________________
आ. सू. ६९
श्रीमाचाराङ्गवृत्तिः (शी०)
॥ ४०९ ॥
273
मितः पञ्चभिः समितिभिः 'सदा' यावदायुस्तावत्संयमानुष्ठाने यतेत, एतदेव च श्रेय इत्येव मन्येतेति ब्रवीमीति पूर्ववत् ॥ निपीधिकाऽध्ययनं द्वितीयमादितो नयमं समाप्तमिति ॥ २-२-२ ॥
साम्प्रतं तृतीयः सप्तैरुकः समारभ्यते, अस्य चायमभिसम्बन्धः - इहानन्तरे निबधिका प्रतिपादिता, रात्र च कथम्भूतायां भूमावुचारादि विधेयामेति अस्य च नामनिष्पन्ने निक्षेपे उच्चारश्रवण इति नाम, सदस्य निरुत्यर्थ निर्मुक्तिकृदाह
उच्चव सरीराओ उच्चारो पसवइत्ति पासवणं । तं कह आयरमाणस्स होइ सोही न अइयारो ? || ३२१|| शरीरादुत्-यावल्येन यवते अपयाति चरतीति वा उधारः - विष्ठा तथा प्रकर्षेण अयतीति प्रश्रवणम् - एकिका, तच कथमाचरतः साधोः शुद्धिर्भवति नातिचार इति ॥ उत्तरगाधया दर्शयितुमाह
मुणिणा कायदयाचरेण सुत्तभणियंमि ओगासे । उच्चारविहस्सन्गो कापव्यो अप्पमत्तेणं ॥ ३२५ ॥ 'साधुना' पड्जीवकायरक्षणोद्युक्तेन वक्ष्यमाणसूत्रोचे स्थण्डिले उच्चारप्रश्रवणे विधेये अप्रमत्तेनेति ॥ निर्युक्तयनुगमानन्तरं सूत्रानुगमे सूत्रं तच्चेदम् -
से भि० उच्चारपासवणकिरियाए उब्बाहिज्जमाणे सयरस पायपुंछणस्स असईए तओ पच्छा साहम्मियं जाइज्जा ॥ सेमि० से जं पु० थंडिलं जाणिज्जा सअंडं० तह० थंडिलंसि नो उच्चारपासवणं वोसिरिजा ॥ से भि० अं पुण थं० अप्पपानं जाव संताणयं तह० थं० उच्चा० वोसिरिज्जा ।। से मि० से जं० अस्सिपडियाए एगं साहम्मियं समुद्दिस्स वा अस्सि० बहवे साहम्मिया स० अस्सि प० एवं साहम्मिणि स० अस्सिंप० बहवे साहम्मिणीओ स० अस्सिं० वहवे समण० पगणिय २ समु० पाणाई ४ जाव उद्देसियं चेएइ, तह० थंडिलं पुरिसंतरकडं जाव बहियानीहडं वा अनी० अन्नयरंसि वा तप्पगारंसि थं० उच्चारं नो वोसि० || से भि० से जं० बहवे समणमा ० कि० व० अतिही समुद्दिस्स पाणाई भूयाई जीवाई सत्ताई जाव उद्देसियं चे एइ, तह० थंडिलं पुरिसंतरगडं जाव बहियाअनीहडं अन्नयरंसि वा तह० थंडिल्लेसि नो उच्चारपासवण०, अह पुण एवं जाणिज्जा - अपुरिसंतरगडं जाव बहिया नीहूडं अन्नयरंसि वा तहृप्पगारं० थं० उच्चार० बोसि० ॥ से० जं० अस्सिपडियाए कयं वा कारियं वा पामिच्चियं वा छन्नं वा घटुं वा महं वा लित्तं वा संमट्ठे वा संपधूवियं वा अन्नयरंसि वा तह० थंडि० नो उ० ॥ से भि० से जं पुण थं० जाणेज्जा, इह खलु गाहावई वा गाहा० पुन्ता वा कंदाणि वा जाव हरियाणि वा अंतराओ वा बाहिं नीहरंति बहियाओ वा अंतो साहति अन्नयरंसि वा तह० थं० नो उच्चा० ॥ से भि० से जं पुण० जाणेज्जा — खंधंसि वा पीढंसि वा मंचंसि वा मालंसि वा अहंसि वा पासायंसि वा अन्नवरंसि वा० थं० नो उ० || से भि० से जं पुण० अणंतरहियाए पुढवीए ससिणिद्धाए पु० ससरक्खाए पु० मट्टियाए मक्कडाए चितमंताए सिलाए चित्तमंताए लेलुयाए कोलावासंसि वा दारुयंसि वा जीवपइट्ठियंसि वा जाव मक्कडासंताणयंसि अन्न तह० थं० नो उ० ॥ ( सू० १६५ )
