SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ 274 श्रुतस्क०२ चूलिका २ उच्चारश्रवणा. ॥४१०॥ श्रीआचा पुण थंडिलं जाणिज्जा माणुसरंधणाणि वा महिसकरणाणि वा वसहक० अस्सक० कुकुडक० मकडक० यक० लावयक० . राङ्गवृत्तिः वट्टयक० तित्तिरक० कवोयक. कविजलकरणाणि वा अन्नयरंसे वा तह. नो उ० ॥ से मि० से जं. जाणे. वेहाण(शी०) सहाणेसु वा गिद्धपट्ठठा० वा तरुपडणट्ठाणेसु वा. मेरुपडणठा० विसभक्खणयठा० अगणिपडणट्ठा. अनयरंसि वा ॥४१०॥ तह० नो उ० ॥ से भि० से जं. आरामाणि वा उजाणाणि वा वणाणि वा वणसंडाणि वा देवकुलाणि वा सभाणि वा पवाणि वा अन्न तह० नो उ० ॥ से भिक्खू० से जं पुण जा. अट्टालयाणि वा चरियाणि वा दाराणि वा गोपुराणि वा अन्नयरंसि वा तह. थं० नो उ० ॥ से भि० से जं० जाणे० तिगाणि वा चउकाणि वा चच्चराणि वा चउम्मुहाणि वा अन्नयरंसि वा तह. नो उ०॥ से मि. से जं. जाणे. इंगालदाहेसु खारदाहेसु वा मडयदाहेसु वा मडयथूमियासु वा मडयचेइएसु वा अन्नयरंसि वा तह. थं० नो उ० ॥ से जं जाणे० नइयायतणेसु वा पंकाययणेसु वा ओघाययणेसु वा सेयणवहंसि वा अन्नयरंसि वा तह. थं० नो उ० ॥ से मि० से जं जाणे. नवियासु वा मट्टियखाणिआसु नवियासु गोप्पहेलियासु वा गवाणीसु वा खाणीसु वा अन्नयरंसि वा तह. थं० नो उ०॥ से जं जा० डागवञ्चंसि वा सागव० मूलग० हत्थंकरवचंसि वा अन्नयरंसि वा तह० नो उ० वो० ॥ से मि० से जं असणवर्णसि वा सणव० धायझ्व० केयइवणंसि वा अंबव० असोगव० नागव० पुनागव० चुल्लगव० अन्नयरेसु तह. पत्सोवेएसु वा पुष्फोवेएसु वा फलोवेएसु वा बीओवेपसु वा हरिओवेएसु वा नो उ० वो० ॥ (सू० १६६) स भिक्षुर्यत्पुनरेवंभूतं स्थण्डिलं जानीयात्-तद्यथा यत्र गृहण्त्यादयः कन्दबीजादिपरिक्षेपणादिक्रियाः कालत्रयवदार्तिनीः कुर्युस्तहिकामुष्मिकापायभयादुधारादि न कुर्यादिति ॥ तथा-यत्र च गृहपत्यादयः शाल्यादीन्युप्तवन्तो वपम्ति वस्यन्ति वा तत्राप्युच्चारादि न विदध्यादिति ॥ किश्व-स भिक्षुर्यत्पुनरेवंभूतं स्थण्डिलं जानीयात्, तद्यथा-'आमो-13 कानि' कचवरपुञ्जाः 'घासाः' बृहत्यो भूमिराजयः 'भिलुगाणि' श्लक्ष्णभूमिराजयः 'विज्जलं' पिच्छलं 'स्थाणुः' प्रतीतः 'कडवाणि' इक्षुयोन्नलकादिदण्डकाः 'प्रगर्ताः' महागाः 'दरी' प्रतीता 'प्रदुर्गाणि' कुड्यप्राकारादीनि, एतानि च समानि वा विषमाणि वा भवेयुस्तदेतेष्वात्मसंयमविराधनासम्भवानोच्चारादि कुर्यादिति ॥ किञ्च-स भिक्षुर्यत्पुनरेवंभूतं स्थण्डिलं जानीयात् , तद्यथा-'मानुषरन्धनानि' चुल्यादीनि तथा महिण्यादीनुद्दिश्य यत्र किश्चित्क्रियते ते वा यत्र स्थाप्यन्ते तत्र लोकविरुद्धप्रवचनोपघातादिभयानोच्चारादि कुर्यादिति ॥ तथा-स भिक्षुः 'वेहानसस्थानानि' मानुषोल्लम्बनस्थानानि 'गृध्रपृष्ठस्थानानि' यत्र मुमूर्षवो गृध्रादिभक्षणार्थ रुधिरादिदिग्धदेहा निपत्यासते 'तरुपतनस्थानानि यत्र मुमूर्षव एवानशनेन तरुवसतितास्तिष्ठन्ति तरुभ्यो वा यत्र पतन्ति, एवं मेरुपतनस्थानान्यपि, मेरुश्च-पर्वतोऽभिधीयत इति, एवं विषभक्षणाग्निप्रवेशस्थानादिषु नोच्चारादि कुर्यादिति ॥ अपि च-आरामदेवकुलादौ नोच्चारादि विदध्यादिति ॥ तथाप्राकारसम्बन्धिन्यट्टालादौ नोच्चारादि कुर्यादिति ॥ किञ्च-त्रिकचतुष्कचत्वरादौ च नोच्चारादि व्युत्सृजेदिति ॥ किश्च-स भिक्षुरङ्गारदाहस्थानश्मशानादौ नोश्वारादि विदध्यादिति ॥ अपि च नद्यायतनानि' यत्र तीर्थस्थानेषु लोकाः पुण्यार्थ स्नानादि कुर्वन्ति 'पङ्कायतनानि' यत्र पडिलप्रदेशे लोका धर्मार्थ लोटनादिक्रियां कुर्वन्ति 'ओघायतनानि' यानि प्रवा-1 हत एव पूज्यस्थानानि तडागजलप्रवेशोधमार्गो वा 'सेचनपणे वा' नीकादौ नोच्चारादि विधेयमिति ॥ तथा-स भिश्रीआचा- क्षुरभिनवासु मृत्खनिषु, तथा नवासु गोपहेल्यासु 'गवादनीषु' सामान्येन वा गवादनीषु खनीषु वा नोच्चारादि| रावृत्तिः विदध्यादिति ॥ किश्व-डाग'त्ति डालप्रधानं शाकं पत्रप्रधानं तु शाकमेव तद्वति स्थाने, तथा मूलकादिवति च नोच्चा(शी०) रादि कुर्यादिति ॥ तथा-अशनो-बीयकस्तद्वनादौ च नोच्चारादि कुर्यादिति, तथा पत्रपुष्पफलाद्युपेतेष्विति ॥ कथं चो चारादि कुर्यादिति दशर्यति॥४११॥ से मि० सयपाययं वा परपायर्य बागहाय से तमायाए एगंतमवक्कमे अणावायंसि असंलोयंसि अप्पपाणंसि जाव मकडासंताणयसि अहारामंसि वा उबस्सयंसि तओ संजयामेव उच्चारपासवणं बोसिरिज्जा, से तमायाए एगंतमवक्कमे अणाबाहंसि जाव संताणयंसि अहारामंसि वा सामथंडिल्लंसि वा अन्नयरंसि वा तह. थंडिलंसि अचित्तंसि तओ संजयामेव उच्चारपासवणं वोसिरिजा, एयं खलु तस्स० सया जइजासि (सू० १६७)त्तिबेमि ॥ उच्चारपासवणसत्तिको सम्मत्तो ।। २-२-३ ।। स भिक्षुः स्वकीयं परकीयं वा 'पात्रक' समाधिस्थानं गृहीत्वा स्थण्डिलं वाऽनापातमसंलोकं गत्वोच्चार प्रस्रवणं वा 'कुर्यात्'प्रतिष्ठापयेदिति,शेषमध्ययनसमाप्तिं यावत्पूर्ववदिति॥तृतीयंसप्तकैकाध्ययनमादितो दशमं समाप्तम् ॥२-२-३-१० - 4 श्रुतस्क०२ चूलिका २ उच्चारप्रश्रवणा. ३-(१०) ॥४११॥ तृतीयानन्तरं चतुर्थः सप्तैककः समारभ्यते, अस्य चायमभिसम्बन्धः-इहाचे स्थान द्वितीये स्वाध्यायभूमिस्तृतीये| *उच्चारादिविधिः प्रतिपादितः, तेषु च वर्तमानो यद्यनुकूलप्रतिकूलंशब्दान् शृणुयात्तेष्वरकद्रिष्टेन भाव्यम्, इत्यनेम Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.001423
Book TitleAcharangasutram Sutrakrutangsutram Cha
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri, Jambuvijay
PublisherMotilal Banarasidas
Publication Year1978
Total Pages764
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, agam_acharang, & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy