः सिणायगाणं तु दुवे सहस्से, जे भोयए णियए माहणाणं । ते पुन्नखंधे सुमहज्जणित्ता, भवंति देवा इति वेयवाओ ॥ ४३ ॥ सिणायगाणं तु दुवे सहस्से, जे भोयए णियए कुलालयाणं । से गच्छति लोलुवसंप॥४०॥ गाढे, तिवाभितावी णरगाभिसेवी ॥४४॥ दयावरं धम्म दुगुंछमाणा, वहावहं धम्म पसंसमाणा । एगंपि जे भोययती असील, णिवो णिसं जाति कुओ सुरेहिं १॥ ४५ ॥ दुहओवि धम्मंमि समुडियामो, अस्सि सुटिच्चा तह एसकालं । आयारसीले बुइएह नाणी, ण संपरायंमि विसेसमस्थि ॥ ४६॥ तुशब्दो विशेषणार्थः, षट्कर्माभिरता वेदाध्यापकाः शौचाचारपरतया नित्यं स्नायिनो ब्रह्मचारिणः स्नातकास्तेषां सहस्रदयं 8 नित्यं ये भोजयेयुः कामिकाहारेण ते समुपार्जितपुण्यस्कन्धाः सन्तो देवाः स्वर्गनिवासिनो भवन्तीत्येवंभूतो वेदवाद इति ॥४३॥ अधुनाककुमार एतद्पयितुमाह-'सिणायगाणं तु'इत्यादि, स्त्रातकानां सहस्रद्वयमपि नित्यं ये भोजयन्ति, किंभूतानां ?कुलानि-गृहाण्यामिपान्वेषणार्थिनो नित्यं येऽटन्ति ते कुलाटाः-मार्जाराः कुलाटा इब कुलाटा ब्राह्मणाः, यदिवा-कुलानि- ॥४०॥ क्षत्रियादिगृहाणि तानि नित्यं पिण्डपातान्वेषिणां परतर्कुकाणामालयो येषां ते कुलालयास्तेषां-निन्धजीविकोपगतानामेवंभूतानां स्नातकानां यः सहस्रद्वयं भोजयेत्सोऽसत्पात्रनिक्षिप्तदानो गच्छति बहुवेदनासु गतिषु । किंभूतः सन् ?-'लोलुपै.' आमिषगृ? ग्ससातागौरवाद्युपपन्नः जिइन्द्रियवत्रगैः संप्रगाढो-व्याप्तो, यदिवा किंभूते नरके याति?-लोलुपैः-आमिषगृभुभिरसुमद्भिर्याप्तो यो नरकस्तस्मिन्निति, किंभूतश्चासौ दाता नरकाभिसेवी भवति तदर्शयति-तीव्र:-असह्यो योऽभिताप:-क्रकचपाटनकुम्भीपाकतसत्रपुपानशाल्मल्यालिङ्गनादिरूपः स विद्यते यस्यासौ स तीव्राभितापीत्येवंभूतवेदनाभितप्तस्त्रयस्त्रिंशत्सागरोपमाणि यावदप्रतिष्ठाननरकाधिवासी भवतीति ॥ ४४ ॥ अपिच-दया-प्राणिषु कृपा तया वरः-प्रधानो यो धर्मस्तमेवंभूतं धर्म 'जुगुप्समानों निन्दन तथा वधं-प्राण्युपमईमावहतीति वधावहस्तं तथाभूतं धर्म 'प्रशंसन् ' स्तुवन् एकमप्यशीलं-निश्शील निर्बतं षड्जीवकायोपमर्दैन यो भोजयेत् , किं पुनः प्रभूतान् , नृपो राजन्यो वा यः कश्चिन्मूढमतिर्धार्मिक आत्मानं मन्यमानः, स वराको निशेव नित्यान्धकारखानिशा-नरकभूमिस्तां याति, कुतस्तस्यासुरेष्वपि-अधमदेवेष्वपि प्राप्तिरिति । तथा कर्मवशादसुमता विचि-18 त्रजातिगमनाजातेरशाश्वतसमतो न जातिमदो विधेय इति । यदपि कैश्चिदुच्यते-यथा 'ब्राह्मणा ब्रह्मणो मुखाद्विनिर्गता बाहुभ्यां क्षत्रिया ऊरुभ्यां वैश्याः पद्भ्यां शूद्राः' इत्येतदप्यप्रमाणवादतिफल्गुप्राय, तदभ्युपगमे च न विशेषो वर्णानां स्वाद, एकमात्प्र-8 सूतेर्बुध्नशाखाप्रतिशाखाग्रभूतपनसोदुम्बरादिफलवद् , ब्रह्मणो वा मुखादेरवयवानां चातुर्वर्ण्यावाप्तिः स्यात् , न चैतदिष्यते भवद्भिः, तथा यदि ब्राह्मणादीनां ब्रह्मणो मुखादेरुद्भवः साम्प्रतं किं न जायते, अथ युगादावेतदिति एवं च सति दृष्टहानिरदृष्टकल्पना । स्यादिति । तथा यदपि कैश्चिदभ्यधायि सर्वज्ञनिक्षेपावसरे, तद्यथा-सर्वत्ररहितोऽतीतः कालः कालखाद्वर्तमानकालवत्, एवं च सत्ये| तदपि शक्यते वक्तुं यथा-नातीतः कालो ब्रह्ममुखादिविनिर्गतचातुर्वर्ण्यसमन्वितः काललार्चमानकालवद, भवति च विशेषे पक्षी॥ कृते सामान्य हेतुरित्यतः प्रतिज्ञार्थैकदेशासिद्धता नाशकनीवेति । जातेधानित्यत्वं युप्मसिद्धान्त एवाभिहितं, तद्यथा-'श 80sieee रएestseeeeseseaeese Page #631 -------------------------------------------------------------------------- ________________ 268 सूत्रकृताङ्गे गालो वै एष जायते यः सपुरीपो दह्यत इत्यादिना, तथा 'सद्यः पतति मांसेन, लाक्षया लवणेन च । व्यहेन शूद्रीभवति, बा- आर्द्रका२ श्रुतस्क- मणः क्षीरविक्रयी ॥१॥'इत्यादि, परलोके चावश्यंभावी जातिपातः, यत उक्तम्- "कायिकैः कर्मणां दोर्याति स्थावरतां ध्ययन. न्धे शीला- IS नरः । वाचिकैः पक्षिमृगतां, मानसैरन्त्यजातिताम् ॥१॥"इत्यादि, गुणैरप्येवंविधन ब्राह्मणखं युज्यते, तद्यथा-"पट् शतानि | कीयावृत्तिः IS नियुज्यन्ते, पशूनां मध्यमेऽहनि । अश्वमेधस्य वचनान्यूनानि पशुभिस्त्रिभिः ॥१॥"इत्यादि, वेदोक्तखानायं दोष इति चेत्, ॥४०॥ नन्विदमभिहितमेव-'न हिंस्यात्सर्वभूतानी'त्यतः पूर्वोत्तरविरोधः, तथा "आततायिनमायान्तमपि वेदान्तगं रणे । जिघांसन्तं || जिघांसीयान तेन ब्रह्महा भवेत् ॥१॥" तथा 'शूद्रं हवा प्राणायाम जपेत् अपहसितं वा कुर्यात् यत्किञ्चिद्वा दद्यात्', तथा 'अन स्थिजन्तूनां शकटभरं मारयिखा ब्राह्मणं भोजयेद्'इत्येवमादिका देशना विद्वजनमनांसि न रञ्जयतीत्यतोऽत्यर्थमसमञ्जसमिव लक्ष्यते ४ 8 युष्मदर्शनमिति । तदेवमाईककुमार निराकृतब्राह्मणविवाद भगवदन्तिकं गच्छन्तं दृष्ट्वा एकदण्डिनोऽन्तराले एवोचुः, तद्यथा-भो आर्द्रककुमार ! शोभनं कृतं भवता यदेते सर्वारम्भप्रवृत्ता गृहस्थाः शब्दादिविषयपरायणाः पिशिताशनेन राक्षसकल्पा द्विजातयो । निराकृताः, तत्साम्प्रतमस्ससिद्धान्तं शृणु श्रुखा चावधारय, तद्यथा-सत्त्वरजस्तमसां साम्यावस्था प्रकृतिः, प्रकृतेमहांस्ततोऽहङ्कारस्त साद्गणश्च षोडशकस्तस्मादपि षोडशकात्पश्चभ्यः पञ्च भूतानि, तथा चैतन्यं पुरुषस्य स्वरूपमित्येतत्त्वार्हतैरप्याश्रितम् , अतः पञ्चविंशतितत्त्वपरिज्ञानादेव मोक्षावाप्तिरित्यतोऽसत्सिद्धान्त एव श्रेयानापर इति ॥४५॥ तथा न युष्मसिद्धान्तोतिरेण ॥४०१॥ भिद्यत इत्येतद्दर्शयितुमाह-'दुहओऽवी'त्यादि, योज्यमसद्धर्मो भवदीयश्चार्हतः स उभयरूपोऽपि कथञ्चित्समानः, तथाहियुष्माकमपि जीवास्तिखे सति पुण्यपापबन्धमोक्षसद्भावो न लोकायतिकानामिव तदभावे प्रवृत्तिः नापि बौद्धानामिव सर्वाधार| भूतस्यान्तरात्मन एवाभावः, तथाऽस्माकमपि पश्च यमाः अहिंसादयो भवतां च त एव पञ्च महाव्रतरूपाः, तथेन्द्रियनोइन्द्रियनियमोऽप्यावयोस्तुल्य एव, तदेवमुभयसिबपि धर्मे बहुसमाने सम्यगुत्थानोत्थिता यूयं वयं च तसाद्ध में सुष्टु स्थिताः पूर्वमिन् काले वर्तमाने एण्ये च यथागृहीतप्रतिज्ञानिर्वोढारो, न पुनरन्ये, यथा व्रतेश्वरयागविधानेन प्रव्रज्यां मुक्तवन्तो मुञ्चन्ति मोक्षन्ति चेति, | तथाऽऽचारप्रधान शीलमुक्तं यमनियमलक्षणं न फल्गु कल्ककुहकाजीवनरूपम् अथानन्तरं ज्ञानं च मोक्षाङ्गतयाभिहितं, तच्च श्रुतज्ञानं केवलाख्यं च यथास्वमावयोर्दर्शने प्रसिद्धं, तथा संपर्य्यन्ते-स्वकर्मभिर्धाम्यन्ते प्राणिनो यसिन्स संपरायः-संसार-18 स्तसिंचावयोर्न विशेषोऽस्ति, तथाहि-यथा भवतां कारणे कार्य नैकान्तेनासदुत्पद्यते असाकमपि तथैव, द्रव्यात्मतया नित्यत्रं भवद्भिरप्याश्रितमेव, तथोत्पाद विनाशावपि युष्मदभिप्रेतावाविर्भावतिरोभावाश्रयादसाकमपीति ॥ ४६ ।। पुनरपि त एवैकदण्डिनः सांसारिकजीवपदार्थसाम्योपादनायाहु: अश्वत्तरूवं पुरिसं महतं, सणातणं अक्खयमवयं च । सकेसु भूतेसुवि सबतो से, चंदो व ताराहिं समसरूवे ॥४७॥ एवं ण मिजंति ण संसरंती, ण माहणा खत्तिय वेस पेसा । कीडा य पक्खी य सरीसिवा य, नरा य सच्चे तह देवलोगा ॥४८॥ पुरि शयनात्पुरुषो-जीवस्तं यथा भवन्तोऽभ्युपगतवन्तस्तथा वयमपि, तमेव विशिनष्टि-अमृतखादव्यक्तं रूपं-खरूपमस्यासावव्यतरूपः तं, करचरणशिरोग्रीवायवयवतया स्वतोऽनवस्थानात् , तथा 'महान्तं लोकव्यापिनं तथा 'सनातन' शाश्वतं द्रव्या१ वक्ष्यमाणानां विशेषणानां सापेक्षमभ्युपगमापेक्षया । 99999999999999999999909929 आर्द्रका ध्ययन. सूत्रकृताङ्गेर्थतया नित्यं, नानाविधगतिसंभवऽपि चैतन्यलक्षणात्मस्वरूपस्याप्रच्युतेः, तथा 'अक्षयं केनचित्प्रदेशानां खण्डशः कर्तुमशक्य-18 २ श्रुतस्क-18 | खात् , तथा 'अव्ययम् ' अनन्तेनापि कालेनकस्यापि तत्प्रदेशस्य व्ययाभावात् , तथा सर्वेष्वपि भूतेषु कायाकारपरिणतेषु प्रतिश-18 न्धे शीला-1 रीरं सर्वतः सामस्त्यान्निरंशखादसावात्मा संभवति, क इव ?-'चन्द्र इव' शशीव 'ताराभिः' अश्विन्यादिभिर्नक्षत्रैः यथा कीयावृत्तिः 'ममस्तरूप:' संपूर्णः संबन्धमुपयाति एवमसावपि आत्मा प्रत्येकं शरीरैः सह संपूर्णः संबन्धमुपयाति । तदेवमेकदण्डिभिर्द॥४०२॥ शेनसाम्यापादनेन सामवादपूर्वकं खदर्शनारोपणार्थमाईककुमारोभिहितो, यत्रैतानि संपूर्णानि-निरुपचरितानि पूर्वोक्तानि विशे पणानि धर्मसंसारयोविद्यन्ते स एव पक्षः सश्रुतिकेन समाश्रयितव्यो भवति । एतानि चास्मदीय एव दर्शने यथोक्तानि सन्ति, | नाऽऽहते, अतो भवताऽप्यमद्दर्शनमेवाभ्युपगन्तव्यमिति ॥४७॥ तदेवमभिहितः सन्नाककुमारस्तदुत्तरदानायाह-'एव'मित्यादि, यदिवा प्राक्तनः श्लोकः 'अवत्तव'मित्यादिको वेदान्तवाद्यात्माद्वैतमतेन व्याख्यातव्यः, तथाहि ते एकमेवाव्यक्तं पुरुषम्आत्मानं महान्तमाकाशमिव सर्वव्यापिनं सनातनम् अनन्तमक्षयमव्ययं सर्वेष्वपि भूतेषु-चेतनाचेतनेषु सर्वतः-सर्वात्मतयाऽसौ| स्थित इत्येवमभ्युपगतवन्तो, यथा सर्वावपि ताराखेक एव चन्द्रः संबन्धमुपयात्येवमसावपीति । अस्य चोत्तरदानायाह-'एव'मित्यादि, एव'मिति यथा भवनां दर्शने एकान्तनैव नित्योऽविकार्यात्माऽभ्युपगम्यते इत्येवं पदार्थाः सर्वेऽपि नित्याः, तथा च सति कुतो 8 बन्धमोक्षसद्भावः?, बन्धाभावाच्च न नारकतिर्यङ्नरामरलक्षणश्चतुर्गतिकः संसारः, मोक्षाभावाच्च निरर्थकं व्रतग्रहणं भवतां पञ्चरानोपदिष्टयमनियमप्रतिपत्तिश्चेति, एवं च यदुच्यते भवता-यथा 'आवयोस्तुल्यो धर्म' इति, तदयुक्तमुक्तं, तथा संसारान्तर्गनानां च पदार्थानां न साम्यं, तथाहि-भवतां द्रव्यैकखवादिनां सर्वस्य प्रधानादभिन्नखात्कारणमेवास्ति, कार्य च कारणाभिवता ॥४०२॥ Page #632 -------------------------------------------------------------------------- ________________ 269 सर्वात्मना तत्र विद्यते, अस्माकं च द्रव्यपर्यायोभयवादिना कारणे कार्य द्रव्यात्मतया विद्यते न पर्यायात्मकतया, अपिच-अ|साकमुत्पादन्ययध्रौव्ययुक्तमेव सदित्युच्यते, भवतां तु धौव्ययुक्तमेव सदिति, यावयाविर्भावतिरोभावौ भवतोच्येते तावपि || नोत्पाद विनाशावन्तरेण भवितुमुत्सहेते, तदेवमैहिकामुष्मिकचिन्तायामावयोने कथञ्चित्साम्यं । किंच-सर्वव्यापिखे सत्यात्मनामविकारिखे चात्माद्वैते चाभ्युपगम्यमाने नारकतिर्यनरामरभेदेन बालकुमारसुभगदुर्भगाब्यदरिद्रादिभेदेन वा न मीयेरन्न परिच्छिोरन् , नापि स्वकर्मचोदिता नानागतिपु संसरन्ति, सर्वव्यापिखादेकखाद्वा, तथा न ब्राह्मणा न क्षत्रिया न वैश्या न| प्रेष्या-न शूद्रा नापि कीटपक्षिसरीसृपाश्च भवेयुः, तथा नराश्च सर्वेऽपि देवलोकाश्चेत्येवं नानागतिभेदेन न भिधेरन् , अतो न सर्वव्यापी आत्मा, नाप्यात्माद्वैतवादो ज्यायान् , यतः प्रत्येकं सुखदुःखानुभवः समुपलभ्यते, तथा शरीरखपर्यन्तमात्र एवात्मा, तत्रैव तद्गुणविज्ञानोपलब्धेरिति स्थितम्, तदेवं व्यवस्थिते युष्मदागमो यथार्थाभिधायी न भवति, असर्वज्ञप्रणीतवाद्, असर्वज्ञप्रणीतख चैकान्तपक्षसमाश्रयणादिति ॥ ४९ ॥ एवमसर्वज्ञस्य मार्गोद्भावने दोपमाविर्भावयबाहलोयं अयाणित्तिह केवलेणं, कहंति जे धम्ममजाणमाणा। णासंति अप्पाण परं च णट्ठा, संसार घोरंमि अणोरपारे ॥ ४९ ।। लोयं विजाणंतिह केवलेणं, पुन्नेण नाणेण समाहिजुत्ता। धम्म समसं च कहंति जे R उ, तारंति अप्पाण परं च तिन्ना ॥२०॥ 'लोक' चतुर्दशरज्ज्वात्मकं चराचरं वा लोकमज्ञाखा केवलेन दिव्यज्ञानावभासेन 'इह' असिन् जगति ये तीथिका 'अजासूत्रकृ. ६८18नाना' अविद्वांसो 'धर्म' दुर्गतिगमनमार्गस्यार्गलाभूतं 'कथयन्ति' प्रतिपादयन्ति ते खतो नष्टा अपरानदि नाशयन्ति, क?सूत्रकृताङ्गे 'घोरे' भयानके संसारसागरे 'अणोरपारे'त्ति अर्वाग्भागपरभागवर्जितेऽनाद्यनन्त इति, एवंभूते संसारार्णवे आत्मानं प्रक्षिपन्तीति-1 |६ आईकी २ श्रुतस्कयावत् ॥४९॥ साम्प्रतं सम्यग्ज्ञानवतामुपदेष्टुणां गुणानाविर्भावयन्नाह-'लोय'मित्यादि, 'लोक' चतुर्दशरज्ज्वात्मकं केव-18 या० न्धे शीलाङ्कीयावृत्तिः लालोकेन केवलिनो विविघम्-अनेकप्रकारं जानन्ति-विदन्तीह-अस्मिन् जगति, प्रकर्षेण जानाति प्रज्ञः, पुण्यहेतुखाद्वा पुण्यं, 18 | तेन तथाभूतेन ज्ञानेन समाधिना च युक्ताः समस्तं 'धर्म' श्रुतचारित्ररूपं ये तु परहितैषिणः 'कथयन्ति' प्रतिपादयन्ति ते 8 ॥४०३॥ महापुरुषाः स्वतः संसारसागरं तीर्णाः, परं च तारयन्ति सदुपदेशदानत इति । केवलिनो लोकं जानन्तीत्युक्तेऽपि यत्पुनर्ज्ञानेनेत्युक्तं तद् बौद्धमतोच्छेदेन ज्ञानाधार आत्मा अस्तीति प्रतिपादनार्थमिति, एतदुक्तं भवति-यथा देशिकः सम्यग्मार्गज्ञ आत्मानं | परं च तदुपदेशवर्तिनं महाकान्ताराद्विवक्षितदेशप्रापणेन निस्तारयति, एवं केवलिनोऽप्यात्मानं परं च संसारकान्तारानिस्तारय-18 न्तीति ॥ ५० ॥ पुनरप्याककुमार एवमाह जे गरहियं ठाणमिहावसंति, जे यावि लोए चरणोववेया । उदाहडं तं तु समं मईए, अहाउसो विप्परियासमेव ॥५१॥ संवच्छरेणावि य एगमेगं, याणेण मारेउ महागयं तु। सेसाण जीवाण दयट्टयाए, वासं वयं वित्ति पकप्पयामो ॥५२॥ असर्वज्ञप्ररूपणमेवंभूतं भवति, तद्यथा-ये केचित्संसारान्तर्वर्तिनोऽशुभकर्मणोपपेताः-समन्वितास्तद्विपाकसहाया 'गर्हितं' निन्दितं ॥४०॥ जुगुप्सितं निर्विवेकिजनाचरितं 'स्थान' पदं कर्मानुष्ठानरूपमिह-असिन् जगत्यासेव(वस)न्ति-जीविकाहेतुमाश्रयन्ति, तथा ये च सदुपदेशवर्तिनो लोकेऽसिन् 'चरणेन' विरतिपरिणामरूपेणोपपेताः-समन्विताः, तेषामुभयेषामपि यदनुष्ठानं-शोभनाशोभनस्वरूपमपि सत् तदसर्वज्ञैः-अर्वाग्दर्शिभिः 'सम' सदृशं तुल्यमुदाहृतं-उपन्यस्तं 'स्वमत्या' खाभिप्रायेण, न पुनर्यथा| वस्थितपदार्थनिरूपणेन, अथवाऽऽयुष्मन् हे एकदण्डिन् ! 'विपर्यासमेव' विपर्ययमेवोदाहरेद् असर्वज्ञो-यदशोभनं तच्छोS| मनसेनेतरवितरथेति, यदिवा विपर्यास इति मदोन्मत्तप्रलापवदित्युक्तं भवतीति ॥५१॥ तदेवमेकदण्डिनो निराकृत्याककुमारो यावद्भगवदन्तिकं व्रजति तावद्धस्तितापसाः परिवृत्य तस्थुरिदं च प्रोचुरित्याह-'संवच्छरेण' इत्यादि, हस्तिनं व्यापाद्यात्मनो क वृत्ति कल्पयन्तीति हस्तितापसास्तेषां मध्ये कश्चिद्धतम एतदुवाच, तद्यथा-भो आर्द्रककुमार ! सश्रुतिकेन सदाऽल्पबहुसमा10 लोचनीयं, तत्र ये अमी तापसाः कन्दमूलफलाशिनस्ते बहूनां सत्त्वानां स्थावराणां तदाश्रितानां चोदुम्बरादिषु जङ्गमानामुपपाते वर्तन्ते, येऽपि च भैक्ष्येणात्मानं वर्तयन्ति तेऽप्यासादोषक्षिता इतश्वेतश्चाटाव्यमानाः पिपीलिकादिजन्तूनां उपघाते वर्तन्ते, वयं |तु संवत्सरेणापि अपिशब्दात् षण्मासेन चैकैकं हस्तिनं महाकायं बाणप्रहारेण व्यापाद्य शेषसत्त्वानां दयार्थमात्मनो 'सि' वर्त्तनं || तदामिषेण वर्षमेकं यावत्कल्पयामः, तदेवं वयमल्पसत्त्वोपघातेन प्रभूततरसत्त्वानां रक्षां कुर्म इति ॥५२॥ साम्प्रतमेतदेवाककुमारो हस्तितापसमतं दुपयितुमाह संवच्छरेणावि य एगमेगं, पाणं हणंता अणियत्तदोसा । सेसाण जीवाण वहेण लग्गा, सिया य थोवं गिहिणोऽवि तम्हा ॥ ५३ ॥ संवच्छरणावि य एगमेगं, पाणं हणंता समणवएसु । आयाहिए से पुरिसे अणजे, ण तारिसे केवलिणो भवंति ।। ५४ ॥ बुद्धस्स आणाऍ इमं समाहिं, अस्सिं सुठिचा तिविहेणं. Estsecticeseeeeeeestseekerseseseseseeseccseseserce Page #633 -------------------------------------------------------------------------- ________________ 270 ॥४०॥ सूत्रकृताङ्गे ताई। तरि समुदं व महाभवोघं, आयाणवं धम्ममुदाहरेजा ॥ ५५ ॥ त्तियेमि, इति अदइजणाम छ8- आईकी २ श्रुतस्क- मझयणं समत्तं ॥ या० न्धे शीला- संवत्सरेणैकैकं प्राणिनं नतोऽपि प्राणातिपाताद निवृत्तदोषास्ते भवन्ति, आशंसादोषश्च भवतां पञ्चेन्द्रियमहाकायसच्चवधपरायणाकीयावृत्तिः ॥ नामतिदुष्टो भवति, साधूनां तु सूर्यरश्मिप्रकाशितवीथिषु युगमात्रदृष्ट्या गच्छतामीर्यासमितिसमितानां द्विचत्वारिंशद्दोषरहितमाहा॥४०४॥ रमन्वेषयता लाभालाभसमवृत्तीनां कुतस्त्य आशंसादोपः पिपीलिकादिसत्त्वोपधातो वेत्यर्थः, स्तोकसचोपघातेनैवंभूतेन दोषाभावो भवताऽभ्युपगम्यते, तथा च सति गृहस्था अपि वारम्भदेशवर्तिन एव प्राणिनो प्रन्ति शेषाणां च जन्तूनां क्षेत्रकालव्यवहिताना भवदभिप्रायेण वधे न प्रवृत्ताः, यत एवं तमात्कारणात्स्यादेवं 'स्तोक मिति खल्पं यस्मात् नन्ति ततस्तेऽपि दोषरहिता इति ॥५३॥ साम्प्रतमा ककुमारो हस्तितापसान्दूषयिखा तदुपदेष्टारं क्षयितुमाह-'संवच्छरेणे'त्यादि, श्रमणानां यतीनां बतानि श्रमणव्रतानि तेष्वपि व्यवस्थिताः सन्त एकैकं संघत्सरेणापि ये नन्ति ये चोपदिशन्ति तेऽनार्याः, असत्कर्मानुष्ठायित्वात् , तथा आत्मानं परेषा चाहितास्ते पुरुषाः, बहुवचनमापखात् , न तारशाः केवलिनो भवन्ति, तथाहि-एकस्य प्राणिनः संवत्सरेणापि पाते येऽन्ये पिशि-| ताश्रितास्तत्संस्कारे च क्रियमाणे स्थावरजङ्गमा विनाशमुपयान्ति ते तैः प्राणिवधोपदेष्टुभिर्न दृष्टाः, न च तैर्निरवद्योपायो माधुकर्या वृत्या यो भवति स दृष्टः, अतस्ते न केवलमकेवलिनो विशिष्ट विवेकरहिताश्चेति । तदेवं हस्तितापसान्निराकृत्य भगवदन्तिक गच्छन्तमाईककुमार महता कलकलेन लोकेनाभिष्ट्रयमानं तं समुपलभ्य अभिनवगृहीतः सर्वलक्षणसंपूर्णो वनहस्ती समुत्पन्नतथाविधविवेकोचिन्तयत्-यथाऽयमाईककुमारोपाकृताशेषतीर्थको निष्प्रत्यूई सर्वज्ञपादपमान्तिक वन्दनाय व्रजति तथाऽहमपि यद्यपगताशेषवन्धनः स्यां तत एनं महापुरुषमाईककुमारं प्रतिबुद्धतस्करपञ्चशतोपेतं तथा प्रतिबोधितानेकवादिगणसमन्वितं परमया भक्त्यैतदन्तिकं गवा वन्दामीत्येवं यावदसी हस्ती कृतसंकल्पस्तावत्रटपटदिति त्रुटितसमस्तबन्धनः साककुमाराभिमुखं प्रदत्तकर्णतालस्तथोर्ध्वप्रसारितदीर्घकरः प्रधावितः, तदनन्तरं लोकेन कृतहाहारवगर्भकलकलेन पूत्कृत--यथा धिक कष्टं हतोऽयमाईककुमारो महर्षिर्महापुरुषः, तदेवं प्रलपन्तो लोका इतश्चेतश्च प्रपलायमानाः (सन्ति), असावपि वनहस्ती समागत्याककुमारसमीपं भक्तिसंभ्रमावनताग्रभागोत्तमाङ्गो निवृत्तकर्णतालत्रिःप्रदक्षिणीकृत्य निहितधरणीतलदन्ताग्रभागः स्पृष्टकराग्रतञ्चरणयुगलः सुप्रणिहितमनाः प्रणिपत्य महर्षि वनाभिमुखं ययाविति । तदेवमाककुमारतपोऽनुभावाद्वन्धनोन्मुक्तं महागजमुपलभ्य सपौरजनपदः श्रेणिकराजस्तमाककुमारं महर्षि तत्तपःप्रभावं चाभिनन्द्याभिवन्द्य च प्रोवाच-भगवन्नाश्चर्यमिदं यदसौ वनहस्ती तादृग्विधाच्छखाच्छेद्याच्ङ्गलाबन्धनायुष्मत्तपःप्रभावान्मुक्त इत्येतदतिदुष्करमित्येवमभिहिते आर्द्रककुमारः प्रत्याह-भोः श्रेणिकमहाराज! नैत-1 दुष्करं यदसौ वनहस्ती बन्धनान्मुक्ता, अपि खेतदुष्करं यत्स्नेहपाशमोचनं, एतच्च प्राधनियुक्तिगाथया प्रदर्शितं । सा चेयं-18 | "ण दुकरं वा परपासमोयणं, गयस्स मत्तस्स वर्णमि रायं। जहा उ चत्तावलिएण तंतुणा, सुदुकरं मे पडिहाइ मोयणं ॥१॥ एचमाईककुमारो राजानं प्रतिबोध्य तीर्थकरान्तिकं गवाऽभिवन्ध च भगवन्तं भक्तिभरनिर्भर आसांचक्रे, भगवानपि तानि । पश्चापि शतानि प्रव्राज्य तच्छिष्यखेनोपनिन्य इति ॥५४॥ साम्प्रतं समस्ताध्ययनार्थोपसंहारार्थमाह-'बुद्धस्से'त्यादि, 'बुद्ध' अवगततत्त्वः सर्वज्ञो वीरवर्द्धमानखामी तस्याज्ञया-तदागमेन इमं 'समाधि सद्धर्मावासिलक्षणं अवाप्यांसिंश्च समाधौ सुष्टु स्थिता 10/मनोवाकायैः सुप्रणिहितेन्द्रियो न मिथ्यादृष्टिमनुमन्यते, केवलं तदावरणजुगुप्सां त्रिविधेनापि करणेन विधत्ते, स एवंभूत आसूत्रकृताङ्गे रात्मनः परेषां च त्रायी-त्राणशीलस्तायी वा-गमनशीलो मोक्ष प्रति, स एवंभूतस्तरीतुम् अतिलकय समुद्रमिव दुस्तरं महाभवौघं 81 २श्रुतस्क- मोक्षार्थमादीयत इत्यादान-सम्यग्दर्शनज्ञानचारित्ररूपं तद्विद्यते यस्यासावादानवान्-साधुः, स च सम्यग्दर्शनेन सता पर या० न्धे शीला तीर्थिकतपःसमृयादिदर्शनेन मौनीन्द्रादर्शनान प्रच्यवते, सम्यगज्ञानेन तु यथावस्थितवस्तुप्ररूपणतः समस्तप्रावादुकवादनिरासीयात्तिः करणेनापरेपो यथावस्थितमोक्षमार्गमाविर्भावयतीति, सम्यक्चारित्रेण तु समस्तभूतग्रामहितैषितया निरुद्धाश्रवद्वारः सन् तपोवि॥४०५॥ शेपाञ्चानेकभवोपार्जितं कर्म निर्जरयति खतोऽन्येषां चैवप्रकारमेव धर्ममुदाहरे-व्यागृणीयात् आविर्भावयेदित्यर्थः । इतिः परि-17 समाप्त्यर्थे । ब्रवीमीति नयाश्च प्राग्वदेव वाच्याः, वक्ष्यन्ते चोत्तरत्र ॥ ५५ ॥ समाप्तं चेदमार्द्रकीयाख्यं षष्ठमध्ययनमिति ॥६॥ Senteeeeeeeeeeeeeeeeeeeeeeeeeee 900000000000000 इति श्रीसूत्रकृताङ्गे इदमाईकीयाख्यंषष्ठमध्ययनं समाप्तम् ॥ e S ४०५॥ Page #634 -------------------------------------------------------------------------- ________________ सूत्रकृताङ्गे २ श्रुतस्कन्धे शीलाकीयावृत्तिः 118011 271 अथ सप्तमनालन्दीयाध्ययन प्रारम्भः । व्याख्यातं पष्ठमध्ययनम् अधुना सप्तममारभ्यते, अस्य चायमभिसंबन्धः - इह प्राग्व्याख्याते नाखिलेनापि सूत्रकृताङ्गेन स्वसमंयपरसमयप्ररूपणाद्वारेण प्रायः साधूनामाचारोऽभिहितोऽनेन तु श्रावकगतो विधिरुच्यते, यदिवाऽनन्तराध्ययने परवादनिराकरणं कृत्वा साध्वाचारस्य य उपदेष्टा स उदाहरणद्वारेण प्रदर्शितः, इह तु श्रावकधर्मस्य य उपदेष्टा स उदाहरणद्वारेणैव प्रदर्श्यते, यदिवाऽनन्तराध्ययने परतीर्थिकैः सह वाद इह तु स्वयूथ्यैरिति । अनेन संबन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराण्युपवर्णितव्यानि उपक्रमादीनि तत्रापि नामनिष्यन्ने निक्षेपे नालन्दीयाभिधानमिदमध्ययनम् इदं चैवं व्युत्पाद्यते - प्रतिषेधवाचिनो नकारस्य तदर्थस्यैवालंशब्दस्य 'डुदाञ् दाने' इत्येतस्य धातोर्मीलनेन नालं ददातीति नालंदा, इदमुक्तं भवति प्रतिषेधप्रतिषेधेन धात्वर्थस्यैव प्राकृतस्य गमनात्सदाऽर्थिभ्यो यथाऽभिलपितं ददातीति नालन्दा - राजगृहनगरबाहिरिका तस्यां भवं नालन्दीयमिदमध्ययनं, अनेन चाभिधानेन समस्तोऽप्युपोद्घात उपक्रमरूप आवेदितो भवति, तत्स्वरूपं च पर्यन्ते खत एव नियुक्तिकारः 'पासावच्चित्रे' इत्यादिगाथया निवेदयिष्यतीति । साम्प्रतं संभविनमलंशब्दस्य निक्षेपं नदी परित्यज्य कर्तुमाह णामअलं ठेवणअलं दबअलं चेव होइ भावअलं । एसो अलसभिउ निक्खेवो चउविहो होइ ॥ २०१ ॥ पत्तीभावे खलु पढमो बीओ भवे अलंकारे । ततितो उ पडिसेहे अलसहो होइ नायो । २०२ ।। पsिहणगारस्सा इत्थिसद्देण चैव अलसहो । रायगिहे नयरंमी नालंदा होइ बाहिरिया ॥ २०३ ॥ नालंदा समिवे मणोरहे भासि इंदभूइणा उ । अज्झयणं उद्गस्स उ एवं नालंदइज्जं तु ॥ २०४ ॥ तत्र अमानोनाः प्रतिषेधवाचकाः, तद्यथा - अगौः अघट इत्याद्यकारः प्रायो द्रव्यस्यैव प्रतिषेधवाचीत्यलंदानेन सहास्य प्रयो| गाभावः, माकारस्वनागतक्रियाया निषेधं विधत्ते, तद्यथा - मा कार्षीत्वमकार्य मा संस्थाः संस्था नो युष्मदधिष्ठितदिगेव वीता - | येत्यादि, नोकारस्तु देशनिषेधे सर्वनिषेधे च वर्त्तते, तद्यथा-नो घटो घटैकदेशो घटैकदेशनिषेधेन, तथा हास्यादयो नोकषायाः कषायमोहनीयैकदेशभूताः, नकारस्तु समस्तद्रव्यक्रियाप्रतिषेधाभिधायी, तद्यथा-न द्रव्यं न कर्म न गुणोऽभावः, तथा नाकार्ष | न करोमि न करिष्यामीत्यादि, तथाऽन्यैरप्युक्तं - "न याति न च तत्रासीदस्ति पश्चान्नवशिवत् । जहाति पूर्व नाधारमहो व्यस नसंततिः ॥ १ ॥ किंचान्यत् - "गतं न गम्यते तावद्गतं नैव गम्यते । गतागतविनिर्मुक्तं, गम्यमानं तु गम्यते ||" इत्यादि । तदेवमत्र नकारः प्रतिषेधविधायकोऽप्युपात्तः, अलंशब्दोऽपि यद्यपि 'अलं पर्याप्ति 'वारणभूषणेष्वपी'ति त्रिष्वर्थेषु पठ्यते, तथाऽपीह प्रतिषेधवाचकेन नजा साहचर्यात्प्रतिषेधार्थ एव गृह्यते, तत्र चालंशब्दे नामस्थापनाद्रव्यभावभेदाच्चतुर्विधो निक्षेपो भवति, तत्र नामालं यस्य चेतनस्य अचेतनस्य वाऽलमिति नाम क्रियते, स्थापनालं तु यत्र कचिच्चित्रपुस्तकादौ पापनिषेधं कुर्वन्साधुः स्थाप्यते, द्रव्यनिषेधस्तु नोआगमतो ज्ञशरीर भव्यशरीरव्यतिरिक्तो द्रव्यस्य चौराद्याहृतस्यै हिकापाय भीरुणा यो निषेधः क्रियते स द्रव्यनिषेधः, एवं द्रव्येण द्रव्याद् द्रव्ये वा निषेधः, भावनिषेधं तु स्वत एव निर्युक्तिकारोऽलंशब्दस्य संभविनमर्थ दर्शयन्त्रिभणिपुराहपर्याप्तिभावः- सामर्थ्य तत्रालंशब्दो वर्तते, अलं मल्लो मल्लाय, समर्थ इत्यर्थः, लोको तरेऽपि " नालं ते तव ताणाए वा सरणाए वां" । अन्यैरप्युक्तम् - " द्रव्यास्तिकरथारूढः, पर्यायोद्यतकार्मुकः । युक्तिसन्नाहवान्वादी, कुवादिभ्यो भवत्यलम् ॥ १ ॥" अयं प्रथमो - ग्लंशब्दार्थो भवति, खलुशब्दो वाक्यालङ्कारे, द्वितीयस्त्वर्थोऽलङ्कारे - अलङ्कारविषये भवेत्, संभावनायां लिङ्, तद्यथा - अलं कृतं देव ! देवेन स्वकुलं जगच नाभिसूनुने' त्यादि । तृतीयस्त्वलंशब्दार्थः प्रतिषेधे ज्ञातव्यो भवति, तद्यथा - अलं मे गृहवासेन, तथा 'अलं पापेन कर्मणा' उक्तं च - "अलं कुतीर्थैरिह पर्युपासितैरलं वितर्काकुलकाहलैर्मतैः । अलं च मे कामगुणैर्निषेवितैर्भयंकरा ये हि परत्र चेह च ।। १ ।।" तदिह प्रतिषेधवाचिनाऽलंशब्देनाधिकार इत्येतद्दर्शयितुमाह-सत्यप्यलंशब्दस्यार्थत्रये नकारस्य सानिध्यात्प्रतिषेधविधाय्येवेह गृझते, ततश्च निरुक्तविधानादयमर्थः - नालं ददातीति नालन्दा, बाहिरिकायाः स्त्रियोदेशकलेन वाचकत्वेन च नालन्दशब्दस्य स्त्रीलिंगता, सा च सदैहिकामुष्मिक सुखहेतुलेन सुखप्रदा राजगृहनगरबाहिरिका धनकनकसमृद्धवेन सत्साध्वाश्रयत्वेन च सर्वकामप्रदेति । साम्प्रतं प्रत्ययार्थं दर्शयितुकाम आह– नालन्दायाः समीपे मनोरथाख्ये उद्याने इन्द्रभूतिना गणधरेणोदकाख्यनिर्ग्रन्थ पृष्टेन तुशब्दस्यैव कारार्थलात्तस्यैव भाषितमिदमध्ययनं । नालन्दायां भवं नालन्दीयं नालन्दासमीपोद्यानकथनेन वा निर्वृत्तं नालन्दीयं । यथा चेदमध्ययनं नालन्दायां संवृत्तं तथोत्तरत्र “पासावचिज्जे" इत्यादिकया सूत्रस्पर्शिकगाथयाऽऽविष्करिष्यते, साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारयितव्यं, तच्चेदं - तेणं कालेणं तेणं समएणं रायगिहे नामं नयरे होत्था, रिद्धित्थिमितसमिद्धे वण्णओ जाव पडिरूवे, तस्स of रायगिहस्स नयरस बहिया उत्तरपुरच्छिमे दिसी भाए, एत्थ णं नादानामं बाहिरिया होत्था, अणेगभवणसयसन्निविट्ठा जाव पडिरूवा ॥ (सू० ६८ ) ॥ तत्थ णं नालंदाए बाहिरियाए लेवे नामं गाहावई होत्था, For Private Personal Use Only ७ नाल न्दीयाध्य. 1180411 1 Page #635 -------------------------------------------------------------------------- ________________ 272 माला ॥४०७॥ सूत्रकृताङ्ग अड्डे दित्ते वित्त विच्छिण्णविपुलभवणसयणासणजाणवाहणाइण्णे बहुधणबहुजायस्वरजते आओगपओ- ७नाल२ श्रुतस्क- गसंपउत्ते विच्छड्डियपउरभत्तपाणे बहुदासीदासगोमहिसगवेलगप्पभूए बहुजणस्स अपरिभूए यावि होत्था॥ न्दीयाध्य न्धे शीलाकीयावृत्तिः अस्य चानन्तरपरम्परसूत्रैः सह संबन्धो वाच्यः, तत्रानन्तराध्ययनपर्यन्ते मूत्रमिदम्-आदानवान् धर्ममुदाहरेत , धर्मश्च साधुश्रावकभेदेन द्विधा, तत्र पूर्वोक्तनाङ्गद्वयेन प्रायः साधुगतो विधिरभिहितोऽनेन तु श्रावकगतो विधिरुच्यते । परम्परमूत्रसंघ॥४०७॥ न्धस्त्वयं-'बुध्यते'त्येतदादि सूत्र, किं तत्र बुध्येत?, यदेतद्वक्ष्यत इति । सूत्रार्थस्वयं-सप्तम्यर्थे तृतीया, यसिन्काले यस्मिंश्चावसरे । राजगृह नगरं यथोक्तविशेषणविशिष्टमासीत् , तमिन् काले तसिंश्च समये इदमभिधीयते । राजगृहमेव विशिनष्टि-प्रासादाः ।। संजाता यसिंस्तत्प्रासादितमाभोगमद्वा, अत एव दर्शनीयं-दर्शनयोग्यं दृष्टिसुखहेतुवात् , तथाऽऽभिमुख्येन रूपं यस्य तदभिरूपं, तथाऽप्रतिरूपमनन्यसदृश, प्रतिरूपं वा-प्रतिबिम्ब वा वर्गनिवेशस्य, तदेवंभूतं राजगृहं नाम नगरं 'होत्थति आसीत् , यद्यपि तत्कालत्रयेऽपि सत्तां त्रिभर्ति तथाप्यतीताख्यानकसमाश्रयणादासीदित्युक्तं । तस्य च राजगृहस्य बहिरुत्तरपूर्वस्यां दिशि नालन्दा नाम बाहिरिका आसीत् , सा चानेकभवनशतसभिविष्टा-अनेकभवनशतसंकीर्णेत्यर्थः ॥ तस्यां च लेपो नाम 'गृहपतिः' कुटुम्बिक आसीत ,स चाढ्यो दीप्तः-तेजस्वी 'वित्तः सर्वजनविख्यातो विस्तीर्ण विपुलभवनशयनासनयानवाहनाकीर्णो बहुधनबहुजातरूपरजतः आयोगाः-अर्थोपाया यानपात्रोष्ट्रमंडलिकादयः तथा प्रयोजनं प्रयोगः-प्रायोगिकखं तैरायोगप्रयोगैः संप्रयुक्तः समन्वितः, तथेतश्चे-18 १ टीयमा०प्र० आभोगव० प्र० वरुणच्छत्रयत्नयोरिति यन्त्रबद्धा मूलपाठे तु परिपूर्णतावत् । तश्च विक्षिप्तप्रचुरभक्तपानो बहुदास्यादिपरिवृतो बहुजनस्यापरिभूतश्चासीत् । तदियता विशेषणकदम्बकनहिकगुणाविष्करणेन द्रव्यसंपदभिहिता ॥ अधुनाऽऽमुष्मिकगुणाविर्भावन भावसंपदभिधीयते से णं लेवे नाम गाहावई समणोवासए यावि होत्था, अभिगयजीवाजीवे जाव विहरइ, निग्गंथे पावयणे निस्संकिए निकखिए निवितिगिच्छे लढे गहियढे पुच्छियह विणिच्छिय? अभिगहियढे अट्टिमिंजापेमाणुरागरते, अयमाउसो! निग्गंथे पावयणे अयं अहे अयं परमटे सेसे अणडे, उस्सियफलिहे अप्पावयदुवारे चियत्तंतेउरपवेसे चाउद्दसहमुद्दिपुण्णमासिणीसु पडिपुन्नं पोसहं सम्मं अणुपालेमाणे समणे निग्गथे तहाविहेणं एसणिजेणं असणपाणखाइमसाइमेणं पडिलाभेमाणे बहूहिं सीलव्यगुणविरमणपञ्चक्वाणपोसहोववासेहिं अप्पाणं भावेमाणे एवं च णं विहरइ ॥ (सू०६९)॥ णमिति वाक्यालङ्कारे, स लेपाख्यो गृहपतिः श्रमणान्–साधूनुपास्ते-प्रत्यहं सेवत इति श्रमणोपासकः, तदनेन विशेषणेन | तस्य जीवादिपदार्थाविर्भावकश्रुतज्ञानसंपदावेदिता भवति, एतदेव दर्शयति अभिगतजीवाजीवेत्यादिना ग्रन्थेन यावदसहायोऽपि देवासुरादिभिर्देवगणैरनतिक्रमणीयः-अनतिल कुनीयो धर्मादप्रच्यावनीय इतियावत् , तदियता विशेषणकलापेन तस्य सम्यग्ज्ञानिख-15 मावेदितं भवति । साम्प्रतं तस्य विशिष्टसम्यग्दर्शनिख प्रतिपादयितुमाह-निग्गंथे' इत्यादि, 'निर्ग्रन्थे' आईते प्रवचने निर्गता शङ्का देशसर्वरूपा यस्य स निःशङ्कः, 'तदेव सत्यं निःशङ्कं यज्जिनः प्रवेदित'मित्येवं कृताध्यवसायः, तथा निर्गता कासा-अन्या-11 न्यदर्शनग्रहणरूपा यस्यासी निराकासः, तथा निर्गता विचिकित्सा-चित्तविप्लुतिर्विद्वज्जुगुप्सा वा यस्यासौ निर्विचिकित्सो, यत || मूत्रकृताङ्गे एवमतो लब्धः-उपलब्धोऽर्थः-परमार्थरूपो येन स लब्धार्थो ज्ञाततत्व इत्यर्थः, तथा गृहीतः-स्वीकृतोऽर्थो-मोक्षमार्गरूपो येन ७नाल२ श्रुतस्क-2 स गृहीतार्थः, तथा-विशेषतः पृष्टोऽर्थो येन स पृष्टार्थो, यत एवमतो विनिश्चितार्थः ततोऽभिगतः-पृष्टनिर्वचनतः प्रतीतोऽर्थो न्दीयाध्य. न्धे शीला- येन सोभिगतार्थः, तथास्थिमिजा-अस्थिमध्यं यावत् स धर्मे प्रेमानुरागेण रक्तः अत्यन्तं सम्यक्सवासितान्तश्चेता इतियावत् , कीयावृत्तिः एतदेवाविर्भावयबाह--'अयमाउसो'इत्यादि, केनचिद्धर्मसर्वखं पृष्टः सभेतदाचष्टे, तद्यथा-भो आयुष्मन्निदं नैर्ग्रन्थं मौनीन्द्र॥४०८॥ प्रवचनमर्थः-सद्भूतार्थः तथाप्ररूपणतया, तदमेवाह-अयमेव परमार्थः, कषतापच्छेदैरस्यैव शुद्धखेन निर्घटितखात् , शेषस्तु सर्वोऽपि लौकिकतीर्थिकपरिकल्पितोऽनर्थः, तदनेन विशेषणकदम्बकेन सम्यक्सगुणाविष्करणं कृतं भवति । साम्प्रतं तस्यैव सम्यग्दर्शनज्ञानाभ्यां कृतो यो गुणस्तदाविष्करणायाह-'उस्सिय'इत्यादि, उच्छ्रुतं-प्रख्यातं स्फटिकवनिर्मलं यशो यस्यासावुच्छ्रितस्फटिकः, प्रख्यातनिर्मलयशा इत्यर्थः, तथामावृतम्-अस्थगितं द्वार-गृहमुखं यस्य सोप्रावृतद्वारः, इदमुक्तं भवति-गृहं प्रविश्य परतीथिकोऽपि यद्यत्कथयति तदसी कथयतु न तस्य परिजनोऽप्यन्यथा भावयितुं सम्यक्खाच्यावयितुं शक्यत इतियावत् , तथा राज्ञां वल्लभान्तःपुरद्वारेषु प्रवेष्टुं शीलं यस्य स तथा, इदमुक्तं भवति-प्रतिषिद्धान्यजनप्रवेशान्यपि यानि स्थानानि ४ भाण्डागारान्तःपुरादीनि तेष्वप्यसो प्रख्यातश्रावकाख्यगुणवेनास्खलितप्रवेशः, तथा चतुर्दश्यष्टम्यादिषु तिथि पदिष्टासु-महाकल्याणकसंबन्धितया पुण्यतिथिखेन प्रख्यातासु तथा पौर्णमासीपु च तिसृष्वपि चतुर्मासकतिथिम्वित्यर्थः, एवंभूतेषु धर्म ॥४०८॥ दिवसेषु मुष्ठ-अतिशयेन प्रतिपूर्णो यः पौषधो-व्रताभिग्रह विशेपस्तं प्रतिपूर्णम् --आहारशरीरसत्कारब्रह्मचर्याच्यापाररूपं पौषधमनुपालयन् संपूर्ण श्रावकधर्ममनुचरति, तदनेन विशेषणकलापेन विशिष्टं देशचारित्रमावेदितं भवति । साम्प्रतं तस्यैवोत्तरगुणख्या SSAGAGA weeketeesekseeeeeeeeeet हावयासेहि अप्पा महापतिः श्रमणान-साध दर्शयत्ति अभिगतजीवा N ISH2G20edasatasamagrat Page #636 -------------------------------------------------------------------------- ________________ सूत्रकृ. ६९ सूत्रकृताङ्गे २ श्रुतस्कन्धे शीलाकीयावृत्तिः ॥४०९ ॥ 273 पनेन दानधर्ममधिकृत्याह - 'समणे निग्गंथे' इत्यादि, सुगमं यावत् 'पडिला भेमाणे 'न्ति, साम्प्रतं तस्यैव शीलतपोभावनात्मकं धर्ममावेदयन्नाह - 'बहूहि' मित्यादि, बहुभिः शीलव्रतगुणविरमणप्रत्याख्यानपौषधोपवासैस्तथा यथापरिगृहीतैश्च तपःकर्मभिरात्मानं भावयन्, एवं चानन्तरोक्तया नीत्या विहरति-धर्ममाचरंस्तिष्ठति चः समुच्चये णमिति वाक्यालङ्कारे || तस्स णं लेवस्स गाहावइस्स नालंदाए बाहिरियाए उत्तरपुरच्छिमे दिसिभाए एत्थ णं सेसदविया नाम उद्गसाला होत्था, अणेगखंभसयसन्निविद्वा पासादीया जाव पडिवा, तीसे णं सेसदवियाए उदगसालाए उत्तरपुरच्छिमे दिसि भाए, एत्थ णं हत्थिजामे नामं वणसंडे होत्था, किण्हे वण्णओ वणसंडस्स। (सृ.७०) तस्सि चणं गिहपदेसंमि भगवं गोयमे विहरह, भगवं च णं अहे आरामंसि । अहे णं उदए पेढालपु भगवं पासवचि नियंठे मेयज्जे गोतेणं जेणेव भगवं गोयमे तेणेव उवागच्छछ, उवागच्छत्ता भगवं गोयमं एवं वयासी- आउसंतो ! गोयमा अस्थि खलु मे केइ पदेसे पुच्छियत्रे, तं च आउसो ! अहासुर्य अहादरिसियं मे वियागरेहि सवायं, भगवं गोयमे उदयं पेढालपुत्तं एवं वयासी - अवियाइ आउसो ! सोचा निसम्म जाणिस्सामो सवायं, उदए पेढालपुत्ते भगवं गोयमं एवं क्यासी ॥ (सू.७१) - तस्य चैवंभूतस्य लेपोपासकस्य गृहपतेः संबन्धिनी नालन्दायाः पूर्वोत्तरस्यां दिशि शेषद्रव्याभिधाना - गृहोपयुक्त शेपद्रव्येण | कृता शेपद्रव्येत्येतदेवाभिधानमस्या उदकशालायाः, सैर्वभूताऽऽसीदनेकस्तम्भशतसन्निविष्टा प्रासादीया दर्शनीयाऽभिरूपा प्रतिरूपेति, तस्याश्चोत्तरपूर्वदिग्विभागे हस्तियामाख्यो वनखण्ड आसीत्, कृष्णावभास इत्यादिवर्णकः ॥ तस्मिंश्च वनखण्डगृहप्रदेशे भगवान् गौतमस्वामी श्री वर्धमानस्वामिगणधरो विहरति । अथानन्तरं भगवान् गौतमस्वामी तस्मिन्नारामे सह साधुभिर्व्यवस्थितः, 'अथ' अनन्तरं णमिति वाक्यालङ्कारे उदकाख्यो निर्ग्रन्थ: पेढालपुत्र: 'पार्श्वापत्यस्य पार्श्वस्वामिशिष्यस्यापत्यं - शिष्यः पार्श्वपत्यीयः, स च मेदार्यो गोत्रेण, येनैवेति सप्तम्यर्थे तृतीया, यस्यां दिशि यस्मिन्वा प्रदेशे भगवान् श्रीगौतमस्वामी तस्यां दिशि तस्मिन्वा प्रदेशे समागत्येदं - वक्ष्यमाणं प्रोवाचेति । अत्र नियुक्तिकारोऽध्ययनोत्थानं तात्पर्य च गाथया दर्शयितुमाहपासावच्चिलो पुच्छियाइओ अज्जगोयमं उदगो । सावगपुच्छा धम्मं सोउं कहियंमि उवसंता ॥ २०५ ॥ पार्श्वना शिष्य उदकाभिधान आर्यगौतमं पृष्टवान् किं तत् १ - श्रावकविषयं प्रश्नं, तद्यथा - भो इन्द्रभूते ! साधोः श्रावकाणुव्रतदाने सति स्थूलप्राणातिपातादिविषये तदन्येषां सूक्ष्मबादराणां प्राणिनामुपघाते सत्यारंभजनिते तदनुमतिप्रत्ययजनितः कर्मबन्धः कस्मान्न भवति १, तथा स्थूलप्राणातिपातव्रतिनस्तमेव पर्यायान्तरगतं व्यापादयतो नागरिकवधनिवृत्तस्य तमेव बहिःस्थं व्यापादयत इव तद्वतभङ्गजनितः कर्मबन्धः कस्मान्न भवतीत्येतत्प्रश्नस्योत्तरं गृहपतिचौरग्रहणविमोक्षणोपमया दत्तवान्, तच्च श्रावप्रश्नस्योपम्यं गौतमस्वामिना कथितं श्रुखोदकाख्यो निर्ग्रन्थः 'उपशांतः' अपगतसंदेहः संवृत्त इति । साम्प्रतं सूत्रमनुस्त्रियते - 'स' उदको गौतमस्वामिसमीपं समागत्य भगवन्तमिदमवादीत्, तद्यथा - आयुष्मन्गोतम ! 'अस्ति मम विद्यते कश्चित्प्रदेशः प्रष्टव्यः' तत्र संदेहात् तं च प्रदेशं यथाश्रुतं भवता यथा च भगवता संदर्शितं तथैव मम 'व्यागृणीहि ' प्रतिपादय । एवं पृष्टः,स चायं भगवान्, यदिवा सह वादेन सवादं पृष्टः सद्वाचं वा— शोभन भारतीकं वा प्रश्नं पृष्टः, तमुदकं पेढालपुत्रमेवमवादीत्, तद्यथा-अपिचायुष्मन्नुदक ! श्रुखा भवदीयं प्रश्नं निशम्य च - अवधार्य च गुणदोषविचारणतः सम्यगहं ज्ञास्ये, तदुच्यतां विश्रब्धं भवता स्वाभिप्रायः 'सवायं' सद्वाचं चोदकः, सवादं सद्वाचं वोदकः पेढालपुत्रो भगवन्तं गौतममेवमवादीत् ॥ आउसो ! गोयमा अत्थि खलु कुमारपुत्तिया नाम समणा निग्गंधा तुम्हाणं पवयणं पवयमाणा गाहावई समणोवासगं उवसंपन्नं एवं पञ्चक्खावेंति - णण्णत्थ अभिओएणं गाहावइचोरग्गहणविमोकखणयाए तसेहिं पाणेहिं निहाय दंडं, एवं पहं पचक्खंताणं दुप्पच्चक्रखायं भवइ, एवं हं पञ्चक्खावेमाणाणं दुपचक्वावियवं भवइ, एवं ते परं पचक्खावेमाणा अतियरंति सयं पतिष्णं, कस्स णं तं हेउं ?, संसारिया खलु पाणा धावरावि पाणा तसत्ताए पच्चायंति तसावि पाणा थावरत्ताए पच्चायंति, थावरकायाओ विप्पमुचमाणा तसकायंसि उववज्यंति, तसकायाओ विप्पमुचमाणा थावरकायंसि उववज्जंति, तेसिं च णं धावरकायंसि उबवण्णाणं ठाणमेयं धत्तं ॥ (सू. ७२) एवं हं पञ्चक्खंताणं सुपद्दक्खायं भवइ, एवं पहं पच्चक्रखावेमाणाणं सुपञ्चस्वावियं भवइ, एवं ते परं पञ्चक्रखावेमाणा णातियरंति सयं पइण्णं, णण्णत्थ अभिओगेणं गाहावइ चोरग्गहणविमोक्खणयाए तसभूएहिं पाणेहिं णिहाय दंडं, एवमेव सह भासाए परकमे विजमाणे जे ते कोहा वा लोहा वा परं पद्यक्खावेंति अयंपि णो उवएसे णो णेआउए भवर, अवियाई आउसो ! गोयमा ! तुभंपि एवं रोयह १ ॥ (सू. ७३) सवायं भगवं गोयमे ! उदयं पेढालपुतं एवं बयासी - आउसंतो ! उदगा नो खलु अम्हे एवं रोयह, जे ते समणा वा माहणा वा एवमाइक्संति For Private Personal Use Only ७ नालन्दीयाध्य ॥ ४०९ ॥ Page #637 -------------------------------------------------------------------------- ________________ सूत्रकृताङ्गे २ श्रुतस्क न्धे शीलाडीपाचिः ॥४१०॥ सूत्रकृताङ्गे २पेशीला ङ्कीयावृत्तिः ॥४११॥ - जाव परुति णो खलु ते समणा वा णिग्गंथा वा भासं भाति, अनुनावियं खलु ते भासं भाति, अमाइक्लनि खलु ते समणे समणोवास वा जेहिंचि अनेहिं जीवेहि पाणेहिं एहिं सहि संजमयंति ताणवि ते अम्माहक्संति, कस्स णं तं हे १, संसारिया खन्दु पाणा, तसावि पाणा धावरताप पचायंति धावरावि पाणा तसत्ताए पञ्चायंति तसकायाओ विप्पमुच्चमाणा धावरकायंसि उववजंति धावरकायाओ विष्पमुचमाणा तसकापंसि उबयति, तेचि णं तसकायंसि उपवनाणं ठाणमेपं असं ॥ (७४) तद्यथा-वो गीतम! अस्तीत्ययं विभक्तिप्रतिरूपको निपात इति चदर्थवृतिर्गुडीतः तत्तथायमर्थः 'सन्ति' पियन्ते कुमारपुत्रा नाम निर्ग्रन्धा युष्मदीयं प्रवचनं प्रवदन्तः, तद्यथा— गृहपति श्रमणोपासक सुपसंपर्क नियमावोरिथतमेवं प्रत्याख्याप पन्ति' प्रत्याख्यानं कारयन्ति यथास्तेषु प्राणिषु दण्डयतीति दण्डः प्राप्युपमर्द 'निहाय परित्यन्य प्राणातिपातनिवृत्तिं कुर्वन्ति, तामेवापवदति - नान्यत्रेति, स्वमनीषिकाया अन्यत्र राजाद्यभियोगेन यः प्राण्युपघातो न तत्र निवृत्तिरिति । तत्र किल स्थूलप्राणिविशेषणात्तदन्येषामनुमतिप्रत्ययदोपः स्यादित्याशङ्कावानाह - 'गाहावह' इत्यादि, अस्य चार्थमुत्तरत्राविर्भावयिष्यामः । येनाभिप्रायेणोदकचोदितवांस्तमा विष्कुर्वन्नाह--- ' एवं पह' मित्यादि, हमिति वाक्यालङ्कारे, अवधारणे वा, एवमेव प्राणिविशेषणवेनापरत्रसभूतविशेषणरहितसेन प्रत्याख्यानं गृद्धतां आवकाणां दुप्पल्याख्यानं भवति प्रत्याख्यानमसद्भावात् तथैवमेव प्रत्याख्यापयतामपि सापूनां दुष्टं प्रत्याख्यानदानं भवति किमित्यत आह एवं ते आपका प्रत्याख्यानं गुहन्तः साधन परं प्रत्याख्यापयन्तः खां प्रतिज्ञामतिचरन्ति अतितयन्ति 'करसणं हे 'ति प्राकृतल्या कमा देतोरित्यर्थः । तत्र प्रतिज्ञानकारणमाह-'संसारिया' इत्यादि संसारो विद्यते येषां ते सांसारिकाः खतुरलङ्कारे, 'प्राणाः' जन्तयः खावराः 'प्राणिनः पृथिव्यप्तेजोवायुवनस्पतयः सन्तोऽपि तथाविधकर्मोदयात्या प्रसवेन डीन्द्रियादिभावेन प्रत्यापान्ति-उत्प तथा प्रसा अपि स्थावरतवेति एवं च परस्परगमने व्यवस्थिते सत्यवश्यंभावी प्रतिज्ञाधिपः तथाहि नागरिको मया न हन्तव्य इत्येवंभूता वेन प्रतिज्ञा गृहीतक स यदा गहिरारामादी व्यवस्थित नागरिकं व्यापादयेत् किमेतावता तस्य न भवेत्प्रतिज्ञाविलोपः दमवाप येन प्रसवधनिवृत्तिः कृता स यदा तमेव से प्राणिनं स्वापरकायस्थितं व्यापादयेत् कि तस्य न भवेत्प्रतिज्ञाविलोपः ? भवत्येवेत्यर्थः । एवमपि सस्थावरकावे समुत्पचानां प्रसानां यदि तथाभूतं किञ्चिदसाधारणं लि 13) !! " " 2 तपसा खारतेनाप्युपधाः शक्यन्ते परिवर्तन च दलीत्येतदर्शयितुमाह 'धावर कायाओ' इत्यादि, खावरकायात्सकाशाद्विविधम्- अनेक प्रकार प्रकर्षेण मुच्यमानाः स्थापरकायायुषा तयोग्यैवापरैः कर्मभिः सर्वात्मना सकाये समु स्वयन्ते तथा प्रसादादपि सर्वात्मना विमुध्यमानास्तत्कर्मभिः खावरकाये समुत्पद्यन्ते तत्र चोरपचानां तथाभूतप्रसङ्गामावात्प्रतिज्ञालोप इत्येतत्सूत्रेणैव दर्शयितुमाह- 'तेसिं च ण'मित्यादि, 'तेषां च ' त्रसानां स्थावरकाये समुत्पन्नानां गृहीतत्रसप्राणातिपातविरतेः श्रावकस्याप्यारम्भप्रवृत्तत्वेनैतत्स्थावराख्यं घात्यं स्थानं भवति, तस्मादनिवृत्तत्वात्तस्येति ॥ तदेवं व्यवस्थिते नागरिकदृष्टान्तेन त्रसमेव स्थावरलेनायातं व्यापादयतोऽवश्यंभाची प्रतिज्ञाविलोपो यतः तत एव मदुक्तया वक्ष्यमाणनीत्या प्रत्यारुपानं कुर्वतां सुप्रत्यारूपानं भवति एवमेव च प्रत्याख्याप्रत्याख्यापितं भवति एवं च तेन्तो नातिचरन्ति स्त्रीयां प्रतिज्ञामित्येतदर्शवितुमाह- 'णण्णत्वेत्यादि तत्र गृहपतिः प्रत्याख्यानमेवं गृद्धांति, तद्यथा' असभूतेषु' वर्तमानकाले सनोत्पत्रेषु प्राणिषु दण्डपतीति दण्डः प्राप्युपमर्दन्तं 'विहाय' परित्यज्य प्रत्याख्यानं करोति तदिह भूतलविशेषणात्म्या पर्यायापनि प्रतिज्ञाविलोपः । तथा 'नान्यचाभियोगेने 'ति राजाद्यभियोगादन्यत्र प्रत्याख्यानमिति । तथा गृहपतिचारविमोक्षगतयेति एतच भवद्भिः सम्यगुक्तं एतदपि प्रसका भूतविशेषणमभ्युपगम्यतामिति एतदभ्युपगमेऽपि हि वया क्षीरविकृतिप्रत्याख्यायिनो दधिभक्षणेऽपि न प्रतिज्ञाविलोपः तथा प्रसभूताः सत्त्वा न हन्तव्या इत्येवं प्रतिज्ञावतः स्थावरहिंसायामपि न प्रत्याख्यानातिचारः । तदेवं विद्यमाने सति 'भाषायाः प्रत्याख्यानयाचा 'पराक्रमे' भूतविशेषणादोषपरिहारसामध्ये एवं पूर्वोकयानीत्या सति दोषपरिहरणोपाये ये केचन क्रोधाद्वा लोभाट्टा 'परं' भावकादिकं निर्विशेषणमेव प्रत्याख्यापयन्ति तेषां प्रत्याख्यानं ददतां मृषावादी भवति गृद्धतां चावश्यभाषी प्रतविलोष इति तदेवमयमपि नः अस्मदीयोपदेशाभ्युपगमो भूततविशेषणविधिः पक्षः किं भरता 'नो' नैव 'नैयायिको' न्यायोपपत्रो भवति इदमुक्तं भवति भूतविशेषणेन हि सानु स्थापत्यचान् हिंसतोऽपि न प्रतिज्ञातिचार इति अपि चैतदायुष्मन् गौतम ! तुभ्यमपि रोचते एवमेतद्यथा मया व्याख्यातम्। एवमभिहितो गौतमः सद्वाचं सवाद वा समुदकं पेडलपुत्रमेवं वक्ष्यमाणमवादीत् तद्यथा नो खल्वायुष्मदकाभ्यमेतदेवं ययथा लोच्यते तद्रोचत इति इदमुकं भवति यदिदं जसकाविरती भूतविशेषणं कियते तचिरर्वतयाऽसाभ्यं न रोचत इति । तदेवं व्यवस्थिते भो उदक ये ते श्रमणा वा ब्राह्मणा वा एवं भूतशब्दविशेषणलेन प्रत्याख्यानमाचक्षते परैः टालव भापन्ते प्रत्याख्यानं स्वतः कुर्वन्तः कारयन्तथैवमिति सविशेषणं प्रत्यारूपानं नापन्ते तथैवमेव सविशेषणप्रत्याख्यानरूपणावसरे सामान्येन प्ररूपपन्ति एवं च प्ररूपपन्तो न खतु ते भ्रमणा वा निर्यथा वा यथाच भाषां भाषन्ते अतिनुताप 1 " 2 274 - ७ नाल न्दीयाध्य ॥४१०॥ ७ नाल न्दीयाध्य. ॥४११ ॥ Page #638 -------------------------------------------------------------------------- ________________ cिeaeseseatemeseseseseseise 275 यतीत्यनुतापिका तां, तथाभूतां च खलु ते भाषां भाषन्ते, अन्यथाभाषणे ह्यपरेण जानता बोधितस्य सतोऽनुतापो भवतीत्यतोऽनुतापिकेत्युच्यत इति । पुनरपि तेषां सविशेषणप्रत्याख्यानवतामुल्वणदोषोद्विभावयिषयाऽऽह-'अन्भाइक्वंती'त्यादि, ते ९ हि सविशेषणप्रत्याख्यानवादिनो यथावस्थितं प्रत्याख्यानं ददतः साधून गृह्णतश्च श्रमणोपासकानभ्याख्यान्ति-अभूतदोपोद्भाबनतोऽभ्याख्यानं ददति । किंचान्यत्-'जेहिंवि'इत्यादि, येष्वप्यन्येषु प्राणिषु भूतेषु जीवेषु सत्त्वेषु विषयभूतेषु विशिष्य ये संयम कुर्वन्ति संयमयन्ति, तद्यथा-ब्राह्मणो न मया हन्तव्य इत्युक्ते स यदा वर्णान्तरे तिर्यक्षु वा व्यवस्थितो भवति तद्वधे 8 ब्राह्मणवध आपद्यते, भूतशब्दाविशेषणात् , तदेवं तान्यपि विशेषव्रतानि सूकरो मया न हन्तव्य इत्येवमादीनि ते भूतशब्द-2 विशेषणवादिनोऽभ्याख्यान्ति-क्षयन्ति । किमित्यत आह–'कस्स ण'मित्यादि कस्माद्धेतोस्तदसद्भूतं दूषणं भवतीति ?, यस्मात्सांसारिकाः खलु प्राणाः परस्परजातिसंक्रमणभाजो यतस्ततस्त्रसाः प्राणिनः स्थावरखेन प्रत्यायान्ति स्थावराश्च त्रसबेनेति । त्रसकायाच्च सर्वात्मना वसायुष्कं परित्यज्य स्थावरकाये तद्योग्यकर्मोपादानादुत्पद्यन्ते, तथा स्थावरकायाच तदायुष्कादिना कर्मणा| विमुच्यमानास्त्रसकाये समुत्पद्यन्ते, तेषां च त्रसकाये समुत्पन्नानां स्थानमेतप्रसकायाख्यमघात्यम्-अघाताह भवति, यमात्तेन श्रावकेण वसानुद्दिश्य स्थूलप्राणातिपातविरमणं कृतं, तस्य तीव्राध्यवसायोत्पादकखाल्लोकगर्हितखाचेति, तत्रासौ स्थूलप्राणातिपातानिवृत्तः, तनिवृत्या च त्रसस्थानमधात्यं वर्तते, स्थावरकायाचानिवृत्त इति तद्योग्यतया तत्स्थानं घात्यमिति । तदेवं भवद| भिप्रायेण विशिष्ट सत्त्वोद्देशेनापि प्राणातिपातनिवृत्तौ कृतायामपरपर्यायापन प्राणिनं व्यापादयतो व्रतभङ्गो भवति, ततश्च न कस्स-16 चिदपि सम्यग्वतपालनं स्थादित्येवमभ्याख्यातम्-असद्भूतदोषोद्भावनं भवन्तो ददति । यदपि भवद्भिर्वर्तमानकालविशेष-181 सूत्रकृताङ्गेणखेन किलायं भूतशब्द उपादीयते असावपि व्यामोहाय केवलमुपतिष्ठते, तथाहि-भूतशब्दोऽयमुपमानेऽपि वर्तते, तद्यथा- नाक२ श्रुतस्क- देवलोकभूतं नगरमिदं, न देवलोक एव, तथात्रापि त्रसभूतानां त्रससदृशानामेव प्राणातिपातनिवृत्तिः कृता स्यात् , न तु सा- न्दीयाध्य, न्धे शीला-18| नामिति, अथ तादर्थे भूतशब्दोऽयं, यथा शीतीभूतमुदकं, शीतमित्यर्थः, एवं त्रसभूतास्त्रसवं प्राप्ताः, तथा च सति त्रसशब्देनैव । कीयावृत्तिः||गतार्थखात्पौनरुत्यं स्याद्, अथैवमपि स्थिते भूतशब्दोपादानं क्रियते, तथा च सत्यतिप्रसङ्गः स्यात् , तथाहि-क्षीरभूतवि- कृतेः प्रत्याख्यानं करोम्येवं घृतभूतं मे ददस्खैवं घटभूतः पटभूत इत्येवमादावप्यायोज्यमिति ॥ तदेवं निरस्ते भूतशब्दे॥४१२॥ सत्युदक आह सवायं उदए पेढालपुत्ते भगवं गोयम एवं वयासी-कयरे खलु ते आउसंतो गोयमा ! तुन्भे वयह तसा पाणा तसा आउ अन्नहा !, सवायं भगवं गोयमे उदयं पेढालपुसं एवं वयासी-आउसंतो उदगा ! जे तुन्भे वयह तसभूता पाणा तसा ते वयं वयामो तसा पाणा, जे वयं वयामो तसा पाणा ते तुम्भे वयह तसभूया पाणा, एए संति दुवे ठाणा तुल्ला एगट्ठा, किमाउसो ! इमे भे सुप्पणीयतराए भवइ तसभूया पाणा तसा, इमे भे दुप्पणीयतराए भवइ-तसा पाणा तसा, ततो एगमाउसो! पडिक्कोसह एकं अभिणंदह, ॥४१॥ अयंपि भेदो से णो णेआउए भवइ ॥ भगवं च णं उदाहु-संतेगइआ मणुस्सा भवंति, तेसिं च णं एवं वृत्तपुत्वं भवइ-णो खलु वयं संचाएमो मुंडा भवित्ता अगाराओ अणगारियं पवइत्तए, सावयं ण्हं अणुपुषेणं गुत्तस्स लिसिस्सामो, ते एवं संखवेंति ते एवं संखं ठवयंति ते एवं संखं ठावयंति नन्नत्थ अभिओएणं गाहावइचोरग्गहणविमोक्खणयाए तसेहिं पाणेहिं निहाय दंडं, तंपि तेसिं कुसलमेव भवइ ॥ (सू०७५) सद्वाचं सवादं वोदकः पेढालपुत्रो भगवन्तं-गौतममेवमवादीद , तद्यथा-हे आयुष्मन् गौतम ! कतरान्प्राणिनो यूयं वदथ, वसा एव ये प्राणाः-प्राणिनस्त एव त्रसाः प्राणा इत्युतान्यथेति, एवं पृष्टो भगवान् गौतमस्तमुदकं सद्वाचं पेढालपुत्रमेवमवादीत् , नद्यथाआयुष्मनुदक ! यान्प्राणिनो यूयं वदथ त्रसभूताः-त्रसवेनाविभूताः प्राणिनो नातीता नाप्येष्याः, किं तु ? वर्तमानकाल एव त्रसाः प्राणा इति, तानेव वयं वदामस्वसाः-सख प्राप्तास्तत्कालवर्तिन एव प्रसाः प्राणा इति, एतदेव व्यत्ययेन विभणिषु| राह-'जे वय'मित्यादि, यान् वयं वदामस्त्रसा एव प्राणास्त्रसा: प्राणास्तानेव यूयमेवं वदथ-सभूता एव प्राणानसभूताः | प्राणाः, एवं च व्यवस्थिते एते अनन्तरोक्ते द्वे अपि स्थाने एकार्थे-तुल्ये भवतो, न ह्यत्रार्थभेदः कश्चिदस्त्यन्यत्र शब्दभेदादिति, एवं च व्यवस्थिते किमायुष्मन् ! युष्माकमयं पक्षः सुष्ठ प्रणीततरो----युक्तियुक्तः प्रतिभासते ?, तद्यथा-त्रसभूता एव प्राणास्त्रसभूताः प्राणा इति, अयं तु पक्षो दुष्प्रणीततरो 'भवति' प्रतिभासते भवतां ?, तद्यथा-वसा एव प्राणास्त्रसाः प्राणाः, सन्ति चैकार्थत्वेन (सति चैकार्थत्वे ) भवतां कोऽयं व्यामोहो ? येन शब्दभेदमात्रमाश्रित्यात एक पक्षमाकोशयथ द्वितीयं बभिनन्दथ | इति । तदयमपि तुल्येऽप्यर्थे सत्येकस्य पक्षस्याकोशनमपरस्य सविशेषणपक्षस्याभिनन्दनमित्येष दोषाभ्युपगमो भवता 'नो नैया|यिको' न न्यायोपपन्नो भवति, उभयोरपि पक्षयोः समानखात् , केवलं सविशेषणपक्षे भूतशब्दोपादानं मोहमावहतीति ।। यच्च भवताऽस्माकं प्राग्दोपोद्भावनमकारि, तद्यथा-त्रसानां वधनिवृत्तौ तदन्येषां वधानुमतिः स्यात साधोः, तथा भूतशब्दानु Saasarasasroassage99990799239299%20020292929HAN तित्राणिनो यूयं वदाइत्युतान्यथेति, एवं दृष्टा तयथा-हे आयुष्म Page #639 -------------------------------------------------------------------------- ________________ 276 eseeeeeeeee ॥४१३॥ तप्टेन र भवितव्यता तब सत्यापन व्यापादयामयोगेन, भाइमा सडिण्डियाचारोऽनुज्ञानाचक्षते, तयथा वधकर्मोदयाद्रा सूत्रकताओं पादानेनन्तरमेव वसं स्थावरपर्यायापमं व्यापादयतो व्रतभङ्ग इत्येतत्कुचोद्यजातं परिहतुकाम आह-णमिति वाक्यालङ्कारे, भग-1|| नाल२ श्रुतस्क- वान्गौतमखामी, चशब्दः पुनःशब्दार्थे, पुनराह, तद्यथा-'सन्ति' विद्यन्ते एके केचन लघुकर्माणो मनुष्याः प्रव्रज्या कर्तुमस- न्दीयाध्य. न्धे शीला- मर्थाः, तद्व्यतिरेकेणैव धर्म चिकीर्षवः, तेषां चैवमध्यवसायिनां साधोधर्मोपदेशप्रवणस्याग्रत इदमुक्तपूर्व भवति, तद्यथा-भोः। शीयावतिः साधो न खलु वयं शक्नुमो मुण्डा भवितुं-प्रव्रज्यां ग्रहीतुमगाराद्-गृहादनगारता-साधुभावं प्रतिपत्तुं, वयं त्वानुपूर्येण-क्रमशो 'गोत्रस्येति गां त्रायत इति गोत्रं-साधुखं तस्य साधुभावस्य पर्यायेण-परिपाव्याऽऽत्मानमनुश्लेषयिष्यामः, इदमुक्तं भवति-पूर्व देशविरतिरूपतया श्रावकधर्म गृहस्थयोग्यमनिन्द्यमनुपालयामः, ततोऽनुक्रमेण पश्चाच्छ्रमणधर्ममिति । तत एवं ते 'संख्यां'व्यवस्था 'श्रावपन्ति' प्रत्याख्यानं कुर्वन्तः प्रकाशयन्ति, तद्यथा-नान्यत्राभियोगेन, स चामियोगो राजाभियोगो गणाभियोगो बला-18 मियोगो देवताभियोगो गुरुनिग्रहश्चेत्येवमादिनाभियोगेन व्यापादयतोऽपि त्रसं न व्रतमङ्गः । तथा गृहपतिचोरविमोक्षणतयेत्यस्यायमर्थः कस्यचिद्गृहपतेः षट् पुत्राः, तैश्च सत्यपि पितृपितामहकमायाते महति वित्ते तथाविधकर्मोदयाद्राजकुलभाण्डा-18 मारे चौर्यमकारि, राजपुरुषैश्च भवितव्यतानियोगेन गृहीतास्ते इत्येके, परे खन्यथा व्याचक्षते, तद्यथा-रनपुरे नगरे रत्नशेखरो नाम राजा, तेन च परितुष्टेन रत्नमालाग्रमहिषीप्रमुखान्तःपुरस्य कौमुदीप्रचारोऽनुज्ञातः, तदवगम्य नागरलोकेनापि राजानुमत्या || खकीयस्य स्त्रीजनस्य तथैव क्रीडनमनुमतं, राज्ञा च नगरे सडिण्डिमशब्दमाघोषितं, तद्यथा-अस्तमनोपरि कौमुदीमहोत्सवे MC॥४१३॥ ॥ प्रवृत्ते यः कश्चित्पुरुषः समुपलभ्यते नगरमध्ये तस्याविज्ञप्तिकः शरीरनिग्रहः क्रियत इति, एवं च व्यवस्थिते सत्येकस्य वणिजः 19 षट् पुत्राः, ते च कौमुदीदिने क्रयविक्रयसंव्यवहारव्यग्रतया तावत्स्थिता यावत्सविताऽस्तमुपगतः । तदनन्तरमेव स्थगितानि च 18 नगरद्वाराणि, तेषां च तत्कालात्ययान्न निर्गमनमभूत , ततस्ते भयसंभ्रान्ता नगरमध्य एवात्मानं गोपयिता स्थिताः, ततो नि1 क्रान्ते कौमुदीप्रचारे राज्ञाऽऽरक्षिकाः समाहूयादिष्टाः-यथा सम्यक् निरूपयत यूयं नात्र नगरे कौमुदीचारे कश्चित्पुरुषो व्यव-19 स्थित ? इति, तैरप्यारक्षिकैः सम्यग् निरूपयद्भिरुपलभ्य षड्वणिपुत्रवृत्तान्तो यथावस्थित एव राज्ञे निवेदिता, राज्ञाऽप्याज्ञामाकुपितेन तेषां षण्णामपि वधः समादिष्टः, ततस्तत्पिता पुत्रवधसमाकर्णनगुरुशोकविहलोऽकाण्डापतितकुलक्षयोद्मान्तलोचनः किंकर्तव्यतामृढतया गणितविधेयाविधेयविशेषो राजानमुपस्थितोऽवादीच्च गद्गदया गिरा-यथा मा कृथा देवासाकं कुलक्षयं, गृह्यतामिदमस्मदीयं कुलक्रमायातं स्वभुजोपार्जितं प्रभूतं द्रविणजातं, मुच्यतां मुच्यताममी षट् पुत्राः, क्रियतामयमस्माकमनुग्रह । इति । एवमभिहितो राजा तद्वचनमनाकर्ण्य पुनरपि सविशेषमादिदेश, असावपि वणिक्सर्ववधाशङ्की सर्वमोचनानभिप्रायं राजा नमवेत्य पश्चानां मोचनं याचितवान् , तानप्यसौ राजा न मोक्तुमना इत्येवमभिगम्य चतुर्मोचनकृते सादरं विज्ञप्तवान् तं, तथापि राजा तमनादृत्य कुपितवदन एव स्थितः, ततस्त्रयाणां विमोचने कृतादरस्तत्पिताऽभूत , तानप्यमुश्चन्तं राजानं ज्ञाखा गणितस्वापराधो द्वयोर्मोचनं प्रार्थितवान् , तत्राप्यवज्ञाप्रधानं नृपतिमवगम्य ततः पौरमहत्तमसमेतो राजानमेवं विज्ञप्तवान् , तद्यथा देवाकाण्ड एवासाकं कुलक्षयः समुपस्थितः, तसाच भवन्त एव त्राणायालम् , अतः क्रियतामेकमत्पुत्रविमोचनेन प्रसाद इति 1 भणिखा पादयोः सपौरमहत्तमः पतितो, राज्ञापि संजातानुकम्पेन मुक्तस्तदेको ज्येष्टपुत्र इति । तदेवमस्य दृष्टान्तस्य दार्टान्तिक योजनेयं, तद्यथा-साधुनाऽभ्युपगतसम्यग्दर्शनमवगम्य भावकमखिलप्राणातिपातविरतिग्रहणं प्रति चोदितोऽप्यशक्तितया यदा न 10 सर्वप्राणातिपातविरतिं प्रतिपद्यते, यथाऽसौ राजा वणिजाऽत्यर्थ विज्ञापितोऽपि न पडपि पुत्रान् मुमुक्षति, नापि पश्चचतुखिद्वि-10 सूत्रकृताले संख्या पुत्रानिति, तत एकविमोक्षणेनात्मानं कृतार्थमिव मन्यमानः स्थितोऽसौ, एवं साधोरपि श्रावकस्य यथाशक्ति व्रतं गृहत-18|७नाळ२ धुतस्क- स्तदनुरूपमेवाणुव्रतदानमविरुद्धमिति, यथा च तस्य वणिजो न शेषपुत्रवधानुमतिलेशोऽप्यस्ति, एवं साधोरपि न शेषप्राणिवधानुमति- न्दीयाभ्य. न्धे शीला-1 प्रत्ययजनितः कर्मबन्धो भवति, किं तर्हि ?, यदेव व्रतं गृहीत्वा यानेव सत्त्वान् बादरान् संकल्पजप्राणिवधनिवृत्या रक्षति तनि-1 कीयावृत्तिः मित्तः कुशलानुबन्ध एवेत्येतत्सूत्रेणैव दर्शयितुमाह-'तसेहि'मित्यादि, वसन्तीति त्रसाः-द्वीन्द्रियादयस्तेभ्यः सकाशानिधाय ॥४१४॥ निहाय वा परित्यज्येतियावत् कं ?-दण्डयतीति दण्डस्तं परित्यज्य, बसेषु प्राणातिपातविरतिं गृहीत्वेत्यर्थः, 'तदपि च त्रसप्राणातिपातविरमणव्रतं तेषां' देशविरतानां कुशलहेतुत्वात्कुशलमेव भवति ।। यच्च प्रागभिहितं, तद्यथा-तमेव त्रसं स्थावरपर्यायापचं नागरकमिव बहिःस्थं व्यापादयतोऽवश्यंभावी व्रतमा इत्येतत् परिहतुकाम आह तसावि वुचंति तसा तससंभारकडेणं कम्मुणा णामं च णं अन्भुवगयं भवइ, तसाउयं च णं पलिक्वीणं भवइ, तसकायट्ठिइया ते तओ आउयं विप्पजहंति, ते तओ आउयं विप्पजहित्ता थावरत्ताए पञ्चायंति । थावरावि वुचंति थावरा थावरसंभारकडेणं कम्मुणा णामं च णं अन्भुवगयं भवा, थावराउयं च णं पलिक्वीणं भवइ, थावरकायहिइया ते तओ आउयं विप्पजहंति तओ आउयं विप्पजहिता भुजो परलोइयत्साए पचायति, ते पाणावि वुचंति, ते तसावि वुचंति, ते महाका ॥४१४॥ या ते चिरहिइया ॥ (सूत्र ७६) 'प्रसा अपि' द्वीन्द्रियादयोऽपि प्रसा इत्युच्यन्ते च प्रसाः ससंमारकतेन कर्मणा भवन्ति, संभारो नामावश्यतया कर्मणो 000000000000000000 estaesesecto Jain Education Interational Page #640 -------------------------------------------------------------------------- ________________ सूत्रह.७० सूत्रकृताङ्गे २ श्रुतस्कन्धे शीलाकीयावृत्तिः ॥४१५॥ OP 27 विपाकानुभवेन वेदनं, तोह त्रसनाम प्रत्येकनामेत्यादिकं नामकर्माभ्युपगतं भवति, सखेन यत्परिवद्धमायुष्कं तद्यदोदयप्राप्तं भवति, तदा प्रससंभारकृतेन कर्मणा वसा इति व्यपदिश्यन्ते, न तदा कथश्चित्स्थावरखव्यपदेशः, यदाच तदायुः परिक्षीणं भवति, णमिति वाक्यालकारे, त्रसकायस्थितिकं च कर्म यदा परिक्षीणं भवति, तच्च जघन्यतोऽन्तर्मुहूर्तमुत्कृष्टतः सातिरेकसहस्रदयसागरो| पमपरिमाणं, तदा ततखसकायस्थितेरभावात्तदायुष्कं ते परित्यजन्ति, अपराण्यपि तत्सहचरितानि कर्माणि परित्यज्य स्थावरखेन प्रत्यायान्ति, स्थावरा अपि स्थावरसंभारकृतेन कर्मणा तत्रोत्पद्यन्ते, स्थावरादिनाम च तत्राभ्युपगतं भवति, अपराण्यपि तत्सहचरितानि सर्वात्मना त्रसख परित्यज्य स्थावरखेनोदयं यान्ति इति, एवं च व्यवस्थिते कथं स्थावरकायं व्यापादयतो गृहीतत्रसकायप्राणातिपातनिवृत्तेः श्रावकस्य व्रतभङ्ग इति । किंचान्यत्-'थावराउयं च 'मित्यादि, यदा तदपि स्थावरायुष्कं परिक्षीणं भवति तथा स्थावरकायस्थितिश्च, सा जघन्यतोऽन्तर्मुहूर्तमुत्कृष्टतोऽनन्तकालमसंख्येयाः पुद्गलपरावर्ता इति, ततस्तत्कायस्थितेरभावात्तदायुष्कं परित्यज्य 'भूयः' पुनरपि पारलौकिकखेन स्थावरकायस्थितेरभावात् त्रसलेन सामर्थ्यात्प्रत्यायान्ति, तेषां च सानानन्वर्थिकान्यभिधानान्यभिधित्सुराह-'ते पाणावी'त्यादि, ते त्रससंभारकृतेन कर्मणा समुत्पन्नाः सन्तः सामान्यसंज्ञया प्राणा अप्युच्यन्ते, तथा विशेषतः 'त्रस भयचलनयो रिति धात्वर्थानुगमाद्भयचलनाभ्यामुपपेतास्त्रसा अप्युच्यन्ते, तथा महान् कायो येषां ते महाकायाः योजनलक्षप्रमाणशरीरविकुर्वणात , तथा चिरस्थितिका अप्युच्यन्ते, भवस्थित्यपेक्षया त्रयस्त्रिं. शत्सागरोपमायुष्कसद्भावाद, ततस्त्रसपर्यायव्यवस्थितानामेव प्रत्याख्यानं तेन गृहीतं, न तु स्थावरकायत्वेन व्यवस्थितानामपीति । यस्तु नागरकदृष्टान्तो भवतोपन्यस्तः असावपि दृष्टान्तदाान्तिकयोरसाम्यात्केवलं भवतोऽनुपासितगुरुकुलबासित्वमावि-16 करोति, तथाहि-नगरधर्मेर्युक्तो नागरिकः स च मया न हन्तव्य इति प्रतिज्ञां गृहीत्वा यदा तमेव व्यापादयति बहिःस्थितं नालपर्यायापमं तदा तस्य किल व्रतभङ्ग इति भवतः पक्ष इति, स च न घटते, यतो यो हि नगरधमैरुपेतः स बहिःस्थोऽपि नाग- न्दीयाध्य | रिक एव, अतः पर्यायापन इत्येतद्विशेषणं नोपपद्यते, अथ सामस्त्येन परित्यज्य नगरधर्मानसौ वर्तते अतस्तमेवेत्येतद्विशेषणं| श्रावकप्र नोपपद्यते, तदेवमत्र वसः सर्वात्मना त्रसत्वं परित्यज्य यदा स्थावरः समुत्पद्यते तदा पूर्वपर्यायपरित्यागादपरपर्यायापनत्वात्रस त्याख्यान| एवासौ न भवति, तद्यथा-नागरिकः पयां प्रविष्टस्तद्धर्मोपेतत्वात्पूर्वधर्मपरित्यागाच नागरिक एवासौ न भवतीति ।। स्य सविष यता पुनरप्यन्यथोदकः पूर्वपक्षमारचयितुमाह सवायं उदए पेढालपुत्ते भयवं गोयमं एवं वयासी-आउसंतो गोयमा! णत्थि णं से केइ परियाए जणं समणोवासगस्स एगपाणातिवार विरएवि दंडे निक्खित्ते, कस्स णं तं हेउं ?, संसारिया खलु पाणा, थावरावि पाणा तसत्ताए पञ्चायति, तसावि पाणा थावरत्ताए पञ्चायंति, थावरकायाओ विप्पमुच्चमाणा सवे तसकायंसि उववजंति, तसकायाओ विप्पमुच्चमाणा सवे थावरकायंसि उववनंति, तेसिं च णं थावरकायंसि उववन्नाणं ठाणमेयं धत्तं ॥ सवायं भगवं गोयमे उदयं पेढालपुत्तं एवं क्यासी-णो खलु आउसो! अस्माकं वत्तवएणं तुम्भं चेव अणुप्पवादेणं अस्थि णं से परियाए जे णं समणोवासगस्स सब ॥४१५॥ पाणेहिं सबभूएहिं सबजीवहिं सबसत्तेहिं दंडे निक्खित्ते भवइ, कस्स णं तं हे ?, संसारिया खलु पाणा, तसावि पाणा थावरत्ताए पञ्चायंति, थावरावि पाणा तसत्ताए पञ्चायंति, तसकायाओ विप्पमुश्चमाणा सवे थावरकासि उववजंति, थावरकायाओ विप्पमुच्चमाणा सबे तसकायंसि उववजंति, तेसिं च गं तसकायंसि उववन्नाणं ठाणमेयं अघतं,ते पाणावि वुचंति, ते तसावि वुचंति,ते महाकाया ते चिरट्ठिया, ते बहुयरगा पाणा जेहिं समणोवासगस्स सुपञ्चक्खायं भवति, ते अप्पयरागा पाणा जेहिं समणोवासगस्स अपञ्चक्खायं भवइ, से महया तसकायाओ उवसंतस्स उवट्ठियस्स पडिविरयस्स जन्नं तुन्भे वा अन्नो वा एवं बदह-णत्थि णं से केइ परियाए जसि समणोवासगस्स एगपाणाएवि दंडे णिक्खित्ते, अयंपि भेटे से णो णेयाउए भवइ ॥ सूत्रं ७७॥ सदाचं सवादं वोदकः पेढालपुत्रो भगवन्तं गौतममेवमवादीत् , तद्यथा-आयुष्मन् गौतम! नास्त्यसौ कश्चित्पर्यायो यसिनेकप्राणातिपातविरमणेपि श्रमणोपासकस विशिष्टविषयामेव प्राणातिपातनिवृत्तिं कुर्वतो दण्डः-प्राण्युपमर्दनरूपो निक्षिप्तपूर्व:परित्यक्तपूर्वो भवति, इदमुक्तं भवति-श्रावकेण त्रसपर्यायमेकमुद्दिश्य प्राणातिपातविरतिवतं गृहीतं, संसारिणां च परस्परगम-21 नसंभवात् ते च त्रसाः सर्वेऽपि किल स्थावरखमुपगतास्ततश्च सानामभावामिविषयं तत्पत्याख्यानमिति । एतदेव प्रश्नपूर्वकं दर्षयितुमाह-'कस्स गं तं हेउ'मित्यादि, णमिति वाक्यालकारे, कस्य हतोरिदमभिधीयते, केन हेतुनेत्यर्थः । सांसारिकाः प्राणाः परस्परसंसरणशीला यतस्ततः स्थावराः सामान्येन त्रसतया प्रत्यायान्ति, असा अपि स्थावरतया प्रत्यायान्ति । तदेवं संसारिणां परस्परगमनं प्रदाधुना यत्परेण विवक्षितं तदाविष्कुर्वमाह-थावरकायाओ'इत्यादि, स्थावरकायादिप्रमुच्यमानाः खायुषा तत्सहचरितैश्च कर्मभिः सर्व-निरवशेषाखसकाये समुत्पद्यन्ते, घसकायादपि तदायुषा विप्रमुच्यमानाः सर्वे स्थावरकाये 298580003200202525200992906 Page #641 -------------------------------------------------------------------------- ________________ 278 292020 सूत्रकृताङ्गे समुत्पद्यन्ते, तेषां च त्रसानां सर्वेषां स्थावरकायसमुत्पन्नानां स्थानमेतद् घात्यं वर्तते. तेन श्रावकेण स्थावर कायवधनिवृत्तेरकर- ७ नाल२ श्रुतस्क- णाद्, अतः सर्वस्य त्रसकायस्य स्थावरकायखेनोत्पत्तर्निविपयं तस्य श्रावकस्य त्रसवधनिवृत्तिरूपं प्रत्याख्यानं प्राप्नोति, तद्यथा- न्दीयाध्य. न्धे शीला- केनचिद्वतमेवंभूतं गृहीतं यथा-मया नगरनिवासी न हन्तव्यः, तच्चोद्वसितं नगरम् , अतो निर्विपयं तत्तस्य प्रत्याख्यानम् , एव- श्रावकाकीयावृत्तिः मत्रापि सर्वेषां सानामभावानिर्विषयत्वमिति ॥ एवमुदकेनाभिहिते सति तदभ्युपगमेनैव गौतमस्वामी दुपयितुमाह-सद्वाचं त्याख्यानसवादं वा तमुदकं पेढालपुत्रं गौतमस्खाम्येवमवादीत् , तद्यथा-नो खल्वायुष्मन्नुदक! असाकमित्येतन्मगधदेशे आगोपा-3 स्य सविष॥४१६॥ लाङ्गनादिप्रसिद्धं संस्कृतमेवोच्चार्यते तदिहापि तथैवोच्चारितमिति, तदेवमसाकं संबन्धिना वक्तव्येन नैतदशोभनं, किं तर्हि ?, यता युष्माकमेवानुप्रवादेनैतदशोभनं, इदमुक्तं भवति-असद्वक्तव्येनास्य चोद्यस्यानुत्थानमेव, तथाहि--नैतद्भूतं न च भवति नापि कदाचिद्भविष्यति यदुत-सर्वेऽपि स्थावरा निलेपतया त्रसत्वं प्रतिपद्यन्ते, स्थावराणामानन्त्यात्रसानां चासंग्ख्येयखेन तदाधार18| त्वानुपपत्तेरित्यभिप्रायः, तथा वसा अपि सर्वेऽपि न स्थावरत्वं प्रतिपन्ना न प्रतिपद्यन्ते नापि प्रतिपत्स्यन्ते, इदमुक्तं भवति-र | यद्यपि विवक्षितकालवर्तिनस्वसाः कालपर्यायेण स्थावरकायत्वेन यास्यन्ति तथापि अपरापरत्रसोत्पत्त्या त्रसजात्यनुच्छेदान्न कदाचिदपि त्रसकायशून्यः संसारो भवतीति, तदेवमस्मन्मतेन चोद्यानुत्थानमेव, अभ्युपगम्य च भवदीयं पक्षं युष्मदभ्युपगमेनैव परिहियते-तदेव पराभिप्रायेण परिहरति-अस्त्यसौ पर्यायः-स चायं-भवदभिप्रायेण यदा सर्वेऽपि स्थावरास्त्रसत्वं प्रतिपद्यन्ते ॥४१६॥ यस्मिन्पर्याये-अवस्थाविशेषे श्रमणोपासकस्य कृतत्रसप्राणातिपातनिवृत्तेः सतः त्रसत्वेन च भवदभ्युपगमेन सर्वप्राणिनामुत्पत्तेः तैश्च सर्वप्राणिभित्रसत्वेन भूतैः-उत्पन्नः करणभूतैस्तेषु वा विषयभूतेषु दण्डो निक्षिप्तः-परित्यक्तः, इदमुक्तं भवति-यदा सर्वेऽपि स्थावराः भवदभिप्रायेण त्रसत्वेनोत्पद्यन्ते तदा सर्वप्राणिविषयं प्रत्याख्यानं श्रमणोपासकस्य भवतीति । एतदेव प्रश्नपूके दर्शयितुमाह -'कस्स णं हेउ'मित्यादि, सुगम यावत्रसकाये समुत्पन्नानां स्थानमेतदधात्यम्-अघातार्ह, तत्र विरतिसद्भावादित्यभिप्रायः । ते च सा नरकतिर्यङ्नरामरगतिभाजः सामान्यसंज्ञया प्राणिनोऽप्यभिधीयन्ते, तथा विशेषसंज्ञया भयचलनोपेतत्वात्रसा अप्युच्यन्ते, तथा महान् कायः-शरीरं येषां ते महाकायाः, वैक्रियशरीरस्य योजनलक्षप्रमाणत्वादिति । तथा चिरस्थितिकाः त्रयविंशत्सागरोपमपरिमाणत्वाद्भवस्थितेः, तथा (च) ते प्राणिनखसा बहुतमा-भूयिष्ठा यैः श्रमणोपासकस्य 31 सुप्रत्याख्यानं भवति, सानुद्दिश्य तेन प्रत्याख्यानस्य ग्रहणात् तदभ्युपगमेन च सर्वस्थावराणां त्रसत्वेनोत्पत्तेरतस्तेऽल्पतरकाः प्राणिनो यैः करणभूतैः श्रावकस्याप्रत्याख्यानं भवति, इदमुक्तं भवति-अल्पशब्दस्याभाववाचित्वान सन्त्येव ते येष्वप्रत्याख्यानमितीत्येवं पूर्वोक्तया नीत्या 'से' तस्य श्रमणोपासकस्य महतस्त्रसकायादुपशान्तस्य-उपरतस्य प्रतिविरतस्य सतः सुप्रत्याख्यानं भवतीति संबन्धः, तदेवं व्यवस्थिते णमिति वाक्यालङ्कारे ययूयं वदथान्यो वा कश्चित्तद्यथा-नास्त्यसावित्यादि सुगम यावत् 'योणेयाउए भवइति ।। साम्प्रतं बसानां स्थावरपर्यायापनानां व्यापादनेनापि न व्रतभङ्गो भवतीत्यर्थस्य प्रसिद्धये दृष्टान्तत्रयमाह भगवं च णं उदाहु नियंठा बलु पुच्छियबा-आउसंतो! नियंठा इह खलु संतेगइया मणुस्सा भवंति, तेसिं च एवं वृत्तपुत्वं भवइ-जे इमे मुंडे भवित्ता अगाराओ अणगारियं पचइए, एसिं च णं आमरणं ताए दंडे णिक्वित्ते, जे इमे अगारमावसंति एएसिणं आमरणंताए दंडे णो णिक्वित्ते, केई चणं समणा सूत्रकृताङ्गे जाव वासाई चउपंचमाई छट्ठद्दसमाई अप्पयरो वा भुजयरोवा देसं दुईज्जित्ता अगारमावसेज्जा ?, हंता ७ नाल२श्रुतस्क- वसेन्जा, तस्स णं तं गारत्थं वहमाणस्स से पच्चक्खाणे भंगे भवइ, णो तिणढे समहे, एवमेव समणोवास- न्दीयाध्य. न्धे शीला गस्सवि तसेहिं पाणेहिं दंडे णिक्वित्ते, थावरेहिं पाणेहिं दंडे णो णिक्खित्ते, तस्स णं तं थावरकायं वह- श्रावकश्रीयावृत्तिः । माणस्स से पच्चक्रवाणे णो भंगे भवइ, से एवमायाणह ? णियंठा!, एबमायाणियत्वं ॥ भगवं च णं उदाहु त्याख्यान नियंठा ग्बलु पुच्छियवा-आउसंतो नियंठा! इह खलु गाहार्वइ वा गाहावइपुत्तो वा तहप्पगारेहिं कुलेहिं ॥४१७॥ स्य सविष यता आगम्म धम्मं सवणवत्तियं उवसंकमज्जा ?, हंता उवसंकमज्जा, तेसिंचणंतहप्पगाराणं धम्म आइक्खियचे?, हंता आइविश्वयवे, किं ते तहप्पगारं धम्मं सोचा णिसम्म एवं वएजा-इणमेव निग्गंथं पावयणं सर्च अणुत्तरं केवलियं पडिपुण्णं संसुद्धं णेयाउयं सल्लकत्तणं सिद्धिमग्गं मुत्तिमग्गं निजाणमग्गं निवाणमग्गं अविनहमसंदिदं मखदुग्नप्पहीणमग्गं, एत्थं ठिया जीवा सिझंति वुझंति मुचंति परिणिवायंति सबदुक्वाणमंतं करेंति, तमाणाए तहा गच्छामो तहा चिट्ठामो तहा णिसियामो तहा तुयधामो तहा भुंजामो तहा भामामो तहा अन्भुट्ठामो तहा उट्ठाए उद्धेमोत्ति पाणाणं भूयाणं जीवाणं सत्ताणं संजमेणं संजमामोत्ति वएजा ?, हंता वएज्जा, किं ते तहप्पगारा कप्पंति पवावित्तए ?, हंता कप्पंति, किं ते तहप्पगारा ॥४१७॥ कप्पंनि मुंडावित्तए ?, हंता कप्पंति, किं ते तह पगारा कप्पंति सिक्खावित्तए ?, हंता कप्पंति, किं ते तहप्पगारा कप्पंनि उवहावित्तए ?, हंता कप्पंति, तेसिं च णं तहप्पगाराणं सवपाणेहिं जाव सबसत्तेहिं Sakesesesceneseeeeeeeeeeeeeeeeeeeeeeeeeeeeeees POP00300999999999000000000000000000000 Page #642 -------------------------------------------------------------------------- ________________ सूत्रकृताङ्गे २ श्रुतस्क =धे शीलाकीयावृत्तिः !|४१८॥ 279 दंडे णिवित्ते ?, हंना णिक्खित्ते, से णं एयारूवेणं विहारणं विहरमाणा जाव वासाई चउपंचमाई छट्ठद्दसमाई वा अप्पयरो वा भुजगरो वा दे दृइजेत्ता अगारं वएज्जा ?, हंता वएज्जा, तस्स णं सङ्घपाणेहिं जाव समतेहिं दंडे णिग्वित्ते ?, णो इणट्ठे समट्ठे, से जे से जीवे जस्स परेण सङ्घपाणेहिं जाव सबसत्तेहिं दंडे णोणिबित्ते से जे से जीवे जस्स आरेणं सङ्घपाणेहिं जाव सत्तेहिं दंडे णिक्खित्ते, से जे से जीवे जस्स इयाणि सवपाणेहिं जाव सत्तेहिं दंडे णो णिक्खिते भवइ, परेणं असंजए आरेणं संजए, इयाणिं असंजए, असंजयस्स णं सङ्घपाणेहिं जाव सत्तेहिं दंडे णो णिक्खिते भवइ, से एवमायाणह ? नियंठा !, से एवमायाणियां ॥ भगवं च णं उदाहु नियंडा खलु पुच्छिया-आउसंतो ! नियंठा इह खलु परिवाइया वा परिवाइआओ वा अन्नयरेहिंतो तित्थाययणेहिंतो आगम्म धम्मं सवणवत्तियं उवसंकमेज्जा ?, हंता उवसंकमेजा, किं तेसिं तहप्पगारेणं धम्मे आइक्खियचे ?, हंता आइक्खियधे, तं चेव उवद्वावित्तए जाव कप्पंति ?, हंता कप्पंति, किं ते तहप्पगारा कप्पंति संभुंजित्तए ?, हंता कप्पंति, तेणं एयारूवेणं बिहारेणं विहरमाणा तं चैव जाव अगारं वज्जा ?, हंना वएज्जा, ते णं तहप्पगारा कप्पंति संभुंजित्तए ?, णो इणट्ठे समट्ठे से जे से जीवे जे परेणं नो कप्पंति संभुंजित्तए, से जे से जीवे आरेणं कप्पंति संभुंजिन्तए, से जे से जीवे जे इयाणीं णो कप्पंति संभुंजित्तए, परेणं अस्समणे आरेणं समणे, इयाणिं अस्समणे, अस्समणेणं सद्धिं णो कप्पंति समणाणं निग्गंधाणं संभुंजित्तए, से एवमायाणह? शेयंठा !, से एवमायाणियां ॥ सूत्रं ७८ ॥ णमिति वाक्यालङ्कारे, चशब्दः पुनः शब्दार्थ, पुनरपि भगवान् गौतम स्वाम्येवाह – खौद्धत्य परिहरणार्थ मपरानपि तत्स्य विरान् साक्षिण: कर्तुमिदमाह - 'निर्ग्रन्धा' युष्मत्स्थविरा: खलु प्रष्टव्याः, तद्यथा - आयुष्मन्तो निर्ग्रन्था ! युष्माकमप्येतद्वक्ष्यमाणमभिम तमाहोस्विनेति, अवष्टम्भेन वेदमाह, युष्माकमप्येतदभिप्रेतं यदहं वच्मि, तद्यथा - शान्तिः - उपशमस्तत्प्रधाना एके केचन मनुष्या भवन्ति, न नारकतिर्यग्देवाः, किं तर्हि ?, मनुष्याः, तेऽपि नाकर्मभूमिजा नापि म्लेच्छा अनार्या वा, तेषां चार्यदेशोत्पन्नानामुपशमप्रधानानाम् एतद् उक्तपूर्वं भवति - अयं व्रतग्रहणविशेषो भवति, तद्यथा - य इमे मुण्डा भूत्वाऽगाराद्-गृहान्निर्गत्यानगारतां प्रतिपन्नाः - प्रत्रजिता इत्यर्थः, एतेषां चोपर्यामरणान्तं मया दण्डो निक्षिप्तः - परित्यक्तो भवति, इदमुक्तं भवति - कश्चित्तथा विधो मनुष्यो यतीनुद्दिश्य व्रतं गृह्णाति, तद्यथा- न मया यावज्जीवं यतयो हन्तव्याः, तथा ये चेमेऽगारं गृहवासमावसन्ति तेषां दण्डो निक्षिप्त इत्येवं केषांचिद् व्रतग्रहणविशेषे व्यवस्थिते सति इदमपदिश्यते तत्र केचन श्रमणाः प्रत्रजिताः कियन्तमपि कालं प्रव्रज्या पर्यायं प्रतिपाल्य, तमेव कालविशेषं दर्शयति- यावद्वर्षाणि चत्वारि पञ्च वा षड् दश वा, अस्य चोपलक्षणार्थत्वादन्योऽपि कालविशेषो द्रष्टव्यः, तमेवाह - अल्पतरं वा प्रभूततरं वा कालं तथा देशं च 'दूहजित्त'ति विहृत्य कुतश्चित्कर्मोदयात्तथाविधपरिणतेरगारं गृहवास वसेयुः - गृहस्था भवेयुरित्येवंभूतः पर्यायः किं संभाव्यते । उत नेत्येवं पृष्टा निर्ग्रन्थाः प्रत्यूचुः - हन्त गृहवासं व्रजेयुः, तस्य च यतिवधगृहीतव्रतस्य तं गृहस्थं व्यापादयतः किं व्रतभङ्गो भवेदुत नेति ?, आहुर्नेति, एवमेव श्रमणोपासकस्यापि त्रसेषु दण्डो निक्षिप्तो न स्थावरेष्विति, अतस्त्रसं स्थावरपर्यायापनं व्यापादयतस्तत्प्रत्याख्यानभङ्गो न भवतीति ।। साम्प्रतं पुनरपि पर्यायापन्नस्यान्यथात्वं दर्शयितुं द्वितीयं दृष्टान्तं प्रत्याख्यातृविषयगतं दर्शयितुकाम आह - भगवानेव गौतमस्वाम्याह, तद्यथा - गृहस्थाः यतीनामन्ति के समागत्य धर्म श्रुत्वा सम्यक्त्वं प्रतिपद्य तदुत्तरकालं संजातवैराग्याः प्रव्रज्यां महीत्वा पुनस्तथाविधकर्मोदयात्तामेव त्यजन्ति, ते व पूर्व गृहस्थाः सर्वारम्भप्रवृत्तास्तदारतः प्रत्रजिताः सन्तो जीवोपमर्द्दपरित्यक्तदण्डाः पुनः प्रत्र| ज्यापरित्यागे सति नो परित्यक्तदण्डाः, तदेवं तेषां प्रत्याख्यातॄणां यथावस्थात्रयेऽप्यन्यथात्वं भवत्येवं त्रसस्थावरयोरपि द्रष्टव्यम्, एतच्च 'भगवं च णमुदाहु' रित्यादेर्ग्रन्थस्य 'से एवमायाणियवं' इत्येतत्पर्यवसानस्य तात्पर्य, अक्षरघटना तु सुगमेति खबुद्ध्या कार्या ॥ तदेवं द्वितीयं दृष्टान्तं प्रदर्श्याधुना तृतीयं दृष्टान्तं परतीर्थिकोद्देशेन दर्शयितुमाह- 'भगवं चणं उदाहु इत्यादि, यावत् से | एवमायाणियवं 'ति उत्तानार्थं । तात्पर्यार्थस्त्वयं पूर्वं परिव्राजकादयः सन्तोऽसंभोग्याः साधूनां गृहीतश्रामण्याः साधूनां संभोग्याः संवृत्ताः पुनस्तदभावे त्वसंभोग्या इत्येवं पर्यायान्यथात्वं त्रसस्थावराणामप्यायोजनीयमिति ॥ तदेवं दृष्टान्तत्रये प्रथमे दृष्टान्ते हन्तव्यविषयभूतो यतिगृहस्थभान पर्यायभेदो दर्शितो द्वितीये दृष्टान्ते प्रत्याख्यातृविषयगतो गृहस्थयति पुनर्गृहस्थभेदेन पर्यायभेदः प्रदर्शितः, तृतीये तु दृशन्ते परतीर्थिकसाधुभावोनिष्क्रमणभेदेन संभोगासंभोगद्वारेण पर्याय भेदो व्यवस्थापित इति । तदेवं दृष्टान्तप्राचुर्येण निर्दोषां देशनिरविं प्रसाध्य पुनरपि तद्गतमेव विचारं कर्तुकाम आह भगवं च णं उदाहु तेगइया समणोवासगा भवंति, तेसिं च णं एवं वृत्तपुत्रं भवइ-णो खलु वयं संचाएमो मुंडा भविता अगराओ अणगारियं पचइत्तए, वयं णं चाउद्दसमुद्दिद्वपुणिमासिणीसु पडिपुण्णं पोसहं सम्मं अणुपालेमा गा विहरिस्सामो, थूलगं पाणाइवायं पचक्खाइस्सामो, एवं धूलगं मुसावायं थूलगं अदिन्नादाणं थूलगं मेहुणं थूलगं परिग्गहं पञ्चकखाइस्सामो, इच्छा परिमाणं करिस्सामो, दुविहं तिथि For Private Personal Use Only ७ नाव न्दीयाध्य. श्रावकप्रत्याख्यान स्य सवि यता ॥४१८॥ Page #643 -------------------------------------------------------------------------- ________________ 280 सूत्रकृताओं २ श्रुतस्क न्धे शीला ७नालन्दीयाध्य. श्रावकत्याख्यानस्व सविप यता कीयावृत्तिः ॥४१९॥ ॥१९॥ हेणं, मा खलु ममट्ठाए किंचि करेह वा करावेह वा तत्थवि पञ्चक्खाइस्सामो, ते णं अभोचा अपिचा असिणाइत्ता आसंदीपेढियाओ पचारुहिता, ते तहा कालगया किं वत्तवं सिया-सम्मं कालगतसि ?, वत्सवं सिया, ते पाणावि बुचंति ते तसावि वुचंति ते महाकाया ते चिरहिया, ते बहुतरगा पाणा जेहिं समणोवासगस्स सुपञ्चक्खायं भवइ, ते अप्पयरागा पाणा जेहिं समणोवासगस्स अपचक्खायं भवइ, इति से महयाओ जपणं तुम्भे वयह तं चेव जाब अयंपि भेदे से णो णेयाउए भवा॥ मग । णं उदाहु संतेगइया समणोवासगा भवंति, तेसिं च णं एवं युत्तपुवं भवइ, णो खलु वयं संचाएमो मुंडा भवित्ता अगाराओ जाव पचहत्तए, णो खलु वयं संचाएमो चाउद्दसट्टमुदिपुण्णमासिणीसु जाब अणुपालेमाणा विहरिसए, वयंणं अपच्छिममारणंतियं संलेहणाजूसणाजूसिया भत्तपाणं पडियाइक्लियाजाब कालं अणवकंखमाणा विहरिस्सामो, सर्व पाणाहवायं पञ्चक्खाइस्सामोजाव सर्व परिग्गहं पक्खाइस्तामो तिविहं तिविहेणं, मा वलु ममहाए किंचिवि जाव आसंदीपेडियाओ पच्चोरुहिता एते तहा कालगया, किं वत्तवं सिया संमं कालगयत्ति ?, वत्तई सिया, ते पाणावि वुचंति जाव अयंपि भेदे से णो णेयाउए भवह ॥ भगवं च णं उदाहु संतेगइया मणुस्सा भवंति, संजहा-महइच्छा महारंभा महापरिग्गहा अहम्मिया जाव दुप्पडियाणदा जाब सबाओ परिग्गहाओ अप्पडिविरया जावज्जीवाए, जेहिं समणोषासगस्स आयाणसो आमरणंताए दंडे णिक्खित्ते, ते ततो आउगं विप्पजहंति, ततो भुजो सगमादाए दुग्गइगामिणो भवंति, ते पाणावि वुचंति ते तसावि वुचंति ते महाकाया ते चिरहिया ते बहुयरगा आयाणसो, इति से महयाओ णं जपणं तुन्भे वदह तं चेव अयंपि भेदे से णो णेयाउए भवद ॥ भगवं च णं उदाहु संतेगइया मणुस्सा भवंति, तंजहा-अणारंभा अपरिग्गहा धम्मिया धम्माणुया जाव सधाओ परिग्गहाओ पडिविरया जावज्जीवाए, जेहिं समणोवासगस्स आयाणसो आमरणंताए दंडे णिक्खिसे ते तओ आउगं विप्पजहंति ते तओ भुजो सगमादाए सोग्गइगामिणो भवंति, ते पाणावि वुचंति जाव णो णेयाउए भवइ ॥ भगवं च णं उदाहु संतेगइया मणुस्सा भवंति, तंजहा-अप्पेच्छा अप्पारंभा अप्पपरिग्गहा धम्मिया धम्माणुया जाव एगच्चाओ परिग्गहाओ अप्पडिविरया, जेहिं समणोवासगस्स आयाणसो आमरणंताए दंडे णिक्खिसे, ते तओ आउगं विप्पजहंति, ततो भुज्जो सगमादाए सोग्गइगामिणो भवंति, ते पाणावि बुचंति जाव णो णेयाउए भवइ ॥ भगवं च णं उदाहु संतेगइया मणुस्सा भवंति, तंजहा-आरणिया आवसहिया गामणियंतिया कण्हुई रहस्सिया, जेहिं समणोवासगस्स आयाणसो आमरणंताए दंडे णिक्खित्ते भवइ, णो बहुसंजया णो बहुपडिविरया पाणभूयजीवसत्तेहिं, अप्पणा सच्चामोसाइं एवं विप्पडिवेदेति-अहं ण हंतवो अन्ने हंतवा, जाव कालमासे कालं किचा अन्नयराई आसुरियाई किविसियाइं जाव उववत्तारो भवंति, तओ विप्पमुच्चमाणा भुजो एलमुयत्ताए तमोरूवत्ताए पच्चायंति, ते पाणावि वुचंति जाव णो णेयाउए भवइ ॥ भगवं च णं उदाहु संतेगइया पाणा दीहाउया जेहिं समणोवासगस्स आयाणसो आमरणंताए जाव दंडे णिक्खिसे भवइ, ते पुषामेव कालं करेंति, करित्ता पारलोइयत्ताए पञ्चायंति, ते पाणावि वुचंति ते तसावि बुचंति ते महाकाया ते चिरविड्या ते दीहाउया ते पहुयरगा, जेहिं समणोवासगस्स सुपञ्चक्खायं भवइ, जाव णो णेयाउए भव ॥ भगवं च णं उदाहु संतेगइया पाणा समाउया, जेहिं समणोवासगस्स आयाणसो आमरणंताए जाव दंडे णि- 1 क्खित्ते भवइ, ते सयमेव कालं करेंति करित्ता पारलोइयत्ताए पञ्चायंति, ते पाणावि वुचंति तसावि वुचंति ते महाकाया ते समाउया ते बहुयरगा जेहिं समणोवासगस्स सुपच्चक्खायं भवइ जाव णो णेयाउए भवइ ॥ भगवं च णं उदाहु संतेगइया पाणा अप्पाउया, जेहिं समणोवासगस्स आयाणसो आमरणंताए जाव दंडे णिक्खित्ते भवइ, ते पुवामेव कालं करेंति करेत्ता पारलोइयत्ताए पञ्चायंति, ते पाणावि वुचंति ते तसावि बुचंति ते महाकाया ते अप्पाउया ते बहुयरगा पाणा, जेहिं समणोवासगस्स सुपच्चक्खायं भवइ, जाव णो णेयाउए भवइ ॥ भगवं च णं उदाहु संतेगइया समणोवासगा भवंति, सेसिं च णं एवं वृत्तपुर्व भवइ-णो खलु वयं संचाएमो मुंडे भवित्ता जाव पच्चइत्तए, णो खलु वयं संचाएमो चाउद्दसट्ठमुहिट्ठपुण्णमासिणीसु पडिपुण्णं पोसह अणुपालित्तए, णो खलु वयं संचाएमो अपच्छिमं जाव विहरित्तए, वयं च णं सामाइयं देसावगासियं पुरत्या पाईणं वा पडिणं वा दाहिणं वा उदीणं वा एतावता जाव सबपाणेहिं जाव सबसत्तेहिं दंडे जिक्खिसे सबपाणभूयजीवसत्तेहिं खेमंकरे अहमंसि, तत्थ आरेणं जे cिeseeeeeeeeese भूत्रकृताङ्गे २ श्रुतस्कन्धे शीलाकीयावृत्तिः eseseerateseeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeees ७नालन्दीयाव्य. श्रावकत्याख्यान स्य सविषयता ॥४२०॥ eeseeseseaestereo ॥४२०॥ Page #644 -------------------------------------------------------------------------- ________________ Taerarseaseseare ॐॐॐॐॐॐॐॐॐ 281 तसा पाणा जेहिं समणोवासगस्स आयाणसो आमरणंताए दंडे णिक्खित्ते, तओ आउं विप्पजहंति विप्पजहिता तत्थ आरेणं चेव जे तसा पाणा जेहिं समणोवासगस्स आयाणसो जाव तेसु पञ्चायंति, जेहिं समणोवासगस्स सुपच्चवायं भवइ, ते पाणावि जाव अपि भेदे से०॥ (सूत्रं ७९)॥ पुनरपि गौतमस्वाम्युदकं प्रतीदमाह-तद्यथा-बहुभिः प्रकारैस्वससद्भावः संभाव्यते, ततश्चाशून्यस्तैः संसारः, तदशून्यत्वे 16न निर्चिपयं श्रावकस्य त्रसवधनिवृत्तिरूपं प्रत्याख्यानं । तदधुना बहुप्रकारत्रससंभूत्याऽशून्यतां संसारस्य दर्शयति-भगवानाह 'सन्ति' विद्यन्ते शान्तिप्रधाना वा एके केचन श्रमणोपासका भवन्ति, तेषां चेदमुक्तपूर्व भवति-संभाव्यते च श्रावकाणामेवंभूतस्य वचसः संभव इति, तद्यथा-न खलु वयं शक्नुमः प्रव्रज्यां ग्रहीतुं, किंतु ? वयं णमिति वाक्यालङ्कारे चतुद्देश्यष्टमीपौणेमासीपु संपूर्ण पौषधमाहारशरीरसत्कारब्रह्मचर्याच्यापाररूपं पौपधं सम्यगनुपालयन्तो विहरिष्यामः, तथा स्थूलप्राणातिपातमृषा| वादादत्तादानमैथुनपरिग्रहं प्रत्याख्यास्यामो 'द्विविध' मिति कृतकारितप्रकारद्वयेन अनुमतेः श्रावकस्याप्रतिषिद्धत्वात् तथा 'त्रिविधेनेति मनसा वाचा कायेन च, तथा 'मा' इति निषेधे 'खलु' इति वाक्यालङ्कारे मदर्थे पचनपाचनादिकं पौषधस्थस्य मम कृते मा कोष्ट, तथा परेण मा कारयत, तत्राप्यनुमतावपि सर्वथा यदसंभवि तत्प्रत्याख्यास्यामः, ते एवंभूतकृतप्रतिज्ञाः सन्तः श्रावकाः अभुक्खाऽपीखाऽस्नाखा च पौषधोपेतबादासन्दीपीठिकातः प्रत्यारुह्य अवतीर्य सम्यक् पौषधं गृहीला कालं | कृतवन्तः, ते तथाप्रकारेण कृतकालाः सन्तः किं सम्यककृतकाला उतासम्यगिति, कथं वक्तव्यं स्यादिति , एवं पृष्टनिग्रेन्थेरवसूत्रक. १||श्यमेवं वक्तव्यं स्यात्-सम्यकालगता इति, एवंच कालगतानामवश्यंभावी तेषां देवलोकेषूत्पादः, तदुत्पन्नश्च त्रस एव, ततश्च कथ सूत्रकृताङ्गे II निर्विषयता प्रत्याख्यानस्योपासकस्येति ।। पुनरन्यथा श्रावकोद्देशेनैव प्रत्याख्यानस्य विषयं प्रदर्शयितुमाह-गौतमस्वाम्येवार तथा नाल२ श्रुतस्क- 'सन्ति' विद्यन्ते एके केचन श्रमणोपासकाः, तेषां चैतदुक्तपूर्व भवति, तद्यथा-खलु न शकुमो वयं प्रव्रज्यां ग्रहीतं. नापिन्दीयाध्य, न्धे शीला- चतहेश्यादिषु सम्यक पोपधं पालयितुं, वयं चापश्चिमया संलेखनक्षपणया क्षपितकाया यदिवा संलेखनाजोषणया सेवनया कीयावृत्तिः | जोपिताः-सेविता उत्तमाथेगुणेरित्यवंभूताः सन्तो भक्तपानं प्रत्याख्याय 'कालं' दीर्घकालमनवकाशमाणा विहरिष्यामः इदमक्तं ॥४२॥ भवति-न वयं दीर्घकालं पोपधादिकं व्रतं पालयितुं समथोंः, किंतु वयं सर्वमपि प्राणातिपातादिकं प्रत्याख्याय संलेखनया 18 संलिखितकायाश्चतुर्विधाहारपरित्यागेन जीवितं परित्यक्तुमलमिति, एतत्सूत्रेणैव दर्शयति-'सचं पाणाइवाय'मित्यादि, सुगम, यावत्ते तथा कालगताः किं वक्तव्यमेतत्स्यात्-सम्यक् ते कालगता इति', एवं पृष्टा निग्रेन्था एतदचुः, यथा-ते सन्मनस:| शोभनमनसस्ते कालगता इति, ते च सम्यक्संलेखनया यदा कालं कुर्वन्ति तदाऽवश्यमन्यतमेषु देवलोकेषत्पद्यन्ते, तत्र चोत्पन्ना यद्यपि ते व्यापादयितुं न शक्यन्ते तथापि त्रसत्वात्ते श्रावकस्स त्रसवधनिवृत्तस्य विषयतां प्रतिपद्यन्ते ॥ पुनरप्यन्यथा प्रत्याख्यानस्य विषयमुपदर्शयितुमाह-भगवानाह-एके केचन मनुष्या एवंभूता भवन्ति, तद्यथा-महेच्छा महारम्भा महापरिग्रहा इत्यादि| सुगम, यावद्यैर्येषु वा श्रमणोपासकस्यादीयत इत्यादानं-प्रथमव्रतग्रहणं, तत आरभ्याऽऽमरणान्ताद्दण्डो निक्षिप्तः-पारेत्यक्तो | भवति, ते च तादृग्विधास्तस्माद्भवात्कालात्यये स्वायुषं विजहन्ति, त्यक्त्वा त्रसजीवितं ते भूयः पुनः खकर्म-खकृतं किल्बिष- ॥४२॥ मादाय-गृहीखा दुर्गतिगामिनो भवन्ति, एतदुक्तं भवति-महारम्भपरिग्रहखाते मृताः पुनरन्यतरपृथिव्यां नारकत्रसत्वेनोत्पद्यन्ते, ते च सामान्यसंज्ञया प्राणिनो विशेषसंज्ञया वसा महाकायाः चिरस्थितिका इत्यादि पूर्ववद्यावत् 'णो णेयाउए'त्ति पुनरप्यन्येन प्रकारेण प्रत्याख्यानस विषयं दर्शयितुमाह 'भगवं च णं उदाहरित्यादि, पूर्वोक्तेभ्यो महारम्भपरिग्रहवदादिभ्यो विपर्यस्ताः | सुशीलाः सुव्रताः सुप्रत्यानन्दाः साधव इत्यादि सुगम यावत् 'णो णेयाउए भवई'त्ति, एते च सामान्यश्रावकाः, तेऽपि त्रसे वेवान्यतरेषु देवेषूत्पद्यन्ते, ततोऽपि न निर्विषयं प्रत्याख्यानमिति ॥ किश्चान्यत्-'भगवं च णं उदाहु'रित्यादि सुगमं यावत् 'णो णेयाउए भवईत्ति, एते चाल्पेच्छादिविशेषणविशिष्टा अवश्यं प्रकृतिभद्रकतया सद्गतिगामित्वेन त्रसकायेषूत्पद्यन्त इति द्रष्टव्यं ॥ किश्चान्यत् 'भगवं च णं उदाहु' रित्यादि-गौतमखाम्येव प्रत्याख्यानस्य विषयं दर्शयितुमाह-एके केचन मनुष्या एवंभूता भवन्ति, तद्यथा-अरण्ये भवा आरण्यकाः-तीर्थिकविशेषाः तथा आवसथिकाः-तीर्थिकविशेषा एव, तथा ग्रामनिमत्रिकाः तथा 'कण्हुईरहस्सिय'त्ति कचित्कार्ये रहस्यकाः कचिद्रहस्यकाः, एते सर्वेपि तीर्थिकविशेषाः, ते च नो बहुसंयता हस्तपादादिक्रियासु, तथा ज्ञानावरणीयावृतखात् न बहु विरताः सर्वप्राणभूतजीवसत्त्वेभ्यस्तत्स्वरूपापरिज्ञानात्तद्वधादविरता इत्यर्थः। ते तीर्थिकविशेषा बहसंयताः खतोऽविरता आत्मना सत्यामृषाणि वाक्यानि 'एवं मिति वक्ष्यमाणनीत्या वियुञ्जन्ति, 'एवं विप्पडियेदेति' कचित्पाठोऽस्यायमर्थः-एवंविधप्रकारेण परेषां प्रतिवेदयन्ति-ज्ञापयन्ति, तानि पुनरेवंभूतानि वाक्यानि | दर्शयति, तद्यथा-अहं न हन्तव्योऽन्ये पुनर्हन्तव्याः तथाऽहं नाज्ञापयितव्योऽन्ये पुनराज्ञापयितव्या इत्यादीन्युपदेशवाक्यानि । ददति, ते चैवमेवोपदेशदायिनः स्त्रीकामेषु मूच्छिता गृद्धा अध्युपपन्ना यावद्वर्षाणि चतुःपञ्चमानि वा षड्दशमानि वा अतो ऽप्यल्पतरं वा प्रभूततरंवा कालं भुक्त्वा उत्कटा भोगा भोगभोगास्तान् ते तथाभूताः किश्चिदज्ञानतपःकारिणः कालमासे कालं कृखान्यतरेष्वासुरीयेषु स्थानेषु किल्विषेष्वसुरदेवाधमेषु स्थानेपूपपत्तारो भवन्ति, यदिवा प्राण्युपघातोपदेशदायिनो भोगामिलापुका || दुर्गतिगामिनावात्कालात्यये खायुपात प्रथमवतग्रहणं, त eseseeeeeeeeeeeeeeeeeeeeeeeceseseseseedee ececece Feseseseeeeeeeeeeeeeeeeeeseseser Page #645 -------------------------------------------------------------------------- ________________ सूत्रकृताङ्गे २ श्रुतस्क न्धे शीलाङ्कीयावृत्तिः ॥४२२॥ सूत्रकृताङ्गे २ तस्क न्धे शीलाङ्कीयावृत्तिः ॥४२३॥ 282 , 'असूर्येषु' निवान्धकारेषु फिल्मप्रधानेषु नरकस्थानेषु सन्ते च देवा नारका वा प्रसत्वं न व्यभिचरन्ति तेषु यद्यपि द्रव्याणातिपातो न संभवति तथापि ते भावतो व प्राणातिपातस्तद्विरतेर्विषतां प्रतिपद्यन्ते ततोऽपि देवलोकाता नरकोद्धृताः शिष्टपओन्द्रियति तथाविधमनुष्येषु चैतसमुत्पद्यन्ते तथा 'तमोरूपसाए' चि अन्धरधिरता प्रत्यायान्ति से चोभयोरप्यवस्थपोसत्वं न व्यभिचरन्ति इत्यतो न निर्विषयं प्रत्याख्यानम् एतेषु च द्रक्तोऽपि प्राणातिपातः संभवतीति ॥ साम्प्रतं प्रत्यक्षसिद्धमेव विषये दर्शयितुमाह-भगवं च उदाहरित्यादि, भगवानाह पो दि प्रत्याख्यानं गृह्णाति तथा द्दीर्घायुष्काः 'प्राणाः प्राणिनः, ते च नारकमनुष्यदेवा द्वित्रिचतुःपञ्चेन्द्रियतिर्यञ्चच संभवन्ति, ततः कथं निर्विषयं प्रत्याख्यानमिति:, शेषं सुगमं, यावत् 'णो णेयाउए भवद्द' ॥ एवमुत्तरसूत्रमपि तुल्यायुष्क विषयं समानयोगक्षेमवाद्व्याख्येयं ॥ तथाऽल्पायुष्कसूत्र मप्यतिस्पष्टत्वात्सूत्रसिद्धमेव, इयांस्तु विशेषो यावत्ते न म्रियन्ते तावत्प्रत्याख्यानस्य विपयस्त्रसेषु वा समुत्पन्नाः सन्तो, विषयतां प्रतिपद्यन्त इति । पुनरपि श्रावकाणामेव दिखतसमाश्रयणतः प्रत्याख्यानस्य विषयं दर्शयितुमाह - 'भगवं चणमित्यादि सुमर्म यावत् 'वयं णं सामाइयं देसायकासियति देवेऽवकाशो देशारकाशः तत्र भवं देशाकाशिक, हदमुक्त भवति पूर्वगृहीतस दिग्जत योजनशतादिकस्य यत्प्रतिदिनं संक्षिप्ततरं योजनगव्यूतिपचनगृदमर्यादादिकं परिमाणं विष संदेशावकाशिकमित्युच्यते देव दर्शयति- 'पुरत्या पायीण'मित्यादि, 'पुरस्थि' चि प्रातरेव प्रत्याख्यानावसरे दिगाश्रितमे बंभूतं प्रत्याख्यानं करोति तद्यथा 'प्राचीनं' पूर्वाभिमुखं प्राच्यां दिश्येतावन्मयाज्य गन्तव्यं तथा 'प्रतीचीनं' प्रतीच्यामपरस्यां दिशि तथा दक्षिणाभिमुखं- दक्षिणस्यामेवमुदीच्यां दिश्येतावन्यवाऽद्य पञ्चयोजनमात्रं तदधिकमूनवरं वा गन्तव्यमित्येवंभूतं स प्रतिदिनं प्रत्याख्यानं विधत्ते, तेन च गृहीतदेशावकाशिकेनोपासकेन सर्वप्राणिभ्यो गृहीतपरिमाणात्परेण दण्डो निक्षिप्त:परित्यक्तो भवति तथासौ श्रावकः सर्वशाणभूतजीवसचेषु क्षेमंकरोऽहमसि इत्येवमव्यवसायी भवति, रात्र गृहीतपरिमाणे देशे ये आरेण त्रसाः प्राणा येषु श्रमणोपासकस्यादान इत्यादेरारभ्याऽऽमरणान्तो दण्डो निक्षिप्तः - परित्यक्तो भवति, ते च त्राः प्राणाः स्वायुष् परित्यज्य तत्रैव गृहीतपरिमाणदेश एवं योजनादिदेशाभ्यन्तर एवं प्रसाः प्राणास्तेषु प्रत्यायान्ति ददमुकं भवति गृहीतपरिमाण सायुकं परित्यज्य सेवेवोत्पद्यन्ते तथ तेषु श्रमणोपासकख सुत्याख्यानं भवति उभयचापि सपा शेर्पा सुगम, पाप णो पाउ भवति' ।। , " तत्थ आरेणं जे तसा पाणा जेहिं समणोवासगस्स आयाणसो आमरणंताए दंडे णिक्खिते ते तओ आउं विप्पजहंति विप्पजहित्ता तत्थ आरेणं चैव जाव थावरा पाणा जेहिं समणोवासगस्स अट्ठाए दंडे अणिक्खिते अणट्टाए दंडे णिक्खित्ते तेसु पञ्चायंति, तेहिं समणोवासगस्स अट्ठाए दंडे अणिक्खित्ते अडाए दंडे णिक्रियते ते पाणानि तुति ते तसा ते चिरहिया जाव अपि भेदे से० ॥ तत्थ जे आ रेणं नसा पाणा जेहिं समणोवासगस्स आयाणसो आमरणंताए० तओ आरं विप्यजहंति विष्पजहिता तत् परेण जे तसा भायरा पाणा जहिं समणोवासगस्स आपाणसो आमरणंताए तेसु पचायति हिं समणोवास गरम सुपचवायं भवइ, ते पाणावि जाव अपि भेदे से० ॥ तत्थ जे आरेणं धाचरा पाणा जेहिं समणोपासगरस अड्डाए दंडे अणिक्खिसे अणट्टाए निक्सिते ते तओ आई विप्पति विष्पजहिसा तत्थ आरणं चैव जे तसा पाणा जेहिं समणोपासगरस आपाणसो आमरणंताए तेसु पचायनि तेसु समणोवासगस्म सुपयवा भव ते पाणावि जाव अपि भेटे से णो० ॥ तत्थ जे ने आरेणं जे थावरा पाणा जेहिं समणोवासगस्स अट्टाए दंडे अणिकिम्यते अणाए गिक्सित्ते, ते तओ आविष्क जति विप्यजहिता से तत्थ आरणं चैव जे भावरा पाणा जेहिं समणोवासगस्स अट्ठा दंडे अि अट्टाए णिक्खिते तेसु पच्चायति, तेहिं समणोवासगस्स अट्ठाए अणट्टाए ते पाणावि जाव अपि भेदे मे णो० ॥ तत्व जे ते आरणं भावरा पाणा जेहिं समणोचामरस अडाए इंडे अणिनिने अणट्टाए निओ आविष्पजति विप्यजहिता तत्थ परेण जे तसधावरा पाणा जेहिं समणोपासमस्स आपाणमो आमरणंता ने पचायति नहिं समणोवासगरस सुपननम्यायं भव मे पाणावि जाव अपि भेदे से णो या उए भव । तत्थ जे ने परेणं नसधावरा पाणा जेहिं समणोपासगरम आषाणसो आमरणंताए ते तओ आई विप्यजति विप्यजहिता तर आरणं जे नमा पाणा जेहिं समणोपासगरस आयाणमो आमरणंताए तेसु पथाति, मेहिं समणोवामगस्म सुपायं भव, ते पाणावि जाव अपि भेद्रे मे णो नेपाउए भव । नन्थ जे ते परेणं नसावरा पाणा जेहिं समणोवासगस्स आपाणमो आमरणंताए० ने तओ आई विप्पजति विप्पजहित्ता तत्थ आरेणं जे श्रावरा पाणा जेहिं समणोवासगरम अडाए दे अणिक्सिने अणद्वारा निक्लिने ते पचायनि, जेहिं समणोवासगस्म अडाए अणि ० ७ नाळ दीपाय. ||४२२|| ल न्यायाध्य. ॥४२३॥ Page #646 -------------------------------------------------------------------------- ________________ सूत्रकृताशे २ श्रुतस्कन्धे शीलाङ्कीयावृत्तिः ॥४२४॥ 283 rai angry क्खित्ते जाव ते पाणावि जाव अयंपि भेदे से णो० ॥ तत्थ ते परेणं तसधावरा पाणा जेहिं समणोवासगस्स आयाणसो आमरणंताए० ले त आई विप्पजहंति विप्पजहित्ता ते तत्व परेणं चेच जे तसचाचरा पाणा जेहिं समणोवासगस्स आपाणसो आमरणंताएं० तेसु पचायति, जेहिं समणोबासगस्स सुदवखायं भव, ते पाणावि जाव अपि भेदे से णो० ॥ भगवं च णं उदाहण एतं भूयं ण एतं भवं ण एतं भविस्संति जणं तसा पाणा वोच्छिजिहिंति धावरा पाणा भविस्संति, धावरा पाणावि वोच्छिजिहिंति तसा पाणा भविस्संति, अवोच्छिन्नेहिं तसथावरेहिं पाणेहिं जपणं तुभे वा अन्नो वा एवं वदह-स्थि णं से केइ परिवाए जाव णो णेयाउए भवइ ॥ ( सूत्रं ८० ) ॥ -- एवमन्यान्यप्यष्ट सूत्राणि द्रष्टव्यानि सर्वाण्यपि, नपरं तत्र प्रथमे सूत्रे देव यमाख्यातं राचैवंभूतं तद्यथा गृहीतपरिमाणे देशे ये सास्ते गृहीतपरिमाणदेशस्वास्तेष्वेव सेनृत्पद्यन्ते । तथा द्वितीयं सूत्रं सारादेशवर्तिनसाः आरादेशवर्तिषु स्थावरे नृत्ययन्ते ॥ तृतीये बारादेशपतिंनखसा गृहीतपरिमाणादेशाद्वहियें प्रसाः स्वावराय पृत्पद्यन्ते । तथा चतुर्यसूत्र खारादेशवर्तिनो ये स्थावरा से तद्देशवर्तिध्वेव सेत्पद्यन्ते ॥ पञ्चमं सूत्रं तु आरादेशवर्तिनो वे स्वारास्ते तदेशवर्तिस्थावरेत्पद्यन्ते ॥ षष्ठं सूत्रं तु परदेशवर्तिनो ये स्थावराले गृहीतपरिमायस्थे ( परदेशवर्त्तिषु प्रसस्थावरेत्पद्यन्ते ॥ सप्तम सिदं परदेशवर्तिनो ये सस्थावरास्ते आरादेशवर्तिषु सेत्पद्यन्ते ॥ अष्टमत्रं तु परदेशवर्तिनो ये सखायरास्ते आदेशपर्तिस्थाचरेत्पयन्ते ॥ नवमसूत्रं तु परदेशवर्तिनो ये सस्थावरास्ते परदेशवर्तिष्वेव त्रसस्थावरेषूत्पद्यन्ते । एवमनया प्रक्रियया नवापि सूत्राणि भणनीयानि, तत्र यत्र यत्र त्रसास्तत्रादानशः - आदेरारभ्य श्रमणोपासकेनामरणान्तो दण्डस्त्यक्त इत्येवं योजनीयं यत्र तु स्थावरास्तशार्थाय दण्डो न निक्षिप्तो न परित्वको नर्थाय च दण्डः परित्यक्त इति शेषाक्षरघटना तु स्वयुद्ध्या विधेवेति ॥ संदे बहुभिर्दृष्टान्तेः सविषयतां आपल्याख्यान प्रसाध्यानात्यन्तासंपत पोचख चैव दर्शवितुमाह-'भगवं चणं उदाह रित्यादि, भगवान गौतमस्वाम्युदकं प्रत्येतदाह वयचा नैवतमनादिके काले प्रामतिक्रान्तेनाप्येनन् काले मनायेर्तमानकाले (यत्) प्रसाः प्राणाः सर्वथा पिता खजात्युच्छेदेनोच्छेत्सन्ति-स्थावरा भविष्यन्तीति तथा स्थावराष प्राणिनः कालवेऽपि नैव समुच्छेत्खन्ति सा भविष्यन्ति यद्यपि तेषां परस्परसंक्रमेण गमनमस्ति तथापि न सामस्त्येनान्पतरेपामितरच सद्भावः तथादि न भूतः संभवोऽस्ति यत प्रत्याख्यानिनमेकं विहायापरेषां नारकाणां हीन्द्रियादीनां तिरथां मनुष्यदेवानां च सर्वदाऽप्यभावः एवं च त्रसविषयं प्रत्याख्यानं निर्विषयं भवति यदि तस्य प्रत्याख्यानिनो जीवत एव सर्वेऽपि नारकादयस्त्रसाः समुच्छिद्यन्ते, न चास्य प्रकारस्य संभवोऽस्त्युक्तन्यायेनेति, स्थावराणां चानन्तानामनन्तत्वादेव नासंख्येयेषु प्रसेपूत्पाद इति सुप्रतीतमिदं । तदेवमव्यवस्थापरैव प्राणिभिर्यद्वदत वृषमन्यो वा कविद्वदति तद्यथा - नास्त्यसौ पर्यायो पत्र श्रमणोपासकासविषयोऽपि दण्डपरित्याग इति तदेतदुक्तनीत्या सर्वमशोभनमिति । सांप्रतमुपसंनिरादभगवं चणं उदाहू आउसंतो ! उदगा जे खलु समणं वा माहणं वा परिभासेह मिति मन्नति आगमि सा जाणं आगमिता दंसणं आगमिता चरितं पावाणं कम्माणं अकरणपाए से खलु परलोगपलिमंचसाए चिड, जे खन्दुसमणं वा माहणं वा यो परिभासह मिति मनंति आगमिता णाणं आगमित्ता दंसणं आगमित्ता चरितं पावाणं कम्माणं अकरणयाए से खलु परलोगविसुद्धीए चिट्ठा, तए णं से उदए पेढालते भगवं गोपमं अणादायभाणे जामेव दिसिं पाउन्भूते तामेव दिसिं पहारेत्थ गमणाए ॥ भगवं चणं उदा आउतो उदगा ! जे खलु तहाभूतस्स समणस्स वा माहणस्स वा अंतिए एगमवि आरियं धम्मियं सुचवणं सोचा निसम्म अप्पणी चैव सुहमाए पडिलेहाए अणुत्तरं जोगखेमपर्य लंभिए समाणे सोवि ताय तं आदाइ परिजाणेति वंदति नम॑सति सकारेह संमाणेह जाच कलाणं मंगलं देवयं चेह पशुवासति ॥ नए णं से उदर पेढालपुत्ते भगवं गोपमं एवं वयासी - एतेसि णं भंते पहाणं पुि अनाणार असवणपाए अबोहिए अणभिगमेणं अदिट्ठाणं असुषाणं अनुयाणं अविनाषाणं अयोगडाणं अणिगाणं अविच्छिन्नाणं अणिसिद्वाणं अणिबूदाणं अणुवहारियाणं एपमहं णो सद्दहियं णो पसियं णो रोहयं एतेसि णं भंते पहाणं एहि जाणपाए सवणधार मोहिए जाव उदहारणयाए एयमई सरहामि पत्तियामि रोमि एवमेव से जहे तुम्भे वदह । तए णं भगवं गोपमे उदयं दाल एवं वयासीसरहाहि णं अजो पत्तियाहि णं अजो रोएहि मं अजो। एवमेषं जहा णं अम्हे वयामो, तए णं से उद पेढालपुत्ते भगवं गोयमं एवं वयासी - इच्छामि णं भंते! तुब्भं अंतिए चाउज्जामाओ धम्माओ पंचमहवयं सपदिकमणं धम्मं उपसंपत्ति णं विहरिए । तर णं से भगवं गोयमे उदयं पेढालपुतं महाय जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ, उवागच्छत्ता तए णं से उदए पेढालपुत्ते समणं भगवं महा ७ नाळ न्दीयाध्य. ॥४२४॥ Page #647 -------------------------------------------------------------------------- ________________ 284 esesesesesetest Keeeeeeeeeeesesesesenteneseseeeeeeeeeeeeeee eacaesesence सूत्रकृताओं वीरं तिक्खुत्तो आयाहिणं पयाहिणं करेइ, तिक्खुत्तो आयाहिणं पयाहिणं करित्ता वंदइ नमसति, वंदि- R७नाल२ श्रुतस्क- त्ता नमंसित्ता एवं वयासी-इच्छामि णं भंते ! तुन्भं अंतिए चाउजामाओ धम्माओ पंचमहत्वइयं सप- |न्दीयाध्य, न्धे शीला- डिक्कमणं धम्म उवसंपजित्ता णं विहरित्तए, तए णं समणे भगवं महावीरे उदयं एवं वयासी-अहासुहं कीयावृत्तिः देवाणुप्पिया! मा पडिबंधं करेहि, तए णं से उदए पेढालपुत्ते समणस्स भगवओ महावीरस्स अंतिए ॥४२५॥ चाउज्जामाओ धम्माओ पंचमहत्वइयं सपडिक्कमणं धम्म उवसंपजित्ता णं विहरइ सिबेमि ॥ (सूत्रं ८१)॥ इति नालंदइज्वं सत्तमं अज्झयणं समत्तं ॥ इति सूयगडांगवीयसुयक्खंधो समत्तो॥ ग्रंथाग्रं० २१००॥ "भगवं च णं उदाहुरित्यादि गौतमस्वाम्याह-आयुष्मनुदक! यः खलु श्रमणं वा-यथोक्तकारिणं माहनं वा-सब्रह्मचर्योपेतं. 'परिभाषते' निन्दति मैत्री मन्यमानोऽपि, तथा सम्यग ज्ञानमागम्य तथा दर्शनं चारित्रं च पापानां कर्मणामकरणाय समुत्थितः, स खलु लघुप्रकृतिः पण्डितंमन्यः 'परलोकस्य' सुगतिलक्षणस्य तत्कारणस्य वा सत्संयमस्य 'पलिमन्याय' तद्विलोड-% नाय तद्विघाताय तिष्ठति, यस्तु पुनर्महासची रत्नाकरवद्गम्भीरो न श्रमणादीन् परिभाषते तेषु च परमा मैत्री मन्यते सम्यग्दर्शनज्ञानचारित्राण्यनुगम्य तथा पापानां कर्मणामकरणायोत्थितः स खलु परलोकविशुद्ध्यावतिष्ठते, अनेन च परपरिभाषावर्जनेन यथावस्थितार्थखरूपदर्शनतो गौतमखामिना खौद्धत्यं परिहृतं भवति, तदेवं यथावस्थितमर्थ गौतमस्वामिनाऽवगमितोऽप्युदकः ॥४२५॥ पेढालपुत्रो यदा भगवन्तं गौतममनाद्रियमाणो यस्या एव दिशः प्रादुर्भूतस्तामेव दिशं गमनाय संप्रधारितवान् ॥ तं चैवमभिप्रायमुदकं दृष्ट्वा भगवान्गौतमखाम्याह, तद्यथा-आयुष्मन्नुदक! यः खलु तथाभूतस्य श्रमणस्य ब्राह्मणस्य वाऽन्तिके समीपे एकमपि योगक्षेमाय पद्यते-गम्यते येनार्थस्तत्पदं योगक्षेमपदं, किंभूतम् ?-आर्यम् आर्यानुष्ठानहेतुखादार्य, तथा धार्मिक तथा शोभनवचन सुवचनं सद्गतिहेतुखात् तदेवंभूतं पदं श्रुखा निशम्य-अवगम्य चात्मन एव तदनुत्तरं योगक्षेमपदमित्येवमवगम्य सूक्ष्मया कुशाग्रीयया बुद्ध्या 'प्रत्युपेक्ष्य' पर्यालोच्य तद्यथा अहमनेनैवंभूतमर्थपदं 'लम्भितः' प्रापितः सन्नसावपि तावल्लौकिकस्तमुपदेशदातारमाद्रियते-पूज्योऽयमित्येवं जानाति, तथा कल्याणं मङ्गलं देवतामिव स्तौति पर्युपास्ते च, यद्यप्यसौ पूजनीयः किमपि नेच्छति | तथापि तेन तस्य परमार्थोपकारिणो यथाशक्ति विधेयम् । तदेवं गौतमस्वामिनाभिहित उदक इदमाह-तद्यथा-एतेषां पदानां 18 18. पूर्वमज्ञानतयाऽश्रवणतयाऽबोध्या चेत्यादिना विशेषणकदम्बकेन न श्रद्धानं कृतवान् , साम्प्रतं तु युष्मदन्तिके विज्ञायैनमर्थ श्रद्द-18 |धेऽहं ॥ एवमवगम्य गौतमस्वाम्युदकमेवाह-यथा अस्मिन्नर्थे श्रद्धानं कुरु, नान्यथा सर्वज्ञोक्तं भवतीतिमखा, पुनरप्युदक एवमा-18 ह-इष्टमेवैतन्मे, किं खमुष्माचातुर्यामिकाद्धर्मात्पश्चयामिक धर्म सम्प्रति सप्रतिक्रमणमुपसंपद्य विहर्तुमिच्छामि ॥ ततोऽसौ गौत-12 IN मस्वामी तं गृहीखा तीर्थकरान्तिकं जगाम । उदकश्च भगवन वन्दिखा पञ्चयामिकधर्मग्रहणायोत्थितः, भगवताऽपि तस्य सप्र-12 तिक्रमणः पञ्चयामो धर्मोऽनुज्ञातः, स च तं तथाभूतं धर्ममुपसंपद्य विहरतीति । इति परिसमाप्त्यर्थे । ब्रवीमीति पूर्ववत् , सुध-10 || मेस्वामी स्वशिष्यानिदमाह, तद्यथा-सोऽहं ब्रवीमि येन मया भगवदन्तिके श्रुतमिति । गतोऽनुगमः। | सांप्रतं नयाः, ते चामी-नैगम१संग्रह२व्यवहार३र्जुसूत्रशब्द५समभिरूडै६वभूताख्याः सप्तैव, तेषां च मध्ये नैगमाद्याश्चखा-19 रोऽप्यर्थनयाः अर्थमेव प्राधान्येन शब्दोपसर्जनमिच्छन्ति, शब्दाद्यास्तु त्रयः शब्दनयाः शब्दप्राधान्येनार्थमिच्छन्ति । तत्र नैगमखेदं| ॥ १ देवताप्रतिमारूपत्वाचैत्यस्य देवतया गतार्थत्वान्न पृथग्निर्देशः, सूत्रे तु स्थापनायाः पूज्यतमत्वापेक्षया स्पष्टं पृथग्निर्देशः इति भाति । सूत्रकृताङ्गे खरूपं, तद्यथा-सामान्यविशेषात्मकस्य वस्तुनो नैकेन प्रकारेणावगमः-परिच्छेदो निगमस्तत्र भवो नैगमो, नैकगमो वा नैगमः- ७ नाल२ श्रुतस्क-12महासामान्यापान्तरालसामान्यविशेषाणां परिच्छेदकः, तत्र महासामान्यं सर्वपदार्थानुयायिनी सत्ता अपान्तरालसामान्य द्रव्यखजी-||न्दीयाध्य. न्धे शीला- वखाजीवखादिकं, विशेषाः परमाणवादयस्तद्गता वा शुक्लादयो गुणाः, तदेतत्रितयमप्यसाविच्छतीति, निलयनप्रस्थकादिदृष्टान्तैकीयावृत्तिः रनुयोगद्वारप्रसिद्धस्तत्स्वरूपमवसेयम् , अयं च नैगमः सामान्यविशेषात्मकवस्तुसमाश्रयणेऽपिन सम्यग्दृष्टिः, भेदेनैव सामान्यवि॥४२६॥ शेषयोराश्रयणात् , तन्मताश्रितनैयायिकवैशेषिकवत् । तथा संग्रहोऽप्येवखरूपः, तद्यथा-सम्यक पदार्थानां सामान्याकारतया ग्रहणं सङ्ग्रहः, तथाहि-अप्रच्युतानुत्पन्नस्थिरैकखभावमेव सत्तारूपं वस्खसावभ्युपगच्छति, सत्तातो व्यतिरिक्तस्यावस्तुत्वं खरविषा|णस्येव, स च संग्रहः सामान्य विशेषात्मकस्य वस्तुनः सामान्यांशस्यैवाश्रयणान्मिथ्यादृष्टिः, तन्मताश्रितसांख्यवत् । व्यवहारन-18 यस्य तु खरूपमिदं, तद्यथा-यथालोकग्राहमेव वस्तु, यथा च शुष्कतार्किकैः स्वाभिप्रायकृतलक्षणानुगतं तथाभूतं वस्तु न भव| त्येव, नहि प्रतिलक्षणमर्थानामात्मभेदो भवति, किं तर्हि , यथा यथा लोकेन विशिष्टभूयिष्ठतयाऽर्थक्रियाकारि वस्तु व्यवहियते | तथैव तस्वित्याबालगोपालानादिप्रसिद्धत्वाद्वस्तुस्वरूपस्येति, अयमप्युत्पादव्ययधौव्ययुक्तस्य वस्तुनोऽनभ्युपगमात् मिथ्यादृष्टिः, तथाविधरथ्यापुरुषवदिति । ऋजुसूत्रमतं विदं-ऋजु-प्रगुणं तच्च विनष्टानुत्पन्नतयाऽतीतानागतवपरित्यागेन वर्चमानकालक्षण-18 भावि यदस्तु तत्सूत्रयति-प्रतिपादयत्याधयतीति ऋजुसूत्रः, तस्यैवार्थक्रियाकारितया वस्तुखलक्षणयोगादिति, अयमपि सामान्य ॥४२६॥ शविशेषोभयात्मकस्य वस्तुनः सामान्यांशपरित्यागेन विशेषांशस्यैव समाश्रयणाच्छौद्धोदनिवन्न सम्यग्दृष्टिः, कारणभूतद्रव्यानभ्युपगमेन तदाश्रितविशेषस्यैवाभावादिति । शब्दनयस्वरूपं खिदं, तद्यथा-शब्दद्वारेपैलास्वार्थप्रतीत्यभ्युपगमाल्लिङ्गवचनसाधनोप नाति, तथाक विधेयम् ॥ तन न श्रद्धानं कन्यथा सर्व SER eaceaeseseseeeeeeee. Page #648 -------------------------------------------------------------------------- ________________ 285 ग्रहकालभेदाभिहितं वस्तु भिन्नमेवेच्छति, तत्र लिङ्गभेदाभिहितं वस्तन्यदेव भवति, तद्यथा-पुष्यस्तारका नक्षत्रमेवं संख्याभिनं जलमापो वर्षा ऋतुः, साधनभेद स्वयं-एहि मन्ये रथेन यास्यसि, नहि यातस्ते पिता, अस्थायमर्थः-एवं त्वं मन्यसे यथाऽहं रथेन, यास्यामीत्यत्र मध्यमोत्तमपुरुषयोर्व्यत्ययः, उपग्रहस्तु परस्मैपदात्मनेपदयाळत्ययः, तद्यथा-तिष्ठति प्रतिष्ठते रमते उपरमती-18 त्यादि, कालभेदस्तु अनिष्टोमयाजी पुत्रोऽस्य भविता, अस्थायमर्थः-अग्निष्टोग्याजी अग्निष्टोमेनेष्टवान् , भूते णिनिः, भवितेति भविष्यदनद्यतने लुट्, तत्रायमर्थः-णिनिप्रत्ययो भवितेत्यस्य संबन्धाद्भूतकालता परित्यज्य भविष्यत्कालतां प्रतिपद्यते, तेनेदमुक्तं भवति-एवंभूतोऽस्य पुत्रो भविष्यति योऽनिष्टोमेन यक्ष्यति । तदेवंभूतं व्यवहारनयं शब्दनयो नेच्छति, लिङ्गाधभिन्नांस्तु पर्यायान् अनेकविषयखेनेच्छति, तद्यथा-घटः कुटः कुम्भः इन्द्रः शक्रः पुरन्दर इत्यादि, अयमयर्थव्यञ्जनपर्यायोभयरूपस्य वस्तुनो व्यञ्जनपर्यायस्यैव समाश्रयणान्मिथ्यादृष्टिरिति । तथा पर्यायाणां नानार्थतया समभिरोहणात्समभिरूढो, न घयं घटादिपर्यायाराणामेकार्थतामिच्छति, तथाहि-घटनाद् घटः कुटनात्कुटः को भातीति कुम्भो, नहि घटनं कुटनं भवति, तथेन्दनादिन्द्रः पुर्दा-11 रणात्पुरन्दर इत्यादेरपि शब्दप्रवृत्तिनिमित्तस्य न परस्परानुगतिरिति, तंदयमपि मिथ्यादृष्टिः, पर्यायाभिहितधर्मवद्वस्तुनोऽनाश्र-18 यणाद् गृहीतप्रत्येकावयवान्धहस्तिज्ञानवदिति । एवंभूताभिप्रायस्वयं-यदैव शब्दप्रवृत्तिनिमित्तं चेष्टादिकं तस्मिन्घटादिके वस्तुनि तदैवासौ युवतिमस्तकारूढ उदकाचाहरणक्रियाप्रवृत्तो घटो भवति, न निर्व्यापारः, एवंभूतस्यार्थस्य समाश्रयणादेवंभूताभिधानो 18नयो भवति, तदयमप्यनन्तधर्माध्यासितस्य वस्तुनोनाश्रयणान्मिथ्यादृष्टिः, रसावल्यवयवे पद्यरागादौ कृतरनावलीव्यपदेशपुसूत्रकृ. २18 रुषवदिति । तदेवं सर्वेऽपि नयाः प्रत्येक मिथ्यारष्टयोऽन्योन्यसव्यपेक्षास्तु सम्यक्त्वं भजन्ति । अत्र च ज्ञानक्रियाभ्यां मोक्ष इतिप्रकृताङ्ग कृखा ज्ञानक्रियानययोः सर्वेऽप्येते स्वधिया समवतारणीयाः । तत्रापि ज्ञाननय ऐहिकामुष्मिकयोनिमेव फलसाधकत्वेनेच्छति। श्रुतस्क- न क्रियां, क्रियानयस्तु क्रियाभेव न ज्ञानं, परमार्थस्तूमयमपि समुदितमन्योऽन्यसव्यपेक्षं पंग्वन्धवदभिप्रेतकलसिद्धयेऽलमिति र वे शीला- एतदुभययुक्त एव साधुरभिप्रेतमर्थ साधयति, उक्तं च-"सन्वेसिपि णयाणं बहुविहवत्तव्यं णिसामेत्ता ॥ तं सवणयविसुद्धं | यावृत्तिः चरणगुणहिओ साहू ॥१॥" समाप्तमिदं नालन्दाख्यं सप्तममध्ययनम् ॥ इति समाप्तेयं सूत्रकृतद्वितीयाङ्गस्य टीका । कृता चेयं शीलाचार्येण वाहरिगणिसहायेन ॥ यदवाप्तमत्र पुण्यं टीकाकरणे मया समाधिभृता । तेनापेततमस्को भव्यः कल्याणभाग भवतु ॥१॥ ग्रंथानं (१२८५०)॥ १ सर्वेषामपि नयानां बहुविधवक्तव्यतां निशम्य । तत् सर्वनयसंमतं यत् चरणगुणस्थितः साधुः ॥१॥ सज्ञानवनि परस्परामातीतिसमभिरोमा नार सन्दीयाध्य. Sasaraorae 1४२७॥ - » ờớeeeeeeeợc इति श्रीमच्छीलाङ्काचार्यविरचितविवृतियुते श्रीसूत्रकृताङ्गे द्वितीयः श्रुतस्कन्धः समाप्तः __ समाप्तं च द्वितीयमङ्गमेवम् ॥ ॥४२७॥ a dasraeraorce Page #649 -------------------------------------------------------------------------- ________________ Page #650 -------------------------------------------------------------------------- ________________ ॥ अहम् ।। शीलाङ्काचार्यविरचितविवरणसमन्वितस्य श्रीआचाराङ्गसूत्रस्य || परिशिष्टानि ॥ Page #651 -------------------------------------------------------------------------- ________________ Page #652 -------------------------------------------------------------------------- ________________ श्रीशंखेश्वरपार्श्वनाथाय नमः ॥ 'वृद्धिपत्रकम् (ADDENDA & CORRIGENDA) P. L. 6 10 उग्गेणेत्यादि, सुद्दीए इत्यादि । अनयोरप्यों 2 37 वंदित्तु सव्वसिद्धे इत्यादि । तत्र 24 दव्वमित्यादि । ज्ञ3 9 आयारे इत्यादि । प्राचार 30 चरणमि(म्मी)त्यादि । चरणं 14 चरणेत्यादि । चरण 35 भावे इत्यादि । भाव17 जत्थ य जमित्यादि । यत्र 41 सत्थेत्यादि, अट्ठमए इत्यादि । स्पष्टे 21 आयारेत्यादि । क्षुल्लिका 3 जिय इत्यादि, निस्संगेत्यादि । तत्र 24 तस्सेत्यादि गाथा । तस्य 17 जीवो इत्यादि । तत्र 29 अायारो इत्यादि । आचर्यते 21 दव्वमित्यादि । शस्त्रस्य 22 सव्वेसिमित्यादि । सर्वेषां 26 दव्वमित्यादि । तत्र 25 आयारो इत्यादि । अयमाचारो 2 सुयं मे पाउसं तेणं भगवया एवमक्खायं30 पायारम्मीत्यादि । यस्माद् इहमेगेसि नो सन्ना भवति । अस्य 5 4 आयारेत्यादि, सत्थेत्यादि, पंचेत्यादि । उत्तानार्थाः 8 30 दव्वे इत्यादि । संज्ञा 22 अंगाणमित्यादि । स्पष्टा 36 आहारेत्यादि । आहारा24 सारो इत्यादि । स्पष्टव 9 नाममित्यादि । नाम27 बंभम्मि(म्मी)त्यादि । तत्र 17 तेरसेत्यादि । द्रव्यदिग् 37 संजोगे इत्यादि । संयोगेन 23 अछेत्यादि । तिर्यग्1 पगई इत्यादि । प्रकृतय 27 इंदग्गेत्यादि । प्रासा5 अम्बेत्यादि । अम्बष्ठ 30 दुपए [इत्यादि । चतस्रो 6 10 एगते इत्यादि, पडिलोमे इत्यादि, बीयंतरिए 9 33 अंतो इत्यादि । सर्वा इत्यादि । आसामर्थों ___102 सगडुद्धीत्यादि । महा1. अत्रेदमवधेयम्-शीलाचार्यविरचिताया आचाराङ्गवृत्तेर्हस्तलिखितेष्वादशेषु विद्यमाना अपि पाठा पागमोदयसमित्या प्रकाशितस्यास्य ग्रन्थस्य मूलसम्पादकैः केनाप्यभिप्रायेण आचाराङ्गवृत्तेर्मुद्रणावसरे प्रायो न गृहीताः, अतस्तत्समावेशार्थमिदं वृद्धिपत्रकमारभ्यते ॥ 2. इयमत्र पद्धतिः--मुद्रिते केवलं 'तत्र' इति पाठो वर्तते, हस्तलिखितादर्शषु तु 'वंदित्तु सव्व सिद्धे इत्यादि । तत्र' इति वर्तते । एवं च यः पाठोऽस्माभिहस्तलिखितादर्शानुसारेण वर्धितः ततः परम् ।' ईदृशं चिह्न विहितमस्तीति ज्ञेयम् । यत्र प्रत्यन्तरे किञ्चिद् विभिन्नः पाठो दृश्यते तत्प्रदर्शनार्थं '[प्र०]' इति निर्दिष्टम् । यत्राशुद्धः पाठोऽस्माकं प्रतिभातः तत्रास्मत्संशोधितः पाठः ( ) एतादृशकोष्ठकान्तः स्थापितः । यत्रापूर्णः पाठोऽस्माकं प्रतिभातः तत्र [ ] एतादृशकोष्ठकान्तः पाठोऽस्माभिः पूरितः ।। Jain Education Interational Page #653 -------------------------------------------------------------------------- ________________ 290 P. L. 10 जे मंदरस्सेत्यादि, सव्वेसिमित्यादि । ये 13 जत्थ इत्यादि । प्रज्ञा22 दाहिणेत्यादि, एयासिमित्यादि, हेट्ठा इत्यादि, एवमित्यादि, पुव्वा इत्यादि, सामु स्थाणीत्यादि, हेठेत्यादि । एताः 25 सोलस इत्यादि । षोड29 मणुया इत्यादि । मनु पन्नवगेत्यादि, पन्नवगदिसाए इत्यादि । प्रज्ञा___4 केसिमित्यादि । केषा11 अत्थि मे आया उववाए, नत्थि मे पाया उववाइए, केऽहं पासी ? के वा इअो चुए पेच्चा भविस्सामि ? त्ति । अस्ति ll जाण इत्यादि, सहेत्यादि, परेत्यादि । कश्चि 6 से पायावादी लोयावादी कम्मावादी त्ति । स 15 29 अकरिसुं च हं काराविसु च हं करो यावि समणुण्णे भविस्सामि त्ति । इह 165 एयावंतीत्यादि । एता16 12 अपरिण्णाय इत्यादि । सोऽयं 16 20 प्रणेगरूवाओ जोणीयो संधेइ त्ति । अनेक 17 21 तत्थेत्यादि । तत्र 27 तत्थेत्यादि । तत्र 34 इमस्सेत्यादि । तत्र 27 एतावंतीत्यादि । एया .. 36 जस्सेत्यादि । भग 9 पुढवीए इत्यादि । प्राग् 16 नाममित्यादि । स्पष्टा 18 दवमित्यादि । द्रव्य22 दुविहेत्यादि । पृथिवी 26 दुविहा इत्यादि । समा19 33 पुढवीत्यादि, हरियालेत्यादि, गोमेज्जेत्यादि, चंदप्पभेत्यादि, गाथाश्चतस्रः । अत्र . 38 वन्न इत्यादि । तत्र 7 वन्नमित्यादि । वर्णा15 जे बायर इत्यादि । यानि 25 रुक्खाणमित्यादि । यथा 30 प्रोसहीत्यादि । यथा P. L. 34 एगस्सेत्यादि । स्पष्टा 37 एएहीत्यादि । एभिः 41 उवयोगेत्यादि । तत्र 19 अट्ठीत्यादि । यथा21 22 जे बायरेत्यादि । तत्र 30 पत्थेत्यादि । यथा 34 लोएत्यादि । स्पष्टा 36 निउणेत्यादि । निपुणः 39 अणुसमयमित्यादि । तत्र बायरेत्यादि । बादर22 9 चंक्क (क)मणेत्यादि, आलेवणेत्यादि । चक्र12 एएहीत्यादि । एभि18 हलेत्यादि । तत्र 21 किंचीत्यादि । किञ्चित् 24 पाएत्यादि । यथा 27 नत्थि य स्ये(सी)त्यादि । पूर्वा32 पवयंतीत्यादि । इह 39 प्रणेत्यादि । अन 5 के इत्यादि । स्पष्टा 237 जो इत्यादि । यः 12 पुढवी (विमि-प्र०)त्यादि । स्पष्टा 14 एवमित्यादि । एव18 गुप्ता इत्यादि । तिसृ 24 अट्टेत्यादि । अस्य 21 संतीत्यादि । सन्ति 253 तत्थेत्यादि । तत्र 23 एत्थ सत्थेत्यादि । अत्र 1 आउस्सेत्यादि । अप्5 दुविहा ए(ये)त्यादि । स्पष्टा 7 सुद्धोदयेत्यादि । शुद्धो20 जे बायरेत्यादि । ये 20 जहेत्यादि । अथवा 4 ण्हाणे इत्यादि । स्नान 28 . 7 एएहिं [इत्यादि । एभिः 14 उस्सिचणेत्यादि । शस्त्रं 19 किंचीत्यादि । किञ्चित् Page #654 -------------------------------------------------------------------------- ________________ 291 12 P. L. 23 सेसाणीत्यादि । शेषाणीb जाए सद्धाए इत्यादि । यया 3 से बेमीत्यादि । सो30 लज्जमाणेत्यादि । लज्ज25 सत्यं चेत्थ अणुवीयी पासेत्यादि । शस्यन्ते 37 अदुवा अदिन्नादाणं ति । अथ3 एत्थ सत्थमित्यादि यावत् से हु मुणी परि ण्णायकम्मे त्ति । एत15 तेउस्स वीत्यादि । तेज19 दुविहेत्यादि । स्पष्टा 21 इंगालेत्यादि । दग्धे37 जहेत्यादि । यथे- .. 6 जे बायरेत्यादि । ये 11 दहणेत्यादि । दहनं 16 एए इत्यादि । एतैः 20 पुढवीत्यादि । पृथिवी 23 किंचीत्यादि । किञ्चि28 सेसाणी इत्यादि । उक्त33 से बेमीत्यादि । अस्य 6 जे दीहेत्यादि । य 362 वीरेहीत्यादि । घन 14 जे पमत्तेत्यादि । यो 31 लज्जमाणेत्यादि यावत् अण्णे वऽणेगरूवे पाणे विहिंसइ त्ति । अस्य 9 से बेमीत्यादि । तद35 एत्थ सत्थेत्यादि । अत्र 11 पुढवीए इत्यादि । यानि दुविहेत्यादि । वनस्पतयो 17 पत्तेया इत्यादि । बादराः 21 रुक्खा इत्यादि । वृश्च्य36 अग्गबी पा इत्यादि । तत्र 40 जहेत्यादि । यथे. 6 जहेत्यादि । यथा 9 नाणाविहेत्यादि । नाना13 पत्तेया इत्यादि । प्रत्ये 22 एएहीत्यादि । एतैः 39 31 साहारणेत्यादि । समा 36 एगस्सेत्यादि । एको 39 जोणीभूए इत्यादि । अत्र 5 चक्कागमित्यादि । यस्य 9 गूढसिरागमित्यादि । स्पष्टा11 सेवाल० इत्यादि । सेवा 15 एगस्सेत्यादि । एक19 एगस्सेत्यादि । नका30 पत्थेणेत्यादि । प्रस्थ34 जे बायरेत्यादि । ये 40 आहारेत्यादि । आहारः 2 आउज्जेत्यादि । पातो 8 एएहीत्यादि । एतैः। 13 कुप्पणीत्यादि । कल्प्यते 16 किंचेत्यादि । किञ्चित् 19 सेसा० इत्यादि । उक्त23 तन्नो करिस्सामि समुट्ठाए । अस्य 37 उड्ढे अवमित्यादि । प्रज्ञा पुणो इत्यादि । तत32 लज्जमाणे इत्यादि यावत् अण्णे वऽणेगरूवे पाणे विहिंसइ त्ति । प्राग्वत् 1 से बेमीत्यादि । सो36 एत्थ सत्थमित्यादि । एतस्मिन् 4 तसकायेत्यादि । त्रस्यन्ती 7 दुविहेत्यादि । द्विविधा ___ 12 नेरइएत्यादि । नारका 17 लिविहेत्यादि । अत्र ___ 1 दंसणेत्यादि, उवयोगेत्यादि । दर्शन 15 लक्खणमित्यादि । तुशब्दः 24 निक्खमेत्यादि । जघन्येन 30 मंसा इत्यादि । मांस30 मंसस्सेत्यादि, केईत्यादि। मांसार्थ 2 सेसा इत्यादि । उक्त477 से बेमीत्यादि । अस्य 4730 निज्जाइएत्यादि । एव 14 तत्थ तत्थेत्यादि । तत्र 48 30 लज्जमाणेत्यादि । पूर्ववत् 48 37 से बेमीत्यादि । तद49 18 एत्थ सत्थमित्यादि । प्राग्व 14 Page #655 -------------------------------------------------------------------------- ________________ P. 49 49 49 49 50 50 50 50 50 51 52 233386555.88 57 57 57 59 59 59 60 60 60 60 61 61 61 61 61 L. 25 29 33 38 8 37 37 19 13 वियणेत्यादि । व्यजन 18 वियणेत्यादि । व्यजन 23 सेसाइमित्यादि पोषाण श्रायंकेत्यादि । तकि इत्यादि ह लग्नमाखा पुढो पासेत्यादि । पूर्ववन्नेयं यावत् से हुगुणी परिन्नायकम्मे ति बेमि संप्रति वायुस्स योत्यादि वासीति । दुविहेत्यादि । वायुरेव उक्का लिएत्यादि । स्थित्वा 23 एपि जाणेत्यादि । एतस्मि 8 से वसुममित्यादि । से 22 सयणे त्ति गाहा । तत्र 31 38 जह देवस्सेत्यादि । यथा जे बायरेत्यादि । ये 37 लोगस्स य० गाहा । कण्ठया 1 3 लोगस्स य० गाहा । तत्र 12 2 24 39 14 35 42 लोगो त्ति य विजयो त्ति य० गाहा । कण्ठ्या लोगो भरिणश्रो० गाहा । तत्र विज (जि) यो० गाहा विजितः दव्वे खेत्ते० गाहा । नाम दब्बगुणो माहात संकुचिय० गाहा । जीवो देवकुरु० गाहा । क्षेत्रगुणे 1 मूले इकं गाहा मूलस्प 8 श्रोदय० गाहा । भावमूलं 19 नामं ठवणा० गाहा । तत्र 13 पंचसु० गाहा । तत्रे 23 जह सव्वपायवारणं • गाहा । यथा 32 श्रट्टविह कम्मरुक्खा० गाहा । यद 39 दुविहो य होइ मोहो० गाहा मोह 6 संसारस्य मूलमित्यादि । संसार 9 ते सयणेत्यादि । स्वजन: नामं ठवरणा० गाहा । यथा दव्वे खेत्ते० गाहा । द्रव्य नामं ठवरणा० गाहा, किइकम्म० गाहा । 292 P. 66 66 67 69 PENARTH PRICE88 70 71 72 73 73 74 72 35 75 75 76 76 77 74 32 7 80 80 81 83 84 84 18885 86 86 87 88888 89 . 89 नामकर्म 9 अट्ठविहेण उ कम्मेण एत्थ होइ ग्रहीगारो त्ति । गाथार्द्ध जे गुणे से मूलट्ठाणे । अस्य 90 90 17 35 16 34 36 17 10 16 14 31 13 35 31 1 38 28 25 8 37 3 संसारं छेत्तुमरणो० गाहा, माया मे ति गाहा । संसार सोहि इत्यादि ततो से एगया मूडभावं जयंति त्ति यावत् । शृणोति जेहिं वेत्यादि । वाशब्दः इच्चेवमित्यादि । अथवा जीविए इत्यादि वे तु उवादीत इत्यादि । उपादिते जाणित्तु इत्यादि ज्ञात्वा अणभिक्कतं च इत्यादि । चशब्द जाव इत्यादि । यावदस्य अरई आउट्टे से मेहावी । अस्य बीउसे गाहा पह भरणारणाए इत्यादि । श्राज्ञाप्यत विमुक्का इत्यादि विविधम् विद्यावि लोह इत्यादि क तं इत्यादि । तदि समिए इत्यादि । अथवा से अबुझमा इत्यादि यावद मुठे विप्परिसुर्वेद से इणं चेवेत्यादि । इदमेव उद्देगो इत्यादिश्यते तम्रो से एगवा रोगसमुष्याया समुपज्जति । तत तिविहेण इत्यादि । त्रिविधेन आसं च इत्यादि । श्रशां एयं पस्स इत्यादि । एतत् 3 39 जमिरणमित्यादि । यः 26 समुट्टिए इत्यादि यावत् निरामयो परि व्वए । सम्यक् 12 अदिस्स इत्यादि । क्रयश्च 1 23 दुबो देता शिवाईत्यादि द्विति 42 लद्धे इत्यादि । लब्धे 21 अन्नहा णमित्यादि । समिति 40 कामा इत्यादि । कामा Page #656 -------------------------------------------------------------------------- ________________ 106 109 22 100 293 P. L. P. 29 आययचक्खू । आयतं 106 22 से मइममित्यादि । स __25 से यमित्यादि । सेत्ति 107 5 से तं संबुज्झमाणे इत्यादि । यस्या 107 18 सिया तत्थेत्यादि । स्यात्तत्र 107 95 18 जे ममाइयमित्यादि । ममायितं 108 32 णारईमि(इं इ-प्र०)त्याद्यनुष्टुप् । तस्य हि 109 1 सद्दे इत्यादि । यस्मा16 पंतं इत्यादि । प्रान्तं 109 28 दुव्वसु इत्यादि । वसु 110 10 जं दुक्खमित्यादि । यद् दुःखं 111 36 अवि य इत्यादि । अपि 111 5 से जं च इत्यादि । स कुशलो 112 18 उद्देसो इत्यादि । उद्दिश्यते 113 35 पढमे इत्यादि, उद्देसम्मि इत्यादि । प्रथमो 113 4 नाम ठवणा इत्यादि । सुगमा 113 7 दव्वे इत्यादि । ज्ञशरीर 114 100 15 सीयमित्यादि । शीत 114 100 24 इत्थी इत्यादि गाथा । स्त्रीपरिषहः 115 100 27 जे इत्यादि गाथा। तीव्रो 116 33 धम्मम्मि जो इत्यादि । धर्मे 116 100 37 सीईभूमो इत्यादि गाथा । उप 117 100 42 अभय इत्यादि गाथा । अभय4 निव्वाणसुहमित्यादि गाथा । सुखं 117 101 __10 डज्झइ इत्यादि गाथा । दह्यते 18 सीउण्हमित्यादि गाथा । शीतं 23 सीयाणि य इत्यादि गाथा । शीतानि 118 101 28 सुत्ता इत्यादि सूत्रम् । अस्य 36 सुत्ता इत्यादि । सुप्ता 102 7 जह सुत्त इत्यादि । सुप्तो 118 102 11 एसेव य इत्यादि गाथा । एष 118 102 23 लोयंसि जाण इत्यादि । लोके 103 7 से आयतमित्यादि । यो हि 119 103 28 सीउसिणमित्यादि । सबाह्या 120 104 ll पासिय इत्यादि । स हि 120 105 41 कम्म इत्यादि । कर्मणो 106 1 जाइंच इत्यादि वृत्तं । जातिः 120 L. 31 उम्मच इत्यादि । इह 39 अवि से इत्यादि श्लोकः । ह्रीभया 8 तम्हा इत्यादि वृत्तं । यस्मा29 एस इत्यादि । एष 38 बहुं च इत्यादि । मूलोत्तर 36 सच्चे इत्यादि । सदुद्भ्यो 3 प्रणेगचित्ते इत्यादि । अनेकानि 16 आसे वित्ता इत्यादि । एतम् 36 कोहादीत्यादि वृत्तम् । क्रोध 17 संधि लोयस्स जाणित्ता। तत्र 5 समयमित्यादि । समभावः 33 अवरेण इत्यादि । रूपक का परई के आणंदे । इष्टा8 जं जाणिज्जा इत्यादि । ये 21 दुहनो इत्यादि । द्विधा 31 सहिए इत्यादि । सहितो 7 से वंता इत्यादि । स 35 जे एगं जाणइ इत्यादि । यः 6 सव्वो इत्यादि । सर्वतः 7 एगं विगिंचमाणे इत्यादि । एकम् 32 जे कोहदंसीत्यादि। यो हि 14 पढमे इत्यादि गाहा, उद्देसम्मि० गाहा । प्रथमो22 नाम गाहा । अक्षरार्थः 24 अह दव्व० गाहा । अथे35 तिविहं० गाहा । त्रिविधं 15 कुणमाणो • गाहा । कुर्वन्नपि 18 " 22 तम्हा० गाहा । यस्मा28 सम्मत्तुप्पत्ति० गाहा । सम्यक्त्व 4 आहार० गाहा । आहारश्च 16 से बेमीत्यादि सूत्रं । गौतम 8 जे जिणवर(रा). गाहा, छप्पि य जीवनि27 काये० गाहा । गाथा तं प्राइत्तु न निहे इत्यादि । तत् तत्त्वार्थ37 जस्स नत्थि इत्यादि । यस्य 100 101 117 101 101 । 161 119 Page #657 -------------------------------------------------------------------------- ________________ 294 P. 121 121 138 122 123 124 124 125 125 125 125 140 125 125 126 127 128 128 141 128 L. P. L. 9 अहो य इत्यादि । अहश्च 136 30 एत्थोवरए इत्यादि । अत्र 23 जे पासवा इत्यादि । य इति 137 21 एस इत्यादि । एषः 24 आघाइ इत्यादि । ज्ञानं 14 समुवेह इत्यादि । सम्यगु17 इहमेगेसिमित्यादि । इह 138 25 आवंतीत्यादि । यावन्तः 8 आवंतीत्यादि । श्रावन्तीति 1397 से इत्यादि । से 27 अरणारिय इत्यादि । पाराद् याता: . 139 25 प्रावतीत्यादि । यावन्तः 10 खुडुग पायसमासमित्यादि । अनया 139 31 समियाए इत्यादि । सम(मि-प्र०)ता 21 भिक्खापविट्ठणेत्यादि । सुग 140 1 एवं इत्यादि । यथाऽत्र फलोदयेण इत्यादि । सुगम 1409 जे पुन्बुढाई णो पच्छाणिवाई । यः 28 मालाविहार इत्यादि । पूर्ववद् 12 जे पुवुट्ठाई पच्छाणिवाई। पूर्वमु33 खंतस्सेत्यादि । सुगमा 140 15 जे णो पुव्वुढाई णो पच्छारिणवाई । यो 39 उल्लो सुक्को० गाहा, एवं लग्गति० गाहा। 140 19 सो वि इत्यादि । सोऽपि अयमत्र 140 27 एवं इत्यादि, इह इत्यादि । एतद् ll उवेह(हे० प्र०) इत्यादि । योऽय 140 30 पुव्वावर इत्यादि । पूर्वरात्रं 27 इहेत्यादि । इह 140 32 सया सीलं इत्यादि । सदा 7 जह खलु झुसिरं कट्ठ० गाहा। गतार्था 140 35 सुणिया इत्यादि । यो हि 13 इममित्यादि । इदं 2 इमेण चेव इत्यादि । अनेन31 प्रावीलए इत्यादि । प्राङीषदर्थे 141 ll युद्धारिहमित्यादि । एतदौ21 णेत्तेहिं इत्यादि । नयं 141 16 जहित्थ कुसलेहि इत्यादि । यथा 34 जस्स नत्थीत्यादि । यस्य 141 18 चुए इत्यादि । लब्ध्वा27 जे खलु भो वीरा इत्यादि । यदि वा 141 21 अस्सिं चेयं इत्यादि । अस्मि9 हिंसग० गाहा, तइए० गाहा, हरप्रो० गाहा।। 141 22 रूवंसि वा इत्यादि । रूपे हिनस्तीति 141 27 से हु इत्यादि । स जितेन्द्रियो 21 प्रायाणपएण० गाहा । आदीयते 141 29 अन्नहा इत्यादि । अन्येन 31 सव्वस्स० गाहा । अत्र 141 32 इति कम्मं इत्यादि । इति 39 भावे० गाहा । भावे 141 33 से इत्यादि । स 5 लोगम्मि० गाहा । लोके 141 37 उव्वे (वे-प्र०)ह इत्यादि । उत्प्रेक्ष12 चइऊणं० गाहा । त्यक्त्वा 141 39 वन्नाएसी इत्यादि । वर्ण्यते 25 लोगस्स उ० गाहा । लोकस्य 142 3 एगप्पमुहे । एको मोक्षो 28 लोगस्स० गाहा । समस्त 1424 विदिसप्पतिण्णे । मोक्षसंयमाभि32 प्रावतीत्यादि । अवन्तीति 6 णिविण्ण इत्यादि । चरणं 3 तमो से इत्यादि । ततः 142 16 से वसुमं इत्यादि । वसु 18 चारो चरिया० गाहा । चार इति 142 19 जं सम्मं ति पासह इत्यादि । सम्यगिति 26 खेत्तं० गाहा । क्षेत्र 23 ण इमं इत्यादि । नैतत् 31 लोगे० गाहा । लोके 142 24 अद्दिज्जमाणेहिं । आः 37 पावोवरए० गाहा । पापोपरतः 142 24 गुणासाएहि । गुणाः 26 प्रावतीत्यादि । यावन्तः __ 142 25 वंकसमायारेहिं । वक्रः समा. 129 129 130 131 131 131 132 132 132 142 132 132 133 135 135 135 135 136 142 . Page #658 -------------------------------------------------------------------------- ________________ ( 295 ) 147 144 147 147 144 P. L. 14226 पमत्तेहिं । विषय० 142 27 गारमावसंतेहिं । अगारं 142 28 मुणी इत्यादि । मुनिः 142 29 पंतं इत्यादि । प्रान्तं 142 31 एस इत्यादि । एषः 143 __1 गामाणुगामं इत्यादि । ग्रसति 1443 वयसावि एगे इत्यादि । क्वचि144 12 उन्नय इत्यादि । उन्नतो 20 संवाहा इत्यादि । तस्या144 22 अजाणो इत्यादि । तासां 144 27 एयं ते मा होउ । एतद् एकचर्या 144 28 एयं इत्यादि । 'एतत्' यत् पूर्वोक्तं तत् 144 30 तद्दिट्ठीए । तस्य 144 31 तम्मोत्तीए । तेनोक्ता 144 32 तप्पुरक्कारे । पुरस्करणं 144 33 तस्सण्णी। तस्य संज्ञा 34 तन्निवेसणे । तस्य गुरो० 144 35 जयं विहारी । यतमानो 36 चित्तणिवाई। चित्तम् 144 37 पंथणिज्झाई । गुरोः 144 38 पलि(रि--प्र०)बाहिरे । परिः 144 40 पासिय इत्यादि । क्वचित् 4 से इत्यादि । स भिक्षुः 145 10 एगया इत्यादि । एकदा 145 18 इहलोग इत्यादि । इह 145 21 जं प्राउट्टी इत्यादि । यत्तु 145 23 एवमित्यादि । एव145 36 से इत्यादि । स 146 2. दलृ इत्यादि । दृष्ट्वा 146 7 एस से इत्यादि । स एष 146 9 मुणिणा इत्यादि । मुनिना 146 11 उब्बाहिज्ज इत्यादि । उत् 146 ___13 अवि इत्यादि । अपि 146 19 अवि इत्यादि । अपिः 146 22 पुव्वं इत्यादि । स्त्रीसङ्ग146 28 इच्चेते इत्यादि । इत्येते 14631 से णो काहिए । स P. L. 146 32 गो पासणिए । तासां नरक० 146 35 नो संपसारणाए (राए-प्र०, रये-प्र०) ताभि146 37 णो मामये (मामाए-प्र०)। न तासु 146 38 णो कयकिरिए । कृता 146 39 वयगुत्ते । तथैताः 14640 अज्झप्पसंवूडे । प्रात्म146 41 परि इत्यादि । परिः 1 एयं इत्यादि । एतद् 147 ___ 10 से वेमि इत्यादि । से शब्द 22 से चिट्ठइ इत्यादि । स प्राचार्यः 147 31 से पास इत्यादि । सः प्राचार्यो 33 पास इत्यादि । इह 14734 जे य इत्यादि । न केवल148 1 सम्म इत्यादि । एतद्य1482 कालस्स इत्यादि । काल: 148 7 वितिगिंच इत्यादि । विचिकित्सा 148 17 सिया इत्यादि । सिताः 148 21 अणुगच्छमाणेहिं इत्यादि । प्राचार्यो148 32 तमेव सच्चमित्यादि । यत्र 13 सढिस्स णं इत्यादि । श्रद्धा 149 17 समियमि(यं ति इ-प्र०) त्यादि । तस्य 149 27 असमियमित्यादि । कस्यचित् 149 37 समियं इत्यादि । सम्यगि149 39 असमियमित्यादि । असम्यगि150 5 उवेहमाणो इत्यादि । आगम 9 इच्चेवं इत्यादि । इत्येवं 150 ll से उट्ठियस्सेत्यादि । से तस्य 16 एत्थवि इत्यादि । अत्राऽपि ' 150 27 तुमं सि इत्यादि । योऽयं 35 अंजू इत्यादि । अञ्जु150 37 तम्हा इत्यादि । तस्माद् 39 अणुसंवेयणमित्यादि । संवेदनम् 151 5 जे आया इत्यादि । य प्रात्मा 151 __ 15 जेण इत्यादि । येन 151 19 तं इत्यादि । तं ज्ञान151 21 एस इत्यादि । एषः 151 28 अगाणाए इत्यादि । इह 144 149 145 150 150 150 150 Page #659 -------------------------------------------------------------------------- ________________ ( 296 ) - 16 - - 39 - - 153 153 153 153 39 26 L. 34 एयमित्यादि । एतद् 35 तद्दिट्ठीए इत्यादि । कुमार्ग 3 अभिभूय इत्यादि । अभिभूय 3 अणभिभूए इत्यादि । नाभिभूतो 6 जे महं इत्यादि । यः 8 पवाए इत्यादि । प्रकृष्टो10 पवाएण इत्यादि । प्रकृष्टो 35 सहसंमुइयाए इत्यादि । मननं 153 3 निद्देशं इत्यादि । निर्दिश्यत 6 सम्म इत्यादि। सम्यगेव 7 इह इत्यादि । इह 8 निट्ठियट्ठीत्यादि । निष्ठितो 153 14 उड्ढं सोया इत्याद्यनुष्टुप् । श्रोतांसि 23 आवट्टमेयं तु (ग्रावट्ट तु-प्र०) इत्यादि। रागद्वेष153 विणएत्तु इत्यादि । स्रोतः 15331 पडिलेहाए इत्यादि । स हि 153 32 इह इत्यादि । इह 154 3 अच्चेइ(ई)त्यादि । प्रत्येति 154 7 सव्वे सरा इत्यादि । सर्वे 154 10 तक्का इत्यादि । सम्भव154 12 मतीत्यादि । मननं 154 14 अप्पतिद्वारणस्स खेयरणे । न विद्यते 154 17 से रण दीहे इत्यादि । स परम164 27 यत पाह-उवमा न विज्जइ । उपमीयते 154 28 चेदाह-अरूवी सत्ता । तेषां 154 29 किञ्च अपयस्स इत्यादि । न विद्यते 154 35 से ण सद्दे इत्यादि । स मुक्तात्मा 155 7 पढमे गाहा, उवसग्गा गाहद्धं । प्रथमोद्देशके 155 11 दव्वधूतमित्यादि । द्रव्यधूतं 155 15 अहियासेत्तु गाहा । अधिक155 29 प्रोबुज्झमाणे इत्यादि । स्वर्गापवग्! 155 34 जस्सिमाओ इत्यादि । यस्याती 1 अग्धाइ इत्यादि । आख्याति 156 5 से किट्टा इत्यादि । स तीर्थ156 8 निक्खित्तदंडाणं । निक्षिप्ता: 156 10 पण्णाण इत्यादि । प्रकर्षण P. L. 156 ___12 एवं प्पेगे इत्यादि । अपिशब्द156 14 पासह इत्यादि । साक्षात्ती156 से जहावि इत्यादि । से शब्द156 30 भंजगा इव इत्यादि । भजगा 166 नियाणग्रो इत्यादि । दुःखस्य 156 40 अह पास इत्यादि । अथ 156 42 गंडी इत्यादि । षोडश 157 5 तथा रायंसि ति । राजांसो 157 7 तथा अवमारियं ति । अपस्मारो 157 39 मरणमित्यादि । तेषां 157 41 परिपागं च इत्यादि । कर्मणां 158 5 तं इत्यादि । तं कर्म158 34 संति पाणा इत्यादि । सन्ति 158 36 तामेव इत्यादि । तामेवा158 संतीत्यादि । सन्ति 158 41 उदए इत्यादि । उदके 159 4 पास इत्यादि । पश्य 1599 बहु इत्यादि । वहूनि 159 10 सत्ता इत्यादि । यस्माद159 ll अबलेण इत्यादि । बलरहितेन 159 13 अट्टे इत्यादि । मोहोदया159 16 एए इत्यादि । एतान् 159 19 णालं इत्यादि । पश्यत 21 एयं इत्यादि । एतत् 30 आयाण भो इत्यादि । भोः इति 159 __34 इह खलु अत्तत्ताए तेहिं तेहिं कुलेहिं अभिसं भूया अभिसंजाया इत्यादि । इह 1607 तं इत्यादि । तम् 1608 छंदो इत्यादि । छन्देनो160 10 अतारिसे इत्यादि । न तादृशो 160 ll सरणं इत्यादि । न ह्यसा160 12 न समेतीत्याह-किह इत्यादि । कथं नु शरणं 160 21 आउरं इत्यादि । लोक 160 32 वत्थं इत्यादि । केचिद्भ160 49 पुनस्तत्त्य जेयुरित्याह अणुपुब्वेण इत्यादि । . परिषहान् 161 2 कामे इत्यादि । कामान् 159 159 156 Page #660 -------------------------------------------------------------------------- ________________ P. 161 161 161 161 161 161 161 161 161 161 161 161 162 162 162 162 L. 5 16 19 21 20 21 22 23 25 26 31 14 6 7 16 18 162 20 162 22 162 23 162 24 162 25 162 27 162 28 162 29 162 30 163 8 163 12 163 33 163 36 163 38 164 11 164 164 164 165 165 165 एवं से इत्यादि । एवं अहेगे इत्यादि । प्रथ अप्पलीय इत्यादि कामेषु सव्वं इत्यादि । सर्वां एस इत्यादि । एष अइयच्च इत्यादि । प्रतिगत्य 5 11 15 महं ( प ) त्योस्यादि । न मम जयमाणे इत्यादि । अत्र सव इत्यादि । सर्वतः जो इत्यादि । यः श्रचेल: पलियं इत्यादि । पलियं ति इयादि । तथ्य एपरे इत्यादि एकतरान् जे इत्यादि । ये च चेच्चा इत्यादि । त्यक्त्वा एए भो इत्यादि । भोः इत्या प्रारणाए इत्यादि । श्रा श्र ज्ञाप्यते एस इत्यादि । एष: एत्योबरए इत्यादि । अत्र माया इत्यादि सादीयत इमेसि इत्यादि हरिमन् तत्थियरा इत्यादि । तत्र से मेहावी इत्यादि स मेघावी भिइत्यादि स प्राहार अदुवा इत्यादि । अथवा एयं खु मुरगी इत्यादि । एतत् जे चेले इत्यादि । अल्पार्थे लाघवं इत्यादि । लघोर्भावो तवे इत्यादि । से तस्यो जहेयं इत्यादि । यथा एवमित्यादि एवम् 22 श्रागय इत्यादि । आगतम् 268 पयए इत्यादि प्रतनुके 37 इति । इति ब्रवीमिशब्दो विरयं इत्यादि । विरत संमासे इत्यादि जहां से इत्यादि हिता (297) P. 165 165 165 166 166 167 167 167 167 167 168 168 168 168 168 168 168 168 168 168 169 169 169 169 170 171 171 171 172 172 172 172 172 172 L. 31 36 38 14 25 7 12 15 27 37 -8 9 11 12 14 14 17 19 21 27 6 17 13 28 8 15 18 13 19 21 23 24 27 ते इत्यादि । ते साधवो एवं इत्यादि । एवम् जहा से इत्यादि । द्विजः एवं इत्यादि । यथा एवं ते सिस्सा इत्यादि । एवम् बसिसा इत्यादि एके आघायण्णू (यं तु) । तुः अवधारणे समरगुन्ना इत्यादि । समनोज्ञा सीलमंता इत्यादि । शीलम् नियट्टमाणा इत्यादि। एके कम्मों गममाणा इत्यादि । नमन्तो पुट्ठावेगे इत्यादि । एके निक्खतं पि इत्यादि । तेषां बाल इत्यादि । हुर्हेती पुणो इत्यादि । पौनः अहे इत्यादि । अधः उदासी इत्यादि । उदासीना: पलियं इत्यादि पनियंति 1 तं इत्यादि । तद् मम्मीत्यादि - किम इत्यादि। केचन पूर्वमुत्पतितान् । संयमारोह मे इत्यादि प्रथ से समरण इत्यादि । सोऽयं 37 अणुवीद भिक्खु इत्यादि यावत् भवति सरण महायुरिति । स भिक्षुर्मुगुलु एवं इत्यादि । एवमिति से गिहेसु वा इत्यादि जाव धीरो अहियासए त्ति । स पण्डितो से उट्ठिएसु वा इत्यादि । स आगम संति इत्यादि वावत् भिक्खु धम्ममा इक्खेज्ज त्ति । शमनं संखाय इत्यादि । संख्याय तम्हा इत्यादि इतिहॅती गंथेहिं इत्यादि । त एवं तम्हा इत्यादि । यस्मात्का जस्सिमे इत्यादि । यस्य Page #661 -------------------------------------------------------------------------- ________________ 3 प्रावह 181 175 175 183 ( 298 ) P. L. P. L. 172 28 इत्याह । येष्विमे 180 10 णेव इत्याधुद्देशकारिसमाप्ति यावत् । नैव 172 31 से वंता इत्यादि । स महामुनिः 180 30 से भिक्खू इत्यादि । स कृत17240 कायस्स इत्यादि । कायः 181 2 पाउसंतो इत्यादि । साधुं 173 अविहम्ममाणे इत्यादि । विविधं 181 5 पाउसंतो इत्यादि । आयुष्मन् ! 173 23 असमणुन्न० गाहा, तइयम्मि० गाहा, उद्दे 30 से भिक्खू इत्यादि । तं भिक्षु सम्मि० गाहा, छट्टमि० गाहा, अणुपुब्वि० 181 33 सह संमुइयाए इत्यादि । स्वसन्मत्या गाहा । अत्राद्योद्देशके 182 5 भिक्खं च खलु इत्यादि । चः 174 5 णाम गाहा । नामविमोक्षः 182 16 अदुवा इत्यादि । नानाविधो174 8 दवविभोक्खो० गाहा । द्रव्यविभोक्षो 182 23 अदुवा इत्यादि । सति । सामर्थ्य 174 15 दुविहो गाहा । भावविमोक्षो 182 29 से समणुन्ने इत्यादि । न केवलं 174 21 कम्मय० गाहा । कर्मद्रव्यः 182 34 धम्म इत्यादि । धर्म 174 34 जीवस्स० गाहा । जीवस्या 183 12 मज्झिमेण इत्यादि । इह 17440 भत्तपरिणा० गाहा । भक्तस्य 183 15 सम्यगुत्थिता समुत्थिता इति, 8 सपरक्कमे य० गाहा । पराक्रमः 183 16 सोच्चा इत्यादि । इह 16 सपरक्कम० गाहा । 183 19 ते अणवकंखमाणा इत्यादि । ते निष्क्रान्ताः 175 22 अपरक्कम० गाहा । न विद्यते 183 22 णिहाय इत्यादि । प्राणिनो 175 28 वाघाइम० गाहा । विशेषेणा 24 प्रोए इत्यादि । प्रोजः 35 अणुपुवि० गाहा । आनुपूर्वी 29 आहारो इत्यादि । आहारे176 1 पडिचोइप्रो० गाहा । प्रतिचोदितः 184 3 ओए इत्यादि । प्रोजः 19 निप्फाइया० गाहा, चत्तारि० गाहा, नाइ० । 4 जे इत्यादि यावत् णियाइ । यो हि गाहा, वासं० गाहा । सूत्रार्थतदुभयैः 184 17 तं भिक्खु इत्यादि । तम् 176 33 कह नाम० गाहा, आहारेण० गाहा । कथं 184 22 आउसंतो इत्यादि । अस्य नामासौ 184 29 सिया इत्यादि । स्यात् 177 1 से बेमी त्यादि यावत् आढायमीणे त्ति बेमि। 185 5 जे भिक्खू इत्यादि । इह सोऽहं ____ 18 नो धोविज्जा। नो धावेत् 177 ll धुवं चेयं इत्यादि यावत् परं आढायमीणे त्ति 185 27 अह पुरण इत्यादि । यदि तानि बेमि । ते हि 185 31 अदुवेत्यादि । अपगते 27 इहमेगेसिमित्यादि । इह 185 38 लावियं इत्यादि। लघोर्भावो 177 28 ते इह इत्यादि । ते अन 185 39 तवे से इत्यादि से तस्य 177 32 अदुवा इत्यादि यावत् नो सुपण्ण 186 6 जहेयमित्यादि । यदेतते धम्मे भवति । तत्र 186 ___ 16 जस्स णं इत्यादि । णम् इति 179 19 से जहेयमित्यादि । तद्यथा 186 21 से वसुमं इत्यादि । स साधुः 179 25 सव्वत्थ इत्यादि । तान वादिनो 24 तवस्सिपो हु इत्यादि । हुर्हेतो 179 27 तमेव इत्यादि । तदेव 186 32 तत्थावि इत्यादि । दीर्घकालं 179 31 गामे इत्यादि । सदस 186 28 इच्चेयमित्यादि । इत्येतत् 179 38 जेसु इत्यादि । येषु 16 जे भिक्खू इत्यादि । तत्र । 1807 उड्ढे इत्यादि । ऊर्ध्व 187 24 से पूर्वमेव इत्यादि । स जिन 175 183 176 185 177 186 187 Page #662 -------------------------------------------------------------------------- ________________ 196 189 8 189 ( 299 ) P. L. P. L. 1886 जस्स णं इत्यादि । णम् इति 195 33 परक्कमे इत्यादि श्लोकः । यदि 188 15 अहं चावीत्यादि । चः समुच्चये 3 आसीणे इत्यादि । पासीनः 188 19 आह? इत्यादि । एकः 1967 जो वज्जं इत्यादि श्लोकः । यतो 188 25 एवं से इत्यादि । एवम् उक्त 196 15 अयं चाययतरे इत्यादि श्लोकः । अनन्तरं 188 33 इच्चेयं इत्यादि । सर्वं पूर्ववद् 196 22 अयं से इत्यादि श्लोकः । अयमि189 3 जे भिक्खू इत्यादि जाव सम्मत्तं समभिजाणिय 196 36 अचित्त इत्यादि श्लोकः । न विद्यते त्ति । गतार्थ 197 2 यावज्जीवं इत्यादि । यावज्जीवं जस्स णं भिक्खुस्स इत्यादि । रणम् 197 7 भेउरेसु इत्यादि श्लोकः । भेदन189 23 से भिक्खू इत्यादि । स पूर्व 197 13 सासएहिं इत्यादि श्लोकः । शाश्वता 30 लाघवियं इत्यादि । आहार 197 .22 सव्वठेहि इत्यादि श्लोकः । सर्वे च .. 189 जस्स णं इत्यादि । णम् इति 198 9 जो जइया० गाहा । यो यदा 190 5 अणुपुव्वेण इत्यादि । षष्ठाष्टम 198 15 सव्वेसिं० गाहा, तित्थयरो० गाहा कि पुरण. 190 24 अणुपविसित्ता इत्यादि । असति गाहा । गाथात्रय190 29 तणाई इत्यादि । संस्तारकाय 198 17 चरिया० गाहा । चरण 191 6 तं सच्चं इत्यादि । तद् इङ्गि 198 25 नामं० गाहा । नामोपधानं 191 31 जे भिक्खू इत्यादि । यो भिक्षः 198 29 दम्वुवहारणं० गाहा । उप-सामी192 3 अदुवा इत्यादि । स एवं 198 34 जह खलु० गाहा । यथे192 19 जस्स णं इत्यादि । एतच्च पूर्व 19839 अोहुणण० गाहा । तत्राव19 अहं खलु इत्यादि । यस्य 201 ____ 6 एवं तु समणुचिण्णं• गाहा । एवम् 192 29 अहं वा इत्यादि । वाशब्दः 201 13 अहासुयं वदिस्सामि इत्यादि । पार्य193 6 जस्स णं इत्यादि । णमिति 201 21 णो चेविमेण इत्यादि श्लोकः । न चैवाह193 7. एत्थ वि समए इत्यादि । अत्रापि 201 29 चत्तारि इत्यादि श्लोकः । चतुरः 193 20 अणुपुव्वेण इत्याद्यनुष्टुप् । आनुपूर्वी 201 32 संवच्छरं इत्यादि श्लोकः । तदिन्द्रो193 25 दुविहं इत्यादि । द्वे विधे 3 अदु पोरिसिमित्यादि । अथ 193 33 कसाए इत्यादि श्लोकः । कषः 8 सयणेहिं इत्यादि । शय्यत 194 1 जीवियं इत्यादि श्लोकः । तत्र 11 जे केति इत्यादि । ये केचन 194 9 मज्झत्थो इत्यादि । रागद्वेष 202 ___15 णो सुकरे इत्यादि । नतद्व13 जं किंचि इत्यादि । उपक्रमण 202 23 फरुसाई इत्यादि । परुषाणि 194 19 गामे इत्यादि श्लोकः । ग्राम: 25 गढिए इत्यादि श्लोकः । ग्रथितः 23 प्रणाहारो इत्यादि श्लोकः । न विद्यते 202 37 अवि साहिए इत्यादि । अपि साधिके 194 33 संसप्प इत्यादि । संसर्पन्तीति 203 10 पुढवि च इत्यादि, एयाई इत्यादि। 194 36 पाणा देहं इत्यादि श्लोक: । प्राणाः श्लोकद्वय40 गंथेहिं इत्यादि श्लोकः । ग्रन्थैः 203 20 अदु थावरा इत्यादि । अथ पान195 7 अयं से इत्यादि श्लोकः । अयं स 203 29 भगवं च इत्यादि । भगवांश्च 195 19 हरिए इत्यादि श्लोकः । हरितानि 203 32 दुविहं इत्यादि । द्वे विधे 20 इंदिएहि इत्यादि । साना- . 204 6 अइवत्तिए इत्यादि । प्राकुट्टिः 195 26 अभिक्कमे इत्यादि । प्रज्ञापका 204 10 अहाकडं इत्यादि । यथा येन 192 202 202 202 194 202 194 194 195 Page #663 -------------------------------------------------------------------------- ________________ P. 204 204 204 204 204 205 205 205 205 205 205 12 2058 205 206 206 206 206 (300) L. P. . L. 12 णासेवइ इत्यादि । नासेवते 209 22 अवि साहिए इत्यादि । मासद्वयमपि __ 15 मायन्ने इत्यादि । आहारस्य 209 24 छ?ण इत्यादि । षष्ठेनेकदा 25 अप्पं इत्यादि । अल्पशब्दो 209 27 गच्चाण इत्यादि । ज्ञात्वा 27 सिसिरं इत्यादि । अध्वप्रति 209 36 गाम इत्यादि । ग्राम 28 एस विधी इत्यादि । एष चर्या 210 1 अदुवा इत्यादि । अथ 4 चरियासणाई० इत्यादि । चर्या 210 3 अदु माहणं इत्यादि । अथ ब्राह्मणं 8 आवेसणसभा० इत्यादि । प्रा सम 210 16 अवि सूइयं इत्यादि । सूइयं त्ति आगंतारेत्यादि । प्रसङ्गायाता 210 20 अवि झाइ इत्यादि । तस्मिस्तएएहिं मुणीत्यादि । एतेषु 210 24 अकसाई इत्यादि । न कषा23 निबं इत्यादि । निद्राम 210 सयमेव इत्यादि । स्वयमेव 26 संबुझमाणे इत्यादि । स मुनि 210 34 एस विही इत्यादि । एषः 28 सयणेहिं इत्यादि । शय्यते 212 22 दब्बोगाहण इत्यादि । तत्र अदु इत्यादि । अथ 213 6 उवयारेणमित्यादि । उपकाराइहलोइयाइं इत्यादि । तथा अहियासए 213 ll थेरेहीत्यादि । स्थविरैः इत्यादि । इहलोके 213 20 बिइयस्सेत्यादि चतस्रो गाथाः । ब्रह्म8 किं च सयरोहिं इत्यादि । स भग 213 38 अव्वोगडो इत्यादि । अव्याकृतः 13 अयमंतरंसि इत्यादि । अयमन्तः 214 3 एगविहो इत्यादि, पंचय इत्यादि । अविरति26 जंसि प्पेगे । यस्मिन् 214 8 पाइक्खि उमित्यादि । संयमः 30 संघाडीमो इत्यादि । इह 214 11 तेसि इत्यादि । तेषां च 35 तंसि इत्यादि । तस्मिन् 214 15 जावोग्गहेत्यादि । पिण्डैषणा11 तणफास इत्यादि । तृणानां 214 31 से भिक्खू वा भिक्खुणी वेत्यादि । से इति 13 अह दुच्चर इत्यादि । अथ 215 5 अहे आरामंसि व त्ति । अथारामे 16 लाहिं इत्यादि । लाढा नाम 215 18 अहे झामथंडिलंसि व त्ति । अथ 21 अप्पे इत्यादि । अल्पः 215 32 से भिक्खू वेत्यादि । स भाव31 इलिक्खए इत्यादि । ईक्षः 216 8 से भिवस्व वेत्यादि । स भाव33 एवं पि इत्यादि । एवमपि 216 12 से भिक्खू वेत्यादि । पूर्ववत् 36 णिहाय इत्यादि । प्रारिणषु 216 20 से भिक्खू वा इत्यादि । सभिक्षु38 पाए इत्यादि । नागो 216 29 से भिक्खू वेत्यादि । स भिक्षु9 उवसंकमंत(त) इत्यादि । उपसङ्क्रामन्तं 216 32 से भिक्खू वेत्यादि । सभिक्षुामाll हयपुव्वे इत्यादि । तत्र 38 से भिक्खू वेत्यादि । सभिक्षु13 मंसूणि इत्यादि। मांसानि 2175 से भिक्ख इत्यादि । स भिक्ष14 उच्चालइन इत्यादि । भगवन्त 217 21 से भिक्खू इत्यादि । स भाव20 सूरो इत्यादि । यथा हि 217 31 से भिक्खू वेत्यादि । स भिक्षर्य27 प्रोमोयरियं इत्यादि । अपि 217 34 अहेत्यादि । अथ शब्दः 2 संसोहणं च इत्यादि । गात्रस्य 218 __1 से भिक्खू वेत्यादि । सभिक्षुर्या5 विरए इत्यादि । विरतो 218 8 एयमित्यादि । एतदिति 8 पायावई(इ-प्र०)य इत्यादि । सुब्व्यत्य 218 23 से भिक्खू वा भिक्खुणी वा इत्यादि। स भाव18 एतारिण तिणि इत्यादि । एतानि 206 206 207 207 207 207 207 207 207 207 208 216 208 208 208 208 208 209 209 209 209 भिक्षु Page #664 -------------------------------------------------------------------------- ________________ P. L. 218 30 218 36 219 219 219 219 220 220 220 221 221 221 221 222 222 222 222 से भिक्खू इत्यादि । स भिक्षुर 222 से भिक्खू वेत्यादि । स भिक्षुर्या 223 15 से भिक्खू इत्यादि । स भिक्षुः 223 30 सेभवेत्यादि भिक्षु 223 38 से भिक्खू वेत्यादि । स भिक्षु 224 3 से तमादायेत्यादि । सः भिक्षुः 224 224 224 225 225 225 226 226 227 227 227 228 228 228 228 11 17 30 33 11 33 ग्रह पुरा इत्यादि । प्रथ पुनः से भिक्खु वेत्यादि । स भिक्षुभिक्षा से भिक्खू वेत्यादि । स भिक्षुर्य षहेत्यादि च पुन सेभिक्खू वेश्यादि । स भिक्षुः 15 23 30 41 अस्संजया इत्यादि । असंयतः से एग इत्यादि । स भिक्षुः 36 इह खलु इत्यादि रहेति 15 से भिक्खू इत्यादि स भिक्षु 22 से तत्येत्यादि । स भिक्षुः 32 से भिक्खू इत्यादि । स भिक्षु 34 केसीत्यादिवली . 5 से भम् इत्यादिभि से भिक्खू इत्यादि । स भिक्षुर्ग से मिलू इत्यादि सभ 16 भिक्खागेत्यादि । भिक्षरणशीला 29 39 17 37 41 16 से भिक्खू देत्यादि । स भिक्षुभि 24 से भिक्खू वेत्यादि । स भिक्षु 7 से भिक्खू वेत्यादि । स भिक्षुभि 16 से भिक्खु वेत्यादि । स भिक्षुभि 20 सेभवेत्यादि भिक्षुभि 13 यह सत्येत्यादि प्रथ भिक्षु 21 महेत्यादि प्रवासी 30 32 से तत्थेत्यादि । सः भिक्षुः से भिक्खू वेत्यादि । स भिक्षुगृ से भिक्खू वेत्यादि । स भिक्षुभि से भिक्खू इत्यादि भिक्षुभि से भिइत्यादि समिि अहेत्यादि । अथ पुनमहेत्यादि । श्रथ पुन ( 301 ) P. 228 229 229 229 230 230 230 231 231 231 231 232 232 232 232 233 233 233 233 233 233 234 235 235 235 235 235 236 236 236 236 236 237 237 237 238 L. 38 5 14 31 9 26 35 8 13 23 35 16 28 29 36 1 13 18 21 24 34 14 3 9 13 20 30 1 4 16 18 से भिक्खू वेत्यादि । स भिक्षुभि से भिक्खु वेत्यादि । स भिक्षुर्य से भिक्खूवेत्यादि । स भिक्षु से भिक्खू वेत्यादि । स भिक्षुभि से भिक्खूवेत्यादि सम से भिक्खु वेत्यादि । स भिक्षुर्गृ से भिक्खू वेत्यादि । स भिक्षुर्गृ से भिक्खु वेत्यादि । स भिक्षु - से भिक्खू वेत्यादि । स भिक्षुगृ से भिक्खूवेत्यादि । स भिक्षुर्गृ से भिक्खू वेत्यादि । स भिक्षुर्य से भिक्खूवेत्यादि । धातारे से भिनन् बेत्यादि गुग से भिक्खू वेत्यादि । पिप्पली से भिक्खू वेत्यादि । स भिक्षुर्य से मिक् वेत्यादि । उमेर ति से भिक्खु वेत्यादि । स भिक्षुर्य से भिक्खू वेस्यादि सभ से भिक्खू वेत्यादि । श्रच्छियंति से इत्यादि । करणम् इति इहेत्यादि । इहेति येत्यादि । स भिक्षु से इत्यादि । स पुनः से इत्यादि स भिक्षु से इत्यादि । एवं से इत्यादि । स भिक्षुर्ब से इत्यादि । स पुनर्य से इत्यादि । स भिक्षुः से इत्यादि । स भिक्षुः से इत्यादि । सुगमं से इत्यादि सभ 30 3 से इत्यादि । स भिक्षुर्गृ 19 भिक्खागेत्यादि । भिक्षामन्ति 34 भिक्खागेत्यादि । भिक्षादा: 20 अहेत्यादि । अथशब्दो से भिक्खु इत्यादि । स भिक्षुर्य Page #665 -------------------------------------------------------------------------- ________________ ( 302 ) 239 239 248 240 249 241 249 241 241 P. L. 7 इच्चेयासिमित्यादि । इत्येतासां 26 दम्वेत्यादि । द्रव्यशय्या 239 29 तिविहेत्यादि । त्रिविधा 240 5 उक्कल इत्यादि । अस्या 240 14 दुविहेत्यादि । द्वे विघे 240 20 सव्वेत्यादि । सर्वेऽपि 23 उग्गम इत्यादि । तत्र 240 26 तईए [इत्यादि । तृतीयो240 41 से भिक्खू इत्यादि । स भिक्षुः 240 42 से जं पुणेत्यादि । सुगमं 2 से भिक्खू वेत्यादि । एतद्विप 241 9 से भिक्खू वेत्यादि । सूत्रद्वयं 241 10 से इत्यादि । स भिक्षु- . 241 22 से भिक्खू वेत्यादि । स भिक्षुर्य 241 26 से इत्यादि । स भिक्षुर्य 38 से इत्यादि । स भिक्षुर्य 10 से भिक्खू वेत्यादि । स भिक्षुर्य 242 25 आयाणमित्यादि । कर्मोपादा242 31 आयाणमित्यादि । एतदपि 37 आयाणमित्यादि । गृहस्थः 243 6 प्रायाणमित्यादि । पूर्वोक्ते 243 17 गाहावइ इत्यादि । एके 24331 आयाणमित्यादि । कर्मोपादा243 39 से इत्यादि । स भिक्षु244 6 से से इत्यादि । सुगमं 244 9 से इत्यादि । यत्र 244 14 से इत्यादि । तेष्वा244 19 से इत्यादि । ये भगवन्तः 244 28 इह खलु इत्यादि । इह 245 2 इहेत्यादि । सुगम 8 इहेत्यादि । इह खल्वि245 38 इहेत्यादि । सुगमं 246 10 से इत्यादि । अत्र च 2476 से भिक्खू इत्यादि। स भिक्षुर्य 247 15 से इत्यादि । स भिक्षु247 . 27 से भिक्खू इत्यादि । सुगमं 247 31 से इत्यादि । स भिक्षुर्य P. L. 247 35 से इत्यादि । यस्थो248 1 से इत्यादि । सुगम 248 5 इहेत्यादि । यत्र 2489 से इत्यादि । कण्ठ्य 248 16 से इत्यादि । स भिक्षुर्य 25 इच्चेइयाइं इत्यादि । इत्येतानि 248 40 प्रहावरेत्यादि । अत्रापि 249 5 अहावरेत्यादि । एतदपि 8 इच्चे इयाणमित्यादि । पासां 249 12 से इत्यादि । स भिक्षुः 249 16 से इत्यादि । सुगमम् 21 से इत्यादि । सुगम 249 26 से इत्यादि । स भिक्षु249 35 से इत्यादि । निगदसिद्धम् 250 1 से इत्यादि । सुखोन्नेयं 250 9 णाम इत्यादि । कण्ठय 250 11 दवे इत्यादि । तत्र 250 15 भावे इत्यादि । भाव250 20 प्रालंबणे इत्यादि । पालम्बन 24 चउकारणेत्यादि । चतुभिः 28 सव्वे इत्यादि । सर्वे250 31 पढमे० गाहा । प्रथमो. 250 35 तइयम्मि० गाहा । तृतीयो० 250 41 अब्भुवगए इत्यादि । आभिमुख्ये 12 से भिक्खू इत्यादि । स भिक्षुर्य251 24 अहेत्यादि । अथैवं 251 33 से इत्यादि । स भिक्षुर्या 3 से इत्यादि । भिक्षुर्गा252 17 से इत्यादि । कण्ठच 252 22 से सुत्तं । स भिक्षु 252 32 से इत्यादि । स भिक्षु2538 से इत्यादि । स्पष्टं 253 . 17 से रणमित्यादि । सः परः 27 से णमित्यादि । स परः 254 1 से इत्यादि । स भिक्षु254 2 तथा से इत्यादि । स भिक्षुरु. 2543 तथा से इत्यादि । स भिक्षुरु 242 250 260 231 252 245 253 www.jainelibraryborg Page #666 -------------------------------------------------------------------------- ________________ ( 303 ) 261 261 254 261 261 261 262 256 257 P. L. 254 6 से इत्यादि । स्पष्ट, 254 9 से इत्यादि । कण्ठय 254 17 से इत्यादि । तस्य 254 19 से इत्यादि कण्ठय। स भिक्षुर्य 34 से इत्यादि । भिक्षुरु254 __ से इत्यादि । स भिक्षुर्गा254 38 से इत्यादि । स भिक्षुर्यदि 255 1 से इत्यादि । से तस्य 255 17 से इत्यादि । स भिक्षुर्गा255 22 से इत्यादि । स भिक्षु255, 38 से इत्यादि । स भिक्षुरा256 13 से इत्यादि । से तस्य 256 15 से इत्यादि । स भिक्षुर्गा 24 से इत्यादि । स भिक्षुर्गा256 27 से इत्यादि । से तस्य 256 36 से इत्यादि । स भिक्षुर्गा 5 जह० गाहा । यथा 20 सव्वे वि० गाहा। यद्यपि 257 37 से इत्यादि । स भावभिक्षुः 258 29 से बेमीति । सोऽहं 258 ___40 से इत्यादि । स भिक्षुरेवं259 2 से इत्यादि । स भिक्षुयाँ 259 7 से इत्यादि । स भिक्षुयाँ 259 21 से इत्यादि । स भिक्षुः 24 से इत्यादि । स भिक्षुः 259 32 से इत्यादि । स भिक्षुः 260 9 से इत्यादि । स भिक्षुर्य260 14 से इत्यादि। स भिक्षुर्य260 18 तथा से इत्यादि । सभिक्षु260 21 से इत्यादि । स भिक्षु261 4 से इत्यादि । स भिक्षुर्ग261 6 से इत्यादि । स भिक्षुर्ग261 6 से इत्यादि । स भिक्षुः 261 8.9 भाषां नो भाषेतेति ।। सति कारणे भाषाविधिमाह-से इत्यादि । स भिक्षुर्ना 257 P. L. 261 ll से इत्यादि । स भिक्षुरु261 12 से इत्यादि । स भिक्षुस्त261 13 से इत्यादि । स भिक्षुर्ब 14 से इत्यादि । स भिक्षुर्ब 22 से इत्यादि । स भिक्षुर्ब261 24 से इत्यादि । स भिक्षुर्ब 30 से इत्यादि । स भिक्षुर्य31 से इत्यादि । यथा 30 से इत्यादि । स भिक्षुः 262 7 पढमे० गाहा । प्रथमे 262 17 से इत्यादि स भिक्षुर 28. से इत्यादि । स भिक्षु262 31 से इत्यादि । सूत्रद्वय262 34 से इत्यादि । साधुप्रति263 3 से इत्यादि । स भिक्षुर्या263 8 से इत्यादि भिक्षुर्या263 ___41 इच्चे[इ-प्र०]याई इत्यादि । इत्येतानि 264 4 सिया एमित्यादि । स्यात् 264 ____ 12 सिया णमित्यादि । स्यात्पर 264 ll से णमित्यादि । स परो 264 12 अत्रापि सूत्रे पूर्ववन्निषेधादिकश्चर्च इति, किञ्च-सिया इत्यादि । स्यात्परो 264 21 से इत्यादि । स भिक्षुर्य264 30 से इत्यादि । स भिक्षुर्य 31 से इत्यादि । स भिक्षुः 264 32 से इत्यादि । स भिक्षुः 33 से इत्यादि । स भिक्षुर्य265 3 से इत्यादि । स भिक्षुर265 3 से इत्यादि । स भिक्षुर्य265 4 से इत्यादि । स भिक्षुभि265 6 से तमित्यादि । स भिक्षुस्त265 14 से इत्यादि । स भिक्षुः 265 29 से इत्यादि । स कश्चि265 36 से इत्यादि । स भिक्षुः 2668 से इत्यादि । स भिक्षुर्व2669 से इत्यादि कण्ठय । नवरं विहं ति 259 264 264 Page #667 -------------------------------------------------------------------------- ________________ ( 304) 267 273 273 274 269 P. L. 266 10 से इत्यादि । तस्य 267 9 से इत्यादि । स भिक्षुर 14 से एमित्यादि । एतया 267 16 से रणमित्यादि । स नेता 267 18 से इत्यादि । तेन दात्रा 267 39 से इत्यादि । स भिक्षु267 39 से इत्यादि । स भिक्षु268 3 से इत्यादि । स भिक्षुरु268 4 से इत्यादि । स भिक्षुः 268 12 दव्वे० गाहा । द्रव्याव268 18 दव्वोग्गह इत्यादि । द्रव्यावग्र268 21 मइ० गाहा । भावाव268 25 गहण० गाहा । अपरिग्रहस्य 269 1 समणे इत्यादि । श्राम्यतीति 269 17 से इत्यादि । स भिक्षु269 22 से इत्यादि । तदेव 35 से इत्यादि । पूर्वसूत्र269 36 से इत्यादि । तस्मि270 4 से इत्यादि । यत्पुनः 270 4 से इत्यादि । अन्तरि270 13 से इत्यादि । स भिक्षु270 30 से इत्यादि । स भिक्षुः 270 31 से इत्यादि । स भिक्षुर्य270 से इत्यादि । स भिक्षुर271 8 से इत्यादि । स भिक्षुरा271 24 सुयमित्यादि । श्रुतं मया271 सत्ते० गाहा । सप्त 9 से इत्यादि । स पूर्वोक्तो 272 12 इच्चेयाइमित्यादि । इत्येतानि 272 36 से इत्यादि । स भाव272 37 से इत्यादि । स भिक्षु 40 जे इत्यादि । ये तत्र 2736 उच्चवइ० गाहा । शरीरा ___ 9 मुणिणो० गाहा । साधुना 26 से इत्यादि । स भिक्षुः 273 28 से इत्यादि । स भिक्षुरु P. L. 273 29 से इत्यादि । अल्पाण्डा273 29 से इत्यादि । स भिक्षुर्य273 32 से इत्यादि । स भिक्षुर्या 33 से इत्यादि । स भिक्षुः 273 34 से इत्यादि । स भिक्षु 35 से इत्यादि । स भिक्षुः 36 से इत्यादि । स भिक्षु274 ___ 14 से इत्यादि । स भिक्षु274 15 से इत्यादि । यत्र 274 16 से इत्यादि स भिक्षु274 19 से इत्यादि । भिक्षुर्य 21 से इत्यादि । स भिक्षुः 24 से इत्यादि । आराम25 से इत्यादि । प्राकार 25 से इत्यादि । त्रिक274 25 से इत्यादि । स भिक्षुर274 से इत्यादि । नद्याय 27 से इत्यादि । स भिक्षु274 __ से इत्यादि । जगति 274 36 से इत्यादि । स भिक्षुः 275 4 दवमित्यादि । द्रव्यं 275 14 से इत्यादि । स पूर्वा 275 29 से इत्यादि । स भिक्षुर275 31 से इत्यादीनि । यावत् 31 से इत्यादि । स भिक्षु276 4 से इत्यादि । स भिक्षुः 276 7 से इत्यादि । कलहादि2767 से इत्यादि । स भिक्षुः 2769 से इत्यादि । स भिक्षु276 11 से इत्यादि । स भिक्षु276 13 से इत्यादि । स भिक्षुः 276 23 दव० गाहा । तत्र 276 32 से इत्यादि । स भाव277 4 छक्कं० गाहा । षट्क 278 3 परकिरियमित्यादि । पर प्रात्मनो 278 12 एवमित्यादि । एवम् 275 272 273 273 Page #668 -------------------------------------------------------------------------- ________________ ( 305 ) 278 287 279 279 P. L. 278 18 से इत्यादि । से तस्य 29 अन्ने छक्कमित्यादि । अन्यस्य 278 36 अन्नोन्नमित्यादि । अन्योन्यस्य 2799 दव्वं० गाहा । तत्र 279 14 पाणिवह० गाहा । प्राणिवधा279 18 दसण० गाहा । दर्शन 20 तित्थयर० गाहा । तीर्थकृतां 26 जम्माभिसेय० गाहा । तीर्थकृतां 279 34 गरिणयं० गाहा । प्रवचन 1 तत्तं० गाहा । बंधो य० गाहा, गाणं० गाहा। तत्र 18 साधु० गाहा, वेरग्ग० गाहा । साधु 25 किह मे इत्यादि । कथं 280 31 उत्साह० गाहा । तथा P. L. 286 24 अणिच्चे० गाहा । अस्या286 29 जो चेव । य एव 286 33 अरिणच्चमित्यादि । पावस286 तहागयमित्यादि वृत्तं । तथाभूतं 287 4 तहप्पगारेहीत्यादि वृत्तं । तथाप्रका 9 उवेहमाणेत्यादि । उपेक्षमाणः 287 14 विदू इत्यादि । विद्वान् 18 दिशोदिशमित्यादि । दिशोदिश 24 सितेहीत्यादि वृत्तं । सिताः 287 29 तहा विमुक्कस्सेत्यादि । तथा तेन 287 35 से हु परिण्णेत्यादि वृत्तं । स एवं 287 39 जमाहु इत्यादि वृत्तं । यं संसार 2 जहा हि इत्यादि । यथा येन 2887 इममीत्यादि वृत्तं । अस्मिन् 287 287 280 280 280 288 शुद्धिपत्रकम्' 1 5 रागद्वेषमोहाभिभूतेन 25 कतिथं स्थान 1 16 से० जहा० वि हरए पडिपुण्णे चिट्ठइ समंसि ll इदानीमाचीर्णम्, प्राचीर्णम्-प्रासेवितं, भोमे 10 ॥३॥ प्रा० सेढी 20 कन्दोच्छेदाविप्रतिपत्त्याध्या(धा)नकारित्वाद् 12 न्यसंख्यातानि द्रव्यार्थतया तावद् 1 26 योगोऽणुयोगः 29 कृतिमल्लेप्यादौ 2 14 नानादेशजा: शिष्याः सुखं व्याख्यामवभो 5 खत्ता वइदेहा वि य त्स्यन्ते 27 जहिं जो उ ॥२६॥ 18 सर्वजनमनोनयनरमणीयः 11 तत्प्रतिपादनं च 2 20 नयश्च । 7 26 द्रव्यज्ञपरिज्ञा"द्रव्यज्ञपरिक्षेति 3 24 प्रवर्तनाचारस्याभूत १. शीलाचार्यविरचिताया प्राचाराङ्गवृत्तेर्हस्तलिखितादर्शषु प्रागमोदयसमित्या प्रकाशिताद् ग्रन्थाद् बहवो पाठभेदा विलोक्यन्ते, तत्र ये केचित् पाठाः शुद्धाः शुद्धतरा वाऽस्माकं प्रतिभाताः, तेऽत्र शुद्धिपत्रके निर्दिष्टाः । क्वचित्तु यद्यपि मुद्रितेन पाठेन निर्वहति तथापि किञ्चिद् विशिष्टः पाठः प्रत्यन्तरे उपलभ्यते, तादृशा: पाठाः (प्र०) इति संकेतेन सह निर्दिष्टाः । यत्राशुद्धः पाठः प्रतिभाति तत्रास्माभिः संशोधित: पाठ ( ) एतादृशकोष्ठकमध्ये निर्दिष्टः । यत्र तु अपूर्णः पाठः प्रतिभाति तत्रास्माभिः संशोधितः पाठः [ ] एतादृशकोष्ठकान्तः पूरितः । यत्र सूत्राङ्कषु अशुद्धिः साऽध्येतृभिः स्वयं शोधनीया। प्रत्र प्रतिकृति[Photograph] रूपेण मुद्रिते ग्रन्थे ये पाठाः किञ्चित् क्वचित् त्रुटितास्तेऽध्येतृभिः स्वयमेव प्रायशोऽभ्यूह्याः । Page #669 -------------------------------------------------------------------------- ________________ ( 306 ) P. L. ____P. L. 7 27 तत्र व्यतिरिक्ता द्रव्य __19 धारिणी महादेवी 35 स्तदुपदेशद्वारेण तथैव 24 ०वास्यायाः पूर्वेऽह्नि एकेन तापसेनो० 8 विन्दमिति, अनेन 25 कुट्टि म ? तेनोक्तम् पुत्र ! लतादीनाम22 इत्युक्ते घटाभावमात्र प्रतीयते अर्थप्रकरणादि च्छेदनम्, प्रसक्तनिषेधेन चाप्रसक्तस्य विधानम् 26 यदि पुनः सर्वदा 26 इंदग्गेयी जम्मा 28 तैरभिहितम् 27 विमला, तमा चाध इति । 29 साधवः,"जातिस्मरण. 30 द्विद्विप्रदेशो० 35 मे गोयमा चिरपरिचियो 9 पुव्वेणं तु उदेती 30 मन्वज्ञासिषमहं 13 सूत्रावतर 4 सन्तीति ? एतावत्य एवेत्याह4 यादृशी संज्ञा 16 13 सहेति 7 ०णावलिह्यमान 17 सहेति 19 प्रमाणगोचरत्वाद् 16 22,23 लक्खा उ 22 अन्यत्र(त्वे) च बाह्य 16 29 सेसाओ असुहाओ हवंति एगिदियादीया 25 प्रतिषेधासम्भवेना० 16 32 संघटयतीत्यर्थः, 26 स्वसंवित्सिद्धत्वात्, संविन्निष्ठा हि 17 21 त्याद्यात्मपरि 31 ०च्चाज्ञानिका वैनयिकाश्च 17 26 सम्मुइया 36 चत्वारो 17 39 सर्वमवैहि ll 41 होरात्र-पक्ष-मास० 17 39-40 तुष्टयर्थमन्नमिह यत् प्रणिधिप्रयोगसन्त्रास० 21 यदृच्छादिष्वपि"सर्वे जीवपदार्थे 17 40 भक्ष्यं तत्स्वादुतां 22 द्वादशव । सप्त 1 प्रथमोद्दे 25 नाधिगम्यते वस्तु तद् नास्त्येव यथा 6 निक्षेपादि अन्यत्र वियदिन्दीवरम्, 11 पंचवण्णा खरा य छत्तीस. 27 उक्तं च-यावदृश्यं पर 32 नामा छत्तीसइं होंति 39 त्रयं तूत्पत्त्युत्तरकालं 2-3 वक्कमंति, जत्थेगो 26 नारकस्तर्यग्योनो 35 उसप्पिणीयो 28 देवादि. ll पुढवी समारभंता (प्र०) 13 29, 32 सम्मुइए 23 आतुरा अस्सि परि० 40 ज्ञातं भवति परिवूनो नाम 9 इत्य य सहसंमुइए त्ति जं पयं तत्थ जाणणा 37 सर्वोऽपि परिधून इति । होइ । [प्रत्यन्तरे-] इत्थ य-सहसंमुइए 5 समारंभमाणो त्ति सुए जं पयं तत्थ जाणणा होइ । 277 यः स्नेहः पतति [प्र०] 14 10 सोच्च ति य 25 जह वोदगअंडस्स व एसुवमा आउजीवाणं ॥ 14 13 ज्ञापकः-तीर्थकृत् 3 गमणागमणे य पावारणं । 15 सम्मुइए त्ति 13 उवगरणकोसभंडे य । 14 18 जातिस्मरस्तु 22 कित्तिया होइ॥ 23 Page #670 -------------------------------------------------------------------------- ________________ P. 28 29 30 31 31 31 33 36 37 39 40 40 41 42 42 ******99999 42 42 43 44 44 45 46 46 46 46 47 48 49 49 50 50 50 50 L. 44 9 18 26 21 गुणभाग् 6 प्रत्यवादिभि 31 शाक्यकमुक्० 33 भगवता, पाशो बन्धनम्, शस्त्र० 31 पिन को 36 जरियस्स व जा उम्हा एसुवमा 30 31 16 11 42 से बेमि से जहावि धरणारे अगरिणकम्म समा० एत्य सत्यं समारभमाणस्स इच्चेते प्रारंभा परिणाया भवंति । एत्थ सत्थं ०दानात् साधारणाः सेवालकच्छ० ० दिदण्डोप ० 14 29 30 मावर्तमादन्यत् तदन्तः पायावर्तते स पैरावतं इति एतद् वनस्पतेः द्रव्याणां 35 उध 38 'अ' मिरपवाह 16 मावारयितु० 4 ० मेवेति । पूर्वकोऽपिशब्दः ० कुमारयुववृद्धावस्थानाम० प्ररोदिकादीनां 28 तस्यां च 14 मेयं चेव 31 मिति शस्त्रं खड्ग 41 प्रसक्ताः तन्निष्ठाः बघ्नन्ति रज्ज्वादिना 41 बहून् 28 ति वेमि 3 इतिशब्द एवगर्थे 15 तसकायसत्थसमारंभा 35 एवमेते (307) 2 रूप-रस- गन्ध-स्पर्शात्मकश्च नैकान्तिका 4 12 उसिफूस (म ) णापाणू व मानाभिधारणोत्सिङ्घनफूत्कार 13 24 385 P. 50 25 50 52 55 55 56 57 555888IIIIII88 57 57 61 61 62 63 63 66 66 66 68 69 70 70 L. FREECELEBR 60 61 15 21 25 24 16 27 25 75 24 37 37 35 21 32 39 41 1 39 4 13 28 31-32 2 11 8 15 71 71 71 7 73 18 74 19-20 (प्रत्यन्तरे) 'इमेसि गायं भवद्द'ति कि तत् ज्ञातं किं न ज्ञातं वधप्रवृत्ताः कर्मरणा बध्यते जंमूलागं च संसारो गुणमूलद्वाणं ति जे गुणे से मूलट्ठाणे (इ) त्यादि सूत्रम् । एनमेव नियुक्तिकार : गुणमभेदेन व्यवस्थित निमित्ततेजोलेश्या क्षेत्रमु जीव एव क्षान्त्या एवं संयोज्यैकैक पाध्यायप्रतिस्थाविर श्रेण्यावारोहतो स्यन्दमानस्वेद" प्रेष्यार्थादिनिमित्ता हलिद्दखं जगकद्दमकिमिराय जघन्यात उत्कृष्टा बायोमो द्वीन्द्रियादीनाम् शेषाणि देशातीम्पपि सोपपन्नारोहि 5 स्नुषाणान्या 10 बचावसरे पुणो वसे [ प्रत्यन्तरे - ] शब्दादिको गुरणः, अथवा मूलं शब्दादिको विषयगरणस्तस्य कमाक्षेप इति काले पिसि समु० पण रोहि द्विषा बाह्यमाभ्यन्तरं चेति । तत्रा० नो प्रमादयेत् न प्रमादवशगो किमनभिकान्त 'समनुवासये:' इति सम्यग् विज्ञानानां चाप्रहीणता 9 ते चाध्यात्मिका दोषा णिजन्ताल्लिङ्क्षिप् Page #671 -------------------------------------------------------------------------- ________________ 38 2 12 ( 308 ) P. L. P. L. 21 किमतो रूपं 12 यस्तयोनिमित्त 18 क्षप्यमाणो . 18 'बालण्णे' बलं जानातीति 19 लद्धे कामे इत्यादि, 22 खणयन्ने 31 सहसक्कारे 23 'समयन्ने' स्वसमय 37 तत्क्षये मोहनीयक्षयः, मोहनीयक्षये चावश्यं मात्राज्ञः खेदज्ञः क्षणः भावी घातिकर्म काले [अप्र०टाई प्रशस्तगुणमूलस्थानवर्ती विषयकषायाद्यध्यु 1 स्कन्दकाचार्येण पपन्न 89 2 यथा कथमहं प्रशस्तगुणमूलस्थान 7 तत् प्रेत्यबल मे भविष्यतीति 18 काले(ल-प्र०) णुदाइ 32 °नेनाधिकः पात्र 24 इत्याशया बत विमो [प्र.] 35 समारभेत 35 नि! ढा,...""कल्पते, 37 निर्यढेति 2 पुरिसे णं खलु दुक्खुब्वेए सुहेसए 9 संधेति 38 भवसि तथा 8 बहुं पीत्यादि, बह्वपि 12 भवति [तत्] तद्यथे 90 14-15 तत् कथं परिग्रहो धर्मोपकरणम् ? °मित्यादि यावत् 16 °मसाधनार्थोत्तरः [प्र.] 40 अभिमानापादिता 17 ममेदमित्येवं 815 °चरतां तत् क्षेत्रादिक 25 तिरियं 10 °रदृष्टपरिकल्पना 33 याक्च 31 चरोद्युक्तो भव, क्व ? 37 °निवर्तनाय प्रभवति, 81 32 चरे, न विद्यते 28 कासं (स-प्र०)कसे इत्यादि, . 5 संसारिप्राण्यु 34 पत्तिः, एवं वा चिन्तामनोरथव्याकुलीकृतान्तः 9-10 तथा पियजीविणो करणेन दध्यानयने शिरोविण्टलिका 15 इत्यत पाह8 °दपारगता 39 'कडेण मूढे' 25 सदसत्कर्तव्याकर्तव्यादेशः 8 अमरायईत्यादि 27 तस्य प्रागेव 34 यो वैतत् 37 बाला अविज्ञाततत्त्वत्वात्, तेषां 15 शब्द-रूप-गन्ध-रस 94 19,21 कल्पते 16 भञ्ज्महे 28 फलिता 22 या वर्तते ? एवं मन्यते-कुम्भ 20 असदुपदे 94 24 पारिग्रहिकः 24 °दुहृत्य तिरश्चे 94 32 सचित्तं 33 शान्तिश्च मरणश्च 41 वयन्ते-पर्यटन्ति 1 तथा-उपभोगो 2 स्वकीयंनानाविध 87 13 अपरस्तु 7 संसारचक्रे स्वकृत 20 °जीविकाभयाद्वा 31 °कारपरिसमाप्ती 22 श्यमाशाय 34 मर्षयति Page #672 -------------------------------------------------------------------------- ________________ ( 309 ) 110 110 110 96 3-4 तत्राप्यभिसहन (प्र०)। तत्राप्यतिसहन विधेय समतेति । (प्र०) 4 उक्तं च5 °यानभिसहमानः (प्र०) 9 करनिहत. 24 °कारपरिसमाप्ती 35 'तुच्छए' इत्यादि, 38 सुवसुमुनि 1 धनधान्यहिरण्यमातापित्रादिः 4 परात्मनोर्मोक्षस्य नायः 14 'इति कम्म' (प्र.) 16 वर्तते 3 नन्दावलाकुक्षिमुद्भिद्य बुद्धो जात इति बुद्धो त्पत्ति 8 'पत्रापि श्रेयो न विद्यते, अत्रापि श्रेयो न विद्यते' इत्येवं 26 तिर्यग्दिक्षु मनु ___1 °तश्च च कुशलः 6 तदारब्धव्यमनारम्भरणीयं चेति, 8 नरिभेत-न कुर्या० 15 कुमार्ग निरा 20 नामेवार्तमनुपरिवर्तते 27 °मर्थाधिकारो 100 20 °नीयोदयादिति 36 भवे सीम्रो । 101 13 °पावकेन च दहयते, 101 38 शब्द-रूप-गन्ध-रस-स्पर्शा 103 36 इति चेत्, तन्न, तत्राप्युपान्तकाले 104 31 तदुपदिशति105 29-30 पञ्चसप्ततिः, सापि तीर्थकर''क्षयमुपगच्छ तीत्यतोऽन्त्यसमये 106 2 तद् यत्क्षणं कर्माहूय 106 33 °पायं भयं शारीरमानस (प्र.) 107 14 न मोहमतिवृत्त्य"न चेकविध 107 32 लोगसीत्यादि (प्र.) 108 1 कालेन 1083 सूक्ष्मसाम्परायिकस्य P. L. 108 37 झोसइ 109 5-6 चालनी "पूरयितुमर्हति, 109 9 कालप्रष्ठादयो 109 16 °येत् एतम् नन्तमन्यं न समनु० (प्र०) 109 29 नन्दी (प्र.) 110 5 वीरः सन् 7 उम्म(म्मु-प्र०)ग्ग लद्धमित्यादि, 110 8 मानुषेष्वित्युक्तम्, 14 अतोऽनेन (प्र.) 21 °मासाद्य क्षणमपि 110 32 पापं कर्म 111 22 एवं गतिरपि, 112 5 से अईअं 112 13 °भिलषन्ति, के 112 15 'विहूयकप्पे' 112 16 स एवंतदनुदर्शी (प्र.) 112 31 परोपाधिनेति (प्र०) 11237 संसारिसुखसाहाय्यो० 113 2 वृत्तमाचरति (प्र०) 11324 जीव्यास्त्वं बहूनि 113 25-26 प्रवर्तमानः''भावयति 11327 'जं सेगे' इत्यादि (प्र०) 1147-8 क्रोधं वमिता (प्र.) 11421 भावशस्त्रं 115 3-4 जे एगणामे से बहुणामे जे बहुणामे से एग. पामे 115 4 जंति वीरा 115 11 बह्वभावनान्तरीयक' 115 11 जे एग इत्यादि (प्र०) 115 14 स्थितिविशेषान् 115 16 नान्यदेत्यतो 11522 'वीरा' कर्मविदारण 1166 पुढो विगिचमाणे एग विगिचई, सड्ढी 116 8-9 °बन्धिनमेकं क्षपयति पृथक्क्षयान्यथानुपपत्तेः, किंगुणः पुन: क्षपक 116 16 ततोऽप्यपरं ततोऽप्यपरमिति Page #673 -------------------------------------------------------------------------- ________________ ( 310 ) 119 00 121 121 121 P. L. 117 6 तद्वघे बन्ध 117 17 संयम उक्त इति । 117 19 ज्ञानदर्शनतप 117 26 कृतम्"वयवलक्षणनिष्पत्तव्य 39 °धिग्जातीयानामि 120 ll द्रव्यतोऽपि निषण्णा 120 12 तथोपस्थिता धर्म 22 °दण्डप्रपञ्चोपरते 29 व्रतेश्वरयोगादि (प्र०) 34 'न चरेत्' नाचरेन्न विदध्यात् (प्र०) 35 इमा णाती 120 37 मुमुक्षोरिमा केवलज्ञानालोकेन दृष्टं, तत् शुश्रूषुभिः श्रुतं, लघुकर्मणां 3 किम्भूता भवेयु० 3 गायं तात्पर्यमासेवां (प्र०) 6 प्रलीयमानाः पौनःपुन्येन कृतजन्मादिसन्धानाः 122 10 सत्त्वानुकम्पनतया 122 23 णिचये रिणविट्ठा 6 वङ्कनिकेताः, पूर्वपदस्य (प्र०) 14 तत्थ तत्थ 15 परिविचिटुइ 19 °स्तद्वत्वात् तदनु 27 परिवितिष्ठति 28 क एवं वदन्तीत्याह 31 °भाषितत्वादेकमेव 4 समयं पत्तेयं पुच्छि 12439 न चलिष्यन्तीति कृत्वा 1255 अनिवृत्तिरूपं 125 7,9,11,12 राहगु 125 14 तूष्णींभावं 125 1-2 'सकुंडल वा वयणं ण वत्ति' 125 37 जो उल्लो सो तत्थ लग्गती 14 इति । स्यात्-लोके न केचन विद्वांसः सन्ति येभ्यो 127 32 °व्यतिरिक्त प्रेक्ष्य (प्र०) P. L. 12738 कस्से (से) अप्पारणं (प्र.) 129 19 णेत्तेहिं पलि 1309 परिच्छिद्य 130 12 किमभिसन्धि: स 130 18 सफलत्वमुपलभ्य 'ततः' तस्मात् 130 23-24 संथड 130 29 परिच्छिद्य 130 23 परिविचिट्ठिसु 130 31 परिचितस्थिरे (प्र०) 130 34 ज्ञानमिति तदाह130 35 नारकस्तर्यग्योनः 131 30 जिणा उरालादी 132 31 मारस्स अंतो जयो से मारस्स अंतो 132 39 °यादीन प्राणिन 133 19 कुशाग्रोदकबिन्दुमिव 133 36 °नादित्याह-(प्र.) 133 37 संसारे 134 26 अन्नाणपमाय' 134 37-38 तटदेश्यमवाप्य 135 3 °च्छातमिस्राच्छादितदृष्टिविपर्यस्यन् भूयो भूयो 3 आसतां 135 42 बहुकोहे 136 28 शीलमेषामिति अना 35 स्वात्मन्यवस्थित 136 7 पृथक्छन्दाः 137 9 स्मारयन्माह137 12 पस्य वत्वम्, तस्यापि 138 3 भेदुर 138 5 °च्छिरोक्ष्युरःप्रभृत्य 138 ll पूर्वोक्तरूपसन्धिं (प्र०) 25 स्युस्त एवम्भूत 138 29 भवन्ति, यथा वा विरतो 138 33 अन्तशः शरीराहारादि 138 39 लोग इत्यादि 139 2 अकुर्वाणस्य तत् परि° 139 27 वइ त्ति (वई इति-प्र०) सुब्व्य 135 136 124 138 Page #674 -------------------------------------------------------------------------- ________________ P. L.. शुद्धपाठः 140 14 स चायं -नो पूर्वोत्थायी पश्चान्निपातीति । 141 4 नातोऽप्यपरं 141 142 142 142 17 142 143 1 143 143 8 चात्रिंशत 143 24 वानृतस्तेयादाविति 7 तदारम्भनिवृत्त: [ प्र० ] 17 पापं कर्म [ प्र० ] यन्वेषयति 32 वर्तमानसामीप्ये वर्तमा स 3 गतिभेददुष्ट° [ प्र० ] 144 3 धम्मँण 144 144 10 संभाव्येत 144 144 23 'मसिनो' 34 सारणवारणचइया हरति 4 5 'वम्भूतो निकारोऽभूत् [अ०] 144 24 कुलीभूतः 144 25 म 144 31 'स्तिन्मुक्तिः तपा " 144 37 पथिनि 144 145 145 145 145 146 146 146 146 146 146 146 146 147 147 147 19 संसारमोन वा मुहात इति । पासत्थगया 41 संपलिमज्जमाणे 10 'प्रमत्तयतेः' 18 क्षप्यत [ प्र० ] 20 विप्यमाण [प्र० ] 24 स वा वेदविद् 3 प्तपञ्च महाव्रत° भिक्रामतः प्रतिक्रामतः 311 8 'लासापाङ्गनिरी° 10 'णादी व्यावा ? ) ख्यातमिति [प्र० ] 14 [सनासीत् ( त ?), 27 कुमारीतद्दानतो 148 148 148 148 afa- 149 149 149 149 149 150 150 150 29 सम्बन्धः कलहासङ्गः, तत्करा 40 संवृतोऽध्यात्मसंवृतः 41 कल्मषं 6 पडिपुणे चिट्ठति समसि भोने उवसंत 30 'स्रोतोमध्यगः इत्यनेन 31 स्रोतोमध्यगत्वम्, P. 148 148 148 148 L.. शुडपातः 1 153 153 153 7 12 वितिगिछेति विद्वज्जु 19 गृहपाशविमुक्ता वा 'एके' विचिकित्सावादरहिता [ प्र० ] 22 निर्वेदं मच्छेदसदनुष्ठानस्य ? 26 सम्यक्त्वमधिगतं, 14 25 26 मया प्रागुक्तं 30 °मिति, ग्राह च 38 कहन्नं भंते समणा 1 वितिगिछसमा विचिकित्सा चित्तविप्लुतिः यया इद मस्ति इदमप्यस्तीत्येवमाकारो 30 परिमलितमतेः 1 असम्यक् पर्या 7 माध्यस्थ्य' fafafeत्सा शङ्का वा भवेत्, तत्र तस्य पर्ययैस्तत् श्रर्द्ध' प्रवर्तत [प्र० ] 12 तां समनुपश्यत यूयं .....श्लाघ्यता दर्शन स्थैर्यं चारित्रनिष्प्रकम्पता भविता" इति 150 19 150 21 150 29 150 38 151 23 151 33 गुरुविनय 151 34-35 निरुपस्थान 152 12 तो जन्तु 152 21 दृष्टास्मीति 152 32 विषवत् प्रवर्तित 152 152 152 153 इत्याद्यध्यवसायात् प्रकाशदेश ( श्य) स्य साधुरेव तत्पर मभिसम्बन्धः ... 34 मुत्य 35 करणं सर्वज्ञ पमेनाचार्येण "सोपस्थानत्वमित्येतत् 39 तथान्येषामा 1-2 इह आरामं परिणाय अल्लीणगुत्ते परिव्वए 19 'दिश्यते 27 प्रतिशयिक 32 हृषीकविषयजनित° Page #675 -------------------------------------------------------------------------- ________________ P L. शुद्धपाठः 153 35 बम विषवाय 153 154 154 154 154 154 154 154 155 6 पढमे 155 17 तद् भावधूतमित्येवं 155 21 एवं पेगे 155 22 जहा विकमे 155 23 एवं पेगे 155 26 झिम्मियं 155 155 156 156 156 156 157 39 न लहुए न सीए न उन्हे 3 वदुमति 8 'सम्बन्धेन न प्रयतं [प्र० ] 16 समस्तलोकालोकखेदज्ञता 20 नं गुरु लघु 23 शाक्यादीनां [प्र० ] 24 तथा न विद्यते 33 इन्याति तिबेमि पास मुई च मस्माकं न । घातिकर्म ..कथयति । सोपपत्तिकं कारणमाह ! 32 प्रदुष्यन्ति 33 16 156 156 20 प्रलपनाथल 156 18 उम्मगं ति विवरं वोन्मज्जनं 19 सर्वथा रन्ध्रमित्यर्थः, तदसौ न लभत ग्रीवा 27 कर्मशैवल 29 मप्येकं न प्रमां 1 अथवा रायंसी अथवाऽपस्मारीत्यादि, तथा कुष्ठी 160 160 22 तयेतश्चेतश्च शिरोधरां तद्रन्ध्र 160 161 161 161 161 161 161 157 157 157 15-16 गर्भस्वदोषो 157 20 पास मू ( मु – प्र० ) इं चत्ति 157 24 गिलासिणि 2 रिपिालकाकनद [प्र०] 13 झिम्मियं [ सिम्मियं - प्र० ] 157 30 भूयिष्ठाः 157 33 द्विशतिभेदा 157 40 157 42 'पादलक्षणं [20] 13 विषविच्छुभिः 158 312 तंदवासज्जित प्र०) ज्ञात्वा P. 158 158 158 15837-38 प्रतिसंवेदयन्ति अनुभवन्ति 159 1-2 L. शुद्धपाठः 27 भवेद् [प्र० ] 161 162 29 ° दृष्टोऽभिभवश्च 35 सदसद्विवेक 162 162 162 162 162 159 159 159 159 159 159 159 36 शुक्रनिषेकादिक्रमेणेति 39 सन्तोऽभिवृद्धा 159 160 5 किह णाम 160 10 पाखण्डिविप्र 160 13 शुभद्वारपरिघे 160 14 'कपाटः स धृति कुर्यादिति उपसंह 5 6 त्रसमत्स्य कच्छपादयः तथा [5] जलजा अपि [प्र० ] रमकमिति ॥ कर्म विपाकाद् जन्तवो : यस्मात् यस्मादेव राम पाकलितः [५० ] 9 14 30 शिष्यामन्त्रणे 33 पवेति रन्नाह [ प्र० ] 31 प्रवितिण्णा चेए 34 वेदनीयासन्नप्रादु" "अविगणय्या 38 जेयुरित्याह 2 कामान् द्विरूपानपि 7 सद्भिरवितीर्णाः 8 कथञ्चित् कुत्रचित् कदा° 10 प्रयाणष्पभिइ सुपणिहिते 17 धर्मचरणेषु (सु) प्रणिहिता : 17. अत्र च सर्वाणि (प्र० ] 32 पुव्वि दुच्चिन्नाणं 12 जनखाइ अयं पुरिले वित्तचित्ते ध पुरिसे, दित्तचित्ते श्रयं पुरिसे, उम्मायपत्ते श्रयं पुरिसे, ममं च णं तब्भव' [ प्र० ] 10 फासे फासे 13 18 उक्ताः येऽस्मिन् 21 पाराक्य [ प्र० ] 23 कुलेहि सुद्धसणाए Page #676 -------------------------------------------------------------------------- ________________ 313 172 P. L. शुद्धपाठः L. शुद्धपाठः 162 25 कर्मधूनना 170 18 °पादनेनो 163 ll "रादानं शोषयितेति आदान 170 32 °स्येव श्वशुर' 163 34 अवगमयन्नवबुध्यमान 1719 सांग्रहिको 163 35 कम्मक्खयकरणं 171 13 बब्भागमे "संपन्ने एवं 164 3 तदुक्तम् - 171 24 योग्यत्वेन भव्यत्वेन 164 3-4 रुपस्पृष्टस्तु 171 28 °त्तदाह164 25 अप्पाण उण वियणं सरीराणं । 9 प्ररूपयेदसावद्या 164 30 सम्बन्धः, तथा 'संसारश्रेणी' 172 ll यथोपदिष्टेन [प्र०] 16437 इति । इति-ब्रवीमिशब्दौ....."संसार- 172 22 सङ्ग विपाकं सागरं तीर्णवत् 172 37 विप्रोपाए 165 9 णाणड्ढियं पि 172 41 णया पातो व्यापातः 165 16 आश्वस्यते 173 1 निशाता 165 27 समुत्थित इति, ....."यथाऽसौ 1736 'नात्मवशतां' 165 28 वहनाना.....'जन्तूनां 173 6 स्थण्डिले 165 40 °शमतिलङ्घय [प्र०] 173 18 असमणु ण्णविमोक्खो 165 41 उज्जयनी"विनश्यति "उज्जयन्यां [प्र०] 173 23 'नामसमनोज्ञानां 166 10 ततस्तस्य ज्यायान् भ्राता हु [प्र.] 174 12 कालं विमुच्यते 166 ___13 शिष्येणापि सदा [प्र०] 174 14 'विमुक्का 167 1 वाक्कुण्ठो 174 16 दृष्टीनामा 167 2 मोहोपशम' 174 24-25 निअच्छंति, दंसणावरणिज्जस्स कम्मस्स 1675 फारुसियं समारभंति उदएणं दसणमोहणिज्ज कम्म नियच्छति, 167 10 प्रवर्तमाना उत्सर्गवेदिना चोदिताः . दसणमोहणिज्जस्स कम्मस्स उदएणं 19 °दिभिः म (स) मावेदितं, तं [प्र.] . मिच्छत्त कम्मं नियच्छति, मिच्छत्तेणं 167 22 तथा च क्वचित् उइन्नेणं 167 29 'ख्यापनार्थ 174 28 'नेहोल्लियस्स कम्मं पि 167 33 कैषां प्रचुरो 174 29 °वस्थायां च 167 34 प्रशंसान्विता यथावस्थितमाचारगोचरमा 174 37-38 तत्र कारणे कार्योपचारात् 167 40 यदा युञ्जीत सारथिः । तदा [प्र.] 175 1 मिदं च चतुर्विधाहारनिवृत्तिरूपं 168 1 "रेतदेव 1755 °द्भावविमोक्ष 1682 क्रियोपेता 1757 परक्कमे 168 18 सत्यप्युपशान्ताः, तान् 176 27 अवरुद्धो [प्र०] 168 20 कुण्टमुण्टा० 175 28-29 °तरेणाप (व? )रुद्धो भवेद् [प्र०] 169 ll वि(व-प्र०)दित्वाऽप्येवं [प्र.] 175 34 °ो य णितो मुक्को तिविहस्स णिच्चस्स 169 15 अपसू य 175 36 °भ्युद्यतमरणत्रिका' 169 19-20 बसट्टणं "वस? णं भंते एवं चेव 1767 निष्प (स्य) न्दिनी 169 24 श्लोकोऽश्लाघा' 1767 पदिष्टानुष्ठान 170 12 स्तेषु वा तदन्त' 176 31 निच्चजुत्तप्पा [प्र०] 167 Jain Education Interational Page #677 -------------------------------------------------------------------------- ________________ 314 177 177 178 187 P. L. शुद्धपाठः __P. L. शुद्धपाठः ___4 वस्त्रं वा पतद्ग्रहं वा 184 22-23 °लोकनाधिष्ठितभावस्या' [प्र.] 177 5 –यत् प्रासुक 184 27 स्वतो ज्वालितादौ 13 भुक्ते पुनर्भोजनाय 1855 वा छिद्रपाणिः, 177 17 व(प-प्र०)लेमाणे त्ति 185 12 तस्यैवम्भू 177 25 जमिणं विप्पडिवन्ना मामगं धम्म पन्नवे- 185 16-17 तत्र चतस्रो वस्त्रैषणा भवन्ति-"उद्दिल माणा इत्थ वि जाणह १ पेह २ अंतर ३ उज्झियधम्मा य।" तत्र 178 1 तेषां मते, नास्ति चास्याधस्तन्यो [प्र.] 178 3 ॥१॥ तथा–भौतिकानि 185 38 घिविकः, तं लापविकमात्मान 6 भूधराणां 186 4 जहेतं भगवया..."जाणिया 178 12 ॥३॥ तत्र तस्य 186 19-20 समुपस्थितो 179 1 अस्तिव्यापकत्वे 186 25 यस्मात् सा सीमन्तिनी 179 2 प्रतिज्ञा 'अस्ति लोकः' इति कृत्वा 186 26 तदेव श्रेयो यदेक: 179 23 अस्ति-नास्ति-ध्र वा-ऽध्र वादिवादिनां 186 30 अणुपरियट्टइ 180 12 लज्जामहे 187 9-11 प्रहापरिजुन्नाई वत्थाइ परिठ्ठवित्ता 180 13 'वान् तद्वा पूर्वोक्तं अदुवा एगसाडे अदुवा अचेले....."जहेयं 180 19 परक्कमेज्ज 13 से सेवं वयंतस्स 181 2 पराक्रमणादिकां 187 22 वेत्याद्याहृत्य तस्मै 181 12 राज्ञोपदिष्टो वा 187 25 तत्राभिहृतमिति 181 16 दिनामन्त्रयेत्, [प्र०] 187 26 °मभ्याहृतं वा कल्पते 20 परिज्ञां न विदधेऽहमित्यर्थः, 187 35 इह तु धृति' 181 24 से भिक्खू 1888 एकोऽहमस्मिन् संसारे [प्र.] 181 26 सहसम्म 189 19 दाहिणाओ वा हणुयानो वाम 181 32 'परिघासयितु' परिभोजयितुम्, 189 21 सम्मत्तमेव समभि० [प्र०] 190 1 अवसरे ग्लायामि [प्र०] 181 35 ज्ञात्वा च 'प्राज्ञापयेत् 190 13 वृत्ता(ता): 1828 °शयाद्राजानु° 191 16-17 प्रतिपद्य विधिना 182 11-12 दण्डादिभिः"छिन्त हस्त' 191 25 निष्पद्यत 182 12 ऊरु' 19138 यदि पुनरेतानि 182 12-13 सर्वस्वापहारेण सहसा कारयत 1923 स एव [प्र.] 182 18 सम्यक् शुद्धि 192 21 २ तथा यस्य 182 39 कुशीलास्त्याज्या 192 27 कुर्याम् 19 °भोगाननभि 1939 मेषनिमेषादिकम्, 183 20 एवम्भूताश्च स्व' 193 31 तिउट्टई 183 23 °न्नेष महान् 193 37 क्षणे २ मूर्छन्नाहारस्यैवान्तिक 183 33 दयादीनि च व्रता 193 38 विहायानशननं 184 7 बालज्ञो [प्र.] 194 24 पा(अ)जितपुण्य' 184 13 उज्जालित्तए वा पज्जालित्तए वा ___194 28 उड्डमहेचरा 181 183 Page #678 -------------------------------------------------------------------------- ________________ 315 204 P. L. शुद्धपाठः P. L. शुद्धपाठः 195 2 °कारी च सिद्धि 202 26 परस्परकथायां गृद्ध 195 21 न्याहरेद-व्य 202 36 विति मन्वानः सर्वे 195 22 सङ्कोचनिविण्णो 202 36-37 च विज्ञाय 195 29-30 तश्चित्तस्या" 202 39 °मितो गत इति एकत्वभावना 195 31 सुविशुद्धा 203 12 पृथ्वीशर्करावालुकादिषत्रिंशद्भेदा 196 13-14 मेते तदेवोपद्रवन्ति न पुनर्यज्जिघृक्षितं 203 13 °ङ्गारादिभेदात् पञ्चधा धर्मचरणं° 203 26-27 व्यवस्थापिता इति 196 19 विधिनैनं पादपो' 204 9-10 गुणान् प्रचिकटयिषुराह 19625 निषिध्यते छिन्नमूल' 204 13 नासेवते च 19627-28 स्थानान्तरासङ्क्रमणम, एतदेव दर्शयति-204 13 °प्यसौ नाभुङ्क्त तिष्ठेत्, सर्वगात्रनिरोधेऽपि स्थाना 204 16 पानकादि 197 ___19 कर्म माया वा, तत् तां वा 204 19 कण्डूत्यपनोदं 197 28 तुल्यफलत्वाद्यथावसरं विधेयम्, इति- 204 21 बुइए पडिभाणी रधिकार' ____ 26 पृष्टः सन् प्रतिभाषी सन्नल्पं 198 2 उक्तमष्टममध्ययनम्, 20436 सेवीय से 198 17 आतंकिते तिगिच्छा य 205 18 सेवइ य भगवं 198 21 हारेण चिकित्सेति ४, 205 24 °ध्यासितः [प्र.] 199 ___ 10 सप्तकमनेन क्रमेणोपशमयति, 206 11 ततोऽज्ञानावृतदृष्टयो दण्डमुष्टयादिना 19931 मिथ्यात्वस्यो' 206 12 भगवांस्तु समाधि 199 36 प्रकृतीनां 206 29 पार्श्वनाथ 4 °पशमनाबद्धनिधत्त [प्र.] 206 32 एधाश्च दहन्तः 200 चतुष्कस्य च यथाक्रम 207 1 इतिब्रवीमिशब्दो 201 12 बोसज्ज 207 10 आहंतु [प्र.] 13 तद्यथा-असौ श्रमणो [प्र.] 16 चितानि काष्ठानि वा 26 जे य पव्वइंसु जे य पव्वयंति 207 20 द्यभावाच्च तृण 30 आरुष्य 'तत्र' 207 20 'कुक्कुराः' 201 32 साधिकं च मासं 207 23 सीत्कुर्वन्ति कथं नु नामैनं श्रमणं कुक्कुराः 33 तद्वस्त्रत्यागात् त्यागी, 208 7 वोसट्ठकाए पणता? 201 35 चकखुभीतसहिया 208 20 °याति एवं 201 37 न सेवे इय से 20831 अभितावे । अदु जावइत्थ 5 चक्षुरासज्य 208 35 प्रादुष्षन्ति 202 7 सहिता 2096 रीयति [प्र.] 202 7 पांसुवृष्ट्या [प्र.] 209 10 मन्थु [प्र.] 202 14 पुट्ठो व से अपुट्ठो वा 209 12 पडिसेवे अट्ठ मासे य जावयं भगवं । 202 19 तिक्खाई अपिइत्थ एगया भगवं 202 20 एयाई 209 16 णच्चाणं 202 24 नृत्तगीनि 209 20 निर्दिशति 200 19 201 207 201 201 201 202 Page #679 -------------------------------------------------------------------------- ________________ 316 __ P. L. शुद्धपाठः P. L. शुद्धपाठः 209 21 भगवान्न पीतवान् 217 13 कृतं वा तेनैव दात्रा 209 27 कदाचिद् दौर्म' 217 23 उद्दिशन् प्रगणय्य 2105 मूसियारि वा मार्जारी 218 2 खलुशब्दो वाक्या" 210 17 प (व-प्र०)क्कसं ति चिर' 218 9 प्रमाणाङ्गारघूम° [प्र.] 210 32 शमादभिनिवृतः 218 16 विशोधिकोटि 2116 प्रहाणत्वा 218 27 कलोवादि त्ति पच्छी पिटकं वा 211 16 °वपि प्रयोजनक्रिया [प्र.] 218 27 सन्निधिः 211 23 विप्पहीण (विप्पमुक्क-प्र०)स्स . 218 34 बोक्कसालियकुलाणि 211 33 सुप्रसि . 219 12 श्रेण्यादिः [प्र.] 211 35 कुश्रुतिसरि 219 21 चेित 211 36 रणोत्थापित 220 15 यथैष साधुः शय्यायाः संस्कारे विधातव्ये 211 36 वेलाविलं [प्र०] खलु भगवया मीसज्जाए त्ति 211 39 प्रत्यर्थमालम्ब' 220 29 तं चेगाणिो 211 41-7 टीका परिसमाप्तेति । ग्रन्थप्रमाण ६६६१। 220 37 'मेकध्यम् 2128J सत्त (नव? )सहस्सा पंच य सयाई अहियाई 220 39 हुरत्था वा णेय णूणाई। गंथस्स य रइयाइं विहिणा 220 40 °स्तमेवाश्रयं [प्र.] कम्मक्खयट्ठाए ॥ अक्खरमत्ता बिंदू 2215 पवियारणा [प्र०] वयणपयं तह य गाह वित्तं च । जं एत्थ 221 6 तां चैककः कश्चि ण मे लिहियं तं समयविऊहिं खमियव्वं ॥ 221 18 केवलं रजो कृतिः शीलाचार्यस्येति । - ['खम्भात' 221 20 तरेतरकुला. नगरे विद्यमानायां तालपत्रात्मिकायां प्रतौ]। 221 23 पिण्डादिदोषरहितं टीका परिसमाप्तेति । - ['खम्भात' 221 27) आइन्नोवमाणं नगरे विद्यमानायां तालपत्रात्मिकायां 221 31J प्रतौ तथा अन्यास्वपि प्रतिषु] पाठान्तरम् 221 42 °भिसंधार्य 213 10 आयारग्गेसु 2225 जुगुप्साउनेषणी 213 20 तत्र पञ्चमो' 222 19 परितापा(पाता? ) दिरक्षणा 26 समारंभ 222 25,26 संनिवयमा 214 15 सप्त सप्तकका 222 30 बृहद्धारो 214 17 कुक्कुटस्य 222 31 बृहद्धारं 214 18 °धिमासकस्वभावा 222 32-33 संस्तृतान् 214 31 वचन: [प्र०] 222 35 यथा षण्मासं [प्र.] 215 2 से य पाहच्चेत्यादि 223 3 प्रतिगृह्णीयात् 215 28 अणभिक्कंताभज्जियं 223 6 विधिप्रति 215 34 चतुर्ष भङ्गके - 223 22 तत्र भक्तार्थी 215 40 अणभिक्कंताभज्जिय 223 23 °राले 'से' तस्य 216 10 तथा तिलगोधूमादेः 223 32 लापकाः 217 5 अस्सिंपडियाए । 223 37 पुरा पजूहिए Page #680 -------------------------------------------------------------------------- ________________ 317 P. L. शुद्धपाठः ___P. L. शुद्धपाठः . 223 31 प्रवर्तनाधि 231 30 अंबपा 224 ll सिहरिणि 231 32 त्वाम्राम्राटकादि° 224 19 यूयं भगवन्तः 232 5 साधूनुद्दिश्य पुनरपि सन्तप्तगुडादिना 224 20 °त्येवं कुर्यात् [प्र.] 232 6 तत् पूतिकर्म 224 23 'लोयं' इन्द्रियानु 232 10 मुद्भिद्य यद् ददाति 224 31 ग्रासैषणादि' 232 30 पलासो [प्र०], पलाशपत्रा [प्र.] 224 36 परिभुज्जमाणं 232 31 पिलखु त्ति 225 3 °दयोऽप्यम मग्र 2326 विशेष्यते 225 19 तथाऽर्गला वा तथाऽर्गलापाशका वा 23235-36 इत्थ पाणा अणुप्पसूया इत्थ पाणा 225 31 °ल्पसरजस्कं जाया इत्थ पाणा संवुड्ढा इत्थ पाणा 225 34-35 ओवाए वा खाणु वा ऽवक्कंता इत्थ पाणायरिणया 225 38 प्रति प्रतिपथं तस्मिन् । 233 3 पोक्खरथिभगं 225 39-40 रिच्छं ति ऋक्षम् [प्र०] 233 7 वित्तग्गं वा कयलीऊसुयं वा 226 31 कुर्यात्, तद्यथा -- तमाहारं गृहीत्वा 233 20 कदलीऊसुयं ति कदलीमध्यं तूष्णीको गच्छन्नैवमुत्प्रेक्षेत 233 23 तदेतदुक्तं 226 35 युष्मभ्यं 233 पूलिकाः कणपूलिकाः [प्र०] 226 42 सह, साम्भोगिकैः सहाप्यालोचनां 234 17 यथा 2278 पूर्वमेव प्रविष्टा [प्र०] 234 29 'नीपकपिण्ड: 227 9 याचेत 234 36 'नस्याकारणदोषः 2279 °लोकेऽवतिष्ठेत [प्र०] 234 38 °स्तूष्णींभावेनोपेक्षेत [प्र०] 227 15 उद्दिसिय २ प्रोणमिय २ उण्णमिय २ 235 21 साम्भोगिका: णिज्झाएज्जा 235 31 `त्येवमननुज्ञातं 227 36 प्रगृह्य 236 31 मेरुकं वेत्ययं [प्र०] 227 37 'त्पद्य तेति 32 वल्लादिफलीनां 228 14 स्वनामग्राहं...."अाउसो त्ति 236 37 परियाभाएत्ता 228 16 एवं कतु, कारणे च सत्येवं वदेत् 'से' अथ 236 40 परियाभाएह 'से' तस्य 237 4-5 परियाभाए[त्त]त्ति 228 24 न प्रतिगृह्णीयादिति 237 22 साम्भोगिकादींस्ते 228 26 स्तिमितेन, तेनापि 237 28 सदतीति उप 229 16 प्रामार्जयन् 237 36 प्रतिज्ञायाs . 229 35 स च प्रचलन् 238 29 सरिका भिः 230 28 फूमेज्ज व त्ति 238 34 °चणकादि 230 29 °कुर्याद् हस्तादिभिर्वा वीजयेत्, [प्र.] 238 36 कांसभाजन 29 °कुर्यात्, अयतो भिक्षुप्रतिज्ञया वीजयेत्, 238 38-39 °रुद्धृत्य [प्र०] 238 40 पात्रस्थितां वा 230 32 न प्रतिगृह्णीयात् 239 12 चान्येनान्येन समा॰ [प्र.] 231 25 गुण्डितेन 239 19 प्रतिपाल 236 230 Page #681 -------------------------------------------------------------------------- ________________ 318 250 243 P. L. शुद्धपाठः ___P. L. शुद्धपाठः 239 26 तामेव दर्शयति 249 9 प्रातिहारिक 240 27 ऽस्खलितादिगुणोपेतं सूत्र॰ [प्र.] 250 6 यद् यथा च यदा यथा च 241 1 निशीथिका स्वाध्यायः, 'णो 250 10 जहिं जो उ 241 6 अच्छेज्जं ति भृत्या 23 अहवा वी होज्ज 241 10 यं पुनरे' [प्र०] 251 15 ब्राह्मणातिथिकृपण° . 241 12 लेपनिकादिना समीकृतः 'संमृष्टः' 251 33 शकटोद्धिसं. 241 14 °तादौ तु प्रत्यु 251 37 किञ्च–से इत्यादि, 241 32 आगाढागाहिं 252 12 पद्यन्ते 241 36 इंदियजायं 252 17 राजाभिषेको [प्र.] 242 19 °त्, प्रक्षालयेत् पुनः पुनः, 253 10 प्लाव्यमानां......."नावा गच्छन 242 23 वा वहंति वा रुघंति वा 253 28 तदनं स्वबाहुग्राहं 242 21,25 सागारिके 253 30 निर्वाह यितु 242 33 हिरण्णे वा सुवण्णे वा 25332 मुदके प्लवमा 242 40 आप्रपदीन 254 31 सेणं वा विरूवरूवं सण्णिविट्ठ 18 मोयग त्ति कायिका 255 17 कूटागाराणि 244 1 तदुपचरको 255 20 गुलि 245 15 निष्पादितायां 255 40 °न्तरा भाषां [प्र०] 245 33 °यिकं वेत्येवं वा द्विपक्षासेवनदोषाद् [प्र०] 266 16 नवं जाना 245 38-39 वट्ठाण 256 16 यवस-सेनादि 246 11 °सति प्रतिगृह्य 256 27 परिहरन्त्यपीति 246 15 कंपण 257 2 पिण्ड-वसत्यर्थ 246 17 शुद्धो भवत्य 2573 अनेन सम्ब' 246 19 °पादनतः 257 11,121 °त्युच्यते [प्र०] 246 24 निशीथिका 257 15) 246 36 छलना साधुना सम्यग् 257 13 निसृष्टसमश्रेणि 247 ___13 साहम्मिया एत्ता तावता उव' 25740-1 35 वान्न स्थात 258 1) सर्वसाधुभि [प्र.] 248 258 6 मन्त्रयन्ते 1 क्रोधाद्वाचं [प्र०] क्षति 258 7 1 वियुंजंति 248 9 क्षतिः 258 4 °षोद्घट्टनेन 12 संताणगं गरुयं 258 248 21 अमीषां च स 248 16 °कांक्षेत्, तं चैवंभूतं 258 30 °चित्तानि वर्ण 248 20 क्कम्म 258 42 पिण्ड-दण्डचक्रा [प्र.] 248 259 22 तणगं वा कुसं वा 5 'कर्कशां' दर्पिताक्षराम्, 248 30 ग्रहीष्यामि 2597 भिक्षुर्यत् पुन [प्र.] 2495 प्रहावरे इत्यादि, अत्रापि पूर्ववत् सर्वं 259 36 वाच्यावाच्यवाक्यविशेषो भणनीयम् । अयं विशेष:-[प्र०] 259 37 एव विशेषभूतो 247 248 Page #682 -------------------------------------------------------------------------- ________________ 319 सप्तादः 262 272 P. . L. शुद्धपाठः P. L. शुद्धपाठः 260 3 भासाहि बुइया 2699 कोकण 260 16 केशवकृष्णश्वशुक्लदन्त 269 13 °या एत्ताव ता उव' गुणोद्घट्टनवद् 269 15 परपडियाए 260 20 दर्शनीयादिकां 269 22 °ष्यन्ति तावन्मात्रमवग्रहीष्याम' 260 25 प्रतिषेधविधिसूत्रद्वयमपि 269 26 °नुग्रह इत्येव ......'परपडियाए' 26033 रसवइ त्ति वा महव्वए त्ति वा 269 35 पीठकादि संभोग्य 261 5 देवदत्तादेः 272 11 दुदकप्रसूतानि......"न प्रतिगृह्णीया261 10 रसवतीति वा तथा महद्वया दिति । 261 15-16 कोमलानीति 272 14 'मवलम्बिष्ये 261 17 °सम्भूतफलान् वृक्षान् प्रेक्ष्यैवं [प्र०] 272 16 द्वितीयायां चालम्बनं परिस्पन्दं च वचः262 13 साणियं वा पत्तयं वा कायेन विधत्ते, न परिष्वष्कणमिति । 262 18 पत्तगं ति तृतीयायां त्वयं विशेषः-अवलम्बन262 19 अर्कादिवूकनिष्पन्न [प्र.] मेव विधत्ते, न परिस्पन्दनपरिष्वष्कणे35 °यादिति पिण्डार्थः । अपि च से इत्यादि इति । [प्र.] 263 10 पेसलेसाणि 272 23 निषीथिकाध्य 26433 शीतोदकेन बहुदेश्येन धावनादि 36 निषीथिकां 264 35 मलापनयनं 272 37 प्रतिगृह्णीयादिति 264 39 कुलियंसि वा भित्तिसि वा 272 39 निषीथिकाभूमौ 265 3 °कांक्षेद् 2732 निषीथिकाध्य 265 16 तथाभूताधौतरक्त [प्र.] 273 3 निषीथिका 265 19 अत्र तु सर्वं 27330 श्रमणादीन् 265 32 ममान्यद्दद्याः, 274 17 'घसाः ' 26534 परिच्छिन्द्य (द्य) 274 18 इक्षुजो नलिकादिदण्डक: 265 35 अन्यस्य वैकाकिनो 274, 28 निक्कादौ 266 1 समणा अभिकंखसि 274 29 गोप्रलेह्यासु 2668 गृहीतानां च परि 274 38 कुर्यात् प्रतिष्ठापयेदिति वा 10 न द्वितीयम्, 275 3 दव्वं संठाणाई....."सभावो य । दवं 267 12 हारपुडपाय त्ति त्रिलोहपात्रमिति [प्र.] 275 10 सद्दाइं तताई , हारपुडपाय त्ति बृहत् लोहपात्र- 275 18 खरमुही-तोड(ट्ट-प्र०)हिका मिति [प्र.] 276 29 केदारस्तटादिर्वा 267 29 द्वीन्द्रियादयः 276 18 ११॥ चतुर्थसप्तककानन्तरं 267 30 'त्यर्थः, अथ साधूनां 276 35 लेप्यादीनि 267 40 नीकतया वा तथा 276 39 १२ ॥ साम्प्रतं पञ्चमानन्तरं 268 1 तद् यद्यकामेन 278 11 शेषाणि 268 4 स्यामार्जनादि 278 11 सप्तककेऽपि स्य प्रमार्जनादि [प्र०] 280 17 भावणा य एरिसगं [प्र.] 268 13 द्रव्यावग्रह 280 31 °बलवीर्येणो 267 Page #683 -------------------------------------------------------------------------- ________________ 320 P. L. शुद्धपाठः नियुक्तिगाथाङ्कले पु० 55 त प्रारभ्य पृ० 67 पर्यन्तं 280 40 हत्थुत्तराहिं सव्वमो सव्वयाए मुंडे सर्वत्र अङ्कनवकं वर्धनीयम्, यथा पृ० 65 मध्ये १६३ भवित्ता नियुक्तिगाथाङ्कने मुद्रितः किन्तु तत्स्थाने १७२ गाथाङ्को 283 41 इत्येवमादिना अरोया अरोयं पसूय त्ति ज्ञेयः, एवमग्रेऽपि सर्वत्र । 284 3 रयणि (रयणी-प्र०) पृ. 75 त प्रारम्य पृ. 20 पर्यन्तं तथा पृ. 131 285 27 °महर्छ त प्रारभ्य पृ. 198 पर्यन्तं नियुक्तिगाथाङ्कषु सर्वत्र 285 42 'इरियासमिए' एककोऽङ्को हापनीयः, यथा पृ० 75 मध्ये १६७ नियुक्ति 286 18 पञ्चमव्रतप्रथमभावना पुनरेषा 'श्रोत्रतः' गाथाङ्को मुद्रित: किन्तु तत्स्थाने १९६ नियुक्तिगाथाङ्को श्रोत्रमाश्रित्य अवसेयः, एवमग्रेऽपि। 286 24 तया महासमुद्दे य पृ० 212-214 मध्ये ४-१६ नियुक्तिगाथाङ्कस्थाने 286 41 'एषणां चरन्त' २८४-२८७ नियुक्तिगाथाङ्का ज्ञेयाः । 287 33 साम्प्रतं भुजगत्वग 288 14 णायम्मीत्यादि, ज्ञातयोरपि ग्राह्याग्राह्ययो- P. L. शुद्धपाठः रर्थयोस्तथापि 239 24-25 288 15 प्रत्येकमभिधाय नियुक्तिकृदाह-- 288 16 वत्तव्वयं पिंडेसणाए जा णिज्जुत्ती सा चेव होइ सेज्जाए। 310 2 तद्वधे बन्धं वत्थेसण पाएसण उग्गहपडिमाए सा चेव ॥ २६८ ॥ अङ्कशुद्धिपत्रकम् । सव्वा वयणविसोही णिज्जुत्ती जा उ वक्कसुद्धीए। स च्चेव णिरवसेसा भासज्जाए वि णायव्वा ॥ २६६ ॥ सूत्राङ्कष पृ० 25 त पारम्य पृ० 155 पर्यन्त सर्वत्र सेज्जा इरिया तह उग्एहे य तिण्हं पि छक्कणिक्खेवो। एककोऽङ्कः वर्धनीयः, यथा पृ० 25 मध्ये यत्र १५ सूत्राङ्को पिंडे भासा वत्थे पाए य चउक्कणिक्खेवो ॥ ३०० ॥ मुद्रितः तत्र १६ सूत्राको जयः, एवमग्रेऽपि सर्वत्र। दव्वे खित्ते काले भावे सिज्जा य जा तहिं पगयं । पृ० 158 त प्रारभ्य पृ० 196 पर्यन्तं सर्वत्र अङ्कत्रयं केरिसिया सिज्जा खलु संजयजोग त्ति नायव्वा ॥ ३०१॥ हापयित्वा सूत्राको ज्ञेयः, यथा पृ. 158 मध्ये १७७ -इत्येवं P. 239 मध्ये नियुक्तिगाथासु गाथात्रय वर्धनाद् सूत्राङ्को मुद्रितः किन्तु तत्स्थाने १७४ सूत्राङ्को ज्ञेयः, मुद्रितेषु नियुक्तिगाथाङ्कष २६८ गाथातय प्रारभ्य सर्वत्र एवमग्रेऽपि सर्वत्र। अङ्कत्रयं वर्धनीयम् । Page #684 -------------------------------------------------------------------------- ________________ प्राचाराङ्गन्सूत्रस्य शीलाचार्यविरचितवृत्तावुद्धताः पाठाः 11 P L. उद्धृतः पाठः 143 18 अक्कोसहणणमारण...... 12 अच्चाहारो न सहे...... 150 20 अच्छेद्योऽयमभेद्योऽय...... 16 अज्ञानान्धाश्चटुलवनितापाङ्ग 75 35 अज्ञानं खलु कष्टं...... 16 अज्ञो जन्तुरनीशोऽय..... 76 24 अडइ बहु वहइ भर...' 3 36 अणसणमूणोयरिया....... 4. 2 अणिगूहियबलविरिप्रो...... 6 अणुब्वयमहव्वएहिं य..... 12 28 अतर्कितोपस्थितमेव सर्व....... 148 37 अत्थि णं भंते समणा'..... 178 14 अदितिः सुरसङ्घानां...... 45 35 पद्धतेरस बारस..... 68 37 श्रद्धा जोगुक्कोसे' ... ' 9 अन्ने के पज्जाया'..... 5 9 अन्ने केवलगम्म त्ति.... 1673 अन्यः स्वेच्छारचितान्...... 144 ll अपकारिणि कोपश्चेत् ..... 65 35 अप्पं बायर मयं..... 38 अप्पग्गंथमहत्थं..... 113 1 अप्येकं मरणं कुर्यात् ..... 152 32 अब्रह्मचर्यरक्तर्म है........ 123 22 अभिषेचनोपवासब्रह्मचर्यगुरुकुलवास...." 203 23 अयं णं भंते जीवे पुढविकाइयत्ताए......" 64 2 अरिहंतसिद्धचेइय..... 648 अरिहंतादिसु भत्तो...... 79 25 अवमानात् परिभ्रशाद्...." 17 अवि अप्पणो वि देहम्मि' 31 असियसयं किरियाणं..... 16 27 अस्संखाउ मणुस्सा...... 144 10 प्राऋ ष्टेन मतिमता तत्त्वार्थ...... 91 3 आगासे गंगसोउब्व...... 144 25 प्रात्मद्रोहममर्याद.... P. L. उद्धृतः पाठः 38 आत्मा सहैति मनसा...' 136 26 आदाणे णिक्खेवे..... 18 22 प्रादौ प्रतिष्ठाधिगमे....." 23 आराध्य भूपतिमवाप्य ..... 12 आर्यो देशः कुल-रूपसम्पदायुश्च' 74 5 पालस्समोहवन्ना...... 70 23 आषोडशाद् भवेद् बालो...... 178 10 आसीदिदं तमोभूतं [मनुस्मृतौ १।]..... 181 10 आहाकम्मुद्दे सिय...... 20 18 आहारसरीरिदिय.... Ill 13 आहारार्थ कर्म कुर्यादनिन्द्य...... 186 29 इच्चेएणं बालमरणेणं मरमाणे जीवे..' 178 27 इच्छन्ति कृत्रिम सृष्टि...... 92 31 इदं तावत् करोम्यद्य...... 76 9 इन्द्रियाणि न गुप्तानि....... 178 29 ईश्वरप्रेरित केचित् ...... " 68 14 उक्खणइ खणइ निहणइ...... 69 6 उच्छ्वासावधयः प्राणा:...... 16 उद्दि पेह अंतर....... 12 29 उद्दे से णिद्दे से य [आवश्यकनियुक्ती गा०१३७]...... 299 उपयोगद्वयपरिवृत्तिः...... 84 27 उप्तो यः स्वत एव मोहसलिलो.... 645 उम्मग्गदेसओ मग्ग ..... 25 उववाएणं दोसु उड्ढकवाडेसु...... 38 ऊसरदेसं दड्ढल्लयं च..... 6 एएहिं कारणेहिं...... 17 एक एव हि भूतात्मा..... 28 10 एकं हि चक्षु रमलं सहजो विवेकः ...... 80 14 127 37 एकः प्रकुरुते कर्म..." 114 38 एगदवियस्स जे अत्थ [सन्मतौ]..... 45 36 एगा कोडाकोडी...... 143 21 एगागियस्स दोसा....... Page #685 -------------------------------------------------------------------------- ________________ 322 5500 51 93 L. उद्धृतः पाठः P. L. उद्धृतः पाठः 13 एतानि दुर्लभानि..... 1674 क्रीडनकमीश्वराणां ...... 10 एवं कर्माणि पुनः ...... 75 1 क्षितितलशयन वा प्रान्तभक्षाशनं वा...... 143 33 एवं गच्छसमुद्दे ...... 158 25 क्षुत्तृहिमात्युष्णभयादितानां ..." 17 11 एवं भ्रमत: संसार... 158 29 क्षुत्तहिमोष्णानिलशीतदाह..... 37 35 एवं सब्वे वि णया...... 96 4 गंधेसु य भद्दयपावएसु..... 25 एहि गच्छ पतोत्तिष्ठ....... 143 34 गच्छंमि केइ पुरिसा..... 131 26 ओयरिय लोअमज्झा...... 91 9 गते प्रेमाबन्धे प्रणयबहमाने च गलिते... 35 कइ णं भंते जुम्मा पण्णत्ता...... 201 27 गरीयस्त्वात् सचेलस्य....... 19 कइ णं भंते सण्णाओ पण्णत्ताओ...... 71 13 गात्रं संकुचितं गतिविगलिता... 40 कइया वच्चइ सत्थो....... __58 19 गुणानामेव दौर्जन्याद्..... 10 कः कण्टकानां प्रकरोति तैक्षण्यं....... 6 गृहस्थाश्रमसमो धर्मो ..... 152 24 कः प्रव्रजति सांख्यानां...... 40 22 गोला य असंखिज्जा...... 15 चरणपडिवत्तिहेउं जेणियरे....... 42 17 कण्णसोक्खेहि सद्दे हिं....... 19 चिन्ता गते भवति साध्वसमन्तिकस्थे...... 178 ____कद्रूः सरीसृपाणां...... 14 36 चिरसंसिट्ठोऽसि परिचिोऽसि मे गोयमा 1659 कम्माणि णूणं घणचिक्कणाई....... 158 13 छिद्यन्ते कृपणाः कृतान्तपरशोस्तीक्ष्णेन 152 30 कर्तरि जातविनष्टे...... 79 22 जइ सो वि पडिसिद्धो...... 17 29 कर्म योगनिमित्तं बध्यते ...... 114 16 जं अज्जिअं चरित्तं ....... 17 8 कर्मानुभवदुःखित..... 1 28 जं अन्नाणी कम खवेइ...... 107 15 कहं णं भंते जीवा अट्ठ कम्मपगडीओ... 71 32 जं जं. करइ तं तं ...... 174 23 बंधंति...... 71 24 जन्मजरामरणभयरभिद्रुते [प्रशमरतौ]." 24 काणो निमग्नविषमोन्नतदृष्टिरेक:......। 20 जरामरणदौर्गत्य...... 146 20 काम जानामि ते रूप...... 23 जलरेणुपुढविपव्वय...... 40 कालः पचति भूतानि...... 29 14 जह जह सुयमवगाहइ"" 38 काले देशे कल्प्यं....... 60 36 जह मत्थयसइए...... 32 काले विणए बहुमाणे....... 143 32 जह सायरंमि मीणा........ 61 18 किं एत्तो कट्ट्यरं..... 143 34 जहा दिया पोयमपक्खजायं. 30 किं कतिविहं कस्स...... 102 ___14 जागरह णरा णिच्चं...... 15 1 किं थ तयं पम्हुट्ठ...... 17 जागरिआ धम्मीणं....... __ 14 कि पुण अवसेसेहि...... 35 23 जायतेयं न इच्छंति . . . . . . 156 36 किमिदमचिन्तितमसदृश'...." 106 16 जायमाणस्स जं दुक्खं...... 34 कुलकोडिसयसहस्सा...... 15 20 जाव णं भंते एस जीवे' . . . . . 23 कृमिकुलचितं लालाक्लिन्न...... 2 5 जियपरिसो जियनिहो . . . . . 111 35 केण ममेत्थुप्पत्ती... .... 80 17 जीवन्नेव मृतोऽन्धो ..... 65. 29 केवली णं भंते..... . 60 25 जीवे णं भंते कतिहिं ठाणे हिं...... 178 11 केवलं गह्वरीभूते...... नाणावरणिज्ज...... 211 17 क्रियेव फलदा पुंसां ..... 15 34 जे इमे अज्जत्ताए समणा निग्गंथा..... 102 Page #686 -------------------------------------------------------------------------- ________________ P. L. 172 7 89 16 जे जत्तिया य हेऊ. 164 6 जेल विसरिसकल्पा 139 167 164 1882 LEATHER 98 97 75 75 णणु सव्वणभपएसा 5 8 203 27 41 29 मा किरियारहिय णत्थि किर सो पएसो 3 30 णामण- घोयण - वासण 10 णाभि निष्यिव्वे...... 164 24 गिम्मा गरी चिय 27 174 28 तुप्पियत्तस्स...... 75 16 98 24 178 20 1 तत्थ णं जे ते पज्जत्तगा 178 178 7 77 3 131 64 उद्धृतः पाठः जे उ दाणं पसंसंति 158 17 31 जो चंदणेण बाहुं.... 40 जो जत्थ होइ भग्गो 5 जो विदुत्पतित्वो 34 31 20 जो हेउवायपक्खंमि 28 ज्ञानैश्वर्य धनोपेतो 20 ज्ञानं भूरि यथार्थ वस्तुविषयं 40 ज्ञानक्रियाभ्यां मोक्षः...... 157 ...... 13 तज्ज्ञानमेव न भवति 38 तणवोऽणब्भातिविगार 3 तणसंथारनिसण्णो [ प्रज्ञापनासूत्रे ] ... तत्थ वि य जाइसंपन्नतादि 28 2 तत्व व निडवणं 3 तस्मात् प्रभृति ज्ञान 11 तस्मिन्नेकार्णवीभूते 13 तस्मिन् पर्य तु भगवान् 12 तस्य तत्र शयानस्य 13 तित्थयरो चउणाणी 10 तिथिपर्वोत्सवाः सबै 35 तिन्नेव य गुत्तीनो 25 तिरियं चउरो दोसुं 3 तिवसा बहुमोह 10 वीरसिभिर्दीप्तं ... 4 तैः कर्मभिः स जीवो 6 त्रिदोषो जायते यक्ष्मा : 323 P. 57 69 153 57 97 181 81 86 6 158 80 94 17 181 66 93 112 60 103 16 158 2 - i ≥≥ ទី ៨ ៩ ៖ ៖ ទី ធ ៖ ដ 178 122 150 72 141 L. उद्धृतः पाठः दंडकवाडे मंयंतरे य [ श्रावश्यकनियुक्तौ गा० ७५५] 3 दंडसरच रज्जु [आवश्यक निको गा ०७२५] दग्धेन्धनः पुनरुपैति भवं प्रमथ्य 36 23 18 दजवविजुयं ...... 34 दशसूनासमश्चक्री...... 39 दानं सत्पुरुषेषु स्वल्पमपि 14 दाराः परिभवकारा 21 25 26 23 दुःखकरमकीर्तिकरं " 37 दुःखद्विट् सुखलिप्सुः " 9 दुःखप्रतिक्रियार्थं 40 दुःखसमुद्र प्राज्ञा 1 दुःखात्मकेषु विषयेषु 4 दुःखात सेवते कामान् 40 दुप्पत्ययो धमित्त ... 17 38 30 क्विट्टिगाई 32 20 31 दिट्ठा सि कसेरुमइ दिव्यात् कामरतिसुलात्" दुःखं स्त्रीकक्षिमध्ये 4 देवकुलजाइस्वी 27 16 37 41 19 दृश्यं वस्तु परं न पश्यति देवा णं भंते सव्वे समवण्णा देवेषु च्यवन वियोगदुःखितेषु" 20 धर्मवगमङ्गत 23 धावेइ रोहणं तर सायरं 9 नइवेगसमं चवलं च... दो पुरिसा सरिसवया" दोसा वेग नियंति द्वे वाससी प्रवरयोषिदपायशुद्धा द्वावेव पुरुषी लोके धर्मं चरतः साधो 9 न तत् परस्य सन्दध्यात् 6 ननु पुनरिदमतिदुर्लभ 11 [प्रशमरतो ] बलु नरः रोषसिद्धासुर न जायते न म्रियते " " [प्रशमरती Page #687 -------------------------------------------------------------------------- ________________ 324 123 29 P. L. उद्धृतः पाठः 107 14 न मोहमतिवृत्त्य बन्ध...' 898 न य किंचि अणु ण्णायं..... ___19 नयास्तव स्यात्पदलाञ्छिता... 5 नरकेषु देवयोनिषु ..... 71 31 न विभूषणमस्य युज्यते....." 152 24 न विरक्तो न निविण्णो...... 42 18 न शक्यं रूपमद्रष्टं ....... 1 नश्यति नौति याति....... 8 40 न सन्त्यनपत्स्य लोकाः...... 120 23 न हिंस्यात् सर्वभूतानि....... 101 29 नातः परमहं मन्ये.... 167 40 नात्यायतं न शिथिलं...... 8 नान्तर्म हुर्तकालमतिवृत्य ..... 107 18 नायगंमि हते संते....... 178 28 नारीश्वरजं केचित् ....... 102 16 नालस्सेणं समं सुक्खं....... 33 निक्खेवेगट्ठनिरुत्ति... 33 निस्संकिय निक्कंखिय...... 150 19 नैनं छिन्दन्ति शस्त्राणि ...." 158 12 निपतन्त उत्पतन्तो ..... 6 पंचविहे पायारे जुत्तो...." 1623 पंचहि ठाणेहिं केवली उदिन्ने...... 186 1 पंचहिं ठाणेहिं समणाणं णिग्गंथाण...... 161 37 पंचहि ठाणेहिं छउमत्थे उप्पन्ने उव- सग्गे .... 16 29 पंचिदियतिरिएसं.... ... 61 25 पक्खचउमासवच्छर...." 5 पगतीए तणुकसानो..... 103 1 पञ्चसु रक्ताः पञ्च विनष्टा...... 150 30 पञ्चेन्द्रियाणि त्रिविधं बलं च...... 63 40 पडिणीयमंतराइय....... 35 11 पडुप्पन्नवणस्सइकाइयाणं .... 46 19 पडुप्पन्नतसकाइया केवतिकालस्य । 8 पढम नाणं तो......... 45 35 पणुवीसं छव्वीसं च...... 185 10 पत्तं पत्ताबंधो...... - P. L. उद्धृतः पाठः 169 26 परलोकविरुद्धानि...... 35 24 पाईणं पडिणं वावि...... 15 पाणवहादीसु रतो..... 1 पायच्छित्तं विणो ..... 22 पिता रक्षति कौमारे....... 123 21 पिब खाद च चारुलोचने ..... 5 पुढविकाइया णं भंते....... 22 पुढवीजलजलण मारुय...... 31 पुढविदगप्रगणिमारुय....... 31 पुत्रकलत्रपरिग्रह...... 67 30 पुत्रा मे भ्राता मे..... 131 25 पुणरवि सोलस दोसं ....... 29 पुनरपि सहनीयो ..... 12 18 पुरुष एवेदं सर्व....... 38 पुष्टयर्थमन्नमिह...... 166 39 पृष्टा गुरवः स्वयमपि...... 13 12 प्रतिषेद्ध प्रतिषेधौ...... 8 23 प्रतिषेधयति समस्तं. ..... 91 11 प्रथमतरमथेदं चिन्तनीयं.... 70 20 प्रथमे वयसि नाधीतं...... 164 3 प्रशस्त: शोभनश्चैव...... 142 1 प्रवचनी धर्मकथी वादी...... 47 36 प्राणा द्वित्रिचतुः प्रोक्ता:.... 124 16 प्राणी प्राणिज्ञानं....... 4 19 बंधाणुलोमया खलु...... 17 9 बध्नाति ततो बहुविधि...... 158 28 बाल्यात् प्रभृति च रोगै...... 91 20 भवित्री भूतानां परिणति..... 68 15 भुंजसु न ताव रिक्को...... 161 18 भूतिर्ये (W)षां क्रिया सैव....... 35 25 भूयाणमेसमाधानो...... 64 1 भूयाणुकंपवयजोगउज्जुनो..... 158 14 भृज्ज्यन्ते ज्वलदम्बरीषहुतभुग...... 17 40 भृत्येषु मन्त्रिषु सुतेषु मनोरमेषु....." 178 3 भौतिकानि शरीराणि....... 1578 भ्रमावेशः ससंरम्भो...... 92 12 मंसठिरुहिरहारुवणद्ध 211 Page #688 -------------------------------------------------------------------------- ________________ 325 109 70. 146 178 P. L. उद्धृतः पाठः 39 मच्छा मणुमा य सत्तमि पुढवि...... 647 मणवयणकायको...... 15 ममाह मिति चैष...... 51 34 मरिष्यामीति यद् दुःखं....." 77 6 मांसेन पुष्यते मांसम्..... 36 मात्रा स्वस्रा दुहित्रा वा...... 61 24 मायावलेहिगोमुत्ति...... 104 3 माल्यम्लानि: कल्पवक्षप्रकम्प:'....... 68 6 मासैरष्टभिरह्ना च...... 64 4 मिच्छद्दिट्ट्ठी महारंभपरिग्गहो....... 162 33 मिथ्या च दृष्टिर्भवदुःखधात्री...... 69 4 मुत्तपुरीसनिरोहे...... 152 29 यज्जातमात्रमेव प्रध्वस्त...... 161 18 यत्र प्रमादेन तिरोप्रमादः...... 2 9 यत्राकृतिस्तत्र गुणा वसन्ति ..... 4 यत् स्वयमदुःखितं स्यात् ...... 30 यथाप्रकारा यावन्तः'..... 2 यथा यथाऽर्थाश्चिन्त्यन्ते...... 106 23 यथेष्टविषया: सात...... 925 यदि नामास्य कायस्य...... 85 40 यल्लोके व्रीहियवं...... 178 30 यादृच्छिकमिदं सर्व....... 27 यावदृश्यं परस्तावद्...... 59 15 योगनिरोधाद् भवसन्ततिक्षयः... ... 10241 रक्तः शब्दे हरिणः स्पर्श ..... 203 29 रङ्गभूमिर्न सा काचित्...... 82 12 रमइ विहवी विसेसे ..... 23 34 रागद्दोसकसाएहि...... 82 37 रागद्वेषाभिभूतत्वात्...... 103 20 रागद्वेषावशाविद्ध...... 965 रूवेसु अ भद्दयपावएसु...... 90 33 लज्जां गुणोधजननी...' 24 25 लज्जा दया संजम बंभचेर...... 907 लभ्यते लभ्यते साधु....... 178 32 लोकक्रियाऽत्मतत्त्वे....... 80 18 लोकद्वयव्यसनवह्नि...... 359 वणस्सइकाइए णं भंते ! वणस्सइ...... _____P. L. उद्धृतः पाठः 15 वणस्सइकाइयाणं भंते के महालिया ..... 122 40 वदत यदीह कश्चिदनुसंतत ..... 38 वलिसन्ततमस्थि....... 157 12 वातात् पित्तात् कफाद् रक्ताद ..... 18 10 वारिदस्तुप्तिमाप्नोति ..... 4 वालुयाकवलो चेव ..... 23 विगलिदिएसु दो दो...... 45 32 विगलिदिएसु दो दो...... 127 35 विचिन्त्यमेतद् भवताऽहमेको.. 4 विज्ञप्तिः फलदा पुंसां ...... 13 6 विणया णाणं णाणायो...... 59 59 12 विनयफलं शुश्रूषा...... 96 9 विभव इति किं मदस्ते..... 106 17 विरसरसियं रसंतो तो...... 15 35 विहवावलेवनडिएहि...... 39 24 वृक्षादयोऽक्षाधुपलब्धि...... 4 वीतरागा हि सर्वज्ञा...... 160 24 वीतरागो वसुर्जेयो..... __ 18 5 वीरभोग्या वसुन्धरा..... 168 31 शरीरं धर्मसंयुक्त...... 58 16 शाठ्यं ह्रीमति गण्यते...... 13 ll शास्ता शास्त्रं शिष्यः...... 2ll 16 शास्त्राण्यधीत्यापि...... 288 13 81 38 शिशुमशिशु कठोरमकठोर...... __97 21 शिवमस्तु कुशास्त्राणां ..... 1589 श्रवणलवनं नेत्रोद्धारं...... 18 श्रेयांसि बहुविध्नानि...... 92 15 संचारिमजंतगलंत...... 26 संते य अविम्हइउ...... 81 35 संदिग्धेऽपि परे लोके...... 59 13 संवरफलं तपोबलमथ..'' 127 34 संसार एवायमनर्थसार:...... 22 सगुणमपगुणं वा...... 17 6 सततानबद्धमुक्तं...... l 19 सति धम्मिणि धर्माश्चिन्त्यन्ते 12 Page #689 -------------------------------------------------------------------------- ________________ 326 PL. उद्धृतः पाठः 119 26 सत्तरसयमुक्कोसं...... ___12 29 सत्यं पिशाचाः स्म...... 179 9 सदेव सर्व को नेच्छेत् ...... 127 36 सदैकोऽहं न मे कश्चित्...." __96 4 सद्देसु अ भयपावएसु..... 146 33 सन्मार्गे तावदास्ते प्रभवति...... 159 37 सप्ताहं कललं विद्यात् ...... 72 5 सम्प्राप्य मानुषत्वं...... 158 11 सम्भिन्नतालुशिरस...... 4 12 सरसो चंदणपंको..... 24 2 सर्व निकृष्टो जीवस्य..... 21 सर्वसुखान्यपि बहुशः...... 149 25 सनयनियतनगम....... 21 24 सव्वत्थोवा बादरपुढविकाइया...... 164 7 सब्वेऽवि जिणाणाए जहाविहिं ..... 53 39 सव्वेसि पि णयाणं...... 211 34 288 16 3 सव्वोऽवि किसलयो खलु...... 2 7 ससमयपरसमयविऊ ..... ll सह कलेवर दुःखमचिन्तयन्... 90 23 साध्यं यथाकथञ्चित्...... 114 15 सामण्णमणुचरंतस्स ..... ____P. L. उद्धृतः पाठः । 98 ll सावज्जणवज्जाणं...... 143 20 साहमिएहि संमुज्जएहिं ..... ___ 16 26 सीयादी जोणीमो चउरासीती....." 102 15 सुअइ सुअंतस्स सुग्रं ..... 17 7 सूखदुःखे मनूजानां...... 211 22 सुबहुं पि सुअमधीतं ....... 102 17 सुयइ य अयगरभूमो.... 10 सेढीसु णाणदसणपज्जाया..... 201 25 से बेमि जे य अईया..... 169 19 सोइंदियवस? णं भंते ! कइ कम्म पगडीओ..... 31 सोइं दियवसट्टणं भंते! जीवेकिंबंधइ....... 92 40 सोउं सोवणकाले ...... 3 सोही य उज्जुयभूयस्य 31 स्नानं मददर्पकर'..... 22 स्वकलत्रबालपुत्रक..... 137 33 स्वकृतपरिणतानां..... 695 स्वतोऽन्यत इतस्ततो ..... 12 11 स्वभावतः प्रवृत्तानां...... 75 42 स्वेच्छाविरचितशास्त्रः....... 53 35 हयं नाणं कियाहीणं..... 106 18 हीणभिण्णसरो दीणो..... 79 29 होऊण चक्कवट्टी..... Page #690 -------------------------------------------------------------------------- ________________ P. 15 153 23 73 151 191 75 28 190 15 171 29 109 1 16 11 88 31 90 16 250 152 1. 74 97 28 35 22 15 26 19 9 9 36 40 19 31 36 3 25 228 185 251 237 41 सूक्ष्म श्राचाराङ्गमुत्राणां गद्यरूपाणामकारादिक्रमः L. करिस्सं च हं' अच्चेइ जाईमरणस्स अलोए परिजुण्णे अणभिक्कतं च खलु वयं प्राणाए एगे सोमठाणा प्रणाणाय पुट्ठावि प्रणुपविसित्ता गामं या H3COTA अन्ना णं पासए परिह 12 अपरिण्णायकम्मा खलु ****. श्रणुवीइ भिक्खू धम्ममाइ प्रणेगचित्ते खलु स धयं प्रणेगरूवाओ जोणीओ अस्थि मे आया यदिस्समागे कायविक्कयेसु अदुवा अदिन्नादाणं. अदुवा तत्थ परवकमंत 38 1 अभिभूय प्रण अब्भुवगए खलु वासावासे' अरइ आउट्टे से मेहावी अवि म हमे प्रणायमाणे ग्रह तत्व कंचि भुजमा ग्रह पुण एवं जाणिज्जा 20 ग्रह पुणेवं जाणिज्जा ग्रह भिषजाणिवा सत्त पिंडेसणाश्रो 168 249 248 161 121 160 19 भाउ लोगमाबाए 122 21 164 20 आगयपन्नाणाणं 24 अहम्मट्ठी तुमंस नाम अहावरा चउत्था पडिमा 36 श्रहावरा दुच्चा पडिमा 10 अहेगे धम्ममायाय 7 अहो अ राम्रो य जयमाणे आधाइ नाणी इह माणवाणं P 91 50 159 242 242 242 243 243 242 153 136 139 138 132 123 128 85 109 183 248 263 249 239 71 17 128 127 244 245 25 33 27 आयाण भो सुस्सूस आयाण० भि० गाहा० अगणिकायं प्रयाण० भि० ० गाहा० कुडले वा 41 आयाण० भि० गाहा० तासि० एवं 28 32 27 25 22 21 22 22 22 30 33 27 3 13 28 20 16 सूत्रम् आययचक्खू लोग विपस्सी आयंकदंसी हित वृत्तपुब्वं आयाण० भि० गाहा० विरूव० दारुयाइ प्रयाण० भि० गाहा० निरू० भोयणजाए प्रयाण० भि० सागारिए० अन्नमन्नं अक्कोसंति आवट्टं तु पेहाए इत्थ धावंती अपरिम्गहावंती घावंती परिग्गहावंती.... घाती विष्परासंति ० यावंती प्रणारंभजविणो श्रावंती समणा य माहणा य आवीलए पवीलए श्रसं च छन्दं च विगिच ० ..... आसेवित्ता एवं माहारोवच्या देहा इच्चेइयाई श्रायतणाई इच्बेवामा इच्चेयाणं पठणं परिमाणं इन्वेयासि सत्त पिडेस० इच्चेवं समुट्ठिए: इमस्स चेव जीवियस्स 7 3 25 32 10 इमं निरुद्धाउयं संपेहाए 24 इह प्राणाखी पंडिए 40 इह खलु धणभिनत किरिया... 36 इह खलु प्रप्यसाकिरि० Page #691 -------------------------------------------------------------------------- ________________ 328 105 90 172 245 123 162 86 72 P. L. सूत्रम् 244 22 इह खलु अभिक्कंतकिरिया....... 233 29 इह खलु पाईणं वा...... 220 इह खलु भिक्खू गाहावइहिं वा 245 इह खलु० महावज्जकिरिया...... 245 24 इह खलु० महासावज्जकिरिया...... 245 3 इह खलु० वज्जकिरिया..... 17 इह खलु० सावज्जकिरिया...... 17720 इहमेगेसिं पायारगोयरे..... 14 इहमेंगसि तत्थ तत्थ संथवो....... 36 इह संतिगया दविया ..... ll इहं च खलु भो ! अणगाराणं ...... 35 उड्ढं अहं तिरियं पाईणं ..... 180 1 उड्ढं अहं तिरियं दिसासु...... 83 23 उद्दे सो पासगस्स नत्थि ...... 99 16 उद्देसो पासगस्स नत्थि...... 31 उवाईयसेसेण वा..... 1267 उवेहिणं बहिया य लोग....... 116 5 एग विगिंचमाणे पुढो...... 32 19 एत्थ वि तेसिं नो निकरणाए...... 31 एत्थ सत्थं० अगणिसत्थं...... 37 एत्थ सत्थं० उदयसत्थं...... 12 एत्थ सत्थं तसकायसत्थं ..... 19 एत्थ सत्थं० पुढविसत्थं ..... 31 एत्थ सत्थं० वणस्सइसत्थं...... 52 21 एत्थं पि जाणे उवादीयमाणा ..... 162 38 एवं खु मुणी पायाणं....... 24 एवं नियाय मुणिणा...... 86 3 एवं पस्स मुणि ! महब्भयं 16 5 एयावंति सव्वावंति....... 18 25 एयावंति सव्वावंति ...... 20 एवं ते सिस्सा दिया य..... 107 27 एस मरणा पमुच्चइ ..... 43 6 एस लोए वियाहिए..... 17 एस समिया परियाए...... 183 38 प्रोए दयं दयइ 165 19 प्रोबुज्झमाणे इह माणवेसु....... P. L. सूत्रम् 327 कप्पइ णे कप्पइ णे पाउ.... 38 कम्ममूलं च जं छणं...... 112 20 का अरई के आणंदे 38 कामा दुरतिक्कमा...' 37 कायस्स वियाघाए ..... 168 38 किमणेण भो ! जणेण ...... 73 19 खणं जाणाहि पंडिए' . . . . . 142 39 गामाणुगाम दूइज्जमाणस्स...." 243 14 गाहावई नामेगे सुइसमायारा 10 चिच्चा सव्वं विसुत्तियं..... 35 जमिणं विरूवरूवेहि ...... 1864 जमेयं भगवया पवेइयं .... 1928 जस्स णं भि० अहं च खलु अन्नेसि ...... 187 33 जस्स णं भि० अहं च खलु पडि० 189 5 जस्स णं भि० एगे अहमसि.... 186 9 जस्स णं भि० पुट्ठो खलु अहमंसि... 189 34 जस्स णं भि० से गिलामि ..... 19235 जस्स णं भि० से गिलामि ..... 120. 35 जस्स नत्थि इमा जाई ..... 129 31 जस्स नत्थि पुरा पच्छा .... 18 34 जस्सेते लोगंसि कम्मसमारंभा....." 1134 जं जाणिज्जा उच्चालइयं ..... 6 जं दुक्खं पवेइयं...... 4 जाए सद्धाए निक्खंतो ...... 9 जाणित्तु दुक्खं पत्त यं सायं ..... 749 जाव सोयपरिण्णाणा...... 12 जीविए इह जे पमत्ता...... 141 6 जुद्धारिहं खलु दुल्लहं .... 151 3 जे आया से विन्नाया .... " 121 20 जे पासवा ते परिस्सवा...... 114 34 जे एगं जाणइ से सम्बं....... 116 24 जे कोहदंसी से माणदंसी ..... 130 22 जे खलु भो ! वीरा ते समिया .. 42 9 जे गुणे से प्रावट्टे ...... 66 ll जे गुणे से मूलट्ठाणे ..... 134 8 जे छेए से सागारियं न सेवइ. 44 140 72 166 137 Page #692 -------------------------------------------------------------------------- ________________ 329 50 224 P. L. सूत्रम् 356 जे दीहलोगसत्थस्स...... 36 13 जे पमत्ते गुणट्ठीए...... 140 7 जे पुन्बुट्ठाइ' नो पच्छानिवाई...... 191 27 जे भिक्खू अचेले परिवुसिए....... 18837 जे भिक्खू एगेण वत्थेण...... 185 1 जे भिक्खू तीहिं वत्थेहिं...... 187 6 जे भिक्खू दोहिं वत्थेहिं 15 जे ममाइयमइ जहाइ 31 जेहिं वा सद्धि संवसति....... 84 1 तओ से एगया रोगसमु०...... 17 19 तत्थ खलु भगवता परिणा...... 39 तत्थ खलु भगवया परिण्णा ...... 13 तत्थ तत्थ पुढो पास...... 31 तमेव सच्चं नीसंक...... 25 तं आइत्तु न निहे न निक्खिवे...... 4 तंजहा पुरथिमायो...... 10 तंजहा सोयपरिण्णाणेहि...... 41 21 तं णो करिस्सामि समुट्ठाए.'' 1603 तं परिक्कमंतं परिदेवमाणा..... 17 तं परिण्णाय मेहावी...... 27 तं परिण्णाय मेहावी ..... 10 तं भिक्खू सीयफास....... 2 तं सुणे ह जहा तहा संति पाणा...... 9 तं से अहिआए....... 32 तिविहेण जावि से तत्थ...... 150 23 तुमंसि नाम सच्चेव जं...... 282 4 तेणं० समणे० नाए नायपुत्ते 280 39 तेणं० समणे० पंचहत्थुतरे..... 96 26 दुव्वसु मुणी प्रणाणाए...... 89 21 दुहम्रो छेत्ता नियाइ ...... 113 दुहनो जीवियस्स परिवंदण. 18232 धम्ममायाणह पवेइयं....' 177 8 धुवं चेयं जाणिज्जा ....... 81 18 नत्थि कालत्सऽणागमो...... 168 4 नममाणा वेगे जीवियं ...... .47 27 निज्झाइत्ता पडिले हित्ता...... P. L सूत्रम् 129 19 नित्तेहिं पलिच्छिन्नेहिं 153 1 निद्देसं नाइवट्ट ज्जा.... 167 36 नियट्टमाणा वेगे...... 29 25 पणया वीरा महावीहिं..... 18 पमत्तेऽगारमावसे...... 277 16 परकिरियं अज्झत्थियं...... 27 पहू एजस्स दुगुंछणाए ..... 39 पंतं लूहं सेवंति...... 134 22 पासह एगे रूवेसु गिद्ध ...... 104 5 पासिय पाउरपाणे...... 32 15 पुढो सत्थेहि विउदृन्ति...... ll पुणो पुणो गुणासाए".... 159 6 बहुदुक्खा हु जन्तवो ..... 6 · भिक्खागा नामेगे एवमाहंसु...... 237 14 भिक्खागा नामेगे एव० समाणे...... 237 31 भिक्खागा नामेगे एव० समाणे...... 182 1 भिक्खुच खलु पुट्ठा वा..... 7 मज्झिमेणं वयसावि...... 23 मंदस्सावियाणो ...... 22 लज्ज. अगणिकम्मसमा... 30 20 लज्ज. उदयसत्थसमा०...... लज्ज० तसकायसमारं० 43 22 लज्ज. वणस्सइकम्मसमा०..... 3 लज्ज वाउकम्मसमारंभेणं...... 40 लद्ध आहारे अणगारो..... 37 लापवियं पागममाणे...... 32 लोगं च आणाए अभिस०...... 102 21 लोयंसि जाण अहियाय 160 29 वत्थं पडिग्गहं कंबलं...... 37 वयसावि एने बुइया..... 76 29 विणावि लोभं निक्खम्म...... 1485 वितिगिच्छसमावन्नेणं...... ____ ll विमुत्ता हु ते जणा 164 40 विरयं भिक्खु रीयंत...... 35 42 वीरेहिं एवं अभिभूय दिट्ठ....... 10837 सच्चंमि घिई कुव्वहा...... 158 185 143 20 Page #693 -------------------------------------------------------------------------- ________________ 330 P. L. सूत्रम् P. L. सूत्रम् 149 235 169 179 99 13 lll 253 253 93 94 154 145 133 138 115 103 6 सड्ढिस्स णं समणुन्नस्स...... 31 24 सत्थं चेत्थं अणुवीइ पास...." 281 40 समणस्स णं ३ अम्मापियरो...... 281 1 समणे० ३ इमाए प्रोसप्पिणीए....... 28133 समणे० ३ कासवगुत्ते. . . . . . 268 28 समणे भविस्सामि अणगारे.. ___ 1 समयं तत्थुवेहाए... 78 38 समिए एयाणु पस्सी....... 24 समुट्ठिए अणगारे आरिए...... 13 समुप्पेहमाणस्स इक्काययण....... 3 सव्वो पमत्तस्स भयं.... 113 29 सहियो दुक्खमत्ताए..... 24 18 संति पाणा पुढो सिया ...... 110 15 संधि लोयस्स जाणित्ता'...." 133 37 संसयं परिप्राणो ..... 94 15 सिया तत्थ एगयरं... 26 सीउसिणच्चाई से निग्गंथे....... 167 25 सीलमंता उवसंता....... 101 27 सुत्ता अमुणी सया मुणिणो ..... 271 21 सुयं मे० इह० थेरेहिं० पंच०...... 8 1 सुयं मे० ईहमेगेसि ...... 80 34 से अबुज्झमाणे होवहए...... 144 41 से अभिक्कममाणे . . . . . 789 से असई उच्चागोए...... 244 8 से आगंतारेसु वा........ 247 12 से आगंतारेसु वा ४ अणु ..... 269 12 से प्रागंतारेसु वा ४ अणु०...." 270 8 , , , , 244 12 से प्रागंतारेसु वा ४ जे....... 244 17 से पागंतारेसु वा ४ जे भयं०....... 269 28 से आगंतारेसु वा ४ से किं पुण. . . . . . 1035 से प्रायवं नाणवं वेयव... 15 से पायावादी....... 220 24 से एगइप्रो अन्नयरं' . . . . . 236 12 से एगइयो मणुन्नं भोयणं.. . . . . 265 21 से एगइयो मुहुत्तगं वा...... 29 34 147 36 से एगइयो साहारणं वा..... ___40 से गिहेसु वा गिहतरेसु वा ..... 14 से जहेयं भगवया'' 3 से जं च प्रारंभे जं च नारभे..... 19 से जं पुण जाणेज्जा ..... 15 से णं परो णावा० पाउसंतो....... 20 से णं परो णावा० पाउसंतो....... 22 से तं जाणह जमहं ...... 4 से तं संबुज्झमाणे ..... 33 से न सद्दे न रूवे न गंधे ..... 27 से पभूयदंसी पभूयपरिन्नाणे 15 से पासइ फुसियमिव...... 32 से बेमि अप्पेगे अच्चाए...... 5 से बेमि अडया पोयया . . . . 33 से बेमि इमं पि जाइधम्मयं .. 26 से बेमि जहा अणगारे...... 9 से बेमि जे अईया....... 38 से बेमि णेव सयं लोग...... 30 , " " " 6 से बेमि तंजहा अवि हरए ...... 39 से बेमि समणुन्नस्स वा...' 5 से बेमि संति पाणा....... 5 से बेमि संतिमे तसा पाणा...... 12 से बेमि संति संपाइमा पाणा...... 34 से भि० अक्खाइयठाणाणि वा ...." 35 से भि० अग्गपिंडं उक्खिप्प....... 5 से भि० अग्गबीयाणि वा....... 35 से भि० अन्नमन्नकिरियं...... ll से भि० अन्नयरं पाणगजाय..... 7 से भि० अनयरं भोयणजायं 12 से भि० अन्नयरिं संखडि सुच्चा. 14 से भि अभि० अप्पंडं. 17 से भि० अभि० अबवणं ...... 29 से भि० अभि० उवस्सयं एसित्तए..... 37 से भि० अभि० ठाणं ठाइत्तए ..... 30 से भि० अभि० निसीहियं फासुयं....... 176 47 52 275 224 233 278 235 235 221 249 270 240 271 272 Page #694 -------------------------------------------------------------------------- ________________ 331 - वा हत्य 247 39 214 P. L. सूत्रम् ___P. L. सूत्रम् 262 13 से भि० अभि० वत्थं एसित्तए..... 270 38 से भि० आगं ४ जावोग्गहियंसि...... 266 19 से भि० अभि० पायं एसित्तए...... 232 14 से भि० पागं ४ अन्नगंधाणि वा...." 26436 से भि० अभि० वत्थं प्रायावि....... 232 34 से भि० प्रामडागं वा..... 248 11 से भि० अभि० संथारगं एसि०...... 255 29 से भि० पायरि० नो पायरिय० हत्थेण 249 10 से भि० अभि० संथारगं वा हत्थं...... पच्चप्पिणित्तए...... 257 24 से भि० इमाई वयायाराइ....... 249 23 से भि० अभि० सिज्जासंथारगभूमि... 217 38 से भि० इमेसु खलु कुलेसु...... 229 10 से भि० असणं वा० अगणिनिक्खित्तं ... 36 से भि० इह० अक्कोसंति वा ..... 230 21 से भि० असणं वा ४ अच्चुसि० ... ... 247 37 से भि० इह गायं तिल्लेण वा..... 218 17 से भि असणं वा ४ अट्ठमिपोस...... 247 से भि० इह गायं सिणाणेण वा... 189 18 से भि० असणं वा ४ आहारे' . . . . . 247 40 से भि० इह गाय सीमोदग . . . . . 260 21 से भि० असणं वा ४ उवक्खडियं ..... 273.37 से भि० इह गाहाबई वा..... 222 3 से भि० असणं वा ४ एसणिज्जे सिया'.. 248 3 से भि० इह निगिणा ठिया....... 229 23 से भि० असणं वा ४ खंधसि वा...... 269 38 से भि० उग्गहं जाणिज्जा ..... 21 से भि० असणं वा ४ पाणेहिं वा ४ 273 11 से भि० उच्चारपासवणकिरियाए..... संसत्तं ...... 243 35 से भि० उच्चारपासवणेण...... 235 27 से भि० असणं वा ४ परं समुहिस्स...... 232 40 से भि० उच्छुमेरगं वा...... 19 से भि० असणं वा ४ वहवे समण...... 253 33 से भि० उदगंसि पवमाणे...... 217 27 से भि० असणं वा ४ बहवे समण . . . . . 241 15 से भि० उवस्सयं जा० अस्संजए...... 230 3 से भि० असणं वा ४ मट्टियाउलितं... 246 40 से भि० उवस्सयं जा० खुड्डियाओ.. 230 33 से भि० असणं वा ४ वणस्सइ...... 180 19 से भिक्खु परिक्कमिज्ज वा...... 219 1 से भि० असणं वा समवाएसु वा...... 181 24 से भिक्खु परिक्कमिज्ज वा...... 15 से भि. असंजए..... 222 38 से भि० खत्तियाण वा....... 216 42 से भि० अस्सिपडियाए....... 31 से भि० खधंसि वा ..... 262 29 से भि० अस्सिपडियाए......। 223 34 से भि० खीरिणियायो....... 276 28 से भि० प्रहावेगइयाई रूवाई......। 221 25 से भि० गाम वा जाव राय........ 275 19 से भि० अहावेग० त० व पाणि वा...... 252 25 से भि० गामा० अंतरा से 10 से भि० अहेसणिज्जाई वत्थाई...... नावासंतारिमे..... 252 14 से भि० अंतरा से अरायाणि वा. . . . . . 255 8 से भि० गामा० अंतरा से वप्पाणि .. 2562 9 से भि० अंतरा से आमोसगा'..... 251. 38 ,, ,, विरूव...' 256 18 से भि० अंतरा से गोणं वियालं...... 252 , , , ,, विहं..... 254 10 से भि० अंतरा से जंघासंतारिमे....... 29 से भि० गामा० पुरो...... 252 25 से भि० अंतरा से नावासंतारिमे ...... 267 22 से भि० गाहा० पुवामेव पेहाए...... 254 41 से भि० अंतरा से पाडिवहिया ..... 226 3 से भि० गाहावइकुलस्स दुवारबाहं 256 3 से भि० अंतरा से पाडिवहिया....... 247 33 से भि० गाहावइकुलस्स मज्झं....... 225 8 से भि० अंतरा से वप्पाणि वा...... 216 15 से भि० गाहावइकुलं पविसिउ०...... 217 241 241 265 251 Page #695 -------------------------------------------------------------------------- ________________ 332 : : : : 260 216 225 275 227 254 267 P. L. सूत्रम् P. L. सूत्रम् 215 27 से भि० गाहावइ० जाव पविढे...... 258 34 से भि. पुचि भासा...... 216 36 ,, " 235 15 से भि० बहुपरियावन्नं भोयण 216 ,, समाणे..... 249 31 से भि० बहु० सयमाणे....... 222 10 , , पविसिउकामे'.. 249 28 से भि. बह० संथरित्ता..... 214 पिंडवाय० 239 3 से भि० बिलं वा लोणं....... 217 38 ", " 27 से भि० मणुस्सं वा गोणं वा' 227 23 से भि० नो गाहावइकूलस्स वा वारसाह 235 1 से भि० मंस वा मच्छ वा..... 15 से भि० गाहावइकुलं पविसिउ०...... 223 7 से भि० मंसाइयं वा..... 32 से भि० गोणं वियालं...... 8 से भि० मुइंगसद्दाणि वा....... 247 25 से भि० जस्सुवस्सए....... 14 से भि० रसेसिणो बहवे पाणा...... 259 38 से भि० जहा वेगइयाई रूवाई' 234 4 से भि० वसमाणं वा...... 10 से भि० जघासंतारिमे...... 261 33 से भिवंता कोहं च...... 21832 से भि० जाई. उग्गकुलाणि...... 264 16 से भि० समंड० वत्थं ..... 262 36 से भि० जाई. पुण वत्थाइ'...... 242 3 से भि० सइत्थियं सलुड्डं...... 32 से भि० जाव समाणे सिया....... 227 3 से भि० समणे वा० नो ते उवाइ....... 244 ___4 से भि० तणपुंजेसु वा...... 226 14 से भि० समणे वा नो तेसि 261 26 से भि० तहप्पगाराई सद्दाई...... संलोए...... 25 से भि० तिव्वदेसियं वासं...... 249 17 से भि० समाणे वा वसमाण वा...... 35 से भि० नावं दुरूहमाणे ..... 249 37 से भि० समा वेगया. . . . . . 15 से भि० नो अन्नउत्थिएण वा...... 274 33 से भि० सयपाययं वा ..... 36 से भि० नो अन्नउत्थियस्स वा........ 247 29 से भि० ससागारियं...... 259 27 से भि० नो एवं वइज्जा नभोदेवि ति वा 232 19 से भि० सालुयं वा..... 254 8 से भि० नो परेहिं सद्धि.......। 236 37 से भि० सिया से परो अभिहटु..... 254 24 से भि० नो मट्टियागएहिं...." 236 से भि० से जं अंतरुच्छियं वा...... 265 39 से भि० नो वण्णमंताइवत्थाइ...... 262 ,, ,, असंजए' . . . . . 219 23 से भि० परं अद्धजोयणमेराए संखडि 2488 ,, , , जं पुण..." णच्चा ..... से भि० सेज्जं गाम वा...... 262 से भि० परं श्रद्धजोयणमेराए 18 से मइमं परिन्नाय ...... वत्थपडिया..... 246 5 से य नो सुलभ फासुए उंछे...... 231 30 से भि० पाणगजा० अबपा....... 53 ____3 से वसुमं सव्वसमण्णागय०..... 231 ___ 1 से भि० पाणगजायं० उस्सेइमं वा ३.... 10 से वसुमं सब्वसमण्णागय०..... 20 से भि० पाणगं० अणन्तरहियाए....... 5 से वंता कोहं च माणं च....... 228 35 से भि. पिहुयं वा० असंजए...... 182 27 से समणुन्ने असमणुन्नस्स....." 216 5 से भि. पिहुयं वा सई...... 278 14 से सिया परो सुद्धणं ..... 259 12 से भि० पुमं आमंतेमाणे....... 139 3 से सुपडिबद्ध सूवणीयं ति..... 222 252 216 251 92 142 231 114 Page #696 -------------------------------------------------------------------------- ________________ P. L. 38 11 31 1 7 प्रणाहारो तुयट्टिज्जा 32 प्रणिच्चमावासमुर्विति 15 21 203 210 196 111 194 286 193 205 203 201 209 209 204 207 195 205 195 194 196 111 210 209 13 202 21 210 9 106 38 207 7 204 1 201 205 204 208 282 204 5 35 32 31 21 9 16 38 40 31 1 30 10 8 प्राचाराङ्गसूत्रान्तर्गतानां गाथानामकारादिक्रमः L सूत्रगाथा 38 श्रासीणेऽणेलिसं मरणं 17 5 35 15 36 37 सूत्रगाथा प्रवत्तियं प्रणाउट्टि कसाई विगयी प अच्चित्तं तु समासज्ज अणन्नपरमं नाणी. धगुपुष्येण विमोहाद श्रदु कुचरा उवचरंति श्रदु थावरा य तसत्ताए श्रदु पोरिसिं तिरियं अदुवा माहणं च... प्रदु वायसा दिगिछत्ता धप्पं तिरियं पेहाए अप्पे जणे निवारेइ अभिक्कमे पडिक्कमे प्रयमंतरंसि को इत्थ ? अयं चाययतरे सिया श्रयं से अवरे धम्मे श्रयं से उत्तमे धम्मे अवरेण पुव्वि न सरंति एगे अवि भाइ से महावीरे अएि साहिए दुवे मासे - अवि साहिए दुबे वाले अवि सूइयं वा सुक्कं वा श्रवि से हासमासज्ज ग्रह दुच्चरलाढमचारि अहाकडं न से सेवे महासूर्य वदस्वामि अहिवासए सपा समिए आगंतारे आरामागारे 30 श्रयावइ य गिम्हाण 36 आलइयमालमउडो ' 36 प्रवेस सभापवासु P. 195 81 288 205 195 208 153 155 106 208 287 282 205 282 203 209 207 207 204 206 208 210 208 193 109 202 155 109 194 209 194 201 204 8 12 2 9 4 6 12 26 29 3 उवसंकमंतमपडिन्नं' 12 25 26 23 23 19 14 27 18 32 20 25 33 30 30 6 10 35 इणमेव नावखंति इमं तो पर दो वि इहलोश्याइं परलोइपाई इ दिएहिं गिलायंतो " ***** उच्चालइय निणिसु उड्ढं सोया हे सोया उर्दार च पास मूयं च उम्च पास इह मच्चिएहि उवेहमाणे कुसलेहि संवसे एए देवनिकाया एएहि मुणी सवणेहि एगा हिरन्नकोडी' एवाति पडिले एयाणि तिन्नि पडिसवे. एलिक्खए जणा भुज्जो' एवं पि तत्व विहरता एस विही अणुक्कंतो एस विही प्रणुक्कंतो एस बिट्टी अणुतो" एस विही प्रक्कतो प्रोमोयरियं चाएइ कसाए पयण किच्चा कोहाइमाणं हणिया य वीरे....... गढिए मिटुकहा गंडी हवा कोढा... गंथं परिण्णाय इहज्ज ! धीरे...... गंधेहि विविहि गामं पविसे नगरं वा गामे वा अदुवा रणे बतारि साहिए मासे' बरियासणाई सिज्जाओ Page #697 -------------------------------------------------------------------------- ________________ P. 282 209 195 287 288 194 206 106 196 103 201 209 205 201 202 204 207 282 107 287 286 287 206 282 283 287 193 16 203 8 31 25 38 34 27 31 28 17 285 285 285 285 285 111 207 95 L. 37 14 38 39 1 5 20 12 32 18 37 16 18 9 1 2 6 42 6 3 39 28 22 9 12 17 सूत्रगाथा उद्वेग उ भन छट्ठेण एगया भुंजे" जो वज्जं समुपवे' जमाहू बोई सलिलं प्रार जहा हि वद इह मानवेहि जं किचुवक्कमं जाणे जंसिप्पेगे पवेयंति जाइ च बुढि च इहऽज्ज पासे जावज्जीवं परीसहा जीवियं नाभिकंखिज्जा जे के इमे अगारत्था णच्चा णं से महावीरे जिद्दपि नोपगामाए णो चेविमेण वत्थेण जो सुकरमेयमेसि णो सेवइ य परवत्थं तणफासे सीयफासे य ततविततं पणं खरं तम्हातिविज्जो परमंति पन्ना तह प्यारेहि जणेहि हीलिए " तहागयं भिक्खुमणं तसं जयं तहा विमुक्कस्स परिन्नचारिणो. तंसि भगवं अपडिन्ने तिन्नेव य कोडिसया दिवो मोसी...... दिसोदिसंऽणंत जिणेण ताइणा दुविहंग विलयं..... दुविहं समिच्च मेहावि न सक्का गंधमा धाउ नसक्का न सोड सद्दा न सक्का फासमवेएउ न सक्का रसमस्साउ न सबका स्वमद नाईयमट्ठे न य श्रागमिस्सं नागो संगामसीसे वा नारइ सहई वीरे 334 P. L सूत्रगाथा 207 283 195 194 203 282 282 202 282 203 196 194 208 204 207 282 282 287 209 208 282 95 205 205 201 210 197 206 205 201 282 194 208 196 287 282 27 13 17 29 3 39 38 19 11 6 42 13 34 29 10 38 33 4 5 3 8 साहितसा 40 वणसं वकुमियं वरपरिवरि विऊ नए धम्मपयं श्रणुत्तरं वित्तिच्छेयं वज्जंतो रिए गामघम्मे हि वेसमणकुंडधारी - सद्दे फासे अहिवासमा 19 11 8 28 निहाय दंडं पाहि परिबजितु चरितं परिक्कमे परिकिलंते 28 34 23 41 पाणासिंति पुढवि च भाउकायं च .. पुरषो सुरा हंती वि उविता माणसेह फरुसाई दुतितिक्खाई'' ***** बंभंमि य कप्पंमि भगवं च एवमन्नेसि मेउरेसु न रज्जिज्जा मभवो निज्जरापेही मंसानि छिन्नपुष्याणि मायणे असणपाणस्स 37 20 36 12 20 सव्यमुच्छिए 21 *****. सजणेहि तत्थ पुच्छि सयणेहि तत्थवसग्गा सयणेहिं वितिमिस्सेहि" सयमेव अभिसमागम्म संघाडीग्रो पवेसिस्सामो संयुज्यमाणे पुणरवि .... संवच्छरं साहियं संवच्छरेण होहिइ संसप्पगा य जे पाणा संसोहणं च वमणं सासहि निमंतिजा..... सिएहि भिक्खू असिए परिव्वए. सिद्धत्थवणं व जहा Page #698 -------------------------------------------------------------------------- ________________ 335 L. सूत्रगाथा 282 204 282 282 208 35 सिबियाइ मज्झयारे...... 22 सिसिरंसि अद्धपडिवन्ने...... 34 सीया उवणीया जिणवरस्स....... 37 सीहासणे निविट्ठो...... 18 सूरो संगामसीसे वा...... ___P. L. सूत्रगाथा 297 34 से हु परिन्नासमयंमि वट्टई ..... 155 27 सोलस एए रोगा....... 2084 हयपुव्वो तत्थ दंडण .... 195 14 हरिएसु न निवज्जिज्जा..... Page #699 -------------------------------------------------------------------------- ________________ प्राचाराङ्गसूत्रस्य निर्यक्तीनामकारादिक्रमः 40 39 32 23 P. L. नियुक्तिगाथा 35 अग्गबीया मूलबीया' ..... 22 अठ्ठपएसो रुयगो....... 39 अट्ठमए य विमोक्खो....... 60 31 अविह कम्मरूक्खा...... 279 25 अट्ठावयमुज्जिते...... 21 18 अटठी जहा सरीरंमि...... 22 38 अणगारवाइणो पुढवि....... 286 24 प्रणिच्चे पव्वए रूप्पे...... 175 34 अणुपुब्विगमाएसो...... 173 22 अणपव्विविहारीणं...... 2138 अणु समयं च पवेसो...... 175 21 अपरक्कममाएसो...... 10041 अभयकरो जीवाणं...... 213 37 अव्वोगडो उ भणियो....... 173 18 असमणन्नस्स विमुक्खो...... 23 अह दवसम्म इच्छाणुलोमियं... 15 अहियासित्तवसग्गे...... 21 अंगाणं किं सारो...... 32 अंतो साईआओ....... 6 5 अंबटग्गविसाया य...... 2147 प्राइक्खिउं विभइउं...... __ 1 आउज्ज कट्ठकम्मे...... 26 41 आउस्स वि दाराइ...... 131 20 आयाणपएणावंति ..... आयार अंग सुयखंध...... 1 आयारग्गाणत्थो....... आयारपकप्पो पुण.... 4 29 पायारम्मि अहीए...... 288 20 आयारस्स भगवो ..... 20 पायारे अंगंमि य....... 24 आयारो अंगाणं ..... ___P. L. नियुक्तिगाथा 28 अायारो आचालो ..... 250 19 प्रालंबणे य काले ..... 8 आलेवण पहरण भूसणे 119 3 आहारउवहिपूअइड्ढीसु 8 35 आहारभयपरिग्गह..... आहारे उवगरणे...... 176 आहारेण विरहियो..... 33 इक्कस्स दुण्ह तिण्ह वा...... 18 इक्कस्स दुण्ह तिण्ह वा...... 288 22 इक्कारस ति ति दो दो...... 14 9 इत्थ य सहसम्मइन ति...... 155 23 इत्थी सक्कारपरीसहो य...... 25 इंगालअगणि अच्ची...... 26 ईदग्गेई जम्मा य....... 240 4 उक्कलकलिंग गोअम'..... 4932 उक्कलिया मंडलिया ..... 240 22 उग्गमदोसा पढमिल्लु ....... 15 उग्गेणं खत्ताए सोवागो 273 5 उच्चवई सरीरानो........ 30 उच्छाहपालणाए...... 99 34 उद्दे संमि चउत्थे वमणं...... 173 20 उद्दे संमि च उत्थे वेहाणसगिद्धपिट्ठ मरणं...... 117 उद्दे संमि चउत्थे समासवयणेण नियमणं...... 125 37 उल्लो सुक्को य दो छूढा...... 20 40 उवोगजोग० मइसुय..... 46 . 2 उवोगजोग० वीसु च...... 213 5 उवयारेण उ पगयं..... 155 11 उवसग्गा सम्माणय...... 28 13 उस्सिचणगालणधोवणे...... 117 280 13 19 , Page #700 -------------------------------------------------------------------------- ________________ 337 259 40 176 DAI 22 P. L. नियुक्तिगाथा 28 6 एएहि कारणेहि पाउकाइए....... 34 15 एएहि कारणेहि० तेउका०'.... 11 एएहिं कारणेहिं० पुढविकाइए...... 7 एएहि कारणेहिं० वणस्सई...... 20 एएहि सरीरेहि...... 36 एएहि सरीरेहिं पच्चक्खं...... 5 31 एक्का मणस्सजाई...... 214 1 एगविहो पुण सो संजमु त्ति...... 39 33 एगस्स उ जं गहणं...... 13 एगस्स दुण्ह तिण्ह व...... 7 एगंतरिए इणमो......। 13 एवं वियाणिऊणं . . . . . . 16 एयासिं चेव अट्ठहमंतरा' 5 एवं तु समणुचिन्नं...... 15 18 एवं पकप्पियाणं........ 12538 एवं लग्गति दुम्मेहा......" 152 15 एसेव य उवएसो...... 59 7 प्रोदइयं उवदिट्ठा ..... 198 39 अोधूणण धुणण...... 2029 प्रोसहितणसेवाले .... 41 कप्पणि कुहाणि असियग....... 17420 कम्मयदव्वेहि समं...... 176 31 कह नाम सो तवोकम्मपंडिओ...... 41 किइकम्म भावकम्म ..... 24 किह मे हविज्जऽवंझो..... 22 25 किंची सकायसत्थं..... 18 किंची सकायसत्थं....... 22 किंची सकायसत्थं....... 41 15 किंची सकायसत्थं ...... 198 15 किं पुण अवसेसेहि...... 118 17 कुणमाणोवि निवित्तं ..... 118 14 कुणमाकोऽवियि किरिथं ...... 36 केई वहति अट्ठा...... 23 3 केई सयं वहती...... ll 3 केसिंचि नाढसण्णा ..... 11827 खवए ए खीणमोहे.... P L. नियुक्तिगाथा 125 31 णियं तु जमि खित्ते...... 135 26 खंतस्स इतस्स जिइ दियस्स...... 1259 खड्गपायसमासं'...." 279 32 गणियं निमित्त जुत्ती...... 268 24 गहणुग्गहम्मि अपरिग्गहस्स...... 279 33 गुणमाहप्पं इसिनाम० 23 17 गुत्ता गुत्तीहि सव्वाहि...... 8 गूढसिराण पण..... 31 गोमेज्जए य रूयगे...... ll चइऊण संकपयं..... चउकारभपरिसुद्ध..... 4 चक्काण णज्जमाइस्स.... 16 चत्तारि विचित्ताण ..... 31 12 चरणं दिसावज्जाण. . . . . . 27 चरणमि होइ छक्क...... 198 17 चरिया १ सिज्जा य २ परीसहा य३... 7 चंकमणे य ठाणे . . . . . . 19 32 चंदप्पह वेरुलिए....... . 135 17 चारो चरिया चरणं...... 3 छक्क पर इक्किक्क...... 6 छज्जीवणिया पढमे...... 21 छट्ठमि उ एगत्त..... 7 छप्पिय जीवनिकाए..... 16 जत्थ य जं जाणिज्जा...... 10 12 जत्थ य जो पण्णवो ...' 279 24 जम्माभिसेयनिक्खमण........ 32 जयमाणस्स परो जं....... 10 4 जस्स जो आइच्चो ...... 198 जह खलु मइलं...... 6 जह खलु सुसिरं कट्ठ.... 49 37 जह देवस्स सरीरं........ 36 जह देहप्परिणामो ..... जह वक्कं तह भासा...... 5 जह वा तिलसक्कुलिया' 39 जह सगलसरिसवाण...... 22 जह सव्वपायवाणं...... 277 173 120 61 31 278 34 जह 128 Page #701 -------------------------------------------------------------------------- ________________ 338 P. L. नियुक्तिगाथा ...... 239 250 21 275 P. L. नियुक्तिगाथा 1026 जह सुत्तमत्तमुच्छिय...... 25 जह हत्थिस्स सरीरं14 8 जाणइ सयं मईए....... 214 13 जावोग्गहपडिमानो...... 7 1 जिससंजमो प्र लोगो..... 174 33 जीवस्स अत्तजणिएहि...... 7 16 जीवो छक्कायपरूवणा'." 1206 जे जिणवरा अईया...." 26 जे तिव्वप्परिणामा...... जे बायरपज्जत्ता पयरस्स...." 19 जे बायरपज्जत्ता पयरस्स...." 40 33 जे बायरपज्जत्ता पयरस्स" 7 जे बायरपज्जता पयरस्स....." 5 जे बायरपज्जत्ता पलिअस्स.... 12 जे बायरे विहाणा पज्जत्ता...... 8 जे मंदरस्स पुव्वेण...... 286 28 जो चेव होइ मुक्खो ..... 1989 जो जइया तियरो....... 39 36 जोणिब्भूए बीए....... 6 जो पुढवि समारंभइ...... 9 उज्झइ तिव्वकसानो" 33 णवबंभचेरमइयो..... 6140 णामं ठवणाकम्म'''''' 59 18 णामं ठवणा दविए....... 13 णामं ठवणा दविए...... 283 ण्हाणे पिणे तह धोपणे...... 131 7 तइए एसो अपरिग्गहो य...... 240 25 तइए जयंत छलणा..... 250 34 तइयं मि प्रदायणया...... 173 19 तइयं मि अंगचिट्ठा...... 279 40 तत्तं जीवाजीवा..... 17 25 तत्थ अकारि करिस्संति 118 21 तम्हा कम्माणीयं...... 3 तसकाए दाराई ताई........ 23 तस्सेगट्ठपवत्तण 279 19 तित्थगराण भगवनो..... 198 14 तित्थयरो चउनाणी...... 117 34 तिविहं तु भावसम्म 45 16 तिविहा तिविहा जोणि . . . . 28 तिविहा य दव्वसिज्जा...... 33 14 तेउस्स वि दाराइ'...... 16 तेरसपएसियं खलु...' 214 10 तेसि च रक्खणट्ठा" 213 10 थेरेहिष्णुग्गहट्ठा'.... 10 दव्व इरियानो तिविहा...... 57 1 दव्वगुणो दव्वं चिय..... 1747 दव्वविमुक्खो नियलाइसु" 279 8 दव्वं गंधंगतिलाइएसु.... 23 दव्वं जाणणपच्चकखाणे.. 20 दव्वं सत्थग्गिविसन्नेहं...... 22 दव्वं सरीरभविमो... 17 दव्वं सरीरभविप्रो.. 3 दव्वं संठाणाई...... 276 22 दव्वं संठाणाई...... 268 17 दव्वुग्गहो उ तिविहो 198 29 दब्वुवहाणं सयणे ..... 37 दव्वे खित्ते काले...... 239 25 दव्वे खित्ते काले सिज्जा ... 268 11 दव्वे खित्ते काले उग्गहो ..... 288 25 दव्वे खित्ते काले...... 27 दव्वे खित्ते काले भावपरि०...... 288 26 दव्वे खित्ते काले भावंमि०... 61 दब्वे. पंचविहो संसारो....... 29 दव्वे सच्चित्ताई...... 100 7 दव्वे सीयलदव्वं...... 212 21 दब्वोगाहण आएस...... 10 दहणे पयावण पगासणे...... 46 1 दसणनाणचरित्ते चरिया च....... 279 17 दंसणनाणचरित्ते तववेरग्गे 15 दाहिणपासंमि उ....... 10 5 दाहिणपासंमि य दाहिणा::. 9 29 दुपएसाइ दुरुत्तर.... 56 34 Jain Education Interational Page #702 -------------------------------------------------------------------------- ________________ 339 240 13 दुवित 100 39 P. L. नियुक्तिगाथा 38 13 दुविहा वणस्सइजीवा...... 274 दुविहा उ पाउजीवा...... 28 दुविहा उ वाउजीवा...... 6 दुविहा खलु तसजीवा' 25 दुविहा बायरपुढवी ....." 18 दुविहा य तेउजीवा...... 21 दुविहा य पुढविजीवा...... दुविहा य भावसिज्जा..... 6038 दुविहो म होइ मोहो..... 174 14 दुविहो भावविमुक्खो' 57 38 देवकरू ससमससमा...... 288 30 देवीणं मणुईणं...... 32 धम्ममि जो पमायइ...... 26 नत्थि य सि अंगुवंगा' 176 17 नाइविगिट्ठो उ तवो...... 8 नाणाविहसंठाणा...... 279 42 नाणं भविस्सइ एव . . . . . 