स भिक्षुः कदाचिदुच्चारप्रश्रवण कर्तव्यतयोद्याश्वेन साध्यमानः स्वकीयपादवुञ्छनसमाध्यादानुखारादिकं कुर्यात्, स्वकीवस्य त्वभावेऽन्यं 'साधर्मिक' साधुं याचेत पूर्वप्रत्युपेक्षितं पादपुण्डनकसमाध्यादिकमिति, तदनेनैतत्प्रतिपादितं भवति वेगधारणं न कर्त्तव्यमिति । अपि च-स भिक्षुरुवारश्रवणाशङ्कायां पूर्वमेव स्थण्डिलं गच्छेत् तस्मिं साण्डादिकेऽप्रासुकत्वादुच्चारादि न कुर्यादिति ॥ किय- अल्पाण्डादिके तु प्रासुके कार्यमिति । तथा स भिक्षुर्यत्पुनरेवंभूतं स्थण्डिलं जानीयात्, तद्यथा - एकं बहुन् वा साधर्मिकान् समुद्दिश्य तत्प्रतिज्ञया कदाचित्कश्चित्स्थण्डिलं कुर्यात् तथा श्रवणादीन् प्रगणय्य वा कुर्यात्, तचैवंभूतं पुरुषान्तरस्वीकृतमस्वीकृतं वा मूलगुणदुष्टमुद्देशिकं स्थण्डिलमाश्रित्योच्चारादि न कुर्यादिति ॥ किञ्च स भिक्षुर्यावन्तिके स्थण्डिलेऽपुरुषान्तरस्वीकृते उच्चारादि न कुर्यात्, पुरुषान्तरस्वीकृते तु कुर्यादिति । अपि च-स भिक्षुः साधुमुद्दिश्य क्रीतादावुत्तरगुणाशुद्धे स्थण्डिले उच्चारादि न कुर्यादिति ॥ किञ्च स भिक्षुर्गृहपत्यादिना कन्दादिके स्थण्डिलानिष्कास्यमाने तत्र वा निक्षिप्यमाणे नोच्चारादि कुर्यादिति । तथा स भिक्षुः स्कन्धादी स्थण्डिले नोचारादि कुर्यादिति । किञ्च स भिक्षुर्यत्पुनरेवंभूतं स्यण्डितं जानीयात् तद्यथा-अनन्तरितायां सचित्तायां पृथिव्यां तत्रोच्चारादि न कुर्यात् शेषं सुगमे, नवरं 'कोठावास'ति पुणावासम् ॥ अपि च
"
से भि० से जं० जाणे० - इह खलु गाहावई वा गाहावइपुत्ता वा कंदाणि वा जाव बीयाणि वा परिसाडिंसु वा परिसा - डिंति वा परिसाडिस्संति वा अन्न० तह० नो उ० । से भि० से जं० इह खलु गाह नई वा गा० पुत्ता वा सालीणि वा वीहीणि वा मुगाणि वा मासाणि वा कुलत्थाणि वा जवाणि वा जवजवाणि वा अन्नयरंसि वा तह० थंडि० नो उ० ॥ से भि० २ जं० आमोयाणि वा घासाणि वा
पइरिंसु वा पइरिंति वा पइरिस्संति वा
मिलुयाणि वा विज्जुलयाणि वा खाणुयाणि
वा कडयाणि वा पगडाणि वा दरीणि वा पदुग्गाणि वा समाणि वा २ अन्नयरंसि तह० नो उ० ॥ से भिक्खू० से जं०
Jain Education International
For Private & Personal Use Only
श्रुतस्कं० २ चूलिका २ उच्चारण
श्रवणा.
३- (१०)
।। ४०९ ।।
www.jainelibrary.org