1744 नाम ठवणविमुक्खो ...... 2508 नाम ठवण इरिया...." 9 13 नाम ठवणा दविए....... 19 15 नाम ठवणा पुढवी...... 11721 नाम ठवणा सम्म...... 100 4 नाम ठवणा सीयं 198 25 नामं ठवणुवहाणं...... 21 35 निउणो उ होइ कालो..... 23 निक्खमपवेसकालो ...... 176 निप्फाइयाय सीसा...... 101 3 निव्वाणसुहं सायं...... 2 निस्संगया य छठे...... 45 ll नेरइयतिरियमणुया....... 39 पगईचउक्कगाणंतरे..... 42 पडिचोइनो य कुविनो 8 पडिलोमे सुद्दाई....... 250 30 पढमे उवागमण निग्गमो...... 2626 पढमे गहणं बीए..... 1556 पढमे नियगविहुणणा...... __P. L. नियुक्तिगाथा 117 12 पढमे सम्मावानो..... 33 पढमे सुत्ता अस्संजय त्ति 34 पण्णवगदिसट्ठारस ..... 35 पण्णवगदिसाए पुण....." 39 12 पत्तेया पज्जत्ता सेढीए...... 38 16 पत्तेया साहारण...... 29 पत्थेण व कुडवेण व...... 29 पत्थेण व कुडवेण व ..... 10 परवइ वागरणं पुण...... 31 पयपंति य अणगारा'...." 213 17 पंचमगस्स चउत्थे...... 3 पंच य महत्वयाई...... 214 2 पंच य महत्वयाई...... 60 12 पंचसु कामगुणेसु य..... 279 13 पाणिवहे मुसावाए...... 22 23 पायच्छेयण भेयण...... 135 37 पावोवरए अपरिग्गहे. 288 29 पाहण्णण उ पगयं...... 288 24 पाहण्णे महसदो...... 239 25 पिंडेसणाए जा णिज्जुत्ती...... [320 15] 23 11 पूढवि समारभंता...... 19 पुढवी आउक्काए'..... 10 पुढवीए जे दारा वणस्सइकाए'.... ' 8 पुढवीए निक्खेवो...... 29 पुढवी य सक्करा वालुगा'..... पुवा य पुव्व दक्खिण...... 125 23 फलोदएणं मि गिहं पविट्ठो...... 279 41 बद्धो य बंधहेऊ..... 26 बंभम्मी य चउक्क...... 3 बायरपुढणिक्काइयपज्जतो...... 16 बिइअस्स य पंचमए...... 6 बिइउद्दसे श्रद्धो....... 9 बितियतरे नियमा'..... 17439 भत्तपरिन्ना इगिणि...... 250 14 भावइरिया उ दुविहा..... 46 15 19 175 Page #703 -------------------------------------------------------------------------- ________________ P. L निर्युक्तिगाथा 288 6 131 125 268 10 46 46 67 125 273 58 38 20 46 132 56 55 132 132 135 55 56 19 20 2 49 175 176 50 56 50 280 10 288 28 भावपरिण्णा दुविहा 33 36 27 4 21 33 38 19 20 28 35 30 34 26 8 42 20 24 14 24 2 भावे गइमाहारो भावे फलसाहणया भिक्वं पविण मएज दि.... मइउग्गहो गहो य गहणुग्गहो य..... मणुया तिरिया काया मंसस्स केई अट्ठा मंसाईपरिभोगो माया मे त्ति पिया मे....... मालाविहारंभि मएन मुणिणा छक्कायदयावारेण मूले छक्के दव्वे रुक्खा गुच्छा गुम्मा" रुक्खाणं गुच्छाणं लक्खणमेवं चेव उ लोगरस उ को सारो ? लोगस्स य निक्खेवो' लोगस्स य विजयस्स य लोगस्म सारधम्मो लोगंमि कुसमएसु य लोगागासप 31 42 11 37 6 36 24 वाउस्सवि दारांई लोगे मि लोगो त्तिय विजश्र त्ति य.... लोगो भणिश्रो दव्वं वण्णरसगंध फासे वण्णंमि य इक्किक के वंदित्तु सव्वसिद्धे 27 वाघाइयमाएसो 18 वाकोडीसहि 15 विश्रणे अ तालवंटे 30 विजिओ कसायलोगो 12 वियणषमणाभिधारण 17 वेरग्यमप्पमाश्रो 1 21 सगड द्धीसंठियाओ.. सतहि छह प चहि य.... 340 P. L. निर्युक्तिगाथा 31 18 2 271 213 5 6 175 175 118 55 131 23g [320 250 257 240 4 10 198 57 5 61 67 10 39 280 100 101 100 101 101 27 6 38 15 118 239 40 [320 7 26 21 30 सव्वस्स थूलगुरुए. 25 सव्वा वयणविसोही 17] 27 सव ईरियबिसोहि 20 19 21 9 20 5 23 5 33 13 23 संकुचियवियसियत.... 36 संजोगे सोलसगं 28 16 36 17 14 22 35 सत्तिवकगाणि दनकरसरमाणि सत्तिक्कगाणि सत्तवि सत्थपरिण्णा प्रत्थो सत्थपरिण्णा लोगविजन... सपरक्कम माएसो..... सपरिक्कमे य अपरिक्कमए सम्मत्तप्पत्ती सावए य सयणे य प्रदढत्तं 4 16 26 25 10 19] सव्वेऽवि य वयणविसोहिका ० सव्वेऽवि य सिज्जविसोहि सव्वेसि श्रायारो सव्वेसि उत्तरेणं सव्वेसि तवोकम संसारस्स उ मूलं संसारं हेतुमणो... सामस्थानी कविला सारो परूवणाए साहारण मोहारो साहुमहाधम्मो सीभूय परिनिष्युय सीजफासह सीयं परीसहपमायुवसम सीयाणि य उण्हाणि य... गुत्ता अमृषयो या सुद्धोदए य उस्सा एग निसाईए सम्मनुष्यत्ती साव सेज्जादरिया तह सेवालकत्थभाणिय अवए Page #704 -------------------------------------------------------------------------- ________________ 341 P. L. नियुक्तिगाथा P. L. नियुक्तिगाथा 28 131 19 47 22 22 सेसाइ दाराई एवं आउद्देसे...... 27 सेसाई दाराई एवं तेउद्दसे......। 1 सेसाई दाराई एवं तसकायंमी ...... 18 सेसाई दाराई एवं वण्णस्सईए...... 20 सेसाइ दाराई एवं वाउद्दे से...... 24 सोलस तिरिय दिसायो...... 8 हरप्रोवमो य तवसंयम....... 30 हरियाले हिंगुलए...... 17 हलकुलियविसकुद्दाला'' 6 हिंसगविसयारंभग ...... 21 हेट्ठा नेरइयाणं ..... 17 हेट्ठा पायतलाणं...... 50 10 10 Page #705 -------------------------------------------------------------------------- ________________ Page #706 -------------------------------------------------------------------------- ________________ ।। अहम् ॥ शीलाङ्काचार्यविरचितविवरणसमन्वितस्य श्रीसूत्रकृताङ्गसुत्रस्य || परिशिष्टानि ॥ Page #707 -------------------------------------------------------------------------- ________________ Page #708 -------------------------------------------------------------------------- ________________ ॥श्री शंखेश्वरपार्श्वनाथाय नमः॥ श्रीमच्छीलाङ्काचार्यविरचितायाः सूत्रकृताङ्गटीकाया वृद्धिपत्रकम् ।' P. 4 4 L. 4 सूयगडमित्यादि । सूत्रकृत 8 दव्वमित्यादि । नाम 20 करणं चेत्यादि । इह 29 दव्वे इत्यादि । 'द्रव्ये' 35 मूलकरणमित्यादि । मूल' -2 संघायणा य इत्यादि । संघात 6 खंधेसु येत्यादि । विस्रसा 33 ण विणेत्यादि । क्षि 38 कालो जो इत्यादि । कालस्यापि 6 बवं च बालवं चेत्यादि । एतद् गाथात्रयं 8 भावे पनोगेत्यादि । भावकरणमपि 17 वण्णाइगा इत्यादि । 'वर्णादिका' 22 मूलेत्यादि । 'श्रुते' 29 ठीईत्यादि । तत्र - 36 सोऊणेत्यादि । 'श्रुत्वा' 40 वइजोगेणेत्यादि । तत्र 6 अक्षरेत्यादि । अक्षराणि 15 सुत्तेणेत्यादि । अर्थस्य 30 दो च्चेवेत्यादि । द्वावत्र 32 णिक्खेवो इत्यादि । इहा 11. ससमय इत्यादि गाथा: पञ्च । तत्र 26 णामं ठवणेत्यादि । नाम' 6 महपंचभूय इत्यादि गाथात्रयम् । अस्या 30 बुज्झेज्ज तिउट्टज्जेत्यादि श्लोकः । अस्य 40 चित्तम [न्तम]चित्तं वेत्यादि । इह । 13 सयं तिवायए पाणे इत्यादि । यदि वा 25 वित्तमित्यादि । 'वित्तं' 33 एए गंथे विउक्कमे (म्मे)त्यादि । 'एतान्' P. L. 10 12 संति पंच महन्भूया इत्यादि । सन्ति' 118 पंचण्हं संजोए इत्यादि । 'पञ्चाना' 8 जहा य पुढवीत्यादि । दृष्टान्त' 17 एवमेगेत्यादि । 'एव' मिति 13 31 पत्तेयमित्यादि । तज्जीव' 6 णस्थि पुण्णे व पावे वेत्यादि । 'पुण्यम्' 27 कुव्वं चेत्यादि । कुर्वन्निति 36 जे ते उ वाइणो इत्यादि । तत्र ये 35 को वेएइत्यादि । प्रात्मनो 5 न हु अफलेत्यादि ।'न हु 17 सन्तीत्यादि । 'सन्ति' 23 दुहतो ते ण विणस्संति इत्यादि । 'ते' आत्मषष्ठाः 17 8 पंच खंधे वयन्तेये इत्यादि । 'एके' 18 1 पुढवी इत्यादि । पृथिवी । 7 आगारमावसंता इत्यादि ] 'अगारं' 22 ते णावीत्यादि । ते 34 नाणाविहाइमित्यादि । 'नानाविधानि' 20 12 आघायमित्यादि । अस्य 30 न त सयं कडमित्यादि । यत् 21 16 एवमेनाइमित्यादि । 'एवम्' 6 जविणो ईत्यादि । यथा 12 परियाणीत्यादि । परित्रायते 22 अह तं पवेज्जेत्यादि । अथ' 28 अहीत्यादि । स मृगो 33 एवं तु इत्यादि । एवमिति 2 धम्मपण्णवणेत्यादि । धर्मस्य 23 6 सव्वप्पगमित्यादि । सर्वत्रा 4 9 9 १. इदमत्र ध्येयम्-यत्र पृष्ठे यस्यां पङ्क्तौ यावानधिकः पाठः स ।' एतादृशाच्चि ह्वात् प्राक् स्थापितः । ' एतदनन्तरं तु यान्यक्षराणि मुद्रिते सन्ति तानि तत्तत्सृष्ठपङ्क्त्यनुसारेण निदर्शितान्यस्मिन् वृद्धिपत्रके । Page #709 -------------------------------------------------------------------------- ________________ 346 P. I.. 23 12 जे एयमित्यादि 'ये' 16 माहणा इत्यादि । एके 22 मिलक्खु अमिलक्खुस्सेत्यादि । यथा 26 एवमित्यादि एवमिति । यथा 35 अण्णाणियाणमित्यादि । न ज्ञान 24 9 वणे इत्यादि । 'बने' 15 अंघो अंधमित्यादि । यथा 17 एवमेगे णियायट्ठीत्यादि । 'एव मिति 34 एवमित्यादि । एवम् 2 एवं तक्काए इत्यादि । ‘एवं' 8 सयं सयमित्यादि । 'स्वक' 16 अहावरमित्यादि । 'अथे'' 23 जाणं काएण णाट्टित्यादि । यो हि . 26 4 संति मे इत्यादि । 'सन्ति' ll एए उ इत्यादि । तुरव 26 17 पुत्तं पिता इत्यादि । 'पुत्रम्' 27 मणसा जे इत्यादि । ये हि 27 10 इच्चेाहीत्यादि । 'इत्येताभिः' 27 13 जहा आसाविणीमित्यादि । आ 27 17 एवमित्यादि । 'एव' मिति 31 जं किंचि पूतिकडमित्यादि सूत्रम् । अस्य 5 तमेव अवियाणंता इत्यादि उदगस्सेत्यादि । 'तमेव' 28 15 एवं तु समणा इत्यादि एवमिति । यथैते 23 इणमण्णं तु अण्णाणमित्यादि । 'इद' मिति 28 27 ईसरेणेत्यादि । तथेश्वरेण 4 माहणा इत्यादि । 'ब्राह्मणा' 12 सएहीत्यादि । 'स्वकैः' 25 अमणुण्ण इत्यादि । मनोऽनुकूलं 34 सुद्धे इत्यादि । 'इह' 1 इहेत्यादि । 'इह' 10 एयाणुवीइत्यादि । 'एतान्' 16 सए सए इत्यादि । ते कृत' 30 सिद्धा य ते इत्यादि । ये ह्यस्मदुक्त' 31 37 असंवुड़ा इत्यादि । ते हि पाख 14 एते जिया भो इत्यादि । अस्य । P. L. 28 तं च भिक्खू इत्यादि । तं पाख38 सपरिग्गहा इत्यादि । सह परि 6 कडेसु इत्यादि । गृहस्थैः 17 लोयवायमित्यादि । लोकानां 33 21 अणते निइए लोए इत्यादि । नास्या 31 अपरिमाणं इत्यादि । न विद्यते 37 जे केइ इत्यादि । ये केचन 24 उरालमित्यादि । उरालमिति 31 एवं खु इत्यादि । खुरवधारणे 35 1 वुसिए य इत्यादि । विविधम् 357 एतेहि इत्यादि। एतानि 17 समि [ए] उ सय इत्यादि । तुरवधारणे 32 यालिगमित्यादि । तत्र प्राकृत2 दव्वं चेत्यादि । नामस्थापने 6 वेयालियमि यादि । इहाध्ययने 11 काममित्यादि । कामशब्दो28 संबुज्झह इत्यादि । तत्र भगवा2 दव्वं इत्यादि । इह च 6 डहरा बुड्ढा य इत्यादि । डहराः 37 14 मायाहि इत्यादि । कश्चिन्मा 19 जमिणं इत्यादि । यद् 28 देवा इत्यादि । देवा 1 जे यावि इत्यादि । ये चापि ___4 अहेत्यादि । अथे 14 जइ विय इत्यादि । यद्यपि 29 जययं इत्यादि । स्वल्पं 3 णवि ता इत्यादि । परिषहो20 सउणी इत्यादि । शकुनिका 31 जइ णमित्यादि । यद्यपि 407 सेहेंति य णमित्यादि । ते कदा 21 तम्हा इत्यादि । यतो. 41 1 तयसं व इत्यादि । यथा 419 तवसंजम इत्यादि । तपः संयम41 22 जे यावि इत्यादि । यश्चापि 4l 27 सम इत्यादि । समेति 4l 35 दूरं इत्यादि । दूरवत्ति42 2 पण्णसमत्ते इत्यादि । प्रज्ञायां Page #710 -------------------------------------------------------------------------- ________________ 22233 P. 42 42 39 7 43 17 43 25 43 35 43 38 44 7 44 44 44 44 44 45 45 45 45 45 45 46 46 46 46 47 47 47 47 43 ******RRRR 48 48 48 48 48 49 49 L. 8 49 49 48 31 11 18 22 30 34 3 7 छंदेण इत्यादि । छन्दः 18 कुंद कुत्सितो 21 30 35 ॐ 25 बहुजणण इत्यादि । बहून् धम्मस्स य इत्यादि । धर्मस्य इह लोग इत्यादि । इह महयं इत्यादि । महान्तं एगे चरे इत्यादि । एकः णो पीछे इत्यादि । केनचि 5 8 जत्वरयमिए इत्यादि भिक्षु तिरिया इत्यादि । तैरश्चा: णो अभिकखेत्यादि । स तै उवणीय इत्यादि । उप उसिणोदग इत्यादि । मुनेः महिवरण इत्यादि अधिकरण 1 सीओदग इत्यादि । शीतोदकम् ण य संखय इत्यादि । न च 11 19 छन इत्यादि । छन्नति एवं इत्यादि । यथा उत्तर इत्यादि । उत्तराः जे एय इत्यादि । ये मनुष्या मा पेह इत्यादि दुर्गति I णो काहिए इत्यादि संयतः 1 अणि इत्यादि । स्निह्यत ण हि णून इत्यादि । यदेतत् एवं मत्ता इत्यादि । एवम् 21 संयुकम्मस्स इत्यादि संवृतानि 28 जे विनवणा इत्यादि । ये महा 6 अग्गं इत्यादि । अग्रं 10 जे इह इत्यादि । ये नरा 18 वाहेण इत्यादि । व्याधेन 22 एवं इत्यादि । एवम् मा पच्छ इत्यादि । मा पश्चात् 36 इह जीवियमेव इत्यादि । इह 7 जे इह इत्यादि । ये केचन 11 णय संखय इत्यादि । न च 23 अदक्खुव इत्यादि । पश्यतीति 35 दुक्खी इत्यादि । दुःखम् 347 P. 50 50 50 50 50 50 51 51 51 52 52 52 52 53 53 53 53 54 54 54 55 55 55 55 55 56 56 118866666666 56 56 57 57 57 57 57 57 57 57 V. 5 गारं पि श्र इत्यादि । श्रगारमपि 8 सोच्चा इत्यादि । ज्ञानेश्वर्यासव्वं नच्चा इत्यादि । सर्वम् 16 20 वित्तं इत्यादि । वित्तं 30 35 6 इणमेव इत्यादि । इदमः 15 प्रभविसु इत्यादि । हे भिक्षवः 23 तिविष इत्यादि। त्रिविधेन 9 उवसग्गंमि इत्यादि । नामस्था 15 खेत्तं इत्यादि । यस्मिन् 21 उवक्कमिश्र इत्यादि । उपक्रम 27 एक्केबको इत्यादि । एकैको पढमंमि इत्यादि । प्रथमे हेऊ इत्यादि । चतुर्थो सूरं मण्णइ इत्यादि । कश्चिल्ल एवं सेहे इत्यादि एम 1 2 7 32 22 33 36 7 12 18 भागमि इत्यादि पूर्वोपा सव्वे सय इत्यादि । सर्वेऽपि एते सद्दे इति एतान् अप्पेगे इत्यादि । अपि अप्पेगे इत्यादि । प्रप्येके एवं इत्यादि । एवम् पुट्ठो य इत्यादि क्वचिसिन्धु संतत्ता इत्यादि । समन्तात् 22 आयदंड इत्यादि । श्रात्मा 32 अप्पेगे इत्यादि । श्रपिः 3 एए भो इत्यादि । भो इति 16 अहिमे इत्यादि । अथ 22 अप्पेगे इत्यादि । अपि 29 पिया इत्यादि । हे तात 3 उत्तरा इत्यादि । उत्तराः 5 एहि इत्यादि । जानीमो 11 गंतुं इत्यादि । तात 15 जं किंचि । तात 21 इच्चेव णं इत्यादि । णमिति 24 जहा रुक्खं इत्यादि । यथा 29 बिबड़ो इत्यादि विविध 33 एते संगा इत्यादि । एते Page #711 -------------------------------------------------------------------------- ________________ 348 P. L. 3 तं च इत्यादि । तं च 7. अहिमे (ग्रह इमे-प्र०) इत्यादि । अथे' 15 रायाणो इत्यादि । राजानः 58 19 हत्थ (हत्थि-प्र०)ऽस्सरह इत्यादि । हस्त्य 25 वत्थरांध इत्यादि । वस्त्रं 28 जो तुमे इत्यादि । यस्त्वया 33 चिरं इत्यादि । चिरं 58 36 चोइया इत्यादि । भिक्षूणां 10 अचएंता इत्यादि । रूक्षण 14 एवं इत्यादि । एवं 25 जहा इत्यादि । दृष्टान्तेन 30 मुहुत्ताणं इत्यादि । मुहूर्ता- . 3 एवं तु इत्यादि । एवम् 607 को जाणइ इत्यादि । अल्पसत्त्वाः 18 इच्चेवमित्यादि । इत्येव24 जे उ संगाम इत्यादि । ये पुन32 एवं इत्यादि । यथा । 38 तमेगे इत्यादि । 'त' मिति 617 संबद्ध इत्यादि । सम् 61 14 एवं इत्यादि । एवं 21 अह ते परिभासेज्जा इत्यादि । अथ 26 तुब्भे भुजह इत्यादि । किल : 35 लित्ता इत्यादि । योऽयं 623 तत्तेण इत्यादि । तत्त्वेन 13 एरिसा इत्यादि। येयमी16 धम्मपन्नवणा इत्यादि । धर्मस्य 24 सव्वाहिं इत्यादि । ते गोशालक 33 रागदोसा इत्यादि । रागश्च . 7 बहुगुण इत्यादि । बहवो 14 इमं च इत्यादि । 'इम मिति 31 आहंसु इत्यादि । केचन 2 अभुजिया नमी इत्यादि । केचन 649 प्रासिले इत्यादि । प्रासिलो 10 एते इत्यादि । एते. 16 तत्थ इत्यादि । तत्र . 64 24 इहमेगे इति । इहे ति 65 10 मा एयं इत्यादि । एनम् . P. L. 17 पाणाइवाते इत्यादि । प्राणाति' 27 एवमेगे इत्यादि । तुशब्द: 33 जहा गंडं इत्यादि । यथे66 1 जहा इत्यादि । यथे 3 जहा विहंगम इत्यादि । 'यथा 14 जहा णाम इत्यादि, जह वा विसगंडूसं इत्यादि, जह णाम सिरिधरामो इत्यादि । यथा 66 32 अणागयमित्यादि । अनागतम् 37 जेहिं काले इत्यादि । 'यैः' 7 जहा इत्यादि । यथे11 जेहिं इत्यादि । “यैः | 19 एते इत्यादि । य एते 68 1. इमं च इत्यादि । शान्तिः 7 संखायं इत्यादि । 'संख्यायेति 21 दव्वाभिलाव इत्यादि । तत्र 32 णामं ठवणा इत्यादि । 'नाम' 6 पढमे इत्यादि । प्रथमे 69 12 सूरा मो इत्यादि । बहवः 69 17 तम्हा इत्यादि । यस्मात् 21 सुसमत्था इत्यादि । परानीक 6 धम्ममि इत्यादि । 'धर्म' 10 एते चेव इत्यादि । ये प्राक 18 जे मायरं च इत्यादि । अस्य 36 पासे भिसं इत्यादि । 'पावें' 32 मणबंधणेहि इत्यादि । मनो 6 अह तत्थ इत्यादि । अथ 72 23 तम्हा इत्यादि । यस्मात् 3 अवि धूयराहि इत्यादि । अपिशब्दः 18 समणं पि इत्यादि । श्राम्यतीति 1 बहवे इत्यादि । बहवः' 6 सुद्ध रवति इत्यादि । स कुशीलो 16 सयं दुक्कडं च इत्यादि । 'स्वयम्' 21 प्रोसियावि इत्यादि । स्त्रियं . 39 अवि हत्थ इत्यादि । स्त्रीसम्प 2 अदु कण्ण इत्यादि । अथ 75 9 सुतमेत इत्यादि । 'श्रुतम्' Page #712 -------------------------------------------------------------------------- ________________ 349 P. L. 18 अन्न मणेण इत्यादि । पातालो30 जुवति इत्यादि । युवतिः 33 अदु साविया इत्यादि । अथवा5 जतुकुभे इत्यादि । यथा 7 कुव्वंति इत्यादि । तासु 17 बालस्स इत्यादि । बालस्य 21 संलोकणिज्जं इत्यादि । संलोकनीयं 23 णीवार इत्यादि । एतद् योषितां । 3 ओए इत्यादि । अस्य 15 अह इत्यादि । अथे 27 जइ इत्यादि । केशा 7732 अह इत्यादि । 'अथे-' 3 दारुणि इत्यादि । तथा 7 वत्थाणि य मे इत्यादि । 'वस्त्राणि' 14 अदु अंजणि इत्यादि । अथशब्दो 18 कुठे इत्यादि । उत्पल78 29 सुफणि च इत्यादि । सुष्ठु 38 संडासगं च इत्यादि । संडासक 1 पूयफलं इत्यादि । पूगफलं 9 चन्दालगं च इत्यादि । 'चन्दाल12 घडिगं च इत्यादि । घटिकां 27 जाए फले इत्यादि । जातः 803 रामो वि इत्यादि । रात्रा 8 एवं बहुहिं इत्यादि । एव-, 21 एवं खु इत्यादि । 'एतात्' 25 एवं भयं इत्यादि । ‘एवम्' 34 सुविसुद्ध इत्यादि । सुष्ठु 2 इच्चेवमाहु इत्यादि । 'इति' णिरए छक्कं इत्यादि गाथाद्वयम् । तत्र 32 णामं ठवणा दविए [इत्यादि । विभक्ते पुढवीफासं इत्यादि । पृथिव्याः ll अंबे अंबरिसी इत्यादि । गाथा30 धाडेंति इत्यादि । तत्रा 33 किञ्चान्यत्- मोहोत्यादि । उप 36 तथा-साडणेत्यादि । तथा 'अपुण्यवतां' 40 अपि च.....अंतगयेत्यादि । तथा P. L. 2 अपि च-असिसत्तीत्यादि। तथा 3-4 तथा भंतीत्यादि तथा । उपरुद्राख्याः 5 अपि च मीरासु इत्यादि । 7 अपि च--कप्पतीत्यादि । 9 अपि च-हत्थे इत्यादि । 84 ll तथा कण्णोठ्ठ इत्यादि [प्र०] । तथा कंठोठे [प्र.] इत्यादि । ____15 किञ्चान्यत्-कुंभीसु इत्यादि । 18 तथा-तडतडस्सेत्यादि । 20 किञ्चान्यत् – पूयरुहिरेत्यादि । 22 तथा-कप्पंतीत्यादि । 25 अपि च-भीए य इत्यादि । 33 पुच्छिस्सऽहमित्यादि । जम्बू' 8438 एवं मए इत्यादि । 'एवम्' 15 जे केइ इत्यादि। ये केचन 32 तिव्वं तसे इत्यादि । तथा 865 पागब्भि पाणे इत्यादि । प्रागल्भ्यं 14 हण छिदह इत्यादि । तिर्यङ्म23 इंगालरासिं इत्यादि । अङ्गार 29 जइ ते सुता इत्यादि । सुधर्म87 1 कोलेहि इत्यादि । तांश्च 4 केसि च इत्यादि । केषांचि87 12 आसूरियं इत्यादि । न विद्यते 16 जंसि गुहाए इत्यादि । यस्मिन्' 27 चत्तारि इत्यादि । चतसृ31 संतच्छणं इत्यादि । सम् 1 रुहिरे पुणो इत्यादि । ते परमा4 नो चेव इत्यादि । ते च 16 तहिं च इत्यादि । तस्मिंश्च 19 से सुच्चइ इत्यादि । से शब्दो 29 पाणेहि इत्यादि । णमिति 88 34 ते हम्ममाणा इत्यादि । 'ते' वराका89. 7 सया कसिणं इत्यादि । 'सदा' ___ ll छिदंति बालस्स इत्यादि । ते पर 19 ते तिप्पमाणा इत्यादि । 'ते' 21 जइ ते इत्यादि । पुनरपि 35 पक्खिप्प इत्यादि । 'तासु' 20 णि 1 पुढ Page #713 -------------------------------------------------------------------------- ________________ 350 99 P. L. 12 समज्जिणित्ता इत्यादि । अनार्या28 अहावरं इत्यादि । 'अथ' 33 हत्थेहि इत्यादि । परमा4 बाहू पकत्तंति इत्यादि । 'से' तस्य 9 अयं व इत्यादि । तप्ता16 बाला बला इत्यादि । 'बाला' ___ 19 ते संपगाढंसि इत्यादि । 'ते' नारका: 27 कंदुषु पक्खिप्प इत्यादि । तं बालं 29 समूसियं नाम इत्यादि । सम्यगु2 समूसिया इत्यादि । 'तत्र' 7 तिक्खाहि इत्यादि । पूर्वदुष्कृत16 सया जलं इत्यादि । 'सदा' 18 चिया महंतीउ इत्यादि । महती26 सया कसिणं इत्यादि । 'सदा' 28 भंजति बालस्स इत्यादि । 'बालस्य' 1 अभिजुंजिया इत्यादि । रौद्रकर्म 6 बाला बला इत्यादि । बाला 93 15 वेतालिए इत्यादि । नामशब्द: 93 18 संबाहिया इत्यादि । सम् 27 भंजंति णं इत्यादि । ‘णम्' 29 अणासिया इत्यादि । महादेह1 सयाजला इत्यादि । सदा 5 एयाई फासाई इत्यादि । 'ए।' 22 जं जारिसं इत्यादि । 'यत्' कर्म 26 एतागि सोच्चा इत्यादि । 'एतान्' 10 पाहन्ने महसदो इत्यादि । तत्र 30 थुइणिक्खेवो इत्यादि । स्तुते: 95 34 पुच्छिंसु इत्यादि । जम्बूस्वामी 2 पुच्छिसु इत्यादि । अस्य ll कहं च णाणं इत्यादि । 'कथं' 96 21 खेयन्लए इत्यादि। सः भगवान् । 96 32 उड्व अहे य इत्यादि । ऊर्ध्व 5 से सम्बदंसी इत्यादि । 'स' भगवान् 14 से भूइपण्णे इत्यादि । भूतिशब्दो 26 अणुत्तरं इत्यादि । नास्यो 97 30 से पण्णया इत्यादि । असो 985 से वीरिएणं इत्यादि । 'स' भगवान् P. L. 9 सयं सहस्साण इत्यादि । स मेरु -- 18 पुढे णभे इत्यादि । नभसि 23 से पव्वए इत्यादि । सः ___32 महीइ इत्यादि । ‘मह्यां' 37 सुदंसण इत्यादि । एतद-- 999 गिरिवरे इत्यादि । यथा 99 14 अणुत्तर इत्यादि । नास्यो 24 अणुत्तरगं इत्यादि । तथा 27 रूखेसु णाते इत्यादि । वृक्षेषु 100 1 थणियं इत्यादि । 'स्तनित' 100 __4 जहा सयंभु इत्यादि । स्वयं 100 14 हत्थीसु इत्यादि । 'हस्तिषु' 100 18 जोहेसु इत्यादि । योथेषु 100 28 दाणाण इत्यादि । तथा 101 6 ठिईण इत्यादि । स्थितिमतां 101 15 पुढोवमे इत्यादि । स हि 101 23 कोहं च इत्यादि । 'निदानो101 34 किरिया इत्यादि । तथा 102 8 से वारिया इत्यादि । स भगवान् 102 30 सीले चउक्क इत्यादि । 'शोले' 103 2 अोहे इत्यादि । तत्रौघः 103 7 परिभासिया इत्यादि । परि 103 12 अफासुय इत्यादि । अस्त्ययं 103 21 जह णाम इत्यादि । यथेति 103 32 पुढवी य इत्यादि । पृथिवी 103 39 एयाई इत्यादि । 'एते' 104 9 जाईपहं इत्यादि । जातीनाम् 104 15 अस्सिं च इत्यादि । यान्या104 32 जे मायरं चेत्यादि । 'ये' केचना--- 104. 39 उज्जालमो इत्यादि । तपन105 17 पुढ़वी इत्यादि । न केवलं 105 21 हरियाणि इत्यादि । 'हरितानि' 105 29 जाति च इत्यादि । 'जातिम्' 105 34 गब्भाइ मिजंति इत्यादि । इह 1069 संबुज्झहेत्यादि । हे 'जन्तवः' 106 17 इहेग इत्यादि । 'इहेति 106 34 पासोसिणाणा इत्यादि । 'प्रातः Page #714 -------------------------------------------------------------------------- ________________ 351 107 115 109 P. L. P. L. 1074 उदगेण इत्यादि । तथा 115 4 सहसंमुइए इत्यादि । धर्मस्य 107 19 मच्छाय इत्यादि । यदि 115 12 जं किंचुवक्कम इत्यादि । उप 107 21 उदयं इत्यादि । यद्य दकं 115 16 जहा कुम्मे इत्यादि । 'यथे'26 पावाइं इत्यादि । 'पापानि 22 साहरे इत्यादि । पादपो107 29 हुतेण इत्यादि । 'अग्निहोत्रं 115 27 अणु माणं चे (पी-प्र.)त्यादि । चक्रव108 5 अपरिक्ख दिळं इत्यादि । यै 116 7 पाणे इत्यादि । प्राण 108 14 थणंति लुप्पंति इत्यादि । तेजः 116 12 अतिकम्मति इत्यादि । प्राणिना108 20 जे धम्मलद्ध इत्यादि । 'ये' केचन 116 20 कडं च इत्यादि । साधू 10826 कम्म परिन्नाय इत्यादि । धिया 116 25 जे याबुद्धा इत्यादि । ये 109 3 जे मायरं चेत्यादि । ये केचना- . 117 1 जे य बुद्धा इत्यादि । ये केचन 1097 कुलाई जे धावइ इत्यादि । य: 1176 तेसि पि इत्यादि । मह 10 जे लावइज्जा इत्यादि । यो ह्यन्नस्य 117 9 अप्पपिंडासि इत्यादि । अल्प 109 12 णिक्खम्म इत्यादि । ये 117 34 धम्मो पुवुद्दिट्ठो इत्यादि । दुर्गति109 18 अन्नस्स इत्यादि । स 118 10 लोइय इत्यादि । भावधर्मो 109 33 अण्णातपिंडेण इत्यादि । अज्ञात 118 17 पासत्थो सण्ण इत्यादि । साधु1206 सव्वाइं इत्यादि । सर्वान् 118 24 कयरे इत्यादि । जम्बू110 10 भारस्स जाता इत्यादि । संयम 118 31 माहणा इत्यादि । ब्राह्मणाः 110 14 अवि हम्ममाणे इत्यादि । परीषहो 11837 परिग्गहे इत्यादि । परि 110 30 विरए छक्कं इत्यादि । वीर्ये 119 4 आघाय इत्यादि । पाहन्यन्ते lll 2 अचित्तं पुण । अचित्त 119 14 माया पिया इत्यादि । 'माता' 111 4 आवरणे इत्यादि । आवरणे 17 एयमठ्ठ इत्यादि । धर्म1ll 13 भावो जीवस्य इत्यादि । 'सवीर्यस्य' 11923 चिच्चा इत्यादि । संसार lll 14 मणवइ इत्यादि । आन्तरेण 1205 एतेहि इत्यादि । 'एभिः' 111 33 उज्जमधिति इत्यादि । आत्म- ___1207 मुसावायं इत्यादि। मृषा 112 12 सव्वं पि य इत्यादि । सर्व ll पलिउंचणं इत्यादि पञ्च112 23 दुहा चेयं (चेदं प्र०)सुयक्खायमित्यादि । द्वे 120 20 धोयणं इत्यादि । धावनं 26 कम्ममेगे इत्यादि । कर्म 120 29 गंधमल्ल इत्यादि । 'गन्धाः' 112 37 पमायं इत्यादि । प्रमाद्यन्ति 31 उद्देसियं इत्यादि । साध्वा113 6 सत्थमेगे इत्यादि । शस्त्रं 120 35 आसूणिमित्यादि । येन 113 11 सत्थं इत्यादि । शस्त्रस्य 121 3 संपसारि य इत्यादि । असंयतः 21 माइणो इत्यादि सूत्रं । 'माया' 13 अट्ठावयं इत्यादि । अर्यते 113 26 मणसा इत्यादि । तदेत 18 पाणहारो (पाहणाउ वेत्यादि प्र.) 11332 वेराइ इत्यादि । वैर इत्यादि । उपानही 1142 एवं सकम्म इत्यादि । 'एतत्' 121 21 उच्चारं इत्यादि । उच्चार114 19 नेयाउयं इत्यादि । नयन 121 23 परमत्ते इत्यादि। पर114 26 ठाणी विविह इत्यादि । स्थानानि 121 32 आसंदी इत्यादि । प्रासन्दि114 36 एवमादाय इत्यादि । अनित्यानि 121 36 जसं कित्ति इत्यादि । बहु 119 112 120 113 121 121 Page #715 -------------------------------------------------------------------------- ________________ 352 122 133 P. L. 1222 जेणेहं इत्यादि । 'येन' 122 8 एवं उदाहु इत्यादि । 'एवम्' 16 भासमाणो इत्यादि । यो हि 122 22 तत्थिमा इत्यादि । सत्या 122 32 होलावायं इत्यादि । होले123 9 नन्नत्थ इत्यादि । तत्र 123 16 अणुस्सुमो इत्यादि । 'उराला' 123 20 हम्ममाणो इत्यादि । 'हन्य'123 21 लद्ध कामे इत्यादि । 'लब्धान्' 12335 सुस्सू समाणो इत्यादि । गुरो1248 गिहे दीव इत्यादि । गृहे' 124 17 अगिद्धे इत्यादि । 'अमृद्धः' 124 22 अइमाणं च इत्यादि । अतिमानो 124 36 प्रायाणपदेणाऽऽघं इत्यादि । आदीय1253 पंचसु इत्यादि । पञ्चस्वपि 125 9 भावसमाहि इत्यादि । भाव125 30 माघ मईमं इत्यादि । अस्य 1268 उड्डे अहे इत्यादि । सर्वोऽपि 126 16 सुयक्खाय धम्मे इत्यादि सुष्ट्वा126 25 सव्विंदिय इत्यादि । सर्वाणि 127 1 एएसु इत्थादि । एतेषु 1279 प्रादीणवित्ती इत्यादि । श्रा 20 सव्वं जगं तु इत्यादि । 'सर्व' 127 26 अहाकडं चेव इत्यादि । साधू 39 वेराणुगिद्धे इत्यादि । येन 5 आयं ण कुज्जा इत्यादि । आगच्छ 11 अहाकडं च इत्यादि । साधू128 16 एगत्तमेवेत्यादि । एकत्वम् 128 29 इत्थीसु इत्यादि । दिव्य 34 अरइं रइंच इत्यादि । स 128 38 गुत्तो वइए इत्यादि । वाचि 129 4 जे केइ इत्यादि । ये केचन 129 17 पुढो य छंदा इत्यादि । पृथक 12925 आउक्खयं इत्यादि । आयुषो 129 33 जहाहि वित्तं इत्यादि । 'वित्तं' 1302 सीहं जहा इत्यादि । यथा । 130 13 संबुज्झमाणे इत्यादि । मननं P. L. 130 20 मूसं न बूया इत्यादि । प्राप्तो 130 24 सुद्धे सिया इत्यादि । उद्गमो130 33 निक्खम्म इत्यादि । गेहा131 11 णामं ठवणा इत्यादि । नाम131 12 फलग इत्यादि । फलक131 19 खेत्त मि इत्यादि । क्षेत्र131 21 दुविहंमि इत्यादि । 'द्विविधेऽपि' 131 24 दुग्गइफल इत्यादि । दुर्गतिः 132 1 सम्मप्पणीग्रो इत्यादि । सम्यग् 132 4 इड्ढिरसं इत्यादि । ये केचन 132 8 तवसंजमं इत्यादि । तपः 132 12 पंथो मग्गो णामो इत्यादि । देशा132 32 कयरे मग्गे इत्यादि । विचित्र13239 तं मग्गं इत्यादि । योऽसौ 132 3 जइ णे इत्यादि । यदा 5 जइ वो इत्यादि । यदि 133 14 अणुपुब्वेण इत्यादि । यथा133 21 अतरिसु इत्यादि । यं 133 31 पुढवीजीवा इत्यादि । पृथि 39 प्रहावरा इत्यादि । तत्र 134 9 सव्वाहि इत्यादि । सर्वा 134 18 एयं खु इत्यादि । खुशब्दो 134 24 ऊड्ढे अहे इत्यादि । ऊर्ध्व 134 30 पभू दोसे इत्यादि । इन्द्रियाणां 135 1 संवुडे इत्यादि । आश्रद135 5 भूयाई इत्यादि । अभूवन् 8 पूईकम्मं इत्यादि । प्राधा135 11 हणतं इत्यादि । धर्म135 21 तहा गिरं इत्यादि । केन135 23 दाणठ्या इत्यादि । अन्न135 25 जेसि इत्यादि । येषां' 135 28 जे य दाणं इत्यादि । ये केचन 135 37 दुहओ वि इत्यादि । यद्यस्ति 136 4 नेव्वाणमित्यादि । निवृति136 10 वुज्झमाणाण इत्यादि । संसार 136 16 पायगुत्ते इत्यादि । मनो13625 तमेव इत्यादि । तमे 133 128 135 128 Page #716 -------------------------------------------------------------------------- ________________ 353 137 138 156 156 P. L. 136 27 तेय बीमो इत्यादि । 'ते च' 137 1 जहा ढंका य इत्यादि । यथे1373 एवं तु इत्यादि । 'एव'137 10 सुद्ध इत्यादि । 'शुद्धम्' 137 14 जहा प्रासाविणिं इत्यादि । यथा 137 16 एवं तु इत्यादि । एव 19 इमं च इत्यादि । ‘इम'137 31 बिरए इत्यादि । ग्राम137 33 अइमाणं च इत्यादि । अतीव 137 39 संधए इत्यादि । साधूनां 138 ____ 6 जे य बुद्धा इत्यादि । ये बुद्धाः ___16 अह णं इत्यादि । 'अथ' 138 21 संवुडे इत्यादि । स साधुः 13836 समवसरणे इत्यादि । समव139 6 भावसमोसरणं इत्यादि । भावानाम् 139 __ 18 अथित्ति इत्यादि । जीवादि139 33 असिय इत्यादि । क्रिया140 19 तेसि मताणुमएणं इत्यादि । तेषां 140 21 सम्मदिट्ठी इत्यादि । सम्यग् 141 25 चत्तारि इत्यादि । अस्य 141 33 अण्णाणिया इत्यादि । प्रज्ञानं 143 2 सच्चं असच्चं इत्यादि । सद्भ्यो143 ___ll प्रणोवसंखा इत्यादि । संख्यानं 143 39 सम्मिस्सभावं इत्यादि । स्वकीयया 144 33 त एवमक्खंति इत्यादि । 'ते' चार्वा145 5 णाइच्चो उएइ इत्यादि । आदित्यो 145 10 जहा य अंधे इत्यादि । यथा 145 37 संवच्छरं इत्यादि । सांवत्सर146 23 ते एवमक्खंति इत्यादि । ये 1477 ते चक्खु लोगंसिह इत्यादि । 'ते' 147 26 जे रक्खसा इत्यादि । 'ये' केचन 147 31 जमाहु इत्यादि । 'य' । 2 न कम्मुणा इत्यादि । ते 148 12 ते तीय इत्यादि । 'ते' 148 29 ते णेव कुवंति इत्यादि । 'ते' 149 1 डहरे य इत्यादि । ये केचन 149 10 जे आयो इत्यादि । 'यः' ___P. L. _149 22 अत्ताण इत्यादि । यो 150 1 अहोऽवि इत्यादि । ‘सत्त्वानां' 153 22 सद्दे सु इत्यादि । शब्देषु' 154 1 णामतहं इत्यादि । अस्या1548 भावतहं इत्यादि । भाव154 17 जहसुत्तं इत्यादि । 'यथा' 154 24 पायरिय इत्यादि । प्राचार्याः 154 34 ण करोति इत्यादि । यो हि 155 7 पाहत्तहीयं इत्यादि । अस्य 155 18 अहो य इत्यादि । 'अहो155 25 विसोहियं इत्यादि । विविधम् 156 1 जे यावि पुट्ठा इत्यादि । ये केचन 18 जे कोहेण इत्यादि । यो 28 जे विग्गहीए इत्यादि । यः 156 38 से पेसले इत्यादि । यो हि 1576 जे पावि अप्पं इत्यादि । यश्चापि 157 19 एगंतकडेण इत्यादि । कूट157 27 जे माहणो इत्यादि । यो हि 157 33 न तस्स जाइ इत्यादि । न हि 158 2 णिक्किचणे इत्यादि । बाह्य158 14 जे भासवं इत्यादि । भाषा158 25 एवं ण से इत्यादि । एवम् 158 33 पन्नामयं चेव इत्यादि । प्रज्ञया 39 एयाइ इत्यादि। एतानि' 10 भिक्खू मुयच्चे इत्यादि । स एवं 159 19 अरति रति च इत्यादि । महा159 30 सयं समेच्चा इत्यादि । 'स्वयम्' 15938 केसिंचि तक्काइ इत्यादि । केषा160 14 कम्म च छंदं च इत्यादि । 'धीर:' 160 23 न पूयणं इत्यादि । साधु161 11 गंथो पुबुद्दिट्ठो इत्यादि । ग्रन्थो161 14 सो सिक्खगो यदुविहो इत्यादि । य: 161 14 आसेवणे इत्यादि । यथा 161 26 पायरियो वि य दुविहो इत्यादि गाथा द्वयम् । शिष्या161 37 गंथं विहाय इत्यादि । 'इह' 1627 जहा दिया इत्यादि । 'यथे' 159 148 Page #717 -------------------------------------------------------------------------- ________________ 354 173 173 175 P. L. 162 12 एवं तु सेहंपि इत्यादि । एव 162 24 अोसाणमिच्छे इत्यादि । 'अवसानं' 163 4 जे ठाणो य इत्यादि । यो हि 163 13 सद्दाणि इत्यादि । 'शब्दान्' 163 21 डहरेण इत्यादि । स 163 29 विउठिएणं इत्यादि । विरुद्धो164 4 ण तेसु कुज्झे इत्यादि । 'तेषु' 164 10 वर्णसि इत्यादि । 'वने' 164 15 अह तेण इत्यादि । अथे' 164 21 णेता जहा इत्यादि । यथा 164 34 एवं ते सेहे इत्यादि । यथा 165 4 उड्ढे अहेयं इत्यादि । उर्ध्व165 11 कालेण इत्यादि । सूत्र165 19 अस्सिं सुठिच्चा इत्यादि । 'अस्मिन्' 165 33 निसम्म इत्यादि । स गुरु1663 संखाइ इत्यादि । सम्यक् 166 11 णो छायए इत्यादि । 'स' प्रश्न166 22 भूताभिसंकाइ इत्यादि । भूतेषु 166 35 हास पि इत्यादि । यथा 167 5 संकेज्ज इत्यादि । 'भिक्षुः' 167 15 अणुगच्छमाणे इत्यादि । तस्यैवं 167 24 समालवेज्जा इत्यादि । यत्पुन167 37 अहाबुइयाइ इत्यादि । यथोक्ता168 12 से सुद्धसत्ते इत्यादि । 'स' 169 1 आदाणे इत्यादि । अथवा 169 11 जं पढमस्स इत्यादि । यत् पदं 169 17 णामादि इत्यादि । प्रादे169 25 आगम इत्यादि । भावः 169 38 जमतीत इत्यादि । अस्य 1707 अंतए इत्यादि । विचिकित्सा 17022 तहिं तहिं इत्यादि । 'तत्र' 170 37 भूएहिं इत्यादि । 'भूतैः' 1717 भावणा इत्यादि । भावना171 ll तिउट्टइ इत्यादि। स हि 171 17 अकुव्वो इत्यादि । तस्या171 26 ण मिज्जइ इत्यादि । असो 1725 इत्थिो इत्यादि । ये महा P. L. 172 1l जीवितं इत्यादि । 'जीवितम्' 172 16 अणुसासणं इत्यादि । अनु172 28 णीवारे इत्यादि । नीवारः 172 39 अणेलिसस्स इत्यादि । 'अनीदृशः' 2 से हु चक्खू इत्यादि । हुरव 6 अताणि इत्यादि । 'अन्तान्' 173 10 णियिट्ठा इत्यादि । निष्ठितार्थाः' 173 22 अंत करंति इत्यादि । न ह्यम173 28 इओ विद्धंस इत्यादि । 'इतः' 173 32 जे धम्म इत्यादि । ये महा173 37 को कयाइ इत्यादि । कर्म1748 अणुत्तरे य इत्यादि । न विद्यते 174 ll पंडिए इत्यादि । 'पण्डितः' 174 15 ण कुब्बति इत्यादि । ‘महावीर' 174 21 अविसु इत्यादि । पुरा 175 9 णाम ठवणा इत्यादि । तत्र 12 होति पुण इत्यादि । भाव175 18 गाहीकया व इत्यादि । गाथीकृताः 175 22 पण्णरसु इत्यादि । पञ्चदश175 24 सोलसमे इत्यादि । षोडशा175 34 अहाह भगवमित्यादि । अथे175 36 से एवमायाण (से एवमेव जाणह-प्र०), से इत्यादि । सुधर्म 179 9 णाम इत्यादि । अध्ययनस्य 179 40 जीवा इत्यादि । जीवाः' 1802 गणणाए इत्यादि । गणनया 180 15 एत्थ पुणेत्यादि । 'पत्र' 181 27 सुयं मे पाउसंतेणेत्यादि । अस्य 182 37 अह भिक्खू लूहे इत्यादि । अथेत्यानन्तर्ये, 183 34 लोगं चेत्यादि । लोकमिति 185 18 इह खलु इत्यादि । इह 188 18 अहावरे दोच्चे इत्यादि । अथशब्द 188 23 इह खलु पंचमहन्भूएत्यादि । इह 190 25 अहावरे इत्यादि । अथ 192 28 प्रहावरे इत्यादि। अथ 192 38 बाले पुण इत्यादि । बालः 1938 मेहावीत्यादि । मेधा Page #718 -------------------------------------------------------------------------- ________________ 355 221 229 P. L. 193 36 इच्चेए इत्यादि । इत्येते 195 4 से बेमीत्यादि । यादृ 195 16 इहेत्यादि । इह 195 36 इह खलु इत्यादि । इह 196 29 से मेहावीत्यादि । स 197 19 इह खलु इत्यादि । इह 197 42 ये खलु इत्यादि । य इमे 199 16 तत्थ खलु इत्यादि । तत्र 199 36 से भिक्खू इत्यादि । स मूलो' 200 11 से भिक्खू इत्यादि । स 200 21 जं पि य इत्यादि । यदपीदं 201 28 से भिक्खू इत्यादि । स 201 37 एवं से भिक्खू इत्यादि । एवमिति 202 19 उवमा इत्यादि । इह 203 13 किरिया उ इत्यादि । तत्र 203 16 दव्वे इत्यादि । तत्र 203 30 णामं ठवणेत्यादि । इयं च 203 32 समुदाणीत्यादि । क्रियाणां 204 11 सुयं मे पाउसंतेणेत्यादि । सुधर्मस्वामी 205 1 पढमे इत्यादि । यत् 2067 अहावरे इत्यादि । अथापरं 210 17 अहावरे इत्यादि। एका० 211 6 इच्चेयाई इत्यादि । इति: 212 27 अदुत्तरमित्यादि । अस्मात् 2145 स एगइप्रो इत्यादि । स एकः 216 14 से एगइग्रो इत्यादि । अयं 216 25 से एगइयो इत्यादि । अथकः 27 से एगइयो इत्यादि । अथैकः 216 29 से एगइयो इत्यादि । अथैकः 216 30 से एगइयो इत्यादि । अर्थकः 33 से एगइयो इत्यादि । अर्थकः 216 40 से एगइओ इत्यादि । अथैकः 217 9 ते इणमेवेत्यादि । ते हि 218 3 इच्चेयस्सेत्यादि । इत्येतस्य 218 23 प्रहावरे इत्यादि । अथे० 21834 प्रहावरे इत्यादि । अथा० 219 41 अहावरे इत्यादि । अथा० P. L. 220 39 से जहाणामए इत्यादि । तद्यथे० 221 11 एवमेवेत्यादि । एवमेव 35 ते णमित्यादि । णमिति 222 11 से जहाणामए इत्यादि । तद्यथा 223 ___18 से जहेत्यादि । तद्यथा 224 17 इह खलु इत्यादि । एतच्च 224 25 से जहेत्यादि । विशिष्टो० 225 13 अविरई इत्यादि । येय. 225 31 एवमेवेत्यादि । एवमेव 2273 ते सव्वे इत्यादि । प्रव० 228 15 इच्चेएहि इत्यादि । इत्येतेषु 228 18 एयम्मित्यादि । एत० 229 6 णाम ठवणेत्यादि । नाम229 7 दम्वेत्यादि । द्रव्याहारे 229 23 सरीरेण इत्यादि । तैज० 229 29 ओयाहारा इत्यादि । यः 37 एगेन्दिय इत्यादि। एक० 230 1 एक्कं चेत्यादि । तत्र 230 13 एक्कं चेत्यादि । केवलि. 230 19 अंतोमुत्तमित्यादि । शैले० 231 31 जोएणेत्यादि । ज्योतिः 34 णाम इत्यादि । तत्र 35 सुयं मे पाउसंतेण इत्यादि । सुधर्मस्वामी 234 33 अहावरमित्यादि सुधर्म० 234 37 अहावरमित्यादि । अथा० 2353 अहावरमित्यादि । अथा० 235 15 प्रहावरमित्यादि । प्रथा० 235 18 अहावरेत्यादि । अथा० 235 20 अहावरमित्यादि । अथा० 235 28 अहावरमित्यादि । प्रथा० 236 16 प्रहावरं पुरक्खायमित्यादि । अथा० 237 25 अहावरमित्यादि । अथा० 238 12 अहावरमित्यादि । अथा० 238 20 एवमित्यादि । एवमिति 238 23 एवं खुरुदुगत्ताए इत्यादि । एवमिति 239 3 अहावरमित्यादि । अथा. 239 14 अहावरमित्यादि । अथा० 231 233 216 216 Page #719 -------------------------------------------------------------------------- ________________ 356 240 257 P. L. ___P. L. 239 19 अहावरमित्यादि । अथा० 25341 णत्थि कोहे व माणे वा इत्यादि । स्वपरा' 239 21 अहावरमित्यादि । अथा. 2547 णत्थि माया व लोभेत्यादि । अत्रापि 239 31 अहावरमित्यादि । अथै० 254 9 णत्थि पेज्जे व इत्यादि । प्रीतिलक्षणं 2407 प्रहावरमित्यादि । अथा० 254 19 णत्थि चाउरतेत्यादि । चत्वारो 16 अहावरमित्यादि । अथा० 254 36 णत्थि सिद्धी इत्यादि । सिद्धिः 240 21 से एवमायाणहेत्यादि । यदे० 255 23 णत्थि साधू असाधू वा इत्यादि । नास्ति 240 37 णाम ठवणा इत्यादि । नाम 256 8 कल्लाण पाव इत्यादि । कल्यं 241 6 मूलगुणेसु स इत्यादि । मूल० 257 1 दक्षिणाए इत्यादि । दानं 241 18 सुयं मे पाउसंतेणेत्यादि । अस्य 257 27 नामद्दमित्यादि । नाम 242 37 तत्थ पण्णव इत्यादि । तत्रा० 257 27 ऊदगद्दमित्यादि । तत्र 24330 जहा से वहए इत्यादि । यथा 257 33 एगभविए य इत्यादि । एकेन 243 39 जहा से वहए इत्यादि । यथा 35 अद्दपुरा इत्यादि । आर्द्रका 2459 णो णठे समठे इत्यादि । नायमर्थः 25737 अद्दपुरा इत्यादि । अस्याः 245 ____16 तत्थ खलु भगवया इत्यादि । यद्यपि 258 3 काममित्यादि । काममि' 245 38 से कि तं असण्णिदिळं ते इत्यादि । संज्ञानं 2585 शङ्कयाह-तहवि य इत्यादि । यद्यपि 246 17 इति खलु ते इत्यादि । इति सर्वमपीदं 40 णामं ठवणेत्यादि । तत्रा' 258 20 अज्जद्दएणेत्यादि । आर्याद्र 247 41 आयारसयमित्यादि । आचारश्च 259 28 न दुक्करमित्यादि । न दुष्क 248 4 एयस्स उ इत्यादि । एतस्य 259 34 पुरमि (पुरा इत्यादि । यथा च गो 2489 आयाय बंभचेरमित्यादि श्लोकः । अस्य 260 7 एगंतमित्यादि । यद्य कान्त 248 25 अणादीय मित्यादि । नास्य 260 31 धम्म कहेंतस्सेत्यादि । तस्य 248 32 एतेहिं दोहित्यादि । सर्व 261 10 सीग्रोदगमित्यादि । भवते' 2495 समुच्छिज्जिहितीत्यादि । सम्यक् 261 18 सिया ए इत्यादि । स्यादे - 249 15 एतेहीत्यादि । एतयोः 261 33 इमं वइं तु इत्यादि । इमां 249 34 जे के इत्यादि । ये 262 7 ण किचि रूवेणेत्यादि । न कञ्चन 250 12 अहाकडाणीत्यादि । साधु 262 28 आगन्तागारे इत्यादि । स 250 21 एतेहिं दोहि इत्यादि । प्राभ्यां 262 40 ण कामइ (कि)च्चा इत्यादि । स हि 250 31 जमिदं उरालमित्यादि । यदि वा 263 28 पण्णं जहेत्यादि । यथा 251 25 अस्थि वा लोए वा अलोए वा इत्यादि । 26337 समारंभमित्यादि । ते हि यदि वा 264 5 आरंभगं चेव इत्यादि । प्रारम्भ 251 32 णत्थि लोए इत्यादि । लोकः 264 19 अहिंसय मित्यादि । असौ 252 22 णत्थि धम्मे अधम्मे वेत्यादि । धर्मः 26438 अहवा वीत्यादि । अथवापि 252 29 ण त्थि बंधे व मोक्खे व इत्यादि । बन्धः 13 सिणायगाणमित्यादि । स्नातका 252 39 णत्थि पुण्णे इत्यादि । नास्ति 265 27 उड्डे अहे य इत्यादि । ऊर्ध्व 253 6 णत्थि आसवे संवरे इत्यादि । पाश्रवति । 265 34 वायाभिजोएण इत्यादि । वाचा 253 19 णत्थि वेदना इत्यादि । वेदना 265 42 जीवाणुभागमित्यादि । मौनीन्द्र 253 29 णत्थिकिरिया अकिरिया वा इत्यादि । त्रिया 266 25 थूलं उरब्भमित्यादि । आर्द्र कुमार 265 Page #720 -------------------------------------------------------------------------- ________________ 357 ____P. 272 272 273 P. L. 266 31 जे यावि इत्यादि । ये चापि 2673 भूयाभिसंकाए इत्यादि । भूतानां 267 23 सिणायगाणं तु इत्यादि । तुशब्दो 267 32 दयावरमित्यादि । दया 268 26 अव्वत्तरूपमित्यादि । पुरि 269 __13 लोयमित्यादि । लोक 269 26 जे गरहियमित्यादि । असर्वज्ञ 2703 संवच्छरेण इत्यादि । संवत्सरेण 271 15 नाम इत्यादि । तत्र 271 26 पज्जत्तिभावे इत्यादि । पर्याप्तिभावः 27131 पडिसेहणेत्यादि । सत्य 271 34 नालंदाए इत्यादि । नालन्दायाः 275 276 276 277 278 279 281 281 L. 3 तेणं कालेणमित्यादि । अस्य 22 से णं लेप इत्यादि । णमिति 20 पासावच्चिज्ज इत्यादि । पार्श्वनाथशिष्य 30 सवायं उदए इत्यादि । सद्वाचं 1 भगवं च णमित्यादि । णमिति 42 तसा वीत्यादि । त्रसा 35 सवायं उदाए इत्यादि । सद्वाचं 4 सवायमित्यादि । सद्वाचं 28 भगवं च णमित्यादि । भगवानेव 4 भगवं च णं उदाहु इत्यादि । पुनरपि 24 भगवं च णमित्यादि । भगवानाह Page #721 -------------------------------------------------------------------------- ________________ श्रीमच्छीलाङ्काचार्यविहितविवरणयुतस्य सूत्रकृताङ्गसूत्रस्य शद्धा विशिष्टा वा पाठाः।' P. L. शुद्धः पाठः P. L. शुद्धः पाठः 1 5 पर्ययार्थनयगहनम् [प्र.] 6 7 विरिए पयइयव्वं ॥ 1 9 अतिदुर्लभमनुजत्व-सुकुलोत्पत्ति 6 9 आयाणिज्जमि प्राययचरितं । 1 33 कीर्तयिष्यामि | 6 9 वयणेण गाहाए अहिगारो 1 35 तच्चेह 'उद्देसे निदूदेसे' [अावश्यकनियुक्तो] 6 16 कुशीलास्तीथिकाः इत्यादिनेषदभिहितमिति 6 17 संविग्नाः, तत्सेवाशील: 3 बीयं तस्स य 6 18 विधेय इति 8 पोण्डगं वपनीफला 6 33 नुपूर्व्या 11 ण से सेवे 6 34 अनानुपूर्व्याः 15 बुज्झज्ज तिउट्टज्जेत्यादि 6 37 तथा गणितेऽन्त्यविभक्ते 24 सूत्रकृतस्य गणधराः कारकाः 7 2-3 °न्त्याभिधीयते 2 26 अत्थो तदुवक्खरो 83 अकारयवादी 2 32 पस्करोऽर्थ इति । 8 5 जह य ते पवादीमा 2 39-40 विविधौषधादिभिः 22 तथा वक्ष्यमाणश्च सूत्रस्य 5 जाणि तं 8 23 सति भवति 3 ll बुंदसि समारोहे 29 बुज्झज्जा तिउट्टज्जा 3 23 फंदणा जाय ॥ 8 38 बन्धनप्रश्ननिर्वचनायाह 23 छाया णायव्विया 9 7 तथा द्वेषस्या 10 स्थविरादिक: क्रमेणो' 9 14 ‘गतः 'स्वयम्' 11 'विशेषोऽपरः कला 9 12 ममाई लुप्पई बाले अण्णमण्णेहि 4 17 यदा परेषु परेषां वा रूपादीनां 9 20 ममायोति ममत्ववान् 19 कठिनाम्लादि' 9 29 त्रुटयत्येवेति 25 मङ्गं कृतमिति । 933 ग्रन्थेषु सिता: सक्ताः बद्धा 35 तेण सुत्तगडं [प्र.] 9 34 'श्च तेषां 5 13 बहुविहं पउत्ता पया य सिद्धा 10 1 तस्मादपि षोडशकात् पञ्चभ्यः पञ्च भूतानि। 5 15 तेन च सूत्रण 10 6 साधुलोचने 5 17 मतिविसेसे 10 ll अह एसि विणासे उ 523-24 पदानि सिद्धानि 10 17 एकानि चागोपालाङ्गनाप्रसिद्धत्वात् 5 29 तेत्तीसं उद्देसा, आयाराग्रो 10 18 गतान्येव 6 7 सुसीलसेवी य सीलवं होइ । 10 18 तद्यथा-सत्त्व 0000000000 १. अस्मिन् परिशिष्टे प्राधान्येन शीलाचार्यविरचितवृत्तिगता हस्तलिखितादर्शषु विद्यमानाः शुद्धा विशिष्टा वा पाठ भेदाः संगृहीताः । प्रत्यन्तरेषु हस्तलिखितादन्तिरेषु विद्यमाना विचारणीया अपि केचन पाठाः [प्र. प्रत्यन्तरे] इति संङ्कतेनात्र निर्दिष्टा इति ध्येयम् । Page #722 -------------------------------------------------------------------------- ________________ 359 24 L. शुद्धः पाठः 20 °रूपाणि च पञ्च 29 धृतिकम्पशब्दानुष्णाशीतस्पर्शलिङ्गः 31 °पेक्षमेव भूतपञ्चको 33 व्याख्यात इति 33 इत्यादिश्लोकः । 36 तथाहि त एवं 37 °न्द्रियेण साधं साक्षाद 5 तेजसो वोभयो 11 °दन्यो गुणो 12 पक्तिगुणं तेजः 13 परिहाण्या 14 °मेकस्याप्य' 11 17 तैलस्य चोत्पत्तिर्न भवति घटपटसमुदाये वा स्तम्भाद्याविर्भाव इति, 19 °भावान्न तत्समुदाये 24 तान्येव चापरस्य 25 न्येिन्द्रियज्ञात 33 भूतेभ्यः संयोगः, 34 न्त्यचेतनानि वा 36 यदप्यत्रोक्तं 37 किण्वस्य बुभुक्षा 41 भवतेति 5 व्यवस्थाप्येत 11 मान्द्यादप्रमाणमेव 17 व्याप्यस्य विनिवृत्ति 18 गमाच्च स्पष्ट 22 °रणो गुण 29 °दप्यात्मास्तित्व 31 घटादिप्रत्यक्षत्ववत 37 प्रादुष्षन्ति 12 37-38 चेति किमात्मना [प्र.] 13 11 उक्तनीत्या [प्र.] 13 22 वश्यतया प्राप्नुवन्ति 25 नियुक्ति गाथा 13 30 पेच्चा 13 32-33 सर्वेऽपि पृथग् L. शुद्धः पाठः 35 विचटने च 1335 °पलक्ष्यते 13 36 पेच्चा 148 भूतविचटनेन 14 ll विचटति सति 14 12-14 °दायो 14 15 बहिस्थोऽप्यर्थों 17 स्वरूपेरणा 20 नीरोगश्चेति 14 22 स्रग्धूपाद्यामोदं मयूरस्य च चित्रता [प्र०] 29 मुद्राप्रतिबिम्बोदयन्यायेन च भुजिक्रियां 30 परिस्पन्दात्मिका 37 तदसाम्प्रतम् 1 सकतकत्वेन व्याप्तेः व्यापकविनिर्वत्तौ 13 परिणतभूतसमुदाये 15 विनश्य पर्यायान्तरेणो' 16 रोक्तयुक्तिकदम्बकेन 21 दरिद्रादिगत्या 41 पद्यते, आदिन 9 °क्षया वोच्यते समस्तपुरुषा' 11 °मापि विशिष्टसामोपेतपुरुषक्रियापेक्षया यदि निष्क्रियो 12 इत्यायोज्यं, 14 हेतू गोत्वाभावं न सा 17 सांख्यानां वैशेषिकारणां च 25 केन वः 28 त्यागरूपतया 36 सतः" इति, [प्र.] 15 यद्यविनश्वरस्वभाव 16 परमार्थसदिति 18 चेत्, न, तेन [प्र.] 18 वा न वा 20 र्थमपेक्ष्यते 17 24 अप्यर्थक्रियाः Page #723 -------------------------------------------------------------------------- ________________ P. 360 L. शुद्धः पाठः L. शुद्धः पाठः 29 केन वः ? 15 यन्ति वा 40 पुढवी आऊ तेऊ य 15 वाद्याद्येकान्ता 5 ज्ञानिन: किल वयमित्यभि 22 बज्झमिति वद्धं, यदि वा बन्धनाकारेण 6 पूर्वतन्येव नियुक्तिगाथा को वेएइत्येषा [प्र.] 23 वर्धादेबन्ध ll सन्ताने [प्र.] 36 सद्धर्मानुष्ठा० 11 कासे 37 सम्पद्यत 27 विनश्यन्नुत्तरक्षण 6 सर्वत्रात्मा यस्यासौ 35 र्युदासविकल्प 6 इत्यर्थः, तं च, तथा 38 वस्तुनः 10 °दित्येतदेव दर्शयति 40 °मनादि 13 यान्त्यन्वेषयन्ति वा [प्र.] 1 क्षणिकत्वस्य 14 द्विभाव 29 तथा न ते 14 न विचलिष्यन्तीति 35 शीतोष्णदहनदमना 17 वदन्ति प्रतिपादयन्ति 36 ये ते [प्र.] 18 सम्यगपेतबाधं जानन्ति यत [प्र०] 30 तदेवं पर 9 वाद्याद्यभि 35 शब्दस्य शब्दान्तरत्वाद्वा मत्वर्थीयः [३०] 15 बुज्झज्जेत्यादि, तेन च सहास्यायं 36 तथा अज्ञानमेव 24 तथैतदप्यस्माभि 38 तथा दोषातिरेक 25 भवन्तो विलुप्यन्ते' 245 परचेतोवृत्तिपरिज्ञानस्या 29 न सयं कडं 24 10 तदा तौ द्वावपि प्रकोविदौ सम्यग्मार्गपरिज्ञाना33 यदि पुनः पुरुष निपुणौ 33 पुरुषकारे 24 14 °मद्धाण 37 °वा यदुत 15 मापद्येत [प्र.] 3 चैतन्यद्व 20 प्रवृत्तास्तत् तत् स्वय 6 नादिक्रियासिद्धौ च भवं सैद्धिकमिति 34 मंजू हि 17 एवमुच्यन्त 26 तत्त्वाभिज्ञा नापरः 19 °कारकालेश्वरादिप्रापितं 24 38 किमिति त एव 19 'नाः सम्यक् सुखदुःखादि 25 13 उषिताः स्थिताः 22 °यत्ता वर्तते 17 शीलमेषां 23 वैचित्र्यमुपन्यस्तं दूषणत्वेन 25 18-19 प्रनष्टाः 24 वैचित्र्यकारणं 25 'त्यर्थः 35 नियतमेवा 27 परिज्ञोपचिताविज्ञोपचिताख्य 1 इति, ते पुन"प्रगल्भिता विप्रगल्भिता 25 32 हिंसा, हिंसातश्च कर्मोपचयो धाष्टोपेता: परलोकसाधिकासु 25 33 कर्मोपचयः 3 परलोकसाधिकासु 26 34-35 °त्युक्तं, तथैर्या' 8 अनर्थापादकत्वेन 1 ण य तस्स 10 रेण सह सम्बन्धः ।। 27 5 इत्युभयोरविसंवादो 22 Page #724 -------------------------------------------------------------------------- ________________ 361 ____L. शुद्धः पाठः 6 परव्यापादितेऽपि पिशित 17 सच्छिद्रायां नावि 37 द्विपक्षासे 38 ते तु सुतरां द्विपक्षासे° 1 ईर्यापथं 1 °द्यवस्था 9 °लाप्रणुन्नाः 11 गृध्नुभिर्द्धश्च कङ्क श्च 29 दृष्टान्तः, 32 प्रवृत्तेर्वास्यादिवदिति 38 भूत, न चकाकी 39 ततः तच्चिन्तानन्तरमेव 39 तदनन्तरं जगत्स [प्र.] . 297 °पर्वतनगराकर° 9-10 सन्त एवं वदन्तो मृषा वदन्ति15 न जानन्ति 19 तल्लोकस्यापि 23 कुतोऽन्यकरणं 38 अनयैव च दिशा 3 न प्रधानाल्लोकस्योत्पत्तिरिति 13 रेणेवाभूवन् 15 तथा हि केचि 22 °द्रव्यस्वतत्त्व 22 लक्षितस्य स्वतत्त्व 31 न्यायेनाटन्तोऽनन्तमपि 34 पूर्वगते त्रैरा 36 शुद्धत्वाकर्मत्व 38 स्वशासननिकार 3 विकटवद् ___4 वातोद्भूत 8 बंभचेरे ण 10 नुविचिन्त्य 12 मवगताशेषयथावस्थितवस्तुस्वतत्त्वानां 31 15 संसारावतरणमिति ? अतस्ते 31 21 यथास्वस्वदर्शनैर्मोक्ष 23 वश्येन्द्रिय 24 समर्पिता: संपन्ना L. शुद्धः पाठः 31 26 सिद्धिर्भविष्यतीति [३०] 31 अरोगाश्च 31 34 नरा इव नराः यथा नराः प्राकृतपुरुषाः 38 अमुत्र च 38 °नादिकं सं 32 1 कर्मपाशावपाशिताः 32 2 सिद्धिस्तैरभि' 32 4 किल्बिषाः [प्र.] 32 17-18 तच्छरीरवादिनः 24 ष्वासक्ता गृहस्थाः [प्र०] 32 25 कृत्योपदेशिकाः [प्र.] 32 39 पमर्दकारिणा [प्र०] 39 सपरिग्रहसारम्भत्वेनैव 1 च ते मोक्ष 2 परगुरों [प्र०] 3 ये पुनः त्रातुं 7 परकृतपरनिष्ठितेष्वित्यर्थः 33 8 यातेत्यर्थः - 17 प्रायेण तथा चान्यथाभ्युपगमः 26 व्यासादिरतीव पश्यती 32 तीन्द्रियदर्शी, न पुनः सर्वदर्शीति 34 सर्वत्र क्षेत्रमाश्रित्य कालं वा परिच्छेद्यं वा कर्म तापन्न 38 कर्मोदयाः 2 °देनास्यानन्तताभिधीयते [प्र०] 4 न हि प्रतिक्षणभावि 6 °मेव वर्तते 8 इत्याद्येतदपि 34 यते ततः पुत्रद्वये 34 ll °दपाकर्णनीयमिति 34 15 समानत्वेन 34 17 सर्वथा जगत [प्र.] 34 25-26 कुमार 34 27 °मन्यथा चान्यथा च 34 28 सर्वेऽपि दुःखाकान्ताः, यतस्ते .. 34 28 दुःखाक्रान्ताः सन्तो 28 Page #725 -------------------------------------------------------------------------- ________________ 362 22 L. शुद्धः पाठः 31 किञ्चन 33 तां चैवैताव 7 उत्तरगुरणानधिकृत्याह11 उत्कष्यते [प्र.] 7 प्रवृत्तेनिमित्तं 14 पद्रुतरष्टानवतिभिः 18 प्रागुल्लिङ्गितं 3622 बहुविधः 29 संबुध्यध्वं 34-35 धर्मचरणाद् 35 किंच-नो हुरित्य 35 °नमन्ते [प्र०] 37 संसारे पुनरपि 10 आयुष्कक्षये 28 लक्षणार्थत्वाद 31 कामे हीत्यादि 383 कर्मभिरसद्वेद्यादिभिः 386 समुद्रम्, केवलं 7-8 तन्मार्गप्रपन्न 9 उभयभा (भ-प्र०)वयोः 10 न मोक्षा 25 उपचिन्वन्तीति, संभाव्यते एतद 30 समितियुक्तः 37 सर्वसावद्या 38 भिनिर्वृताः 38 शीतीभूता: [प्र.] 4 °न्न तद् निर्जराख्यं [प्र.] 5 दुःसहशीत-ताप [प्र.] 6 नियमितर्द्वन्द्वं न तत्त्वं [प्र०] 14 प्यपचयो [प्र०] 16 वहिंसादिलक्षणः 27 एकः प्रतिपाल्यः, एवं च ते भ' 39 29, 33 रोयंति व 39 30 जइ णं कामेहि 39 33 सिरीए 35 मुक्तिगमनयोग्य P. L. शुद्धः पाठः 35 तथापि तं साधु 36 जइ रणमित्यादि जीवितं नाभि 4 लभन्ते4 ण सण्णवेत्तए त्ति 5 सेहेति 10 न्याय्यास्मत्प्रतिपालन पुत्रक इति । अभिनिवृतः क्रोधादिपरित्यागाच्छीतीभूत इत्यर्थः । 25 मग्गमित्यादि 26 भूत्वा त्वं तथा मनोवाक्काय [प्र.] 1 यथा ह्य रगः 11 अष्टमानमथने 13 वरहट्टघटी [प्र.] 17 सुघरी दृष्टान्तः, परलोके च 22 अन्यो, न विद्यते नायकोऽन्योऽस्ये 25 इतरेणाप्युत्कर्ष 28 समे त्ति 36 पश्चाद् दृष्ट्वा 19 पालयाम्येव तावत्, यावत् श्वपाको [प्र०] 32 यादृशं 2 समुपस्थिते 435 गृहीतमपि इति 8-9 तथा-रेवापयः 24 सूक्ष्मं शल्यं णाववंगुणे [प्र०] नावपंगुणे [प्र.] 35 तच्चालयेत्, णाववंगुणे [प्र.] तच्चालयेत्,यावत् नावपंगुणे [प्र०] 36 मार्गादिकं वा [प्र.] 43 37 कचवरं वा 7 पो आवभिकंखे जीवियं [प्र०] 11 तः,अस्य चोप" ll सर्गाः सोढव्या 13 सह्यमाना 44 21 प्राग्व्यावणितस्व 44 30 दारुणां भयानका प्र° 32 तम Page #726 -------------------------------------------------------------------------- ________________ 363 P. 44 44 L. शुद्धः पाठः 31 प्रसह्या [प्र०] 35 अवसक्किणो 36 यद्य दनुष्ठानं 36 तत्तत्परि 36 साधोर्यद् यस्मात् 37 गृहिमाने 19 अक्षैः कपर्दकैर्वा 20 अक्षैः कपर्दकर्वा पाशकैर्वा [प्र०] 21 त्रिकं नापि 34 येभ्यो विरताः 7 चिन्तयेत् तदनुरूपमनुष्ठानं च 8 तथा दुष्टं धर्म प्रति उपनताः दुरुपनताः कुमा 10 धर्मध्यानं वा 13 वृष्टयर्घकाण्डादि [३०] 14 धर्म, सम्यगवगतस्य हि धर्मस्यै [प्र.] 20 °त्युत्कर्षको 24 कर्म येन तद् धूतं 24 सुज्झोसियं ति सुष्ठ क्षपित 31 ननु पुनरिद 32 तथा युग [प्र.] 36 अत्र च [प्र.] 3 एवं मंता 5 ज्ञातपुत्रेण 8 उक्तनीत्या [प्र०] 10 ज्ञानादियुक्ता वा बहवो 23 तच्चाबोधिना 24 तडागोदर 30 तटान्ततिनो 31 रोगवद् 4 वन्ना कामेहि 1l पायाभीरवः 13 भविष्यतीत्येवं 17 णाविऊ 33 प्रवृत्तः स दुर्गतौ 22 मोहं [प्र.] 23 विवेचित्वादपश्यवत्, तस्याम° 30 हे अद(द)ष्टः हे अर्वाग्दशिन् P. L. शुद्धः पाठः 49 36 मोहे याति 50 1 पश्येत् अधिपश्येत्, 4 सव्वत्थऽवणीय 50 l भक्षं ll रहितमाहरेत् गृ' 5028 भवंतए 32 भवान्तके वा 51 1 व्यवस्थापिताः 10 अकृतधर्मणां [प्र.] 11 °त उपार्धपुद्गल' 14 स्वसुतान् उद्दिश्य 19 इत्यावेदितं भवतीति ॥२०॥ तदभिहितांश्च 27 अपरे चानागते 30 नुत्तरदर्शनी [प्र०] 30 इत्यर्थः, बौद्ध 13 क्षेत्रोपसर्गमाह 15 क्रूरश्वाद्युपसर्गस्थानानि तत् 15 लाढाविषया 27 ज्ञानावरणादीनामुदयो 28 हास्यात् 52 28 °संरक्षणातश्च, 32 यतना यथा भवति 2-3 हेतुसदृशैरहेतुभिः हेत्वा' 14 चतुब्भुमो भुयबल 28 °त्येवममातापुत्रीये 33 शिक्षक: 21 झंझियं भिक्खु 26 झंझियं ति 31 पाडिपं० 34 प्रातिपथिकाः 35 एतदेवं 36 गृहाण्यटन्तोऽन्तप्रान्तभोजिना 2 °नष्टाङ्गाः 8 दुत्कृष्टतमं तमो 55 11 °स्तस्यापि (?) मार्ग' 55 11 °मशकादिपरी° 12 लिप्ति 47 48 48 49 lain Education International Page #727 -------------------------------------------------------------------------- ________________ 364 35 21 P. L. शुद्धः पाठः 55 15 अप्रत्यक्षत्वाच्च नाप्य° 16 °भिघातेन 18 °समायारा 19 केन ? केशानां 28 पलियंतंसि चारि चोरे त्ति 33 चारि चोरित्ति चरोऽयं 34 बालवद् बाला 7 तिव्वसढे त्ति 16 र्यार्थः, इमे 25 °ष्यसीति कृत्वा ततोऽधुना णे अस्मानपि 30 अप्राप्तवया किमपि कर्म साम्प्रतं 13 अनिच्छं गृह 17 निर्धनोऽहमिति इत्येवं 23 गृहवासमनु [प्र.] 25 °न्ति, तत् तत् कुर्वते 26 विबद्धा [प्र.] 29 विबद्धे (?) इत्यादि, विविधं बद्धाः परवशी कृताः विबद्धाः [प्र०] 58 28 °पशमोपगतेन 32 भिक्खुचरियाए 1 चर्या, 1 °दिका वा, तया चो(नो-प्र०)दिता: बाधिताः, यदिवा 18 उद्देशकः 1 अवकप्पंतिम 6 ज्योतिष्क 14 कर्तुं भावाः 60 18 प्रत्युपेक्षिणो 60 28 चपलैः 60 36-37 यदिवा प्राप्तो मोक्षः 61 2 °षन्ते परिभाषन्ते [प्र०] 61 4 मोक्षात् [प्र.] 61 11-12 दलाह त्ति [प्र.] 61 15 °मुपगताः [प्र०] 61 15 तच्च गृहस्थ L. शुद्धः पाठः 21 श्यौद्देशकादि 61 32 औद्दे शिकादि' 61 36 °तयोदकौद्देशिकादिभोजित्वात् 62 32 °जणो वि मोल्ले विसंवयति व्यापारान् शरणं यान्ति 63 20 प्रीतिकारिणं [प्र०] 63 21-22 °च्छीतीभूत° 63 30 तहा तारागणे रिसी 5 तथा तारागणो नाम 64 9 पाराशराख्य [प्र.] 64 14 पीढसप्पी व संभमे 64 22-23 अपि न मोक्ष 64 35 °विलोमभ्यो [प्र०] 14 अयोहारीव 'जूरह' l मन्धाद इति मेषः 4 स्तिमितं 7 दर्भाद्यन्तरणात् 66 9-10 दृष्टान्तैरेव 25 यथा पूतना 31 वीरा 2 वीराः 67 10 धृतिमुषो पूजा कामविभूषा [प्र०] पर्याप्तकापर्याप्तक [प्र.] 67 30 सर्वासु वावस्थासु 689 °नुष्ठाने गच्छेदिति 68 17 प्रागेव नियुक्ति 68 29-30 °विपक्षभूतपुरुष 68 31 पजगणे कम्मे 695 खलियस्स प्रणवत्था 14 मूलावश्यकाद 705 दढमई 6 तथा य एवम्भूतः 7 वीरश्च स्वकर्म 8 पुरुषसम्बन्धे स्त्रीणामपि 14 एवं च यदुक्तं 70 17 उवायं पि 12 Page #728 -------------------------------------------------------------------------- ________________ 365 P. 70 27 L. शुद्धः पाठः 19 मातरं जननीं पितरं जनयितारम् कूलवालकादीनामिव मागधिकाद्या [प्र.] 37 तच्च तद्वस्त्रं च 37 तेन तेन शिथिलादि 2 पर्यकादि आवसथो वा 5 नासनादिनिमन्त्रणरूपान् 10 णो सद्धियं पि विहरेज्जा 18 महापायस्थानमेतत् [प्र.] 21 कथं च ताः पाशावपाशिकाः इत्याह 23 आत्मोपभोगेन 25 पादधावन 28 शब्दान् विषयान् [प्र.] 1 स्त्रियोऽपि 12 पतितोऽनुतप्यते 14 पश्चात्तत्कृतावेगा 23 वर्जयेत् त्यजेत् तुशब्दा 25 उपयुक्तं [प्र.] 34 °मामाकरूपाणां 36 न क्वचिद् गच्छन्नापि 8 विविक्ते योषिता 12 रक्षणं च षोषणं चेति 14 रक्षरणपोषणे व्या 20 °दासीणं ति 24 °नेनैव वा सहास्त 30 शोभना: [प्र०] 32 जहाहि आयहिग्रामो 36 तहाविदा 7 रवति 7 रहस्येकान्ते 9 कश्चित् तदक 10 तथावेदा [प्र०] 24 यद्यत्ता: 33 समाकुलेयमाचष्टे [प्र.] समाकुलाचष्टे [प्र०] 10 दुष्परिचरा 23 पूर्व सुरङ्गा 31 तेनेत्यतः चरिष्यामि P. L. शुद्धः पाठः 75 34 नेदीयसी भूत्वा 76 9-10 अङ्कशायिनी 76 18 अवजानाति [प्र०] 76 20 °मस्य सोऽयं विषण्णषी 30 चतुर्थे स्त्रीपरिज्ञाध्ययिने 32 °शीलस्य च या 4 दृष्ट्वा यदि 16 र्यार्थे, [प्र.] 17 मदभ्युपगतश्वेतकृष्ण 35 लाउ त्ति अलाबु 37 वाक्फलानि धर्म 78 11-16 कुक्कुहयं 78 12 समं उसीरेण । तेल्लं मुहं भिलिजाए 15 प्रयच्छ ददस्वेत्युत्तरत्र 20 भिलिजाए 22 एवं पाउल्लाई ति मोज्जकाः काष्ठपादुके वा 29 तथा लोके पुत्रमुखं नाम द्वितीयं मुखमात्मनः 80 1 सुहिरीमणा 80 2 भोगत्ताए 80 2 मिए व 4 उण्ण्यस्स भिण्णस्स य [प्र.] ये भोगत्वाय कामभोगा 18 न स कश्चिदिति 19 एवं खु 20 णिलिजेज्जा 29 णिलिजेज्ज त्ति 15 उद्देशार्थाधिकारं तु स्वत एवोत्तरत्र नियुक्तिकृ देव वक्ष्यति । साम्प्रतं निक्षेपः [प्र०] 18 दव्वणिरया उ 22 कालसौकरिका 28 °दयश्च [प्र०] 29 स्वर्गापवर्गगमनै 82 10 वलिकाप्र 15 गृह्यते, तच्चेदम्82 18 वइराड वच्छ 82 19 मासपरिपट्ट [प्र०] 82 22-23 मुरुडोड्डयोड्डपक्कणिया। प्रक्खाणगहूण रोमयपारसखसासिया चेव ॥१॥ तुंबिल 9 75 Page #729 -------------------------------------------------------------------------- ________________ 366 P. 82 33 L. शुद्धः पाठः 23 पलउसबोक्कस [प्र०] 30 मुह तह तुरनमें ढग° [प्र०] 30 पावा पचंडदंडा प्रोसप्पि [प्र०] 33 परियट्टा ॥१॥ इत्येवमादिका वा काल 41 अणुभावं [प्र.] 3 °च्चास्य गन्ध-रस-शब्दान 13 धाति पहाडेंति 15 °तोदण-विंधण-रज्जु-लय 23 थरण-फिगुरु-बाहूर्ण 24 लोहीसु य 24 पाचिति गरएसु 25 भायणे कलंब 37 वेयरणि रिणरयपाला 38 तोदनं व्यथनं, तथा 39 दुःखोत्पादक 3-4 तथा भंजतीत्यादि, तथा उपरुद्राख्या 4 मोटयन्ति, तथा 5 कर्पणीभिः कल्पयन्ति [प्र०] 6 कन्दुषु 7 लोहीषु 9 स्वमांसान् [प्र.] 12 कण्ठोष्ठ° [प्र.] 13 वाताहत 19 भज्जति त्ति 20 °तले लोल 21 श्रोताः [प्र.] 24 शाल्मलीं 24 खरस्वरैरारटन्तो [प्र.] 27 निरुम्भन्ति त्ति 31 महाणुभागे कथय, तथा कथं नु प्रादुष्षन्ती 39 वक्ष्यमाणं, केवलालोकेन 1 वीरवर्धमानस्वामी [प्र.] 6 श्रयस्तं, तथा 11 तिमिसंधयारे 12 थावरे य शुद्धः पाठः दुक्खावहे 85 28 °देहरिएन्नंत° [प्र.] °देहरिणतंत° [प्र.] 31 °पावसंघाया 35 सदानुष्ठेयस्य __ 1 अणिव्वुते 3 दहह सद्दे सुणेत्ता 13 अवाशिरा 24 °माक्रामन्त° 27 परहस्वराः 34 कोलेहि 2 कोलेषु 3 क्रीडन्त 35 परिवत्तयंता 20 उच्चरितानि [प्र.] हा मातः हा तात कष्ट [प्र०] हा मातस्तावत् कष्ट [प्र०] 88 29 पापकर्मारणो 88 36 कलमलं [प्र.] 14 °माकृष्य तीक्ष्णाभिः शूलाभिः प्रतिपातयन्ति अपन 23 यस्याः सा 1 स्मारयित्वा तप्तं वपुः पाय्यन्ते 2 अप्पेण अप्पमित्यादि, 3 यदि वा अल्पेन 11 यथा कृतं कर्म 29 सम्यगुच्छ्रितं समुच्छ्रितं 10 अपगतप्रमोदाः 25 फलगावतट्ठा 29 भंजन्ति 8 °तान् सूर्पकाकारान् 939 कृत्वा 'बलिं कुर्वन्ति' इतश्चेतश्च क्षिपन्ती त्यर्थः, यदि वा कोट्टबलि कुर्वन्तीति नगरबलि वत् कुर्वन्ति [प्र.] 34 पविज्जला 942 पविज्जल त्ति 2 विस्तीर्णा [प्र०] 84 37 38 Page #730 -------------------------------------------------------------------------- ________________ 367 98 L. शुद्धः पाठः P. L. शुद्धः पाठः 943 °जला, एतदेव ___1039 शुद्धविषयो 94 14 भोगिनः ।। इति । किञ्चा 1039 मशुद्धविषयो वर्तते, तद्यथा94 17 कंचरण 103 20-22 चडि 94 19 मणुयामरेसुं 104 1 पृथिव्यादिकायेषु भूयो भूयः 24 °मध्यमविपाकम् 104 3 तद्विपर्यासात् 33 जएज्जाह 104 13 बालो योऽस्या 9537 पुच्छिसु 104 16 नरकादौ, तस्य कर्म विपाकं दददेकस्मिन्नेव 38 से के इणेगंतहियं जन्मनि विपाक तीव्र ददाति 968 योऽसाविमं [प्र०] 104 19 °माचरितं 28-29 तत्प्रणीतश्रुतचारित्राख्यं [प्र.] 104 40 पातयेत् त्रिपातयेत् 36 तथासौ [प्र.] 105 21 जीवाकारं यानि विलम्बन्ति धारयन्ति यथा 972 कासवे हि कलला 23 पण्णसा 105 23 °स्थान्तो मनुष्यो भवति एवं 30 महानुभागश्चेति 105 27 देहोपचयार्थ वा 2 वा वि मुदागरे 105 28 प्रागल्भ्याद् धर्मावष्टम्भाथ० [प्र०] 18 संस्पर्शीत्यर्थः 105 30 हरितादीनि 25 मेखलाभिर्दष्ट्रा 105 36-37 पोरिसा य [प्र०] 36 मनोरमः, 1066 लसुणं 17 °निवृत्त्याख्य 106 15 पाणं कुरो छायस्य भुत्तए तित्ती। दुक्खसय99 21 गति संपतत्तं [प्र.] 1002 महानुभागः 106 दुःखमेवाप्नोति 100 18 णवादित्कादित्यभिप्राय: [प्र.] 106 22 धम्मो य दयारहिओ 100 19 चक्रवर्ती यदि वा विश्वसेनाख्योऽर्धचक्रवर्ती, 108 23 °मित्यादि यथासो 107 1 न चैतद् दृष्ट [प्र.] 101 12 वीरे 12 उट्टा दग 101 16 भगवानपि 107 16 सीग्रोदगं [प्र०] 101 24-25 महर्षिश्च एवं च पर 20 °विशेषा एव, ते प्रथम 101 30 पार [प्र०] 10722 नापहरत्येवं कर्म 102 12 पार परलोकाख्यं [प्र.] 107 35 °दोषोपपत्तिरिति [प्र०] 16 °धुवंमि 108 1-2 वि णिहाय 102 16 विरिओ 108 9 कथं सातं सुख 102 20 आगमिष्यन्तीति भविष्यन्ति 108 ___ 13 लषन्त्यशीलाः 103 1 °कोधादी 108 14 तेऽप्कायतेजस्कायारम्भिणो [प्र.] 103 2-3 आभीक्ष्ण्यसेवनायामनवरत [प्र.] 108 15 स्तनन्ति केवलं करुण 103 6 सुद्धे कुत्ति दुगुंछा अपरिसुद्धे [प्र.] 108 16 पृथक् पृथक 103 7 इति स्थितम् । [प्र.] 108 20 उद्देशिक [प्र.] 1038 कुशीला: कुत्सितशीला अशुद्धा 108 21 °जातं निधाय 107 107 102 Jain Education Interational Page #731 -------------------------------------------------------------------------- ________________ 368 P. L. शुद्धः पाठः P. L. शुद्धः पाठः 108 21 भुञ्जते 116 23 न बहु 10822 दीर्घ सत् पाटयित्वा 11623 °येत् तथापि [प्र.] 108 29 मूलपत्रफलादीनि [प्र०] 116 24 तथा, तथा जितानि वशीकृतानि इन्द्रियारिण 109 4 हस्त्यश्वगोमहिष्यादिक येषां ते तथा, त एवम्भूताः [प्र.] 1099 दानश्राद्धाख्यानि 116 25 पाप कर्म [प्र.] 109 ll परेण लापयेत् 116 26 व्याकरणादिपरि 109 13 वशादा” [प्र०] 116 29 महानागाः, नागशब्दः 109 15 सुव्वसि 116 29 विश्रुता वेति 109 17 घंतं ति विनाश 11633 कर्मबन्धायैवेति 11032 °बलदेववासुदेवादीनां यद् वीर्य स्त्रीरत्नस्य वा 116 35 महानागा यद् वीर्य [प्र.] 117 11 तेण व 1113 औषधीनां [प्र.] 117 15 अद्धोमो [प्र.] 11132 अझप्पं अज्झप्पे [प्र०] 117 15 दुभागपत्ते 111 37 भावयति चेदम् 117 नोत्सन्ना [प्र०] 111 वा जनमनश्चम 117 23 सर्वशः 112 17 °ष्टत उपाध° [प्र०] 117 35 एव भावसमाधि [प्र.] 112 21 दुहा चेयं [प्र.] 117 36 एव भावधर्मः [प्र.] 112 24 चो वाक्यालङ्कारे 117 36 एव च भावमार्गो [प्र.] 11231 दिस्सति ति [प्र०] 118 13 तत्र लौकिको 11236 सुसिक्खंति 118 22 परिग्गहे 1133-4 बालवीर्यस्य पण्डितवीर्यस्य 118 23 कच्चती 113 8 प्रत्यालीढादि जीवें 5 वा कृत्यम् 113 12 मधीयते 6 तेऽन्ये विषय षिणः 13 हेठनान् बाधनान् 119 8 हृष्टतुष्टा [प्र.] 113 21 परवञ्चनात्मिका 8 पापः 113 23 तिउट्टइ [प्र०] 119 13 पुढवाउ 113 38 संजिहीर्षुराह 119 17 मानानामहिका 114 15 पापक 19 गच्छति [प्र०] 115 3 गतो यस्तम्, [प्र.] 119 27 चिच्चाएऽणंतर्ग 115 3 रगोपित: कुत्सितकर्तव्याभावात् प्रकट 119 31 पुढवाउ इत्यर्थः [प्र.] 12038 परापकारक्रिया 115 18 विवेकी पापानि [प्र.] 121 5 निर्णयनानि वा, यदि वा 22 इङ्गितमरणे [प्र.] 121 10 गालियं 115 29 पण्डरार्येव [प्र.] 121. ll णायमेज्ज 1162 तिरिय दिसासु जे पाणा [प्र०] 121 15-16 वर्धवेधो द्यूत 1163 विरती [प्र.] 121 34-35 वयवपुञ्छनं [प्र.] 116 19 महानागा 1222 यशःकीर्त्यादिकमप 119 119 113 119 119 115 Page #732 -------------------------------------------------------------------------- ________________ 369 129 130 32 125 126 P. L. शुद्धः पाठः P. 122 3 इदं वा संयमयात्रादिकं 122 12 अणुवीय वियागरे 129 122 21 भाषमाणोऽभाषमाणो वा मातृस्थान 129 122 23-24 सा च किञ्चित् सत्यं किञ्चिन्मषा इत्येवं रूपा 129 122 33 काश्यपसगोत्रो वशिष्ठसगोत्रो 129 122 38 तत्संसर्गे दोषोबिभाव 129 122 39 प्रादुष्षन्ति 130 123 3 °षजन्तीति एतद् विद्वान् 123 12 वट्टक- कन्दुकादिका [प्र.] 130 123 18 संयमे गच्छेत् 130 123 अप्रमत्तः 130 125 22 अणुवीय 131 125 अत्रासाधारण [प्र.] 131 33 परिगृह्यते 131 126 4 यस्यासावनिदानभूतः 131 131 9 र्यक् च क्रियते 126 131 17 तां वितीर्णः 126 20 स्वात्मतुलः 132 126 30 ०श्चेत्यर्थः, एवम्भूतः 126 36 वित्ती वि 132 127 2 सत्सु तेषु वा पृथिव्यादि 132 127 ___4 सामान्य[तो] दृष्टेना 133 127 17 अवगततत्त्वः चतुर्विधेऽपि ज्ञानादिके समाधौ 133 ऐकान्तिकात्यन्तिकसुखोत्पादके रतो 127 133 18 मार्गे आत्मा यस्य स तथा 134 127 19 ठियच्ची त्ति [प्र०] 134 26 °माधाकृतमाधाकर्मेत्यर्थः 134 12727-29 सरति चरति वा, तच्छीलश्च स तथा स एव 134 134 128 2 ततस्तस्मात् 134 128 6 छंद ण कुज्जा 128 9 यत् परात्मनोरुभयोर्वा 135 128 20 परोऽपि 128 21 प्रमोक्षः 135 129 6 मेवावबुध्यते 135 8 मोक्षसद्भावम् आदिशन्ति 135 L. शुद्धः पाठः 22 पकुर्वन्ति खण्डशः [प्र०] 23 जाया बालस्स 24 तया प्रगल्भतया 25 स्तमायुष्कक्षयमारम्भप्रवृत्तः 34 पशवो ये गोमहि 38 पाजितं 19 भूए य परि० 20 व्रजेत् परिव्रजेदिति 26 ण सि च्छलियो 31 विमुक्तवद् विमुक्तः 32 कीतिर्न तद्गामी 12 लताबलेन 16 बस्तेन 17 सुवर्णभूमि 17 भारण्डा [प्र०] 32 कारणिको 33 गृहस्थाश्च चरम 2 स्तैरेव च 7 भवन्ति किं पुन 8 प्रशस्तशास्तृप्र॰ [प्र०] 17 सम्यग्दर्शनज्ञानयो' 39 पृच्छकः 7 पडिसाहेज्ज त्ति 22 कर्मकवचविप्रमुक्ताः 32 पृथक् पृथक् प्रत्येक 5 अकंतदुक्खा 14 अपरप्रेरितानियत 27 च्छान्तिर्वर्तते 29 शान्तिः उपशमः शान्तता [प्र.] 29 दुपशान्तरूपो [प्र०] कुर्यात् न कस्यचिदप्यपकुर्यात् 1 द्वारनिरोधेन 5-6 भविष्यन्ति च भूतानि प्राणिनः, तानि भूतानि समारभ्य 6 यत् कृतं यदुपक' 12 °द्धर्मोद्देशेन 13 नास्ति वेत्येवं 132 132 32 135 129 Page #733 -------------------------------------------------------------------------- ________________ 370 P. 135 136 म 144 137 138 13 गुर 26 1 L. शुद्धः पाठः ___P. L. शुद्धः पाठः 135 22 वास्ति पुण्यं नास्ति वेत्येवमेतदुभयथपि 144 5 कर्मच 135 24 जितेन्द्रियोऽस्त्यत्र भवदीयेऽनुष्ठाने 144 6 संवृतिसत्त्वात् 25 नास्ति पुण्यमित्येव ब्रूयात् ? एतदपि [प्र.] 144 6-7 कर्माण्यवन्ध्यानि 135 39 मौनमेव [प्र.] 144 8 आवीचि 10 कुर्यादिति भावः [प्र०] 144 10 कर्मबन्धं चावे 136 12 साधु शोभनं [प्र.]| 144 14 यन्तः प्रात्मनो 136 21 अंतए ते 144 16 स्ववाचाऽऽपद्यते 136 25 तमेवं शुद्ध प्रतिपूर्ण 17 प्रतिपादयन्तः बौद्धाश्च 136 35 मित्यपदिश्य [प्र.] 144 26 वेदनाच्चौरपार 137 145 13 एषन्ति [प्र.] 1 क्षणिकत्वे वस्तु [प्र०] 19 इदमपदिश्यते [प्र०] 145 2 यौगपद्येन तत्कार्याणाम् 137 21 श्रीवीरवर्धमान 145 12 वा क्रियां 137 36 उक्कडा होति जस्स उ कसाया [प्र०] 145 15 सम्पूर्णावस्थां यावदध्यक्षेणैवोपलभ्यते 138 3 च चारित्रं वृद्धि 146 5 केइ निमित्ता इत्यादि 10 आधारः, तदवाप्तिश्च 146 ll भावान् वयं जानीमः 138 17 विनिहन्यात् 146 मुघुष्यते [प्र.] 138 25 मतमित्येतदेव [प्र.] 146 सद्भाबान्न त व्यभिचारशङ्कति 139 17 एत एव च त्रिक 146 –तथा तेन प्रकारेण [प्र०] 147 139 22 सावधारणक्रिययाभ्यु' [प्र०] 12 तथा 'पाहुः उक्तवन्त:, 140 वगन्नव्या, तद्यथा-जीवादीन् [प्र०] 147 13 वर्जाः [प्र०] 147 15 यथा च महा [प्र०] 140 6 तथा असन् जीवः को वेत्ति 140 147 रक्खसाया जमलोइयाया 12 भावोत्पत्ति सदसवतावाच्या 32 °दपारगं [प्र.] 141 39 सर्वज्ञ जानातीति 33 सम्यग्दर्शनिनमन्तरेण [प्र.] 142 5 शिनां 147 36 सावद्यधर्मानु 142 ll मित्यतस्तत्प्र॰ [प्र०] 148 1 ऽविरत्या च 142 24 संसर्गिप्र॰ [प्र०] 3 मप्युद्यता [प्र०] 142 30 सर्वज्ञज्ञानेन 148 __4 अज्ञत्वाद् [प्र.] 143 9 विनयितवन्तः 4 क्षप्यते 143 17 °भाजनं विनय इति तदपि 148 4-5 शैलेश्यबस्थया कर्म क्षपयन्ति धीरा: [प्र.] 143 20 तस्मादवशङ्कितुम् [प्र०] 8 लोभभयावतीया [प्र.] 143 22 अस्थितानां च 16 विदो वाऽप्रत्यक्षज्ञानिनः 143 24 विज्ञाने सम 33 °पि शब्दात् सम्यक् । 143 27 इत्येवं प्रच्छन्न [प्र०] 149 6 वाऽनादिनिध° [प्र०] लवापशङ्किनः [प्र०] 149 26 देवा वा? 143 31 तथतच्चाज्ञानेनवो 149 29-30 नयाश्रयणाद् अशाश्वतं 14337 जहा य अधे 150 20 अव्यभिचारि, न द्विचन्द्रज्ञानव 1444 बुद्धशासने 15031 नास्त्यन्यथानुपपत्ति 147 147 148 148 148 148 143 29 Page #734 -------------------------------------------------------------------------- ________________ 371 P. 151 38 159 159 153 11 L. शुद्धः पाठः 14 साध्यसाधर्म्यवैधात् तद्धर्मभावी 16l 17 शब्दगडुमात्रं [प्र०] 151 17 पौद्गलिकत्वात् 151 25 न च छल जात्यादिना 151 27 तदेव पदार्थतया 38 प्रतिवादिनस्तददोषोद्भावन 152 2-3 प्रात्मनश्च शरीर 152 3 इति परमाणुवत् 152 11 तत्पृथग्भावे 152 24 कल्पया कल्पितया 152 34 नित्य एकश्चा 152 36 रन्वयिरूपतया 153 + तयोश्च चिद्रूप ऽकृताभ्यागमश्च 153 37 चरणं ति जहा तहा य णायव्वं 1619 °भवलक्षण: 154 17 कार इति दर्शयितुमाह येन प्रकारेण यया पद्धत्या 154 21 संसारोत्तरण । 154 22 यदि यथा सूत्रं येन प्रक्रमेण 155 29-30 व्यागृणीयुः व्याकुर्युः व्याख्यानयेयुः [प्र०] 155 34 होति बहूरिणवसे 156 + पलिकुञ्चका 156 22 °रप्युदीरयेत् प्रज्वालयेत् 25 दण्डमार्ग प्रमुखोज्ज्वल 156 29 °प्रियः कश्चिद् 156 29 ऽन्यायं [प्र.] 156 29 ऽन्यायभाषी [प्र०] 156 32 न्यायभा॰ [प्र.] 156 36 तावद् यावदझञ्झाप्राप्त 156 38 °स्खलने 40 मृष्टवाक्यो [प्र.] 156 4) भाषित्वाद्वा 157 __ 1 पुरुषकार्यकारी 157 3 ऋजुकारः [प्र.] 157 5 झंझा क्रोधो माया वा तामप्राप्तो [प्र.] 157 18 'सुवेति L. शुद्धः पाठः 157 23 न विद्यते किभूते गोत्रे इति ? मान15730 बद्ध 158 16 -परेणाक्षिप्त 158 22 कुण्डिकाकास' [प्र.] 158 28 अन्यमपि मदस्थानदोषमु 2 कल्पेषु कल्पातीतेषु वा [प्र०] 159 10 स एव [प्र०] 15927 अन्यद्वा संयमा 36 °स्तांश्च चारित्र 159 38 न सेवन्ति [प्र.] 1603 परिक्षयस्वभावं 160 4 राजादिकः [प्र०] 160 5 माश्रित्याभिगृ 160 19 सद्धर्माच्च्याव्यन्ते [प्र०] 160 28 पाहत्तहिज्जमित्यादि 160 35 याथातथ्याख्यं 161 7 पासेवणाए 13 इह तु पुनः 17 शिक्षकः 161 19 प्रासेवरणाए इत्यादि 161 20 विषयं च 161 25 निरूपणायाह161 29-30 तदनन्तरं सूत्रानु 16137 दादिकस्तं 16138 शिक्षां कुर्वाणः 162 13 °मसंजातपत्रं 162 13 शिक्षकमप्यभिनव 162 21 तद्यथा--न भवन्तम 27 नान्तकरोऽनन्तकरो 16230 नृत्तं 16230 °वालुका 162 35-36 तत्समाधौ [प्र.] 162 36 तदेवं गुरुकुल वास॰ [प्र.] 1638 कायं चोचित एव काले 163 10 प्रवीचाराप्रवीचाररूपासु [प्र०] 163 14 भयानकान् [प्र०] 161 161 156 162 156 Page #735 -------------------------------------------------------------------------- ________________ 372 ___P. ___168 168 168 168 12 4 अय 169 169 170 170 170 170 170 170 170 170 164 170 171 P. L. शुद्धः पाठः 163 19 रूपां वितीर्णः 163 23-24 पर्यायाधिकेन समवयसा वा 163 25 संमत एवं चोदित इति, एवमनुशा 16333 अत्युत्थिता, यदि वा 163 35 स्थितयाऽपि कुपि॰ [प्र.] 16336 आत्माधमेनापि [प्र०] 164 ___4-5 न कुप्येत्, उक्त च-पाष्टेन [प्र.] 1647 तत्पीडाकारि [प्र०] 164 9 कश्चित् पुनः [प्र०] 164 12 अनुशासति 164 12-13 वतारणतोऽनुशासित [प्र०] 164 14 बुद्धा मां सम्यग [प्र.] 164 22 °मप्यपश्यन्न [प्र०] 23 दरी 164 35 शिक्षकोऽप्यभिनव 164 39 स्वर्गापूर्वदेवता [प्र.] 165 तदपकारेऽनपकारे वा [प्र.] 165 9 संयमादविचलन् [प्र.] 17 शकारी सदाज्ञाविधायी [प्र०] 16521 मनोवाक्कायगुप्तिभिः [प्र०] 16533 मोक्षाख्यं 166 9 पायरियसयासा धारिएग 166 10 होति 166 15 मन्यतरोनरो वा कश्चिदाचार्यादिः 166 18 समस्तशास्त्रार्थवेत्ता 166 21 बहुधनो दीर्घायु 166 24 जीवितं तद् मन्त्र [प्र०] 166 36-37 व्रतं--मृद्वी शय्या [प्र०] 166 37 भक्तं मध्ये [प्र०] 16639 तथ्यमपि 167 1 किञ्चिद° [प्र.] 1673 °मानं नो विक 4 अकषायी [प्र.] 167 19 वोच्चरितेने 20 अर्थ स्तोकं [प्र.] 20 शब्ददर्दुरेणा [प्र०] 38 प्ररूपयेद् [प्र.] L. शुद्धः पाठः 13 यथावस्थितप्ररू° [प्र०] 14 धर्म च श्रुत 19 ज्ञानादिकं भावसमाधि 32 ववदिसंती एतेन कारणेन 34 पड़प्पन्न अयवयतयणय गतौ [प्र०] 8 भवति दर्शनावरण 10 पृथगावरणप्रतिपादनेन 12 स्पर्शरसगन्ध 13 ऽपि विशेषहेतो 21 भवतीत्यतोऽहंन्नेव 23 °देव तीथिका 28 ब्रुवते क्वचित् । 39 तीर्थकृतोऽयं धर्मः 11 संसारोपरि वर्तमान 16 मोक्षावाप्तौ तथापि 15 अतिवर्तन्ते वा 40 कृत्वा, अतो येन 5 धारणतया 13 ऽन्तं पर्यन्तं सर्व॰ [प्र०] 14 क्रियया वा उत्पन्न [प्र.] 15 अनुशासति 28 प्रवेशनोपायभूतो 29 मतिनीय [प्र.] 3 मन्तवर्ती विव न्तप्रान्तानि [प्र.] 8 मानुष्यके [प्र०] मनुष्यलोके [प्र.] 14 सुयं च मे 31 'मर्थं धर्मार्थ 34 अनुतिष्ठन्तिच 35 अनन्यसदृशज्ञान [प्र०] 37 तथा चोक्तम् [प्र०] 8 यस्मात् स्थानात् तदनुत्तरं स्थानं, तच्च सत् संयमाख्यं ll सिद्धि मवाप्नुवन्तीति [प्र०] 22 भूताः सुव्रताः सत्सं 171 171 171 172 172 172 165 172 172 173 173 173 173 173 173 173 167 173 174 167 167 174 174 Page #736 -------------------------------------------------------------------------- ________________ 373 175 184 P. L. शुद्धः पाठः ____P. L. शुद्धः पाठः 174 24 प्राकाश्ये, 179 34 कंसारणमित्यादि 17431 यथोक्तान 179 37 तानि पौण्डरीकाण्यभि 174 32 समुद्विजस्तत्प्रा 179 39 त्सयाह-जाइमित्यादि । यानि 174 34 परिहारिणा [प्र.] 180 8 तद्यथा-प्रौदयिके 1754 पत्तयपोत्थग 180 10 तिचतुर्दश 175 10 णवणलिणि° 181 से एवमायाण[ह-प्र०] जमहं भयंतारो 175 10-11 सललियगइविक्कमो [प्र०] त्ति तदेतदेवं जानीत 175 18 निरुक्त [प्र.] 182 11 प्रतिरूपतरमिति 175 19 मीलिता यस्यां [प्र.] 183 1 पौण्डरीकान् 175 19 सामुद्रेण छन्दसा या निबद्धा 183 7 मध्यदेशात त्वमुत्पतोत्पत 175 25 वर्णना भणिता 183 16 वंदंति कायेन 26 °धानमिदमध्ययनं 4 प्रारभाराख्यभूभागो 176 3 भिक्षुरिति । 185 23 कुलंघा य [प्र.] 176 + कायश्च सन् 185 24 जेसु ण णज्जंति 176 6 इति वा वाच्यः 185 25 ते तथा, एके 176 10 द्वन्द्वोऽधिक. 185 32 पर्षद् भवतीति 176 11-12 मतिमृषावादः 186 5 पूर्वस्वभा' 176 31 पतनमतिपातः [प्र.] 186 6 नीयतेऽसो 17633 मायां परव' 186 8-9 स्मापि शरीरा [प्र.] 176 37 विरोधिनः साव॰ [प्र.] 186 11 ते नव विप्रति° 177 1 शब्दप्रवृत्ति [प्र०] 186 16-17 तथा केनापि प्रकारेणासंवेद्यमानोऽपि 177 17 तया च सदैकक एव । तत्रो [प्र.] 186 34 सुकृतं वा दुष्कृतं वा 177 18-19 यदि वैकान्तेन विदितसंसार [प्र.] 1876 प्रगल्भेन 17721 समितिभिः समितः सम्यगितः प्राप्तो [प्र०] 187 15 प्रतियन्तः 17735 भवन्ति, यतः सर्वेऽप्येते 187 19 पूजयामि 1786 गाथाषोडशाख्यं षोडशम 188 13 णत्थित्थदोसो 17831 खलुववज्जिउकामो पुंडरीएसु 188 31 मनुष्यामराः, 1793 विधद्रव्यं सचित्तमहत् [प्र.] 18833-34 प्रधानरूपापन्नः 179 12-13 °भ्यासः, अन्योन्याभासे तु द्विरूपोने सति [प्र.] 188 40 हान् ततोऽह 179 16 णाम ठवणेत्यादि, 189 9 खरशृङ्गादे [प्र०] 179 17 जो जीवे इत्यादि 189 10 एवमेवाह [प्र०] 20 एगभविए य इत्यादि 18 से किरणमित्यादि 179 25 तेरिच्छेत्यादि 190 26 स्थित्वा प्रवृत्ते 179 27 °दय इत्येतत् प्रतिपादयन्नाह इत्येवमन्येऽपि 190 30 पुरुषप्रस्तावे [प्र.] 179 27 °स्ते पौण्डरीका। 191 प्रचुरमुदकमुदकपुष्कलं [प्र.] 17932 भवणवईत्यादि 191 27 इत्येवं सद्विवेक [प्र.] 17933 इन्द्र-सामानिकादयस्ते 19130 प्रवर्तयते 179 10 Page #737 -------------------------------------------------------------------------- ________________ 374 192 37 209 P. L. शद्धः पाठः 192 1 प्रतिपाद्यो 192 34 भवन्ती न काले' 39 सुखदुःखयोः स्वकृत 193 ll दुःखोत्पादिकाः 193 12-14 एवं स नियतिवादी मेधावी स्वकारणं परका रणं च [प्र.] 193 13 सोल्लुण्ठ 193 14 नियतिकारणमापन्ने (न्नः) 193 15 परस्य 193 28 °ध्यवसानेन 194 __ 1 हन्वाए त्ति 194 5 रुक्षवृत्ति 195 9 दीनि परि' [प्र०] 195 14 भिक्षुचर्यायां [प्र.] 195. 23 कामभोगाय,अह 195 24 मनुष्यभवे ममा [प्र.] 195 31 भूतममनामक [प्र.] 19532 वैतत् नो शुभ 195 50 ___ष्वन्येष्वन्येषु 196 1 से मेहावीत्यादि 5 यादिति एव पर्यालोचयेत् [प्र.] 196 11 पीडितात् 196 14 तत् स एव [प्र.] 196 39 तथा विशिष्ट 35 प्रव्रज्याकाले 199 17 त्रसकाय इति 200 3 दुःखः अशुभ: शुभाशुभ 2009 तद्यथा-अरिणमा 2009 ईशित्व 200 20-21 तत्प्रदोष 20027 पाहत्य उपेत्य 20132 °स्तदर्थं तथा पृथक्° 2 वेषिकमिति 201 10 लब्ध्वा 201 11 चाहारादिक [प्र.] 201 26 निरुपध P. L. शुद्धः पाठः 2022 तथा, तथा उपशान्त 20333 दीर्यापथिकी 203 तथा पञ्चभिः 205 अथापरं 205 कुशपप्पबव्व ? कादीनि 206 मन्यमन्यदीयं 206 10 ष्यतीति वेत्येवं 206 25 °करणप्रवृत्ति [प्र०] 206 26 गतः स दृष्ट्वा [प्र.] 206 42 अथानन्तरं पञ्चमं [प्र०] 207 30 परिभवेन 208 9 देहा चुए 208 15 दुद्वर्त्य 208 पादादिसंघट्टन 208 34 लम्बयितुं 209 18 एव च तमःकाषिका: 25 द्भावनाय 209 28 तच्छल्यमेवमेव निष्प्र' 209 33 नो विउट्टइत्ति 209 40 घटीन्यायेन [प्र०] 210 1 तुष्यतीत्यादि । एवं 210 उडवाकारेषु [प्र.] 22 इत्येतदेवावि [प्र०] 24 प्रयुञ्जन्ति वियुञ्जन्ति, 210 27 भोजयेदित्यादि 210 29 °मपद्रा 210 29 तु अपद्रावयितव्या इति । 210 32 एवामेवेत्यादि, 211 9 च परिहर्तव्यानि 211 27 °स्येर्यादिकादिभिः 3 वर्जानि 212 4 कषाया योगाश्च 27 शरीरचिकि 212 28 छन्दश्चित्या 2133 पाकशासनीम् इन्द्रजाल° 21321 यदि वा मनु 196 18 210 210 197 212 201 212 Page #738 -------------------------------------------------------------------------- ________________ 375 214 225 21 - - - 217 225 217 217 218 218 219 220 P. L. शुद्धः पाठः 214 14 सोवरिणयंतिये ति 214 18 °दिभिः भवति, तथा 29 वर्तयिष्यामी कुप्येत् 22 खलके वाऽल्प [प्र०] 26 जहृका खलुका वा [प्र.] 33 विगिच्छइ त्ति [प्र.] 8 'मगारिणाम 23 दर्शकस्य दर्शनादीनि [प्र.] 26 स्नातः स्नानादिविलेपना 15 विषयार्ताः 28 केवलिकं [प्र.] 3 °नमाश्रित्याह 219 41 विभाग मा(पा ?)ख्यायते [प्र०] 9 छिद कर्णादिकं भिंद 220 ll उत्कञ्चन [प्र.] 220 15 एतैरुत्कञ्चनादिभिः [प्र०] 220 18 चोकञ्चा [प्र०] 220 19 दुःखानुनेया 220 28 यावज्जीवयाऽप्रतिविरता 220 30 प्रविस्तरविधेः 32 वेगसरादिद्वय [प्र०] 11 °वकर्तनादिना 22134 रूपककार्षा 221 16 संचित्योपचित्य 221 22 धूनं प्राग्बद्धं 221 41 °कर्दमविलिप्तत्वात् ll निम्नं [प्र.] 222 14 मेष पाख्यातः [प्र०] 223 20 तत्र च साधु 223 24 मनन्तरं मोक्ष 223 33 सुसाध्विति एतद्वि० 224 21-22 न्तीति । ते चैकस्मात्224 22-23 नीति । एवमन्यस्मादपि 224 24 °द्यन्त्रपीलन 22433 नागरकाः [३०] 22440 मौनीन्द्रशासनेन न ____P. L. शुद्धः पाठः 225 1 सद्दर्शनलाभे न कस्यचिद् बिभ्यति, शोभन मार्गपरिग्रहेणोद्घाटितशिरसो विश्रब्धं तिष्ठ न्तीति । अचियत्त: 12 अधार्मिकाश्च तदुभय॰ [प्र०] 225 16 °त्यविरतिविरत्याश्रयेण 18 सर्वाण्यप्यकारिण 225 22 विरताविरति 225 23 रूपं 24 °माश्रयेण 225 25 धर्माधर्मपक्षसमाश्रयेण अनयोरेवान्तर्वर्ती 225 31 समनुगम्यमाना 225 32 °मनुपशान्तं चाधर्मपक्ष' 225 36 तेषामिति, तथा अज्ञान 226 1 सन्ततिविच्छेद 226 13 [वान]प्रस्थदान 226 7 पक्षसमाश्रिताः 226 9 पक्षसमाश्रिताः 227 17 स्तम्भनं विधत्त, 227 18 शमनादिनोपकारं कुरुतेति, 227 23 मेवं सर्वजन्तु 229 30 अग्दिर्शिनां 230 2 अयोगी य। 230 9 विदिश्युत्पत्ती 230 23 निष्ठितत्वादनन्तवीर्यत्वान्नाहार' 230 26 केवलज्ञानो 230 33 सूयते 19 विद्यते 231 21 °मन्तरेण च 233 4l यथा दवदग्धस्थलीषु 234 2 यथावकाशो गृह्यते 234 7 कम्मोवगा इति 234 38 श्चापरे 23438 तथाहि यो ह्यको [प्र.] 14 नानावर्णका 235 पृथिवीयोनिकेषु तृणेषूत्पद्यन्ते पृथिवीयोनिक तृणशरीरं 235 24 मौषधि 231 NNNN 235 22 Page #739 -------------------------------------------------------------------------- ________________ 376 245 245 237 247 249 P. L. शुद्धः पाठः __ P. L. शुद्धः पाठः 235 25 पालापका वाच्या: 244 15 °वियोवाय° 236 24 विवर्तन्ते 9 सर्वेषामेव 236 25 प्रक्षिप्ताः सन्तः [प्र०] 13 प्रातिभेन ज्ञानेन 236 27 अनुपूर्वेण वृद्धिमुपगताः [प्र०] 245 19 विद्यते 236 28 °दभिनिवर्तमाना: [प्र.] 245 33 यथा चासो 236 36 योनिकांस्तत्रापि जल' 246 14 °रेण तथा परितापनया 30 दशयोजनविस्तरः 246 19 क्लेशादप्रतिविरता [प्र.] 237 31 प्यस्ति भारत 246 31 भूत्वाऽन्यत्रासंज्ञिनो 237 33 °त्यश्वगौरखुरादीनां 246 36-37 तथा संज्ञिकायादसंज्ञिकायमिति त(य)था 34 °काशेन च सकल नारकाः [प्र०] 237 36 कर्मोपगा 246 39 जे एते सि णं वा इत्यादि [प्र.] 37 यथाबीजेन 247 1 यत्तदुक्तं 237 40 स्वकर्मोपपातेन [प्र०] 29 पञ्चमा 238 16 मनुष्यादिशरीरेषु 248 26 °त्मकं [प्र.] 238 23 खुरुदुगत्ताए त्ति 248 39 भवन्ति [प्र.] 238 24-25 भक्षयन्तश्चर्मणो विवरारिण 18 यास्यन्ति एवेत्येत° 239 6 पटलान्तविवृतं [प्र.] 250 23 प्राधाकर्मणि 239 10 हिमये त्ति 20 स्यादस्ति च नास्ति चेति 239 10 हरतणुय त्ति 251 21-22 परस्य तु यौगपद्येन स्वपरद्रव्याद्यपेक्षया स्या239 17 °सात्कुर्वन्त्य न्नास्ति चावक्तव्यं चेति, तथैकस्यां' 239 18 राहारिणो भवन्ति, तदाहार' 251 32 °मुपपद्यते 239 18 यातकर्मव 251 37-38 यद्येतत् स्वयमर्थेभ्यो रोचते तत्र के 239 22 पर्यासं दुःख 252 6 अजीवा वेत्यादि 24 वर्तत इति सहितः 252 17 अजीवोऽपि स्याद 241 29 मेकतिङ्भूतं, तत्र वाग्ग्रहणेनैव वाक्यार्थस्य 252 25 धर्माधर्मावन्तरेण गतत्वाद् यत् पुन [प्र०] 252 30 अन्यच्च-विज्ञानस्य 241 33 पापकर्मा सत्त्वः ससावद्या [प्र०] 252 37 युत्कर्षापकर्षावस्थं 242 26 असंतएणं मणेणमित्यादि 253 22-23 वेयइत्ता मोक्खो, णस्थि अवेयइत्ता 242 26 मनसाऽसतप्रवृ(त्प्रवृ०?) [प्र०] 253 26-27 भूतियैषा क्रिया [प्र०] 9 भगवया इत्यादि, तत्रेति वाक्योपन्यासार्थः, 2549 °दात्मात्मीयोपधात 243 13 खणरिण दाय [प्र०] 254 12 कथञ्चिद्भदः कथञ्चिदभेद 243 14 रिणदाय त्ति [प्र०] 254 39 व्याकरणादिना 243 24 परिप्रश्ने 266 12 ऽलोक इति वा, तथा 27 इत्यादि 14 कलिता वा पण्डिताः 30 यद्यप्यभ्युत्थानादिक 256 21 °दित्यादि 243 33 कुरु वैरियातना 256 30 साधुविधिना 2443 °केन च कर्मणा 25736 आर्द्रपुरे [प्र.] 251 c. 239 243 243 256 243 , Page #740 -------------------------------------------------------------------------- ________________ 377 260 263 20 274 P. L. शुद्धः पाठः P. L. शुद्धः पाठः 2584 °षध्या दिनानद्धिसम 270 19 निभृतकर्णताल° 258 32 हण्यित्यंगानि [प्र.] 270 21-22 °च्छस्त्रोच्छेद्या 258 37 च प्रीत्युत्पा 27034 ब्रवीमीति पूर्ववत्, नयाश्च 259 __ 3 कुतस्त्यमेतत्, इत्येतत् 270 21 पर्याप्तिवारणभूषणेष्विति 2598 सर्पाभ्युत्थानतो 270 25 निषेधो द्रव्यनिषेधः, 271 28-29 अलंकृतं देवदत्तेन स्वकुल [प्र.] 39 तथैव पञ्चाश्रवान् 2613 °वार्द्र कुमार [प्र.] 272 35 यद्यः कथ॰ [प्र०] 262 16 य इत्यादि, 273 14 °दिग्भागे 262 30-31 न तत्र वासमुपैति 273 26 प्रष्टव्यः संदेहात [प्र.] 263 15 यदि वा परीतदर्शनाः 274 12 परसंभूत [प्र.] 263 25-26 णेगति णच्चंतिय प्रोदए से 274 17-18 नागरको 263 35 अय वय मय तय णय गता [प्र.] 274 18 नागरक 35 स एव भगवानेवमाह 274 एवमपि स्थावरकाये 264 10 गच्चंतिए इत्यादि 274 26 नागरक 264 15 अय वय मय पय तय णय गता [प्र.] 28 °त्यादि, गृहपतिः 264 19 यहिंसन्नुपभोग 274 29 निहाय 264 22 °वंभूतं भगवंतं धर्म 27434 ये ते केचन 265 15 °काशोपमाः 275. 2 बिभाव' 265 21 बुद्धस्य बालबुद्धया 275 37-38 चैकार्थत्वे 26523,305 276 4 शक्नुमो 31,34 पिण्णाक 276 13 शारीरो निग्रहः [प्र.] 37) 276 20 °पाजितं च प्रभूतं 265 27 मधस्तिर्यक् च या 276 21 सविशेष वधमा 265 38 °रथानन्तर्ये 22 मवगम्य 266 12 तद्यथाऽयं [प्र०] 276 25 °स्माकमयं 266 36 एतदेवं भूतं 276 28 विलपितोऽपि [प्र०] 267 1 जीवानां प्राणिनां प्राणाथिनां 276 31 प्राणातिपातनिवृत्त्या [प्र.] 268 ll भूतानि इत्यादि, तथा चैतन्यं पुरुषस्य स्वं 276 32 तसेहीत्यादि [प्र.] 277 1 त्रसनाम प्रत्येक नामकर्मा 268 12 नापर इति न युष्मसिद्धान्तो 277 5 स्थावरनाम च 268 28 अक्षतं [प्र.] 277 15 नागरक: 268 30 किमिव 278 16 हेऊ इत्यादि 269 2 °ध्रौव्ययुक्तं सदुच्यते 278 20 त्वदभ्युपगमेन 269 30 °निरूपणेन, आयुष्मन् [प्र.] 278 24 व्यापादनेऽपि न व्रतभङ्गो भवतीत्यस्यार्थस्य 270 3 नन्तोऽपि प्राणातिपातादनिवृत्तत्वादनिवृत्त- 279 दण्डो न निक्षिप्त दोषास्ते 279 दूइज्ज त्ति [प्र.] 270 16-17 प्रसन्नकर्णताल° 279 25 गृहमाबसेयुः 276 रूप Page #741 -------------------------------------------------------------------------- ________________ 378 283 P. L. शुद्धः पाठः 279 26 भवत्युत नेति ? त पाहु° 27934 °श्रामण्याश्च साधूनां 279 36 द्वितीये तु 2818,10,12 पोष॰ [प्र०] 281 10 मा इति प्रतिषेधे 281 11 काष्टं 281 14 तदुत्पन्नाश्च ते त्रसा एव 281 29 उदाहु इत्यादि, 282 3 नरकाद्वोद्धृताः (द्वोद्वृत्ताः) 2827 भवइ त्ति ॥ 282 20 भवति त्ति P. L. शुद्धः पाठः 2839 °द्यन्ते ते, द्वितीय 283 15 तत्र यत्र त्रसा 283 17 उदाहु इत्यादि, 20 यद्यपि च [प्र.] 283 24 तदेवमव्युच्छिन्नस्त्रसः [प्र.] 284 24-25 ब्रवीमीति सुधर्म' 35 लक्षणानुमतं [प्र.] 284 36 विशेषभूयिष्ठतया 285 2 यास्यसि, यातस्ते पिता, 285 6-7 पर्यायानेकविषयत्वेनेच्छति 2848 Page #742 -------------------------------------------------------------------------- ________________ P. 14 129 63 111 5 85 87 16 129 140 190 117 145 69 12 201 148 27 42 118 150 29 191 158 114 243 231 17 256 L. उद्धृतः पाठः श्रादिपदानि 30 प्रकर्त्ता निर्गुणो भोक्ता 5 1 अक्कोसहणणमारण 38 16 अक्तरलंभेण समा 21 अच्छड्डयविसयसुहो 20 प्रच्छिरिणमीलरणमेत्तं 28 प्रच्छेद्योऽयमभेद्योऽय सूत्रकृताङ्गस्य शीलाचार्यविरचितवृत्तावृद्धताः पाठाः P. 123 168 201 11 20 25 27 30 अजरामरवद् बालः 12 प्रज्ञानिकवादिमतं 27 13 7 22 7 25 31 32 7 20 17 पो जन्तुरनो ट्ठकुक्कुडिडगमेत्तप्पमाणे 5 अद्धमसरणस्स सब्बंजरगस्स 33 प्रषीरव शास्त्राणि भवन्ति मूल अनुमन्ता विशसिता अनेन व्रतभंगेन अन्नं पानं च वस्त्रं व अन्यथाऽनुपपन्नत्वं अन्यथा कुंभकारेण अणुहूयदिट्ठिचितिय पलं भांति पुरो अत्थि मे प्राया उववाइए 40 93 23 अन्यैः स्वेच्छारचितानर्थविशेषान् 6 अपकारसमेन कर्मणा 13 अपवर्ततेऽकृतार्थ [केवलिभुक्तिप्रकरणे ] अपेक्षेत परं कश्चित अप्पत्तियं जेरण सिया " 57 43 170 271 53 42 265 114 16 69 131 237 75 70 24 111 164 31 7 29 18 79 85 1 26 253 255 L. 3: 413: पाठः 1 7 7 24 8 14 30 19 21 1 27 30 33 26 30 मध्ये बहुमेसेज्जा अप्रशान्तमतौ शास्त्र अब्भंगेरण व सगडं ग श्रमित्तो मित्तवेसेणं 8 8 अर्थानामर्जने दुःखम् अहं (ह) यदि सर्वशो अलं कुतीर्थैरिह प्रवराहस पुणे अवाप्य मानुषं जन्म अविज्ञानोपचितं परिज्ञानी' अशाश्वतानि स्थानानि सदकरणादुपादानग्रहणात् [ सांख्यकारिकायाम् ] प्रसयारंभारण तहा असियसयं किरियागं 16 1 5 37 भामुष्टेन मतिमता तत्त्वार्थविचारणे 5 प्रति मरस्यस्तिमिर्नाम ग्रह एयाणं पगई अहवा को जुवईणं आकारैरिङ्गितैर्गत्या 11 35 पाग्रही बत निनीषति युक्ति 16 आसज्ज उ सोयारं 7 15 26 27 18 36 प्रासीदिदं तमोभूत इत एकनवते कल्पे इदं तत्स्नेह सर्वस्वं इयं भीसरणंमि गिरए० उक्तार्थं ज्ञातसंबन्धं ० उच्चालियंमि पाए० 11 " 27 Page #743 -------------------------------------------------------------------------- ________________ 380 P. 116 154 250 8 140 18 L. उद्धृतः पाठः 2 उड्ढमहे तिरियं० 7 उण्हे करेइ सीयं० 18 उत्पद्येत हि साऽवस्था 23 उद्देसे निद्देसे य 33 उद्यमाच्चारु चित्राङ्गी 33 उपभोगोपायपरो 13 उपशमफलाद्विद्याबीजात् फलं 15 उन्भेउ अंगुली सो पुरिसो 2 उवसमेण हणे कोहं 13 एक एव हि भूतात्मा 37 60 15 141 231 13 190 50 114 196 55 230 159 50 22 ____P. L. उद्धृतः पाठः 117 17 कषाया यस्य नोच्छिन्ना० 231 4 काम जानामि ते मूलं 264 2 कायिकैः कर्मणां दोषः 40 कार्यद्रव्यमनादि 71 14 कार्योऽपीषन्मतिमान्निरीक्षते 39 7 कार्य क्षुत्प्रभवं० 140 2 कालयदृच्छानियतिस्वभावे 70 28 काले प्रसुप्तस्य जनार्दनस्य 3 कालो सहाव णियई० 140 25 कालः पचति भूतानि 134 21 किं ताए पढियाए. 10 किं सक्का वोत्तुं० 250 17 किञ्चिच्छुद्धं कल्प्यमकल्प्यं वा 45 कुक्कुटसाध्यो लोको 234 कुसुमपुरोप्ते बीजे 18 कृतानि कर्माण्यतिदारुणानि 12 कशः काणः खञ्जः 82 केकेय किराय हरमुह खरमुह 185 23 केवली णं भंते अस्सि समयंसि 32 " , " " 25 को एयाणं णाहिइ 9 कोद्धायमो को समचित्तु 24 को वीससेज्ज तासि 32 कोहं माणं च मायं च० 20 , , , " " 28 कः कण्टकानामित्यादि. 18 क्रियेव फलदा पुंसां 6 क्रियां च सज्ज्ञानवियोगनिष्फलां 39 5 क्षान्तं न क्षमया गृहोचितसुखं ___ 10 खंडेहि खंडभेयं० 54 12 खिज्जइ मुहलावण्णं 4 गइलक्खणो धम्मो 69 30 गंगाए वालुया सागरे जलं 110 4 गंधेसु य भद्दययापावएसु० 33 गंभीरझु सिरा एते० 35 गणितेऽन्त्यविभक्ते तु 271 20 गतं न गम्यते तावदगतं 211 32 एकस्य जन्ममरणे 16 33 एकाद्या गच्छपयंता 10 एकं हि चक्षुरमलं 15 एकं द्वो वाऽनाहारकः 27 एकः प्रकुरुते कर्म 32 एक्को करेइ कम्म 22 एक्को परिभमउ जए 31 एक्को सच्चक्खुगो 30 एगेण वि से पुणे 17 एगो मे सासयो अप्पा 35 एतत्पूर्वश्चायं समासतो 6 एतावानेव पुरुषो० 18 " 24 एता हसन्ति च रुदन्ति च 16 एमेव य परिणामो० 16 एयस्स य जं दळूण 30 एरंडकट्ठरासी जहा 15 एवं पंच वि वण्णा 32 एवं बहुगावि मूढा 18 प्रोपाहारा जीवा 6 अंबं वा निबं वा 22 कण्टकस्य च तीक्ष्णत्वं 2 कर्मगुणव्यपदेशाः 2 कर्म चास्ति फलं चास्ति 26 कलानि वाक्यानि 46 49 147 71 121 14 17 226 126 Page #744 -------------------------------------------------------------------------- ________________ 381 18 123 85 71 217 154 249 25 176 26 32 24 112 69 P. L. उद्धृतः पाठः 54 13 गतिभ्र शो मुखे दैन्यं 144 4 गन्ता च नास्ति कश्चिद् गतय:० 164 19 गहमि अग्गिजालाउलंमि० 144 10 गान्धर्वनगरतुल्या माया० 136 30 ग्रामक्षेत्रगृहादीनां 26 गाहा सोलसगाणं 203 21 गिण्हइ य काइएणं 25 गिद्धमुहरिणदउक्खित्त 56 32 गुरवो यत्र पूज्यन्ते 6 गृहाश्रमपरो धर्मों 111 9 ग्रीष्मे तुल्यगुडां 1 घटमौलिसुवर्णार्थी 230 घातिकर्मक्षये 229 20 चरहिं ठाणेहिं आहारसण्णा चित्तमेव हि संसारो 69 32 चितिति कज्जमण्णं अण्णं 1 चुल्लुच्छलेइ जं होइ 25940 छत्र छात्रं पात्रं वस्त्रं 11928 छलिया अवयक्खंता 3 19 छाया य प्रायवो वा 84 छिन्नपादभुजस्कन्धा० 3 13 जइ कालगमेगगुणं जइ पविससि पायाल 13 जइ सुक्किलमेगगुणं 14 जइ सुक्कं एक्कगुणं 176 17 जइ सोऽवि निज्जरमो. 106 13 जम्म दुक्खं जरा दुक्खं 175 10 जयति णवरणलिणकुवलयविसिय 255 5 जले जीवाः स्थले जीवा 124 5 जस्स धिई तस्स तवो 125 15 जह जह सुयमवगाहइ 141 जह णेगलक्खणगुणा 141 जह पुरण ते चेव 126 21 जह मम ण पियं 127 164 जह वा विससं जुत्तं 96 जहा पुण्णस्स कन्थई 263 12 , " " L. उद्धृतः पाठः 23 जातिरेव हि भावानां विनाशे 17 26 " " " " 30 14 जीवे णं भंते ! हसमाणे 247 22 जे जत्तिया उ हेऊ 95 21 जो सहस्सं सहस्साणं 44 जं अज्जियं समीखल्लएहि 253 19 जं अण्णाणी कम्म 8 जं इच्छसि घेत्तुं 85 23 जं तंतरभिज्जंतुच्छलंत 35 ज्ञानं मददर्पहरं माद्यति 171 24 ज्ञानमप्रतिघं यस्य 185 22 डोंबिलय लउस बोक्कस रणत्थि ण णिच्चो ण कुणइ 176 पत्थिय सि कोइ वेसो 270 ण दुक्करं वा णरपासमोक्खणं 28 गवि रक्खंते सुकयं 39 णाहपियकंतसामिय 71 1784 णायम्मि गिव्हियब्वे 15 णेमित्तिएण मुरिणऊरण ___ 1 ण य तस्स तन्निमित्तो बन्धो 149 28 णेरइया दव्वट्ठयाए. 75 33 तज्ज्ञानं तच्च विज्ञानं 125 16 तणसंथारणिसन्नोऽवि 256 22 2 तणसंथारनिविण्णोवि. 106 14 तण्हाइयस्स पाणं 119 7 ततस्तेनाजितव्यरिश्च 46 36 तत्कुरुतोद्यममधुना 59 27 तत्रैवम्भूते तुमुले संग्रामे 33 तथा स्त्रीणां कृते भ्रातृयुगस्य भेदः 19 ll तपांसि यातनाश्चित्राः 141 9 तम्हा मिच्छद्दिट्ठी 143 11 तस्मात् कल्याणानां सर्वेषां) 141 7 तह णिययवादसुविरिणच्छिया वि 62 31 तह वि गणणातिरेगो 30 " 14 27 104 65 171 Page #745 -------------------------------------------------------------------------- ________________ P. 141 101 53 85 102 229 53 117 31 173 53 79 79 3 254 145 144 43 100 64 65 3 75 82 46 254 49 271 9 66 70 226 127 21 22 न देवमिति संचिन्त्य 140 32 37 31 152 17 न नरः सिंहरूपत्वान्न० 173 25 ननु पुनरिदमतिदुर्लभ० L. 9 3 उद्धृतः पाठः तह सव्वे रायवाया तहेव कारणं कारणत्ति 9 तावद् गजः प्रस्त्र तदानगण्ड: 26 तिक्खकुसमाकडियकंटय 16 तित्थयरो चउनाणी 17 17 14 6 34 14 33 34 21 40 3 34 12 दाराः परिभवकारा 28 दीयते प्रियमाणस्य 37 3 11 12 21 तेएरण कम्मएण सो कण्हस्स पिउच्छा योवाहारो चोरभणियो दग्बन्धनः पुनरुपति दग्घे बीजे यथाऽत्यन्तं बहू तो जराणी ददाति प्रार्थिनः प्राणान् ददाति शौचपानीय दव्वस्स चलरण पप्फंदरगा दशहस्तान्तरं व्योम्नि 2222 दानेन महाभोगाश्च 33 " दुःखात्मकेषु विषयेषु सुखाभिमानः दुःखं दुष्कृतसंज्ञयाय दुंदुभिसमारोहे भेए दुर्ग्राह्यं हृदयं यथैव वदनं दुविलयनयोस वोक्स देशे कुलं प्रधानं 34 37 दोषावरणयोर्हानिः 12 दंडकलियं करिन्ता 27 द्रव्यास्तिकरथारूढः 7 द्वेषस्यायतनं घृतेरपचयः 8 धर्मार्थ पुत्रकामस्य 2 घण्णा ते वरपुरिसा न तस्य किञ्चिद्भवति 20 नत्थि य सि कोइ 382 P. 46 86 171 74 271 3 141 252 162 123 149 17 152 271 16 151 189 153 192 36 262 16 125 107 15 102 9 250 108 146 5 196 109 180 43 85 82 185 L. उद्धृतः पाठः 31 7 36 11 19 21 5 24 28 35 15 5 6 26 34 7 8,28 ननु पुनरिदमतिदुर्लभ० न मांसभक्षणे दोषो ० 11 न य लोणं सोरिज्ज 17 न याति न च तत्रासीदस्ति नवि सीधो नवि उन्हो नहि कालादीहिंतो 35 3 नहि भवति निर्विगोपक नारणस्स होई भागी " 33 नान्वयः स हि भेदत्वान्न नान्वयः स हि भेदत्वान्न० 23 24 नालं ते तब तालाए [साचारा] नासतो जायते भावो० " 13 2 नित्यं सत्त्वमसत्त्वं [ प्रमाणवातिके ] 37 31 3 33 28 निर्वाणादिसुखप्रदे 2 नेत्रैर्निरीक्ष्य बिलकण्टक 27 17 10 नोदकविनगा हि 38 पञ्चविंशतितत्त्वज्ञो ० 27 3 39 15 पञ्चेन्द्रियाणि विविध बच नैनं छिन्दन्ति ० नैवास्ति राजराजस्य [प्रशमरती ] 4 12 पढमं नाणं तम्रो दया० " 37 17 11 31 20 पण्णवणिज्जा भावा 14 परकृतकर्मरिण यस्मान्न परं लोकाधिकं धाम परिकम्म रज्जुरासी पलिमंथमहं वियाणिया 20 22 पायक्कंतोरत्थलमुह पावा य चंडदंडा " Page #746 -------------------------------------------------------------------------- ________________ P. 156 122 10 49 186 47 62 13 190 6 70 161 127 149 4 253 4 253 122 14 188 220 L. 8 133 196 262 102 110 34 6 17 29 27 23 10 30 27 13 28 34 22 22 32 39 23 26 19 34 12 29 30 उद्धृतः पाठः पावं काऊरण सयं 15 38 पास त्योसपण कुसील० पिब खाद च साधु शोभने "3 9 14 4 21 13 " 12 66 25 21 140 192 65 29 प्रियादर्शनमेवास्तु 110 5 फासे व भद्दयाव 114 143 130 82 पियत भाइडिङगा० पिंडस्स जा विसोही ० पिंडोलगे य दुस्सीले ० पुढविकाए र भ पुद्गलकर्म शुभं पत् पुप्फफलाणं च रसं सुराइ पुराणं मानवो धर्मः पुरुष एवेदं सर्वं 33 पुव्वाणुपुव्वि हेट्ठा तास पुचि बुद्धीए पेहिता प्रकृतिः करोति पुरुष उपभुङ्क्ते प्रकृतेर्महान् महतोऽहङ्कार ० प्रतिकर्तुमशक्तिष्ठा प्रमाणपदकविज्ञा 12 बंधट्ठई कसायवसा 20 26 17 प्राणिनां बाधकं चैतत् प्राणी प्राणज्ञानं ० प्राप्तव्यो नियतिबलाश्रयेण 33 बद्धा मुक्ताश्च कथ्यन्ते बायालीसेसर संकमि बाबई व सुरक्षा बारसविहे कसाए० वृद्धियो ब्रह्मा लूनशिरा हरि० ब्रुवाणोऽपि न्याय्यं भक्खेसु य भद्दयपावएसु 383 P. 266 36 130 179 253 46 119 112 64 26 9 72 94 69 69 82 132 144 50 71 170 209 69 79 69 104 71 85 7 73 113 66 70 210 64 166 256 L. उद्धृतः पाठः भक्षणीयं भवेन्यांसं 8 33 29 22 26 33 29 35 29 33 5 11 13 26 27 19 37 मारगुरवेलजाई 7 23 17 36 38 30 16 29 22 33 24 15 11 भवकोटीभिरसुलभं [प्रशमरतौ ] भुक्तभोगो पुरा जोऽवि भूतस्य भाविनो वा भावस्य भूतिया किया संव भूतेषु जङ्गमत्वं भोगे अवयक्वंता पडंति मज्जं विसयकसाया मरगुणं भोक्तुं भोच्या मतिविभव ! नमस्ते ममाहमिति चैत्र यावदभिमान मया परिजनस्यार्थे 21 महिला य रत्तमेत्ता ० महिला दिन करेज्ज० महुरा य सूरसेगा ० " मातापितरौ हत्वा बुद्धशरीरे. मातापितृसहस्राणि मात्रा स्वस्रा दुहित्रा वा मातृवत्परदाराणि मायाशीलः पुरुषः [प्रशमरतौ ] मारे जियंत पि मासैरष्टभिराच मा विसं ता मा होहि रे विसन्नो जीव० मितमहररिभिजे पुनहि मुक्ककरूंदकडाडुनरुत मूडनइयं यं कालिये मुण्डं शिरो वदनमेतदनिष्टगन्धं 8 मुष्टिनाssच्छादयेल्लक्ष्यं 19 मुलं चैतदधर्मस्य 1 मूलं दुम्बरियानं हवइ उ 34 29 34 25 मैत्रीप्रमोदकारुण्य माध्यस्थ्यानि मूलमेयमहम्मस्स मृद्वी शय्या प्रातरुत्थाय पेया " 31 Page #747 -------------------------------------------------------------------------- ________________ 384 उद्धृतः पाठः 24 वरं प्रवेष्टुं ज्वलितं हुताशनं 25 वरि विस खइयं 28 वर्षासु लवणममृतं 111 196 53 230 255 32 72 19 18 170 36 140 P. L. उद्धृतः पाठः 136 36 मंसनिवत्ति काउं 266 34 मां स भक्षयिता [मनुस्मृतौ] 79 26 यत्तच्छपनिकेत्युक्तं 102 7 यथा परेषां कथका. 1507 यथाप्रकारा यावन्तः 143 25 यथा यथाऽर्थाश्चिन्त्यन्ते 251 37 " " 140 29 यथा यथा पूर्वकृतस्य कर्मणः 144 12 यदि शून्यस्तव पक्षो 193 33 यदिह क्रियते कर्म 19334 यदुपात्तमन्यजन्मनि 32 यदेव रोचते मह्य 127 15 यद्यपि निषेव्यमारणा [प्रशमरतौ] 11 यस्मिन्नेव हि सन्तान 192 7 यस्य बुद्धिर्न लिप्येत 40 10 या गतिः क्लेशदग्धानां 256 35 यावत् परगुणपरदोषकीर्तने [प्रशमरतो] 251 33 यावदृश्यं परस्तावद् भाग 7 ये मय्यवज्ञां व्यधु 253 12 योगः शुद्धः पुण्याश्रवस्तु 35 योऽत्ति यस्य च तन्मांस 12 राईभत्ते भावो 260 29 रागद्वेषो विनिजित्य 267 13 राजानं तुणतुल्यमेव 82 15 रायगिह मगह चंपा 22 रिद्धी सहावतरला 110 3 रूवेसु य भद्दयपावए सु 9 रेवापयः किसलयानि 31 रोवावंति रुवंति य 23 लज्जां गुणौघजननी 10 लद्धेल्लियं च बोहिं 106 21 लवणविहूणा य रसा 255 18 लाउ एरंडफले 60 19 लुक्खमणुण्हमरिणययं 101 2 लोकेऽपि श्रूयते वादो 82 18 वइराड मच्छ, वरणा 122 16 वयणविहत्ती कुसलो 77 123 1 29 266 229 191 116 1 210 268 266 113 268 82 185 42 वलिसन्ततमस्थिशेषितं 13 वसुदेवसुसाए सुनो 1 विग्गहगइमावन्ना 34 विद्याविनयसम्पन्ने 26 विशरारुभिरविनश्वरमपि विशाला जननी यस्य 24 विषस्य विषयाणां 35 विहवावलेवनडिएहिं 28 वीतरागा हि सर्वज्ञा 8 वैतालीयं लंगनैधनाः 15 वैनयिकमतं विनयश्चेतो 5 व्याख्यातमङ्गमिह. 19 व्याभिन्नकेसरबृहच्छि० 1 शरीरं धर्मसंयुक्तं 35 शस्त्रौषधादिसंबन्धा० 35 . " 26 शास्त्रावगाहपरिघटट्नतत्परोऽपि 20 शास्त्रं प्रयोजनं चेति 26 शूद्रं व्यापाद्य प्राणायाम जपेत् 1 शृगालो वै एष जायते 36 श्रुत्वा दुःखपरम्परामतिघृणां 13 षट् शतानि नियुज्यन्ते 3 , " 21 सग जवरण सबरबब्बर 21 , " 35 सत्तट्ठतरू विसमे 33 सत्त्वं लघु प्रकाशक० [सांख्यकारिकायाम्] __ 1 सत्यं वप्रेषु शीतं 10 सदेव सर्व को नेच्छेत्स्वरूपादि 2 सद्देसु य भद्दयपावए सु 24 सइंधयारदुग्गंध० 20 सद्धर्मबीजवपनानघकौशलस्य 1 सद्य: पतति मांसेन 50 51 188 136 167 110 85 172 268 Page #748 -------------------------------------------------------------------------- ________________ 385 L. उद्धृतः पाठः 9 सन्मार्गे तावदास्ते प्रभवति 25 समयावलियमुहुत्ता० 19 सम्भाव्यमानपापो 25 समुद्रवीचीव चलस्वभावाः 29 सयणस्सवि मज्झगो सर्वज्ञोऽसाविति 114 75 155 39 29 141 33 176 64 82 167 43 109 111 220 117 159 137 107 171 140 112 L. उद्धृतः पाठः 32 सीसमुरोयर पिट्ठी 28 सुचिरत रमुषित्वा 14 सुठ्ठ वि जियासु सुठ्ठ वि पियासु 31 सुस्सूसइ पडिपुच्छइ 31 सेणी गामो गोट्ठी० 19 सेयविया वि य एयरि 22 सो अत्थो वत्तव्वो० 6 सोउण तय उवठ्ठियं 14 सो एसो जस्स 25 सोलस रायसहस्सा 17 सो होई सातिजोगो 5 संयमे अणण्यफले 15 संसट्ठमसंसट्ठा 37 संसारादपलायनप्रतिभुवो 9 स्नानं मददर्पकरं 32 स्मितेन भावेन मदेन लज्जया 30 स्वकर्मणा युक्त एव । 26 स्वतोऽर्थाः सन्तु सत्तावत्सत्तया 38 स्वपरसत्ताव्युदासोपादानापाद्यं हि वस्तुनो वस्तुत्वम् 5 स्वपरसमयार्थसूचक 34 हतं मुष्टिभिराकाशं 36 हस्तस्पर्शादिवान्धेन [वाक्यपदीये] 33 हा मातम्रियत इति 32 हिंसामूलममेध्यमास्पदमलं 33 हृद्यन्यद्वाच्यन्यत्कर्मण्यन्यत् 10 हे जंव तं व पासीय 23 17 4 सर्वव्यक्तिषु नियतं क्षणे 34 सर्वस्मादनर्थ हेतु० 33 33 सर्व पश्यतु वा मा वा 170 29 26 सर्वाणि सत्त्वानि सुखे रतानि 152 2 सर्वाभावो यथाऽभीष्टो 8 सव्वणईणं जा होज्ज 250 सव्वत्थ संजमं संजमानो सव्वसमुद्दाण जलं 141 सव्वे वि य कालाई 35 21 सव्वेसि पि णयारणं० [आवश्यकनियुक्तौ] 178 28517" " " 147 4 सव्वो पुव्वकयाणं कम्मारणं 82 16 साकेय कोसला. 137 36 सामण्णमणुचरंतस्स 111 22 सामा गायति महुरं 6 सावज्जणवज्जाणं 16 सा बि भयवेविरंगी 18 सिसुवालो वि हु जुब्वरण 20 सीया णाइपगासा० 112 152 255 257 266 14 117 Page #749 -------------------------------------------------------------------------- ________________ P. 212 181 180 27 232 29 232 33 232 36 232 6 232 12 236 37 238 7 239 24 L. 13 18 238 239 236 232 233 4 233 20 232 12 232 25 232 18 240 12 207 24 209 7 28 38 5 40 206 13 181 11 192 10 207 7 207 39 218 30 223 35 206 190 3 3 सूत्रकृताङ्गस्य गद्यरूपाणां सूत्राणामकारादिक्रमः L. अदुसरं चणं पुरिसविजयं... ग्रह भिक्खू लू हे तीरट्ठी ग्रह पुरिसे पुरत्थिमाम्रो महावरं पुर० मन्मारोहजो महावरं पुर० कारोडो महावरं पुर० परमारोहजो... महावरं पुरवलायं गतिया... "1 " महावरं पुर० णाणा० ज० ल०... ग्रहावरं पुर० णाणा० जोणिया ... अहावरं पुर० णाणा० तस० अगणि कायत्ताए... अहावरं पुर० णाणा० तस० तं सरीरगं अहावरं पुर० णाणा तस० पुढवित्ताए० सहावरं पुर० गाणा० मणु० महावरं पुर पुवी... अहावरं पुर० पुढवी०... ग्रहावरं पुर० पुढची... महावरं पु० जोएि... महावरं पुर रक्खजोगिएहि.. महावरं पुर० ० ० ... ग्रहावरं पुर० सव्वे पाणा... अहावरे अट्ठमे किरियट्ठाणेअहावरे एक्कारसमे किरि० ग्रहावरे चरत्वे समा० ... महावरे उत् पु० उत्तराम्रो... महावरेचये पु० णियति..... ग्रहावरे छट्ठे किरियठाणे... महावरे नवमे किरिमाणे... ग्रहावरे तच्चस्स ठाणस्स अहावरे तच्चस्स ठाणस्स महावरे सच्चे दंडसमादाणे... महावरे तच्चे पु० ईसरकारणि... P. 181 211 208 218 222 205 180 187 219 206 210 207 175 273 228 197 184 177 176 176 273 225 233 232 183 244 282 198 244 241 2 10 19 17 15 7 33 40 4 35 8 17 27 30 ∞∞∞∞-2228 महावरे तच्चे पु० पचतिमाओ महावरे तेरसमे किरियट्ठाणे... ग्रहावरे दसने किरियठाणे... अहावरे दोच्चस्स ठाणस्स " महावरे दोन्चे दंडसमादा० मणडावंड وا वत्तिएति अहावरे दोच्ये पु० दक्षिणाओ.. अहावरे दोच्चे पु० पंचमहन्भूतिएत्ति .. कुमारपुत्तिया ... 8 इज्वेतेहि बारसहि ग्रहावरे पढमस्स ठाणस्स महावरे पंचमे दंड० दिट्ठिविपरियासिया दंडे... महावरे वारसमे किरिय० महावरे सत्तमे किरिया... महाह भगवं... श्राउसो ! गोयमा प्रत्थि इह खलु गारत्था सारंभा इह खलु पाईणं वा... 12 एत्थ विणिग्गंथे.. 23 एत्य वि भिक्खू 20 एत्थ विसमणे. 36 एवहं पच्चक्खंताणं - 26 एवमेव समणुगम्ममाणा .. 1 एवं तगजोषिएमु 42 एवं पुढनिजोगिएसु.. किट्टिए नाए समणाउसो 23 णो इट्ठे समट्ठे दह बहवे पाणा" 21 तत्थ आरेणं जे तसा पाणा 12 तत्व खलु भगवतीवनिकाया हेऊ... 26 तत्व खलु भगवया दुबे दिता... 39 तत्थ चोयए पन्नवगं... Page #750 -------------------------------------------------------------------------- ________________ 387 P. L. 273 P. L. 27140 तत्थ णं नालंदाए बाहिरियाए... 276 36 तसावि वुच्चंति तसा... 4 तस्स णं लेवस्स गाहावइस्स'.. 273 7 तस्सि च णं गिहपदेसंमि... 221 29 तेणं णरगा अंतो वट्टा... 271 38 तेणं० राय० नालंदा नामं वा.... 226 16 ते सव्वे पावाउमा... 39 पढमे दंडसमादाणे अट्ठादंड वत्तिएत्ति... 26 भगवं च णं उदाहु अाउसंतो... 278 25 भगवं च णं उदाहु नियंठा... 39 भगवं च णं उदाहु संतेगइया... 183 26 लोयं च खलु मए अप्पाह?" 275 21 सवायं उदए पेढालपुत्ते... 277 21 273 40 सवायं भगवं गोयमे... 2317 सुयं मे० इह आहारप०... 204 1 सुयं मे० इह० किरियाठाणे... 241 ___ ll सुयं मे० इह० पच्चकखाणकि०... 180 19 सुयं मे० इह० पोंडरीए... 213 24 से एगइयो प्रायहे वा... 2159 से एगइनो परिसामझाओ... 247 6 से कि कुव्वं किं कारवं... 222 __ 6 से जहाणामए रुक्खे... 194 6 से बेमि पाईणं वा ४ संतेगयिया मणुस्सा 227 15 से णं लेवे नाम गाहावई... 204 283 279 Page #751 -------------------------------------------------------------------------- ________________ सूत्रकृताङ्गसूत्रस्य गाथानामकारादिक्रमः । P. 74 73... 75 109 122 19 48 59 107 33 16 54 33 66 55 46 P. L. 12331 अइमाणं च मायं च . . . . . 137 28 अइमाणं च मायं च....... 171 5 अकुव्वनो णवं णत्थि...... 15 अकुसीले सया भिक्खू...... 6 अगारमावसंता वि ..... 123 30 अगिद्ध सद्दफासेसं ....... 3 अग्गं वणिएहिं आहियं . . . . . . 7 अचयंता व लूहेणं...... 265 4 अजोगरूवं इह संजयाणं...... 121 9 अट्ठावयं न सिक्खिज्जा...... 16 अणं ते निइए लोए ..... 30 अणागयमपस्संता 248 23 अणादीयं परिन्नाय ..... 93 24 अणासिया नाम महासियाला...... 18 अणिहे सहिए सुसंवुडे ..... 28 अणुगच्छमाणे वितह...... । 19 अणुत्तरग्गं परमं महेसी...... 20 अणुत्तरं धम्ममिणं जिणाणं 997 अणुत्तरं धम्ममुईरइत्ता'..... 174 2 अणुत्तरे य ठाणे से...... 133 10 अणुपुब्वेण महाघोरं...... 115 20 अणु माणं च मायं च ...... 172 3 अणुसासणं पुढो पाणी...... 123 6 अणुस्सुप्रो उरालेसु...... 172 35 अणेलिसस्स खेयन्ने....... 141 17 अणोवसंखा इति ते उदाहू 141 14 अण्णाणिया ता कुसलावि...... 109 25 अण्णातपिंडेणऽहियासएज्जा...... 133 11 अतरिंसु तरंतेगे...... 116 6 अतिक्कम्मति वायाए...... 148 25 अत्ताण जो जाणति जो य लोगं 49 20 अदक्खुब दक्खुवाहियं. . . . . . 78 ll अदु अंजणि अलंकारं ..... 99 L. 36 अदु कण्णणासच्छेदं ...... 2 अदु णाइणं च सुहीणं वा ...... 27 अदु साविया पवाएणं ...... 1 अन्नस्स पाणस्सिह लोइयस्स.... 8 अन्नं मणेण चितेंति ..... 34 अन्नाणियाणं वीमंसा ...... 6 अन्ने अन्नेहिं मुच्छिया ..... 36 अपरिक्खदिळं ण हु एव सिद्धी....... 29 अपरिमाणं वियाणाई...... 36 अप्पपिंडासि पाणासि..... 20 अप्पेगे खुधियं भिक्खु... 14 अप्पेगे नायो दिस्स 30 अप्पेगे पडिभासंति ....... 27 अप्पेगे पलियं तेसिं....... 31 अप्पेगे बइ जु जति...... 28 अप्पेण अप्पं इह वंचइत्ता...... 26 अब्भागमितंमि वा दुहे'..... 6 अभविसु पुरा धीरा...... 5 अभविसु पुरा वि भिक्खवो ..... 32 अभिजु जिया रुद्द असाहुकम्मा... 29 अभुजिया नमी विदेही.... 24 अमणुन्नसमुप्पायं..... 2 अयं व तत्तं जलियं सजोइ ..... 23 अरई रईच अभिभूय भिक्खू .... 5 अरति रति च अभिभूय ..... 32 अलूसए णो पच्छन्नभासी 1 अवि धूयराहि सुण्हाहि...... 35 अवि हत्थपादछेदाए... 29 अवि हम्ममाणे फलगावतट्ठी....... 23 अव्वत्तरूवं पुरिसं महतं..... 28 असंवुडा अणादीयं 6 असेसं अक्खयं वावि...... 7 अस्सिं च लोए अदुवा परत्था.. 174 92 128 159 167 73 74 109 268 31 256 104 Page #752 -------------------------------------------------------------------------- ________________ 389 P. L. 163 61 63 37 264 72 250 167 25 90 133 P. L. 127 32 आयं ण कुज्जा इह जीवियट्ठी ...... 263 24 प्रारंभगं चेव परिग्गहं च....." 79 18 प्रासंदियं च नवसुत्तं .... 12128 प्रासंदी पलियंके य...... 64 . 7 आसिले देविले चेव...... 12026 पासूणिमक्खिरागं च....... 87 8 अासूरियं नाम महाभितावं...... 155 1 पाहत्तहीयं तु पवेयइस्सं...... 160 11 पाहत्तहीयं समुपेहमाणे सव्वेहि...... 28 आहंसु महापुरिसा...... 12638 आहाकडं चेव निकाममीणे...... 127 33 प्राहाकडं वा ण णिकामएज्जा...... 173 19 इप्रो विद्धसमाणस्स....... 256 38 इच्चेएहिं ठाणेहिं...... 23 इच्चेयाहि य दिट्ठीहिं... 18 इच्चेव णं सुसेहंति...... 15 इच्चेव पडिलेहंति...... 31 इच्चेवमाहु से वीरे...... 18 इणमन्नतु अन्नाणं 4 इणमेव खणं वियाणिया....... 172 1 इथियो जे ण सेवंति 128 22 इत्थीसु या आरयमेहुणालो..... 634 इमं च धम्ममादाय ..... 67 35 इमं च धम्ममादाय....... 137 9 इमं च धम्ममादाय ..... 28 इमं वयं तु तुम पाउकुव्वं 29 इह जीवियमेव पासहा" 15 इहमेगे उ भासंति...... 37 इहलोगदुहावहं विऊ..... 33 इह संवुडे मुणी जाए..... ___4 इहेग मूढा पवयंति मोक्खं....... 18 इंगालरासि जलियं सजोति...... 28 19 ईसरेण कडे लोए...... 120 11 उच्चारं पासवणं....... . 1931 उच्चावयाणि गच्छन्ता...... 104 28 उज्जालपो पाण निवातएज्जा'' 39 18 उठियमणगारमेसणं .. 30 अस्सि सुठिच्चा तिविहेण...... अह णं वयमावन्न...... 24 अह णं से होइ उवलद्धो ....." 4 अह तत्थ पुणो णमयंती...... 2 अह तं तु भेदमावन्नं.... 21 अह तं पवेज्ज वझ...... 40 अह तेण मूढेण अमूढगस्स...... 18 अह ते परिभासेज्जा ....... 37 अह पास विवेगमुट्ठिए...... 27 अहवावि विद्ध ण मिलक्खु सूले....... 5 अह सेऽणुतप्पई पच्छा ..... 10 अहाकम्माणि भुजति...... 31 अहा वुइयाइ सुसिक्ख ..... 15 अहावरं पुरक्खायं...... 24 प्रहावरं सासयदुक्ख धम्म...... 13 अहावरा तसा पाणा...... 27 अहिअप्पाऽहियपण्णाणे ...... 27 अहिगरणकडस्स भिक्खुणो.... 2 अहिमे संति आवट्टा....... 13 अहिमे सुहुमा संगा.... ' 26 अहिंसयं सवपयाणुकंपी.....' 2 अहो य राम्रो असमु....... 34 अहोऽवि सत्ताण विउणं च...... 34 अतए वितिगिच्छाए...... 18 अंत करंति दुक्खाणं....... 37 अंताणि धीरा सेवंति..... 13 अधो अघं पहं णितो...... 12 आउक्खयं चेव अबुज्झ०..... 22 आगंतगारे आरामगारे...... 22 आघं मईमं मणुवीय धम्म ..... 23 आघायकिच्चमाहेउ....... 11 आघायं पुण एगेसि .... 8 आदाय वंभचेरं च...... 35 आदीण वित्ती वि करेति पावं. . . . . . . l आमंतिय उस्सविया...... 35 आयगुत्ते सया दंते 17 प्रायदंडसमायारे...... 58 56 263 155 149 169 173 172 24 129 262 125 118 261 106 20 86 248 126 71 135 55 Page #753 -------------------------------------------------------------------------- ________________ 390 125 265 103 106 P. L. 67 18 उड्ढमहे तिरियं वा... 23 उड्ढे अहेयं तिरियं दिसासु... 5 उड्ढे अहेयं तिरियं दिसासु... 164 27 उड्ढं अहेयं तिरियं दिसासु... .96 18 उड्ढे अहेयं तिरियं दिसासु... 261 31 उड्ढे अहेयं तिरियं दिसासु... 134 7 उड्ढे अहे य तिरियं... 26 उत्तर मणुयाण आहिया... __ I उत्तरा महुरुल्लावा... 27 28 उदगस्स पभावेणं... उदगेण जे सिद्धिमदाहरंति.. 107 13 उदयं जइ कम्ममलं हरेज्जा'.. 120 25 उद्देसियं कीयगडं... 21 उरालं जगतो जोगं... 16 उवणीयतरस्स ताइणो... 17 उसिणोदगतत्तभोइणो... 31 एए गंथे विउक्कम्म'.. 10 11 एए पंच महन्भूया... 248 24 एएहिं दोहिं ठाणे हिं... 2494 एएहिं दोहि ठाणेहिं... 249 32 एएहि दोहि ठाणेहि... 250 11 एएहिं दोहि ठाणेहि... 250 27 एएहिं दोहिं ठाणेहि... 35 एगत्तमेयं अभिपत्थएज्जा'.. 157 13 एगतकूडेण उ से पलेइ... 33 एगंतमेवं अदुवा वि इण्हि... 15 एगे चरे ठाणमासणे... 17 एताणि सोच्चा णरगाणि धीरे... 8 एताणुवीति मेधावी... 10 एते उ तउ आयाणा... 16 एते प्रोघं तरिस्संति... 11 एते जिया भो न सरणं... 8 एते पुव्वं महापुरिसा... 29 एते भो कसिणा फासा... 19 एते सद्दे प्रचायंता... 57 27 एते संगा मणूसाणं... 126 34 एतेसु बाले य पकुव्वमाणे... P. .. 1 एतेहिं छहि काएहि.. 36 एतेहिं तिहिं ठाणेहि... 119 11 एयमझें सपेहाए 134 एयं खु नाणिणो सारं... 34 22 " " " 19 एवं भयं ण सेयाय'.. 113 39 एयं सकम्मवीरियं... 28 एयाइ कायाई पवेदिताइ... 93 35 एयाई फासाइ फुसंति वालं... 158 12 एयाइ भयाइ विगिच धीरा... ll एरिसा जा वई एसा.. 25 एवमन्नाणिया नाणं... 114 32 एवमादाय मेहावी... 15 एवमेगे उ पासत्था.. 65 21 एवमेगे उ पासत्था... 25 एवमेगे उ पासत्था.. ___ 16 एवमेगे णियायट्ठी... 13 16 एवमेगेत्ति जप्पंति... 24 133 एवमेगे वियक्काहिं'.. 21 14 एवमेयाणि जपंता... 121 31 एवं उदाहु निग्गंथे.'' 17 एवं कामेसणं विऊ. ___18 एवं खु तासु विन्नप्पं... 268 24 एवं ण मिज्जंति ण संसरंति... 168 9 एवं ण से होइ समाहिपत्ते... 1 एवं तक्काइ साहिता... ____19 एवं तिरिक्खे मणुयासुरेसु. ____6 एवं तुब्भे सरागत्था... 32 एवं तु समणा एगे.. 25 एवं तु समणा एगे... 29 एवं तु समणा एगे... __ एवं तु समणा एगे... 136 24 एवं तु समणा एगे... 137 9 एवं तु समणा एगे... 161 32 एवं तु सेहंपि अपुठ्ठधम्म... 164 26 एवं तु सेहेवि अपुठ्ठधम्मे... 598 एवं निमंतणं लद्ध... 48 80 127 259 25 26 Page #754 -------------------------------------------------------------------------- ________________ 391 120 50 240 119 P. L. 802 एवं बहुहिं कयपुव्वं... 30 एवं मए पुढे महाणुभावे... -3 एवं मत्ता महंतरं... 16 एवं लोगंमि ताइणा... 6 एवं विप्पडिवन्नेगे... 28 एवं समुठिए भिक्खू ... 20 एवं से उदाहु अणुत्तरनाणी... 25 एवं सेहेवि अप्पुढे... 57 2 एहि ताय ! घरं जामो... 1 ओए सया ण रज्जेज्जा... 74 14 प्रोसियावि इत्थिपोसेसु... 161 34 प्रोसाणमिच्छे मणुए समाहि... 173 21 को कयाइ मेघावी... 116 17 कडं च कज्जमाणं च... 32 36 कडेसु घासमेसेज्जा... 112 20 कम्ममेगे पवेदेति 160 9 कम्मं च छंदं च विगिच धीरे... 1083 कम्म परिन्नाय दगंसि धीरे 118 20 कयरे धम्मे अक्खाए'' 132 27 कयरे मज्जे अक्खाए." 256 5 कल्लाणे पावए वावि 36 कहं च गाणं कहं दसणं से... 23 कंदूसु पक्खिप्प पयंति बालं... 37 26 कामेहि ण संथवेहि गिद्धा'.. 164 28 कालेण पुच्छे समियं पयासु'.. 101 27 किरियाकिरियं वेणइयाणुवायं." 86 32 कीलेहिं विज्झति असाहुकम्मा... 15 कुजए अपराजिए जहा.. 12 कुटुं तगरं च अगरु... 10834 कुलाइजे धावइ साउगाई... 14 25 कुव्वं च कारयं चेव... 4 कुव्वंति पावगं कम्म... 73 16 कुब्बति संथवं ताहि... 145 31 केई निमित्ता तहिया भवंति... 86 34 केसिंच बंधित्तु गले सिलाओ... 169 8 केसिंचि तक्काइ अबुज्झ भावं... 60 2 को जाणइ विऊवातं... P. L. 13 कोहं च माणं च तहेव मायं... 96 16 खेयन्त्रए से कुसलासुपन्ने... 105 14 गम्भाइ मिज्जति बुयाबुयाणा... 262 25 गंता च तत्था अदुवा अगता... 57 9 गंतुं ताय ! पुणो गच्छे... 161 30 गंथं विहाय इह सि.... 24 गंधमल्लसिणाणं च... 3 गारंपि अावसे नरे... 5 गिरीवरे वा निसहाऽऽययाणं... 29 गिहे दीवमपासंता'.. 128 24 गुत्तो वईए य समाहिपत्तो... 1 गोमेज्जए य रुयए 79 8 घडिगं च संडिडिमयं च... 87 21 चत्तारि अगणीग्रो समारभित्ता... 141 13 चत्तारि समोसरणाणिमाणि... 240 2 चंदण गेरुय हंसगब्भ 79 7 चंदालगं च करगं च.. 12 चिच्चा वित्तं च पुत्ते य... 35 चित्तमंतमचित्तं वा... 13 चिया महंतीउ समारभित्ता... 31 चिरं दूइज्जमाणस्स... 32 चोइया भिक्खचरियाए'.. 17 छन्नं च पसंस णो करे... 2 छंदेण पले इमा पया... 5 छिदंति बालस्स खुरेण नक्क... 28 जइ कालुणियाणि कासिया... 23 जइ केसिमा णं मए भिक्खू 29 जइ णो केइ पुच्छिज्जा... 30 जइ णो केइ पुच्छिज्जा... 16 जइ ते सुता लोहितपूप्रपाई... 20 जइ ते सुया वेयरणी भिदुग्ग... 29 जइवि य कामेहि लाविया... 38 12 जइवि य णिगणे किसे चरे... 132 जइ वो केइ पुच्छिज्जा... 763 जतुकुंभे जोइउवगूढे .. 43 30 जत्थऽत्थमिए प्रणाउले... 169 33 जमतीतं पडुपन्नं... 95 132 56 30 Page #755 -------------------------------------------------------------------------- ________________ ឈុំ ឬ ត និ្ត ៖ ឌ ឌ គ្ន ជា គឺ គឺ គឺ ៖ គឺ ធី ច ន P : ≥ ទ ៖ ថ្ម ឬ អ៊ អ៊ 2 គឺ ដឺ & ≥ ន គ ឬ ល្អ ឬ ន ឬ P.. 147 37 250 38 53 22 121 9 26 137 115 65 136 161 67 65 13 57 65 99 59 143 129 57 27 115 94 174 87 104 79 25 105 265 172 75 L. 20 13 26 27 26 5 29 12 24 7 11 22 23 31 5 23 जमाहु प्रोहं सलिलं श्रपारगं जमिणं जगति योजना... जमिदं घोरासमाहारं... जययं विहराहि जोगवं जया हेमंतगामि... जविणो मिगा जहा संता जसं किति सलोयं च जहा दियापोतमपत्तजातं जहा नई वेयरणी... जहा मंघादए नाम 7 जहा य पुढ़वीथूभे" 19 जहा रुक्खं वणे जायं ... 24 जहा विहंगमा पिंगा ... जरिस कुले समुप्यग्ने जहा प्रस्साविणि णावं जहा प्रसाविणि नावं 10 15 5 जहा कुम्मे स' गाइ जहा गंड पिलागं वा... जहा ढंका य कंका य... 33 जहा सर्वभू उदहीण खेडे... 22 जहा संगामकालंमि 35 जहा हि धंधे सह जोतिणावि... 13 जहा हि वित्तं पसवो य सव्वं ... 10 जं किंचि प्रणवं तात ! 28 किमि उ पूरकडं... जं किंचुवक्कमं जाणे... जं जारिसं पुव्वमकासि कम्मं - जं मयं सम्यसाहूणं... 10 जंसी गुहाए जलनेतिट्टे' " 5 जाईपहं प्रणुपरिवट्टमाणे... 19 जाए फले समुप्पन्ने... 22 जाणं काएगाउट्टी... 12 जाति च वुद्धिं च विणासयंते ... 10 जीवाणुभागं सुविचितयंता... 2 जीवितं पो किना... 26 जुवती समणं बूया... 23 जे प्रायओ परश्रो वावि णच्चा... 392 P 156 49 48 60 45 72 23 249 33 85 128 156 269 162 121 14 108 173 158 70 104 108 157 135 137 116 116 41 155 37 261 266 147 156 47 135 66 L. 15 5 4 16 28 21 11 31 30 10 26 11 23 37 30 34 1 20 8 14 26 33 14 19 5 36 8 20 19 जे श्रावि श्रप्पं वसुमंत मत्ता जे यह प्रारंभनिस्लिया... जे इह सायाणुगा नरः ... जे उ संगामकालंमि 30 जे य बुद्धा प्रतिक्कंता" 34 जे य बुद्धा महाभागा 12 18 18 31 जे एवं चरंति चाहि जे एवं उं धनुगिडा जे एवं नाभिजानंति... जे केइ खुद्दगा पाणा जे केइ तसा पाणा जे केइ बाला इह जीवियट्ठी... जे केइ लोगंमिठ अकिरिय० 18 जे याबुद्धा महाभागा 19 जे कोण होइ जगट्ठभासी" जे गरहिये ठाणमिहावति... जे ठाणओ य सयणासणे य... जेणेहं निव्वए भिक्खू जे तेउवाइणो एयं जे धम्मलद्ध विनिहाय भुंजे... जे धम्मं सुद्धमक्खं ति जे भासवं भिक्खु सुसाहुवादी... जे मायरं च पियरं च जे मायरं च पियरं च हिच्चा जे मायरं वा पियरं च हिच्चा... जे माहणो खत्तियजायए वा... जे य दाणं पसं संति जे यावि प्रणायगे सिया जे यावि पुट्ठा पलिउं चयंति... जे यानि बहुस्सुए सिया... जे यावि बीओोगभोति भिक्खु... जे यावि भुंजंति तहप्पगारं... जे रक्खसा वा जमलोइया बा जे बिग्हीए भन्नावभासी... जे विन्नवणाहिनोसिया जेसि तं उवकप्पंति हि काले परिव Page #756 -------------------------------------------------------------------------- ________________ 393 172 116 36 262 148 A 64 253 P. L. P. L. 67 6 जेहिं नारीण संजोगा... ____108 35 णिक्खम्म दीणे परभोयणंमि... 24 जो तुमे नियमो चिण्णो'.. 38 णिठियट्ठा व देवा वा... 33 जो परिभवइ परं जणं... 76 14 णीवारमेवं बुज्झज्जा... 12 जोहेसु णाए जह वीससेणे... 1724 णीवारे व ण लीएज्जा... 37 झाणजोगं समाह?" 263 25 णेगंत गच्चंति व प्रोदए सो... 114 18 ठाणी विविहठाणाणि... 1642 णेता जहा प्रकारंसि... 100 25 ठिईण सेट्ठा लवसत्तमा वा 44 6 णो अभिकखेज्ज जीवियं... 24 डहरा वुड्ढा य पासह.. 24 णा कामकिच्चा ण य वालकिच्चा... 162 39 डहरेण बुड्ढेणऽणुसासिए उ... 46 4 णो काहिए होज्ज संजए. 22 डहरे य पाणे बुड्ढे य पाणे... 165 28 णो छायए णोऽविय लूसएज्जा'. 261 30 ण किंचि रूवेणाऽभिधारयामो'.. 29 णो पीहे ण यावपंगुणे... 174 4 ण कुब्वती महावीरे..। 33 तत्तेणऽणुसिट्ठा ते... 163 38 ण तेसु कुज्झे ण य पब्बहेज्जा... 28 तत्थ दंडेण संवीते... 252 35 णत्थि पासवे संवरे वा... 14 तत्थ मंदा विसीमति... 255 22 णस्थि कल्लाण पावे वा... 122 13 तत्थिमा तइया भासा... 253 16 णत्थि किरिया प्रकिरिया वा... 60 29 तमेगे परिभासंति'.. 33 णत्थि कोहे व माणे वा.. 21 तमेव अविजाणता... 254 15 णत्थि चाउरते संसारे.. 27 27 तमेव अवियाणंता... 251 29 णत्थि जीवा अजीवा वा... 20 तम्हा उ वज्जए इत्थी... 254 16 णत्थि देवो व देवी वा... 40 17 तम्हा दवि इक्ख पंडिए.. 252 ___19 णत्थि धम्मे अधम्मे वा... 32 तयसं व जहाइ से रयं... 252 34 णत्थि पुणे व पावे वा... 16 तहा गिरं समारब्भ... 253 35 णत्थि पेज्जे व दोसे वा.. 88 11 तहिं च ते लोलणसंपगाढे.. 252 । णत्थि बंधे व मोक्खे वा... 35 तहिं तहिं सुयक्खायं.. 34 णत्थि माया व लोभे वा... 17 तं च भिक्खू परिण्णाय... 251 28 णत्थि लोए अलोए वा... 32 12 तं च भिक्खू परिन्नाय. 15 णत्थि वेयणा निज्जरा वा... 58 1 तं च भिक्खू परिन्नाय .. 255 21 णत्थि साहू असाहू वा." 266 19 तं भुजभाणा पिसितं पभूतं... 254 32 णत्थि सिद्धी प्रसिद्धी वा... 132 28 तं मग्गं णुतरं सुद्ध'... 33 णत्थि सिद्धी नियंठाणं... 171 4 तिउट्टई उ मेधावी... 171 6 ण मिज्जई महावीरे... ___35 तिक्खाहि सूलाहि निवाययंति... 6 ण य संखयमाहु जीवित ___445 तिरिया मणुया य दिव्वगा.'' ___ 1 ण य संखयमाहु जीवियं... 51 19 तिविहेण वि. पाण मा हणे... 1 णवि ता अहमेव लुप्पए'' 12 तिव्वं तसे पाणिणो थावरे य... 47 1 ण हि णूण पुरा अणुस्सुतं.. 61 ___19 तुब्भे भुंजह पाएसु.. . ____17 णिक्किचणे भिक्खु सुलूहजीवी.... 261 29 ते अन्नमन्नस्स उ गरहमाणा... 14333 णाइच्चो उएइ ण प्रत्थमेति... 14332 ते एवमक्खंति अबुझमाणा... . .69 253 253 254 49 45 Page #757 -------------------------------------------------------------------------- ________________ 394 P. 145 123 19 148 145 89 147 18 136 91 116 88 107 99 266 266 267 114 135 100 78 L. 32 ते एवमक्खंति समिच्च लोग... 15 ते णावि० न ते प्रोहंतरा... 17 ते णावि० न ते गम्भस्स पारगा... 18 ते णावि० न ते जम्मस्स पारगा... 19 ते णावि० न ते दुक्खस्स पारगा.... 20 ते णावि० न ते मारस्स पारगा... 16 ते णावि० न ते संसारपारगा... 21 ते णेव कुव्वंति ण कारवंति... 34 ते चक्खु लोगसिह णायगा उ... 14 ते तिप्पमाणा तलसंपुडं व... 23 ते तीयउप्पन्नमणागयाइ 22 ते य वीनोदगं चेव... 14 ते संपगाढंसि पवज्जमाणा'" 35 तेसि पि तवो ण सुद्धो. 26 ते हम्ममाणा णरगे पडंति... 37 थणंति लुप्पंति तसंति कम्मी... 31 थणियं व सद्दाण अणुत्तरे उ... 18 थूलं उरम्भं इह मारियाणं... 37 दक्षिणाए पडिलंभो... 20 दयावरं धम्म दुगं छमाणा... 1 दविए बंधणुम्मुक्के.. 17 दाणठ्ठया य जे पाणा'.. 23 दाणाण सेठं अभयप्पयाणं... 1 दारूणि सागपागए... 7 दीसंति समियायारा... 21 दुक्खी मोहे पुणो पुणो.. 21 दुहनो ण विणस्संति... 32 दुहमोवि ते ण भासंति... 21 दुहमोवि धम्म समुठि... 19 दुहा वेयं सुयक्खायं.. 32 दूरं अणुपस्सिया मुणी'.. 25 देवा गंधव्वरक्खसा... 1 धम्मपण्णवणा जा सा.. 12 धम्मपण्णवणा जा सा.'' 36 धम्मस्स य पारए मणी.. 12 धम्म्म कहतस्स उ पत्थि दोसो. 2 घुणिया कुलियं व लेववं... P. L. __4 घोयणं रयणं चेव... 21 न कम्मुणा कम्म खवेंति बाला... 15 न तस्स जाई व कुलं व ताणं... 20 27 न तं सयंकडं दुक्खं... 5 नत्थि पुण्णे व पावे वा... 5 नन्नत्थ अंतराएणं... 160 10 न पूयणं चेव सिलोयकामी... 263 21 नवं न कुज्जा विहुणे पुराणं... 22 नंदी चुण्णगाईपाहराहि... 19 30 नाणाविहाइ दुक्खाइ... 130 10 निक्खम्म गेहाउ निरावकंखी... 266 23 निग्गंथधम्ममि इमं समाहि... 13533 निव्वाणं परमं बुद्धा.. 165 26 निसम्म से भिक्खु समीहियटुं... 114 17 नेयाउयं सुयक्खायं... 35 नो चेव ते तत्थ मसीभवंति... 10 नो तासु चक्खु संधेज्जा... 26 पक्खिप्प तासं पययंति बाले... 41 33 पण्णसमत्ते सया जए... 13 30 पत्ते कसिणे आया... 263 20 पन्नं जहा वणिए उदयट्ठी... 158 10 पन्नामयं चेव तवोमयं च... 134 8 पभू दोसे निराकिच्चा'.. 112 33 पमायं कम्ममाहंसु. 53 6 पयाता सूरा रणसीसे... 121 12 परमत्ते अन्नपाणं... 118 22 परिग्गह निविट्ठाणं... 11 परियाणिपाणि संकता... 3 पलिउचणं च भयणं च... 177 पंच खंघे वयंतेगे... 1743 पंडिए वीरियं लद्ध.. 1065 पायो सिणाणादिसु णत्थि मोक्खो' 86 1 पागन्भि पाणे बहुणं तिवाति... 121 10 पाणहाओ य छत्तं च... 659 पाणाइवाते वट्ट ता. 116 5 पाणे य णाइवाएज्जा'. 88 24 पाणेहि णं पाव विभोजयंति... 256 49 16 135 267 112 23 62 42 260 39 Page #758 -------------------------------------------------------------------------- ________________ 395 70 92 27 166 119 71 20 101 P. L. 107 14 पावाई कम्माई पकुव्वतोहि... 32 पासे भिसं णिसीयंति... 264 26 पिन्नागपिंडीमवि विद्धसूले... . 26 पिया ते थेरमो तात ! 28 पुच्छिस्सऽहं केवलियं... 34 पुच्छिस्सु णं समणा माहणा य... 3 पुछे गिम्हाहितावेणं... 13 पुढे णभे चिठ्ठ भूमिवठिए... 6 पुट्ठो य दंसमसएहि... 40 पुढवी पाउ तेउ य.. 13 पुढवी उ अगणी वाऊ': 133 12 पुढवी जीवा पुढो सत्ता..' 103 26 पुढवी य आऊ अगणी य... 239 40 पुढवी य सक्करा वालुया... 105 10 पुढवीवि जीवा पाऊवि जीवा... 129 11 पुढो य छंदा इह माणवा उ... 11 पुढोवमे धुणइ विगयगेही.' 26 16 पुत्तं पिया समारब्भ'' 259 31 पुराकडं अद्द ! इमं सुणेह''' 38 13 पुरिसोरम पावकम्मुणा... 264 28 पुरिसं च विद्ध ण कुमारगं वा... 260 11 पुचि च इण्हि च अणाग..." 265 6 पुरिसेत्ति विन्नत्ति न एवमत्थि... 35 पूइकम्म न सेविज्जा... 35 पूयफलं तंबोलयं .. 34 बहवे गिहाई अवहट्ट. 7 बहवे पाणा पुढोसिया... 3 बहुगुणप्पगप्पाई... बहुजणणमणमि संवुडो. बालस्स मंदयं वीयं.. 12 बाला बला भूमिमणुक्कमंता पविज्जलं लोहपहं... 92. 34 बाला बला भूमिमणुक्कमंता पविज्जलं कंटइलं... 90 37 बाहू पकत्तंति य मूलतो से... 25 बुज्झिज्जत्ति तिउट्टिज्जा... 269 41 बुद्धस्स प्राणाए इमं समाहि... P. L. 22 भंजंति णं पुठवमरी सरोसं... भंजति बालस्स वहेण पुट्ठी... 109 भारस्स जाता मुणि भंजएज्जा.. 171 3 भावणाजोगसुद्धप्पा'. 122 12 भासमाणो न भासेज्जा... 159 4 भिक्खू मुयच्चे तह दिट्ठधम्मे.. 169 36 भूएहिं न विरुज्झज्जा.. 30 भूताभिसंकाइ दुगं छमाणे... 134 34 भूयाइच समारंभ... 266 22 भूयाभिसंकाए दुगुछमाणा.. 107 12 मच्छा य कुम्मा य सिरीसिवा य... 28 मणबंधणेहिं णेगेहि... 26 22 मणसा जे पउस्संति... 113 मणसा वयसा चेव.. 43 14 महयं पलिगोव जाणिया'.. 260 13 महव्वए पंच अणुव्वए य... 9827 महीइ मझमि ठिते णगिदे... 113 19 माइणो कटु मायाय... मा एवं अवमन्नता... 28 मा पच्छ असाघुता भवे. 46 3 मा पेह पुरा पणामए... 27 मायरं पियरं पोस... 119 10 माया पिया ण्हुसा भाया .. 12 मायाहिं पियाहि लुप्पइ... 118 21 माहणा खत्तिया वेस्सा... 15 माहणा समणा एगे... 3 माहणा समणा एगे... 21 मिलक्खु अमिलक्खूस्स.. 1307 मुसं न वूया मुणि अत्तगामी... 1202 मुसावायं बहिद्धच... 23 मुहुत्ताणं मुहुत्तस्स... 262 23 मेहाविणो सिक्खियबुद्धि... 1 रामो वि उठिया संता... 23 रागदोसाभिभूयप्पा.. 13 रायाणो रायऽमच्चाय... 21 रुक्खेसं गाते जह सामली वा... 8733 रुहिरे पुणो वच्चसमुस्सिन'गे... 134 12 Page #759 -------------------------------------------------------------------------- ________________ 396 P. 123 61 33 13 263 94 249 58 78 L. 265 9 लद्धे अढे अहो एव तुब्भे... 8 लद्धे कामे ण पत्थेज्जा... 32 लित्ता तिव्वाभितावेणं... 15 लोगवायं णिसामिज्जा... 269 10 लोयं अयाणित्तिह केवलेणं 269 ll लोयं विजाणंतिह केवलेणं... 163 39 वर्णसि मूढस्स जहा अम ढा. 8 वणे मूढे जहा जंतू.. 23 वत्थगंधमलंकारं... 2 वत्थाणि य मे पडिलेहेहि... 265 7 वायाभियोगेण जमावहेज्जा... 48 16 वाहेण जहा व विच्छए... 163 2 विउठितेणं समयाणुसिठे... 50 14 वित्तं पसवो य नाइप्रो... 24 वित्तं सोयरिया चेव... . 263 23 वित्तेसिणो मेहुणसंपगाढ़ा... 57 26 विबद्धो नातिसंगेहि... 137 27 विरए गामघम्मेहि... 38 28 विरया वीरा समठिया... 1553 विसोहियं ते अणुकाहयंते... 135 34 वुज्झमाणाण पाणाणं... 34 35 वुसिए य विगयगेही... 10 वेतालिए नाम महाभितावे... 18 वेयालियमग्गमागो.... 113 30 वेराइ कुव्वई वेरी... 31 वेराणुगिद्ध णिचयं करेति... 39 17 सउणी जह पसुगंडिया...। 31 9 सए सए उवट्ठाणे... 29 11 सएहि परियाएहिं... 15 सच्चं असच्चं इति चितयंता... 112 34 सत्थमेगे तु सिक्खंता... 92 21 सदा कसिणं पुण धम्मठाणं.. 54 4 सदा दत्तेसणा दुक्खा... 38 सहाणि सोच्चा अदु भेरवाणि... 149 35 सद्दे सु रूवेसु असज्जमाणो'.. 32 35 सपरिग्गहा य सारंभा'.. ___P. L. 20 सम अन्नयरम्मि संजमे... 30 समज्जिणित्ता कलुसं अणज्जा... 15 समणंपि दठ्ठदासीणं... 22 समारभंते वणिया भूयगाम... 166 30 समालवेज्जा पडिपुन्नभासी... 34 37 समिए उ सया साहु.. 260 11 समिच्च लोगं तसथावराणं... 3 समच्छिहिंति सत्यारो... 91 25 सम सियं नाम विधूमठाणं... 33 सम सिया तत्थ विसूणियंगा... सम्मिस्सभावं च गिरा गहीए... 33 सयणासणेहिं जोगेहि.. 28 सयं कडं न अण्णेहि... 11 सयं तिवायए पाणे... 13 सयं दुक्कडं च न वदति... 20 सयंभुणा कडे लोए... 169 6 सयं समेच्चा अदुवावि सोच्चा... 7 सयं सयं पसंसंता... 3 सयं सहस्साण उ जोयणाणं... 3 सया कसिणं पुण धम्मठाणं... 11 सया जलं नाम निहं महंत... 93 33 सयाजला नाम नदी भिदुग्गा'.. 5 सव्वप्पगं विउक्कस्सं... 36 सव्वं जगं तू समयाणुपेही... 13 सव्वं नच्चा अहिट्ठए... 109 26 सव्वाइसंगाई अइच्च धीरे... 62 22 सव्वाहि अणुजुत्तीहिं अचयंता... 134 5 सव्वाहि अणुजुत्तीहि मतिमं 125 26 सविदियाभिनिव्वुडे पयासु... 27 सव्वे सयकम्मकप्पिया... 266 21 सव्वेसि जीवाण दयट्ठयाए... 114 33 सहसंमइए णच्चा.. 166 27 संकेज्ज याऽसंकितभाव भिक्खू... 165 27 संखाइ धम्म च वियागरंति... 635 संखाय पेसलं धम्म... 36 संखाय पेसलं धम्म... 25 50 127 141 50 162 Page #760 -------------------------------------------------------------------------- ________________ 397 26 8 61 70 53 97 P. L. 34 संडांसगं च फणिहं च... 23 संतच्छणं नाम महाहितावं... 16 संतत्ता केसलोएणं... ___10 संति पंच महब्भूया०पुढवी.. 15 संति पंच महन्भूया. आयछट्ठो.. 3 संतिमे तउ आयाणा.. 137 29 संघए साहुधम्म च... 113 31 संपरायं णियच्छंति... 120 27 संपसारी कयकिरिए... 5 संबद्धसमकप्पाउ... 93 12 संबाहिया दुक्कडिणो थणंति... 130 6 संबुज्झमाणे उ गरे मतिमं... 36 23 संबुज्झह किं न बुज्झह.. 106 3 संबुज्झहा जंतवो माणुसत्तं ... 76 13 संलोकणिज्जमणगारं.. 145 30 संवच्छरं सुविणं लक्खणं च... 269 39 संवच्छरेणावि० पाणं० अणि.... 269 40 संवच्छरेणावि. पाणं० समणब्व०... 269 24 संवच्छरेणावियएगमेग... 17 संवुडकम्मस्स भिक्खुणो.. 33 संवुडे से महापन्ने... 138 14 , , , 259 32 साऽऽजीविया पट्ठविता थि० 115 19 साहरे हत्थपाए य... 265 3 सिणाणगाणं तु दुवे सहस्से... 265 ll सिणाणगाणं तु दुवे सहस्से.. 267 ___ 18 सिणाणगाणं तु दुवे सहस्से... 19 सिणाणगाणं तु दुवे सहस्से... 31 27 सिद्धा य ते अरोगा य... 261 7 सिया य बीओदग इत्थियारो... 28 सीमोदग पडि दुगं छिणो.. 261 5 सीग्रोदगं सेवउ बीयकायं.. 261 6 सीतोदगं वा तह बीयकायं... 129 15 सीहं जहा खुड्डुमिगा चरंता.. 29 सीहं जहा व कुणिमेणं... 757 सुतमेतमेवमेगेसि... P. L. ____98 29 सुदंसणस्सेव जसो गिरिस्स... 6 सुद्ध' मग्गं विराहित्ता .. 35 सुद्धं रवति परिसाए... 32 सुद्धे अपावए आया.. 1308 सुद्ध सिया जाए न दूसएज्जा... 23 सुफणि च सागपागाए.. 24 सुयक्खायधम्मे वितिगि.... 30 सुविसुद्धलेसे मेहावी... 28 सुस्सूसमाणो उवासेज्जा... 15 सुहुमेणं तं परिक्कम्म... 5 सूरं मण्णइ अप्पाणं... 22 से पन्नया अक्खयसागरे वा... 98 15 से पव्वए सहमहप्पगासे... 156 13 से पेसले सुहुमे पुरिसजाए. 97 3 से भूइपण्णे अनिएयचारी... 101 29 से वारिया इत्थी सराइभत्तं .. 98 1 से वीरएणं पडिपुन्नवीरिए... 1 से सव्वदंसी अभिभूयनाणी... 88 13 से सुच्चइ नगरवहे व सद्दे ... 167 33 से सुद्धसुत्ते उवहाणवं च 40 6 सेहंति य णं ममाइणो'.. 172 36 से हु चक्खू मणुस्साणं... 50 4 सोच्चा भगवाणुसासणं... 31 सोच्चा य धम्म अरहंतभासियं... 86 3 हण छिदह भिंदह णं दहेति... 134 36 हणतं गाणुजाणेज्जा... 58 14 हत्थऽस्सरहजाणेहि... 100 10 हत्थीसु एरावणमाहु णाए... 90 26 हत्थेहि पाएहि य बंधिऊणं... 1237 हम्ममाणो न कुप्पेज्जा... 105 l हरियाणि भूताणि विलंबगाणि... 239 41 हरियाले हिंगुलए... 166 26 हासपि णो संघति पावधम्मे... 107 16 हुतेण जे सिद्धिमुदाहरंति... 122 14 होलावायं सहीवायं... 47 134 101 267 44 Page #761 -------------------------------------------------------------------------- ________________ सूत्रकृताङ्गनिर्यक्तीनामकारादिक्रमः 52 257 202 83 P. L. 5 अक्खरगुणमतिसं घायणाए... 258 14 अगणितो निक्खंतो... 11033 अच्चित्तं पुण विरियं .. 2589 अज्जद्दएण गोसाल.... 138 35 अथित्ति किरियवादी... 23 अद्दपुरे अहसुतो... 103 11 अप्फासुय पडिसेविय... 178 23 अरिहंत चक्कवट्टी... 14 अवि य हु भारियकम्मा... 83 10 असिपत्ते धणं कुंभे... 139 30 असियसयं किरियाणं ... 83 17 असिसत्तिकोंततोमर०... 178 30 अहवावि नाणदसण... 83 16 अंतगयफिप्फिसाणि य... 2293 अंतोमुत्तमद्ध... 839 अबे अंबरिसी चेव... 168 33 आगमयो पुण आदी... 168 32 प्रागमणोप्रागमयो... 9 आदाणिय संकलिया... 168 29 आदाणे गहणंमि य... 161 9 आयरिप्रोऽवि य दुविहो.. 153 37 पायरियपरंपरएण... 124 31 आयाणपदेणाधं... 247 37 आयारसुयं भणियं... 111 आवरणे कवयादी... 1618 आसेवणा य दुविहा... 131 36 इढिरससायगुरुया.. 11132 उज्जमधितिधीरत्त... 267 21 उदगद्द सारद्द 36- 18 उद्देसंमि य तइए.'' 52 20 उवक्कमियो संयमविग्धकरे... 202 12 उवमा य पुंडरीए... 6 6 उवसग्गभीरुणो थीवसस्स... P. .. 8 उवसगंमि य छक्क.. 229 2 एक्कं च दो व समए केवलि.... 229 1 एक्कं च दो व समए तिन्नि व... 26 एक्केक्को य चउविहो... 178 20 एगभविए य बद्धाउए... 257 22 एगभविय बद्धाउए... 228 38 एगि दियदेवाणं... 70 9 एते चेव य दोसा... 178 31 एत्थं पुण अहिगारो... 247 38 एयस्स उ पडिसेहो.. 178 29 ओदइए उवसमिए'.. 228 37 प्रोयाहारा जीवा.. 14 अोहयहये य तहियं. 103 1 ओहे सील विरती... 22 कण्णोठ्ठणासकरचरण..... 83 20 कति करकएहिं... 26 कप्पंति कागिणीमंसगाणि... 17 करणं च कारओ य... 25 कंसाणं दूसाणं... 36 10 कामं तु सासयमिणं... 257 24 काम दुवालसंगं... 29 कालो जो जावइयो... 9 किरियाप्रो भणियाप्रो... 23 कुभीसु य पयणेसु य .. 33 को वेएई अकयं... 5 खंधेसु दुप्पएसादिएसु... 14 खेत्तं बहुअोघपयं कालो... 1318 खेत्तंमि जंमि खेत्ते... 178 28 गणणाए रज्जू खलु.. 161 6 गंथो पुबुद्दिट्ठो... 258 10 गामे वसंतपुरए.. 161 10 गाहावितो तिविहो... 175 6 गाहीकया व अत्था'.. 178 203 52 Page #762 -------------------------------------------------------------------------- ________________ 399 202 178 103 95 229 68 203 P. L. P. L. 4 चाउद्दसिरत्तीए... .. 69 16 तम्हा ण उ वीसंभो.. 8 जइ ताव निज्जरमो... 7 तवसंजमणाणेसुवि... 15 जलमालकद्दमालं... 131 37 तवसंजमप्पहाणा... जलयर थलयर खयरा'.. 257 25 तहविय कोई अत्थो... 20 जह णाम गोयमा चंडीदेवगा... 258 15 तं नेइ पिता तीसे... जह णाम मंडलग्गेण .. 17 तित्थयरे य जिणवरे... 66 13 जह नाम सिरिघरायो... 21 तेरिच्छिया मणुस्सा... 12 जह वा विसगडूसं... 139 31 तेसि मताणुमएण... 153 36 जह सुत्तं तह अत्थो.. 26 थुइणिक्खेवो चउहा... 178 26 जाई खेत्ताइ खलु' 258 13 दह्र संबुद्धो रक्खियो.. 168 30 जं पढमस्संतिमए... 36 1 दव्वं च परसुमादी.. 178 27 जीवा भवठितीए.' 7 दव्वं तु पोंडयादी." ___4 जोएण कम्मएणं.. 1 दव्वं निद्दावेज्जो'.. 178 19 जो जीवो भविप्रो खलु .. 24 दव्वं पयोगवीसस... 25 ठिइअणुभावे बंधण. 19 दव्वाभिलावचिधे... 15338 ण करेति दुक्खमोक्खं .. 10 दव्वे किर एजणया .. 258 19 ण दुक्करं वा नरपासमोयणं... 228 35 दव्वे सच्चित्तादी... 24 ण विणा मागासेणं .. 131 10 दुग्गइफलवादीणं. 16 4 णहु प्रफलथोवऽणिच्छित०... 1319 दुविहंमि वि तिगभेदो... 271 11 णामप्रलं ठवणप्रलं... 5 26 दो चेव सुयक्बंधा... 153 34 णामतहं ठवणतहं ." 705 धम्ममि जा दढा मई... 2295 णामं ठवणपरिन्ना' 11729 धम्मो पुव्वुद्दिट्ठो'' ___81 31 णामं ठवणा० एसो उ विभत्तीए... 8 धम्मो समाहिमग्गो... 178 17 णामंठवणा० एसो खलु अझ.. 83 13 धाडेंति य हाडेंति य178 18 णामंठवणा० गणणसंठाणे... 25720 नामंठवणा अ"" 175 4 णामंठवणा गाहा 203 नाम ठवणा० खेतेऽद्धा.. 240 35 णामं० ठवणा दविए अइच्छ... 25 नामंठवणादविए (समय)... 124 32 णामंठवणादविए० एसो उ समाहिए... 228 34 नामंठवणादविए. आहारे .. 131 6 णामंठवणादविए. एसो खलु मग्गस्स .. 14 नालंदाए समीवे... 178 16 णामंठवणादविए० एसो खल महतंमि... 5 31 निक्खेवो गाहाए.'' 29 णामंठवणादविए. पुरिस० 202 16 पउमं उल्लंघेत्तु... 118 1 णामंठवणा धम्मो .. 271 12 पज्जत्तीभाव खलु .. 247 36 णामंठवणाऽऽयारे... 258 16 पडिमागतस्समीवे... 168 31 णामादी ठवणादी... 271 13 पडिसेहणगारस्सा .. 81 18 णिरए छक्क दव्वं... 52 34 पढममि य पडिलोमा... 5 तइए पाहाकम्म.. 5 पढमे संथव संलव.... 83 24 तडतडतडस्स भज्जंति .. 36 17 पढमे संबोहो अनिच्चया.. 271 68 For Private &Personal use only . Page #763 -------------------------------------------------------------------------- ________________ 400 258 110 82 34 पर 112 8 P. L 175 7 पण्णरससु अज्झयणेसु... 6 7 परिचत्तनिसीलकुसील० 103 6 परिभासिया कुसीला... 7 पंचण्हं संजोए ... 124 33 पंचसु विसएसु सुभेसु... 131 38 पंथो मग्गो गानो.. .. 118 16 पासत्थोसण्णकुसील... 273 19 पासावच्चिज्जो पुच्छियाइयो... 959 पाहन्ने महसहो... 258 12 पीती य दोण्ह दूनो .. 95 30 पुच्छिसु जंबुणामो... पुढवीफासं अण्णाणुवक्कम .. 25 पूयरुहिरकेसठि .. 7 फलगलयंदोलणवित्त ... 3 बव च बालवं चेव.... 3 बीए नियइवायो... . 178 24 भवणवइ वाणमंतर.... 83 18 भंजति अंगमंगाणि... 153 35 भावतहं पुण नियमा.. 12434 भावसमाहि चउविह... 13834 भावसमोसरणं पूण'.. 81 19 भावे उ णिरयजीवा... 4 7 भावे पोगवीसस... lll ll भावो जीवस्स सवीरियस्स... 83 27 भीए य पलायते... 111 12 मण वइ काया आणापाण.. 8 3 महपंचभूयए कप्पए य... 19 मीरासु सुठएसु य. 19 मूलकरणं पुण सुते.. . 30 मूलकरणं सरीराणि..... 240 36 मूलगुणेसु य पगये... 258 17 रायगिहागमचोरा.. 118. 9 लोइयलोउत्तरिमो... P. L. 36 वइजोगेण पभासिय 14 वण्णादिया य वण्णा. 18 वादे पराइइत्ता .. - 202 17 विज्जा व देवकम्म... 27 विरिए छक्क दव्वे... 36 5 वेयालियं इह देसियंति.. 30 वेयालियंमि वेयालगो .. 3 सउणि चउप्पयं नाग... 113 16 सत्थं असिमादीयं... 138 33 समवसरणेऽवि छक्कं .. 203 12 समुदाणियाणिह तो .. 139 32 सम्मदिट्ठी किरियावादी .. 131 35 सम्मप्पणियो मग्गो .. 228 36 सरीरेणोयाहारो.. ll सव्वंपि य तं तिविह... 5 ससमयपरसमयपख्वणा.. 1 संघायणे य परिसाडणा य .. 258 __ ll संवेगसमापन्नो... 83 15 साडणपाडणतोडण.... 102 28 सीले चउक्क दव्वे .. 13 सुत्तेण सुत्तिया चिय... 18 सुद्धप्पभोगविज्जा... 202 13 सुरमणुयतिरिय निरओ० 69 20 सुसमत्था वसमत्था... 3 सूयगडं अगाणं... 11 सूरा मो मन्नंता... 32 सोऊण जिणवरमतं... 175 8 सोलसमे अज्झयणे .. 161 7 सो सिक्खगो य दुविहो... 83 21 हत्थे पाए ऊरू.. 36 हेउसरिसेहिं अहे उएहि... 1755 होति पुण भावगाहा... 202 Page #764 -------------------------------------------------------------------------- ________________